śrīmacchaṅkarabhagavatpūjyapādaviracitam

brahmasūtrabhāṣyam

-->
prathame'dhyāyesarvajñaḥ sarveśvaro jagataḥ utpattikāraṇam , mṛtsuvarṇādaya iva ghaṭarucakādīnām ; utpannasya jagato niyantṛtvena sthitikāraṇam , māyāvīva māyāyāḥ ; prasāritasya jagataḥ punaḥ svātmanyevopasaṁhārakāraṇam , avaniriva caturvidhasya bhūtagrāmasya ; sa eva ca sarveṣāṁ na ātmāityetadvedāntavākyasamanvayapratipādanena pratipāditam ; pradhānādikāraṇavādāścāśabdatvena nirākṛtāḥ । idānīṁ svapakṣe smṛtinyāyavirodhaparihāraḥ pradhānādivādānāṁ ca nyāyābhāsopabṛṁhitatvaṁ prativedāntaṁ ca sṛṣṭyādiprakriyāyā avigītatvamityasyārthajātasya pratipādanāya dvitīyo'dhyāya ārabhyate । tatra prathamaṁ tāvatsmṛtivirodhamupanyasya pariharati
smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt ॥ 1 ॥
yaduktaṁ brahmaiva sarvajñaṁ jagataḥ kāraṇam iti, tadayuktam । kutaḥ ? smṛtyanavakāśadoṣaprasaṅgātsmṛtiśca tantrākhyā paramarṣipraṇītā śiṣṭaparigṛhītā anyāśca tadanusāriṇyaḥ smṛtayaḥ, evaṁ satyanavakāśāḥ prasajyeran । tāsu hyacetanaṁ pradhānaṁ svatantraṁ jagataḥ kāraṇamupanibadhyate । manvādismṛtayastāvaccodanālakṣaṇenāgnihotrādinā dharmajātenāpekṣitamarthaṁ samarpayantyaḥ sāvakāśā bhavantiasya varṇasyāsminkāle'nena vidhānenopanayanam , īdṛśaścācāraḥ, itthaṁ vedādhyayanam , itthaṁ samāvartanam , itthaṁ sahadharmacāriṇīsaṁyoga iti ; tathā puruṣārthāṁśca varṇāśramadharmānnānāvidhānvidadhati । naivaṁ kāpilādismṛtīnāmanuṣṭheye viṣaye avakāśo'sti । mokṣasādhanameva hi samyagdarśanamadhikṛtya tāḥ praṇītāḥ । yadi tatrāpyanavakāśāḥ syuḥ, ānarthakyamevāsāṁ prasajyeta । tasmāttadavirodhena vedāntā vyākhyātavyāḥ । kathaṁ punarīkṣatyādibhyo hetubhyo brahmaiva sarvajñaṁ jagataḥ kāraṇamityavadhāritaḥ śrutyarthaḥ smṛtyanavakāśadoṣaprasaṅgena punarākṣipyate ? bhavedayamanākṣepaḥ svatantraprajñānām ; paratantraprajñāstu prāyeṇa janāḥ svātantryeṇa śrutyarthamavadhārayitumaśaknuvantaḥ prakhyātapraṇetṛkāsu smṛtiṣvavalamberan ; tadbalena ca śrutyarthaṁ pratipitseran ; asmatkṛte ca vyākhyāne na viśvasyuḥ, bahumānātsmṛtīnāṁ praṇetṛṣu ; kapilaprabhṛtīnāṁ rṣaṁ jñānamapratihataṁ smaryate ; śrutiśca bhavati ṛṣiṁ prasūtaṁ kapilaṁ yastamagre jñānairbibharti jāyamānaṁ ca paśyet’ (śve. u. 5 । 2) iti ; tasmānnaiṣāṁ matamayathārthaṁ śakyaṁ sambhāvayitum ; tarkāvaṣṭambhena caite'rthaṁ pratiṣṭhāpayanti ; tasmādapi smṛtibalena vedāntā vyākhyeyā iti punarākṣepaḥ
tasya samādhiḥ — ‘ nānyasmṛtyanavakāśadoṣaprasaṅgātiti । yadi smṛtyanavakāśadoṣaprasaṅgeneśvarakāraṇavāda ākṣipyeta, evamapyanyā īśvarakāraṇavādinyaḥ smṛtayo'navakāśāḥ prasajyeran ; udāhariṣyāmaḥ — ‘ yattatsūkṣmamavijñeyamiti paraṁ brahma prakṛtya, ‘ sa hyantarātmā bhūtānāṁ kṣetrajñaśceti kathyateiti coktvā, ‘ tasmādavyaktamutpannaṁ triguṇaṁ dvijasattamaityāha ; tathānyatrāpiavyaktaṁ puruṣe brahmannirguṇe sampralīyateityāha ; ‘ ataśca saṁkṣepamimaṁ śṛṇudhvaṁ nārāyaṇaḥ sarvamidaṁ purāṇaḥ । sa sargakāle ca karoti sarvaṁ saṁhārakāle ca tadatti bhūyaḥiti purāṇe ; bhagavadgītāsu caahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā’ (bha. gī. 7 । 6) iti ; paramātmānameva ca prakṛtyāpastambaḥ paṭhatitasmātkāyāḥ prabhavanti sarve sa mūlaṁ śāśvatikaḥ sa nityaḥ’ (dha. sū. 1 । 8 । 23 । 2) iti । evamanekaśaḥ smṛtiṣvapīśvaraḥ kāraṇatvenopādānatvena ca prakāśyate । smṛtibalena pratyavatiṣṭhamānasya smṛtibalenaivottaraṁ vakṣyāmītyato'yamanyasmṛtyanavakāśadoṣopanyāsaḥ । darśitaṁ tu śrutīnāmīśvarakāraṇavādaṁ prati tātparyam ; vipratipattau ca smṛtīnāmavaśyakartavye'nyataraparigrahe'nyataraparityāge ca śrutyanusāriṇyaḥ smṛtayaḥ pramāṇam ; anapekṣyā itarāḥ ; taduktaṁ pramāṇalakṣaṇevirodhe tvanapekṣaṁ syādasati hyanumānam’ (jai. sū. 1 । 3 । 3) iti । na tīndriyānarthān śrutimantareṇa kaścidupalabhata iti śakyaṁ sambhāvayitum , nimittābhāvāt । śakyaṁ kapilādīnāṁ siddhānāmapratihatajñānatvāditi cet , na ; siddherapi sāpekṣatvāt ; dharmānuṣṭhānāpekṣā hi siddhiḥ, sa ca dharmaścodanālakṣaṇaḥ ; tataśca pūrvasiddhāyāścodanāyā artho na paścimasiddhapuruṣavacanavaśenātiśaṅkituṁ śakyate । siddhavyapāśrayakalpanāyāmapi bahutvātsiddhānāṁ pradarśitena prakāreṇa smṛtivipratipattau satyāṁ na śrutivyapāśrayādanyannirṇayakāraṇamasti । paratantraprajñasyāpi nākasmātsmṛtiviśeṣaviṣayaḥ pakṣapāto yuktaḥ, kasyacitkvacitpakṣapāte sati puruṣamativaiśvarūpyeṇa tattvāvyavasthānaprasaṅgāt । tasmāttasyāpi smṛtivipratipattyupanyāsena śrutyanusārānanusāraviṣayavivecanena ca sanmārge prajñā saṅgrahaṇīyā । tu śrutiḥ kapilasya jñānātiśayaṁ pradarśayantī pradarśitā na tayā śrutiviruddhamapi kāpilaṁ mataṁ śraddhātuṁ śakyam , kapilamiti śrutisāmānyamātratvāt , anyasya ca kapilasya sagaraputrāṇāṁ pratapturvāsudevanāmnaḥ smaraṇāt , anyārthadarśanasya ca prāptirahitasyāsādhakatvāt । bhavati nyā manormāhātmyaṁ prakhyāpayantī śrutiḥyadvai kiñca manuravadattadbheṣajam’ (tai. saṁ. 2 । 2 । 10 । 2) iti ; manunā ca sarvabhūteṣu cātmānaṁ sarvabhūtāni cātmani । sampaśyannātmayājī vai svārājyamadhigacchati’ (manu. smṛ. 12 । 91) iti sarvātmatvadarśanaṁ praśaṁsatā kāpilaṁ mataṁ nindyata iti gamyate ; kapilo hi na sarvātmatvadarśanamanumanyate, ātmabhedābhyupagamāt । mahābhārate'pi ca — ‘ bahavaḥ puruṣā brahmannutāho eka eva tuiti vicārya, ‘ bahavaḥ puruṣā rājansāṁkhyayogavicāriṇāmiti parapakṣamupanyasya tadvyudāsena — ‘ bahūnāṁ puruṣāṇāṁ hi yathaikā yonirucyate । tathā taṁ puruṣaṁ viśvamākhyāsyāmi guṇādhikamityupakramyamamāntarātmā tava ca ye cānye dehasaṁsthitāḥ । sarveṣāṁ sākṣibhūto'sau na grāhyaḥ kenacitkvacitviśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ । ekaścarati bhūteṣu svairacārī yathāsukham’ — iti sarvātmataiva nirdhāritā । śrutiśca sarvātmatāyāṁ bhavatiyasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ । tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) ityevaṁvidhā । ataśca siddhamātmabhedakalpanayāpi kāpilasya tantrasya vedaviruddhatvaṁ vedānusārimanuvacanaviruddhatvaṁ ca, na kevalaṁ svatantraprakṛtikalpanayaiveti । vedasya hi nirapekṣaṁ svārthe prāmāṇyam , raveriva rūpaviṣaye ; puruṣavacasāṁ tu mūlāntarāpekṣaṁ vaktṛsmṛtivyavahitaṁ ceti viprakarṣaḥ । tasmādvedaviruddhe viṣaye smṛtyanavakāśaprasaṅgo na doṣaḥ ॥ 1 ॥
kutaśca smṛtyanavakāśaprasaṅgo na doṣaḥ ? —
itareṣāṁ cānupalabdheḥ ॥ 2 ॥
pradhānāditarāṇi yāni pradhānapariṇāmatvena smṛtau kalpitāni mahadādīni, na tāni vede loke vopalabhyante । bhūtendriyāṇi tāvallokavedaprasiddhatvācchakyante smartum । alokavedaprasiddhatvāttu mahadādīnāṁ ṣaṣṭhasyevendriyārthasya na smṛtiravakalpate । yadapi kvacittatparamiva śravaṇamavabhāsate, tadapyatatparaṁ vyākhyātamānumānikamapyekeṣām’ (bra. sū. 1 । 4 । 1) ityatra । kāryasmṛteraprāmāṇyātkāraṇasmṛterapyaprāmāṇyaṁ yuktamityabhiprāyaḥ । tasmādapi na smṛtyanavakāśaprasaṅgo doṣaḥ । tarkāvaṣṭambhaṁ tu na vilakṣaṇatvāt’ (bra. sū. 2 । 1 । 4) ityārabhyonmathiṣyati ॥ 2 ॥
etena yogaḥ pratyuktaḥ ॥ 3 ॥
etena sāṁkhyasmṛtipratyākhyānena, yogasmṛtirapi pratyākhyātā draṣṭavyetyatidiśati । tatrāpi śrutivirodhena pradhānaṁ svatantrameva kāraṇam , mahadādīni ca kāryāṇyalokavedaprasiddhāni kalpyante । nanvevaṁ sati samānanyāyatvātpūrveṇaivaitadgatam ; kimarthaṁ punaratidiśyate । asti hyatrābhyadhikāśaṅkāsamyagdarśanābhyupāyo hi yogo vede vihitaḥśrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5) iti ; trirunnataṁ sthāpya samaṁ śarīram’ (śve. u. 2 । 8) ityādinā cāsanādikalpanāpuraḥsaraṁ bahuprapañcaṁ yogavidhānaṁ śvetāśvataropaniṣadi dṛśyate ; liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyantetāṁ yogamiti manyante sthirāmindriyadhāraṇām’ (ka. u. 2 । 3 । 11) iti, vidyāmetāṁ yogavidhiṁ ca kṛtsnam’ (ka. u. 2 । 3 । 18) iti caivamādīni ; yogaśāstre'pi — ‘ atha tattvadarśanopāyo yogaḥiti samyagdarśanābhyupāyatvenaiva yogo'ṅgīkriyate ; ataḥ sampratipannārthaikadeśatvādaṣṭakādismṛtivadyogasmṛtirapyanapavadanīyā bhaviṣyatītiiyamabhyadhikā śaṅkātideśena nivartyate, arthaikadeśasampratipattāvapyarthaikadeśavipratipatteḥ pūrvoktāyā darśanāt । satīṣvapyadhyātmaviṣayāsu bahvīṣu smṛtiṣu sāṁkhyayogasmṛtyoreva nirākaraṇe yatnaḥ kṛtaḥ ; sāṁkhyayogau hi paramapuruṣārthasādhanatvena loke prakhyātau, śiṣṭaiśca parigṛhītau, liṅgena ca śrautenopabṛṁhitautatkāraṇaṁ sāṁkhyayogābhipannaṁ jñātvā devaṁ mucyate sarvapāśaiḥ’ (śve. u. 6 । 13) iti ; nirākaraṇaṁ tuna sāṁkhyajñānena vedanirapekṣeṇa yogamārgeṇa niḥśreyasamadhigamyata iti ; śrutirhi vaidikādātmaikatvavijñānādanyanniḥśreyasasādhanaṁ vārayatitameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) iti ; dvaitino hi te sāṁkhyā yogāśca nātmaikatvadarśinaḥ । yattu darśanamuktamtatkāraṇaṁ sāṁkhyayogābhipannamiti, vaidikameva tatra jñānaṁ dhyānaṁ ca sāṁkhyayogaśabdābhyāmabhilapyete pratyāsatterityavagantavyam । yena tvaṁśena na virudhyete, teneṣṭameva sāṁkhyayogasmṛtyoḥ sāvakāśatvam ; tadyathāasaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 16) ityevamādiśrutiprasiddhameva puruṣasya viśuddhatvaṁ nirguṇapuruṣanirūpaṇena sāṁkhyairabhyupagamyate ; tathā yaugairapi atha parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ’ (jā. u. 5) ityevamādi śrutiprasiddhameva nivṛttiniṣṭhatvaṁ pravrajyādyupadeśenānugamyate । etena sarvāṇi tarkasmaraṇāni prativaktavyāni ; tānyapi tarkopapattibhyāṁ tattvajñānāyopakurvantīti cet , upakurvantu nāma ; tattvajñānaṁ tu vedāntavākyebhya eva bhavatināvedavinmanute taṁ bṛhantam’ (tai. brā. 3 । 12 । 9 । 7) taṁ tvaupaniṣadaṁ puruṣaṁ pṛcchāmi’ (bṛ. u. 3 । 9 । 26) ityevamādiśrutibhyaḥ ॥ 3 ॥
na vilakṣaṇatvādasya tathātvaṁ ca śabdāt ॥ 4 ॥
brahmāsya jagato nimittakāraṇaṁ prakṛtiścetyasya pakṣasyākṣepaḥ smṛtinimittaḥ parihṛtaḥ ; tarkanimitta idānīmākṣepaḥ parihriyate । kutaḥ punarasminnavadhārite āgamārthe tarkanimittasyākṣepasyāvakāśaḥ ? nanu dharma iva brahmaṇyapyanapekṣa āgamo bhavitumarhati ; — bhavedayamavaṣṭambho yadi pramāṇāntarānavagāhya āgamamātraprameyo'yamarthaḥ syādanuṣṭheyarūpa iva dharmaḥ ; pariniṣpannarūpaṁ tu brahmāvagamyate ; pariniṣpanne ca vastuni pramāṇāntarāṇāmastyavakāśo yathā pṛthivyādiṣu ; yathā ca śrutīnāṁ parasparavirodhe satyekavaśenetarā nīyante, evaṁ pramāṇāntaravirodhe'pi tadvaśenaiva śrutirnīyeta ; dṛṣṭasādharmyeṇa cādṛṣṭamarthaṁ samarpayantī yuktiranubhavasya sannikṛṣyate, viprakṛṣyate tu śrutiḥ, aitihyamātreṇa svārthābhidhānāt ; anubhavāvasānaṁ ca brahmavijñānamavidyāyā nivartakaṁ mokṣasādhanaṁ ca dṛṣṭaphalatayeṣyate ; śrutirapi — ‘ śrotavyo mantavyaḥiti śravaṇavyatirekeṇa mananaṁ vidadhatī tarkamapyatrādartavyaṁ darśayati ; atastarkanimittaḥ punarākṣepaḥ kriyatena vilakṣaṇatvādasyaiti
yaduktam cetanaṁ brahma jagataḥ kāraṇaṁ prakṛtiḥ iti, tannopapadyate । kasmāt ? vilakṣaṇatvādasya vikārasya prakṛtyāḥidaṁ hi brahmakāryatvenābhipreyamāṇaṁ jagadbrahmavilakṣaṇamacetanamaśuddhaṁ ca dṛśyate ; brahma ca jagadvilakṣaṇaṁ cetanaṁ śuddhaṁ ca śrūyate ; na ca vilakṣaṇatve prakṛtivikārabhāvo dṛṣṭaḥ ; na hi rucakādayo vikārā mṛtprakṛtikā bhavanti, śarāvādayo suvarṇaprakṛtikāḥ ; mṛdaiva tu mṛdanvitā vikārāḥ kriyante, suvarṇena ca suvarṇānvitāḥ ; tathedamapi jagadacetanaṁ sukhaduḥkhamohānvitaṁ sat acetanasyaiva sukhaduḥkhamohātmakasya kāraṇasya kāryaṁ bhavitumarhati, na vilakṣaṇasya brahmaṇaḥ । brahmavilakṣaṇatvaṁ sya jagato'śuddhyacetanatvadarśanādavagantavyam । aśuddhaṁ hīdaṁ jagat , sukhaduḥkhamohātmakatayā prītiparitāpaviṣādādihetutvātsvarganarakādyuccāvacaprapañcatvācca । acetanaṁ cedaṁ jagat , cetanaṁ prati kāryakaraṇabhāvenopakaraṇabhāvopagamāt । na hi sāmye satyupakāryopakārakabhāvo bhavati ; na hi pradīpau parasparasyopakurutaḥ । nanu cetanamapi kāryakaraṇaṁ svāmibhṛtyanyāyena bhokturupakariṣyati । na, svāmibhṛtyayorapyacetanāṁśasyaiva cetanaṁ pratyupakārakatvāt ; yo hyekasya cetanasya parigraho buddhyādiracetanabhāgaḥ sa evānyasya cetanasyopakaroti, na tu svayameva cetanaścetanāntarasyopakarotyapakaroti ; niratiśayā hyakartāraścetanā iti sāṁkhyā manyante ; tasmādacetanaṁ kāryakāraṇam । na ca kāṣṭhaloṣṭādīnāṁ cetanatve kiñcitpramāṇamasti ; prasiddhaścāyaṁ cetanācetanavibhāgo loke । tasmādbrahmavilakṣaṇatvānnedaṁ jagattatprakṛtikam । yo'pi kaścidācakṣītaśrutvā jagataścetanaprakṛtikatām , tadbalenaiva samastaṁ jagaccetanamavagamayiṣyāmi, prakṛtirūpasya vikāre'nvayadarśanāt ; avibhāvanaṁ tu caitanyasya pariṇāmaviśeṣādbhaviṣyati ; yathā spaṣṭacaitanyānāmapyātmanāṁ svāpamūrchādyavasthāsu caitanyaṁ na vibhāvyate, evaṁ kāṣṭhaloṣṭādīnāmapi caitanyaṁ na vibhāvayiṣyate ; etasmādeva ca vibhāvitatvāvibhāvitatvakṛtādviśeṣādrūpādibhāvābhāvābhyāṁ ca kāryakaraṇānāmātmanāṁ ca cetanatvāviśeṣe'pi guṇapradhānabhāvo na virotsyate ; yathā ca pārthivatvāviśeṣe'pi māṁsasūpaudanādīnāṁ pratyātmavartino viśeṣātparasparopakāritvaṁ bhavati, evamihāpi bhaviṣyati ; pravibhāgaprasiddhirapyata eva na virotsyata ititenāpi kathañciccetanācetanatvalakṣaṇaṁ vilakṣaṇatvaṁ parihriyeta ; śuddhyaśuddhitvalakṣaṇaṁ tu vilakṣaṇatvaṁ naiva parihriyate । na cetaradapi vilakṣaṇatvaṁ parihartuṁ śakyata ityāhatathātvaṁ ca śabdāditi ; anavagamyamānameva hīdaṁ loke samastasya vastunaścetanatvaṁ cetanaprakṛtikatvaśravaṇācchabdaśaraṇatayā kevalayotprekṣyate ; tacca śabdenaiva virudhyate, yataḥ śabdādapi tathātvamavagamyate ; tathātvamiti prakṛtivilakṣaṇatvaṁ kathayati ; śabda eva vijñānaṁ cāvijñānaṁ ca’ (tai. u. 2 । 6 । 1) iti kasyacidvibhāgasyācetanatāṁ śrāvayaṁścetanādbrahmaṇo vilakṣaṇamacetanaṁ jagacchrāvayati ॥ 4 ॥
nanu cetanatvamapi kvacidacetanatvābhimatānāṁ bhūtendriyāṇāṁ śrūyateyathāmṛdabravītāpo'bruvan’ (śa. brā. 6 । 1 । 3 । 2 । 4) iti tatteja aikṣata’ (chā. u. 6 । 2 । 3) āpa aikṣanta’ (chā. u. 6 । 2 । 4) iti caivamādyā bhūtaviṣayā cetanatvaśrutiḥ ; indriyaviṣayāpite heme prāṇā ahaṁśreyase vivadamānā brahma jagmuḥ’ (bṛ. u. 6 । 1 । 7) iti, te ha vācamūcustvaṁ na udgāyeti’ (bṛ. u. 1 । 3 । 2) ityevamādyendriyaviṣayeti । ata uttaraṁ paṭhati
abhimānivyapadeśastu viśeṣānugatibhyām ॥ 5 ॥
tuśabda āśaṅkāmapanudati । na khalumṛdabravītityevaṁjātīyakayā śrutyā bhūtendriyāṇāṁ cetanatvamāśaṅkanīyam , yato'bhimānivyapadeśa eṣaḥ ; mṛdādyabhimāninyo vāgādyabhimāninyaśca cetanā devatā vadanasaṁvadanādiṣu cetanociteṣu vyavahāreṣu vyapadiśyante, na bhūtendriyamātram । kasmāt ? viśeṣānugatibhyāmviśeṣo hi bhoktṝṇāṁ bhūtendriyāṇāṁ ca cetanācetanapravibhāgalakṣaṇaḥ prāgabhihitaḥ ; sarvacetanatāyāṁ cāsau nopapadyeta ; api ca kauṣītakinaḥ prāṇasaṁvāde karaṇamātrāśaṅkāvinivṛttaye'dhiṣṭhātṛcetanaparigrahāya devatāśabdena viśiṁṣanti — ‘ etā ha vai devatā ahaṁśreyase vivadamānāḥiti, etāḥ sarvā devatāḥ prāṇe niḥśreyasaṁ viditvā’ (kau. u. 2 । 12) iti ca । anugatāśca sarvatrābhimāninyaścetanā devatā mantrārthavādetihāsapurāṇādibhyo'vagamyanteagnirvāgbhūtvā mukhaṁ prāviśat’ (ai. ā. 2 । 4 । 2 । 4) ityevamādikā ca śrutiḥ karaṇeṣvanugrāhikāṁ devatāmanugatāṁ darśayati ; prāṇasaṁvādavākyaśeṣe cate ha prāṇāḥ prajāpatiṁ pitarametyocuḥ’ (chā. u. 5 । 1 । 7) iti śreṣṭhatvanirdhāraṇāya prajāpatigamanam , tadvacanāccaikaikotkramaṇenānvayavyatirekābhyāṁ prāṇaśraiṣṭhyapratipattiḥ, ‘ tasmai baliharaṇamiti caivaṁjātīyako'smadādiṣviva vyavahāro'nugamyamāno'bhimānivyapadeśaṁ draḍhayati ; ‘ tatteja aikṣataityapi parasyā eva devatāyā adhiṣṭhātryāḥ svavikāreṣvanugatāyā iyamīkṣā vyapadiśyata iti draṣṭavyam । tasmādvilakṣaṇamevedaṁ brahmaṇo jagat ; vilakṣaṇatvācca na brahmaprakṛtikam ॥ 5 ॥
ityākṣipte, pratividhatte
dṛśyate tu ॥ 6 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । yaduktam vilakṣaṇatvānnedaṁ jagadbrahmaprakṛtikam iti, nāyamekāntaḥ ; dṛśyate hi lokecetanatvena prasiddhebhyaḥ puruṣādibhyo vilakṣaṇānāṁ keśanakhādīnāmutpattiḥ, acetanatvena ca prasiddhebhyo gomayādibhyo vṛścikādīnām । nanvacetanānyeva puruṣādiśarīrāṇyacetanānāṁ keśanakhādīnāṁ kāraṇāni, acetanānyeva ca vṛścikādiśarīrāṇyacetanānāṁ gomayādīnāṁ kāryāṇīti । ucyateevamapi kiñcidacetanaṁ cetanasyāyatanabhāvamupagacchati kiñcinnetyastyeva vailakṣaṇyam । mahāṁścāyaṁ pāriṇāmikaḥ svabhāvaviprakarṣaḥ puruṣādīnāṁ keśanakhādīnāṁ ca svarūpādibhedāt , tathā gomayādīnāṁ vṛścikādīnāṁ ca । atyantasārūpye ca prakṛtivikārabhāva eva pralīyeta । athocyetaasti kaścitpārthivatvādisvabhāvaḥ puruṣādīnāṁ keśanakhādiṣvanuvartamāno gomayādīnāṁ ca vṛścikādiṣviti । brahmaṇo'pi tarhi sattālakṣaṇaḥ svabhāva ākāśādiṣvanuvartamāno dṛśyate । vilakṣaṇatvena ca kāraṇena brahmaprakṛtikatvaṁ jagato dūṣayatā kimaśeṣasya brahmasvabhāvasyānanuvartanaṁ vilakṣaṇatvamabhipreyate, uta yasya kasyacit , atha caitanyasyeti vaktavyam । prathame vikalpe samastaprakṛtivikārabhāvocchedaprasaṅgaḥ ; na hyasatyatiśaye prakṛtivikāra iti bhavati । dvitīye cāsiddhatvam ; dṛśyate hi sattālakṣaṇo brahmasvabhāva ākāśādiṣvanuvartamāna ityuktam । tṛtīye tu dṛṣṭāntābhāvaḥ ; kiṁ hi yaccaitanyenānanvitaṁ tadabrahmaprakṛtikaṁ dṛṣṭamiti brahmakāraṇavādinaṁ pratyudāhriyeta, samastasya vastujātasya brahmaprakṛtikatvābhyupagamāt । āgamavirodhastu prasiddha eva, cetanaṁ brahma jagataḥ kāraṇaṁ prakṛtiścetyāgamatātparyasya prasādhitatvāt । yattūktaṁ pariniṣpannatvādbrahmaṇi pramāṇāntarāṇi sambhaveyuriti, tadapi manorathamātram ; rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ ; liṅgādyabhāvācca nānumānādīnām ; āgamamātrasamadhigamya eva tvayamartho dharmavat ; tathā ca śrutiḥnaiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha’ (ka. u. 1 । 2 । 9) iti ; ‘ ko addhā veda ka iha pravocatiyaṁ visṛṣṭiryata ābabhūva’ (ṛ. saṁ. 1 । 30 । 6) iti caite ṛcau siddhānāmapīśvarāṇāṁ durbodhatāṁ jagatkāraṇasya darśayataḥ ; smṛtirapi bhavati — ‘ acintyāḥ khalu ye bhāvā na tāṁstarkeṇa yojayetiti, avyakto'yamacintyo'yamavikāryo'yamucyate’ (bha. gī. 2 । 25) iti ca, na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ । ahamādirhi devānāṁ maharṣīṇāṁ ca sarvaśaḥ’ (bha. gī. 10 । 2) iti caivaṁjātīyakā । yadapi śravaṇavyatirekeṇa mananaṁ vidadhacchabda eva tarkamapyādartavyaṁ darśayatītyuktam , nānena miṣeṇa śuṣkatarkasyātrātmalābhaḥ sambhavati ; śrutyanugṛhīta eva hyatra tarko'nubhavāṅgatvenāśrīyatesvapnāntabuddhāntayorubhayoritaretaravyabhicārādātmano'nanvāgatatvam , samprasāde ca prapañcaparityāgena sadātmanā sampatterniṣprapañcasadātmatvam , prapañcasya brahmaprabhavatvātkāryakāraṇānanyatvanyāyena brahmāvyatirekaḥityevaṁjātīyakaḥ ; tarkāpratiṣṭhānādi’ (bra. sū. 2 । 1 । 11) ti ca kevalasya tarkasya vipralambhakatvaṁ darśayiṣyati । yo'pi cetanakāraṇaśravaṇabalenaiva samastasya jagataścetanatāmutprekṣeta, tasyāpi vijñānaṁ cāvijñānaṁ ca’ (tai. u. 2 । 6 । 1) iti cetanācetanavibhāgaśravaṇaṁ vibhāvanāvibhāvanābhyāṁ caitanyasya śakyata eva yojayitum । parasyaiva tvidamapi vibhāgaśravaṇaṁ na yujyate । katham ? paramakāraṇasya hyatra samastajagadātmanā samavasthānaṁ śrāvyate — ‘ vijñānaṁ cāvijñānaṁ cābhavatiti ; tatra yathā cetanasyācetanabhāvo nopapadyate vilakṣaṇatvāt , evamacetanasyāpi cetanabhāvo nopapadyate । pratyuktatvāttu vilakṣaṇatvasya yathā śrutyaiva cetanaṁ kāraṇaṁ grahītavyaṁ bhavati ॥ 6 ॥
asaditi cenna pratiṣedhamātratvāt ॥ 7 ॥
yadi cetanaṁ śuddhaṁ śabdādihīnaṁ ca brahma tadviparītasyācetanasyāśuddhasya śabdādimataśca kāryasya kāraṇamiṣyeta, asattarhi kāryaṁ prāgutpatteriti prasajyeta ; aniṣṭaṁ caitatsatkāryavādinastaveti cetnaiṣa doṣaḥ, pratiṣedhamātratvāt ; pratiṣedhamātraṁ hīdam ; nāsya pratiṣedhasya pratiṣedhyamasti । na hyayaṁ pratiṣedhaḥ prāgutpatteḥ sattvaṁ kāryasya pratiṣeddhuṁ śaknoti । katham ? yathaiva hīdānīmapīdaṁ kāryaṁ kāraṇātmanā sat , evaṁ prāgutpatterapīti gamyate ; na hīdānīmapīdaṁ kāryaṁ kāraṇātmānamantareṇa svatantramevāstisarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ veda’ (bṛ. u. 2 । 4 । 6) ityādiśravaṇāt ; kāraṇātmanā tu sattvaṁ kāryasya prāgutpatteraviśiṣṭam । nanu śabdādihīnaṁ brahma jagataḥ kāraṇam । bāḍhamna tu śabdādimatkāryaṁ kāraṇātmanā hīnaṁ prāgutpatteridānīṁ asti ; tena na śakyate vaktuṁ prāgutpatterasatkāryamiti । vistareṇa caitatkāryakāraṇānanyatvavāde vakṣyāmaḥ ॥ 7 ॥
apītau tadvatprasaṅgādasamañjasam ॥ 8 ॥
atrāhayadi sthaulyasāvayavattvācetanatvaparicchinnatvāśuddhyādidharmakaṁ kāryaṁ brahmakāraṇakamabhyupagamyeta, tadāpītau pralaye pratisaṁsṛjyamānaṁ kāryaṁ kāraṇāvibhāgamāpadyamānaṁ kāraṇamātmīyena dharmeṇa dūṣayeditiapītau kāraṇasyāpi brahmaṇaḥ kāryasyevāśuddhyādirūpatāprasaṅgāt sarvajñaṁ brahma jagataḥ kāraṇamityasamañjasamidamaupaniṣadaṁ darśanam । api ca samastasya vibhāgasyāvibhāgaprāpteḥ punarutpattau niyamakāraṇābhāvādbhoktṛbhogyādivibhāgenotpattirna prāpnotītyasamañjasam । api ca bhoktṝṇāṁ pareṇa brahmaṇā avibhāgaṁ gatānāṁ karmādinimittapralaye'pi punarutpattāvabhyupagamyamānāyāṁ muktānāmapi punarutpattiprasaṅgādasamañjasam । athedaṁ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheta, evamapyapītiśca na sambhavati kāraṇāvyatiriktaṁ ca kāryaṁ na sambhavatītyasamañjasameveti ॥ 8 ॥
atrocyate
na tu dṛṣṭāntabhāvāt ॥ 9 ॥
naivāsmadīye darśane kiñcidasāmañjasyamasti । yattāvadabhihitamkāraṇamapigacchatkāryaṁ kāraṇamātmīyena dharmeṇa dūṣayediti, na taddūṣaṇam । kasmāt ? dṛṣṭāntabhāvātsanti hi dṛṣṭāntāḥ, yathā kāraṇamapigacchatkāryaṁ kāraṇamātmīyena dharmeṇa na dūṣayati ; tadyathāśarāvādayo mṛtprakṛtikā vikārā vibhāgāvasthāyāmuccāvacamadhyamaprabhedāḥ santaḥ punaḥ prakṛtimapigacchanto na tāmātmīyena dharmeṇa saṁsṛjanti ; rucakādayaśca suvarṇavikārā apītau na suvarṇamātmīyena dharmeṇa saṁsṛjanti ; pṛthivīvikāraścaturvidho bhūtagrāmo na pṛthivīmapītāvātmīyena dharmeṇa saṁsṛjati ; tvatpakṣasya tu na kaściddṛṣṭānto'sti ; apītireva hi na sambhavet , yadi kāraṇe kāryaṁ svadharmeṇaivāvatiṣṭheta । ananyatve'pi kāryakāraṇayoḥ, kāryasya kāraṇātmatvam , na tu kāraṇasya kāryātmatvamārambhaṇaśabdādibhyaḥ’ (bra. sū. 2 । 1 । 14) iti vakṣyāmaḥ । atyalpaṁ cedamucyatekāryamapītāvātmīyena dharmeṇa kāraṇaṁ saṁsṛjediti ; sthitāvapi hi samāno'yaṁ prasaṅgaḥ, kāryakāraṇayorananyatvābhyupagamāt ; idaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) brahmaivedamamṛtaṁ purastāt’ (mu. u. 2 । 2 । 12) sarvaṁ khalvidaṁ brahma’ (chā. u. 3 । 14 । 1) ityevamādyābhirhi śrutibhiraviśeṣeṇa triṣvapi kāleṣu kāryasya kāraṇādananyatvaṁ śrāvyate ; tatra yaḥ parihāraḥ kāryasya taddharmāṇāṁ cāvidyādhyāropitatvānna taiḥ kāraṇaṁ saṁsṛjyata iti, apītāvapi sa samānaḥ । asti yamaparo dṛṣṭāntaḥyathā svayaṁ prasāritayā māyayā māyāvī triṣvapi kāleṣu na saṁspṛśyate , avastutvāt , evaṁ paramātmāpi saṁsāramāyayā na saṁspṛśyata iti ; yathā ca svapnadṛgekaḥ svapnadarśanamāyayā na saṁspṛśyate, prabodhasamprasādayorananvāgatatvāt , evamavasthātrayasākṣyeko'vyabhicāryavasthātrayeṇa vyabhicāriṇā na saṁspṛśyate । māyāmātraṁ hyetat , yatparamātmano'vasthātrayātmanāvabhāsanam , rajjvā iva sarpādibhāveneti । atroktaṁ vedāntārthasampradāyavidbhirācāryaiḥanādimāyayā supto yadā jīvaḥ prabudhyate । ajamanidramasvapnamadvaitaṁ budhyate tadā’ (mā. kā. 1 । 16) iti । tatra yaduktamapītau kāraṇasyāpi kāryasyeva sthaulyādidoṣaprasaṅga iti, etadayuktam । yatpunaretaduktamsamastasya vibhāgasyāvibhāgaprāpteḥ punarvibhāgenotpattau niyamakāraṇaṁ nopapadyata iti, ayamapyadoṣaḥ, dṛṣṭāntabhāvādevayathā hi suṣuptisamādhyādāvapi satyāṁ svābhāvikyāmavibhāgaprāptau mithyājñānasyānapoditatvātpūrvavatpunaḥ prabodhe vibhāgo bhavati, evamihāpi bhaviṣyati । śrutiścātra bhavatiimāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti,’ (chā. u. 6 । 9 । 2) ta iha vyāghro siꣳho vṛko varāho kīṭo pataṅgo daꣳśo maśako yadyadbhavanti tadā bhavanti’ (chā. u. 6 । 9 । 3) iti । yathā hyavibhāge'pi paramātmani mithyājñānapratibaddho vibhāgavyavahāraḥ svapnavadavyāhataḥ sthitau dṛśyate, evamapītāvapi mithyājñānapratibaddhaiva vibhāgaśaktiranumāsyate । etena muktānāṁ punarutpattiprasaṅgaḥ pratyuktaḥ, samyagjñānena mithyājñānasyāpoditatvāt । yaḥ punarayamante'paro vikalpa utprekṣitaḥathedaṁ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheteti, so'pyanabhyupagamādeva pratiṣiddhaḥ । tasmātsamañjasamidamaupaniṣadaṁ darśanam ॥ 9 ॥
svapakṣadoṣācca ॥ 10 ॥
svapakṣe caite prativādinaḥ sādhāraṇā doṣāḥ prāduḥṣyuḥ । kathamityucyateyattāvadabhihitam , vilakṣaṇatvānnedaṁ jagadbrahmaprakṛtikamiti pradhānaprakṛtikatāyāmapi samānametat , śabdādihīnātpradhānācchabdādimato jagata utpattyabhyupagamāt ; ata eva ca vilakṣaṇakāryotpattyabhyupagamāt samānaḥ prāgutpatterasatkāryavādaprasaṅgaḥ ; tathāpītau kāryasya kāraṇāvibhāgābhyupagamāttadvatprasaṅgo'pi samānaḥ ; tathā mṛditasarvaviśeṣeṣu vikāreṣvapītāvavibhāgātmatāṁ gateṣu , idamasya puruṣasyopādānamidamasyeti prākpralayātpratipuruṣaṁ ye niyatā bhedāḥ, na te tathaiva punarutpattau niyantuṁ śakyante, kāraṇābhāvāt ; vinaiva ca kāraṇena niyame'bhyupagamyamāne kāraṇābhāvasāmyānmuktānāmapi punarbandhaprasaṅgaḥ ; atha kecidbhedā apītāvavibhāgamāpadyante kecinneti cetye nāpadyante, teṣāṁ pradhānakāryatvaṁ na prāpnoti ; ityevamete doṣāḥ sādhāraṇatvānnānyatarasminpakṣe codayitavyā bhavantīti adoṣatāmevaiṣāṁ draḍhayatiavaśyāśrayitavyatvāt ॥ 10 ॥
tarkāpratiṣṭhānādapyanyathānumeyamiti cedevamapyavimokṣaprasaṅgaḥ ॥ 11 ॥
itaśca nāgamagamye'rthe kevalena tarkeṇa pratyavasthātavyam ; yasmānnirāgamāḥ puruṣotprekṣāmātranibandhanāstarkā apratiṣṭhitā bhavanti, utprekṣāyā niraṅkuśatvāt ; tathā hikaiścidabhiyuktairyatnenotprekṣitāstarkā abhiyuktatarairanyairābhāsyamānā dṛśyante ; tairapyutprekṣitāḥ santastato'nyairābhāsyanta iti na pratiṣṭhitatvaṁ tarkāṇāṁ śakyamāśrayitum , puruṣamativairūpyāt । atha kasyacitprasiddhamāhātmyasya kapilasya anyasya sammatastarkaḥ pratiṣṭhita ityāśrīyetaevamapyapratiṣṭhitatvameva, prasiddhamāhātmyābhimatānāmapi tīrthakarāṇāṁ kapilakaṇabhukprabhṛtīnāṁ parasparavipratipattidarśanāt । athocyetaanyathā vayamanumāsyāmahe, yathā nāpratiṣṭhādoṣo bhaviṣyati ; na hi pratiṣṭhitastarka eva nāstīti śakyate vaktum ; etadapi hi tarkāṇāmapratiṣṭhitatvaṁ tarkeṇaiva pratiṣṭhāpyate, keṣāñcittarkāṇāmapratiṣṭhitatvadarśanenānyeṣāmapi tajjātīyakānāṁ tarkāṇāmapratiṣṭhitatvakalpanāt ; sarvatarkāpratiṣṭhāyāṁ ca lokavyavahārocchedaprasaṅgaḥ ; atītavartamānādhvasāmyena hyanāgate'pyadhvani sukhaduḥkhaprāptiparihārāya pravartamāno loko dṛśyate ; śrutyarthavipratipattau cārthābhāsanirākaraṇena samyagarthanirdhāraṇaṁ tarkeṇaiva vākyavṛttinirūpaṇarūpeṇa kriyate ; manurapi caivaṁ manyate — ‘ pratyakṣamanumānaṁ ca śāstraṁ ca vividhāgamam । trayaṁ suviditaṁ kāryaṁ dharmaśuddhimabhīpsatāiti ārṣaṁ dharmopadeśaṁ ca vedaśāstrāvirodhinā । yastarkeṇānusandhatte sa dharmaṁ veda netaraḥ’ (manu. smṛ. 12 । 105,106) iti ca bruvan । ayameva ca tarkasyālaṅkāraḥyadapratiṣṭhitatvaṁ nāma ; evaṁ hi sāvadyatarkaparityāgena niravadyastarkaḥ pratipattavyo bhavati ; na hi pūrvajo mūḍha āsīdityātmanāpi mūḍhena bhavitavyamiti kiñcidasti pramāṇam । tasmānna tarkāpratiṣṭhānaṁ doṣa iti cetevamapyavimokṣaprasaṅgaḥ ; yadyapi kvacidviṣaye tarkasya pratiṣṭhitatvamupalakṣyate, tathāpi prakṛte tāvadviṣaye prasajyata evāpratiṣṭhitatvadoṣādanirmokṣastarkasya ; na hīdamatigambhīraṁ bhāvayāthātmyaṁ muktinibandhanamāgamamantareṇotprekṣitumapi śakyam ; rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ, liṅgādyabhāvācca nānumānādīnāmiti cāvocāma । api ca samyagjñānānmokṣa iti sarveṣāṁ mokṣavādināmabhyupagamaḥ ; tacca samyagjñānamekarūpam , vastutantratvāt ; ekarūpeṇa hyavasthito yo'rthaḥ sa paramārthaḥ ; loke tadviṣayaṁ jñānaṁ samyagjñānamityucyateyathāgniruṣṇa iti ; tatraivaṁ sati samyagjñāne puruṣāṇāṁ vipratipattiranupapannā ; tarkajñānānāṁ tvanyonyavirodhātprasiddhā vipratipattiḥ ; yaddhi kenacittārkikeṇedameva samyagjñānamiti pratiṣṭhāpitam , tadapareṇa vyutthāpyate ; tenāpi pratiṣṭhāpitaṁ tato'pareṇa vyutthāpyata iti ca prasiddhaṁ loke ; kathamekarūpānavasthitaviṣayaṁ tarkaprabhavaṁ samyagjñānaṁ bhavet ; na ca pradhānavādī tarkavidāmuttama iti sarvaistārkikaiḥ parigṛhītaḥ, yena tadīyaṁ mataṁ samyagjñānamiti pratipadyemahi ; na ca śakyante'tītānāgatavartamānāstārkikā ekasmindeśe kāle ca samāhartum , yena tanmatirekarūpaikārthaviṣayā samyaṅmatiriti syāt ; vedasya tu nityatve vijñānotpattihetutve ca sati vyavasthitārthaviṣayatvopapatteḥ, tajjanitasya jñānasya samyaktvamatītānāgatavartamānaiḥ sarvairapi tārkikairapahnotumaśakyam ; ataḥ siddhamasyaivaupaniṣadasya jñānasya samyagjñānatvam ; ato'nyatra samyagjñānatvānupapatteḥ saṁsārāvimokṣa eva prasajyeta । ata āgamavaśena āgamānusāritarkavaśena ca cetanaṁ brahma jagataḥ kāraṇaṁ prakṛtiśceti sthitam ॥ 11 ॥
etena śiṣṭāparigrahā api vyākhyātāḥ ॥ 12 ॥
vaidikasya darśanasya pratyāsannatvādgurutaratarkabalopetatvādvedānusāribhiśca kaiścicchiṣṭaiḥ kenacidaṁśena parigṛhītatvātpradhānakāraṇavādaṁ tāvadvyapāśritya yastarkanimitta ākṣepo vedāntavākyeṣūdbhāvitaḥ, sa parihṛtaḥ ; idānīmaṇvādivādavyapāśrayeṇāpi kaiścinmandamatibhirvedāntavākyeṣu punastarkanimitta ākṣepa āśaṅkyata ityataḥ pradhānamallanibarhaṇanyāyenātidiśatiparigṛhyanta iti parigrahāḥ ; na parigrahāḥ aparigrahāḥ ; śiṣṭānāmaparigrahāḥ śiṣṭāparigrahāḥ ; etena prakṛtena pradhānakāraṇavādanirākaraṇakāraṇena ; śiṣṭairmanuvyāsaprabhṛtibhiḥ kenacidapyaṁśenāparigṛhītā ye'ṇvādikāraṇavādāḥ, te'pi pratiṣiddhatayā vyākhyātā nirākṛtā draṣṭavyāḥ ; tulyatvānnirākaraṇakāraṇasya nātra punarāśaṅkitavyaṁ kiñcidasti ; tulyamatrāpi paramagambhīrasya jagatkāraṇasya tarkānavagāhyatvam , tarkasya cāpratiṣṭhitatvam , anyathānumāne'pyavimokṣaḥ, āgamavirodhaścaityevaṁjātīyakaṁ nirākaraṇakāraṇam ॥ 12 ॥
bhoktrāpatteravibhāgaścetsyāllokavat ॥ 13 ॥
anyathā punarbrahmakāraṇavādastarkabalenaivākṣipyate । yadyapi śrutiḥ pramāṇaṁ svaviṣaye bhavati, tathāpi pramāṇāntareṇa viṣayāpahāre'nyaparā bhavitumarhati, yathā mantrārthavādau ; tarko'pi svaviṣayādanyatrāpratiṣṭhitaḥ syāt , yathā dharmādharmayoḥ । kimataḥ, yadyevam ? ata idamayuktam , yatpramāṇāntaraprasiddhārthabādhanaṁ śruteḥ । kathaṁ punaḥ pramāṇāntaraprasiddho'rthaḥ śrutyā bādhyata iti । atrocyateprasiddho hyayaṁ bhoktṛbhogyavibhāgo lokebhoktā cetanaḥ śārīraḥ, bhogyāḥ śabdādayo viṣayā iti ; yathā bhoktā devadattaḥ, bhogya odana iti ; tasya ca vibhāgasyābhāvaḥ prasajyeta, yadi bhoktā bhogyabhāvamāpadyeta bhogyaṁ bhoktṛbhāvamāpadyeta ; tayoścetaretarabhāvāpattiḥ paramakāraṇādbrahmaṇo'nanyatvātprasajyeta ; na cāsya prasiddhasya vibhāgasya bādhanaṁ yuktam ; yathā tvadyatve bhoktṛbhogyayorvibhāgo dṛṣṭaḥ, tathātītānāgatayorapi kalpayitavyaḥ ; tasmātprasiddhasyāsya bhoktṛbhogyavibhāgasyābhāvaprasaṅgādayuktamidaṁ brahmakāraṇatāvadhāraṇamiti cetkaściccodayet , taṁ prati brūyātsyāllokavaditi । upapadyata evāyamasmatpakṣe'pi vibhāgaḥ, evaṁ loke dṛṣṭatvāt । tathā hisamudrādudakātmano'nanyatve'pi tadvikārāṇāṁ phenavīcītaraṅgabudbudādīnāmitaretaravibhāga itaretarasaṁśleṣādilakṣaṇaśca vyavahāra upalabhyate ; na ca samudrādudakātmano'nanyatve'pi tadvikārāṇāṁ phenataraṅgādīnāmitaretarabhāvāpattirbhavati ; na ca teṣāmitaretarabhāvānāpattāvapi samudrātmano'nyatvaṁ bhavati ; evamihāpina bhoktṛbhogyayoritaretarabhāvāpattiḥ, na ca parasmādbrahmaṇo'nyatvaṁ bhaviṣyati । yadyapi bhoktā na brahmaṇo vikāraḥ tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) iti sraṣṭurevāvikṛtasya kāryānupraveśena bhoktṛtvaśravaṇāt , tathāpi kāryamanupraviṣṭasyāstyupādhinimitto vibhāga ākāśasyeva ghaṭādyupādhinimittaḥityataḥ, paramakāraṇādbrahmaṇo'nanyatve'pyupapadyate bhoktṛbhogyalakṣaṇo vibhāgaḥ samudrataraṅgādinyāyenetyuktam ॥ 13 ॥
tadananyatvamārambhaṇaśabdādibhyaḥ ॥ 14 ॥
abhyupagamya cemaṁ vyāvahārikaṁ bhoktṛbhogyalakṣaṇaṁ vibhāgamsyāllokavatiti parihāro'bhihitaḥ ; na tvayaṁ vibhāgaḥ paramārthato'sti, yasmāttayoḥ kāryakāraṇayorananyatvamavagamyate । kāryamākāśādikaṁ bahuprapañcaṁ jagat ; kāraṇaṁ paraṁ brahma ; tasmātkāraṇātparamārthato'nanyatvaṁ vyatirekeṇābhāvaḥ kāryasyāvagamyate । kutaḥ ? ārambhaṇaśabdādibhyaḥ । ārambhaṇaśabdastāvadekavijñānena sarvavijñānaṁ pratijñāya dṛṣṭāntāpekṣāyāmucyateyathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) iti ; etaduktaṁ bhavatiekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṁ mṛnmayaṁ ghaṭaśarāvodañcanādikaṁ mṛdātmakatvāviśeṣādvijñātaṁ bhavet ; yato vācārambhaṇaṁ vikāro nāmadheyamvācaiva kevalamastītyārabhyatevikāraḥ ghaṭaḥ śarāva udañcanaṁ ceti ; na tu vastuvṛttena vikāro nāma kaścidasti ; nāmadheyamātraṁ hyetadanṛtam ; mṛttiketyeva satyamiti eṣa brahmaṇo dṛṣṭānta āmnātaḥ ; tatra śrutādvācārambhaṇaśabdāddārṣṭāntike'pi brahmavyatirekeṇa kāryajātasyābhāva iti gamyate । punaśca tejobannānāṁ brahmakāryatāmuktvā tejobannakāryāṇāṁ tejobannavyatirekeṇābhāvaṁ bravītiapāgādagneragnitvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam’ (chā. u. 6 । 4 । 1) ityādinā । ārambhaṇaśabdādibhya ityādiśabdāt aitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) idaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6)brahmaivedaṁ sarvamātmaivedaꣳ sarvam’ (chā. u. 7 । 25 । 2) neha nānāsti kiñcana’ (bṛ. u. 4 । 4 । 19) ityevamādyapyātmaikatvapratipādanaparaṁ vacanajātamudāhartavyam ; na cānyathā ekavijñānena sarvavijñānaṁ sampadyate । tasmādyathā ghaṭakarakādyākāśānāṁ mahākāśādananyatvam , yathā ca mṛgatṛṣṇikodakādīnāmūṣarādibhyo'nanyatvam , dṛṣṭanaṣṭasvarūpatvāt svarūpeṇānupākhyatvāt ; evamasya bhogyabhoktrādiprapañcajātasya brahmavyatirekeṇābhāva iti draṣṭavyam
nanvanekātmakaṁ brahma ; yathā vṛkṣo'nekaśākhaḥ, evamanekaśaktipravṛttiyuktaṁ brahma ; ata ekatvaṁ nānātvaṁ cobhayamapi satyamevayathā vṛkṣa ityekatvaṁ śākhā iti ca nānātvam ; yathā ca samudrātmanaikatvaṁ phenataraṅgādyātmanā nānātvam , yathā ca mṛdātmanaikatvaṁ ghaṭaśarāvādyātmanā nānātvam ; tatraikatvāṁśena jñānānmokṣavyavahāraḥ setsyati ; nānātvāṁśena tu karmakāṇḍāśrayau laukikavaidikavyavahārau setsyata iti ; evaṁ ca mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti । naivaṁ syāt — ‘ mṛttiketyeva satyamiti prakṛtimātrasya dṛṣṭānte satyatvāvadhāraṇāt , vācārambhaṇaśabdena ca vikārajātasyānṛtatvābhidhānāt , dārṣṭāntike'piaitadātmyamidaꣳ sarvaṁ tatsatyamiti ca paramakāraṇasyaivaikasya satyatvāvadhāraṇāt , ‘ sa ātmā tattvamasi śvetaketoiti ca śārīrasya brahmabhāvopadeśāt ; svayaṁ prasiddhaṁ hyetacchārīrasya brahmātmatvamupadiśyate, na yatnāntaraprasādhyam ; ataścedaṁ śāstrīyaṁ brahmātmatvamavagamyamānaṁ svābhāvikasya śārīrātmatvasya bādhakaṁ sampadyate, rajjvādibuddhaya iva sarpādibuddhīnām ; bādhite ca śārīrātmatve tadāśrayaḥ samastaḥ svābhāviko vyavahāro bādhito bhavati, yatprasiddhaye nānātvāṁśo'paro brahmaṇaḥ kalpyeta ; darśayati cayatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādinā brahmātmatvadarśinaṁ prati samastasya kriyākārakaphalalakṣaṇasya vyavahārasyābhāvam ; na cāyaṁ vyavahārābhāvo'vasthāviśeṣanibaddho'bhidhīyate iti yuktaṁ vaktum , ‘ tattvamasiiti brahmātmabhāvasyānavasthāviśeṣanibandhanatvāt ; taskaradṛṣṭāntena cānṛtābhisandhasya bandhanaṁ satyābhisandhasya ca mokṣaṁ darśayan ekatvamevaikaṁ pāramārthikaṁ darśayati, mithyājñānavijṛmbhitaṁ ca nānātvam । ubhayasatyatāyāṁ hi kathaṁ vyavahāragocaro'pi janturanṛtābhisandha ityucyeta । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) iti ca bhedadṛṣṭimapavadannetadeva darśayati । na cāsmindarśane jñānānmokṣa ityupapadyate, samyagjñānāpanodyasya kasyacinmithyājñānasya saṁsārakāraṇatvenānabhyupagamāt ; ubhayasatyatāyāṁ hi kathamekatvajñānena nānātvajñānamapanudyata ityucyate । nanvekatvaikāntābhyupagame nānātvābhāvātpratyakṣādīni laukikāni pramāṇāni vyāhanyeran , nirviṣayatvāt , sthāṇvādiṣviva puruṣādijñānāni ; tathā vidhipratiṣedhaśāstramapi bhedāpekṣatvāttadabhāve vyāhanyeta ; mokṣaśāstrasyāpi śiṣyaśāsitrādi bhedāpekṣatvāttadabhāve vyāghātaḥ syāt ; kathaṁ cānṛtena mokṣaśāstreṇa pratipāditasyātmaikatvasya satyatvamupapadyeteti । atrocyatenaiṣa doṣaḥ, sarvavyavahārāṇāmeva prāgbrahmātmatāvijñānātsatyatvopapatteḥ svapnavyavahārasyeva prākprabodhāt ; yāvaddhi na satyātmaikatvapratipattistāvatpramāṇaprameyaphalalakṣaṇeṣu vikāreṣvanṛtatvabuddhirna kasyacidutpadyate ; vikārāneva tuaham’ ‘ mamaityavidyayā ātmātmīyena bhāvena sarvo jantuḥ pratipadyate svābhāvikīṁ brahmātmatāṁ hitvā ; tasmātprāgbrahmātmatāpratibodhādupapannaḥ sarvo laukiko vaidikaśca vyavahāraḥyathā suptasya prākṛtasya janasya svapne uccāvacānbhāvānpaśyato niścitameva pratyakṣābhimataṁ vijñānaṁ bhavati prākprabodhāt , na ca pratyakṣābhāsābhiprāyastatkāle bhavati, tadvat । kathaṁ tvasatyena vedāntavākyena satyasya brahmātmatvasya pratipattirupapadyeta ? na hi rajjusarpeṇa daṣṭo mriyate ; nāpi mṛgatṛṣṇikāmbhasā pānāvagāhanādiprayojanaṁ kriyata iti । naiṣa doṣaḥ, śaṅkāviṣādinimittamaraṇādikāryopalabdheḥ, svapnadarśanāvasthasya ca sarpadaṁśanodakasnānādikāryadarśanāt । tatkāryamapyanṛtameveti cedbrūyāt , atra brūmaḥyadyapi svapnadarśanāvasthasya sarpadaṁśanodakasnānādikāryamanṛtam , tathāpi tadavagatiḥ satyameva phalam , pratibuddhasyāpyabādhyamānatvāt ; na hi svapnādutthitaḥ svapnadṛṣṭaṁ sarpadaṁśanodakasnānādikāryaṁ mithyeti manyamānastadavagatimapi mithyeti manyate kaścit । etena svapnadṛśo'vagatyabādhanena dehamātrātmavādo dūṣito veditavyaḥ । tathā ca śrutiḥyadā karmasu kāmyeṣu striyaṁ svapneṣu paśyati । samṛddhiṁ tatra jānīyāttasminsvapnanidarśane’ (chā. u. 5 । 2 । 8) ityasatyena svapnadarśanena satyāyāḥ samṛddheḥ prāptiṁ darśayati, tathā pratyakṣadarśaneṣu keṣucidariṣṭeṣu jāteṣuna ciramiva jīviṣyatīti vidyātityuktvāatha svapnāḥ puruṣaṁ kṛṣṇaṁ kṛṣṇadantaṁ paśyati sa enaṁ hantiityādinā tena tenāsatyenaiva svapnadarśanena satyamaraṇaṁ sūcyata iti darśayati ; prasiddhaṁ cedaṁ loke'nvayavyatirekakuśalānāmīdṛśena svapnadarśanena sādhvāgamaḥ sūcyate, īdṛśenāsādhvāgama iti ; tathā akārādisatyākṣarapratipattirdṛṣṭā rekhānṛtākṣarapratipatteḥ । api cāntyamidaṁ pramāṇamātmaikatvasya pratipādakamnātaḥparaṁ kiñcidākāṅkṣyamasti ; yathā hi loke yajetetyukte, kiṁ kena katham ityākāṅkṣyate ; naivaṁtattvamasi’ ‘ ahaṁ brahmāsmiityukte, kiñcidanyadākāṅkṣyamastisarvātmaikatvaviṣayatvāvagateḥ ; sati hyanyasminnavaśiṣyamāṇe'rthe ākāṅkṣā syāt ; na tvātmaikatvavyatirekeṇāvaśiṣyamāṇo'nyo'rtho'sti, ya ākāṅkṣyeta । na ceyamavagatirnotpadyata iti śakyaṁ vaktum , taddhāsya vijajñau’ (chā. u. 6 । 16 । 3) ityādiśrutibhyaḥ, avagatisādhanānāṁ ca śravaṇādīnāṁ vedānuvacanādīnāṁ ca vidhīyamānatvāt । na ceyamavagatiranarthikā bhrāntirveti śakyaṁ vaktum ; avidyānivṛttiphaladarśanāt , bādhakajñānāntarābhāvācca । prākcātmaikatvāvagateravyāhataḥ sarvaḥ satyānṛtavyavahāro laukiko vaidikaścetyavocāma । tasmādantyena pramāṇena pratipādite ātmaikatve samastasya prācīnasya bhedavyavahārasya bādhitatvāt na anekātmakabrahmakalpanāvakāśo'sti । nanu mṛdādidṛṣṭāntapraṇayanātpariṇāmavadbrahma śāstrasyābhimatamiti gamyate ; pariṇāmino hi mṛdādayo'rthā loke samadhigatā iti । netyucyatesa eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) asthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) ityādyābhyaḥ sarvavikriyāpratiṣedhaśrutibhyaḥ brahmaṇaḥ kūṭasthatvāvagamāt ; na hyekasya brahmaṇaḥ pariṇāmadharmatvaṁ tadrahitatvaṁ ca śakyaṁ pratipattum । sthitigativatsyāditi cet , na ; kūṭasthasyeti viśeṣaṇāt ; na hi kūṭasthasya brahmaṇaḥ sthitigativadanekadharmāśrayatvaṁ sambhavati ; kūṭasthaṁ ca nityaṁ brahma sarvavikriyāpratiṣedhādityavocāma । na ca yathā brahmaṇa ātmaikatvadarśanaṁ mokṣasādhanam , evaṁ jagadākārapariṇāmitvadarśanamapi svatantrameva kasmaicitphalāyābhipreyate, pramāṇābhāvāt ; kūṭasthabrahmātmaikatvavijñānādeva hi phalaṁ darśayati śāstram — ‘ sa eṣa neti netyātmāityupakramya abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) ityevaṁjātīyakam । tatraitatsiddhaṁ bhavatibrahmaprakaraṇe sarvadharmaviśeṣarahitabrahmadarśanādeva phalasiddhau satyām , yattatrāphalaṁ śrūyate brahmaṇo jagadākārapariṇāmitvādi, tadbrahmadarśanopāyatvenaiva viniyujyate, phalavatsannidhāvaphalaṁ tadaṅgamitivat ; na tu svatantraṁ phalāya kalpyata iti । na hi pariṇāmavattvavijñānātpariṇāmavattvamātmanaḥ phalaṁ syāditi vaktuṁ yuktam , kūṭasthanityatvānmokṣasya । nanu kūṭasthabrahmātmavādina ekatvaikāntyāt īśitrīśitavyābhāve īśvarakāraṇapratijñāvirodha iti cet , na ; avidyātmakanāmarūpabījavyākaraṇāpekṣatvātsarvajñatvasya । tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityādivākyebhyaḥ nityaśuddhabuddhamuktasvarūpātsarvajñātsarvaśakterīśvarājjagajjanisthitipralayāḥ, cetanātpradhānādanyasmādvāityeṣo'rthaḥ pratijñātaḥjanmādyasya yataḥ’ (bra. sū. 1 । 1 । 2) iti ; pratijñā tadavasthaiva, na tadviruddho'rthaḥ punarihocyate । kathaṁ nocyate, atyantamātmana ekatvamadvitīyatvaṁ ca bruvatā ? śṛṇu yathā nocyatesarvajñasyeśvarasyātmabhūte ivāvidyākalpite nāmarūpe tattvānyatvābhyāmanirvacanīye saṁsāraprapañcabījabhūte sarvajñasyeśvarasya māyāśaktiḥ prakṛtiriti ca śrutismṛtyorabhilapyete ; tābhyāmanyaḥ sarvajña īśvaraḥ, ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti śruteḥ, nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) ekaṁ bījaṁ bahudhā yaḥ karoti’ (śve. u. 6 । 12) ityādiśrutibhyaśca ; evamavidyākṛtanāmarūpopādhyanurodhīśvaro bhavati, vyomeva ghaṭakarakādyupādhyanurodhi ; sa ca svātmabhūtāneva ghaṭākāśasthānīyānavidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṅghātānurodhino jīvākhyānvijñānātmanaḥ pratīṣṭe vyavahāraviṣaye ; tadevamavidyātmakopādhiparicchedāpekṣameveśvarasyeśvaratvaṁ sarvajñatvaṁ sarvaśaktitvaṁ ca, na paramārthato vidyayā apāstasarvopādhisvarūpe ātmani īśitrīśitavyasarvajñatvādivyavahāra upapadyate ; tathā coktamyatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā’ (chā. u. 7 । 24 । 1) iti ; yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādi ca ; evaṁ paramārthāvasthāyāṁ sarvavyavahārābhāvaṁ vadanti vedāntāḥ sarve ; tatheśvaragītāsvapina kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ । na karmaphalasaṁyogaṁ svabhāvastu pravartate’ (bha. gī. 5 । 14)nādatte kasyacitpāpaṁ na caiva sukṛtaṁ vibhuḥ । ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ’ (bha. gī. 5 । 15) iti paramārthāvasthāyāmīśitrīśitavyādivyavahārābhāvaḥ pradarśyate ; vyavahārāvasthāyāṁ tūktaḥ śrutāvapīśvarādivyavahāraḥeṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṁ lokānāmasambhedāya’ (bṛ. u. 4 । 4 । 22) iti ; tathā ceśvaragītāsvapiīśvaraḥ sarvabhūtānāṁ hṛddeśe'rjuna tiṣṭhati । bhrāmayansarvabhūtāni yantrārūḍhāni māyayā’ (bha. gī. 18 । 61) iti ; sūtrakāro'pi paramārthābhiprāyeṇatadananyatvamityāha ; vyavahārābhiprāyeṇa tusyāllokavatiti mahāsamudrasthānīyatāṁ brahmaṇaḥ kathayati, apratyākhyāyaiva kāryaprapañcaṁ pariṇāmaprakriyāṁ śrayati saguṇeṣūpāsaneṣūpayokṣyata iti ॥ 14 ॥
bhāve copalabdheḥ ॥ 15 ॥
itaśca kāraṇādananyatvaṁ kāryasya, yatkāraṇaṁ bhāva eva kāraṇasya kāryamupalabhyate, nābhāve ; tadyathāsatyāṁ mṛdi ghaṭa upalabhyate, satsu ca tantuṣu paṭaḥ ; na ca niyamenānyabhāve'nyasyopalabdhirdṛṣṭā ; na hyaśvo goranyaḥ sangorbhāva evopalabhyate ; na ca kulālabhāva eva ghaṭa upalabhyate, satyapi nimittanaimittikabhāve'nyatvāt । nanvanyasya bhāve'pyanyasyopalabdhirniyatā dṛśyate, yathāgnibhāve dhūmasyeti ; netyucyateudvāpite'pyagnau gopālaghuṭikādidhāritasya dhūmasya dṛśyamānatvāt । atha dhūmaṁ kayācidavasthayā viśiṁṣyātīdṛśo dhūmo nāsatyagnau bhavatīti, naivamapi kaściddoṣaḥ ; tadbhāvānuraktāṁ hi buddhiṁ kāryakāraṇayorananyatve hetuṁ vayaṁ vadāmaḥ ; na cāsāvagnidhūmayorvidyate । bhāvāccopalabdheḥiti sūtram । na kevalaṁ śabdādeva kāryakāraṇayorananyatvam , pratyakṣopalabdhibhāvācca tayorananyatvamityarthaḥ ; bhavati hi pratyakṣopalabdhiḥ kāryakāraṇayorananyatve ; tadyathātantusaṁsthāne paṭe tantuvyatirekeṇa paṭo nāma kāryaṁ naivopalabhyate, kevalāstu tantava ātānavitānavantaḥ pratyakṣamupalabhyante, tathā tantuṣvaṁśavaḥ, aṁśuṣu tadavayavāḥ । anayā pratyakṣopalabdhyā lohitaśuklakṛṣṇāni trīṇi rūpāṇi, tato vāyumātramākāśamātraṁ cetyanumeyam , tataḥ paraṁ brahmaikamevādvitīyam ; tatra sarvapramāṇānāṁ niṣṭhāmavocāma ॥ 15 ॥
sattvāccāvarasya ॥ 16 ॥
itaśca kāraṇātkāryasyānanyatvam , yatkāraṇaṁ prāgutpatteḥ kāraṇātmanaiva kāraṇe sattvamavarakālīnasya kāryasya śrūyatesadeva somyedamagra āsīt’ (chā. u. 6 । 2 । 1) ātmā idameka evāgra āsīt’ (ai. ā. 1 । 1 । 1) ityādāvidaṁśabdagṛhītasya kāryasya kāraṇena sāmānādhikaraṇyāt ; yacca yadātmanā yatra na vartate, na tattata utpadyate, yathā sikatābhyastailam ; tasmātprāgutpatterananyatvādutpannamapyananyadeva kāraṇātkāryamityavagamyate । yathā ca kāraṇaṁ brahma triṣu kāleṣu sattvaṁ na vyabhicarati, evaṁ kāryamapi jagattriṣu kāleṣu sattvaṁ na vyabhicarati । ekaṁ ca punaḥ sattvam ; ato'pyananyatvaṁ kāraṇātkāryasya ॥ 16 ॥
asadvyapadeśānneti cenna dharmāntareṇa vākyaśeṣāt ॥ 17 ॥
nanu kvacidasattvamapi prāgutpatteḥ kāryasya vyapadiśati śrutiḥasadevedamagra āsīt’ (chā. u. 3 । 19 । 1) iti, asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) iti ca ; tasmādasadvyapadeśānna prāgutpatteḥ kāryasya sattvamiti cetneti brūmaḥ ; na hyayamatyantāsattvābhiprāyeṇa prāgutpatteḥ kāryasyāsadvyapadeśaḥkiṁ tarhi ? — vyākṛtanāmarūpatvāddharmādavyākṛtanāmarūpatvaṁ dharmāntaram , tena dharmāntareṇāyamasadvyapadeśaḥ prāgutpatteḥ sata eva kāryasya kāraṇarūpeṇānanyasya । kathametadavagamyate ? vākyaśeṣāt । yadupakrame sandigdhārthaṁ vākyaṁ taccheṣānniścīyate ; iha ca tāvatasadevedamagra āsītityasacchabdenopakrame nirdiṣṭaṁ yat , tadeva punastacchabdena parāmṛśya, saditi viśinaṣṭi — ‘ tatsadāsītitiasataśca pūrvāparakālāsambandhāt āsīcchabdānupapatteśca ; asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) ityatrāpi tadātmānaꣳ svayamakuruta’ (tai. u. 2 । 7 । 1) iti vākyaśeṣe viśeṣaṇānnātyantāsattvam ; tasmāddharmāntareṇaivāyamasadvyapadeśaḥ prāgutpatteḥ kāryasya ; nāmarūpavyākṛtaṁ hi vastu sacchabdārhaṁ loke prasiddham ; ataḥ prāṅnāmarūpavyākaraṇādasadivāsīdityupacaryate ॥ 27 ॥
yukteḥ śabdāntarācca ॥ 18 ॥
yukteśca prāgutpatteḥ kāryasya sattvamananyatvaṁ ca kāraṇādavagamyate, śabdāntarācca
yuktistāvadvarṇyatedadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīramṛttikāsuvarṇādīnyupādīyamānāni loke dṛśyante ; na hi dadhyarthibhirmṛttikopādīyate, na ghaṭārthibhiḥ kṣīram ; tadasatkāryavāde nopapadyeta । aviśiṣṭe hi prāgutpatteḥ sarvasya sarvatrāsattve kasmātkṣīrādeva dadhyutpadyate, na mṛttikāyāḥ, mṛttikāyā eva ca ghaṭa utpadyate, na kṣīrāt ? athāviśiṣṭe'pi prāgasattve kṣīra eva dadhnaḥ kaścidatiśayo na mṛttikāyām , mṛttikāyāmeva ca ghaṭasya kaścidatiśayo na kṣīreityucyetatarhyatiśayavattvātprāgavasthāyā asatkāryavādahāniḥ, satkāryavādasiddhiśca ; śaktiśca kāraṇasya kāryaniyamārthā kalpyamānā nānyā asatī kāryaṁ niyacchet , asattvāviśeṣādanyatvāviśeṣācca ; tasmātkāraṇasyātmabhūtā śaktiḥ, śakteścātmabhūtaṁ kāryam । api ca kāryakāraṇayordravyaguṇādīnāṁ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam । samavāyakalpanāyāmapi, samavāyasya samavāyibhiḥ sambandhe'bhyupagamyamāne, tasya tasyānyonyaḥ sambandhaḥ kalpayitavya ityanavasthāprasaṅgaḥ, anabhyupagamyamāne ca vicchedaprasaṅgaḥ ; atha samavāyaḥ svayaṁ sambandharūpatvādanapekṣyaivāparaṁ sambandhaṁ sambadhyeta, saṁyogo'pi tarhi svayaṁ sambandharūpatvādanapekṣyaiva samavāyaṁ sambadhyeta ; tādātmyapratīteśca dravyaguṇādīnāṁ samavāyakalpanānarthakyam । kathaṁ ca kāryamavayavidravyaṁ kāraṇeṣvavayavadravyeṣu vartamānaṁ varteta ? kiṁ samasteṣvavayaveṣu varteta, uta pratyavayavam ? yadi tāvatsamasteṣu varteta, tato'vayavyanupalabdhiḥ prasajyeta, samastāvayavasannikarṣasyāśakyatvāt ; na hi bahutvaṁ samasteṣvāśrayeṣu vartamānaṁ vyastāśrayagrahaṇena gṛhyate ; athāvayavaśaḥ samasteṣu varteta, tadāpyārambhakāvayavavyatirekeṇāvayavino'vayavāḥ kalpyeran , yairārambhakeṣvavayaveṣvavayavaśo'vayavī varteta ; kośāvayavavyatiriktairhyavayavairasiḥ kośaṁ vyāpnoti ; anavasthā caivaṁ prasajyeta, teṣu teṣvavayaveṣu vartayitumanyeṣāmanyeṣāmavayavānāṁ kalpanīyatvāt ; atha pratyavayavaṁ varteta, tadaikatra vyāpāre'nyatrāvyāpāraḥ syāt ; na hi devadattaḥ srughne sannidhīyamānastadahareva pāṭaliputre'pi sannidhīyate ; yugapadanekatra vṛttāvanekatvaprasaṅgaḥ syāt , devadattayajñadattayoriva srughnapāṭaliputranivāsinoḥ ; gotvādivatpratyekaṁ parisamāpterna doṣa iti cet , na ; tathā pratītyabhāvāt ; yadi gotvādivatpratyekaṁ parisamāpto'vayavī syāt , yathā gotvaṁ prativyakti pratyakṣaṁ gṛhyate, evamavayavyapi pratyavayavaṁ pratyakṣaṁ gṛhyeta ; na caivaṁ niyataṁ gṛhyate ; pratyekaparisamāptau cāvayavinaḥ kāryeṇādhikārāt , tasya caikatvāt , śṛṅgeṇāpi stanakāryaṁ kuryāt , urasā ca pṛṣṭhakāryam ; na caivaṁ dṛśyate । prāgutpatteśca kāryasyāsattve, utpattirakartṛkā nirātmikā ca syāt ; utpattiśca nāma kriyā, sakartṛkaiva bhavitumarhati, gatyādivat ; kriyā ca nāma syāt , akartṛkā caiti vipratiṣidhyeta ; ghaṭasya cotpattirucyamānā na ghaṭakartṛkākiṁ tarhi ? — anyakartṛkāiti kalpyā syāt ; tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta ; tathā ca satighaṭa utpadyateityukte, ‘ kulālādīni kāraṇānyutpadyanteityuktaṁ syāt ; na ca loke ghaṭotpattirityukte kulālādīnāmapyutpadyamānatā pratīyate, utpannatāpratīteśca ; atha svakāraṇasattāsambandha evotpattirātmalābhaśca kāryasyeti cetkathamalabdhātmakaṁ sambadhyeteti vaktavyam ; satorhi dvayoḥ sambandhaḥ sambhavati, na sadasatorasatorvā ; abhāvasya ca nirupākhyatvātprāgutpatteriti maryādākaraṇamanupapannam ; satāṁ hi loke kṣetragṛhādīnāṁ maryādā dṛṣṭā nābhāvasya ; na hi vandhyāputro rājā babhūva prākpūrṇavarmaṇo'bhiṣekādityevaṁjātīyakena maryādākaraṇena nirupākhyo vandhyāputraḥrājā babhūva bhavati bhaviṣyatīti viśeṣyate ; yadi ca vandhyāputro'pi kārakavyāpārādūrdhvamabhaviṣyat , tata idamapyupāpatsyatakāryābhāvo'pi kārakavyāpārādūrdhvaṁ bhaviṣyatīti ; vayaṁ tu paśyāmaḥvandhyāputrasya kāryābhāvasya cābhāvatvāviśeṣāt , yathā vandhyāputraḥ kārakavyāpārādūrdhvaṁ na bhaviṣyati, evaṁ kāryābhāvo'pi kārakavyāpārādūrdhvaṁ na bhaviṣyatīti । nanvevaṁ sati kārakavyāpāro'narthakaḥ prasajyeta ; yathaiva hi prāksiddhatvātkāraṇasvarūpasiddhaye na kaścidvyāpriyate, evaṁ prāksiddhatvāttadananyatvācca kāryasya svarūpasiddhaye'pi na kaścidvyāpriyeta ; vyāpriyate ca ; ataḥ kārakavyāpārārthavattvāya manyāmahe prāgutpatterabhāvaḥ kāryasyeti cet , naiṣa doṣaḥ ; yataḥ kāryākāreṇa kāraṇaṁ vyavasthāpayataḥ kārakavyāpārasyārthavattvamupapadyate ; kāryākāro'pi kāraṇasyātmabhūta eva, anātmabhūtasyānārabhyatvātityabhāṇi ; na ca viśeṣadarśanamātreṇa vastvanyatvaṁ bhavati ; na hi devadattaḥ saṅkocitahastapādaḥ prasāritahastapādaśca viśeṣeṇa dṛśyamāno'pi vastvanyatvaṁ gacchati, sa eveti pratyabhijñānāt ; tathā pratidinamanekasaṁsthānānāmapi pitrādīnāṁ na vastvanyatvaṁ bhavati, mama pitā mama bhrātā mama putra iti pratyabhijñānāt ; janmocchedānantaritatvāttatra yuktam , nānyatreti cet , na ; kṣīrādīnāmapi dadhyādyākārasaṁsthānasya pratyakṣatvāt ; adṛśyamānānāmapi vaṭadhānādīnāṁ samānajātīyāvayavāntaropacitānāmaṅkurādibhāvena darśanagocaratāpattau janmasaṁjñā ; teṣāmevāvayavānāmapacayavaśādadarśanāpattāvucchedasaṁjñā ; tatredṛgjanmocchedāntaritatvāccedasataḥ sattvāpattiḥ, sataścāsattvāpattiḥ, tathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ ; tathā bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ, pitrādivyavahāralopaprasaṅgaśca । etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ । yasya tu punaḥ prāgutpatterasatkāryam , tasya nirviṣayaḥ kārakavyāpāraḥ syāt , abhāvasya viṣayatvānupapatteḥākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat ; samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet , na ; anyaviṣayeṇa kārakavyāpāreṇānyaniṣpatteratiprasaṅgāt ; samavāyikāraṇasyaivātmātiśayaḥ kāryamiti cet , na ; satkāryatāpatteḥ । tasmātkṣīrādīnyeva dravyāṇi dadhyādibhāvenāvatiṣṭhamānāni kāryākhyāṁ labhanta iti na kāraṇādanyatkāryaṁ varṣaśatenāpi śakyaṁ kalpayitum । tathā mūlakāraṇameva ā antyātkāryāt tena tena kāryākāreṇa naṭavatsarvavyavahārāspadatvaṁ pratipadyate । evaṁ yukteḥ, kāryasya prāgutpatteḥ sattvam , ananyatvaṁ ca kāraṇāt , avagamyate
śabdāntarāccaitadavagamyatepūrvasūtre'sadvyapadeśinaḥ śabdasyodāhṛtatvāttato'nyaḥ sadvyapadeśī śabdaḥ śabdāntaramsadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityādi । ‘ taddhaika āhurasadevedamagra āsītiti cāsatpakṣamupakṣipya, ‘ kathamasataḥ sajjāyetaityākṣipya, ‘ sadeva somyedamagra āsītityavadhārayati ; tatredaṁśabdavācyasya kāryasya prāgutpatteḥ sacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvāt , sattvānanyatve prasidhyataḥ । yadi tu prāgutpatterasatkāryaṁ syāt , paścāccotpadyamānaṁ kāraṇe samaveyāt , tadānyatkāraṇātsyāt , tatra yenāśrutaꣳ śrutaṁ bhavati’ (chā. u. 6 । 1 । 3) itīyaṁ pratijñā pīḍyeta ; sattvānanyatvāvagatestviyaṁ pratijñā samarthyate ॥ 18 ॥
paṭavacca ॥ 19 ॥
yathā ca saṁveṣṭitaḥ paṭo na vyaktaṁ gṛhyatekimayaṁ paṭaḥ, kiṁ vānyaddravyamiti ; sa eva prasāritaḥ, yatsaṁveṣṭitaṁ dravyaṁ tatpaṭa eveti prasāraṇenābhivyakto gṛhyate । yathā ca saṁveṣṭanasamaye paṭa iti gṛhyamāṇo'pi na viśiṣṭāyāmavistāro gṛhyate ; sa eva prasāraṇasamaye viśiṣṭāyāmavistāro gṛhyatena saṁveṣṭitarūpādanyo'yaṁ bhinnaḥ paṭa iti, evaṁ tantvādikāraṇāvasthaṁ paṭādikāryamaspaṣṭaṁ sat , turīvemakuvindādikārakavyāpārābhivyaktaṁ spaṣṭaṁ gṛhyate । ataḥ saṁveṣṭitaprasāritapaṭanyāyenaivānanyatkāraṇātkāryamityarthaḥ ॥ 19 ॥
yathā ca prāṇādi ॥ 20 ॥
yathā ca loke prāṇāpānādiṣu prāṇabhedeṣu prāṇāyāmena niruddheṣu kāraṇamātreṇa rūpeṇa vartamāneṣu jīvanamātraṁ kāryaṁ nirvartyate, nākuñcanaprasāraṇādikaṁ kāryāntaram ; teṣveva prāṇabhedeṣu punaḥ pravṛtteṣu jīvanādadhikamākuñcanaprasāraṇādikamapi kāryāntaraṁ nirvartyate ; na ca prāṇabhedānāṁ prabhedavataḥ prāṇādanyatvam , samīraṇasvabhāvāviśeṣātevaṁ kāryasya kāraṇādananyatvam । ataśca kṛtsnasya jagato brahmakāryatvāttadananyatvācca siddhaiṣā śrautī pratijñāyenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) iti ॥ 20 ॥
itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ ॥ 21 ॥
anyathā punaścetanakāraṇavāda ākṣipyatecetanāddhi jagatprakriyāyāmāśrīyamāṇāyāṁ hitākaraṇādayo doṣāḥ prasajyante । kutaḥ ? itaravyapadeśāt । itarasya śārīrasya brahmātmatvaṁ vyapadiśati śrutiḥsa ātmā tattvamasi śvetaketo’ (chā. u. 6 । 8 । 7) iti pratibodhanāt ; yadvāitarasya ca brahmaṇaḥ śārīrātmatvaṁ vyapadiśatitatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) iti sraṣṭurevāvikṛtasya brahmaṇaḥ kāryānupraveśena śārīrātmatvadarśanāt ; anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti ca parā devatā jīvamātmaśabdena vyapadiśantī, na brahmaṇo bhinnaḥ śārīra iti darśayati ; tasmādyadbrahmaṇaḥ sraṣṭṛtvaṁ tacchārīrasyaiveti । atassaḥ svatantraḥ kartā san hitamevātmanaḥ saumanasyakaraṁ kuryāt , nāhitaṁ janmamaraṇajarārogādyanekānarthajālam ; na hi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśati ; na ca svayamatyantanirmalaḥ san atyantamalinaṁ dehamātmatvenopeyāt ; kṛtamapi kathañcidyadduḥkhakaraṁ tadicchayā jahyāt ; sukhakaraṁ copādadīta ; smareccamayedaṁ jagadbimbaṁ vicitraṁ viracitamiti ; sarvo hi lokaḥ spaṣṭaṁ kāryaṁ kṛtvā smaratimayedaṁ kṛtamiti ; yathā ca māyāvī svayaṁ prasāritāṁ māyāmicchayā anāyāsenaivopasaṁharati, evaṁ śārīro'pīmāṁ sṛṣṭimupasaṁharet ; svakīyamapi tāvaccharīraṁ śārīro na śaknotyanāyāsenopasaṁhartum ; evaṁ hitakriyādyadarśanādanyāyyā cetanājjagatprakriyeti gamyate ॥ 21 ॥
adhikaṁ tu bhedanirdeśāt ॥ 22 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । yatsarvajñaṁ sarvaśakti brahma nityaśuddhabuddhamuktasvabhāvaṁ śārīrādadhikamanyat , tat vayaṁ jagataḥ sraṣṭṛ brūmaḥ ; na tasminhitākaraṇādayo doṣāḥ prasajyante ; na hi tasya hitaṁ kiñcitkartavyamasti, ahitaṁ parihartavyam , nityamuktasvabhāvatvāt ; na ca tasya jñānapratibandhaḥ śaktipratibandho kvacidapyasti, sarvajñatvātsarvaśaktitvācca । śārīrastvanevaṁvidhaḥ ; tasminprasajyante hitākaraṇādayo doṣāḥ ; na tu taṁ vayaṁ jagataḥ sraṣṭāraṁ brūmaḥ । kuta etat ? bhedanirdeśātātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5) so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ (chā. u. 8 । 7 । 1) satā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) śārīra ātmā prājñenātmanānvārūḍhaḥ’ (bṛ. u. 4 । 3 । 35) ityevaṁjātīyakaḥ kartṛkarmādibhedanirdeśo jīvādadhikaṁ brahma darśayati । nanvabhedanirdeśo'pi darśitaḥ — ‘ tattvamasiityevaṁjātīyakaḥ ; kathaṁ bhedābhedau viruddhau sambhavataḥ ? naiṣa doṣaḥ, mahākāśaghaṭākāśanyāyenobhayasambhavasya tatra tatra pratiṣṭhāpitatvāt । api ca yadātattvamasiityevaṁjātīyakenābhedanirdeśenābhedaḥ pratibodhito bhavati ; apagataṁ bhavati tadā jīvasya saṁsāritvaṁ brahmaṇaśca sraṣṭṛtvam , samastasya mithyājñānavijṛmbhitasya bhedavyavahārasya samyagjñānena bādhitatvāt ; tatra kuta eva sṛṣṭiḥ kuto hitākaraṇādayo doṣāḥ । avidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṅghātopādhyavivekakṛtā hi bhrāntirhitākaraṇādilakṣaṇaḥ saṁsāraḥ, na tu paramārthato'stītyasakṛdavocāmajanmamaraṇacchedanabhedanādyabhimānavat ; abādhite tu bhedavyavahāreso'nveṣṭavyaḥ sa vijijñāsitavyaḥityevaṁjātīyakena bhedanirdeśenāvagamyamānaṁ brahmaṇo'dhikatvaṁ hitākaraṇādidoṣaprasaktiṁ niruṇaddhi ॥ 22 ॥
aśmādivacca tadanupapattiḥ ॥ 23 ॥
yathā ca loke pṛthivītvasāmānyānvitānāmapyaśmanāṁ kecinmahārhā maṇayo vajravaiḍūryādayaḥ, anye madhyamavīryāḥ sūryakāntādayaḥ, anye prahīṇāḥ śvavāyasaprakṣepaṇārhāḥ pāṣāṇāḥityanekavidhaṁ vaicitr‌yaṁ dṛśyate ; yathā caikapṛthivīvyapāśrayāṇāmapi bījānāṁ bahuvidhaṁ patrapuṣpaphalagandharasādivaicitr‌yaṁ candanakiṁpākacampakādiṣūpalakṣyate ; yathā caikasyāpyannarasasya lohitādīni keśalomādīni ca vicitrāṇi kāryāṇi bhavantievamekasyāpi brahmaṇo jīvaprājñapṛthaktvaṁ kāryavaicitryaṁ copapadyata ityataḥ tadanupapattiḥ, paraparikalpitadoṣānupapattirityarthaḥ । śruteśca prāmāṇyāt , vikārasya ca vācārambhaṇamātratvāt svapnadṛśyabhāvavaicitryavaccaityabhyuccayaḥ ॥ 23 ॥
upasaṁhāradarśanānneti cenna kṣīravaddhi ॥ 24 ॥
cetanaṁ brahmaikamadvitīyaṁ jagataḥ kāraṇamiti yaduktam , tannopapadyate । kasmāt ? upasaṁhāradarśanāt । iha hi loke kulālādayo ghaṭapaṭādīnāṁ kartāro mṛddaṇḍacakrasūtrasalilādyanekakārakopasaṁhāreṇa saṅgṛhītasādhanāḥ santastattatkāryaṁ kurvāṇā dṛśyante । brahma cāsahāyaṁ tavābhipretam ; tasya sādhanāntarānupasaṅgrahe sati kathaṁ sraṣṭṛtvamupapadyeta ? tasmānna brahma jagatkāraṇamiti cet , naiṣa doṣaḥ ; yataḥ kṣīravaddravyasvabhāvaviśeṣādupapadyateyathā hi loke kṣīraṁ jalaṁ svayameva dadhihimakarakādibhāvena pariṇamate'napekṣya bāhyaṁ sādhanam , tathehāpi bhaviṣyati । nanu kṣīrādyapi dadhyādibhāvena pariṇamamānamapekṣata eva bāhyaṁ sādhanamauṣṇyādikam ; kathamucyatekṣīravaddhiiti ? naiṣa doṣaḥ ; svayamapi hi kṣīraṁ yāṁ ca yāvatīṁ ca pariṇāmamātrāmanubhavatyeva tvāryate tvauṣṇyādinā dadhibhāvāya ; yadi ca svayaṁ dadhibhāvaśīlatā na syāt , naivauṣṇyādināpi balāddadhibhāvamāpadyeta ; na hi vāyurākāśo auṣṇyādinā balāddadhibhāvamāpadyate ; sādhanasāmagryā ca tasya pūrṇatā sampādyate ; paripūrṇaśaktikaṁ tu brahma ; na tasyānyena kenacitpūrṇatā sampādayitavyā ; śrutiśca bhavatina tasya kāryaṁ karaṇaṁ ca vidyate na tatsamaścābhyadhikaśca dṛśyate । parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca’ (śve. u. 6 । 8) iti । tasmādekasyāpi brahmaṇo vicitraśaktiyogāt kṣīrādivadvicitrapariṇāma upapadyate ॥ 24 ॥
devādivadapi loke ॥ 25 ॥
syādetatupapadyate kṣīrādīnāmacetanānāmanapekṣyāpi bāhyaṁ sādhanaṁ dadhyādibhāvaḥ, dṛṣṭatvāt ; cetanāḥ punaḥ kulālādayaḥ sādhanasāmagrīmapekṣyaiva tasmai tasmai kāryāya pravartamānā dṛśyante ; kathaṁ brahma cetanaṁ sat asahāyaṁ pravartetetidevādivaditi brūmaḥyathā loke devāḥ pitara ṛṣaya ityevamādayo mahāprabhāvāścetanā api santo'napekṣyaiva kiñcidbāhyaṁ sādhanamaiśvaryaviśeṣayogādabhidhyānamātreṇa svata eva bahūni nānāsaṁsthānāni śarīrāṇi prāsādādīni rathādīni ca nirmimāṇā upalabhyante, mantrārthavādetihāsapurāṇaprāmāṇyāt ; tantunābhaśca svata eva tantūnsṛjati ; balākā cāntareṇaiva śukraṁ garbhaṁ dhatte ; padminī cānapekṣya kiñcitprasthānasādhanaṁ sarontarātsarontaraṁ pratiṣṭhateevaṁ cetanamati brahma anapekṣyaiva bāhyaṁ sādhanaṁ svata eva jagatsrakṣyati । sa yadi brūyātya ete devādayo brahmaṇo dṛṣṭāntā upāttāste dārṣṭāntikena brahmaṇā na samānā bhavanti ; śarīrameva hyacetanaṁ devādīnāṁ śarīrāntarādivibhūtyutpādane upādānam , na tu cetana ātmā ; tantunābhasya ca kṣudratarajantubhakṣaṇāllālā kaṭhinatāmāpadyamānā tanturbhavati ; balākā ca stanayitnuravaśravaṇādgarbhaṁ dhatte ; padminī ca cetanaprayuktā satī acetanenaiva śarīreṇa sarontarātsarontaramupasarpati, vallīva vṛkṣam , na tu svayamevācetanā sarontaropasarpaṇe vyāpriyate ; tasmānnaite brahmaṇo dṛṣṭāntā ititaṁ prati brūyātnāyaṁ doṣaḥ ; kulālādidṛṣṭāntavailakṣaṇyamātrasya vivakṣitatvāditiyathā hi kulālādīnāṁ devādīnāṁ ca samāne cetanatve kulālādayaḥ kāryārambhe bāhyaṁ sādhanamapekṣante, na devādayaḥ ; tathā brahma cetanamapi na bāhyaṁ sādhanamapekṣiṣyata ityetāvadvayaṁ devādyudāharaṇena vivakṣāmaḥ । tasmādyathaikasya sāmarthyaṁ dṛṣṭaṁ tathā sarveṣāmeva bhavitumarhatīti nāstyekānta ityabhiprāyaḥ ॥ 25 ॥
kṛtsnaprasaktirniravayavatvaśabdakopo vā ॥ 26 ॥
cetanamekamadvitīyaṁ brahma kṣīrādivaddevādivaccānapekṣya bāhyaṁ sādhanaṁ svayaṁ pariṇamamānaṁ jagataḥ kāraṇamiti sthitam ; śāstrārthapariśuddhaye tu punarākṣipati । kṛtsnaprasaktiḥ kṛtsnasya brahmaṇaḥ kāryarūpeṇa pariṇāmaḥ prāpnoti, niravayavatvātyadi brahma pṛthivyādivatsāvayavamabhaviṣyat , tato'syaikadeśaḥ paryaṇaṁsyat , ekadeśaścāvāsthāsyata ; niravayavaṁ tu brahma śrutibhyo'vagamyateniṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam’ (śve. u. 6 । 19) divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) idaṁ mahadbhūtamanantamapāraṁ vijñānaghana eva’ (bṛ. u. 2 । 4 । 12) sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) asthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) ityādyābhyaḥ sarvaviśeṣapratiṣedhinībhyaḥ ; tataścaikadeśapariṇāmāsambhavātkṛtsnapariṇāmaprasaktau satyāṁ mūlocchedaḥ prasajyeta ; draṣṭavyatopadeśānarthakyaṁ ca āpadyeta, ayatnadṛṣṭatvātkāryasya, tadvyatiriktasya ca brahmaṇo'sambhavāt ; ajatvādiśabdavyākopaśca । athaitaddoṣaparijihīrṣayā sāvayavameva brahmābhyupagamyeta, tathāpi ye niravayavatvasya pratipādakāḥ śabdā udāhṛtāste prakupyeyuḥ ; sāvayavatve cānityatvaprasaṅga itisarvathāyaṁ pakṣo na ghaṭayituṁ śakyata ityākṣipati ॥ 26 ॥
śrutestu śabdamūlatvāt ॥ 27 ॥
tuśabdenākṣepaṁ pariharati । na khalvasmatpakṣe kaścidapi doṣo'sti । na tāvatkṛtsnaprasaktirasti । kutaḥ ? śruteḥyathaiva hi brahmaṇo jagadutpattiḥ śrūyate, evaṁ vikāravyatirekeṇāpi brahmaṇo'vasthānaṁ śrūyateprakṛtivikārayorbhedena vyapadeśāt seyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti, tāvānasya mahimā tato jyāyāꣳśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) iti caivaṁjātīyakāt ; tathā hṛdayāyatanatvavacanāt ; satsampattivacanāccayadi ca kṛtsnaṁ brahma kāryabhāvenopayuktaṁ syāt , satā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti suṣuptigataṁ viśeṣaṇamanupapannaṁ syāt , vikṛtena brahmaṇā nityasampannatvādavikṛtasya ca brahmaṇo'bhāvāt ; tathendriyagocaratvapratiṣedhāt brahmaṇo, vikārasya cendriyagocaratvopapatteḥ ; tasmādastyavikṛtaṁ brahma । na ca niravayavatvaśabdakopo'sti, śrūyamāṇatvādeva niravayavatvasyāpyabhyupagamyamānatvāt ; śabdamūlaṁ ca brahma śabdapramāṇakam , nendriyādipramāṇakam ; tadyathāśabdamabhyupagantavyam ; śabdaścobhayamapi brahmaṇaḥ pratipādayatiakṛtsnaprasaktiṁ niravayavatvaṁ ca ; laukikānāmapi maṇimantrauṣadhiprabhṛtīnāṁ deśakālanimittavaicitryavaśācchaktayo viruddhānekakāryaviṣayā dṛśyante ; api tāvannopadeśamantareṇa kevalena tarkeṇāvagantuṁ śakyanteasya vastuna etāvatya etatsahāyā etadviṣayā etatprayojanāśca śaktaya iti ; kimutācintyasvabhāvasya brahmaṇo rūpaṁ vinā śabdena na nirūpyeta ; tathā cāhuḥ paurāṇikāḥ — ‘ acintyāḥ khalu ye bhāvā na tāṁstarkeṇa yojayet । prakṛtibhyaḥ paraṁ yacca tadacintyasya lakṣaṇamiti । tasmācchabdamūla evātīndriyārthayāthātmyādhigamaḥ । nanu śabdenāpi na śakyate viruddho'rthaḥ pratyāyayitumniravayavaṁ ca brahma pariṇamate na ca kṛtsnamiti ; yadi niravayavaṁ brahma syāt , naiva pariṇameta, kṛtsnameva pariṇameta ; atha kenacidrūpeṇa pariṇameta kenaciccāvatiṣṭheteti, rūpabhedakalpanātsāvayavameva prasajyeta ; kriyāviṣaye hiatirātre ṣoḍaśinaṁ gṛhṇāti’ ‘ nātirātre ṣoḍaśinaṁ gṛhṇātiityevaṁjātīyakāyāṁ virodhapratītāvapi vikalpāśrayaṇaṁ virodhaparihārakāraṇaṁ bhavati, puruṣatantratvāccānuṣṭhānasya ; iha tu vikalpāśrayaṇenāpi na virodhaparihāraḥ sambhavati, apuruṣatantratvādvastunaḥ ; tasmāddurghaṭametaditi । naiṣa doṣaḥ, avidyākalpitarūpabhedābhyupagamāt । na hyavidyākalpitena rūpabhedena sāvayavaṁ vastu sampadyate ; na hi timiropahatanayanenāneka iva candramā dṛśyamāno'neka eva bhavati ; avidyākalpitena ca nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmakena tattvānyatvābhyāmanirvacanīyena brahma pariṇāmādisarvavyavahārāspadatvaṁ pratipadyate ; pāramārthikena ca rūpeṇa sarvavyavahārātītamapariṇatamavatiṣṭhate, vācārambhaṇamātratvāccāvidyākalpitasya nāmarūpabhedasyaiti na niravayavatvaṁ brahmaṇaḥ kupyati ; na ceyaṁ pariṇāmaśrutiḥ pariṇāmapratipādanārthā, tatpratipattau phalānavagamāt ; sarvavyavahārahīnabrahmātmabhāvapratipādanārthā tveṣā, tatpratipattau phalāvagamāt ; ‘ sa eṣa neti netyātmāityupakramyāha abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) iti ; tasmādasmatpakṣe na kaścidapi doṣaprasaṅgo'sti ॥ 27 ॥
ātmani caivaṁ vicitrāśca hi ॥ 28 ॥
api ca naivātra vivaditavyamkathamekasminbrahmaṇi svarūpānupamardenaivānekākārā sṛṣṭiḥ syāditi ; yata ātmanyapyekasminsvapnadṛśi svarūpānupamardenaivānekākārā sṛṣṭiḥ paṭhyatena tatra rathā na rathayogā na panthāno bhavantyatha rathārathayogānpathaḥ sṛjate’ (bṛ. u. 4 । 3 । 10) ityādinā ; loke'pi devādiṣu māyāvyādiṣu ca svarūpānupamardenaiva vicitrā hastyaśvādisṛṣṭayo dṛśyante ; tathaikasminnapi brahmaṇi svarūpānupamardenaivānekākārā sṛṣṭirbhaviṣyatīti ॥ 28 ॥
svapakṣadoṣācca ॥ 29 ॥
pareṣāmapyeṣa samānaḥ svapakṣe doṣaḥpradhānavādino'pi hi niravayavamaparicchinnaṁ śabdādihīnaṁ pradhānaṁ sāvayavasya paricchinnasya śabdādimataḥ kāryasya kāraṇamiti svapakṣaḥ ; tatrāpi kṛtsnaprasaktirniravayavatvātpradhānasya prāpnoti, niravayavatvābhyupagamakopo  । nanu naiva tairniravayavaṁ pradhānamabhyupagamyate ; sattvarajastamāṁsi hi trayo guṇāḥ ; teṣāṁ sāmyāvasthā pradhānam ; tairevāvayavaistatsāvayavamitinaivaṁjātīyakena sāvayavatvena prakṛto doṣaḥ parihartuṁ pāryate, yataḥ sattvarajastamasāmapyekaikasya samānaṁ niravayavatvam ekaikameva cetaradvayānugṛhītaṁ sajātīyasya prapañcasyopādānamitisamānatvātsvapakṣadoṣaprasaṅgasya । tarkāpratiṣṭhānātsāvayavatvameveti cetevamapyanityatvādidoṣaprasaṅgaḥ । atha śaktaya eva kāryavaicitr‌yasūcitā avayavā ityabhiprāyaḥ, tāstu brahmavādino'pyaviśiṣṭāḥ । tathā aṇuvādino'pyaṇuraṇvantareṇa saṁyujyamāno niravayavatvādyadi kārtsnyena saṁyujyeta, tataḥ prathimānupapatteraṇumātratvaprasaṅgaḥ ; athaikadeśena saṁyujyeta, tathāpi niravayavatvābhyupagamakopa itisvapakṣe'pi samāna eṣa doṣaḥ । samānatvācca nānyatarasminneva pakṣe upakṣeptavyo bhavati । parihṛtastu brahmavādinā svapakṣe doṣaḥ ॥ 29 ॥
sarvopetā ca taddarśanāt ॥ 30 ॥
ekasyāpi brahmaṇo vicitraśaktiyogādupapadyate vicitro vikāraprapañca ityuktam ; tatpunaḥ kathamavagamyatevicitraśaktiyuktaṁ paraṁ brahmeti ; taducyatesarvopetā ca taddarśanāt । sarvaśaktiyuktā ca parā devatetyabhyupagantavyam । kutaḥ ? taddarśanāt । tathā hi darśayati śrutiḥ sarvaśaktiyogaṁ parasyā devatāyāḥsarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādaraḥ’ (chā. u. 3 । 14 । 4) satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 7 । 1) yaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) etasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ’ (bṛ. u. 3 । 8 । 9) ityevaṁjātīyakā ॥ 30 ॥
vikaraṇatvānneti cettaduktam ॥ 31 ॥
syādetatvikaraṇāṁ parāṁ devatāṁ śāsti śāstramacakṣuṣkamaśrotramavāgamanāḥ’ (bṛ. u. 3 । 8 । 8) ityevaṁjātīyakam । kathaṁ sarvaśaktiyuktāpi satī kāryāya prabhavet ? devādayo hi cetanāḥ sarvaśaktiyuktā api santa ādhyātmikakāryakaraṇasampannā eva tasmai tasmai kāryāya prabhavanto vijñāyante ; kathaṁ ca neti neti’ (bṛ. u. 3 । 9 । 26) iti pratiṣiddhasarvaviśeṣāyā devatāyāḥ sarvaśaktiyogaḥ sambhavet , iti cetyadatra vaktavyaṁ tatpurastādevoktam ; śrutyavagāhyamevedamatigambhīraṁ brahma na tarkāvagāhyam ; na ca yathaikasya sāmarthyaṁ dṛṣṭaṁ tathānyasyāpi sāmarthyena bhavitavyamiti niyamo'stīti । pratiṣiddhasarvaviśeṣasyāpi brahmaṇaḥ sarvaśaktiyogaḥ sambhavatītyetadapyavidyākalpitarūpabhedopanyāsenoktameva । tathā ca śāstramapāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ’ (śve. u. 3 । 19) ityakaraṇasyapi brahmaṇaḥ sarvasāmarthyayogaṁ darśayati ॥ 31 ॥
na prayojanavattvāt ॥ 32 ॥
anyathā punaścetanakartṛkatvaṁ jagata ākṣipatina khalu cetanaḥ paramātmedaṁ jagadbimbaṁ viracayitumarhati । kutaḥ ? prayojanavattvātpravṛttīnām । cetano hi loke buddhipūrvakārī puruṣaḥ pravartamāno na mandopakramāmapi tāvatpravṛttimātmaprayojanānupayoginīmārabhamāṇo dṛṣṭaḥ, kimuta gurutarasaṁrambhām ; bhavati ca lokaprasiddhyanuvādinī śrutiḥna are sarvasya kāmāya sarvaṁ priyaṁ bhavatyātmanastu kāmāya sarvaṁ priyaṁ bhavati’ (bṛ. u. 2 । 4 । 5) iti ; gurutarasaṁrambhā ceyaṁ pravṛttiḥyaduccāvacaprapañcaṁ jagadbimbaṁ viracayitavyam ; yadīyamapi pravṛttiścetanasya paramātmana ātmaprayojanopayoginī parikalpyeta, paritṛptatvaṁ paramātmanaḥ śrūyamāṇaṁ bādhyeta ; prayojanābhāve pravṛttyabhāvo'pi syāt ; atha cetano'pi san unmatto buddhyaparādhādantareṇaivātmaprayojanaṁ pravartamāno dṛṣṭaḥ, tathā paramātmāpi pravartiṣyate ityucyetatathā sati sarvajñatvaṁ paramātmanaḥ śrūyamāṇaṁ bādhyeta ; tasmādaśliṣṭā cetanātsṛṣṭiriti ॥ 32 ॥
lokavattu līlākaivalyam ॥ 33 ॥
tuśabdenākṣepaṁ pariharati ; yathā loke kasyacidāptaiṣaṇasya rājño rājāmātyasya vyatiriktaṁ kiñcitprayojanamanabhisandhāya kevalaṁ līlārūpāḥ pravṛttayaḥ krīḍāvihāreṣu bhavanti ; yathā cocchvāsapraśvāsādayo'nabhisandhāya bāhyaṁ kiñcitprayojanaṁ svabhāvādeva sambhavanti ; evamīśvarasyāpyanapekṣya kiñcitprayojanāntaraṁ svabhāvādeva kevalaṁ līlārūpā pravṛttirbhaviṣyati ; na śvarasya prayojanāntaraṁ nirūpyamāṇaṁ nyāyataḥ śrutito sambhavati ; na ca svabhāvaḥ paryanuyoktuṁ śakyate । yadyapyasmākamiyaṁ jagadbimbaviracanā gurutarasaṁrambhevābhāti, tathāpi parameśvarasya līlaiva kevaleyam , aparimitaśaktitvāt । yadi nāma loke līlāsvapi kiñcitsūkṣmaṁ prayojanamutprekṣyeta, tathāpi naivātra kiñcitprayojanamutprekṣituṁ śakyate, āptakāmaśruteḥ । nāpyapravṛttirunmattapravṛttirvā, sṛṣṭiśruteḥ, sarvajñaśruteśca । na ceyaṁ paramārthaviṣayā sṛṣṭiśrutiḥ ; avidyākalpitanāmarūpavyavahāragocaratvāt , brahmātmabhāvapratipādanaparatvāccaityetadapi naiva vismartavyam ॥ 33 ॥
vaiṣamyanairghṛṇye na sāpekṣatvāttathāhi darśayati ॥ 34 ॥
punaśca jagajjanmādihetutvamīśvarasyākṣipyate, sthūṇānikhanananyāyena pratijñātasyārthasya dṛḍhīkaraṇāya । neśvaro jagataḥ kāraṇamupapadyate । kutaḥ ? vaiṣamyanairghṛṇyaprasaṅgātkāṁścidatyantasukhabhājaḥ karoti devādīn , kāṁścidatyantaduḥkhabhājaḥ paśvādīn , kāṁścinmadhyamabhogabhājo manuṣyādīnityevaṁ viṣamāṁ sṛṣṭiṁ nirmimāṇasyeśvarasya pṛthagjanasyeva rāgadveṣopapatteḥ, śrutismṛtyavadhāritasvacchatvādīśvarasvabhāvavilopaḥ prasajyeta ; tathā khalajanairapi jugupsitaṁ nirghṛṇatvamatikrūratvaṁ duḥkhayogavidhānātsarvaprajopasaṁhārācca prasajyeta ; tasmādvaiṣamyanairghṛṇyaprasaṅgānneśvaraḥ kāraṇamityevaṁ prāpte brūmaḥ
vaiṣamyanairghṛṇye neśvarasya prasajyete । kasmāt ? sāpekṣatvāt । yadi hi nirapekṣaḥ kevala īśvaro viṣamāṁ sṛṣṭiṁ nirmimīte, syātāmetau doṣauvaiṣamyaṁ nairghṛṇyaṁ ca ; na tu nirapekṣasya nirmātṛtvamasti ; sāpekṣo hīśvaro viṣamāṁ sṛṣṭiṁ nirmimīte । kimapekṣata iti cetdharmādharmāvapekṣata iti vadāmaḥ ; ataḥ sṛjyamānaprāṇidharmādharmāpekṣā viṣamā sṛṣṭiriti nāyamīśvarasyāparādhaḥ ; īśvarastu parjanyavaddraṣṭavyaḥyathā hi parjanyo vrīhiyavādisṛṣṭau sādhāraṇaṁ kāraṇaṁ bhavati, vrīhiyavādivaiṣamye tu tattadbījagatānyevāsādhāraṇāni sāmarthyāni kāraṇāni bhavanti, evamīśvaro devamanuṣyādisṛṣṭau sādhāraṇaṁ kāraṇaṁ bhavati, devamanuṣyādivaiṣamye tu tattajjīvagatānyevāsādhāraṇāni karmāṇi kāraṇāni bhavanti ; evamīśvaraḥ sāpekṣatvānna vaiṣamyanairghṛṇyābhyāṁ duṣyati । kathaṁ punaravagamyate sāpekṣa īśvaro nīcamadhyamottamaṁ saṁsāraṁ nirmimīta iti ? tathā hi darśayati śrutiḥeṣa hyeva sādhu karma kārayati taṁ yamebhyo lokebhya unninīṣata eṣa u evāsādhu karma kārayati taṁ yamadho ninīṣate’ (kau. brā. 3 । 8) iti, puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena’ (bṛ. u. 3 । 2 । 13) iti ca ; smṛtirapi prāṇikarmaviśeṣāpekṣameveśvarasyānugrahītṛtvaṁ nigrahītṛtvaṁ ca darśayatiye yathā māṁ prapadyante tāṁstathaiva bhajāmyaham’ (bha. gī. 4 । 11) ityevaṁjātīyakā ॥ 34 ॥
na karmāvibhāgāditi cennānāditvāt ॥ 35 ॥
sadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) iti prāksṛṣṭeravibhāgāvadhāraṇānnāsti karma, yadapekṣya viṣamā sṛṣṭiḥ syāt ; sṛṣṭyuttarakālaṁ hi śarīrādivibhāgāpekṣaṁ karma, karmāpekṣaśca śarīrādivibhāgaḥitītaretarāśrayatvaṁ prasajyeta ; ato vibhāgādūrdhvaṁ karmāpekṣa īśvaraḥ pravartatāṁ nāma ; prāgvibhāgādvaicitryanimittasya karmaṇo'bhāvāttulyaivādyā sṛṣṭiḥ prāpnotīti cet , naiṣa doṣaḥ ; anāditvātsaṁsārasya ; bhavedeṣa doṣaḥ, yadyādimānayaṁ saṁsāraḥ syāt ; anādau tu saṁsāre bījāṅkuravaddhetuhetumadbhāvena karmaṇaḥ sargavaiṣamyasya ca pravṛttirna virudhyate ॥ 35 ॥
kathaṁ punaravagamyateanādireṣa saṁsāra iti ? ata uttaraṁ paṭhati
upapadyate cāpyupalabhyate ca ॥ 36 ॥
upapadyate ca saṁsārasyānāditvamādimattve hi saṁsārasyākasmādudbhūtermuktānāmapi punaḥ saṁsārodbhūtiprasaṅgaḥ, akṛtābhyāgamaprasaṅgaśca, sukhaduḥkhādivaiṣamyasya nirnimittatvāt ; na ceśvaro vaiṣamyaheturityuktam ; na cāvidyā kevalā vaiṣamyasya kāraṇam , ekarūpatvāt ; rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāt ; na ca karma antareṇa śarīraṁ sambhavati, na ca śarīramantareṇa karma sambhavatiitītaretarāśrayatvaprasaṅgaḥ ; anāditve tu bījāṅkuranyāyenopapatterna kaściddoṣo bhavati । upalabhyate ca saṁsārasyānāditvaṁ śrutismṛtyoḥ । śrutau tāvatanena jīvenātmanā’ (chā. u. 6 । 3 । 2) iti sargapramukhe śārīramātmānaṁ jīvaśabdena prāṇadhāraṇanimittenābhilapannanādiḥ saṁsāra iti darśayati । ādimattve tu prāganavadhāritaprāṇaḥ san kathaṁ prāṇadhāraṇanimittena jīvaśabdena sargapramukhe'bhilapyeta ? na ca dhārayiṣyatītyato'bhilapyetaanāgatāddhi sambandhādatītaḥ sambandho balavānbhavati, abhiniṣpannatvāt ; sūryācandramasau dhātā yathāpūrvamakalpayat’ (ṛ. saṁ. 10 । 190 । 3) iti ca mantravarṇaḥ pūrvakalpasadbhāvaṁ darśayati । smṛtāvapyanāditvaṁ saṁsārasyopalabhyatena rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā’ (bha. gī. 15 । 3) iti ; purāṇe cātītānāgatānāṁ ca kalpānāṁ na parimāṇamastīti sthāpitam ॥ 36 ॥
sarvadharmopapatteśca ॥ 37 ॥
cetanaṁ brahma jagataḥ kāraṇaṁ prakṛtiścetyasminnavadhārite vedārthe parairupakṣiptānvilakṣaṇatvādīndoṣānparyahārṣīdācāryaḥ ; idānīṁ parapakṣapratiṣedhapradhānaṁ prakaraṇaṁ prāripsamāṇaḥ svapakṣaparigrahapradhānaṁ prakaraṇamupasaṁharati । yasmādasminbrahmaṇi kāraṇe parigṛhyamāṇe pradarśitena prakāreṇa sarve kāraṇadharmā upapadyantesarvajñaṁ sarvaśakti mahāmāyaṁ ca brahmaiti, tasmādanatiśaṅkanīyamidamaupaniṣadaṁ darśanamiti ॥ 37 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya prathamaḥ pādaḥ
yadyapīdaṁ vedāntavākyānāmaidaṁparyaṁ nirūpayituṁ śāstraṁ pravṛttam , na tarkaśāstravatkevalābhiryuktibhiḥ kañcitsiddhāntaṁ sādhayituṁ dūṣayituṁ pravṛttam , tathāpi vedāntavākyāni vyācakṣāṇaiḥ samyagdarśanapratipakṣabhūtāni sāṁkhyādidarśanāni nirākaraṇīyānīti tadarthaḥ paraḥ pādaḥ pravartate । vedāntārthanirṇayasya ca samyagdarśanārthatvāttannirṇayena svapakṣasthāpanaṁ prathamaṁ kṛtamtaddhyabhyarhitaṁ parapakṣapratyākhyānāditi । nanu mumukṣūṇāṁ mokṣasādhanatvena samyagdarśananirūpaṇāya svapakṣasthāpanameva kevalaṁ kartuṁ yuktam ; kiṁ parapakṣanirākaraṇena paravidveṣakāraṇena ? bāḍhamevam ; tathāpi mahājanaparigṛhītāni mahānti sāṁkhyāditantrāṇi samyagdarśanāpadeśena pravṛttānyupalabhya bhavetkeṣāñcinmandamatīnāmetānyapi samyagdarśanāyopādeyāniityapekṣā, tathā yuktigāḍhatvasambhavena sarvajñabhāṣitatvācca śraddhā ca teṣuityatastadasāratopapādanāya prayatyate । nanu īkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) kāmācca nānumānāpekṣā’ (bra. sū. 1 । 1 । 18) etena sarve vyākhyātā vyākhyātāḥ’ (bra. sū. 1 । 4 । 28) iti ca pūrvatrāpi sāṁkhyādipakṣapratikṣepaḥ kṛtaḥ ; kiṁ punaḥ kṛtakaraṇeneti । taducyatesāṁkhyādayaḥ svapakṣasthāpanāya vedāntavākyānyapyudāhṛtya svapakṣānuguṇyenaiva yojayanto vyācakṣate, teṣāṁ yadvyākhyānaṁ tadvyākhyānābhāsam , na samyagvyākhyānamityetāvatpūrvaṁ kṛtam ; iha tu vākyanirapekṣaḥ svatantrastadyuktipratiṣedhaḥ kriyata ityeṣa viśeṣaḥ
racanānupapatteśca nānumānam ॥ 1 ॥
tatra sāṁkhyā manyanteyathā ghaṭaśarāvādayo bhedā mṛdātmatayānvīyamānā mṛdātmakasāmānyapūrvakā loke dṛṣṭāḥ, tathā sarva eva bāhyādhyātmikā bhedāḥ sukhaduḥkhamohātmakatayānvīyamānāḥ sukhaduḥkhamohātmakasāmānyapūrvakā bhavitumarhanti ; yatsukhaduḥkhamohātmakaṁ sāmānyaṁ tattriguṇaṁ pradhānaṁ mṛdvadacetanaṁ cetanasya puruṣasyārthaṁ sādhayituṁ svabhāvenaiva vicitreṇa vikārātmanā pravartata iti । tathā parimāṇādibhirapi liṅgaistadeva pradhānamanumimate
tatra vadāmaḥyadi dṛṣṭāntabalenaivaitannirūpyeta, nācetanaṁ loke cetanānadhiṣṭhitaṁ svatantraṁ kiñcidviśiṣṭapuruṣārthanirvartanasamarthānvikārānviracayaddṛṣṭam ; gehaprāsādaśayanāsanavihārabhūmyādayo hi loke prajñāvadbhiḥ śilpibhiryathākālaṁ sukhaduḥkhaprāptiparihārayogyā racitā dṛśyante ; tathedaṁ jagadakhilaṁ pṛthivyādi nānākarmaphalopabhogayogyaṁ bāhyamādhyātmikaṁ ca śarīrādi nānājātyanvitaṁ pratiniyatāvayavavinyāsamanekakarmaphalānubhavādhiṣṭhānaṁ dṛśyamānaṁ prajñāvadbhiḥ sambhāvitatamaiḥ śilpibhirmanasāpyālocayitumaśakyaṁ sat kathamacetanaṁ pradhānaṁ racayet ? loṣṭapāṣāṇādiṣvadṛṣṭatvāt ; mṛdādiṣvapi kumbhakārādyadhiṣṭhiteṣu viśiṣṭākārā racanā dṛśyatetadvatpradhānasyāpi cetanāntarādhiṣṭhitatvaprasaṅgaḥ । na ca mṛdādyupādānasvarūpavyapāśrayeṇaiva dharmeṇa mūlakāraṇamavadhāraṇīyam , na bāhyakumbhakārādivyapāśrayeṇaiti kiñcinniyāmakamasti । na caivaṁ sati kiñcidvirudhyate, pratyuta śrutiranugṛhyate, cetanakāraṇasamarpaṇāt । ato racanānupapatteśca hetornācetanaṁ jagatkāraṇamanumātavyaṁ bhavati । anvayādyanupapatteśceti caśabdena hetorasiddhiṁ samuccinoti । na hi bāhyādhyātmikānāṁ bhedānāṁ sukhaduḥkhamohātmakatayānvaya upapadyate, sukhādīnāṁ cāntaratvapratīteḥ, śabdādīnāṁ cātadrūpatvapratīteḥ, tannimittatvapratīteśca, śabdādyaviśeṣe'pi ca bhāvanāviśeṣātsukhādiviśeṣopalabdheḥ । tathā parimitānāṁ bhedānāṁ mūlāṅkurādīnāṁ saṁsargapūrvakatvaṁ dṛṣṭvā bāhyādhyātmikānāṁ bhedānāṁ parimitatvātsaṁsargapūrvakatvamanumimānasya sattvarajastamasāmapi saṁsargapūrvakatvaprasaṅgaḥ, parimitatvāviśeṣāt । kāryakāraṇabhāvastu prekṣāpūrvakanirmitānāṁ śayanāsanādīnāṁ dṛṣṭa iti na kāryakāraṇabhāvādbāhyādhyātmikānāṁ bhedānāmacetanapūrvakatvaṁ śakyaṁ kalpayitum ॥ 1 ॥
pravṛtteśca ॥ 2 ॥
āstāṁ tāvadiyaṁ racanā ; tatsiddhyarthā pravṛttiḥsāmyāvasthānātpracyutiḥ, sattvarajastamasāmaṅgāṅgibhāvarūpāpattiḥ, viśiṣṭakāryābhimukhapravṛttitāsāpi nācetanasya pradhānasya svatantrasyopapadyate, mṛdādiṣvadarśanādrathādiṣu ca । na hi mṛdādayo rathādayo svayamacetanāḥ santaścetanaiḥ kulālādibhiraśvādibhirvānadhiṣṭhitā viśiṣṭakāryābhimukhapravṛttayo dṛśyante ; dṛṣṭāccādṛṣṭasiddhiḥ ; ataḥ pravṛttyanupapatterapi hetornācetanaṁ jagatkāraṇamanumātavyaṁ bhavati । nanu cetanasyāpi pravṛttiḥ kevalasya na dṛṣṭāsatyametattathāpi cetanasaṁyuktasya rathāderacetanasya pravṛttirdṛṣṭā ; na tvacetanasaṁyuktasya cetanasya pravṛttirdṛṣṭā । kiṁ punaratra yuktamyasminpravṛttirdṛṣṭā tasya , uta yatsamprayuktasya dṛṣṭā tasya seti ? nanu yasmindṛśyate pravṛttistasyaiva seti yuktam , ubhayoḥ pratyakṣatvāt ; na tu pravṛttyāśrayatvena kevalaścetano rathādivatpratyakṣaḥ ; pravṛttyāśrayadehādisaṁyuktasyaiva tu cetanasya sadbhāvasiddhiḥkevalācetanarathādivailakṣaṇyaṁ jīvaddehasya dṛṣṭamiti ; ata eva ca pratyakṣe dehe sati caitanyasya darśanādasati cādarśanāddehasyaiva caitanyamapīti lokāyatikāḥ pratipannāḥ ; tasmādacetanasyaiva pravṛttiriti । tadabhidhīyatena brūmaḥ yasminnacetane pravṛttirdṛśyate na tasya seti ; bhavatu tasyaiva ; tu cetanādbhavatīti brūmaḥ, tadbhāve bhāvāttadabhāve cābhāvātyathā kāṣṭhādivyapāśrayāpi dāhaprakāśādilakṣaṇā vikriyā, anupalabhyamānāpi ca kevale jvalane, jvalanādeva bhavati, tatsaṁyoge darśanāttadviyoge cādarśanāttadvat ; lokāyatikānāmapi cetana eva deho'cetanānāṁ rathādīnāṁ pravartako dṛṣṭa ityavipratiṣiddhaṁ cetanasya pravartakatvam । nanu tava dehādisaṁyuktasyāpyātmano vijñānasvarūpamātravyatirekeṇa pravṛttyanupapatteranupapannaṁ pravartakatvamiti cet , na ; ayaskāntavadrūpādivacca pravṛttirahitasyāpi pravartakatvopapatteḥ । yathāyaskānto maṇiḥ svayaṁ pravṛttirahito'pyayasaḥ pravartako bhavati, yathā ca rūpādayo viṣayāḥ svayaṁ pravṛttirahitā api cakṣurādīnāṁ pravartakā bhavanti, evaṁ pravṛttirahito'pīśvaraḥ sarvagataḥ sarvātmā sarvajñaḥ sarvaśaktiśca san sarvaṁ pravartayedityupapannam । ekatvātpravartyābhāve pravartakatvānupapattiriti cet , na ; avidyāpratyupasthāpitanāmarūpamāyāveśavaśenāsakṛtpratyuktatvāt । tasmātsambhavati pravṛttiḥ sarvajñakāraṇatve, na tvacetanakāraṇatve ॥ 2 ॥
payombuvaccettatrāpi ॥ 3 ॥
syādetatyathā kṣīramacetanaṁ svabhāvenaiva vatsavivṛddhyarthaṁ pravartate, yathā ca jalamacetanaṁ svabhāvenaiva lokopakārāya syandate, evaṁ pradhānamapyacetanaṁ svabhāvenaiva puruṣārthasiddhaye pravartiṣyata iti । naitatsādhūcyate, yatastatrāpi payombunoścetanādhiṣṭhitayoreva pravṛttirityanumimīmahe, ubhayavādiprasiddhe rathādāvacetane kevale pravṛttyadarśanāt ; śāstraṁ cayo'psu tiṣṭhanyo'po'ntaro yamayati’ (bṛ. u. 3 । 7 । 4) etasya akṣarasya praśāsane gārgi prācyo'nyā nadyaḥ syandante’ (bṛ. u. 3 । 8 । 9) ityevaṁjātīyakaṁ samastasya lokaparispanditasyeśvarādhiṣṭhitatāṁ śrāvayati ; tasmātsādhyapakṣanikṣiptatvātpayombuvadityanupanyāsaḥcetanāyāśca dhenvāḥ snehecchayā payasaḥ pravartakatvopapatteḥ, vatsacoṣaṇena ca payasa ākṛṣyamāṇatvāt ; na cāmbuno'pyatyantamanapekṣā, nimnabhūmyādyapekṣatvātsyandanasya ; cetanāpekṣatvaṁ tu sarvatropadarśitam । upasaṁhāradarśanānneti cenna kṣīravaddhi’ (bra. sū. 2 । 1 । 24) ityatra tu bāhyanimittanirapekṣamapi svāśrayaṁ kāryaṁ bhavatītyetallokadṛṣṭyā nidarśitam ; śāstradṛṣṭyā punaḥ sarvatraiveśvarāpekṣatvamāpadyamānaṁ na parāṇudyate ॥ 3 ॥
vyatirekānavasthiteścānapekṣatvāt ॥ 4 ॥
sāṁkhyānāṁ trayo guṇāḥ sāmyenāvatiṣṭhamānāḥ pradhānam ; na tu tadvyatirekeṇa pradhānasya pravartakaṁ nivartakaṁ kiñcidbāhyamapekṣyamavasthitamasti ; puruṣastūdāsīno na pravartako na nivartakaḥityato'napekṣaṁ pradhānam ; anapekṣatvācca kadācitpradhānaṁ mahadādyākāreṇa pariṇamate, kadācinna pariṇamate, ityetadayuktam । īśvarasya tu sarvajñatvātsarvaśaktitvānmahāmāyatvācca pravṛttyapravṛttī na virudhyete ॥ 4 ॥
anyatrābhāvācca na tṛṇādivat ॥ 5 ॥
syādetatyathā tṛṇapallavodakādi nimittāntaranirapekṣaṁ svabhāvādeva kṣīrādyākāreṇa pariṇamate, evaṁ pradhānamapi mahadādyākāreṇa pariṇaṁsyata iti । kathaṁ ca nimittāntaranirapekṣaṁ tṛṇādīti gamyate ? nimittāntarānupalambhāt । yadi hi kiñcinnimittāntaramupalabhemahi, tato yathākāmaṁ tena tena nimittena tṛṇādyupādāya kṣīraṁ sampādayemahi ; na tu sampādayāmahe ; tasmātsvābhāvikastṛṇādeḥ pariṇāmaḥ ; tathā pradhānasyāpi syāditi । atrocyatebhavettṛṇādivatsvābhāvikaḥ pradhānasyāpi pariṇāmaḥ, yadi tṛṇāderapi svābhāvikaḥ pariṇāmo'bhyupagamyeta ; na tvabhyupagamyate, nimittāntaropalabdheḥ । kathaṁ nimittāntaropalabdhiḥ ? anyatrābhāvāt । dhenvaiva hyupabhuktaṁ tṛṇādi kṣīrībhavati, na prahīṇam anaḍuhādyupabhuktaṁ ; yadi hi nirnimittametatsyāt , dhenuśarīrasambandhādanyatrāpi tṛṇādi kṣīrībhavet ; na ca yathākāmaṁ mānuṣairna śakyaṁ sampādayitumityetāvatā nirnimittaṁ bhavati ; bhavati hi kiñcitkāryaṁ mānuṣasampādyam , kiñciddaivasampādyam ; manuṣyā api śaknuvantyevocitenopāyena tṛṇādyupādāya kṣīraṁ sampādayitum ; prabhūtaṁ hi kṣīraṁ kāmayamānāḥ prabhūtaṁ ghāsaṁ dhenuṁ cārayanti ; tataśca prabhūtaṁ kṣīraṁ labhante ; tasmānna tṛṇādivatsvābhāvikaḥ pradhānasya pariṇāmaḥ ॥ 5 ॥
abhyupagame'pyarthābhāvāt ॥ 6 ॥
svābhāvikī pradhānasya pravṛttirna bhavatīti sthāpitam ; athāpi nāma bhavataḥ śraddhāmanurudhyamānāḥ svābhāvikīmeva pradhānasya pravṛttimabhyupagacchema, tathāpi doṣo'nuṣajyetaiva । kutaḥ ? arthābhāvāt । yadi tāvatsvābhāvikī pradhānasya pravṛttirna kiñcidanyadihāpekṣata ityucyate, tato yathaiva sahakāri kiñcinnāpekṣate evaṁ prayojanamapi kiñcinnāpekṣiṣyateityataḥ pradhānaṁ puruṣasyārthaṁ sādhayituṁ pravartata itīyaṁ pratijñā hīyeta । sa yadi brūyātsahakāryeva kevalaṁ nāpekṣate, na prayojanamapīti ; tathāpi pradhānapravṛtteḥ prayojanaṁ vivektavyambhogo syāt , apavargo , ubhayaṁ veti । bhogaścetkīdṛśo'nādheyātiśayasya puruṣasya bhogo bhavet ? anirmokṣaprasaṅgaśca । apavargaścetprāgapi pravṛtterapavargasya siddhatvātpravṛttiranarthikā syāt , śabdādyanupalabdhiprasaṅgaśca । ubhayārthatābhyupagame'pi bhoktavyānāṁ pradhānamātrāṇāmānantyādanirmokṣaprasaṅga eva ; na cautsukyanivṛttyarthā pravṛttiḥ ; na hi pradhānasyācetanasyautsukyaṁ sambhavati ; na ca puruṣasya nirmalasya ; dṛkśaktisargaśaktivaiyarthyabhayāccetpravṛttiḥ, tarhi dṛkśaktyanucchedavatsargaśaktyanucchedātsaṁsārānucchedādanirmokṣaprasaṅga eva । tasmātpradhānasya puruṣārthā pravṛttirityetadayuktam ॥ 6 ॥
puruṣāśmavaditi cettathāpi ॥ 7 ॥
syādetatyathā kaścitpuruṣo dṛkśaktisampannaḥ pravṛttiśaktivihīnaḥ paṅguḥ aparaṁ puruṣaṁ pravṛttiśaktisampannaṁ dṛkśaktivihīnamandhamadhiṣṭhāya pravartayati, yathā ayaskānto'śmā svayamapravartamāno'pyayaḥ pravartayati, evaṁ puruṣaḥ pradhānaṁ pravartayiṣyatiiti dṛṣṭāntapratyayena punaḥ pratyavasthānam । atrocyatetathāpi naiva doṣānnirmokṣo'sti ; abhyupetahānaṁ tāvaddoṣa āpatati, pradhānasya svatantrasya pravṛttyabhyupagamāt , puruṣasya ca pravartakatvānabhyupagamāt । kathaṁ codāsīnaḥ puruṣaḥ pradhānaṁ pravartayet ? paṅgurapi hyandhaṁ puruṣaṁ vāgādibhiḥ pravartayati ; naivaṁ puruṣasya kaścidapi pravartanavyāpāro'sti, niṣkriyatvānnirguṇatvācca ; nāpyayaskāntavatsannidhimātreṇa pravartayet , sannidhinityatvena pravṛttinityatvaprasaṅgāt ; ayaskāntasya tvanityasannidherasti svavyāpāraḥ sannidhiḥ, parimārjanādyapekṣā cāsyāstiityanupanyāsaḥ puruṣāśmavaditi । tathā pradhānasyācaitanyātpuruṣasya caudāsīnyāttṛtīyasya ca tayoḥ sambandhayiturabhāvātsambandhānupapattiḥ ; yogyatānimitte ca sambandhe yogyatānucchedādanirmokṣaprasaṅgaḥ ; pūrvavaccehāpyarthābhāvo vikalpayitavyaḥ ; paramātmanastu svarūpavyapāśrayamaudāsīnyam , māyāvyapāśrayaṁ ca pravartakatvamityastyatiśayaḥ ॥ 7 ॥
aṅgitvānupapatteśca ॥ 8 ॥
itaśca na pradhānasya pravṛttiravakalpateyaddhi sattvarajastamasāmanyonyaguṇapradhānabhāvamutsṛjya sāmyena svarūpamātreṇāvasthānam , pradhānāvasthā ; tasyāmavasthāyāmanapekṣasvarūpāṇāṁ svarūpapraṇāśabhayātparasparaṁ pratyaṅgāṅgibhāvānupapatteḥ, bāhyasya ca kasyacitkṣobhayiturabhāvāt , guṇavaiṣamyanimitto mahadādyutpādo na syāt ॥ 8 ॥
anyathānumitau ca jñaśaktiviyogāt ॥ 9 ॥
athāpi syātanyathā vayamanumimīmaheyathā nāyamanantaro doṣaḥ prasajyeta ; na hyanapekṣasvabhāvāḥ kūṭasthāścāsmābhirguṇā abhyupagamyante, pramāṇābhāvāt ; kāryavaśena tu guṇānāṁ svabhāvo'bhyupagamyate ; yathā yathā kāryotpāda upapadyate, tathā tathaiteṣāṁ svabhāvo'bhyupagamyate ; calaṁ guṇavṛttamiti cāstyabhyupagamaḥ ; tasmātsāmyāvasthāyāmapi vaiṣamyopagamayogyā eva guṇā avatiṣṭhanta iti । evamapi pradhānasya jñaśaktiviyogādracanānupapattyādayaḥ pūrvoktā doṣāstadavasthā eva ; jñaśaktimapi tvanumimānaḥ prativāditvānnivarteta, cetanamekamanekaprapañcasya jagata upādānamiti brahmavādaprasaṅgāt ; vaiṣamyopagamayogyā api guṇāḥ sāmyāvasthāyāṁ nimittābhāvānnaiva vaiṣamyaṁ bhajeran , bhajamānā nimittābhāvāviśeṣātsarvadaiva vaiṣamyaṁ bhajeraniti prasajyata evāyamanantaro'pi doṣaḥ ॥ 9 ॥
vipratiṣedhāccāsamañjasam ॥ 10 ॥
parasparaviruddhaścāyaṁ sāṁkhyānāmabhyupagamaḥkvacitsaptendriyāṇyanukrāmanti, kvacidekādaśa ; tathā kvacinmahatastanmātrasargamupadiśanti, kvacidahaṁkārāt ; tathā kvacittrīṇyantaḥkaraṇāni varṇayanti, kvacidekamiti ; prasiddha eva tu śrutyeśvarakāraṇavādinyā virodhastadanuvartinyā ca smṛtyā ; tasmādapyasamañjasaṁ sāṁkhyānāṁ darśanamiti
atrāhananvaupaniṣadānāmapyasamañjasameva darśanam , tapyatāpakayorjātyantarabhāvānabhyupagamāt ; ekaṁ hi brahma sarvātmakaṁ sarvasya prapañcasya kāraṇamabhyupagacchatāmekasyaivātmano viśeṣau tapyatāpakau, na jātyantarabhūtauityabhyupagantavyaṁ syāt ; yadi caitau tapyatāpakāvekasyātmano viśeṣau syātām , sa tābhyāṁ tapyatāpakābhyāṁ na nirmucyetaiti tāpopaśāntaye samyagdarśanamupadiśacchāstramanarthakaṁ syāt ; na hyauṣṇyaprakāśadharmakasya pradīpasya tadavasthasyaiva tābhyāṁ nirmokṣa upapadyate ; yo'pi jalataraṅgavīcīphenādyupanyāsaḥ, tatrāpi jalātmana ekasya vīcyādayo viśeṣā āvirbhāvatirobhāvarūpeṇa nityā evaiti samāno jalātmano vīcyādibhiranirmokṣaḥ । prasiddhaścāyaṁ tapyatāpakayorjātyantarabhāvo loke ; tathā hiarthī cārthaścānyonyabhinnau lakṣyete ; yadyarthinaḥ svato'nyo'rtho na syāt , yasyārthino yadviṣayamarthitvaṁ sa tasyārtho nityasiddha eveti, na tasya tadviṣayamarthitvaṁ syātyathā prakāśātmanaḥ pradīpasya prakāśākhyo'rtho nityasiddha eveti, na tasya tadviṣayamarthitvaṁ bhavatiaprāpte hyarthe'rthino'rthitvaṁ syāditi ; tathārthasyāpyarthatvaṁ na syāt ; yadi syāt svārthatvameva syāt ; na caitadasti ; sambandhiśabdau hyetāvarthī cārthaśceti ; dvayośca sambandhinoḥ sambandhaḥ syāt , naikasyaiva ; tasmādbhinnāvetāvarthārthinau । tathānarthānarthināvapi ; arthino'nukūlaḥ arthaḥ, pratikūlaḥ anarthaḥ ; tābhyāmekaḥ paryāyeṇobhābhyāṁ sambadhyate । tatrārthasyālpīyastvāt , bhūyastvāccānarthasya ubhāvapyarthānarthau anartha evetitāpakaḥ sa ucyate ; tapyastu puruṣaḥya ekaḥ paryāyeṇobhābhyāṁ sambadhyateiti tayostapyatāpakayorekātmatāyāṁ mokṣānupapattiḥ ; jātyantarabhāve tu tatsaṁyogahetuparihārātsyādapi kadācinmokṣopapattiriti
atrocyatena, ekatvādeva tapyatāpakabhāvānupapatteḥbhavedeṣa doṣaḥ, yadyekātmatāyāṁ tapyatāpakāvanyonyasya viṣayaviṣayibhāvaṁ pratipadyeyātām ; na tvetadasti, ekatvādeva ; na hyagnirekaḥ sansvamātmānaṁ dahati, prakāśayati , satyapyauṣṇyaprakāśādidharmabhede pariṇāmitve ca ; kimu kūṭasthe brahmaṇyekasmiṁstapyatāpakabhāvaḥ sambhavet । kva punarayaṁ tapyatāpakabhāvaḥ syāditi ; ucyatekiṁ na paśyasikarmabhūto jīvaddehastapyaḥ, tāpakaḥ saviteti ? nanu taptirnāma duḥkham ; cetayituḥ ; nācetanasya dehasya ; yadi hi dehasyaiva taptiḥ syāt , dehanāśe svayameva naśyatīti tannāśāya sādhanaṁ naiṣitavyaṁ syāditi ; ucyatedehābhāve'pi kevalasya cetanasya taptirna dṛṣṭā ; na ca tvayāpi taptirnāma vikriyā cetayituḥ kevalasyeṣyate ; nāpi dehacetanayoḥ saṁhatatvam , aśuddhyādidoṣaprasaṅgāt ; na ca taptereva taptimabhyupagacchasi । kathaṁ tavāpi tapyatāpakabhāvaḥ ? sattvaṁ tapyam , tāpakaṁ rajaḥiti cet , na ; tābhyāṁ cetanasya saṁhatatvānupapatteḥ ; sattvānurodhitvāccetano'pi tapyata iveti cetparamārthatastarhi naiva tapyata ityāpatati ivaśabdaprayogāt ; na cettapyate nevaśabdo doṣāya ; na hiḍuṇḍubhaḥ sarpa ivaityetāvatā saviṣo bhavati, sarpo ḍuṇḍubha ivaityetāvatā nirviṣo bhavati ; ataścāvidyākṛto'yaṁ tapyatāpakabhāvaḥ, na pāramārthikaḥityabhyupagantavyamitinaivaṁ sati mamāpi kiñcidduṣyati । atha pāramārthikameva cetanasya tapyatvamabhyupagacchasi, tavaiva sutarāmanirmokṣaḥ prasajyeta, nityatvābhyupagamācca tāpakasya । tapyatāpakaśaktyornityatve'pi sanimittasaṁyogāpekṣatvāttapteḥ, saṁyoganimittādarśananivṛttau ātyantikaḥ saṁyogoparamaḥ, tataścātyantiko mokṣa upapannaḥiti cet , na ; adarśanasya tamaso nityatvābhyupagamāt ; guṇānāṁ codbhavābhibhavayoraniyatatvādaniyataḥ saṁyoganimittoparama iti viyogasyāpyaniyatatvātsāṁkhyasyaivānirmokṣo'parihāryaḥ syāt । aupaniṣadasya tu ātmaikatvābhyupagamāt , ekasya ca viṣayaviṣayibhāvānupapatteḥ, vikārabhedasya ca vācārambhaṇamātratvaśravaṇāt , anirmokṣaśaṅkā svapne'pi nopajāyate ; vyavahāre tuyatra yathā dṛṣṭastapyatāpakabhāvastatra tathaiva saḥiti na codayitavyaḥ parihartavyo bhavati ॥10 ॥
pradhānakāraṇavādo nirākṛtaḥ, paramāṇukāraṇavāda idānīṁ nirākartavyaḥ ; tatrādau tāvatyo'ṇuvādinā brahmavādini doṣa utprekṣyate, sa pratisamādhīyate । tatrāyaṁ vaiśeṣikāṇāmabhyupagamaḥ kāraṇadravyasamavāyino guṇāḥ kāryadravye samānajātīyaṁ guṇāntaramārabhante, śuklebhyastantubhyaḥ śuklasya paṭasya prasavadarśanāt , tadviparyayādarśanācca ; tasmāccetanasya brahmaṇo jagatkāraṇatve'bhyupagamyamāne, kārye'pi jagati caitanyaṁ samaveyāt ; tadadarśanāttu na cetanaṁ brahma jagatkāraṇaṁ bhavitumarhatīti । imamabhyupagamaṁ tadīyayaiva prakriyayā vyabhicārayati
mahaddīrghavadvā hrasvaparimaṇḍalābhyām ॥ 11 ॥
eṣā teṣāṁ prakriyāparamāṇavaḥ kila kañcitkālamanārabdhakāryā yathāyogaṁ rūpādimantaḥ pārimāṇḍalyaparimāṇāśca tiṣṭhanti ; te ca paścādadṛṣṭādipuraḥsarāḥ saṁyogasacivāśca santo dvyaṇukādikrameṇa kṛtsnaṁ kāryajātamārabhante, kāraṇaguṇāśca kārye guṇāntaram ; yadā dvau paramāṇū dvyaṇukamārabhete, tadā paramāṇugatā rūpādiguṇaviśeṣāḥ śuklādayo dvyaṇuke śuklādīnaparānārabhante ; paramāṇuguṇaviśeṣastu pārimāṇḍalyaṁ na dvyaṇuke pārimāṇḍalyamaparamārabhate, dvyaṇukasya parimāṇāntarayogābhyupagamāt ; aṇutvahrasvatve hi dvyaṇukavartinī parimāṇe varṇayanti । yadāpi dve dvyaṇuke caturaṇukamārabhete, tadāpi samānaṁ dvyaṇukasamavāyināṁ śuklādīnāmārambhakatvam ; aṇutvahrasvatve tu dvyaṇukasamavāyinī api naivārabhete, caturaṇukasya mahattvadīrghatvaparimāṇayogābhyupagamāt । yadāpi bahavaḥ paramāṇavaḥ, bahūni dvyaṇukāni, dvyaṇukasahito paramāṇuḥ kāryamārabhate, tadāpi samānaiṣā yojanā । tadevaṁ yathā paramāṇoḥ parimaṇḍalātsato'ṇu hrasvaṁ ca dvyaṇukaṁ jāyate, mahaddīrghaṁ ca tryaṇukādi, na parimaṇḍalam ; yathā dvyaṇukādaṇorhrasvācca sato mahaddīrghaṁ ca tryaṇukaṁ jāyate, nāṇu, no hrasvam ; evaṁ cetanādbrahmaṇo'cetanaṁ jagajjaniṣyateityabhyupagame kiṁ tava cchinnam
atha manyasevirodhinā parimāṇāntareṇākrāntaṁ kāryadravyaṁ dvyaṇukādiityato nārambhakāṇi kāraṇagatāni pārimāṇḍalyādīniityabhyupagacchāmi ; na tu cetanāvirodhinā guṇāntareṇa jagata ākrāntatvamasti, yena kāraṇagatā cetanā kārye cetanāntaraṁ nārabheta ; na hyacetanā nāma cetanāvirodhī kaścidguṇo'sti, cetanāpratiṣedhamātratvāt ; tasmātpārimāṇḍalyādivaiṣamyātprāpnoti cetanāyā ārambhakatvamiti । maivaṁ maṁsthāḥyathā kāraṇe vidyamānānāmapi pārimāṇḍalyādīnāmanārambhakatvam , evaṁ caitanyasyāpiityasyāṁśasya samānatvāt ; na ca parimāṇāntarākrāntatvaṁ pārimāṇḍalyādīnāmanārambhakatve kāraṇam , prākparimāṇāntarārambhātpārimāṇḍalyādīnāmārambhakatvopapatteḥ, ārabdhamapi kāryadravyaṁ prāgguṇārambhātkṣaṇamātramaguṇaṁ tiṣṭhatītyabhyupagamāt ; na ca parimāṇāntarārambhe vyagrāṇi pārimāṇḍalyādīnītyataḥ svasamānajātīyaṁ parimāṇāntaraṁ nārabhante, parimāṇāntarasyānyahetukatvābhyupagamāt ; kāraṇabahutvātkāraṇamahattvātpracayaviśeṣācca mahat’ (vai. sū. 7 । 1 । 9) tadviparītamaṇu’ (vai. sū. 7 । 1 । 10) etena dīrghatvahrasvatve vyākhyāte’ (vai. sū. 7 । 1 । 17) iti hi kāṇabhujāni sūtrāṇi ; na casannidhānaviśeṣātkutaścitkāraṇabahutvādīnyevārabhante, na pārimāṇḍalyādīnītiucyeta, dravyāntare guṇāntare ārabhyamāṇe sarveṣāmeva kāraṇaguṇānāṁ svāśrayasamavāyāviśeṣāt ; tasmātsvabhāvādeva pārimāṇḍalyādīnāmanārambhakatvam , tathā cetanāyā apīti draṣṭavyam
saṁyogācca dravyādīnāṁ vilakṣaṇānāmutpattidarśanātsamānajātīyotpattivyabhicāraḥ । dravye prakṛte guṇodāharaṇamayuktamiti cet , na ; dṛṣṭāntena vilakṣaṇārambhamātrasya vivakṣitatvāt ; na ca dravyasya dravyamevodāhartavyam , guṇasya guṇa eveti kaścinniyame heturasti ; sūtrakāro'pi bhavatāṁ dravyasya guṇamudājahārapratyakṣāpratyakṣāṇāmapratyakṣatvātsaṁyogasya pañcātmakaṁ na vidyate’ (vai. sū. 4 । 2 । 2) itiyathā pratyakṣāpratyakṣayorbhūmyākāśayoḥ samavayansaṁyogo'pratyakṣaḥ, evaṁ pratyakṣāpratyakṣeṣu pañcasu bhūteṣu samavayaccharīramapratyakṣaṁ syāt ; pratyakṣaṁ hi śarīram , tasmānna pāñcabhautikamitietaduktaṁ bhavatiguṇaśca saṁyogo dravyaṁ śarīram । dṛśyate tu’ (bra. sū. 2 । 1 । 6) iti cātrāpi vilakṣaṇotpattiḥ prapañcitā । nanvevaṁ sati tenaivaitadgatam ; neti brūmaḥtatsāṁkhyaṁ pratyuktametattu vaiśeṣikaṁ prati । nanvatideśo'pi samānanyāyatayā kṛtaḥetena śiṣṭāparigrahā api vyākhyātāḥ’ (bra. sū. 2 । 1 । 12) iti ; satyametat ; tasyaiva tvayaṁ vaiśeṣikaparīkṣārambhe tatprakriyānugatena nidarśanena prapañcaḥ kṛtaḥ ॥ 11 ॥
ubhayathāpi na karmātastadabhāvaḥ ॥ 12 ॥
idānīṁ paramāṇukāraṇavādaṁ nirākaroti । sa ca vāda itthaṁ samuttiṣṭhatepaṭādīni hi loke sāvayavāni dravyāṇi svānugataireva saṁyogasacivaistantvādibhirdravyairārabhyamāṇāni dṛṣṭāni ; tatsāmānyena yāvatkiñcitsāvayavam , tatsarvaṁ svānugataireva saṁyogasacivaistaistairdravyairārabdhamiti gamyate ; sa cāyamavayavāvayavivibhāgo yato nivartate, so'pakarṣaparyantagataḥ paramāṇuḥ ; sarvaṁ cedaṁ girisamudrādikaṁ jagatsāvayavam ; sāvayatvāccādyantavat ; na kāraṇena kāryeṇa bhavitavyamityataḥ paramāṇavo jagataḥ kāraṇamiti kaṇabhugabhiprāyaḥ । tānīmāni catvāri bhūtāni bhūmyudakatejaḥpavanākhyāni sāvayavānyupalabhya caturvidhāḥ paramāṇavaḥ parikalpyante ; teṣāṁ pakarṣaparyantagatatvena parato vibhāgāsambhavādvinaśyatāṁ pṛthivyādīnāṁ paramāṇuparyanto vibhāgo bhavati ; sa pralayakālaḥ । tataḥ sargakāle ca vāyavīyeṣvaṇuṣvadṛṣṭāpekṣaṁ karmotpadyate ; tatkarma svāśrayamaṇumaṇvantareṇa saṁyunakti ; tato dvyaṇukādikrameṇa vāyurutpadyate ; evamagniḥ ; evamāpaḥ ; evaṁ pṛthivī ; evameva śarīraṁ sendriyamityevaṁ sarvamidaṁ jagat aṇubhyaḥ sambhavati ; aṇugatebhyaśca rūpādibhyo dvyaṇukādigatāni rūpādīni sambhavanti, tantupaṭanyāyenaiti kāṇādā manyante
tatredamabhidhīyatevibhāgāvasthānāṁ tāvadaṇūnāṁ saṁyogaḥ karmāpekṣo'bhyupagantavyaḥ, karmavatāṁ tantvādīnāṁ saṁyogadarśanāt ; karmaṇaśca kāryatvānnimittaṁ kimapyabhyupagantavyam ; anabhyupagame nimittābhāvānnāṇuṣvādyaṁ karma syāt ; abhyupagame'piyadi prayatno'bhighātādirvā yathādṛṣṭaṁ kimapi karmaṇo nimittamabhyupagamyeta, tasyāsambhavānnaivāṇuṣvādyaṁ karma syāt ; na hi tasyāmavasthāyāmātmaguṇaḥ prayatnaḥ sambhavati, śarīrābhāvāt ; śarīrapratiṣṭhe hi manasyātmanaḥ saṁyoge sati ātmaguṇaḥ prayatno jāyate । etenābhighātādyapi dṛṣṭaṁ nimittaṁ pratyākhyātavyam । sargottarakālaṁ hi tatsarvaṁ nādyasya karmaṇo nimittaṁ sambhavati । athādṛṣṭamādyasya karmaṇo nimittamityucyetatatpunarātmasamavāyi syāt aṇusamavāyi  । ubhayathāpi nādṛṣṭanimittamaṇuṣu karmāvakalpeta, adṛṣṭasyācetanatvāt ; na hyacetanaṁ cetanenānadhiṣṭhitaṁ svatantraṁ pravartate pravartayati veti sāṁkhyaprakriyāyāmabhihitam ; ātmanaścānutpannacaitanyasya tasyāmavasthāyāmacetanatvāt ; ātmasamavāyitvābhyupagamācca nādṛṣṭamaṇuṣu karmaṇo nimittaṁ syāt , asambandhāt ; adṛṣṭavatā puruṣeṇāstyaṇūnāṁ sambandha iti cetsambandhasātatyātpravṛttisātatyaprasaṅgaḥ, niyāmakāntarābhāvāt । tadevaṁ niyatasya kasyacitkarmanimittasyābhāvānnāṇuṣvādyaṁ karma syāt ; karmābhāvāttannibandhanaḥ saṁyogo na syāt ; saṁyogābhāvācca tannibandhanaṁ dvyaṇukādi kāryajātaṁ na syāt । saṁyogaścāṇoraṇvantareṇa sarvātmanā syāt ekadeśena ? sarvātmanā cet , upacayānupapatteraṇumātratvaprasaṅgaḥ, dṛṣṭaviparyayaprasaṅgaśca, pradeśavato dravyasya pradeśavatā dravyāntareṇa saṁyogasya dṛṣṭatvāt ; ekadeśena cet , sāvayavatvaprasaṅgaḥ ; paramāṇūnāṁ kalpitāḥ pradeśāḥ syuriti cet , kalpitānāmavastutvādavastveva saṁyoga iti vastunaḥ kāryasyāsamavāyikāraṇaṁ na syāt ; asati cāsamavāyikāraṇe dvyaṇukādikāryadravyaṁ notpadyeta । yathā disarge nimittābhāvātsaṁyogotpattyarthaṁ karma nāṇūnāṁ sambhavati, evaṁ mahāpralaye'pi vibhāgotpattyarthaṁ karma naivāṇūnāṁ sambhavet ; na hi tatrāpi kiñcinniyataṁ tannimittaṁ dṛṣṭamasti ; adṛṣṭamapi bhogaprasiddhyartham , na pralayaprasiddhyarthamityato nimittābhāvānna syādaṇūnāṁ saṁyogotpattyarthaṁ vibhāgotpattyarthaṁ karma । ataśca saṁyogavibhāgābhāvāttadāyattayoḥ sargapralayayorabhāvaḥ prasajyeta । tasmādanupapanno'yaṁ paramāṇukāraṇavādaḥ ॥ 12 ॥
samavāyābhyupagamācca sāmyādanavasthiteḥ ॥ 13 ॥
samavāyābhyupagamāccatadabhāva itiprakṛtenāṇuvādanirākaraṇena sambadhyate । dvābhyāṁ cāṇubhyāṁ dvyaṇukamutpadyamānamatyantabhinnamaṇubhyāmaṇvoḥ samavaitītyabhyupagamyate bhavatā ; na caivamabhyupagacchatā śakyate'ṇukāraṇatā samarthayitum । kutaḥ ? sāmyādanavasthiteḥyathaiva hyaṇubhyāmatyantabhinnaṁ sat dvyaṇukaṁ samavāyalakṣaṇena sambandhena tābhyāṁ sambadhyate, evaṁ samavāyo'pi samavāyibhyo'tyantabhinnaḥ san samavāyalakṣaṇenānyenaiva sambandhena samavāyibhiḥ sambadhyeta, atyantabhedasāmyāt ; tataśca tasya tasyānyo'nyaḥ sambandhaḥ kalpayitavya ityanavasthaiva prasajyeta । nanu ihapratyayagrāhyaḥ samavāyo nityasambaddha eva samavāyibhirgṛhyate, nāsambaddhaḥ, sambandhāntarāpekṣo ; tataśca na tasyānyaḥ sambandhaḥ kalpayitavyaḥ yenānavasthā prasajyeteti । netyucyate ; saṁyogo'pyevaṁ sati saṁyogibhirnityasambaddha eveti samavāyavannānyaṁ sambandhamapekṣeta । athārthāntaratvātsaṁyogaḥ sambandhāntaramapekṣeta, samavāyo'pi tarhyarthāntaratvātsambandhāntaramapekṣeta । na caguṇatvātsaṁyogaḥ sambandhāntaramapekṣate, na samavāyaḥ aguṇatvāditi yujyate vaktum ; apekṣākāraṇasya tulyatvāt , guṇaparibhāṣāyāścātantratvāt । tasmādarthāntaraṁ samavāyamabhyupagacchataḥ prasajyetaivānavasthā ; prasajyamānāyāṁ cānavasthāyāmekāsiddhau sarvāsiddherdvābhyāmaṇubhyāṁ dvyaṇukaṁ naivotpadyeta ; tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ ॥ 13 ॥
nityameva ca bhāvāt ॥ 14 ॥
api ṇavaḥ pravṛttisvabhāvā , nivṛttisvabhāvā , ubhayasvabhāvā , anubhayasvabhāvā abhyupagamyantegatyantarābhāvāt ; caturdhāpi nopapadyatepravṛttisvabhāvatve nityameva pravṛtterbhāvātpralayābhāvaprasaṅgaḥ ; nivṛttisvabhāvatve'pi nityameva nivṛtterbhāvātsargābhāvaprasaṅgaḥ ; ubhayasvabhāvatvaṁ ca virodhādasamañjasam ; anubhayasvabhāvatve tu nimittavaśātpravṛttinivṛttyorabhyupagamyamānayoradṛṣṭādernimittasya nityasannidhānānnityapravṛttiprasaṅgaḥ, atantratve'pyadṛṣṭādernityāpravṛttiprasaṅgaḥ । tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ ॥ 14 ॥
rūpādimattvācca viparyayo darśanāt ॥ 15 ॥
sāvayavānāṁ dravyāṇāmavayavaśo vibhajyamānānāṁ yataḥ paro vibhāgo na sambhavati te caturvidhā rūpādimantaḥ paramāṇavaścaturvidhasya rūpādimato bhūtabhautikasyārambhakā nityāśceti yadvaiśeṣikā abhyupagacchanti, sa teṣāmabhyupagamo nirālambana eva ; yato rūpādimattvātparamāṇūnāmaṇutvanityatvaviparyayaḥ prasajyeta ; paramakāraṇāpekṣayā sthūlatvamanityatvaṁ ca teṣāmabhipretaviparītamāpadyetetyarthaḥ । kutaḥ ? evaṁ loke dṛṣṭatvātyaddhi loke rūpādimadvastu tat svakāraṇāpekṣayā sthūlamanityaṁ ca dṛṣṭam ; tadyathāpaṭastantūnapekṣya sthūlo'nityaśca bhavati ; tantavaścāṁśūnapekṣya sthūlā anityāśca bhavantitathā cāmī paramāṇavo rūpādimantastairabhyupagamyante ; tasmātte'pi kāraṇavantastadapekṣayā sthūlā anityāśca prāpnuvanti । yacca nityatve kāraṇaṁ tairuktamsadakāraṇavannityam’ (vai. sū. 4 । 1 । 1) iti, tadapyevaṁ sati aṇuṣu na sambhavati, uktena prakāreṇāṇūnāmapi kāraṇavattvopapatteḥ । yadapi nityatve dvitīyaṁ kāraṇamuktamanityamiti ca viśeṣataḥ pratiṣedhābhāvaḥ’ (vai. sū. 4 । 1 । 4) iti, tadapi nāvaśyaṁ paramāṇūnāṁ nityatvaṁ sādhayati ; asati hi yasminkasmiṁścinnitye vastuni nityaśabdena nañaḥ samāso nopapadyate ; na punaḥ paramāṇunityatvamevāpekṣyate ; taccāstyeva nityaṁ paramakāraṇaṁ brahma ; na ca śabdārthavyavahāramātreṇa kasyacidarthasya prasiddhirbhavati, pramāṇāntarasiddhayoḥ śabdārthayorvyavahārāvatārāt । yadapi nityatve tṛtīyaṁ kāraṇamuktam — ‘ avidyā caititadyadyevaṁ vivrīyetasatāṁ paridṛśyamānakāryāṇāṁ kāraṇānāṁ pratyakṣeṇāgrahaṇamavidyeti, tato dvyaṇukanityatāpyāpadyeta ; athādravyatve satīti viśeṣyeta, tathāpyakāraṇavattvameva nityatānimittamāpadyeta, tasya ca prāgevoktatvāt avidyā ca’ (vai. sū. 4 । 1 । 5) iti punaruktaṁ syāt ; athāpi kāraṇavibhāgātkāraṇavināśāccānyasya tṛtīyasya vināśahetorasambhavo'vidyā, paramāṇūnāṁ nityatvaṁ khyāpayatiiti vyākhyāyetavaśyaṁ vinaśyadvastu dvābhyāmeva hetubhyāṁ vinaṣṭumarhatīti niyamo'sti ; saṁyogasacive hyanekasmiṁśca dravye dravyāntarasyārambhake'bhyupagamyamāna etadevaṁ syāt । yadā tvapāstaviśeṣaṁ sāmānyātmakaṁ kāraṇaṁ viśeṣavadavasthāntaramāpadyamānamārambhakamabhyupagamyate, tadā ghṛtakāṭhinyavilayanavanmūrtyavasthāvilayanenāpi vināśa upapadyate । tasmādrūpādimattvātsyādabhipretaviparyayaḥ paramāṇūnām । tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ ॥ 15 ॥
ubhayathā ca doṣāt ॥ 16 ॥
gandharasarūpasparśaguṇā sthūlā pṛthivī, rūparasasparśaguṇāḥ sūkṣmā āpaḥ, rūpasparśaguṇaṁ sūkṣmataraṁ tejaḥ, sparśaguṇaḥ sūkṣmatamo vāyuḥityevametāni catvāri bhūtānyupacitāpacitaguṇāni sthūlasūkṣmasūkṣmatarasūkṣmatamatāratamyopetāni ca loke lakṣyante । tadvatparamāṇavo'pyupacitāpacitaguṇāḥ kalpyeran na ? ubhayathāpi ca doṣānuṣaṅgo'parihārya eva syāt । kalpyamāne tāvadupacitāpacitaguṇatve, upacitaguṇānāṁ mūrtyupacayādaparamāṇutvaprasaṅgaḥ ; na cāntareṇāpi mūrtyupacayaṁ guṇopacayo bhavatītyucyeta, kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt । akalpyamāne pacitāpacitaguṇatveparamāṇutvasāmyaprasiddhaye yadi tāvatsarva ekaikaguṇā eva kalpyeran , tatastejasi sparśasyopalabdhirna syāt , apsu rūpasparśayoḥ, pṛthivyāṁ ca rasarūpasparśānām , kāraṇaguṇapūrvakatvātkāryaguṇānām ; atha sarve caturguṇā eva kalpyeran , tato'psvapi gandhasyopalabdhiḥ syāt , tejasi gandharasayoḥ, vāyau ca gandharūparasānām । na caivaṁ dṛśyate । tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ ॥ 16 ॥
aparigrahāccātyantamanapekṣā ॥ 17 ॥
pradhānakāraṇavādo vedavidbhirapi kaiścinmanvādibhiḥ satkāryatvādyaṁśopajīvanābhiprāyeṇopanibaddhaḥ ; ayaṁ tu paramāṇukāraṇavādo na kaiścidapi śiṣṭaiḥ kenacidapyaṁśena parigṛhīta ityatyantamevānādaraṇīyo vedavādibhiḥ । api ca vaiśeṣikāstantrārthabhūtān ṣaṭpadārthān dravyaguṇakarmasāmānyaviśeṣasamavāyākhyān atyantabhinnān bhinnalakṣaṇān abhyupagacchantiyathā manuṣyo'śvaḥ śaśa iti ; tathātvaṁ cābhyupagamya tadviruddhaṁ dravyādhīnatvaṁ śeṣāṇāmabhyupagacchanti ; tannopapadyate । katham ? yathā hi loke śaśakuśapalāśaprabhṛtīnāmatyantabhinnānāṁ satāṁ netaretarādhīnatvaṁ bhavati, evaṁ dravyādīnāmapyatyantabhinnatvāt , naiva dravyādhīnatvaṁ guṇādīnāṁ bhavitumarhati ; atha bhavati dravyādhīnatvaṁ guṇādīnām , tato dravyabhāve bhāvāddravyābhāve'bhāvāddravyameva saṁsthānādibhedādanekaśabdapratyayabhāgbhavatiyathā devadatta eka eva san avasthāntarayogādanekaśabdapratyayabhāgbhavati, tadvat ; tathā sati sāṁkhyasiddhāntaprasaṅgaḥ svasiddhāntavirodhaścāpadyeyātām । nanvagneranyasyāpi sato dhūmasyāgnyadhīnatvaṁ dṛśyate ; satyaṁ dṛśyate ; bhedapratītestu tatrāgnidhūmayoranyatvaṁ niścīyate ; iha tuśuklaḥ kambalaḥ, rohiṇī dhenuḥ, nīlamutpalamiti dravyasyaiva tasya tasya tena tena viśeṣaṇena pratīyamānatvāt naiva dravyaguṇayoragnidhūmayoriva bhedapratītirasti ; tasmāddravyātmakatā guṇasya । etena karmasāmānyaviśeṣasamavāyānāṁ dravyātmakatā vyākhyātā
guṇānāṁ dravyādhīnatvaṁ dravyaguṇayorayutasiddhatvāditi yaducyate, tatpunarayutasiddhatvamapṛthagdeśatvaṁ syāt , apṛthakkālatvaṁ , apṛthaksvabhāvatvaṁ ? sarvathāpi nopapadyateapṛthagdeśatve tāvatsvābhyupagamo virudhyeta । katham ? tantvārabdho hi paṭastantudeśo'bhyupagamyate, na paṭadeśaḥ ; paṭasya tu guṇāḥ śuklatvādayaḥ paṭadeśā abhyupagamyante, na tantudeśāḥ ; tathā cāhuḥdravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram’ (vai. sū. 1 । 1 । 10) iti ; tantavo hi kāraṇadravyāṇi kāryadravyaṁ paṭamārabhante, tantugatāśca guṇāḥ śuklādayaḥ kāryadravye paṭe śuklādiguṇāntaramārabhanteiti hi te'bhyupagacchanti ; so'bhyupagamo dravyaguṇayorapṛthagdeśatve'bhyupagamyamāne bādhyeta । atha apṛthakkālatvamayutasiddhatvamucyeta, savyadakṣiṇayorapi goviṣāṇayorayutasiddhatvaṁ prasajyeta । tathā apṛthaksvabhāvatve tvayutasiddhatve, na dravyaguṇayorātmabhedaḥ sambhavati, tasya tādātmyenaiva pratīyamānatvāt
yutasiddhayoḥ sambandhaḥ saṁyogaḥ, ayutasiddhayostu samavāyaḥityayamabhyupagamo mṛṣaiva teṣām , prāksiddhasya kāryātkāraṇasyāyutasiddhatvānupapatteḥ । athānyatarāpekṣa evāyamabhyupagamaḥ syātayutasiddhasya kāryasya kāraṇena sambandhaḥ samavāya iti, evamapi prāgasiddhasyālabdhātmakasya kāryasya kāraṇena sambandho nopapadyate, dvayāyattatvātsambandhasya । siddhaṁ bhūtvā sambadhyata iti cet , prākkāraṇasambandhātkāryasya siddhāvabhyupagamyamānāyāmayutasiddhyabhāvāt , kāryakāraṇayoḥ saṁyogavibhāgau na vidyete itīdaṁ duruktaṁ syāt । yathā cotpannamātrasyākriyasya kāryadravyasya vibhubhirākāśādibhirdravyāntaraiḥ sambandhaḥ saṁyoga evābhyupagamyate, na samavāyaḥ, evaṁ kāraṇadravyeṇāpi sambandhaḥ saṁyoga eva syāt , na samavāyaḥ । nāpi saṁyogasya samavāyasya sambandhasya sambandhivyatirekeṇāstitve kiñcitpramāṇamasti ; sambandhiśabdapratyayavyatirekeṇa saṁyogasamavāyaśabdapratyayadarśanāttayorastitvamiti cet , na ; ekatve'pi svarūpabāhyarūpāpekṣayā anekaśabdapratyayadarśanāt । yathaiko'pi san devadatto loke svarūpaṁ sambandhirūpaṁ cāpekṣya anekaśabdapratyayabhāgbhavatimanuṣyo brāhmaṇaḥ śrotriyo vadānyo bālo yuvā sthaviraḥ pitā putraḥ pautro bhrātā jāmāteti, yathā caikāpi satī rekhā sthānānyatvena niviśamānā ekadaśaśatasahasrādiśabdapratyayabhedamanubhavati, tathā sambandhinoreva sambandhiśabdapratyayavyatirekeṇa saṁyogasamavāyaśabdapratyayārhatvam , na vyatiriktavastvastitvenaityupalabdhilakṣaṇaprāptasyānupalabdheḥ abhāvaḥ vastvantarasya ; nāpi sambandhiviṣayatve sambandhaśabdapratyayayoḥ santatabhāvaprasaṅgaḥ ; svarūpabāhyarūpāpekṣayetiuktottaratvāt । tathāṇvātmamanasāmapradeśatvānna saṁyogaḥ sambhavati, pradeśavato dravyasya pradeśavatā dravyāntareṇa saṁyogadarśanāt ; kalpitāḥ pradeśā aṇvātmamanasāṁ bhaviṣyantīti cet , na ; avidyamānārthakalpanāyāṁ sarvārthasiddhiprasaṅgāt , iyānevāvidyamāno viruddho'viruddho arthaḥ kalpanīyaḥ, nāto'dhikaḥiti niyamahetvabhāvāt , kalpanāyāśca svāyattatvātprabhūtatvasambhavāccana ca vaiśeṣikaiḥ kalpitebhyaḥ ṣaḍbhyaḥ padārthebhyo'nye'dhikāḥ śataṁ sahasraṁ arthā na kalpayitavyā iti nivārako heturasti ; tasmādyasmai yasmai yadyadrocate tattatsidhyet ; kaścitkṛpāluḥ prāṇināṁ duḥkhabahulaḥ saṁsāra eva bhūditi kalpayet ; anyo vyasanī muktānāmapi punarutpattiṁ kalpayet ; kastayornivārakaḥ syāt । kiñcānyatdvābhyāṁ paramāṇubhyāṁ niravayavābhyāṁ sāvayavasya dvyaṇukasyākāśeneva saṁśleṣānupapattiḥ ; na hyākāśasya pṛthivyādīnāṁ ca jatukāṣṭhavatsaṁśleṣo'sti ; kāryakāraṇadravyayorāśritāśrayabhāvo'nyathā nopapadyata ityavaśyaṁ kalpyaḥ samavāya iti cet , na ; itaretarāśrayatvātkāryakāraṇayorhi bhedasiddhāvāśritāśrayabhāvasiddhiḥ āśritāśrayabhāvasiddhau ca tayorbhedasiddhiḥkuṇḍabadaravatitītaretarāśrayatā syāt ; na hi kāryakāraṇayorbheda āśritāśrayabhāvo vedāntavādibhirabhyupagamyate, kāraṇasyaiva saṁsthānamātraṁ kāryamityabhyupagamāt
kiñcānyatparamāṇūnāṁ paricchinnatvāt , yāvatyo diśaḥṣaṭ aṣṭau daśa tāvadbhiravayavaiḥ sāvayavāste syuḥ, sāvayavatvādanityāścaiti nityatvaniravayavatvābhyupagamo bādhyeta । yāṁstvaṁ digbhedabhedino'vayavānkalpayasi, ta eva mama paramāṇava iti cet , na ; sthūlasūkṣmatāratamyakrameṇa ā paramakāraṇādvināśopapatteḥyathā pṛthivī dvyaṇukādyapekṣayā sthūlatamā vastubhūtāpi vinaśyati, tataḥ sūkṣmaṁ sūkṣmataraṁ ca pṛthivyekajātīyakaṁ vinaśyati, tato dvyaṇukam , tathā paramāṇavo'pi pṛthivyekajātīyakatvādvinaśyeyuḥ । vinaśyanto'pyavayavavibhāgenaiva vinaśyantīti cet , nāyaṁ doṣaḥ ; yato ghṛtakāṭhinyavilayanavadapi vināśopapattimavocāmayathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapyagnisaṁyogāt dravabhāvāpattyā kāṭhinyavināśo bhavati, evaṁ paramāṇūnāmapi paramakāraṇabhāvāpattyā mūrtyādivināśo bhaviṣyati । tathā kāryārambho'pi nāvayavasaṁyogenaiva kevalena bhavati, kṣīrajalādīnāmantareṇāpyavayavasaṁyogāntaraṁ dadhihimādikāryārambhadarśanāt । tadevamasārataratarkasandṛbdhatvādīśvarakāraṇaśrutiviruddhatvācchrutipravaṇaiśca śiṣṭairmanvādibhiraparigṛhītatvādatyantamevānapekṣā asminparamāṇukāraṇavāde kāryā śreyorthibhiriti vākyaśeṣaḥ ॥ 17 ॥
samudāya ubhayahetuke'pi tadaprāptiḥ ॥ 18 ॥
vaiśeṣikarāddhānto duryuktiyogādvedavirodhācchiṣṭāparigrahācca nāpekṣitavya ityuktam ; so'rdhavaināśika iti vaināśikatvasāmyātsarvavaināśikarāddhānto natarāmapekṣitavya itīdamidānīmupapādayāmaḥ । sa ca bahuprakāraḥ, pratipattibhedādvineyabhedādvā ; tatraite trayo vādino bhavantikecitsarvāstitvavādinaḥ ; kecidvijñānāstitvamātravādinaḥ ; anye punaḥ sarvaśūnyatvavādina iti । tatra ye sarvāstitvavādino bāhyamāntaraṁ ca vastvabhyupagacchanti, bhūtaṁ bhautikaṁ ca, cittaṁ caittaṁ ca, tāṁstāvatpratibrūmaḥ । tatra bhūtaṁ pṛthivīdhātvādayaḥ, bhautikaṁ rūpādayaścakṣurādayaśca, catuṣṭaye ca pṛthivyādiparamāṇavaḥ kharasnehoṣṇeraṇasvabhāvāḥ, te pṛthivyādibhāvena saṁhanyanteiti manyante ; tathā rūpavijñānavedanāsaṁjñāsaṁskārasaṁjñakāḥ pañcaskandhāḥ, te'pyadhyātmaṁ sarvavyavahārāspadabhāvena saṁhanyanteiti manyante
tatredamabhidhīyateyo'yamubhayahetuka ubhayaprakāraḥ samudāyaḥ pareṣāmabhipretaḥaṇuhetukaśca bhūtabhautikasaṁhatirūpaḥ, skandhahetukaśca pañcaskandhīrūpaḥtasminnubhayahetuke'pi samudāye'bhipreyamāṇe, tadaprāptiḥ syātsamudāyāprāptiḥ samudāyabhāvānupapattirityarthaḥ । kutaḥ ? samudāyināmacetanatvāt , cittābhijvalanasya ca samudāyasiddhyadhīnatvāt , anyasya ca kasyaciccetanasya bhoktuḥ praśāsiturvā sthirasya saṁhanturanabhyupagamāt , nirapekṣapravṛttyabhyupagame ca pravṛttyanuparamaprasaṅgāt , āśayasyāpyanyatvānanyatvābhyāmanirūpyatvāt , kṣaṇikatvābhyupagamācca nirvyāpāratvātpravṛttyanupapatteḥ । tasmātsamudāyānupapattiḥ ; samudāyānupapattau ca tadāśrayā lokayātrā lupyeta ॥ 18 ॥
itaretarapratyayatvāditi cennotpattimātranimittatvāt ॥ 19 ॥
yadyapi bhoktā praśāsitā kaściccetanaḥ saṁhantā sthiro nābhyupagamyate, tathāpyavidyādīnāmitaretarakāraṇatvādupapadyate lokayātrā ; tasyāṁ copapadyamānāyāṁ na kiñcidaparamapekṣitavyamasti ; te vidyādayaḥavidyā saṁskāraḥ vijñānaṁ nāma rūpaṁ ṣaḍāyatanaṁ sparśaḥ vedanā tṛṣṇā upādānaṁ bhavaḥ jātiḥ jarā maraṇaṁ śokaḥ paridevanā duḥkhaṁ durmanastāityevaṁjātīyakā itaretarahetukāḥ saugate samaye kvacitsaṁkṣiptā nirdiṣṭāḥ, kvacitprapañcitāḥ ; sarveṣāmapyayamavidyādikalāpo'pratyākhyeyaḥ ; tadevamavidyādikalāpe parasparanimittanaimittikabhāvena ghaṭīyantravadaniśamāvartamāne'rthākṣipta upapannaḥ saṅghāta iti cet , tanna । kasmāt ? utpattimātranimittatvātbhavedupapannaḥ saṅghātaḥ, yadi saṅghātasya kiñcinnimittamavagamyeta ; na tvavagamyate ; yata itaretarapratyayatve'pyavidyādīnāṁ pūrvapūrvam uttarottarasyotpattimātranimittaṁ bhavat bhavet , na tu saṅghātotpatteḥ kiñcinnimittaṁ sambhavati । nanvavidyādibhirarthādākṣipyate saṅghāta ityuktam ; atrocyateyadi tāvadayamabhiprāyaḥavidyādayaḥ saṅghātamantareṇātmānamalabhamānā apekṣante saṅghātamiti, tatastasya saṅghātasya kiñcinnimittaṁ vaktavyam ; tacca nityeṣvapyaṇuṣvabhyugamyamāneṣvāśrayāśrayibhūteṣu ca bhoktṛṣu satsu na sambhavatītyuktaṁ vaiśeṣikaparīkṣāyām ; kimaṅga punaḥ kṣaṇikeṣvapyaṇuṣu bhoktṛrahiteṣvāśrayāśrayiśūnyeṣu vābhyupagamyamāneṣu sambhavet । athāyamabhiprāyaḥavidyādaya eva saṅghātasya nimittamiti, kathaṁ tamevāśrityātmānaṁ labhamānāstasyaiva nimittaṁ syuḥ । atha manyasesaṅghātā evānādau saṁsāre santatyānuvartante, tadāśrayāścāvidyādaya iti, tadapi saṅghātātsaṁghātāntaramutpadyamānaṁ niyamena sadṛśamevotpadyeta, aniyamena sadṛśaṁ visadṛśaṁ votpadyeta ; niyamābhyupagame manuṣyapudgalasya devatiryagyoninārakaprāptyabhāvaḥ prāpnuyāt ; aniyamābhyupagame'pi manuṣyapudgalaḥ kadācitkṣaṇena hastī bhūtvā devo punarmanuṣyo bhavediti prāpnuyāt ; ubhayamapyabhyupagamaviruddham । api ca yadbhogārthaḥ saṅghātaḥ syāt , sa jīvo nāsti sthiro bhoktā iti tavābhyupagamaḥ ; tataśca bhogo bhogārtha eva, sa nānyena prārthanīyaḥ ; tathā mokṣo mokṣārtha eveti mumukṣuṇā nānyena bhavitavyam ; anyena cetprārthyetobhayam , bhogamokṣakālāvasthāyinā tena bhavitavyam ; avasthāyitve kṣaṇikatvābhyupagamavirodhaḥ । tasmāditaretarotpattimātranimittatvamavidyādīnāṁ yadi bhavet , bhavatu nāma ; na tu saṅghātaḥ sidhyet , bhoktrabhāvātityabhiprāyaḥ ॥ 19 ॥
uttarotpāde ca pūrvanirodhāt ॥ 20 ॥
uktametatavidyādīnāmutpattimātranimittatvānna saṅghātasiddhirastīti ; tadapi tu utpattimātranimittatvaṁ na sambhavatītīdamidānīmupapādyate । kṣaṇabhaṅgavādino'yamabhyupagamaḥuttarasminkṣaṇe utpadyamāne pūrvaḥ kṣaṇo nirudhyata iti ; na caivamabhyupagacchatā pūrvottarayoḥ kṣaṇayorhetuphalabhāvaḥ śakyate sampādayitum , nirudhyamānasya niruddhasya pūrvakṣaṇasyābhāvagrastatvāduttarakṣaṇahetutvānupapatteḥ ; atha bhāvabhūtaḥ pariniṣpannāvasthaḥ pūrvakṣaṇa uttarakṣaṇasya heturityabhiprāyaḥ, tathāpi nopapadyate, bhāvabhūtasya punarvyāpārakalpanāyāṁ kṣaṇāntarasambandhaprasaṅgāt ; atha bhāva evāsya vyāpāra ityabhiprāyaḥ, tathāpi naivopapadyate, hetusvabhāvānuparaktasya phalasyotpattyasambhavāt ; svabhāvoparāgābhyupagame ca, hetusvabhāvasya phalakālāvasthāyitve sati, kṣaṇabhaṅgābhyupagamatyāgaprasaṅgaḥ ; vinaiva svabhāvoparāgeṇa hetuphalabhāvamabhyupagacchataḥ sarvatra tatprāpteratiprasaṅgaḥ । api cotpādanirodhau nāma vastunaḥ svarūpameva syātām , avasthāntaraṁ , vastvantarameva sarvathāpi nopapadyate ; yadi tāvadvastunaḥ svarūpamevotpādanirodhau syātām , tato vastuśabda utpādanirodhaśabdau ca paryāyāḥ prāpnuyuḥ ; athāsti kaścidviśeṣa iti manyetautpādanirodhaśabdābhyāṁ madhyavartino vastuna ādyantākhye avasthe abhilapyete iti, evamapyādyantamadhyakṣaṇatrayasambandhitvādvastunaḥ kṣaṇikatvābhyupagamahāniḥ ; athātyantavyatiriktāvevotpādanirodhau vastunaḥ syātāmaśvamahiṣavat , tato vastu utpādanirodhābhyāmasaṁspṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ ; yadi ca darśanādarśane vastuna utpādanirodhau syātām , evamapi draṣṭṛdharmau tau na vastudharmāviti vastunaḥ śāśvatatvaprasaṅga eva । tasmādapyasaṅgataṁ saugataṁ matam ॥ 20 ॥
asati pratijñoparodho yaugapadyamanyathā ॥ 21 ॥
kṣaṇabhaṅgavāde pūrvakṣaṇo nirodhagrastatvānnottarasya kṣaṇasya heturbhavatītyuktam ; athāsatyeva hetau phalotpattiṁ brūyāt , tataḥ pratijñoparodhaḥ syātcaturvidhānhetūnpratītya cittacaittā utpadyanta itīyaṁ pratijñā hīyeta ; nirhetukāyāṁ cotpattāvapratibandhātsarvaṁ sarvatrotpadyeta । athottarakṣaṇotpattiryāvattāvadavatiṣṭhate pūrvakṣaṇa iti brūyāt , tato yaugapadyaṁ hetuphalayoḥ syāt ; tathāpi pratijñoparodha eva syātkṣaṇikāḥ sarve saṁskārā itīyaṁ pratijñoparudhyeta ॥ 21 ॥
pratisaṁkhyā'pratisaṁkhyānirodhāprāptiravicchedāt ॥ 22 ॥
api ca vaināśikāḥ kalpayantibuddhibodhyaṁ trayādanyatsaṁskṛtaṁ kṣaṇikaṁ ceti ; tadapi ca trayampratisaṁkhyāpratisaṁkhyānirodhau ākāśaṁ cetyācakṣate ; trayamapi caitat avastu abhāvamātraṁ nirupākhyamiti manyante ; buddhipūrvakaḥ kila vināśo bhāvānāṁ pratisaṁkhyānirodho nāma bhāṣyate ; tadviparīto'pratisaṁkhyānirodhaḥ ; āvaraṇābhāvamātramākāśamiti । teṣāmākāśaṁ parastātpratyākhyāsyati ; nirodhadvayamidānīṁ pratyācaṣṭepratisaṁkhyāpratisaṁkhyānirodhayoḥ aprāptirasambhava ityarthaḥ । kasmāt ? avicchedātetau hi pratisaṁkhyāpratisaṁkhyānirodhau santānagocarau syātām , bhāvagocarau ; na tāvatsantānagocarau sambhavataḥ, sarveṣvapi santāneṣu santānināmavicchinnena hetuphalabhāvena santānavicchedasyāsambhavāt ; nāpi bhāvagocarau sambhavataḥna hi bhāvānāṁ niranvayo nirupākhyo vināśaḥ sambhavati, sarvāsvapyavasthāsu pratyabhijñānabalenānvayyavicchedadarśanāt , aspaṣṭapratyabhijñānāsvapyavasthāsu kvaciddṛṣṭenānvayyavicchedenānyatrāpi tadanumānāt । tasmātparaparikalpitasya nirodhadvayasyānupapattiḥ ॥ 22 ॥
ubhayathā ca doṣāt ॥ 23 ॥
yo'yamavidyādinirodhaḥ pratisaṁkhyānirodhāntaḥpātī paraparikalpitaḥ, sa samyagjñānādvā saparikarātsyāt ; svayameva pūrvasminvikalpe nirhetukavināśābhyupagamahāniprasaṅgaḥ ; uttarasmiṁstu mārgopadeśānarthakyaprasaṅgaḥ । evamubhayathāpi doṣaprasaṅgādasamañjasamidaṁ darśanam ॥ 23 ॥
ākāśe cāviśeṣāt ॥ 24 ॥
yacca teṣāmevābhipretaṁ nirodhadvayamākāśaṁ ca nirupākhyamititatra nirodhadvayasya nirupākhyatvaṁ purastānnirākṛtam ; ākāśasyedānīṁ nirākriyate । ākāśe cāyukto nirupākhyatvābhyupagamaḥ, pratisaṁkhyāpratisaṁkhyānirodhayoriva vastutvapratipatteraviśeṣāt । āgamaprāmāṇyāttāvat ātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityādiśrutibhya ākāśasya ca vastutvaprasiddhiḥ । vipratipannānprati tu śabdaguṇānumeyatvaṁ vaktavyamgandhādīnāṁ guṇānāṁ pṛthivyādivastvāśrayatvadarśanāt । api ca āvaraṇābhāvamātramākāśamicchatām , ekasminsuparṇe patatyāvaraṇasya vidyamānatvātsuparṇāntarasyotpitsato'navakāśatvaprasaṅgaḥ ; yatrāvaraṇābhāvastatra patiṣyatīti cetyenāvaraṇābhāvo viśeṣyate, tattarhi vastubhūtamevākāśaṁ syāt , na āvaraṇābhāvamātram ; api ca āvaraṇābhāvamātramākāśaṁ manyamānasya saugatasya svābhyupagamavirodhaḥ prasajyeta ; saugate hi samayepṛthivī bhagavaḥ kiṁsanniśrayāityasminpraśnaprativacanapravāhe pṛthivyādīnāmantevāyuḥ kiṁsanniśrayaḥityasya praśnasya prativacanaṁ bhavati — ‘ vāyurākāśasanniśrayaḥiti ; tadākāśasyāvastutve na samañjasaṁ syāt ; tasmādapyayuktamākāśasyāvastutvam । api ca nirodhadvayamākāśaṁ ca trayamapyetannirupākhyamavastu nityaṁ ceti vipratiṣiddham ; na hyavastuno nityatvamanityatvaṁ sambhavati, vastvāśrayatvāddharmadharmivyavahārasya ; dharmadharmibhāve hi ghaṭādivadvastutvameva syāt , na nirupākhyatvam ॥ 24 ॥
anusmṛteśca ॥ 25 ॥
api ca vaināśikaḥ sarvasya vastunaḥ kṣaṇikatāmabhyupayan upalabdhurapi kṣaṇikatāmabhyupeyāt ; na ca sambhavati ; anusmṛteḥanubhavam upalabdhimanūtpadyamānaṁ smaraṇameva anusmṛtiḥ ; copalabdhyekakartṛkā satī sambhavati, puruṣāntaropalabdhiviṣaye puruṣāntarasya smṛtyadarśanāt ; kathaṁ hiahamado'drākṣamidaṁ paśyāmiiti ca pūrvottaradarśinyekasminnasati pratyayaḥ syāt । api ca darśanasmaraṇayoḥ kartaryekasminpratyakṣaḥ pratyabhijñāpratyayaḥ sarvasya lokasya prasiddhaḥ — ‘ ahamado'drākṣamidaṁ paśyāmiiti ; yadi hi tayorbhinnaḥ kartā syāt , tataḥahaṁ smarāmiadrākṣīdanyaḥiti pratīyāt ; na tvevaṁ pratyeti kaścit ; yatraivaṁ pratyayastatra darśanasmaraṇayorbhinnameva kartāraṁ sarvaloko'vagacchati — ‘ smarāmyahamasāvado'drākṣītiti ; iha tuahamado'drākṣamiti darśanasmaraṇayorvaināśiko'pyātmānamevaikaṁ kartāramavagacchati ; nanāhamityātmano darśanaṁ nirvṛttaṁ nihnuteyathā agniranuṣṇo'prakāśa iti  । tatraivaṁ satyekasya darśanasmaraṇalakṣaṇakṣaṇadvayasambandhe kṣaṇikatvābhyupagamahāniraparihāryā vaināśikasya syāt । tathā anantarāmanantarāmātmana eva pratipattiṁ pratyabhijānannekakartṛkām ā uttamāducchvāsāt , atītāśca pratipattīḥ ā janmana ātmaikakartṛkāḥ pratisandadhānaḥ, kathaṁ kṣaṇabhaṅgavādī vaināśiko nāpatrapeta ? sa yadi brūyāt sādṛśyādetatsampatsyata iti, taṁ pratibrūyāttenedaṁ sadṛśamiti dvayāyattatvātsādṛśyasya, kṣaṇabhaṅgavādinaḥ sadṛśayordvayorvastunorgrahīturekasyābhāvāt , sādṛśyanimittaṁ pratisandhānamiti mithyāpralāpa eva syāt ; syāccetpūrvottarayoḥ kṣaṇayoḥ sādṛśyasya grahītaikaḥ, tathā satyekasya kṣaṇadvayāvasthānātkṣaṇikatvapratijñā pīḍyeta ; ‘ tenedaṁ sadṛśamiti pratyayāntaramevedam , na pūrvottarakṣaṇadvayagrahaṇanimittamiti cet , na ; tena idam iti bhinnapadārthopādānāt ; pratyayāntarameva cetsādṛśyaviṣayaṁ syāt , ‘ tenedaṁ sadṛśamiti vākyaprayogo'narthakaḥ syāt , sādṛśyam ityeva prayogaḥ prāpnuyāt । yadā hi lokaprasiddhaḥ padārthaḥ parīkṣakairna parigṛhyate, tadā svapakṣasiddhiḥ parapakṣadoṣo ubhayamapyucyamānaṁ parīkṣakāṇāmātmanaśca yathārthatvena na buddhisantānamārohati । evamevaiṣo'rthaḥ iti niścitaṁ yat , tadeva vaktavyam ; tato'nyaducyamānaṁ bahupralāpitvamātmanaḥ kevalaṁ prakhyāpayet । na yaṁ sādṛśyātsaṁvyavahāro yuktaḥ ; tadbhāvāvagamāt , tatsadṛśabhāvānavagamācca । bhavedapi kadācidbāhyavastuni vipralambhasambhavāttadevedaṁ syāt , tatsadṛśaṁ iti sandehaḥ ; upalabdhari tu sandeho'pi na kadācidbhavati — ‘ sa evāhaṁ syāṁ tatsadṛśo iti, ‘ ya evāhaṁ pūrvedyuradrākṣaṁ sa evāhamadya smarāmiiti niścitatadbhāvopalambhāt । tasmādapyanupapanno vaināśikasamayaḥ ॥ 25 ॥
nāsato'dṛṣṭatvāt ॥ 26 ॥
itaścānupapanno vaināśikasamayaḥ, yataḥ sthiramanuyāyikāraṇamanabhyupagacchatām abhāvādbhāvotpattirityetadāpadyeta ; darśayanti cābhāvādbhāvotpattim — ‘ nānupamṛdya prādurbhāvātiti ; vinaṣṭāddhi kila bījādaṅkura utpadyate, tathā vinaṣṭātkṣīrāddadhi, mṛtpiṇḍācca ghaṭaḥ ; kūṭasthāccetkāraṇātkāryamutpadyeta, aviśeṣātsarvaṁ sarvata utpadyeta ; tasmādabhāvagrastebhyo bījādibhyo'ṅkurādīnāmutpadyamānatvādabhāvādbhāvotpattiḥiti manyante । tatredamucyate — ‘ nāsato'dṛṣṭatvātiti । nābhāvādbhāva utpadyate ; yadyabhāvādbhāva utpadyeta, abhāvatvāviśeṣātkāraṇaviśeṣābhyupagamo'narthakaḥ syāt ; na hi, bījādīnāmupamṛditānāṁ yo'bhāvastasyābhāvasya śaśaviṣāṇādīnāṁ ca, niḥsvabhāvatvāviśeṣādabhāvatve kaścidviśeṣo'sti ; yena, bījādevāṅkuro jāyate kṣīrādeva dadhiityevaṁjātīyakaḥ kāraṇaviśeṣābhyupagamo'rthavānsyāt ; nirviśeṣasya tvabhāvasya kāraṇatvābhyupagame śaśaviṣāṇādibhyo'pyaṅkurādayo jāyeran ; na caivaṁ dṛśyate ; yadi punarabhāvasyāpi viśeṣo'bhyupagamyetautpalādīnāmiva nīlatvādiḥ, tato viśeṣavattvādevābhāvasya bhāvatvamutpalādivatprasajyeta ; nāpyabhāvaḥ kasyacidutpattihetuḥ syāt , abhāvatvādeva, śaśaviṣāṇādivat ; abhāvācca bhāvotpattāvabhāvānvitameva sarvaṁ kāryaṁ syāt ; na caivaṁ dṛśyate, sarvasya ca vastunaḥ svena svena rūpeṇa bhāvātmanaivopalabhyamānatvāt ; na ca mṛdanvitāḥ śarāvādayo bhāvāstantvādivikārāḥ kenacidabhyupagamyante ; mṛdvikārāneva tu mṛdanvitānbhāvān lokaḥ pratyeti । yattūktamsvarūpopamardamantareṇa kasyacitkūṭasthasya vastunaḥ kāraṇatvānupapatterabhāvādbhāvotpattirbhavitumarhatīti, tadduruktam , sthirasvabhāvānāmeva suvarṇādīnāṁ pratyabhijñāyamānānāṁ rucakādikāraṇabhāvadarśanāt ; yeṣvapi bījādiṣu svarūpopamardo lakṣyate, teṣvapi nāsāvupamṛdyamānā pūrvāvasthā uttarāvasthāyāḥ kāraṇamabhyupagamyate, anupamṛdyamānānāmevānuyāyināṁ bījādyavayavānāmaṅkurādikāraṇabhāvābhyupagamāt । tasmādasadbhyaḥ śaśaviṣāṇādibhyaḥ sadutpattyadarśanāt , sadbhyaśca suvarṇādibhyaḥ sadutpattidarśanāt , anupapanno'yamabhāvādbhāvotpattyabhyupagamaḥ । api ca caturbhiścittacaittā utpadyante paramāṇubhyaśca bhūtabhautikalakṣaṇaḥ samudāya utpadyateityabhyupagamya, punarabhāvādbhāvotpattiṁ kalpayadbhirabhyupagatamapahnuvānairvaināśikaiḥ sarvo loka ākulīkriyate ॥ 26 ॥
udāsīnānāmapi caivaṁ siddhiḥ ॥ 27 ॥
yadi cābhāvādbhāvotpattirabhyupagamyeta, evaṁ satyudāsīnānāmanīhamānānāmapi janānāmabhimatasiddhiḥ syāt , abhāvasya sulabhatvāt । kṛṣīvalasya kṣetrakarmaṇyaprayatamānasyāpi sasyaniṣpattiḥ syāt ; kulālasya ca mṛtsaṁskriyāyāmaprayatamānasyāpi amatrotpattiḥ ; tantuvāyasyāpi tantūnatanvānasyāpi tanvānasyeva vastralābhaḥ ; svargāpavargayośca na kaścitkathañcitsamīheta । na caitadyujyate abhyupagamyate kenacit । tasmādanupapanno'yamabhāvādbhāvotpattyabhyupagamaḥ ॥ 27 ॥
nābhāva upalabdheḥ ॥ 28 ॥
evaṁ bāhyārthavādamāśritya samudāyāprāptyādiṣu dūṣaṇeṣūdbhāviteṣu vijñānavādī bauddha idānīṁ pratyavatiṣṭhatekeṣāñcitkila vineyānāṁ bāhye vastunyabhiniveśamālakṣya tadanurodhena bāhyārthavādaprakriyeyaṁ viracitā । nāsau sugatābhiprāyaḥ । tasya tu vijñānaikaskandhavāda evābhipretaḥ । tasmiṁśca vijñānavāde buddhyārūḍhena rūpeṇāntastha eva pramāṇaprameyaphalavyavahāraḥ sarva upapadyate, satyapi bāhye'rthe buddhyārohamantareṇa pramāṇādivyavahārānavatārāt । kathaṁ punaravagamyateantastha evāyaṁ sarvavyavahāraḥ, na vijñānavyatirikto bāhyo'rtho'stīti ? tadasambhavādityāhasa hi bāhyo'rtho'bhyupagamyamānaḥ paramāṇavo syuḥ, tatsamūhā stambhādayaḥ syuḥ ; tatra na tāvatparamāṇavaḥ stambhādipratyayaparicchedyā bhavitumarhanti, paramāṇvābhāsajñānānupapatteḥ ; nāpi tatsamūhāḥ stambhādayaḥ, teṣāṁ paramāṇubhyo'nyatvānanyatvābhyāṁ nirūpayitumaśakyatvāt । evaṁ jātyādīnapi pratyācakṣīta । api ca anubhavamātreṇa sādhāraṇātmano jñānasya jāyamānasya yo'yaṁ prativiṣayaṁ pakṣapātaḥstambhajñānaṁ kuḍyajñānaṁ ghaṭajñānaṁ paṭajñānamiti, nāsau jñānagataviśeṣamantareṇopapadyata ityavaśyaṁ viṣayasārūpyaṁ jñānasyāṅgīkartavyam ; aṅgīkṛte ca tasminviṣayākārasya jñānenaivāvaruddhatvādapārthikā bāhyārthasadbhāvakalpanā । api ca sahopalambhaniyamādabhedo viṣayavijñānayorāpatati ; na hyanayorekasyānupalambhe'nyasyopalambho'sti ; na caitatsvabhāvaviveke yuktam , pratibandhakāraṇābhāvāt ; tasmādapyarthābhāvaḥ । svapnādivaccedaṁ draṣṭavyamyathā hi svapnamāyāmarīcyudakagandharvanagarādipratyayā vinaiva bāhyenārthena grāhyagrāhakākārā bhavanti ; evaṁ jāgaritagocarā api stambhādipratyayā bhavitumarhantītyavagamyate, pratyayatvāviśeṣāt । kathaṁ punarasati bāhyārthe pratyayavaicitryamupapadyate ? vāsanāvaicitryādityāhaanādau hi saṁsāre bījāṅkuravadvijñānānāṁ vāsanānāṁ cānyonyanimittanaimittikabhāvena vaicitryaṁ na vipratiṣidhyate ; api ca anvayavyatirekābhyāṁ vāsanānimittameva jñānavaicitryamityavagamyate, svapnādiṣvantareṇāpyarthaṁ vāsanānimittasya jñānavaicitryasya ubhābhyāmapyāvābhyāmabhyupagamyamānatvāt , antareṇa tu vāsanāmarthanimittasya jñānavaicitr‌yasya mayā anabhyupagamyamānatvāt ; tasmādapyabhāvo bāhyārthasyeti । evaṁ prāpte brūmaḥ
nābhāva upalabdheriti । na khalvabhāvo bāhyasyārthasyādhyavasātuṁ śakyate । kasmāt ? upalabdheḥupalabhyate hi pratipratyayaṁ bāhyo'rthaḥstambhaḥ kuḍyaṁ ghaṭaḥ paṭa iti ; na copalabhyamānasyaivābhāvo bhavitumarhati ; yathā hi kaścidbhuñjāno bhujisādhyāyāṁ tṛptau svayamanubhūyamānāyāmevaṁ brūyāt — ‘ nāhaṁ bhuñje na tṛpyāmiititadvadindriyasannikarṣeṇa svayamupalabhamāna eva bāhyamartham , ‘ nāhamupalabhe na ca so'stiiti bruvan , kathamupādeyavacanaḥ syāt । nanu nāhamevaṁ bravīmi — ‘ na kañcidarthamupalabheiti ; kiṁ tuupalabdhivyatiriktaṁ nopalabheiti bravīmi ; bāḍhamevaṁ bravīṣi niraṅkuśatvātte tuṇḍasya, na tu yuktyupetaṁ bravīṣi, yata upalabdhivyatireko'pi balādarthasyābhyupagantavyaḥ, upalabdhereva ; na hi kaścidupalabdhimeva stambhaḥ kuḍyaṁ cetyupalabhate ; upalabdhiviṣayatvenaiva tu stambhakuḍyādīnsarve laukikā upalabhante । ataśca evameva sarve laukikā upalabhante, yat pratyācakṣāṇā api bāhyamartham evamācakṣate — ‘ yadantarjñeyarūpaṁ tadbahirvadavabhāsateitite'pi hi sarvalokaprasiddhāṁ bahiravabhāsamānāṁ saṁvidaṁ pratilabhamānāḥ, pratyākhyātukāmāśca bāhyamartham , ‘ bahirvatiti vatkāraṁ kurvanti ; itarathā hi kasmātbahirvatiti brūyuḥ ; na hiviṣṇumitro vandhyāputravadavabhāsateiti kaścidācakṣīta ; tasmāt yathānubhavaṁ tattvam abhyupagacchadbhiḥ bahirevāvabhāsate iti yuktam abhyupagantum , na tu bahirvat avabhāsata iti । nanu bāhyasyārthasyāsambhavāt bahirvadavabhāsate ityadhyavasitam ; nāyaṁ sādhuradhyavasāyaḥ, yataḥ pramāṇapravṛttyapravṛttipūrvakau sambhavāsambhavāvavadhāryete, na punaḥ sambhavāsambhavapūrvike pramāṇapravṛttyapravṛttī ; yaddhi pratyakṣādīnāmanyatamenāpi pramāṇenopalabhyate, tatsambhavati ; yattu na kenacidapi pramāṇenopalabhyate, tanna sambhavati ; iha tu yathāsvaṁ sarvaireva pramāṇairbāhyo'rtha upalabhyamānaḥ kathaṁ vyatirekāvyatirekādivikalpairna sambhavatītyucyetaupalabdhereva । na ca jñānasya viṣayasārūpyādviṣayanāśo bhavati, asati viṣaye viṣayasārūpyānupapatteḥ, bahirupalabdheśca viṣayasya ; ata eva sahopalambhaniyamo'pi pratyayaviṣayayorupāyopeyabhāvahetukaḥ, na abhedahetukaḥityabhyupagantavyam । api ca ghaṭajñānaṁ paṭajñānamiti viśeṣaṇayoreva ghaṭapaṭayorbhedaḥ, na viśeṣyasya jñānasyayathā śuklo gauḥ kṛṣṇo gauriti śauklyakārṣṇyayoreva bhedaḥ, na gotvasya । dvābhyāṁ ca bheda ekasya siddho bhavati, ekasmācca dvayoḥ ; tasmādarthajñānayorbhedaḥ ; tathā ghaṭadarśanaṁ ghaṭasmaraṇamityatrāpi pratipattavyam ; atrāpi hi viśeṣyayoreva darśanasmaraṇayorbhedaḥ, na viśeṣaṇasya ghaṭasyayathā kṣīragandhaḥ kṣīrarasa iti viśeṣyayoreva gandharasayorbhedaḥ, na viśeṣaṇasya kṣīrasya, tadvat । api ca dvayorvijñānayoḥ pūrvottarakālayoḥ svasaṁvedanenaiva upakṣīṇayoḥ itaretaragrāhyagrāhakatvānupapattiḥ ; tataścavijñānabhedapratijñā kṣaṇikatvādidharmapratijñā svalakṣaṇasāmānyalakṣaṇavāsyavāsakatvāvidyopaplavasadasaddharmabandhamokṣādipratijñāśca svaśāstragatāḥ hīyeran । kiñcānyatvijñānaṁ vijñānamityabhyupagacchatā, bāhyo'rthaḥ stambhaḥ kuḍyamityevaṁjātīyakaḥ kasmānnābhyupagamyata iti vaktavyam । vijñānamanubhūyata iti cet , bāhyo'pyartho'nubhūyata eveti yuktamabhyupagantum ; atha vijñānaṁ prakāśātmakatvātpradīpavatsvayamevānubhūyate, na tathā bāhyo'pyartha iti cetatyantaviruddhāṁ svātmani kriyāmabhyupagacchasiagnirātmānaṁ dahatītivat ; aviruddhaṁ tu lokaprasiddhamsvātmavyatiriktena vijñānena bāhyo'rtho'nubhūyata iti necchasi ; aho pāṇḍityaṁ mahaddarśitam ; na rthāvyatiriktamapi vijñānaṁ svayamevānubhūyate, svātmani kriyāvirodhādeva । nanu vijñānasya svarūpavyatiriktagrāhyatve, tadapyanyena grāhyaṁ tadapyanyenaityanavasthā prāpnoti ; api ca pradīpavadavabhāsātmakatvājjñānasya jñānāntaraṁ kalpayataḥ samatvādavabhāsyāvabhāsakabhāvānupapatteḥ kalpanānarthakyamiti tadubhayamapyasat , vijñānagrahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādanavasthāśaṅkānupapatteḥ, sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ, svayaṁsiddhasya ca sākṣiṇo'pratyākhyeyatvāt । kiñcānyatpradīpavadvijñānamavabhāsakāntaranirapekṣaṁ svayameva prathateiti bruvatā apramāṇagamyaṁ vijñānamanavagantṛkamityuktaṁ syātśilāghanamadhyasthapradīpasahasraprathanavat ; bāḍhamevamanubhavarūpatvāttu vijñānasyeṣṭo naḥ pakṣastvayā anujñāyata iti cet , na ; anyasyāvagantuścakṣuḥsādhanasya pradīpādiprathanadarśanāt ; ato vijñānasyāpyavabhāsyatvāviśeṣātsatyevānyasminnavagantari prathanaṁ pradīpavadityavagamyate । sākṣiṇo'vagantuḥ svayaṁsiddhatāmupakṣipatā, svayaṁ prathate vijñānam ityeṣa eva mama pakṣastvayā vācoyuktyantareṇāśrita iti cet , na ; vijñānasyotpattipradhvaṁsānekatvādiviśeṣavattvābhyupagamāt ; ataḥ pradīpavadvijñānasyāpi vyatiriktāvagamyatvamasmābhiḥ prasādhitam ॥ 28 ॥
vaidharmyācca na svapnādivat ॥ 29 ॥
yaduktaṁ bāhyārthāpalāpināsvapnādipratyayavajjāgaritagocarā api stambhādipratyayā vinaiva bāhyenārthena bhaveyuḥ, pratyayatvāviśeṣāditi, tatprativaktavyam ; atrocyatena svapnādipratyayavajjāgratpratyayā bhavitumarhanti । kasmāt ? vaidharmyātvaidharmyaṁ hi bhavati svapnajāgaritayoḥ । kiṁ punarvaidharmyam ? bādhābādhāviti brūmaḥbādhyate hi svapnopalabdhaṁ vastu pratibuddhasyamithyā mayopalabdho mahājanasamāgama iti, na hyasti mama mahājanasamāgamaḥ, nidrāglānaṁ tu me mano babhūva, tenaiṣā bhrāntirudbabhūveti ; evaṁ māyādiṣvapi bhavati yathāyathaṁ bādhaḥ ; naivaṁ jāgaritopalabdhaṁ vastu stambhādikaṁ kasyāñcidapyavasthāyāṁ bādhyate । api ca smṛtireṣā, yatsvapnadarśanam ; upalabdhistu jāgaritadarśanam ; smṛtyupalabdhyośca pratyakṣamantaraṁ svayamanubhūyate arthaviprayogasamprayogātmakamiṣṭaṁ putraṁ smarāmi, nopalabhe, upalabdhumicchāmīti । tatraivaṁ sati na śakyate vaktummithyā jāgaritopalabdhiḥ, upalabdhitvāt , svapnopalabdhivaditiubhayorantaraṁ svayamanubhavatā ; na ca svānubhavāpalāpaḥ prājñamānibhiryuktaḥ kartum । api ca anubhavavirodhaprasaṅgājjāgaritapratyayānāṁ svato nirālambanatāṁ vaktumaśaknuvatā svapnapratyayasādharmyādvaktumiṣyate ; na ca, yo yasya svato dharmo na sambhavati so'nyasya sādharmyāttasya sambhaviṣyati ; na hyagniruṣṇo'nubhūyamāna udakasādharmyācchīto bhaviṣyati ; darśitaṁ tu vaidharmyaṁ svapnajāgaritayoḥ ॥ 29 ॥
na bhāvo'nupalabdheḥ ॥ 30 ॥
yadapyuktamvināpyarthena jñānavaicitryaṁ vāsanāvaicitryādevāvakalpata iti, tatprativaktavyam ; atrocyatena bhāvo vāsanānāmupapadyate, tvatpakṣe'nupalabdherbāhyānāmarthānām ; arthopalabdhinimittā hi pratyarthaṁ nānārūpā vāsanā bhavanti । anupalabhyamāneṣu tvartheṣu kiṁnimittā vicitrā vāsanā bhaveyuḥ ? anāditve'pyandhaparamparānyāyenāpratiṣṭhaivānavasthā vyavahāravilopinī syāt , nābhiprāyasiddhiḥ ; yāvapyanvayavyatirekāvarthāpalāpinopanyastauvāsanānimittamevedaṁ jñānajātaṁ nārthanimittamiti, tāvapyevaṁ sati pratyuktau draṣṭavyau, vinā arthopalabdhyā vāsanānupapatteḥ । api ca vināpi vāsanābhirarthopalabdhyupagamāt , vinā tvarthopalabdhyā vāsanotpattyanabhyupagamāt arthasadbhāvamevānvayavyatirekāvapi pratiṣṭhāpayataḥ । api ca vāsanā nāma saṁskāraviśeṣāḥ ; saṁskārāśca nāśrayamantareṇāvakalpante evaṁ loke dṛṣṭatvāt ; na ca tava vāsanāśrayaḥ kaścidasti, pramāṇato'nupalabdheḥ ॥ 30 ॥
kṣaṇikatvācca ॥ 31 ॥
yadapyālayavijñānaṁ nāma vāsanāśrayatvena parikalpitam , tadapi kṣaṇikatvābhyupagamādanavasthitasvarūpaṁ sat , pravṛttivijñānavanna vāsanānāmadhikaraṇaṁ bhavitumarhati ; na hi kālatrayasambandhinyekasminnanvayinyasati kūṭasthe sarvārthadarśini deśakālanimittāpekṣavāsanādhīnasmṛtipratisandhānādivyavahāraḥ sambhavati ; sthirasvarūpatve tvālayavijñānasya siddhāntahāniḥ । api ca vijñānavāde'pi kṣaṇikatvābhyupagamasya samānatvāt , yāni bāhyārthavāde kṣaṇikatvanibandhanāni dūṣaṇānyudbhāvitāni — ‘ uttarotpāde ca pūrvanirodhātityevamādīni, tānīhāpyanusandhātavyāni । evametau dvāvapi vaināśikapakṣau nirākṛtaubāhyārthavādipakṣo vijñānavādipakṣaśca ; śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate । na hyayaṁ sarvapramāṇasiddho lokavyavahāro'nyattattvamanadhigamya śakyate'pahnotum , apavādābhāve utsargaprasiddheḥ ॥ 31 ॥
sarvathānupapatteśca ॥ 32 ॥
kiṁ bahunā ? sarvaprakāreṇayathā yathāyaṁ vaināśikasamaya upapattimattvāya parīkṣyate tathā tathāsikatākūpavadvidīryata eva ; na kāñcidapyatropapattiṁ paśyāmaḥ ; ataścānupapanno vaināśikatantravyavahāraḥ । api ca bāhyārthavijñānaśūnyavādatrayamitaretaraviruddhamupadiśatā sugatena spaṣṭīkṛtamātmano'sambaddhapralāpitvam , pradveṣo prajāsuviruddhārthapratipattyā vimuhyeyurimāḥ prajā iti । sarvathāpyanādaraṇīyo'yaṁ sugatasamayaḥ śreyaskāmairityabhiprāyaḥ ॥ 32 ॥
naikasminnasambhavāt ॥ 33 ॥
nirastaḥ sugatasamayaḥ ; vivasanasamaya idānīṁ nirasyate । sapta caiṣāṁ padārthāḥ sammatāḥjīvājīvāsravasaṁvaranirjarabandhamokṣā nāma ; saṁkṣepatastu dvāveva padārthau jīvājīvākhyau, yathāyogaṁ tayorevetarāntarbhāvātiti manyante । tayorimamaparaṁ prapañcamācakṣate, pañcāstikāyā nāmajīvāstikāyaḥ pudgalāstikāyo dharmāstikāyo'dharmāstikāya ākāśāstikāyaśceti । sarveṣāmapyeṣāmavāntarabhedānbahuvidhānsvasamayaparikalpitānvarṇayanti । sarvatra cemaṁ saptabhaṅgīnayaṁ nāma nyāyamavatārayantisyādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti ; evamevaikatvanityatvādiṣvapīmaṁ saptabhaṅgīnayaṁ yojayanti
atrācakṣmahenāyamabhyupagamo yukta iti । kutaḥ ? ekasminnasambhavāt । na hyekasmindharmiṇi yugapatsadasattvādiviruddhadharmasamāveśaḥ sambhavati, śītoṣṇavat ; ya ete saptapadārthā nirdhāritā etāvanta evaṁrūpāśceti, te tathaiva syuḥ, naiva tathā syuḥ ; itarathā hi, tathā syuratathā vetyanirdhāritarūpaṁ jñānaṁ saṁśayajñānavadapramāṇameva syāt । nanvanekātmakaṁ vastviti nirdhāritarūpameva jñānamutpadyamānaṁ saṁśayajñānavannāpramāṇaṁ bhavitumarhati ; neti brūmaḥniraṅkuśaṁ hyanekāntatvaṁ sarvavastuṣu pratijānānasya nirdhāraṇasyāpi vastutvāviśeṣāt , ‘ syādasti syānnāstiityādivikalpopanipātādanirdhāraṇātmakataiva syāt ; evaṁ nirdhārayiturnirdhāraṇaphalasya ca syātpakṣe'stitā, syācca pakṣe nāstiteti । evaṁ sati kathaṁ pramāṇabhūtaḥ san tīrthakaraḥ pramāṇaprameyapramātṛpramitiṣvanirdhāritāsu upadeṣṭuṁ śaknuyāt ? kathaṁ tadabhiprāyānusāriṇastadupadiṣṭe'rthe'nirdhāritarūpe pravarteran ? aikāntikaphalatvanirdhāraṇe hi sati tatsādhanānuṣṭhānāya sarvo loko'nākulaḥ pravartate, nānyathā ; ataścānirdhāritārthaṁ śāstraṁ praṇayan mattonmattavadanupādeyavacanaḥ syāt । tathā pañcānāmastikāyānāṁ pañcatvasaṁkhyāasti nāsti iti vikalpyamānā, syāttāvadekasminpakṣe, pakṣāntare tu na syātityato nyūnasaṁkhyātvamadhikasaṁkhyātvaṁ prāpnuyāt । na caiṣāṁ padārthānāmavaktavyatvaṁ sambhavati ; avaktavyāścennocyeran ; ucyante cāvaktavyāśceti vipratiṣiddham ; ucyamānāśca tathaivāvadhāryante nāvadhāryanta iti ca । tathā tadavadhāraṇaphalaṁ samyagdarśanamasti nāsti evaṁ tadviparītamasamyagdarśanamapyasti nāsti iti pralapan mattonmattapakṣasyaiva syāt , na pratyāyitavyapakṣasya । svargāpavargayośca pakṣe bhāvaḥ pakṣe cābhāvaḥ, tathā pakṣe nityatā pakṣe cānityatāityanavadhāraṇāyāṁ pravṛttyanupapattiḥ । anādisiddhajīvaprabhṛtīnāṁ ca svaśāstrāvadhṛtasvabhāvānāmayathāvadhṛtasvabhāvatvaprasaṅgaḥ । evaṁ jīvādiṣu padārtheṣvekasmindharmiṇi sattvāsattvayorviruddhayordharmayorasambhavāt , sattve caikasmindharme'sattvasya dharmāntarasyāsambhavāt , asattve caivaṁ sattvasyāsambhavāt , asaṅgatamidamārhataṁ matam । etenaikānekanityānityavyatiriktāvyatiriktādyanekāntābhyupagamā nirākṛtā mantavyāḥ । yattu pudgalasaṁjñakebhyo'ṇubhyaḥ saṅghātāḥ sambhavantīti kalpayanti, tatpūrveṇaivāṇuvādanirākaraṇena nirākṛtaṁ bhavatītyato na pṛthaktannirākaraṇāya prayatyate ॥ 33 ॥
evaṁ cātmākārtsnyam ॥ 34 ॥
yathaikasmindharmiṇi viruddhadharmāsambhavo doṣaḥ syādvāde prasaktaḥ, evamātmano'pi jīvasya akārtsnyamaparo doṣaḥ prasajyeta । katham ? śarīraparimāṇo hi jīva ityārhatā manyante ; śarīraparimāṇatāyāṁ ca satyām , akṛtsno'sarvagataḥ paricchinna ātmetyato ghaṭādivadanityatvamātmanaḥ prasajyeta ; śarīrāṇāṁ navasthitaparimāṇatvāt manuṣyajīvo manuṣyaśarīraparimāṇo bhūtvā punaḥ kenacitkarmavipākena hastijanma prāpnuvan na kṛtsnaṁ hastiśarīraṁ vyāpnuyāt ; puttikājanma ca prāpnuvan na kṛtsnaḥ puttikāśarīre saṁmīyeta ; samāna eṣa ekasminnapi janmani kaumārayauvanasthāvireṣu doṣaḥ । syādetatanantāvayavo jīvaḥ, tasya ta evāvayavā alpe śarīre saṅkuceyuḥ ; mahati ca vikaseyuriti । teṣāṁ punaranantānāṁ jīvāvayavānāṁ samānadeśatvaṁ pratihanyate , na veti vaktavyam ; pratighāte tāvat nānantāvayavāḥ paricchinne deśe saṁmīyeran ; apratighāte'pyekāvayavadeśatvopapatteḥ sarveṣāmavayavānāṁ prathimānupapatterjīvasyāṇumātratvaprasaṅgaḥ syāt ; api ca śarīramātraparicchinnānāṁ jīvāvayavānāmānantyaṁ notprekṣitumapi śakyam ॥ 34 ॥
atha paryāyeṇa bṛhaccharīrapratipattau kecijjīvāvayavā upagacchanti, tanuśarīrapratipattau ca kecidapagacchantītyucyeta ; tatrāpyucyate
na ca paryāyādapyavirodho vikārādibhyaḥ ॥ 35 ॥
na ca paryāyeṇāpyavayavopagamāpagamābhyāmetaddehaparimāṇatvaṁ jīvasyāvirodhenopapādayituṁ śakyate । kutaḥ ? vikārādidoṣaprasaṅgātavayavopagamāpagamābhyāṁ hyaniśamāpūryamāṇasyāpakṣīyamāṇasya ca jīvasya vikriyāvattvaṁ tāvadaparihāryam ; vikriyāvattve ca carmādivadanityatvaṁ prasajyeta ; tataśca bandhamokṣābhyupagamo bādhyetakarmāṣṭakapariveṣṭitasya jīvasya alābūvatsaṁsārasāgare nimagnasya bandhanocchedādūrdhvagāmitvaṁ bhavatīti । kiñcānyatāgacchatāmapagacchatāṁ ca avayavānāmāgamāpāyadharmavattvādeva anātmatvaṁ śarīrādivat ; tataścāvasthitaḥ kaścidavayava ātmeti syāt ; na ca sa nirūpayituṁ śakyateayamasāviti । kiñcānyatāgacchantaścaite jīvāvayavāḥ kutaḥ prādurbhavanti, apagacchantaśca kva līyanta iti vaktavyam ; na hi bhūtebhyaḥ prādurbhaveyuḥ, bhūteṣu ca nilīyeran , abhautikatvājjīvasya ; nāpi kaścidanyaḥ sādhāraṇo'sādhāraṇo jīvānāmavayavādhāro nirūpyate, pramāṇābhāvāt । kiñcānyatanavadhṛtasvarūpaścaivaṁ sati ātmā syāt , āgacchatāmapagacchatāṁ ca avayavānāmaniyataparimāṇatvāt ; ata evamādidoṣaprasaṅgāt na paryāyeṇāpyavayavopagamāpagamāvātmana āśrayituṁ śakyete । athavā pūrveṇa sūtreṇa śarīraparimāṇasyātmana upacitāpacitaśarīrāntarapratipattāvakārtsnyaprasañjanadvāreṇānityatāyāṁ coditāyām , punaḥ paryāyeṇa parimāṇānavasthāne'pi srotaḥsantānanityatānyāyena ātmano nityatā syātyathā raktapaṭānāṁ vijñānānavasthāne'pi tatsantānanityatā, tadvadvisicāmapiityāśaṅkya, anena sūtreṇottaramucyatesantānasya tāvadavastutve nairātmyavādaprasaṅgaḥ, vastutve'pyātmano vikārādidoṣaprasaṅgādasya pakṣasyānupapattiriti ॥ 35 ॥
antyāvasthiteścobhayanityatvādaviśeṣaḥ ॥ 36 ॥
api ca antyasya mokṣāvasthābhāvino jīvaparimāṇasya nityatvamiṣyate jainaiḥ ; tadvatpūrvayorapyādyamadhyamayorjīvaparimāṇayornityatvaprasaṅgādaviśeṣaprasaṅgaḥ syāt ; ekaśarīraparimāṇataiva syāt , na upacitāpacitaśarīrāntaraprāptiḥ । athavā antyasya jīvaparimāṇasya avasthitatvāt pūrvayorapyavasthayoravasthitaparimāṇa eva jīvaḥ syāt ; tataścāviśeṣeṇa sarvadaiva aṇurmahānvā jīvo'bhyupagantavyaḥ, na śarīraparimāṇaḥ । ataśca saugatavadārhatamapi matamasaṅgatamityupekṣitavyam ॥ 36 ॥
patyurasāmañjasyāt ॥ 37 ॥
idānīṁ kevalādhiṣṭhātrīśvarakāraṇavādaḥ pratiṣidhyate । tatkathamavagamyate ? prakṛtiśca pratijñādṛṣṭāntānuparodhāt’ (bra. sū. 1 । 4 । 23) abhidhyopadeśācca’ (bra. sū. 1 । 4 । 24) ityatra prakṛtibhāvena adhiṣṭhātṛbhāvena ca ubhayasvabhāvasyeśvarasya svayameva ācāryeṇa pratiṣṭhāpitatvāt ; yadi punaraviśeṣeṇeśvarakāraṇavādamātramiha pratiṣidhyeta, pūrvottaravirodhādvyāhatābhivyāhāraḥ sūtrakāra ityetadāpadyeta ; tasmādaprakṛtiradhiṣṭhātā kevalaṁ nimittakāraṇamīśvaraḥityeṣa pakṣo vedāntavihitabrahmaikatvapratipakṣatvāt yatnenātra pratiṣidhyate । ceyaṁ vedabāhyeśvarakalpanā anekaprakārākecittāvatsāṁkhyayogavyapāśrayāḥ kalpayantipradhānapuruṣayoradhiṣṭhātā kevalaṁ nimittakāraṇamīśvaraḥ ; itaretaravilakṣaṇāḥ pradhānapuruṣeśvarā iti ; māheśvarāstu manyantekāryakāraṇayogavidhiduḥkhāntāḥ pañca padārthāḥ paśupatineśvareṇa paśupāśavimokṣaṇāyopadiṣṭāḥ ; paśupatirīśvaro nimittakāraṇamiti ; tathā vaiśeṣikādayo'pi kecitkathañcitsvaprakriyānusāreṇa nimittakāraṇamīśvaraḥiti varṇayanti
ata uttaramucyatepatyurasāmañjasyāditi ; patyurīśvarasya pradhānapuruṣayoradhiṣṭhātṛtvena jagatkāraṇatvaṁ nopapadyate । kasmāt ? asāmañjasyāt । kiṁ punarasāmañjasyam ? hīnamadhyamottamabhāvena hi prāṇibhedānvidadhata īśvarasya rāgadveṣādidoṣaprasakteḥ asmadādivadanīśvaratvaṁ prasajyeta । prāṇikarmāpekṣitvādadoṣa iti cet , na ; karmeśvarayoḥ pravartyapravartayitṛtve itaretarāśrayadoṣaprasaṅgāt । na, anāditvāt , iti cet , na ; vartamānakālavadatīteṣvapi kāleṣvitaretarāśrayadoṣāviśeṣādandhaparamparānyāyāpatteḥ । api capravartanālakṣaṇā doṣāḥiti nyāyavitsamayaḥ ; na hi kaścidadoṣaprayuktaḥ svārthe parārthe pravartamāno dṛśyate ; svārthaprayukta eva ca sarvo janaḥ parārthe'pi pravartata ityevamapyasāmañjasyam , svārthavattvādīśvarasyānīśvaratvaprasaṅgāt । puruṣaviśeṣatvābhyupagamācceśvarasya, puruṣasya caudāsīnyābhyupagamādasāmañjasyam ॥ 37 ॥
sambandhānupapatteśca ॥ 38 ॥
punarapyasāmañjasyamevana hi pradhānapuruṣavyatirikta īśvaro'ntareṇa sambandhaṁ pradhānapuruṣayorīśitā ; na tāvatsaṁyogalakṣaṇaḥ sambandhaḥ sambhavati, pradhānapuruṣeśvarāṇāṁ sarvagatatvānniravayavatvācca ; nāpi samavāyalakṣaṇaḥ sambandhaḥ, āśrayāśrayibhāvānirūpaṇāt ; nāpyanyaḥ kaścitkāryagamyaḥ sambandhaḥ śakyate kalpayitum , kāryakāraṇabhāvasyaivādyāpyasiddhatvāt । brahmavādinaḥ kathamiti cet , na ; tasya tādātmyalakṣaṇasambandhopapatteḥ ; api ca āgamabalena brahmavādī kāraṇādisvarūpaṁ nirūpayatīti nāvaśyaṁ tasya yathādṛṣṭameva sarvamabhyupagantavyamiti niyamo'sti ; parasya tu dṛṣṭāntabalena kāraṇādisvarūpaṁ nirūpayataḥ yathādṛṣṭameva sarvamabhyupagantavyamityayamastyatiśayaḥ । parasyāpi sarvajñapraṇītāgamasadbhāvāt samānamāgamabalamiti cet , na ; itaretarāśrayaprasaṅgātāgamapratyayātsarvajñatvasiddhiḥ sarvajñatvapratyayāccāgamasiddhiriti । tasmādanupapannā sāṁkhyayogavādināmīśvarakalpanā । evamanyāsvapi vedabāhyāsvīśvarakalpanāsu yathāsambhavamasāmañjasyaṁ yojayitavyam ॥ 38 ॥
adhiṣṭhānānupapatteśca ॥ 39 ॥
itaścānupapattistārkikaparikalpitasyeśvarasyasa hi parikalpyamānaḥ, kumbhakāra iva mṛdādīni, pradhānādīnyadhiṣṭhāya pravartayet ; na caivamupapadyate ; na hyapratyakṣaṁ rūpādihīnaṁ ca pradhānamīśvarasyādhiṣṭheyaṁ sambhavati, mṛdādivailakṣaṇyāt ॥ 39 ॥
karaṇavaccenna bhogādibhyaḥ ॥ 40 ॥
syādetatyathā karaṇagrāmaṁ cakṣurādikamapratyakṣaṁ rūpādihīnaṁ ca puruṣo'dhitiṣṭhati, evaṁ pradhānamīśvaro'dhiṣṭhāsyatīti ; tathāpi nopapadyate ; bhogādidarśanāddhi karaṇagrāmasya adhiṣṭhitatvaṁ gamyate ; na cātra bhogādayo dṛśyante ; karaṇagrāmasāmye ca abhyupagamyamāne saṁsāriṇāmiva īśvarasyāpi bhogādayaḥ prasajyeran
anyathā sūtradvayaṁ vyākhyāyate — ‘ adhiṣṭhānānupapatteśca’ — itaścānupapattistārkikaparikalpitasyeśvarasya ; sādhiṣṭhāno hi loke saśarīro rājā rāṣṭrasyeśvaro dṛśyate, na niradhiṣṭhānaḥ ; ataśca taddṛṣṭāntavaśenādṛṣṭamīśvaraṁ kalpayitumicchataḥ īśvarasyāpi kiñciccharīraṁ karaṇāyatanaṁ varṇayitavyaṁ syāt ; na ca tadvarṇayituṁ śakyate, sṛṣṭyuttarakālabhāvitvāccharīrasya, prāksṛṣṭestadanupapatteḥ ; niradhiṣṭhānatve ceśvarasya pravartakatvānupapattiḥ, evaṁ loke dṛṣṭatvāt । ‘ karaṇavaccenna bhogādibhyaḥ’ — atha lokadarśanānusāreṇa īśvarasyāpi kiñcitkaraṇānāmāyatanaṁ śarīraṁ kāmena kalpyetaevamapi nopapadyate ; saśarīratve hi sati saṁsārivadbhogādiprasaṅgāt īśvarasyāpyanīśvaratvaṁ prasajyeta ॥ 40 ॥
antavattvamasarvajñatā vā ॥ 41 ॥
itaścānupapattistārkikaparikalpitasyeśvarasyasa hi sarvajñastairabhyupagamyate'nantaśca ; anantaṁ ca pradhānam , anantāśca puruṣā mitho bhinnā abhyupagamyante । tatra sarvajñeneśvareṇa pradhānasya puruṣāṇāmātmanaśceyattā paricchidyeta , na paricchidyeta ? ubhayathāpi doṣo'nuṣakta eva । katham ? pūrvasmiṁstāvadvikalpe, iyattāparicchinnatvātpradhānapuruṣeśvarāṇāmantavattvamavaśyaṁbhāvi, evaṁ loke dṛṣṭatvāt ; yaddhi loke iyattāparicchinnaṁ vastu ghaṭādi, tadantavaddṛṣṭamtathā pradhānapuruṣeśvaratrayamapīyattāparicchinnatvādantavatsyāt ; saṁkhyāparimāṇaṁ tāvatpradhānapuruṣeśvaratrayarūpeṇa paricchinnam ; svarūpaparimāṇamapi tadgatamīśvareṇa paricchidyeta, puruṣagatā ca mahāsaṁkhyā । tataśceyattāparicchinnānāṁ madhye ye saṁsārānmucyante, teṣāṁ saṁsāro'ntavān , saṁsāritvaṁ ca teṣāmantavat ; evamitareṣvapi krameṇa mucyamāneṣu saṁsārasya saṁsāriṇāṁ ca antavattvaṁ syāt ; pradhānaṁ ca savikāraṁ puruṣārthamīśvarasya adhiṣṭheyaṁ saṁsāritvenābhimatam । tacchūnyatāyām īśvaraḥ kimadhitiṣṭhet ? kiṁviṣaye sarvajñateśvarate syātām ? pradhānapuruṣeśvarāṇām caivamantavattve sati ādimattvaprasaṅgaḥ ; ādyantavattve ca śūnyavādaprasaṅgaḥ । atha bhūdeṣa doṣa ityuttaro vikalpo'bhyupagamyetana pradhānasya puruṣāṇāmātmanaśca iyattā īśvareṇa paricchidyata iti ; tata īśvarasya sarvajñatvābhyupagamahāniraparo doṣaḥ prasajyeta । tasmādapyasaṅgatastārkikaparigṛhīta īśvarakāraṇavādaḥ ॥ 41 ॥
utpattyasambhavāt ॥ 42 ॥
yeṣāmaprakṛtiradhiṣṭhātā kevalanimittakāraṇamīśvaro'bhimataḥ, teṣāṁ pakṣaḥ pratyākhyātaḥ । yeṣāṁ punaḥ prakṛtiścādhiṣṭhātā ca ubhayātmakaṁ kāraṇamīśvaro'bhimataḥ, teṣāṁ pakṣaḥ pratyākhyāyate । nanu śrutisamāśrayaṇenāpyevaṁrūpa eveśvaraḥ prāṅnirdhāritaḥprakṛtiścādhiṣṭhātā ceti ; śrutyanusāriṇī ca smṛtiḥ pramāṇamiti sthitiḥ ; tatkasya hetoreṣa pakṣaḥ pratyācikhyāsita itiucyateyadyapyevaṁjātīyakoṁ'śaḥ samānatvānna visaṁvādagocaro bhavati, asti tvaṁśāntaraṁ visaṁvādasthānamityatastatpratyākhyānāyārambhaḥ
tatra bhāgavatā manyatebhagavānevaiko vāsudevo nirañjanajñānasvarūpaḥ paramārthatattvam ; sa caturdhātmānaṁ pravibhajya pratiṣṭhitaḥvāsudevavyūharūpeṇa, saṅkarṣaṇavyūharūpeṇa, pradyumnavyūharūpeṇa, aniruddhavyūharūpeṇa ca ; vāsudevo nāma paramātmā ucyate ; saṅkarṣaṇo nāma jīvaḥ ; pradyumno nāma manaḥ ; aniruddho nāma ahaṁkāraḥ ; teṣāṁ vāsudevaḥ parā prakṛtiḥ, itare saṅkarṣaṇādayaḥ kāryam ; tamitthaṁbhūtaṁ parameśvaraṁ bhagavantamabhigamanopādānejyāsvādhyāyayogairvarṣaśatamiṣṭvā kṣīṇakleśo bhagavantameva pratipadyata iti । tatra yattāvaducyateyo'sau nārāyaṇaḥ paro'vyaktātprasiddhaḥ paramātmā sarvātmā, sa ātmanātmānamanekadhā vyūhyāvasthita ititanna nirākriyate, sa ekadhā bhavati tridhā bhavati’ (chā. u. 7 । 26 । 2) ityādiśrutibhyaḥ paramātmano'nekadhābhāvasyādhigatatvāt ; yadapi tasya bhagavato'bhigamanādilakṣaṇamārādhanamajasramananyacittatayābhipreyate, tadapi na pratiṣidhyate, śrutismṛtyorīśvarapraṇidhānasya prasiddhatvāt । yatpunaridamucyatevāsudevātsaṅkarṣaṇa utpadyate, saṅkarṣaṇācca pradyumnaḥ, pradyumnāccāniruddha iti, atra brūmaḥna vāsudevasaṁjñakātparamātmanaḥ saṅkarṣaṇasaṁjñakasya jīvasyotpattiḥ sambhavati, anityatvādidoṣaprasaṅgāt ; utpattimattve hi jīvasya anityatvādayo doṣāḥ prasajyeran ; tataśca naivāsya bhagavatprāptirmokṣaḥ syāt , kāraṇaprāptau kāryasya pravilayaprasaṅgāt ; pratiṣedhiṣyati ca ācāryo jīvasyotpattimnātmā'śruternityatvācca tābhyaḥ’ (bra. sū. 2 । 3 । 17) iti । tasmādasaṅgataiṣā kalpanā ॥ 42 ॥
na ca kartuḥ karaṇam ॥ 43 ॥
itaścāsaṅgataiṣā kalpanāyasmānna hi loke karturdevadattādeḥ karaṇaṁ paraśvādyutpadyamānaṁ dṛśyate ; varṇayanti ca bhāgavatāḥ karturjīvātsaṅkarṣaṇasaṁjñakātkaraṇaṁ manaḥ pradyumnasaṁjñakamutpadyate, kartṛjācca tasmādaniruddhasaṁjñako'haṁkāra utpadyata iti ; na caitaddṛṣṭāntamantareṇādhyavasātuṁ śaknumaḥ ; na caivaṁbhūtāṁ śrutimupalabhāmahe ॥ 43 ॥
vijñānādibhāve vā tadapratiṣedhaḥ ॥ 44 ॥
athāpi syātna caite saṅkarṣaṇādayo jīvādibhāvenābhipreyantekiṁ tarhi ? — īśvarā evaite sarve jñānaiśvaryaśaktibalavīryatejobhiraiśvarairdharmairanvitā abhyupagamyantevāsudevā evaite sarve nirdoṣā niradhiṣṭhānā niravadyāśceti ; tasmānnāyaṁ yathāvarṇita utpattyasambhavo doṣaḥ prāpnotīti । atrocyateevamapi, tadapratiṣedhaḥ utpattyasambhavasyāpratiṣedhaḥ, prāpnotyevāyamutpattyasambhavo doṣaḥ prakārāntareṇetyabhiprāyaḥ । katham ? yadi tāvadayamabhiprāyaḥparasparabhinnā evaite vāsudevādayaścatvāra īśvarāstulyadharmāṇaḥ, naiṣāmekātmakatvamastītitato'nekeśvarakalpanānarthakyam , ekenaiveśvareṇeśvarakāryasiddheḥ ; siddhāntahāniśca, bhagavānevaiko vāsudevaḥ paramārthatattvamityabhyupagamāt । athāyamabhiprāyaḥekasyaiva bhagavata ete catvāro vyūhāstulyadharmāṇa iti, tathāpi tadavastha evotpattyasambhavaḥ ; na hi vāsudevātsaṅkarṣaṇasyotpattiḥ sambhavati, saṅkarṣaṇācca pradyumnasya, pradyumnāccāniruddhasya, atiśayābhāvāt ; bhavitavyaṁ hi kāryakāraṇayoratiśayena, yathā mṛdghaṭayoḥ ; na hyasatyatiśaye, kāryaṁ kāraṇamityavakalpate । na ca pañcarātrasiddhāntibhirvāsudevādiṣu ekasminsarveṣu jñānaiśvaryāditāratamyakṛtaḥ kaścidbhedo'bhyupagamyate ; vāsudevā eva hi sarve vyūhā nirviśeṣā iṣyante । na caite bhagavadvyūhāścatuḥsaṁkhyāyāmevāvatiṣṭheran , brahmādistambaparyantasya samastasyaiva jagato bhagavadvyūhatvāvagamāt ॥ 44 ॥
vipratiṣedhācca ॥ 45 ॥
vipratiṣedhaśca asmin śāstre bahuvidha upalabhyateguṇaguṇitvakalpanādi lakṣaṇaḥ ; jñānaiśvaryaśaktibalavīryatejāṁsi guṇāḥ, ātmāna evaite bhagavanto vāsudevā ityādidarśanāt । vedavipratiṣedhaśca bhavaticaturṣu vedeṣu paraṁ śreyo'labdhvā śāṇḍilya idaṁ śāstramadhigatavānityādivedanindādarśanāt । tasmāt asaṅgataiṣā kalpaneti siddham ॥ 45 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya dvitīyaḥ pādaḥ
vedānteṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyante ; kecidākāśasyotpattimāmananti, kecinna ; tathā kecidvāyorutpattimāmananti, kecinna ; evaṁ jīvasya prāṇānāṁ ca ; evameva kramādidvārako'pi vipratiṣedhaḥ śrutyantareṣūpalakṣyate ; vipratiṣedhācca parapakṣāṇāmanapekṣitatvaṁ sthāpitam ; tadvatsvapakṣasyāpi vipratiṣedhādevānapekṣitatvamāśaṅkyetaityataḥ sarvavedāntagatasṛṣṭiśrutyarthanirmalatvāya paraḥ prapañca ārabhyate ; tadarthanirmalatve ca phalaṁ yathoktāśaṅkānivṛttireva । tatra prathamaṁ tāvadākāśamāśritya cintyate
na viyadaśruteḥ ॥ 1 ॥
kimasyākāśasyotpattirasti, uta nāstīti । tatra tāvatpratipādyatena viyadaśruteriti ; na khalvākāśamutpadyate । kasmāt ? aśruteḥna hyasyotpattiprakaraṇe śravaṇamasti ; chāndogye hi sadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) iti sacchabdavācyaṁ brahma prakṛtya, ‘ tadaikṣatatattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti ca pañcānāṁ mahābhūtānāṁ madhyamaṁ teja ādi kṛtvā trayāṇāṁ tejobannānāmutpattiḥ śrāvyate ; śrutiśca naḥ pramāṇamatīndriyārthavijñānotpattau ; na ca atra śrutirastyākāśasyotpattipratipādinī ; tasmānnākāśasyotpattiriti ॥ 1 ॥
asti tu ॥ 2 ॥
tuśabdaḥ pakṣāntaraparigrahe ; nāmākāśasya chāndogye bhūdutpattiḥ ; śrutyantare tvasti ; taittirīyakā hi samāmanantisatyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti prakṛtya, tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti । tataśca śrutyorvipratiṣedhaḥkvacittejaḥpramukhā sṛṣṭiḥ, kvacidākāśapramukheti । nanvekavākyatā anayoḥ śrutyoryuktā ; satyaṁ yuktā, na tu avagantuṁ śakyate । kutaḥ ? tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayena sambandhānupapatteḥ — ‘ tattejo'sṛjata’ ‘ tadākāśamasṛjataiti । nanu sakṛcchrutasyāpi kartuḥ kartavyadvayena sambandho dṛśyateyathā sūpaṁ paktvā odanaṁ pacatīti, evaṁ tadākāśaṁ sṛṣṭvā tattejo'sṛjata iti yojayiṣyāmi ; naivaṁ yujyate ; prathamajatvaṁ hi chāndogye tejaso'vagamyate ; taittirīyake ca ākāśasya ; na ca ubhayoḥ prathamajatvaṁ sambhavati ; etena itaraśrutyakṣaravirodho'pi vyākhyātaḥtasmād etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityatrāpitasmādākāśaḥ sambhūtaḥ, tasmāttejaḥ sambhūtamiti sakṛcchrutasyāpādānasya sambhavanasya ca viyattejobhyāṁ yugapatsambandhānupapatteḥ, vāyoragniḥ’ (tai. u. 2 । 1 । 1) iti ca pṛthagāmnānāt ॥ 2 ॥
asminvipratiṣedhe kaścidāha
gauṇyasambhavāt ॥ 3 ॥
nāsti viyata utpattiḥ, aśrutereva । tvitarā viyadutpattivādinī śrutirudāhṛtā, gauṇī bhavitumarhati । kasmāt ? asambhavāt । na hyākāśasyotpattiḥ sambhāvayituṁ śakyā, śrīmatkaṇabhugabhiprāyānusāriṣu jīvatsu ; te hi kāraṇasāmagryasambhavādākāśasyotpattiṁ vārayanti ; samavāyyasamavāyinimittakāraṇebhyo hi kila sarvamutpadyamānaṁ samutpadyate ; dravyasya caikajātīyakamanekaṁ ca dravyaṁ samavāyikāraṇaṁ bhavati ; na cākāśasyaikajātīyakamanekaṁ ca dravyamārambhakamasti ; yasminsamavāyikāraṇe sati, asamavāyikāraṇe ca tatsaṁyoge, ākāśa utpadyeta ; tadabhāvāttu tadanugrahapravṛttaṁ nimittakāraṇaṁ dūrāpetameva ākāśasya bhavati । utpattimatāṁ ca tejaḥprabhṛtīnāṁ pūrvottarakālayorviśeṣaḥ sambhāvyateprāgutpatteḥ prakāśādikāryaṁ na babhūva, paścācca bhavatīti ; ākāśasya punarna pūrvottarakālayorviśeṣaḥ sambhāvayituṁ śakyate । kiṁ hi prāgutpatteranavakāśamasuṣiramacchidraṁ babhūveti śakyate'dhyavasātum ? pṛthivyādivaidharmyācca vibhutvādilakṣaṇāt ākāśasya ajatvasiddhiḥ । tasmādyathā lokeākāśaṁ kuru, ākāśo jātaḥityevaṁjātīyako gauṇaḥ prayogo bhavati, yathā caghaṭākāśaḥ, karakākāśaḥ gṛhākāśaḥityekasyāpyākāśasya evaṁjātīyako bhedavyapadeśo gauṇo bhavativede'piāraṇyānākāśeṣvālabheraniti ; evamutpattiśrutirapi gauṇī draṣṭavyā ॥ 3 ॥
śabdācca ॥ 4 ॥
śabdaḥ khalvapyākāśasya ajatvaṁ khyāpayati, yata āhavāyuścāntarikṣaṁ caitadamṛtam’ (bṛ. u. 2 । 3 । 3) iti ; na hyamṛtasyotpattirupapadyate ; ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) iti ca ākāśena brahma sarvagatatvanityatvābhyāṁ dharmābhyāmupamimānaḥ ākāśasyāpi tau dharmau sūcayati ; na ca tādṛśasyotpattirupapadyate । ‘ sa yathānanto'yamākāśa evamananta ātmā veditavyaḥiti ca udāharaṇamākāśaśarīraṁ brahma’ (tai. u. 1 । 6 । 2) ākāśa ātmā’ (tai. u. 1 । 7 । 1) iti ca । na hyākāśasyotpattimattve brahmaṇastena viśeṣaṇaṁ sambhavatinīlenevotpalasya । tasmānnityamevākāśena sādhāraṇaṁ brahmeti gamyate ॥ 4 ॥
syāccaikasya brahmaśabdavat ॥ 5 ॥
idaṁ padottaraṁ sūtram । syādetat । kathaṁ punarekasya sambhūtaśabdasya tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityasminnadhikāre pareṣu tejaḥprabhṛtiṣvanuvartamānasya mukhyatvaṁ sambhavati, ākāśe ca gauṇatvamiti । ata uttaramucyatesyāccaikasyāpi sambhūtaśabdasya viṣayaviśeṣavaśādgauṇo mukhyaśca prayogaḥbrahmaśabdavat ; yathaikasyāpi brahmaśabdasya tapasā brahma vijijñāsasva tapo brahma’ (tai. u. 3 । 2 । 1) ityasminnadhikāre'nnādiṣu gauṇaḥ prayogaḥ, ānande ca mukhyaḥ ; yathā ca tapasi brahmavijñānasādhane brahmaśabdo bhaktyā prayujyate, añjasā tu vijñeye brahmaṇitadvat । kathaṁ punaranutpattau nabhasaḥ ekamevādvitīyam’ (chā. u. 6 । 2 । 1) itīyaṁ pratijñā samarthyate ? nanu nabhasā dvitīyena sadvitīyaṁ brahma prāpnoti ; kathaṁ ca brahmaṇi vidite sarvaṁ viditaṁ syāditi, taducyate — ‘ ekamevaiti tāvatsvakāryāpekṣayopapadyate ; yathā loke kaścitkumbhakārakule pūrvedyurmṛddaṇḍacakrādīni upalabhya aparedyuśca nānāvidhānyamatrāṇi prasāritānyupalabhya brūyāt — ‘ mṛdevaikākinī pūrvedyurāsītiti, sa ca tayāvadhāraṇayā mṛtkāryajātameva pūrvedyurnāsīdityabhipreyāt , na daṇḍacakrāditadvadadvitīyaśrutiradhiṣṭhātrantaraṁ vārayatiyathā mṛdo'matraprakṛteḥ kumbhakāro'dhiṣṭhātā dṛśyate, naivaṁ brahmaṇo jagatprakṛteranyo'dhiṣṭhātā astīti । na ca nabhasāpi dvitīyena sadvitīyaṁ brahma prasajyate ; lakṣaṇānyatvanimittaṁ hi nānātvam ; na ca prāgutpatterbrahmanabhasorlakṣaṇānyatvamastikṣīrodakayoriva saṁsṛṣṭayoḥvyāpitvāmūrtatvādidharmasāmānyāt ; sargakāle tu brahma jagadutpādayituṁ yatate, stimitamitarattiṣṭhati, tenānyatvamavasīyate ; tathā ca ākāśaśarīraṁ brahma’ (tai. u. 1 । 6 । 2) ityādiśrutibhyo'pi brahmākāśayorabhedopacārasiddhiḥ ; ata eva ca brahmavijñānena sarvavijñānasiddhiḥ ; api ca sarvaṁ kāryamutpadyamānamākāśenāvyatiriktadeśakālamevotpadyate, brahmaṇā ca avyatiriktadeśakālamevākāśaṁ bhavatītiato brahmaṇā tatkāryeṇa ca vijñātena saha vijñātamevākāśaṁ bhavatiyathā kṣīrapūrṇe ghaṭe katicidabbindavaḥ prakṣiptāḥ santaḥ kṣīragrahaṇenaiva gṛhītā bhavanti ; na hi kṣīragrahaṇādabbindugrahaṇaṁ pariśiṣyate ; evaṁ brahmaṇā tatkāryaiścāvyatiriktadeśakālatvāt gṛhītameva brahmagrahaṇena nabho bhavati । tasmādbhāktaṁ nabhasaḥ sambhavaśravaṇamiti ॥ 5 ॥
evaṁ prāpte, idamāha
pratijñā'hāniravyatirekācchabdebhyaḥ ॥ 6 ॥
yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) iti, ātmani khalvare dṛṣṭe śrute mate vijñāte idaꣳ sarvaṁ viditam’ (bṛ. u. 4 । 5 । 6) iti, kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti, ‘ na kācana madbahirdhā vidyāstiiti caivaṁrūpā prativedāntaṁ pratijñā vijñāyate ; tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt , yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt ; vyatireke hi sati ekavijñānena sarvaṁ vijñāyata itīyaṁ pratijñā hīyate । sa cāvyatireka evamupapadyate, yadi kṛtsnaṁ vastujātamekasmādbrahmaṇa utpadyeta । śabdebhyaśca prakṛtivikārāvyatirekanyāyenaiva pratijñāsiddhiravagamyate ; tathā hi — ‘ yenāśrutaṁ śrutaꣳ bhavatiiti pratijñāya, mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate ; tatsādhanāyaiva cottare śabdāḥsadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1)tadaikṣatatattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityevaṁ kāryajātaṁ brahmaṇaḥ pradarśya, avyatirekaṁ pradarśayantiaitadātmyamidaꣳ sarvam’ (chā. u. 6 । 8 । 7) ityārabhya ā prapāṭhakaparisamāpteḥ ; tadyadyākāśaṁ na brahmakāryaṁ syāt , na brahmaṇi vijñāte ākāśaṁ vijñāyeta ; tataśca pratijñāhāniḥ syāt ; na ca pratijñāhānyā vedasyāprāmāṇyaṁ yuktaṁ kartum । tathā hi prativedāntaṁ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṁ jñāpayantiidaꣳ sarvaṁ yadayamātmā’ (chā. u. 2 । 4 । 6) brahmaivedamamṛtaṁ purastāt’ (mu. u. 2 । 2 । 12) ityevamādayaḥ ; tasmājjvalanādivadeva gaganamapyutpadyate
yaduktamaśruterna viyadutpadyata iti, tadayuktam , viyadutpattiviṣayaśrutyantarasya darśitatvāttasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti । satyaṁ darśitam , viruddhaṁ tutattejo'sṛjataityanena śrutyantareṇa ; na, ekavākyatvātsarvaśrutīnām । bhavatvekavākyatvamaviruddhānām ; iha tu virodha uktaḥsakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasambandhāsambhavāddvayośca prathamajatvāsambhavādvikalpāsambhavāccetinaiṣa doṣaḥ, tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāttasmādvā etasmādātmana ākāśaḥ sambhūtaḥ, ākāśādvāyuḥ, vāyoragniḥ’ (tai. u. 2 । 1 । 1) iti ; aśakyā hīyaṁ śrutiranyathā pariṇetum ; śakyā tu pariṇetuṁ chāndogyaśrutiḥtadākāśaṁ vāyuṁ ca sṛṣṭvātattejo'sṛjataiti ; na yaṁ śrutistejojanipradhānā satī śrutyantaraprasiddhāmākāśasyotpattiṁ vārayituṁ śaknoti, ekasya vākyasya vyāpāradvayāsambhavāt ; sraṣṭā tveko'pi krameṇānekaṁ sraṣṭavyaṁ sṛjetityekavākyatvakalpanāyāṁ sambhavantyāṁ na viruddhārthatvena śrutirhātavyā ; na smābhiḥ sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasambandho'bhipreyate, śrutyantaravaśena sraṣṭavyāntaropasaṅgrahāt ; yathā casarvaṁ khalvidaṁ brahma tajjalānityatra sākṣādeva sarvasya vastujātasya brahmajatvaṁ śrūyamāṇaṁ na pradeśāntaravihitaṁ tejaḥpramukhamutpattikramaṁ vārayati, evaṁ tejaso'pi brahmajatvaṁ śrūyamāṇaṁ na śrutyantaravihitaṁ nabhaḥpramukhamutpattikramaṁ vārayitumarhati । nanu śamavidhānārthametadvākyam — ‘ tajjalāniti śānta upāsītaiti śruteḥ ; naitatsṛṣṭivākyam ; tasmādetanna pradeśāntaraprasiddhaṁ kramamuparoddhumarhati ; ‘ tattejo'sṛjataityetatsṛṣṭivākyam ; tasmādatra yathāśruti kramo grahītavya iti । netyucyate ; na hi tejaḥprāthamyānurodhena śrutyantaraprasiddho viyatpadārthaḥ parityaktavyo bhavati, padārthadharmatvātkramasya ; api catattejo'sṛjataiti nātra kramasya vācakaḥ kaścicchabdo'sti ; arthāttu kramo gamyate ; sa ca vāyoragniḥ’ (tai. u. 2 । 1 । 1) ityanena śrutyantaraprasiddhena krameṇa nivāryate ; vikalpasamuccayau tu viyattejasoḥ prathamajatvaviṣayāvasambhavānabhyupagamābhyāṁ nivāritau ; tasmānnāsti śrutyorvipratiṣedhaḥ । api ca chāndogyeyenāśrutaꣳ śrutaṁ bhavatiityetāṁ pratijñāṁ vākyopakrame śrutāṁ samarthayitumasamāmnātamapi viyat utpattāvupasaṁkhyātavyam ; kimaṅga punastaittirīyake samāmnātaṁ nabho na saṅgṛhyate । yaccoktamākāśasya sarveṇānanyadeśakālatvādbrahmaṇā tatkāryaiśca saha viditameva tadbhavati ; ato na pratijñā hīyate ; na caekamevādvitīyamiti śrutikopo bhavati, kṣīrodakavadbrahmanabhasoravyatirekopapatteriti । atrocyatena kṣīrodakanyāyenedamekavijñānena sarvavijñānaṁ netavyam ; mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāyenaivedaṁ sarvavijñānaṁ netavyamiti gamyate ; kṣīrodakanyāyena ca sarvavijñānaṁ kalpyamānaṁ na samyagvijñānaṁ syāt ; na hi kṣīrajñānagṛhītasyodakasya samyagvijñānagṛhītatvamasti ; na ca vedasya puruṣāṇāmiva māyālīkavañcanādibhirarthāvadhāraṇamupapadyate ; sāvadhāraṇā ceyamekamevādvitīyamiti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta । na ca svakāryāpekṣayedaṁ vastvekadeśaviṣayaṁ sarvavijñānamekamevādvitīyatāvadhāraṇaṁ ceti nyāyyam , mṛdādiṣvapi hi tatsambhavātna tadapūrvavadupanyasitavyaṁ bhavatiśvetaketo yannu somyedaṁ mahāmanā anūcānamānī stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavati’ (chā. u. 6 । 1 । 3) ityādinā । tasmādaśeṣavastuviṣayamevedaṁ sarvavijñānaṁ sarvasya brahmakāryatāpekṣayopanyasyata iti draṣṭavyam ॥ 6 ॥
yatpunaretaduktamasambhavādgauṇī gaganasyotpattiśrutiriti, atra brūmaḥ
yāvadvikāraṁ tu vibhāgo lokavat ॥ 7 ॥
tuśabdo'sambhavāśaṅkāvyāvṛttyarthaḥ । na khalvākāśotpattāvasambhavāśaṅkā kartavyā ; yato yāvatkiñcidvikārajātaṁ dṛśyateghaṭaghaṭikodañcanādi , kaṭakakeyūrakuṇḍalādi , sūcīnārācanistriṁśādi tāvāneva vibhāgo loke lakṣyate ; natvavikṛtaṁ kiñcitkutaścidvibhaktamupalabhyate ; vibhāgaścākāśasya pṛthivyādibhyo'vagamyate ; tasmātso'pi vikāro bhavitumarhati । etena dikkālamanaḥparamāṇvādīnāṁ kāryatvaṁ vyākhyātam । nanvātmāpyākāśādibhyo vibhakta iti tasyāpi kāryatvaṁ ghaṭādivatprāpnoti ; na, ātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti śruteḥ ; yadi hyātmāpi vikāraḥ syāt , tasmātparamanyanna śrutamityākāśādi sarvaṁ kāryaṁ nirātmakamātmanaḥ kāryatve syāt ; tathā ca śūnyavādaḥ prasajyeta ; ātmatvāccātmano nirākaraṇaśaṅkānupapattiḥ । na hyātmāgantukaḥ kasyacit , svayaṁsiddhatvāt ; na hyātmā ātmanaḥ pramāṇamapekṣya sidhyati ; tasya hi pratyakṣādīni pramāṇānyasiddhaprameyasiddhaye upādīyante ; na hyākāśādayaḥ padārthāḥ pramāṇanirapekṣāḥ svayaṁ siddhāḥ kenacidabhyupagamyante ; ātmā tu pramāṇādivyavahārāśrayatvātprāgeva pramāṇādivyavahārātsidhyati ; na cedṛśasya nirākaraṇaṁ sambhavati ; āgantukaṁ hi vastu nirākriyate, na svarūpam ; ya eva hi nirākartā tadeva tasya svarūpam ; na hyagnerauṣṇyamagninā nirākriyate ; tathā ahamevedānīṁ jānāmi vartamānaṁ vastu, ahamevātītamatītataraṁ cājñāsiṣam , ahamevānāgatamanāgatataraṁ ca jñāsyāmi, ityatītānāgatavartamānabhāvenānyathābhavatyapi jñātavye na jñāturanyathābhāvo'sti, sarvadā vartamānasvabhāvatvāt ; tathā bhasmībhavatyapi dehe nātmana ucchedaḥ ; vartamānasvabhāvādanyathāsvabhāvatvaṁ na sambhāvayituṁ śakyam ; evamapratyākhyeyasvabhāvatvādakāryatvamātmānaḥ, kāryatvaṁ ca ākāśasya
yattūktaṁ samānajātīyamanekaṁ kāraṇadravyaṁ vyomno nāstīti, tatpratyucyatena tāvatsamānajātīyamevārabhate, na bhinnajātīyamiti niyamo'sti ; na hi tantūnāṁ tatsaṁyogānāṁ ca samānajātīyatvamasti, dravyaguṇatvābhyupagamāt ; na ca nimittakāraṇānāmapi turīvemādīnāṁ samānajātīyatvaniyamo'sti । syādetatsamavāyikāraṇaviṣaya eva samānajātīyatvābhyupagamaḥ, na kāraṇāntaraviṣaya iti ; tadapyanaikāntikam ; sūtragovālairhyanekajātīyairekā rajjuḥ sṛjyamānā dṛśyate ; tathā sūtrairūrṇādibhiśca vicitrānkambalānvitanvate ; sattvadravyatvādyapekṣayā samānajātīyatve kalpyamāne niyamānarthakyam , sarvasya sarveṇa samānajātīyatvāt । nāpyanekamevārabhyate, naikamiti niyamo'sti ; aṇumanasorādyakarmārambhābhyupagamāt । ekaiko hi paramāṇurmanaścādyaṁ karmārabhate, na dravyāntaraiḥ saṁhatyaityabhyupagamyate । dravyārambha evānekārambhakatvaniyama iti cet , na ; pariṇāmābhyupagamāt । bhavedeṣa niyamaḥyadi saṁyogasacivaṁ dravyaṁ dravyāntarasyārambhakamabhyupagamyeta ; tadeva tu dravyaṁ viśeṣavadavasthāntaramāpadyamānaṁ kāryaṁ nāmābhyupagamyate ; tacca kvacidanekaṁ pariṇamate mṛdbījādi aṅkurādibhāvena ; kvacidekaṁ pariṇamate kṣīrādi dadhyādibhāvena ; neśvaraśāsanamastianekameva kāraṇaṁ kāryaṁ janayatīti । ataḥ śrutiprāmāṇyādekasmādbrahmaṇa ākāśādimahābhūtotpattikrameṇa jagajjātamiti niścīyate ; tathā coktamupasaṁhāradarśanānneti cenna kṣīravaddhi’ (bra. sū. 2 । 1 । 24) iti
yaccoktam ākāśasyotpattau na pūrvottarakālayorviśeṣaḥ sambhāvayituṁ śakyata iti, tadayuktam ; yenaiva viśeṣeṇa pṛthivyādibhyo vyatiricyamānaṁ nabhaḥ svarūpavadidānīmadhyavasīyate, sa eva viśeṣaḥ prāgutpatternāsīditi gamyate ; yathā ca brahma na sthūlādibhiḥ pṛthivyādisvabhāvaiḥ svabhāvavatasthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) ityādiśrutibhyaḥ, evamākāśasvabhāvenāpi na svabhāvavadanākāśamiti śruteravagamyate ; tasmātprāgutpatteranākāśamiti sthitam । yadapyuktaṁ pṛthivyādivaidharmyādākāśasyājatvamiti, tadapyasat , śrutivirodhe satyutpattyasambhavānumānasyābhāsatvopapatteḥ, utpattyanumānasya ca darśitatvāt ; anityamākāśam , anityaguṇāśrayatvāt , ghaṭādivadityādiprayogasambhavācca ; ātmanyanaikāntikamiti cet , na ; tasyaupaniṣadaṁ pratyanityaguṇāśrayatvāsiddheḥ ; vibhutvādīnāṁ ca ākāśasyotpattivādinaṁ pratyasiddhatvāt । yaccoktametatśabdāccetitatrāmṛtatvaśrutistāvadviyatiamṛtā divaukasaḥitivaddraṣṭavyā ; utpattipralayayorupapāditatvāt ; ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) ityapi prasiddhamahattvenākāśenopamānaṁ kriyate niratiśayamahattvāya, na ākāśasamatvāyayathāiṣuriva savitā dhāvatiiti kṣipragatitvāyocyate, na iṣutulyagatitvāyatadvat ; etenānantatvopamānaśrutirvyākhyātā ; ‘ jyāyānākāśātityādiśrutibhyaśca brahmaṇaḥ sakāśādākāśasyonaparimāṇatvasiddhiḥ । na tasya pratimāsti’ (śve. u. 4 । 19) iti ca brahmaṇo'nupamānatvaṁ darśayati ; ato'nyadārtam’ (bṛ. u. 3 । 4 । 2) iti ca brahmaṇo'nyeṣāmākāśādīnāmārtatvaṁ darśayati । tapasi brahmaśabdavadākāśasya janmaśrutergauṇatvamityetadākāśasambhavaśrutyanumānābhyāṁ parihṛtam । tasmādbrahmakāryaṁ viyaditi siddham ॥ 7 ॥
etena mātariśvā vyākhyātaḥ ॥ 8 ॥
atideśo'yam । etena viyadvyākhyānena mātariśvāpi viyadāśrayo vāyurvyā khyātaḥ । tatrāpyete yathāyogaṁ pakṣā racayitavyāḥna vāyurutpadyate, chandogānāmutpattiprakaraṇe'nāmnānādityekaḥ pakṣaḥ, asti tu taittirīyāṇāmutpattiprakaraṇe āmnānam ākāśādvāyuḥ’ (tai. u. 2 । 1 । 1)iti pakṣāntaram ; tataśca śrutyorvipratiṣedhe sati gauṇī vāyorutpattiśrutiḥ, asambhavāt ityaparo'bhiprāyaḥ ; asambhavaśca saiṣānastamitā devatā yadvāyuḥ’ (bṛ. u. 1 । 5 । 22) ityastamayapratiṣedhāt amṛtatvādiśravaṇācca । pratijñānuparodhādyāvadvikāraṁ ca vibhāgābhyupagamādutpadyate vāyuriti siddhāntaḥ । astamayapratiṣedho'paravidyāviṣaya āpekṣikaḥ, agnyādīnāmiva vāyorastamayābhāvāt । kṛtapratividhānaṁ ca amṛtatvādiśravaṇam । nanu vāyorākāśasya ca tulyayorutpattiprakaraṇe śravaṇāśravaṇayorekamevādhikaraṇamubhayaviṣayamastu kimatideśenāsati viśeṣa iti, ucyatesatyamevametat ; tathāpi mandadhiyāṁ śabdamātrakṛtāśaṅkānivṛttyartho'yamatideśaḥ kriyatesaṁvargavidyādiṣu hyupāsyatayā vāyormahābhāgatvaśravaṇāt astamayapratiṣedhādibhyaśca bhavati nityatvāśaṅkā kasyaciditi ॥ 8 ॥
asambhavastu sato'nupapatteḥ ॥ 9 ॥
viyatpavanayorasambhāvyamānajanmanorapyutpattimupaśrutya, brahmaṇo'pi bhavetkutaścidutpattiriti syātkasyacinmatiḥ ; tathā vikārebhya evākāśādibhya uttareṣāṁ vikārāṇāmutpattimupaśrutya, ākāśasyāpi vikārādeva brahmaṇa utpattiriti kaścinmanyeta ; tāmāśaṅkāmapanetumidaṁ sūtram
asambhavastviti । na khalu brahmaṇaḥ sadātmakasya kutaścidanyataḥ sambhava utpattirāśaṅkitavyā । kasmāt ? anupapatteḥ । sanmātraṁ hi brahma ; na tasya sanmātrādevotpattiḥ sambhavati, asatyatiśaye prakṛtivikārabhāvānupapatteḥ ; nāpi sadviśeṣāt , dṛṣṭaviparyayātsāmānyāddhi viśeṣā utpadyamānā dṛśyante ; mṛdāderghaṭādayaḥ, na tu viśeṣebhyaḥ sāmānyam ; nāpyasataḥ, nirātmakatvāt ; kathamasataḥ sajjāyeta’ (chā. u. 6 । 2 । 2) iti ca ākṣepaśravaṇāt । sa kāraṇaṁ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ’ (śve. u. 6 । 9) iti ca brahmaṇo janayitāraṁ vārayati । viyatpavanayoḥ punarutpattiḥ pradarśitā, na tu brahmaṇaḥ astīti vaiṣamyam । na ca vikārebhyo vikārāntarotpattidarśanādbrahmaṇo'pi vikāratvaṁ bhavitumarhati, mūlaprakṛtyanabhyupagame'navasthāprasaṅgāt ; mūlaprakṛtirabhyupagamyate, tadeva ca no brahmetyavirodhaḥ ॥ 9 ॥
tejo'tastathāhyāha ॥ 10 ॥
chāndogye sanmūlatvaṁ tejasaḥ śrāvitam , taittirīyake tu vāyumūlatvam ; tatra tejoyoniṁ prati śrutivipratipattau satyām , prāptaṁ tāvadbrahmayonikaṁ teja iti । kutaḥ ? ‘ sadevaityupakramyatattejo'sṛjataityupadeśāt ; sarvavijñānapratijñāyāśca brahmaprabhavatve sarvasya sambhavāt ; tajjalān’ (chā. u. 3 । 14 । 1) iti ca aviśeṣaśruteḥ ; etasmājjāyate prāṇaḥ’ (mu. u. 2 । 1 । 3) iti ca upakramya śrutyantare sarvasyāviśeṣeṇa brahmajatvopadeśāt ; taittirīyake ca sa tapastaptvā । idaꣳ sarvamasṛjata । yadidaṁ kiñca’ (tai. u. 2 । 6 । 1) ityaviśeṣaśravaṇāt ; tasmātvāyoragniḥ’ (tai. u. 2 । 1 । 1) iti kramopadeśo draṣṭavyaḥvāyoranantaramagniḥ sambhūta iti
evaṁ prāpte, ucyatetejaḥ ataḥ mātariśvanaḥ jāyata iti । kasmāt ? tathā hyāha — ‘ vāyoragniḥiti । avyavahite hi tejaso brahmajatve sati, asati vāyujatvevāyoragniḥitīyaṁ śrutiḥ kadarthitā syāt । nanu kramārthaiṣā bhaviṣyatītyuktam ; neti brūmaḥtasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti purastāt sambhavatyapādānasya ātmanaḥ pañcamīnirdeśāt , tasyaiva ca sambhavaterihādhikārāt , parastādapi tadadhikāre pṛthivyā oṣadhayaḥ’ (tai. u. 2 । 1 । 1) ityapādānapañcamīdarśanātvāyoragniḥityapādānapañcamyevaiṣeti gamyate ; api ca, vāyorūrdhvamagniḥ sambhūtaḥiti kalpyaḥ upapadārthayogaḥ, kaॢptastu kārakārthayogaḥvāyoragniḥ sambhūtaḥ iti ; tasmādeṣā śrutirvāyuyonitvaṁ tejaso'vagamayati । nanvitarāpi śrutirbrahmayonitvaṁ tejaso'vagamayati — ‘ tattejo'sṛjataiti ; na, tasyāḥ pāramparyajatve'pyavirodhāt ; yadāpi hyākāśaṁ vāyuṁ ca sṛṣṭvā vāyubhāvāpannaṁ brahma tejo'sṛjateti kalpyate, tadāpi brahmajatvaṁ tejaso na virudhyate, yathātasyāḥ śṛtam , tasyā dadhi, tasyā āmikṣetyādi ; darśayati ca brahmaṇo vikārātmanāvasthānamtadātmānaꣳ svayamakuruta’ (tai. u. 2 । 7 । 1) iti ; tathā ca īśvarasmaraṇaṁ bhavatibuddhirjñānamasaṁmohaḥ’ (bha. gī. 10 । 4) ityādyanukramya bhavanti bhāvā bhūtānāṁ matta eva pṛthagvidhāḥ’ (bha. gī. 10 । 5) iti । yadyapi buddhyādayaḥ svakāraṇebhyaḥ pratyakṣaṁ bhavanto dṛśyante, tathāpi sarvasya bhāvajātasya sākṣātpraṇāḍyā īśvaravaṁśyatvāt ; etenākramasṛṣṭivādinyaḥ śrutayo vyākhyātāḥ, tāsāṁ sarvathopapatteḥ, kramavatsṛṣṭivādinīnāṁ tvanyathānupapatteḥ । pratijñāpi sadvaṁśyatvamātramapekṣate, na avyavahitajanyatvamityavirodhaḥ ॥ 10 ॥
āpaḥ ॥ 11 ॥
atastathā hyāhaityanuvartate ; āpaḥ, ataḥ tejasaḥ, jāyante । kasmāt ? tathā hyāha — ‘ tadapo'sṛjataiti, ‘ agnerāpaḥiti ca ; sati vacane nāsti saṁśayaḥ । tejasastu sṛṣṭiṁ vyākhyāya pṛthivyā vyākhyāsyan , apo'ntariyāmitiāpaḥiti sūtrayāṁbabhūva ॥ 11 ॥
pṛthivyadhikārarūpaśabdāntarebhyaḥ ॥ 12 ॥
āpa aikṣanta bahvyaḥ syāma prajāyemahīti annamasṛjanta’ (chā. u. 6 । 2 । 4) iti śrūyate ; tatra saṁśayaḥkimanenānnaśabdena vrīhiyavādyabhyavahāryaṁ odanādyucyate, kiṁ pṛthivīti ; tatra prāptaṁ tāvatvrīhiyavādi odanādi parigrahītavyamiti ; tatra hyannaśabdaḥ prasiddho loke ; vākyaśeṣo'pyetamarthamupodbalayati — ‘ tasmādyatra kvacana varṣati tadeva bhūyiṣṭhamannaṁ bhavatiiti vrīhiyavādyeva hi sati varṣaṇe bahu bhavati, na pṛthivīti
evaṁ prāpte, brūmaḥpṛthivyeveyamannaśabdenādbhyo jāyamānā vivakṣyata iti । kasmāt ? adhikārāt , rūpāt , śabdāntarācca । adhikārastāvat — ‘ tattejo'sṛjata’ ‘ tadapo'sṛjataiti mahābhūtaviṣayo vartate ; tatra kramaprāptāṁ pṛthivīṁ mahābhūtaṁ vilaṅghya nākasmādvrīhyādiparigraho nyāyyaḥ । tathā rūpamapi vākyaśeṣe pṛthivyanuguṇaṁ dṛśyate — ‘ yatkṛṣṇaṁ tadannasyaiti ; na hyodanāderabhyavahāryasya kṛṣṇatvaniyamo'sti, nāpi vrīhyādīnām । nanu pṛthivyā api naiva kṛṣṇatvaniyamo'sti, payaḥpāṇḍurasyāṅgārarohitasya ca kṣetrasya darśanāt ; nāyaṁ doṣaḥbāhulyāpekṣatvāt ; bhūyiṣṭhaṁ hi pṛthivyāḥ kṛṣṇaṁ rūpam , na tathā śvetarohite ; paurāṇikā api pṛthivīcchāyāṁ śarvarīmupadiśanti, ca kṛṣṇābhāsāityataḥ kṛṣṇaṁ rūpaṁ pṛthivyā iti śliṣyate । śrutyantaramapi samānādhikāram — ‘ adbhyaḥ pṛthivīiti bhavati, tadyadapāṁ śara āsīttatsamahanyata pṛthivyabhavat’ (bṛ. u. 1 । 2 । 2) iti ca ; pṛthivyāstu vrīhyāderutpattiṁ darśayati — ‘ pṛthivyā oṣadhaya oṣadhībhyo'nnamiti ca । evamadhikārādiṣu pṛthivyāḥ pratipādakeṣu satsu kuto vrīhyādipratipattiḥ ? prasiddhirapyadhikārādibhireva bādhyate ; vākyaśeṣo'pi pārthivatvādannādyasya taddvāreṇa pṛthivyā evādbhyaḥ prabhavatvaṁ sūcayatīti draṣṭavyam । tasmātpṛthivīyamannaśabdeti ॥ 12 ॥
tadabhidhyānādeva tu talliṅgātsaḥ ॥ 13 ॥
kimimāni viyadādīni bhūtāni svayameva svavikārānsṛjanti, āhosvitparameśvara eva tena tena ātmanāvatiṣṭhamāno'bhidhyāyan taṁ taṁ vikāraṁ sṛjatīti sandehe sati, prāptaṁ tāvatsvayameva sṛjantīti । kutaḥ ? ākāśādvāyurvāyoragniḥ’ (tai. u. 2 । 1 । 1) ityādisvātantryaśravaṇāt । nanu acetanānāṁ svatantrāṇāṁ pravṛttiḥ pratiṣiddhā ; naiṣa doṣaḥtatteja aikṣata’ (chā. u. 6 । 2 । 3) āpa aikṣanta’ (chā. u. 6 । 2 । 4) iti ca bhūtānāmapi cetanatvaśravaṇāditi
evaṁ prāpte, abhidhīyatesa eva parameśvarastena tena ātmanā avatiṣṭhamāno'bhidhyāyan taṁ taṁ vikāraṁ sṛjatīti । kutaḥ ? talliṅgāt । tathā hi śāstramyaḥ pṛthivyāṁ tiṣṭhan pṛthivyā antaro yaṁ pṛthivī na veda yasya pṛthivī śarīraṁ yaḥ pṛthivīmantaro yamayati’ (bṛ. u. 3 । 7 । 3) ityevaṁjātīyakamsādhyakṣāṇāmeva bhūtānāṁ pravṛttiṁ darśayati ; tathā so'kāmayata bahu syāṁ prajāyeyeti’ (tai. u. 2 । 6 । 1) iti prastutya, sacca tyaccābhavat’ (tai. u. 2 । 6 । 1) , tadātmānaꣳ svayamakuruta’ (tai. u. 2 । 7 । 1) iti ca tasyaiva ca sarvātmabhāvaṁ darśayati । yattu īkṣaṇaśravaṇamaptejasoḥ, tatparameśvarāveśavaśādeva draṣṭavyamnānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) itīkṣitrantarapratiṣedhāt , prakṛtatvācca sata īkṣituḥ tadaikṣata bahu syāṁ prajāyeyeti’ (tai. u. 2 । 6 । 1) ityatra ॥ 13 ॥
viparyayeṇa tu kramo'ta upapadyate ca ॥ 14 ॥
bhūtānāmutpattikramaścintitaḥ ; athedānīm apyayakramaścintyatekimaniyatena krameṇāpyayaḥ, uta utpattikrameṇa, athavā tadviparīteneti । trayo'pi ca utpattisthitipralayā bhūtānāṁ brahmāyattāḥ śrūyanteyato imāni bhūtāni jāyante । yena jātāni jīvanti । yatprayantyabhisaṁviśanti’ (tai. u. 3 । 1 । 1) iti । tatrāniyamo'viśeṣāditi prāptam ; athavā utpatteḥ kramasya śrutatvātpralayasyāpi kramākāṅkṣiṇaḥ sa eva kramaḥ syāditi
evaṁ prāptaṁ tato brūmaḥviparyayeṇa tu pralayakramaḥ, ataḥ utpattikramāt , bhavitumarhati ; tathā hi loke dṛśyateyena krameṇa sopānamārūḍhaḥ, tato viparītena krameṇāvarohatīti ; api ca dṛśyatemṛdo jātaṁ ghaṭaśarāvādi apyayakāle mṛdbhāvamapyeti, adbhyaśca jātaṁ himakarakādi abbhāvamapyetīti । ataścopapadyata etatyatpṛthivī adbhyo jātā satī sthitikālavyatikrāntau apaḥ apīyāt ; āpaśca tejaso jātāḥ satyaḥ tejaḥ apīyuḥ ; evaṁ krameṇa sūkṣmaṁ sūkṣmataraṁ ca anantaramanantaraṁ kāraṇamapītya sarvaṁ kāryajātaṁ paramakāraṇaṁ paramasūkṣmaṁ ca brahmāpyetīti veditavyam ; na hi svakāraṇavyatikrameṇa kāraṇakāraṇe kāryāpyayo nyāyyaḥ । smṛtāvapyutpattikramaviparyayeṇaivāpyayakramastatra tatra darśitaḥ — ‘ jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate । jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyateityevamādau । utpattikramastu utpattāveva śrutatvānnāpyaye bhavitumarhati ; na ca asau ayogyatvādapyayenākāṅkṣyate ; na hi kārye dhriyamāṇe kāraṇasyāpyayo yuktaḥ, kāraṇāpyaye kāryasyāvasthānānupapatteḥ ; kāryāpyaye tu kāraṇasyāvasthānaṁ yuktammṛdādiṣvevaṁ dṛṣṭatvāt ॥ 14 ॥
antarā vijñānamanasī krameṇa talliṅgāditi cennāviśeṣāt ॥ 15 ॥
bhūtānāmutpattipralayāvanulomapratilomakramābhyāṁ bhavata ityuktam ; ātmādirutpattiḥ pralayaścātmāntaḥityapyuktam । sendriyasya tu manaso buddheśca sadbhāvaḥ prasiddhaḥ śrutismṛtyoḥbuddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ।’ (ka. u. 1 । 3 । 3) indriyāṇi hayānāhuḥ’ (ka. u. 1 । 3 । 4) ityādiliṅgebhyaḥ ; tayorapi kasmiṁścidantarāle krameṇotpattipralayāvupasaṅgrāhyau, sarvasya vastujātasya brahmajatvābhyupagamāt । api ca ātharvaṇe utpattiprakaraṇe bhūtānāmātmanaścāntarāle karaṇānyanukramyanteetasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī’ (mu. u. 2 । 1 । 3) iti । tasmātpūrvoktotpattipralayakramabhaṅgaprasaṅgo bhūtānāmiti cet , na ; aviśeṣātyadi tāvadbhautikāni karaṇāni, tato bhūtotpattipralayābhyāmevaiṣāmutpattipralayau bhavata iti naitayoḥ kramāntaraṁ mṛgyam ; bhavati ca bhautikatve liṅgaṁ karaṇānāmannamayaṁ hi somya mana āpomayaḥ prāṇastejomayī vāk’ (chā. u. 6 । 5 । 4) ityevaṁjātīyakam ; vyapadeśo'pi kvacidbhūtānāṁ karaṇānāṁ ca brāhmaṇaparivrājakanyāyena netavyaḥ । atha tvabhautikāni karaṇāni, tathāpi bhūtotpattikramo na karaṇairviśeṣyateprathamaṁ karaṇānyutpadyante caramaṁ bhūtāni, prathamaṁ bhūtānyutpadyante caramaṁ karaṇānīti ; ātharvaṇe tu samāmnāyakramamātraṁ karaṇānāṁ bhūtānāṁ ca, na tatrotpattikrama ucyate ; tathā anyatrāpi pṛthageva bhūtakramātkaraṇakrama āmnāyate — ‘ prajāpatirvā idamagra āsītsa ātmānamaikṣata sa mano'sṛjata tanmana evāsīttadātmānamaikṣata tadvācamasṛjataityādinā । tasmānnāsti bhūtotpattikramasya bhaṅgaḥ ॥ 15 ॥
carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt ॥ 16 ॥
sto jīvasyāpyutpattipralayau, jāto devadatto mṛto devadatta ityevaṁjātīyakāllaukikavyapadeśāt jātakarmādisaṁskāravidhānāccaiti syātkasyacidbhrāntiḥ ; tāmapanudāmaḥ । na jīvasyotpattipralayau staḥ, śāstraphalasambandhopapatteḥ ; śarīrānuvināśini hi jīve śarīrāntaragateṣṭāniṣṭaprāptiparihārārthau vidhipratiṣedhāvanarthakau syātām ; śrūyate cajīvāpetaṁ vāva kiledaṁ mriyate na jīvo mriyate’ (chā. u. 6 । 11 । 3) iti । nanu laukiko janmamaraṇavyapadeśo jīvasya darśitaḥ ; satyaṁ darśitaḥ ; bhāktastveṣa jīvasya janmamaraṇavyapadeśaḥ । kimāśrayaḥ punarayaṁ mukhyaḥ, yadapekṣayā bhākta iti ? ucyatecarācaravyapāśrayaḥ ; sthāvarajaṅgamaśarīraviṣayau janmamaraṇaśabdau ; sthāvarajaṅgamāni hi bhūtāni jāyante ca mriyante ca ; atastadviṣayau janmamaraṇaśabdau mukhyau santau tatsthe jīvātmanyupacaryete, tadbhāvabhāvitvātśarīraprādurbhāvatirobhāvayorhi satorjanmamaraṇaśabdau bhavataḥ, nāsatoḥ ; na hi śarīrasambandhādanyatra jīvo jāto mṛto kenacillakṣyate ; sa ayaṁ puruṣo jāyamānaḥ śarīramabhisampadyamānaḥ sa utkrāman mriyamāṇaḥ’ (bṛ. u. 4 । 3 । 8) iti ca śarīrasaṁyogaviyoganimittāveva janmamaraṇaśabdau darśayati । jātakarmādividhānamapi dehaprādurbhāvāpekṣameva draṣṭavyam , abhāvājjīvaprādurbhāvasya । jīvasya parasmādātmana utpattirviyadādīnāmivāsti nāsti vetyetaduttareṇa sūtreṇa vakṣyati ; dehāśrayau tāvajjīvasya sthūlāvutpattipralayau na staḥ ityetadanena sūtreṇāvocat ॥ 16 ॥
nātmā'śruternityatvācca tābhyaḥ ॥ 17 ॥
astyātmā jīvākhyaḥ śarīrendriyapañjarādhyakṣaḥ karmaphalasambandhī ; sa kiṁ vyomādivadutpadyate brahmaṇaḥ, āhosvidbrahmavadeva notpadyate, iti śrutivipratipatterviśayaḥ ; kāsucicchrutiṣu agnivisphuliṅgādinidarśanairjīvātmanaḥ parasmādbrahmaṇa utpattirāmnāyate ; kāsucittu avikṛtasyaiva parasya brahmaṇaḥ kāryapraveśena jīvabhāvo vijñāyate, na ca utpattirāmnāyata iti । tatra prāptaṁ tāvatutpadyate jīva iti । kutaḥ ? pratijñānuparodhādeva । ‘ ekasminvidite sarvamidaṁ viditamitīyaṁ pratijñā sarvasya vastujātasya brahmaprabhavatve sati noparudhyeta, tattvāntaratve tu jīvasya pratijñeyamuparudhyeta । na ca avikṛtaḥ paramātmaiva jīva iti śakyate vijñātum , lakṣaṇabhedātapahatapāpmatvādidharmako hi paramātmā, tadviparīto hi jīvaḥ । vibhāgāccāsya vikāratvasiddhiḥyāvān hi ākāśādiḥ pravibhaktaḥ, sa sarvo vikāraḥ ; tasya ca ākāśāderutpattiḥ samadhigatā ; jīvātmāpi puṇyāpuṇyakarmā sukhaduḥkhayuk pratiśarīraṁ pravibhakta iti, tasyāpi prapañcotpattyavasare utpattirbhavitumarhati । api ca yathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ’ (bṛ. u. 2 । 1 । 20) iti prāṇāderbhogyajātasya sṛṣṭiṁ śiṣṭvāsarva eta ātmāno vyuccarantiiti bhoktṝṇāmātmanāṁ pṛthaksṛṣṭiṁ śāsti । yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ । tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti’ (mu. u. 2 । 1 । 1) iti ca jīvātmanāmutpattipralayāvucyete, sarūpavacanātjīvātmāno hi paramātmanā sarūpā bhavanti, caitanyayogāt ; na ca kvacidaśravaṇamanyatra śrutaṁ vārayitumarhati, śrutyantaragatasyāpyaviruddhasyādhikasyārthasya sarvatropasaṁhartavyatvāt । praveśaśrutirapyevaṁ sati vikārabhāvāpattyaiva vyākhyātavyātadātmānaꣳ svayamakuruta’ (tai. u. 2 । 7 । 1) ityādivat । tasmādutpadyate jīva iti
evaṁ prāpte, brūmaḥnātmā jīva utpadyata iti । kasmāt ? aśruteḥ ; na hyasyotpattiprakaraṇe śravaṇamasti bhūyaḥsu pradeśeṣu । nanu kvacidaśravaṇamanyatra śrutaṁ na vārayatītyuktam ; satyamuktam ; utpattireva tvasya na sambhavatīti vadāmaḥ । kasmāt ? nityatvācca tābhyaḥcaśabdādajatvādibhyaścanityatvaṁ hyasya śrutibhyo'vagamyate, tathā ajatvam avikāritvam avikṛtasyaiva brahmaṇo jīvātmanāvasthānaṁ brahmātmanā ceti ; na caivaṁrūpasyotpattirupapadyate । tāḥ kāḥ śrutayaḥ ? — na jīvo mriyate’ (chā. u. 6 । 11 । 3) sa eṣa mahānaja ātmā'jaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) na jāyate mriyate vipaścit’ (ka. u. 1 । 2 । 18) ajo nityaḥ śāśvato'yaṁ purāṇaḥ’ (ka. u. 1 । 2 । 18) tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) sa eṣa iha praviṣṭa ā nakhāgrebhyaḥ’ (bṛ. u. 1 । 4 । 7) tattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ayamātmā brahma sarvānubhūḥ’ (bṛ. u. 2 । 5 । 19) ityevamādyā nityatvavādinyaḥ satyaḥ jīvasyotpattiṁ pratibadhnanti । nanu pravibhaktatvādvikāraḥ, vikāratvāccotpadyateityuktam ; atrocyatenāsya pravibhāgaḥ svato'sti, eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. u. 6 । 11) iti śruteḥ ; buddhyādyupādhinimittaṁ tu asya pravibhāgapratibhānam , ākāśasyeva ghaṭādisambandhanimittam ; tathā ca śāstramsa ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ’ (bṛ. u. 4 । 4 । 5) ityevamādibrahmaṇa evāvikṛtasya sato'syaikasyānekabuddhyādimayatvaṁ darśayati ; tanmayatvaṁ ca asya tadviviktasvarūpānabhivyaktyā taduparaktasvarūpatvamstrīmayo jālma ityādivatdraṣṭavyam । yadapi kvacidasyotpattipralayaśravaṇam , tadapyata evopādhisambandhānnetavyamupādhyutpattyā asyotpattiḥ, tatpralayena ca pralaya iti ; tathā ca darśayatiprajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṁjñāsti’ (bṛ. u. 4 । 5 । 13) iti ; tathopādhipralaya evāyam , nātmavilayaḥityetadapi — ‘ atraiva bhagavānmohāntamāpīpadanna ahamimaṁ vijānāmi na pretya saṁjñāsti’ — iti praśnapūrvakaṁ pratipādayatina are'haṁ mohaṁ bravīmyavināśī are'yamātmānucchittidharmā mātrā'saṁsargastvasya bhavati’ (bṛ. u. 4 । 5 । 14)iti । pratijñānuparodho'pyavikṛtasyaiva brahmaṇo jīvabhāvābhyupagamāt ; lakṣaṇabhedo'pyanayorupādhinimitta eva, ata ūrdhvaṁ vimokṣāyaiva brūhi’ (bṛ. u. 4 । 3 । 15) iti ca prakṛtasyaiva vijñānamayasyātmanaḥ sarvasaṁsāradharmapratyākhyānena paramātmabhāvapratipādanāt । tasmāt naivātmotpadyate pravilīyate ceti ॥ 17 ॥
jño'ta eva ॥ 18 ॥
sa kiṁ kāṇabhujānāmivāgantukacaitanyaḥ, svato'cetanaḥ, āhosvitsāṁkhyānāmiva nityacaitanyasvarūpa eva, iti vādivipratipatteḥ saṁśayaḥ । kiṁ tāvatprāptam ? āgantukamātmanaścaitanyamātmamanaḥsaṁyogajam , agnighaṭasaṁyogajarohitādiguṇavaditi prāptam ; nityacaitanyatve hi suptamūrchitagrahāviṣṭānāmapi caitanyaṁ syāt ; te pṛṣṭāḥ santaḥna kiñcidvayamacetayāmahiiti jalpanti ; svasthāśca cetayamānā dṛśyante ; ataḥ kādācitkacaitanyatvādāgantukacaitanya ātmeti
evaṁ prāpte, abhidhīyatejñaḥ nityacaitanyo'yamātmāata evayasmādeva notpadyate, parameva brahma avikṛtamupādhisamparkājjīvabhāvenāvatiṣṭhate ; parasya hi brahmaṇaścaitanyasvarūpatvamāmnātamvijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) anantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) ityādiṣu śrutiṣu ; tadeva cetparaṁ brahma jīvaḥ, tasmājjīvasyāpi nityacaitanyasvarūpatvamagnyauṣṇyaprakāśavaditi gamyate । vijñānamayaprakriyāyāṁ ca śrutayo bhavantiasuptaḥ suptānabhicākaśīti’ (bṛ. u. 4 । 3 । 11) atrāyaṁ puruṣaḥ svayaṁjyotirbhavati’ (bṛ. u. 4 । 3 । 9) iti, na hi vijñāturvijñāterviparilopo vidyate’ (bṛ. u. 4 । 3 । 30) ityevaṁrūpāḥ । atha yo vededaṁ jighrāṇīti sa ātmā’ (chā. u. 8 । 12 । 4) iti casarvaiḥ karaṇadvāraiḥidaṁ veda, idaṁ vedaiti vijñānenānusandhānāt tadrūpatvasiddhiḥ । nityacaitanyasvarūpatve ghrāṇādyānarthakyamiti cet , na, gandhādiviṣayaviśeṣaparicchedārthatvāt ; tathā hi darśayati — ‘ gandhāya ghrāṇamityādi । yattu suptādayo na cetayanta iti, tasya śrutyaiva parihāro'bhihitaḥ । suṣuptaṁ prakṛtyayadvai tanna paśyati paśyanvai tanna paśyati ; na hi draṣṭurdṛṣṭerviparilopo vidyate'vināśitvāt ; na tu taddvitīyamasti tato'nyadvibhaktaṁ yatpaśyet’ (bṛ. u. 4 । 3 । 23) ityādinā ; etaduktaṁ bhavativiṣayābhāvādiyamacetayamānatā, na caitanyābhāvāditiyathā viyadāśrayasya prakāśasya prakāśyābhāvādanabhivyaktiḥ, na svarūpābhāvāttadvat । vaiśeṣikāditarkaśca śrutivirodha ābhāsī bhavati । tasmānnityacaitanyasvarūpa eva ātmeti niścinumaḥ ॥ 18 ॥
utkrāntigatyāgatīnām ॥ 19 ॥
idānīṁ tu kiṁparimāṇo jīva iti cintyatekimaṇuparimāṇaḥ, uta madhyamaparimāṇaḥ, āhosvit mahāparimāṇa iti । nanu ca nātmotpadyate nityacaitanyaścāyamityuktam ; ataśca para eva ātmā jīva ityāpatati ; parasya ca ātmano'nantatvamāmnātam ; tatra kuto jīvasya parimāṇacintāvatāra iti ; ucyatesatyametat ; utkrāntigatyāgatiśravaṇāni tu jīvasya paricchedaṁ prāpayanti ; svaśabdena ca asya kvacidaṇuparimāṇatvamāmnāyate ; tasya sarvasyānākulatvopapādanāyāyamārambhaḥ । tatra prāptaṁ tāvatutkrāntigatyāgatīnāṁ śravaṇātparicchinno'ṇuparimāṇo jīva iti ; utkrāntistāvatsa yadāsmāccharīrādutkrāmati sahaivaitaiḥ sarvairutkrāmati’ (kau. u. 3 । 4) iti ; gatirapiye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti’ (kau. u. 1 । 2) iti ; āgatirapitasmāllokātpunaraityasmai lokāya karmaṇe’ (bṛ. u. 4 । 4 । 6) iti ; āsāmutkrāntigatyāgatīnāṁ śravaṇātparicchinnastāvajjīva iti prāpnotina hi vibhoścalanamavakalpata iti ; sati paricchede, śarīraparimāṇatvasyārhataparīkṣāyāṁ nirastatvāt aṇurātmeti gamyate ॥ 19 ॥
svātmanā cottarayoḥ ॥ 20 ॥
utkrāntiḥ kadācidacalato'pi grāmasvāmyanivṛttivaddehasvāmyanivṛttyā karmakṣayeṇāvakalpeta ; uttare tu gatyāgatī nācalataḥ sambhavataḥ ; svātmanā hi tayoḥ sambandho bhavati, gameḥ kartṛsthakriyātvāt ; amadhyamaparimāṇasya ca gatyāgatī aṇutve eva sambhavataḥ ; satyośca gatyāgatyorutkrāntirapyapasṛptireva dehāditi pratīyate ; na hi anapasṛptasya dehādgatyāgatī syātāmdehapradeśānāṁ ca utkrāntāvapādānatvavacanātcakṣuṣṭo mūrdhno vānyebhyo śarīradeśebhyaḥ’ (bṛ. u. 4 । 4 । 2) iti ; sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati’ (bṛ. u. 4 । 4 । 1) śukramādāya punaraiti sthānam’ (bṛ. u. 4 । 3 । 11) iti cāntare'pi śarīre śārīrasya gatyāgatī bhavataḥ ; tasmādapyasyāṇutvasiddhiḥ ॥ 20 ॥
nāṇuratacchruteriti cennetarādhikārāt ॥ 21 ॥
athāpi syātnāṇurayamātmā । kasmāt ? atacchruteḥ ; aṇutvaviparītaparimāṇaśravaṇādityarthaḥ ; sa eṣa mahānaja ātmā, yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 4 । 22) ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityevaṁjātīyakā hi śrutirātmano'ṇutve vipratiṣidhyeteti cet , naiṣa doṣaḥ । kasmāt ? itarādhikārātparasya hi ātmanaḥ prakriyāyāmeṣā parimāṇāntaraśrutiḥ, parasyaivātmanaḥ prādhānyena vedānteṣu veditavyatvena prakṛtatvāt , ‘ virajaḥ para ākāśātityevaṁvidhācca parasyaivātmanastatra tatra viśeṣādhikārāt । nanu yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 4 । 22) iti śārīra eva mahattvasambandhitvena pratinirdiśyateśāstradṛṣṭyā tu eṣa nirdeśo vāmadevavaddraṣṭavyaḥ । tasmātprājñaviṣayatvātparimāṇāntaraśravaṇasya na jīvasyāṇutvaṁ virudhyate ॥ 21 ॥
svaśabdonmānābhyāṁ ca ॥ 22 ॥
itaścāṇurātmā, yataḥ sākṣādevāsyāṇutvavācī śabdaḥ śrūyateeṣo'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṁviveśa’ (mu. u. 3 । 1 । 9) iti ; prāṇasambandhācca jīva evāyamaṇurabhihita iti gamyate । tathonmānamapi jīvasyāṇimānaṁ gamayatibālāgraśatabhāgasya śatadhā kalpitasya ca । bhāgo jīvaḥ sa vijñeyaḥ’ (śve. u. 5 । 9) iti ; ārāgramātro hyavaro'pi dṛṣṭaḥ’ (śve. u. 5 । 8) iti ca unmānāntaram ॥ 22 ॥
nanvaṇutve sati ekadeśasthasya sakaladehagatopalabdhirvirudhyate ; dṛśyate ca jāhnavīhradanimagnānāṁ sarvāṅgaśaityopalabdhiḥ, nidāghasamaye ca sakalaśarīraparitāpopalabdhiritiata uttaraṁ paṭhati
avirodhaścandanavat ॥ 23 ॥
yathā hi haricandanabinduḥ śarīraikadeśasambaddho'pi san sakaladehavyāpinamāhlādaṁ karoti, evamātmāpi dehaikadeśasthaḥ sakaladehavyāpinīmupalabdhiṁ kariṣyati ; tvaksambandhāccāsya sakalaśarīragatā vedanā na virudhyate ; tvagātmanorhi sambandhaḥ kṛtsnāyāṁ tvaci vartate ; tvakca kṛtsnaśarīravyāpinīti ॥ 23 ॥
avasthitivaiśeṣyāditi cennābhyupagamāddhṛdi hi ॥ 24 ॥
atrāhayaduktamavirodhaścandanavaditi, tadayuktam , dṛṣṭāntadārṣṭāntikayoratulyatvāt ; siddhe hi ātmano dehaikadeśasthatve candanadṛṣṭānto bhavati, pratyakṣaṁ tu candanasyāvasthitivaiśeṣyamekadeśasthatvaṁ sakaladehāhlādanaṁ ca ; ātmanaḥ punaḥ sakaladehopalabdhimātraṁ pratyakṣam , naikadeśavartitvam ; anumeyaṁ tu taditi yadapyucyetana ca atrānumānaṁ sambhavatikimātmanaḥ sakalaśarīragatā vedanā tvagindriyasyeva sakaladehavyāpinaḥ sataḥ, kiṁ vibhornabhasa iva, āhosviccandanabindorivāṇorekadeśasthasya iti saṁśayānativṛtteriti ; atrocyatenāyaṁ doṣaḥ । kasmāt ? abhyupagamāt । abhyupagamyate hi ātmano'pi candanasyeva dehaikadeśavṛttitvamavasthitivaiśeṣyam ; kathamiti, ucyatehṛdi hyeṣa ātmā paṭhyate vedānteṣu , hṛdi hyeṣa ātmā’ (pra. u. 3 । 6) sa eṣa ātmā hṛdi’ (chā. u. 8 । 3 । 3) katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ’ (bṛ. u. 4 । 3 । 7) ityādyupadeśebhyaḥ । tasmāddṛṣṭāntadārṣṭāntikayoravaiṣamyāt yuktamevaitat — ‘ avirodhaścandanavatiti ॥ 24 ॥
guṇādvā lokavat ॥ 25 ॥
caitanyaguṇavyāptervā aṇorapi sato jīvasya sakaladehavyāpi kāryaṁ na virudhyateyathā loke maṇipradīpaprabhṛtīnāmapavarakaikadeśavartināmapi prabhā apavarakavyāpinī satī kṛtsne'pavarake kāryaṁ karotitadvat । syāt kadāciccandanasya sāvayavatvātsūkṣmāvayavavisarpaṇenāpi sakaladeha āhlādayitṛtvam ; na tvaṇorjīvasyāvayavāḥ santi, yairayaṁ sakaladehaṁ visarpetityāśaṅkyaguṇādvā lokavatityuktam ॥ 25 ॥
kathaṁ punarguṇo guṇivyatirekeṇānyatra varteta ? na hi paṭasya śuklo guṇaḥ paṭavyatirekeṇānyatra vartamāno dṛśyate । pradīpaprabhāvadbhavediti cet , na ; tasyā api dravyatvābhyupagamātnibiḍāvayavaṁ hi tejodravyaṁ pradīpaḥ, praviralāvayavaṁ tu tejodravyameva prabhā iti, ata uttaraṁ paṭhati
vyatireko gandhavat ॥ 26 ॥
yathā guṇasyāpi sato gandhasya gandhavaddravyavyatirekeṇa vṛttirbhavati, aprāpteṣvapi kusumādiṣu gandhavatsu kusumagandhopalabdheḥ ; evamaṇorapi sato jīvasya caitanyaguṇavyatireko bhaviṣyati । ataścānaikāntikametatguṇatvādrūpādivadāśrayaviśleṣānupapattiriti । guṇasyaiva sato gandhasya āśrayaviśleṣadarśanāt । gandhasyāpi sahaivāśrayeṇa viśleṣa iti cet , na ; yasmānmūladravyādviśleṣaḥ tasya kṣayaprasaṅgāt ; akṣīyamāṇamapi tatpūrvāvasthāto gamyate ; anyathā tatpūrvāvasthairgurutvādibhirhīyeta । syādetatgandhāśrayāṇāṁ viśliṣṭānāmavayavānāmalpatvāt sannapi viśeṣo nopalakṣyate ; sūkṣmā hi gandhaparamāṇavaḥ sarvato viprasṛtā gandhabuddhimutpādayanti nāsikāpuṭamanupraviśanta iti cet , na ; atīndriyatvātparamāṇūnām , suphuṭagandhopalabdheśca nāgakesarādiṣu ; na ca loke pratītiḥgandhavaddravyamāghrātamiti ; gandha eva āghrāta iti tu laukikāḥ pratiyanti । rūpādiṣvāśrayavyatirekānupalabdhergandhasyāpyayukta āśrayavyatireka iti cet , na ; pratyakṣatvādanumānāpravṛtteḥ ; tasmāt yat yathā loke dṛṣṭam , tat tathaiva anumantavyaṁ nirūpakaiḥ, nānyathā ; na hi raso guṇo jihvayopalabhyata ityato rūpādayo'pi guṇā jihvayaivopalabhyeranniti niyantuṁ śakyate ॥ 26 ॥
tathā ca darśayati ॥ 27 ॥
hṛdayāyatanatvamaṇuparimāṇatvaṁ ca ātmanaḥ abhidhāya tasyaiva ā lomabhya ā nakhāgrebhyaḥ’ (chā. u. 8 । 8 । 1) iti caitanyena guṇena samastaśarīravyāpitvaṁ darśayati ॥ 27 ॥
pṛthagupadeśāt ॥ 28 ॥
prajñayā śarīraṁ samāruhya’ (kau. u. 3 । 6) iti ca ātmaprajñayoḥ kartṛkaraṇabhāvena pṛthagupadeśāt caitanyaguṇenaiva asya śarīravyāpitā gamyate । tadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya’ (bṛ. u. 2 । 1 । 17) iti ca kartuḥ śārīrātpṛthagvijñānasyopadeśaḥ etamevābhiprāyamupodbalayati । tasmādaṇurātmeti ॥ 28 ॥
evaṁ prāpte, brūmaḥ
tadguṇasāratvāttu tadvyapadeśaḥ prājñavat ॥ 29 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । naitadastiaṇurātmeti ; utpattyaśravaṇāt parasyaiva tu brahmaṇaḥ praveśaśravaṇāt tādātmyopadeśācca parameva brahma jīva ityuktam ; parameva cedbrahma jīvaḥ, tasmādyāvatparaṁ brahma tāvāneva jīvo bhavitumarhati ; parasya ca brahmaṇo vibhutvamāmnātam ; tasmādvibhurjīvaḥ ; tathā ca sa eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 4 । 22) ityevaṁjātīyakā jīvaviṣayā vibhutvavādāḥ śrautāḥ smārtāśca samarthitā bhavanti । na ca aṇorjīvasya sakalaśarīragatā vedanopapadyate ; tvaksambandhātsyāditi cet , na ; kaṇṭakatodane'pi sakalaśarīragataiva vedanā prasajyetatvakkaṇṭakayorhi saṁyogaḥ kṛtsnāyāṁ tvaci vartatetvakca kṛtsnaśarīravyāpinīti ; pādatala eva tu kaṇṭakanunno vedanāṁ pratilabhate । na ca aṇorguṇavyāptirupapadyate, guṇasya guṇideśatvāt ; guṇatvameva hi guṇinamanāśritya guṇasya hīyeta ; pradīpaprabhāyāśca dravyāntaratvaṁ vyākhyātam । gandho'pi guṇatvābhyupagamātsāśraya eva sañcaritumarhati, anyathā guṇatvahāniprasaṅgāt ; tathā coktaṁ bhagavatā dvaipāyanena — ‘ upalabhyāpsu cedgandhaṁ kecidbrūyuranaipuṇāḥ । pṛthivyāmeva taṁ vidyādapo vāyuṁ ca saṁśritamiti । yadi ca caitanyaṁ jīvasya samastaśarīraṁ vyāpnuyāt , nāṇurjīvaḥ syāt ; caitanyameva hi asya svarūpam , agnerivauṣṇyaprakāśaunātra guṇaguṇivibhāgo vidyata iti । śarīraparimāṇatvaṁ ca pratyākhyātam । pariśeṣādvibhurjīvaḥ
kathaṁ tarhi aṇutvādivyapadeśa ityata āhatadguṇasāratvāttu tadvyapadeśa iti । tasyā buddheḥ guṇāstadguṇāḥicchā dveṣaḥ sukhaṁ duḥkhamityevamādayaḥtadguṇāḥ sāraḥ pradhānaṁ yasyātmanaḥ saṁsāritve sambhavati, sa tadguṇasāraḥ, tasya bhāvastadguṇasāratvam । na hi buddherguṇairvinā kevalasya ātmanaḥ saṁsāritvamasti ; buddhyupādhidharmādhyāsanimittaṁ hi kartṛtvabhoktṛtvādilakṣaṇaṁ saṁsāritvam akarturabhoktuścāsaṁsāriṇo nityamuktasya sata ātmanaḥ ; tasmāttadguṇasāratvādbuddhiparimāṇenāsya parimāṇavyapadeśaḥ, tadutkrāntyādibhiśca asyotkrāntyādivyapadeśaḥ, na svataḥ । tathā cavālāgraśatabhāgasya śatadhā kalpitasya ca । bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate’ (śve. u. 5 । 9) ityaṇutvaṁ jīvasyoktvā tasyaiva punarānantyamāha ; taccaivameva samañjasaṁ syātyadyaupacārikamaṇutvaṁ jīvasya bhavet , pāramārthikaṁ ca ānantyam ; na hi ubhayaṁ mukhyamavakalpeta ; na ca ānantyamaupacārikamiti śakyaṁ vijñātum , sarvopaniṣatsu brahmātmabhāvasya pratipipādayiṣitatvāt । tathetarasminnapyunmāne buddherguṇenātmaguṇena caiva ārāgramātro hyavaro'pi dṛṣṭaḥ’ (śve. u. 5 । 8) iti ca buddhiguṇasambandhenaiva ārāgramātratāṁ śāsti, na svenaivātmanā । eṣo'ṇurātmā cetasā veditavyaḥ’ (mu. u. 3 । 1 । 9) ityatrāpi na jīvasya aṇuparimāṇatvaṁ śiṣyate, parasyaivātmanaścakṣurādyanavagrāhyatvena jñānaprasādagamyatvena ca prakṛtatvāt , jīvasyāpi ca mukhyāṇuparimāṇatvānupapatteḥ ; tasmāddurjñānatvābhiprāyamidamaṇutvavacanam , upādhyabhiprāyaṁ draṣṭavyam । tathā prajñayā śarīraṁ samāruhya’ (kau. u. 3 । 6) ityevaṁjātīyakeṣvapi bhedopadeśeṣubuddhyaivopādhibhūtayā jīvaḥ śarīraṁ samāruhyaityevaṁ yojayitavyam , vyapadeśamātraṁ śilāputrakasya śarīramityādivat ; na hyatra guṇaguṇivibhāgo'pi vidyata ityuktam । hṛdayāyatanatvavacanamapi buddhereva tadāyatanatvāt । tathā utkrāntyādīnāmapyupādhyāyattatāṁ darśayatikasminnu ahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti’ (pra. u. 6 । 3) । sa prāṇamasṛjata’ (pra. u. 6 । 4) iti ; utkrāntyabhāve hi gatyāgatyorapyabhāvo vijñāyate ; na hi anapasṛptasya dehādgatyāgatī syātām । evamupādhiguṇasāratvājjīvasyāṇutvādivyapadeśaḥ, prājñavat । yathā prājñasya paramātmanaḥ saguṇeṣūpāsaneṣu upādhiguṇasāratvādaṇīyastvādivyapadeśaḥaṇīyānvrīhervā yavādvā’ (chā. u. 3 । 14 । 3)manomayaḥ prāṇaśarīraḥ ... sarvagandhaḥ sarvarasaḥsatyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 7 । 1) ityevaṁprakāraḥtadvat ॥ 29 ॥
syādetatyadi buddhiguṇasāratvādātmanaḥ saṁsāritvaṁ kalpyeta, tato buddhyātmanorbhinnayoḥ saṁyogāvasānamavaśyaṁbhāvītyato buddhiviyoge sati ātmano vibhaktasyānālakṣyatvādasattvamasaṁsāritvaṁ prasajyetetiata uttaraṁ paṭhati
yāvadātmabhāvitvācca na doṣastaddarśanāt ॥ 30 ॥
neyamanantaranirdiṣṭadoṣaprāptirāśaṅkanīyā । kasmāt ? yāvadātmabhāvitvādbuddhisaṁyogasyayāvadayamātmā saṁsārī bhavati, yāvadasya samyagdarśanena saṁsāritvaṁ na nivartate, tāvadasya buddhyā saṁyogo na śāmyati ; yāvadeva cāyaṁ buddhyupādhisambandhaḥ, tāvadevāsya jīvatvaṁ saṁsāritvaṁ ca ; paramārthatastu na jīvo nāma buddhyupādhiparikalpitasvarūpavyatirekeṇāsti ; na hi nityamuktasvarūpātsarvajñādīśvarādanyaścetano dhāturdvitīyo vedāntārthanirūpaṇāyāmupalabhyatenānyo'to'sti draṣṭā śrotā mantā vijñātā’ (bṛ. u. 3 । 7 । 23) nānyadato'sti draṣṭṛ śrotṛ mantṛ vijñātṛ’ (chā. u. 3 । 8 । 11) tattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ityādiśrutiśatebhyaḥ । kathaṁ punaravagamyate yāvadātmabhāvī buddhisaṁyoga iti ? taddarśanādityāha ; tathā hi śāstraṁ darśayatiyo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusañcarati dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) ityādi ; tatra vijñānamaya iti buddhimaya ityetaduktaṁ bhavati, pradeśāntarevijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥiti vijñānamayasya manaādibhiḥ saha pāṭhāt ; buddhimayatvaṁ ca tadguṇasāratvamevābhipreyateyathā loke strīmayo devadatta iti strīrāgādipradhāno'bhidhīyate, tadvat ; ‘ sa samānaḥ sannubhau lokāvanusañcaratiiti ca lokāntaragamane'pyaviyogaṁ buddhyā darśayatikena samānaḥ ? — tayaiva buddhyeti gamyate, sannidhānāt ; tacca darśayatidhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti ; etaduktaṁ bhavatināyaṁ svato dhyāyati, nāpi calati, dhyāyantyāṁ buddhau dhyāyatīva, calantyāṁ buddhau calatīveti । api ca mithyājñānapuraḥsaro'yamātmano buddhyupādhisambandhaḥ ; na ca mithyājñānasya samyagjñānādanyatra nivṛttirastītyato yāvadbrahmātmatānavabodhaḥ, tāvadayaṁ buddhyupādhisambandho na śāmyati ; darśayati cavedāhametaṁ puruṣaṁ mahāntamādityavarṇaṁ tamasaḥ parastāt । tameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) iti ॥ 30 ॥
nanu suṣuptapralayayorna śakyate buddhisambandha ātmano'bhyupagantum , satā somya tadā sampanno bhavati svamapīto bhavati’ (chā. u. 6 । 8 । 1) iti vacanāt , kṛtsnavikārapralayābhyupagamācca ; tatkathaṁ yāvadātmabhāvitvaṁ buddhisambandhasyeti, atrocyate
puṁstvādivattvasya sato'bhivyaktiyogāt ॥ 31 ॥
yathā loke puṁstvādīni bījātmanā vidyamānānyeva bālyādiṣvanupalabhyamānānyavidyamānavadabhipreyamāṇāni yauvanādiṣvāvirbhavanti ; na avidyamānānyutpadyante, ṣaṇḍādīnāmapi tadutpattiprasaṅgātevamayamapi buddhisambandhaḥ śaktyātmanā vidyamāna eva suṣuptapralayayoḥ punaḥ prabodhaprasavayorāvirbhavati ; evaṁ hi etadyujyate ; na hi ākasmikī kasyacidutpattiḥ sambhavati, atiprasaṅgāt । darśayati ca suṣuptādutthānamavidyātmakabījasadbhāvakāritamsati sampadya na viduḥ sati sampadyāmaha iti ।’ (chā. u. 6 । 9 । 2) ta iha vyāghro siꣳho ’ (chā. u. 6 । 9 । 3) ityādinā । tasmātsiddhametatyāvadātmabhāvī buddhyādyupādhisambandha iti ॥ 31 ॥
nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā ॥ 32 ॥
taccātmana upādhibhūtamantaḥkaraṇaṁ mano buddhirvijñānaṁ cittamiti ca anekadhā tatra tatrābhilapyate ; kvacicca vṛttivibhāgenasaṁśayādivṛttikaṁ mana ityucyate, niścayādivṛttikaṁ buddhiriti ; taccaivaṁbhūtamantaḥkaraṇamavaśyamastītyabhyupagantavyam , anyathā hyanabhyupagamyamāne tasminnityopalabdhyanupalabdhiprasaṅgaḥ syātātmendriyaviṣayāṇāmupalabdhisādhanānāṁ sannidhāne sati nityamevopalabdhiḥ prasajyeta ; atha satyapi hetusamavadhāne phalābhāvaḥ, tato nityamevānupalabdhiḥ prasajyeta ; na caivaṁ dṛśyate । athavā anyatarasyātmana indriyasya śaktipratibandho'bhyupagantavyaḥ ; na ca ātmanaḥ śaktipratibandhaḥ sambhavati, avikriyatvāt ; nāpi indriyasya ; na hi tasya pūrvottarayoḥ kṣaṇayorapratibaddhaśaktikasya sato'kasmācchaktiḥ pratibadhyeta । tasmāt yasyāvadhānānavadhānābhyāmupalabdhyanupalabdhī bhavataḥ, tanmanaḥ । tathā ca śrutiḥanyatramanā abhūvaṁ nādarśamanyatramanā abhūvaṁ nāśrauṣam’ (bṛ. u. 1 । 5 । 3) iti, manasā hyeva paśyati manasā śṛṇoti’ (bṛ. u. 1 । 5 । 3) iti ca ; kāmādayaścāsya vṛttaya iti darśayatikāmaḥ saṅkalpo vicikitsā śraddhā'śraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvaṁ mana eva’ (bṛ. u. 1 । 5 । 3) iti । tasmādyuktametattadguṇasāratvāttadvyapadeśa iti ॥ 32 ॥
kartā śāstrārthavattvāt ॥ 33 ॥
tadguṇasāratvādhikāreṇaivāparo'pi jīvadharmaḥ prapañcyate । kartā ca ayaṁ jīvaḥ syāt । kasmāt ? śāstrārthavattvātevaṁ cayajeta’ ‘ juhuyāt’ ‘ dadyātityevaṁvidhaṁ vidhiśāstramarthavadbhavati ; anyathā tadanarthakaṁ syāt ; taddhi kartuḥ sataḥ kartavyaviśeṣamupadiśati ; na ca asati kartṛtve tadupapadyeta । tathedamapi śāstramarthavadbhavatieṣa hi draṣṭā śrotā mantā boddhā kartā vijñānātmā puruṣaḥ’ (pra. u. 4 । 9) iti ॥ 33 ॥
vihāropadeśāt ॥ 34 ॥
itaśca jīvasya kartṛtvam , yajjīvaprakriyāyāṁ sandhye sthāne vihāramupadiśatisa īyate'mṛto yatra kāmam’ (bṛ. u. 4 । 3 । 12) iti, sve śarīre yathākāmaṁ parivartate’ (bṛ. u. 2 । 1 । 18) iti ca ॥ 34 ॥
upādānāt ॥ 35 ॥
itaścāsya kartṛtvam , yajjīvaprakriyāyāmeva karaṇānāmupādānaṁ saṅkīrtayatitadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya’ (bṛ. u. 2 । 1 । 17) iti, prāṇāngṛhītvā’ (bṛ. u. 2 । 1 । 18) iti ca ॥ 35 ॥
vyapadeśācca kriyāyāṁ na cennirdeśaviparyayaḥ ॥ 36 ॥
itaśca jīvasya kartṛtvam , yadasya laukikīṣu vaidikīṣu ca kriyāsu kartṛtvaṁ vyapadiśati śāstramvijñānaṁ yajñaṁ tanute । karmāṇi tanute'pi ca’ (tai. u. 2 । 5 । 1) iti । nanu vijñānaśabdo buddhau samadhigataḥ, kathamanena jīvasya kartṛtvaṁ sūcyata iti, netyucyatejīvasyaivaiṣa nirdeśaḥ, na buddheḥ ; na cejjīvasya syāt , nirdeśaviparyayaḥ syātvijñānenetyevaṁ niradekṣyat ; tathā hi anyatra buddhivivakṣāyāṁ vijñānaśabdasya karaṇavibhaktinirdeśo dṛśyatetadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya’ (bṛ. u. 2 । 1 । 17) iti ; iha tu vijñānaṁ yajñaṁ tanute’ (tai. u. 2 । 5 । 1) iti kartṛsāmānādhikaraṇyanirdeśādbuddhivyatiriktasyaivātmanaḥ kartṛtvaṁ sūcyata ityadoṣaḥ ॥ 36 ॥
atrāhayadi buddhivyatirikto jīvaḥ kartā syāt , sa svatantraḥ san priyaṁ hitaṁ caiva ātmano niyamena sampādayet , na viparītam ; viparītamapi tu sampādayannupalabhyate ; na ca svatantrasyātmanaḥ īdṛśī pravṛttiraniyamenopapadyata iti, ata uttaraṁ paṭhati
upalabdhivadaniyamaḥ ॥ 37 ॥
yathāyamātmopalabdhiṁ prati svatantro'pi aniyameneṣṭamaniṣṭaṁ ca upalabhate, evamaniyamenaiveṣṭamaniṣṭaṁ ca sampādayiṣyati ; upalabdhāvapyasvātantryam , upalabdhihetūpādānopalambhāditi cet , na । viṣayaprakalpanāmātraprayojanatvādupalabdhihetūnām । upalabdhau tu ananyāpekṣatvamātmanaḥ, caitanyayogāt । api ca arthakriyāyāmapi nātyantamātmanaḥ svātantryamasti, deśakālanimittaviśeṣāpekṣatvāt । na ca sahāyāpekṣasya kartuḥ kartṛtvaṁ nivartate । bhavati hyedhodakādyapekṣasyāpi paktuḥ paktṛtvam । sahakārivaicitryācca iṣṭāniṣṭārthakriyāyāmaniyamena pravṛttirātmano na virudhyate ॥ 37 ॥
śaktiviparyayāt ॥ 38 ॥
itaśca vijñānavyatirikto jīvaḥ kartā bhavitumarhati । yadi punarvijñānaśabdavācyā buddhireva kartrī syāt , tataḥ śaktiviparyayaḥ syātkaraṇaśaktirbuddherhīyeta, kartṛśaktiścāpadyeta ; satyāṁ ca buddheḥ kartṛśaktau, tasyā eva ahaṁpratyayaviṣayatvamabhyupagantavyam , ahaṁkārapūrvikāyā eva pravṛtteḥ sarvatra darśanāt — ‘ ahaṁ gacchāmi, ahamāgacchāmi, ahaṁ bhuñje, ahaṁ pibāmiiti ca ; tasyāśca kartṛśaktiyuktāyāḥ sarvārthakāri karaṇamanyatkalpayitavyam ; śakto'pi hi san kartā karaṇamupādāya kriyāsu pravartamāno dṛśyate ; tataśca saṁjñāmātre vivādaḥ syāt , na vastubhedaḥ kaścit , karaṇavyatiriktasya kartṛtvābhyupagamāt ॥ 38 ॥
samādhyabhāvācca ॥ 39 ॥
yo'pyayamaupaniṣadātmapratipattiprayojanaḥ samādhirupadiṣṭo vedānteṣuātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5)so'nveṣṭavyaḥ sa vijijñāsitavyaḥomityevaṁ dhyāyatha ātmānam’ (mu. u. 2 । 2 । 6) ityevaṁlakṣaṇaḥ, so'pyasatyātmanaḥ kartṛtve nopapadyeta । tasmādapyasya kartṛtvasiddhiḥ ॥ 39 ॥
yathā ca takṣobhayathā ॥ 40 ॥
evaṁ tāvacchāstrārthavattvādibhirhetubhiḥ kartṛtvaṁ śārīrasya pradarśitam ; tatpunaḥ svābhāvikaṁ syāt , upādhinimittaṁ veti cintyate । tatraitaireva śāstrārthavattvādibhirhetubhiḥ svābhāvikaṁ kartṛtvam , apavādahetvabhāvāditi । evaṁ prāpte, brūmaḥna svābhāvikaṁ kartṛtvamātmanaḥ sambhavati, anirmokṣaprasaṅgāt ; kartṛtvasvabhāvatve hyātmano na kartṛtvānnirmokṣaḥ sambhavatiagnerivauṣṇyāt ; na ca kartṛtvādanirmuktasyāsti puruṣārthasiddhiḥ kartṛtvasya duḥkharūpatvāt । nanu sthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārātpuruṣārthaḥ setsyati ; tatparihāraśca nimittaparihārātyathāgnerdahanaśaktiyuktasyāpi kāṣṭhaviyogāddahanakāryābhāvaḥtadvatna, nimittānāmapi śaktilakṣaṇena sambandhena sambaddhānāmatyantaparihārāsambhavāt । nanu mokṣasādhanavidhānānmokṣaḥ setsyatina, sādhanāyattasya anityatvāt । api ca nityaśuddhamuktātmapratipādanāt mokṣasiddhirabhimatā ; tādṛgātmapratipādanaṁ ca na svābhāvike kartṛtve'vakalpeta ; tasmāt upādhidharmādhyāsenaivātmanaḥ kartṛtvam , na svābhāvikam ; tathā ca śrutiḥdhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ’ (ka. u. 1 । 3 । 4) iti caupādhisampṛktasyaivātmano bhoktṛtvādiviśeṣalābhaṁ darśayati । na hi vivekināṁ parasmādanyo jīvo nāma kartā bhoktā vidyate, nānyo'to'sti draṣṭā’ (bṛ. u. 4 । 3 । 23) ityādiśravaṇāt । para eva tarhi saṁsārī kartā bhoktā ca prasajyeta ; parasmādanyaśceccitimāñjīvaḥ kartā, buddhyādisaṅghātavyatirikto na syātna, avidyāpratyupasthāpitatvātkartṛtvabhoktṛtvayoḥ ; tathā ca śāstramyatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 14) ityavidyāvasthāyāṁ kartṛtvabhoktṛtve darśayitvā, vidyāvasthāyāṁ te eva kartṛtvabhoktṛtve nivārayatiyatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) iti ; tathā svapnajāgaritayorātmana upādhisamparkakṛtaṁ śramaṁ śyenasyevākāśe viparipatataḥ śrāvayitvā, tadabhāvaṁ suṣuptau prājñenātmanā sampariṣvaktasya śrāvayatitadvā asyaitadāptakāmamātmakāmamakāmaṁ rūpaṁ śokāntaram’ (bṛ. u. 4 । 3 । 21) ityārabhya eṣāsya paramā gatireṣāsya paramā sampadeṣo'sya paramo loka eṣo'sya parama ānandaḥ’ (bṛ. u. 4 । 3 । 32) ityupasaṁhārāt
tadetadāhācāryaḥ — ‘ yathā ca takṣobhayathāiti । tvarthe ca ayaṁ caḥ paṭhitaḥ । naivaṁ mantavyamsvābhāvikamevātmanaḥ kartṛtvam , agnerivauṣṇyamiti ; yathā tu takṣā loke vāsyādikaraṇahastaḥ kartā duḥkhī bhavati, sa eva svagṛhaṁ prāpto vimuktavāsyādikaraṇaḥ svastho nirvṛto nirvyāpāraḥ sukhī bhavatievamavidyāpratyupasthāpitadvaitasampṛkta ātmā svapnajāgaritāvasthayoḥ kartā duḥkhī bhavati, saḥ tacchramāpanuttaye svamātmānaṁ paraṁ brahma praviśya vimuktakāryakaraṇasaṅghāto'kartā sukhī bhavati samprasādāvasthāyāmtathā muktyavasthāyāmapyavidyādhvāntaṁ vidyāpradīpena vidhūya ātmaiva kevalo nirvṛtaḥ sukhī bhavati । takṣadṛṣṭāntaścaitāvatāṁśena draṣṭavyaḥtakṣā hi viśiṣṭeṣu takṣaṇādivyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati, svaśarīreṇa tu akartaiva ; evamayamātmā sarvavyāpāreṣvapekṣyaiva manaādīni karaṇāni kartā bhavati, svātmanā tu akartaiveti । na tu ātmanastakṣṇa ivāvayavāḥ santi, yaiḥ hastādibhiriva vāsyādīni takṣā, manaādīni karaṇānyātmopādadīta nyasyedvā
yattūktam , śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti, tannavidhiśāstraṁ tāvadyathāprāptaṁ kartṛtvamupādāya kartavyaviśeṣamupadiśati, na kartṛtvamātmanaḥ pratipādayati ; na ca svābhāvikamasya kartṛtvamasti, brahmātmatvopadeśātityavocāma ; tasmādavidyākṛtaṁ kartṛtvamupādāya vidhiśāstraṁ pravartiṣyate । kartā vijñānātmā puruṣaḥityevaṁjātīyakamapi śāstramanuvādarūpatvādyathāprāptamevāvidyākṛtaṁ kartṛtvamanuvadiṣyati । etena vihāropādāne parihṛte, tayorapyanuvādarūpatvāt । nanu sandhye sthāne prasupteṣu karaṇeṣu sve śarīre yathākāmaṁ parivartateiti vihāra upadiśyamānaḥ kevalasyātmanaḥ kartṛtvamāvahati ; tathopādāne'pi tadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya’ (bṛ. u. 2 । 1 । 17) iti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kevalasyātmanaḥ kartṛtvaṁ gamayata iti ; atrocyatena tāvatsandhye sthāne'tyantamātmanaḥ karaṇaviramaṇamasti, sadhīḥ svapno bhūtvemaṁ lokamatikrāmati’ (bṛ. u. 4 । 3 । 7) iti tatrāpi dhīsambandhaśravaṇāt ; tathā ca smaranti — ‘ indriyāṇāmuparame mano'nuparataṁ yadi । sevate viṣayāneva tadvidyātsvapnadarśanamiti ; kāmādayaśca manaso vṛttayaḥ iti śrutiḥ ; tāśca svapne dṛśyante ; tasmātsamanā eva svapne viharati ; vihāro'pi ca tatratyo vāsanāmaya eva, na tu pāramārthiko'sti ; tathā ca śrutiḥ ivakārānubaddhameva svapnavyāpāraṁ varṇayatiuteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan’ (bṛ. u. 4 । 3 । 13) iti ; laukikā api tathaiva svapnaṁ kathayantiārukṣamiva giriśṛṅgam , adrākṣamiva vanarājimiti ; tathopādāne'pi yadyapi karaṇeṣu karmakaraṇavibhaktinirdeśaḥ, tathāpi tatsaṁpṛktasyaivātmanaḥ kartṛtvaṁ draṣṭavyam , kevale kartṛtvāsambhavasya darśitatvāt ; bhavati ca loke'nekaprakārā vivakṣāyodhā yudhyante, yodhai rājā yudhyata iti । api ca asminnupādāne karaṇavyāpāroparamamātraṁ vivakṣyate, na svātantryaṁ kasyacit , abuddhipūrvakasyāpi svāpe karaṇavyāpāroparamasya dṛṣṭatvāt । yastvayaṁ vyapadeśo darśitaḥ, ‘ vijñānaṁ yajñaṁ tanuteiti, sa buddhereva kartṛtvaṁ prāpayativijñānaśabdasya tatra prasiddhatvāt , mano'nantaraṁ pāṭhācca, tasya śraddhaiva śiraḥ’ (tai. u. 2 । 4 । 1) iti ca vijñānamayasyātmanaḥ śraddhādyavayavatvasaṅkīrtanātśraddhādīnāṁ ca buddhidharmatvaprasiddheḥ, vijñānaṁ devāḥ sarve brahma jyeṣṭhamupāsate’ (tai. u. 2 । 5 । 1) iti ca vākyaśeṣātjyeṣṭhatvasya ca prathamajatvasya buddhau prasiddhatvāt , ‘ sa eṣa vācaścittasyottarottarakramo yadyajñaḥiti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāraṇāt । na ca buddheḥ śaktiviparyayaḥ karaṇānāṁ kartṛtvābhyupagame bhavati, sarvakārakāṇāmeva svasvavyāpāreṣu kartṛtvasyāvaśyaṁbhāvitvāt ; upalabdhyapekṣaṁ tveṣāṁ karaṇānāṁ karaṇatvam ; tmanaḥ ; na ca tasyāmapyasya kartṛtvamasti, nityopalabdhisvarūpatvāt । ahaṁkārapūrvakamapi kartṛtvaṁ nopalabdhurbhavitumarhati, ahaṁkārasyāpyupalabhyamānatvāt ; na caivaṁ sati karaṇāntarakalpanāprasaṅgaḥ, buddheḥ karaṇatvābhyupagamāt । samādhyabhāvastu śāstrārthavattvenaiva parihṛtaḥ, yathāprāptameva kartṛtvamupādāya samādhividhānāt । tasmātkartṛtvamapyātmana upādhinimittameveti sthitam ॥ 40 ॥
parāttu tacchruteḥ ॥ 41 ॥
yadidamavidyāvasthāyāmupādhinibandhanaṁ kartṛtvaṁ jīvasyābhihitam , tatkimanapekṣyeśvaraṁ bhavati, āhosvidīśvarāpekṣamiti bhavati vicāraṇā । tatra prāptaṁ tāvatneśvaramapekṣate jīvaḥ kartṛtva iti । kasmāt ? apekṣāprayojanābhāvāt ; ayaṁ hi jīvaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kārakāntarasāmagrīsampannaḥ kartṛtvamanubhavituṁ śaknoti ; tasya kimīśvaraḥ kariṣyati । na ca loke prasiddhirastikṛṣyādikāsu kriyāsvanaḍuhādivat īśvaro'paro'pekṣitavya iti । kleśātmakena ca kartṛtvena jantūnsaṁsṛjata īśvarasya nairghṛṇyaṁ prasajyeta ; viṣamaphalaṁ ca eṣāṁ kartṛtvaṁ vidadhato vaiṣamyam । nanu vaiṣamyanairghṛṇye na sāpekṣatvāt’ (bra. sū. 2 । 1 । 34) ityuktamsatyamuktam , sati tu īśvarasya sāpekṣatvasambhave ; sāpekṣatvaṁ ca īśvarasya sambhavati satorjantūnāṁ dharmādharmayoḥ ; tayośca sadbhāvaḥ sati jīvasya kartṛtve ; tadeva cetkartṛtvamīśvarāpekṣaṁ syāt , kiṁviṣayamīśvarasya sāpekṣatvamucyate । akṛtābhyāgamaścaivaṁ jīvasya prasajyeta । tasmātsvata evāsya kartṛtvamitietāṁ prāptiṁ tuśabdena vyāvartya pratijānīteparāditi ; avidyāvasthāyāṁ kāryakaraṇasaṅghātāvivekadarśino jīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣātsarvabhūtādhivāsātsākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṁsārasya siddhiḥ ; tadanugrahahetukenaiva ca vijñānena mokṣasiddhirbhavitumarhati । kutaḥ ? tacchruteḥ ; yadyapi doṣaprayuktaḥ sāmagrīsampannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṁ prasiddham , tathāpi sarvāsveva pravṛttiṣvīśvaro hetukarteti śruteravasīyate ; tathā hi śrutirbhavatieṣa hyeva sādhu karma kārayati taṁ yamebhyo lokebhya unninīṣate । eṣa hyevāsādhu karma kārayati taṁ yamadho ninīṣate’ (kau. u. 3 । 7) iti, ‘ ya ātmani tiṣṭhannātmānamantaro yamayatiiti ca evaṁjātīyakā ॥ 41 ॥
nanu evamīśvarasya kārayitṛtve sati vaiṣamyanairghṛṇye syātām , akṛtābhyāgamaśca jīvasyeti ; netyucyate
kṛtaprayatnāpekṣastu vihitapratiṣiddhāvaiyarthyādibhyaḥ ॥ 42 ॥
tuśabdaścoditadoṣavyāvartanārthaḥ । kṛto yaḥ prayatno jīvasya dharmādharmalakṣaṇaḥ, tadapekṣa evainamīśvaraḥ kārayati ; ataścaite coditā doṣā na prasajyantejīvakṛtadharmādharmavaiṣamyāpekṣa eva tattatphalāni viṣamaṁ vibhajate parjanyavat īśvaro nimittatvamātreṇayathā loke nānāvidhānāṁ gucchagulmādīnāṁ vrīhiyavādīnāṁ ca asādhāraṇebhyaḥ svasvabījebhyo jāyamānānāṁ sādhāraṇaṁ nimittaṁ bhavati parjanyaḥna hi asati parjanye rasapuṣpaphalapalāśādivaiṣamyaṁ teṣāṁ jāyate, nāpyasatsu svasvabījeṣuevaṁ jīvakṛtaprayatnāpekṣa īśvaraḥ teṣāṁ śubhāśubhaṁ vidadhyāditi śliṣyate । nanu kṛtaprayatnāpekṣatvameva jīvasya parāyatte kartṛtve nopapadyatenaiṣa doṣaḥ ; parāyatte'pi hi kartṛtve, karotyeva jīvaḥ, kurvantaṁ hi tamīśvaraḥ kārayati ; api ca pūrvaprayatnamapekṣya idānīṁ kārayati, pūrvataraṁ ca prayatnamapekṣya pūrvamakārayaditianāditvātsaṁsārasyetianavadyam । kathaṁ punaravagamyatekṛtaprayatnāpekṣa īśvara iti ? vihitapratiṣiddhāvaiyarthyādibhyaḥ ityāha ; evaṁ hisvargakāmo yajeta’ ‘ brāhmaṇo na hantavyaḥityevaṁjātīyakasya vihitasya pratiṣiddhasya ca avaiyarthyaṁ bhavati ; anyathā tadanarthakaṁ syāt ; īśvara eva vidhipratiṣedhayorniyujyeta, atyantaparatantratvājjīvasya ; tathā vihitakāriṇamapyanarthena saṁsṛjet , pratiṣiddhakāriṇamapyarthena ; tataśca prāmāṇyaṁ vedasyāstamiyāt ; īśvarasya ca atyantānapekṣatve laukikasyāpi puruṣakārasya vaiyarthyam , tathā deśakālanimittānām ; pūrvoktadoṣaprasaṅgaścaityevaṁjātīyakaṁ doṣajātamādigrahaṇena darśayati ॥ 42 ॥
aṁśo nānāvyapadeśādanyathā cāpi dāśakitavāditvamadhīyata eke ॥ 43 ॥
jīveśvarayorupakāryopakārakabhāva uktaḥ ; sa ca sambaddhayoreva loke dṛṣṭaḥyathā svāmibhṛtyayoḥ, yathā agnivisphuliṅgayoḥ । tataśca jīveśvarayorapyupakāryopakārakabhāvābhyupagamāt kiṁ svāmibhṛtyavatsambandhaḥ, āhosvidagnivisphuliṅgavat ityasyāṁ vicikitsāyām aniyamo prāpnoti , athavā svāmibhṛtyaprakāreṣveva īśitrīśitavyabhāvasya prasiddhatvāttadvidha eva sambandha iti prāpnoti
ato bravīti aṁśa iti ; jīva īśvarasyāṁśo bhavitumarhati, yathāgnervisphuliṅgaḥ ; aṁśa ivāṁśaḥ ; na hi niravayavasya mukhyoṁ'śaḥ sambhavati । kasmātpunaḥ niravayavatvāt sa eva na bhavati ? nānāvyapadeśāt ; ‘ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ ‘ etameva viditvā munirbhavati’ ‘ ya ātmani tiṣṭhannātmānamantaro yamayatiiti ca evaṁjātīyako bhedanirdeśo nāsati bhede yujyate । nanu ca ayaṁ nānāvyapadeśaḥ sutarāṁ svāmibhṛtyasārūpye yujyata iti, ata āhaanyathā cāpīti । na ca nānāvyapadeśādeva kevalādaṁśatvapratipattiḥ । kiṁ tarhi ? anyathā cāpi vyapadeśo bhavatyanānātvasya pratipādakaḥ ; tathā hyeke śākhino dāśakitavādibhāvaṁ brahmaṇa āmanantyātharvaṇikā brahmasūkte — ‘ brahma dāśā brahma dāsā brahmaiveme kitavāḥityādinā ; dāśā ya ete kaivartāḥ prasiddhāḥ, ye ca amī dāsāḥ svāmiṣvātmānamupakṣapayanti, ye ca anye kitavā dyūtakṛtaḥ, te sarve brahmaivaiti hīnajantūdāharaṇena sarveṣāmeva nāmarūpakṛtakāryakaraṇasaṅghātapraviṣṭānāṁ jīvānāṁ brahmatvamāha ; tathā anyatrāpi brahmaprakriyāyāmevāyamarthaḥ prapañcyatetvaṁ strī tvaṁ pumānasi tvaṁ kumāra uta kumārī । tvaṁ jīrṇo daṇḍena vañcasi tvaṁ jāto bhavati viśvatomukhaḥ’ (śve. u. 4 । 3) iti, ‘ sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāsteiti ca ; nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityādiśrutibhyaśca asyārthasya siddhiḥ । caitanyaṁ ca aviśiṣṭaṁ jīveśvarayoḥ, yathāgnivisphuliṅgayorauṣṇyam । ato bhedābhedāvagamābhyāmaṁśatvāvagamaḥ ॥ 43 ॥
kutaśca aṁśatvāvagamaḥ ? —
mantravarṇācca ॥ 44 ॥
mantravarṇaścaitamarthamavagamayatitāvānasya mahimā tato jyāyāꣳśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) iti ; atra bhūtaśabdena jīvapradhānāni sthāvarajaṅgamāni nirdiśati, ‘ ahiṁsansarvabhūtānyanyatra tīrthebhyaḥiti prayogāt ; aṁśaḥ pādo bhāga ityanarthāntaram ; tasmādapyaṁśatvāvagamaḥ ॥ 44 ॥
kutaśca aṁśatvāvagamaḥ ? —
api ca smaryate ॥ 45 ॥
īśvaragītāsvapi ca īśvarāṁśatvaṁ jīvasya smaryatemamaivāṁśo jīvaloke jīvabhūtaḥ sanātanaḥ’ (bha. gī. 15 । 7) iti ; tasmādapyaṁśatvāvagamaḥ । yattūktam , svāmibhṛtyādiṣveva īśitrīśitavyabhāvo loke prasiddha itiyadyapyeṣā loke prasiddhiḥ, tathāpi śāstrāttu atra aṁśāṁśitvamīśitrīśitavyabhāvaśca niścīyate ; niratiśayopādhisampannaśceśvaro nihīnopādhisampannāñjīvān praśāstīti na kiñcidvipratiṣidhyate ॥ 45 ॥
atrāhananu jīvasyeśvarāṁśatvābhyupagame tadīyena saṁsāraduḥkhopabhogenāṁśina īśvarasyāpi duḥkhitvaṁ syātyathā loke hastapādādyanyatamāṅgagatena duḥkhena aṅgino devadattasya duḥkhitvam , tadvat ; tataśca tatprāptānāṁ mahattaraṁ duḥkhaṁ prāpnuyāt ; ato varaṁ pūrvāvasthaḥ saṁsāra evāstuiti samyagdarśanānarthakyaprasaṅgaḥ syātiti ; atrocyate
prakāśādivannaivaṁ paraḥ ॥ 46 ॥
yathā jīvaḥ saṁsāraduḥkhamanubhavati, naivaṁ para īśvaro'nubhavatīti pratijānīmahe ; jīvo hi avidyāveśavaśāt dehādyātmabhāvamiva gatvā, tatkṛtena duḥkhena duḥkhī aham iti avidyayā kṛtaṁ duḥkhopabhogam abhimanyate ; naivaṁ parameśvarasya dehādyātmabhāvo duḥkhābhimāno asti ; jīvasyāpyavidyākṛtanāmarūpanirvṛttadehendriyādyupādhyavivekabhramanimitta eva duḥkhābhimānaḥ, na tu pāramārthiko'sti ; yathā ca svadehagatadāhacchedādinimittaṁ duḥkhaṁ tadabhimānabhrāntyānubhavati, tathā putramitrādigocaramapi duḥkhaṁ tadabhimānabhrāntyaivānubhavatiahameva putraḥ, ahameva mitram ityevaṁ snehavaśena putramitrādiṣvabhiniviśamānaḥ ; tataśca niścitametadavagamyatemithyābhimānabhramanimitta eva duḥkhānubhava iti । vyatirekadarśanācca evamavagamyate ; tathā hiputramitrādimatsu bahuṣūpaviṣṭeṣu tatsambandhābhimāniṣvitareṣu ca, putro mṛto mitraṁ mṛtamityevamāghoṣite, yeṣāmeva putramitrādimattvābhimānasteṣāmeva tannimittaṁ duḥkhamutpadyate, na abhimānahīnānāṁ parivrājakādīnām । ataśca laukikasyāpi puṁsaḥ samyagdarśanārthavattvaṁ dṛṣṭam , kimuta viṣayaśūnyādātmano'nyadvastvantaramapaśyato nityacaitanyamātrasvarūpasyeti ; tasmānnāsti samyagdarśanānarthakyaprasaṅgaḥ । prakāśādivaditi nidarśanopanyāsaḥyathā prakāśaḥ sauraścāndramaso viyadvyāpya avatiṣṭhamānaḥ aṅgulyādyupādhisambandhāt teṣu ṛjuvakrādibhāvaṁ pratipadyamāneṣu tattadbhāvamiva pratipadyamāno'pi na paramārthatastadbhāvaṁ pratipadyate, yathā ca ākāśo ghaṭādiṣu gacchatsu gacchanniva vibhāvyamāno'pi na paramārthato gacchati, yathā ca udaśarāvādikampanāttadgate sūryapratibimbe kampamāne'pi na tadvānsūryaḥ kampateevamavidyāpratyupasthāpite buddhyādyupahite jīvākhye aṁśe duḥkhāyamāne'pi na tadvānīśvaro duḥkhāyate । jīvasyāpi duḥkhaprāptiravidyānimittaivetyuktam । tathā ca avidyānimittajīvabhāvavyudāsena brahmabhāvameva jīvasya pratipādayanti vedāntāḥ — ‘ tattvamasiityevamādayaḥ । tasmānnāsti jaivena duḥkhena paramātmano duḥkhitvaprasaṅgaḥ ॥ 46 ॥
smaranti ca ॥ 47 ॥
smaranti ca vyāsādayaḥyathā jaivena duḥkhena na paramātmā duḥkhāyata iti ; ‘ tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ । na lipyate phalaiścāpi padmapatramivāmbhasā । karmātmā tvaparo yo'sau mokṣabandhaiḥ sa yujyate । sa saptadaśakenāpi rāśinā yujyate punaḥiti । caśabdāt samāmananti caiti vākyaśeṣaḥtayoranyaḥ pippalaṁ svādvattyanaśnannanyo abhicākaśīti’ (śve. u. 4 । 6) iti, ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 2 । 2 । 11) iti ca ॥ 47 ॥
atrāhayadi tarhyeka eva sarveṣāṁ bhūtānāmantarātmā syāt , kathamanujñāparihārau syātāṁ laukikau vaidikau ceti । nanu ca aṁśo jīva īśvarasya ityuktam ; tadbhedāccānujñāparihārau tadāśrayāvavyatikīrṇāvupapadyete ; kimatra codyata iti, ucyatenaitadevam ; anaṁśatvamapi hi jīvasyābhedavādinyaḥ śrutayaḥ pratipādayantitatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) tattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ityevaṁjātīyakāḥ । nanu bhedābhedāvagamābhyāmaṁśatvaṁ sidhyatītyuktamsyādetadevam , yadyubhāvapi bhedābhedau pratipipādayiṣitau syātām ; abheda eva tvatra pratipipādayiṣitaḥ, brahmātmatvapratipattau puruṣārthasiddheḥ ; svabhāvaprāptastu bhedo'nūdyate ; na ca niravayavasya brahmaṇo mukhyoṁ'śo jīvaḥ sambhavatītyuktam ; tasmātpara evaikaḥ sarveṣāṁ bhūtānāmantarātmā jīvabhāvenāvasthita ityato vaktavyā anujñāparihāropapattiḥ । tāṁ brūmaḥ
anujñāparihārau dehasambandhājjyotirādivat ॥ 48 ॥
ṛtau bhāryāmupeyātityanujñā, ‘ gurvaṅganāṁ nopagacchetiti parihāraḥ ; tathāagnīṣomīyaṁ paśuṁ saṁjñapayetityanujñā, ‘ na hiṁsyātsarvā bhūtāniiti parihāraḥ ; — evaṁ loke'pi mitramupasevitavyamityanujñā, śatruḥ parihartavya iti parihāraḥevaṁprakārāvanujñāparihārau ekatve'pyātmanaḥ dehasambandhāt syātām । dehaiḥ sambandho dehasambandhaḥ । kaḥ punardehasambandhaḥ ? dehādirayaṁ saṅghāto'hamevaityātmani viparītapratyayotpattiḥ ; dṛṣṭā ca sarvaprāṇināmahaṁ gacchāmi ahamāgacchāmi, ahamandhaḥ ahamanandhaḥ, ahaṁ mūḍhaḥ ahamamūḍhaḥ ityevamātmikā ; na hi asyāḥ samyagdarśanādanyannivārakamasti ; prāktu samyagdarśanātpratataiṣā bhrāntiḥ sarvajantuṣu । tadevamavidyānimittadehādyupādhisambandhakṛtādviśeṣādaikātmyābhyupagame'pyanujñāparihārāvavakalpete । samyagdarśinastarhyanujñāparihārānarthakyaṁ prāptamna, tasya kṛtārthatvānniyojyatvānupapatteḥheyopādeyayorhi niyojyo niyoktavyaḥ syāt ; ātmanastvatiriktaṁ heyamupādeyaṁ vastvapaśyan kathaṁ niyujyeta ; na ca ātmā ātmanyeva niyojyaḥ syāt । śarīravyatirekadarśina eva niyojyatvamiti cet , na ; tatsaṁhatatvābhimānātsatyaṁ vyatirekadarśino niyojyatvam ; tathāpi vyomādivaddehādyasaṁhatatvamapaśyata eva ātmano niyojyatvābhimānaḥ ; na hi dehādyasaṁhatatvadarśinaḥ kasyacidapi niyogo dṛṣṭaḥ, kimutaikātmyadarśinaḥ । na ca niyogābhāvāt samyagdarśino yatheṣṭaceṣṭāprasaṅgaḥ, sarvatrābhimānasyaiva pravartakatvāt , abhimānābhāvācca samyagdarśinaḥ । tasmāddehasambandhādevānujñāparihāraujyotirādivatyathā jyotiṣa ekatve'pyagniḥ kravyātparihriyate, netaraḥ ; yathā ca prakāśa ekasyāpi savituramedhyadeśasambaddhaḥ parihriyate, netaraḥ śucibhūmiṣṭhaḥ ; yathā bhaumāḥ pradeśā vajravaiḍūryādaya upādīyante, bhaumā api santo narakalebarādayaḥ parihriyante ; yathā mūtrapurīṣaṁ gavāṁ pavitratayā parigṛhyate, tadeva jātyantare parivarjyatetadvat ॥ 48 ॥
asantateścāvyatikaraḥ ॥ 49 ॥
syātāṁ nāma anujñāparihārāvekasyātmano dehaviśeṣayogāt ; yastvayaṁ karmaphalasambandhaḥ, sa ca aikātmyābhyupagame vyatikīryeta, svāmyekatvāditi cet , naitadevam , asantateḥ ; na hi karturbhoktuścātmanaḥ santataḥ sarvaiḥ śarīraiḥ sambandho'sti ; upādhitantro hi jīva ityuktam ; upādhyasantānācca nāsti jīvasantānaḥtataśca karmavyatikaraḥ phalavyatikaro na bhaviṣyati ॥ 49 ॥
ābhāsa eva ca ॥ 50 ॥
ābhāsa eva ca eṣa jīvaḥ parasyātmano jalasūryakādivatpratipattavyaḥ, na sa eva sākṣāt , nāpi vastvantaram । ataśca yathā naikasmiñjalasūryake kampamāne jalasūryakāntaraṁ kampate, evaṁ naikasmiñjīve karmaphalasambandhini jīvāntarasya tatsambandhaḥ । evamavyatikara eva karmaphalayoḥ । ābhāsasya ca avidyākṛtatvāttadāśrayasya saṁsārasyāvidyākṛtatvopapattiriti, tadvyudāsena ca pāramārthikasya brahmātmabhāvasyopadeśopapattiḥ । yeṣāṁ tu bahava ātmānaḥ, te ca sarve sarvagatāḥ, teṣāmevaiṣa vyatikaraḥ prāpnoti । katham ? bahavo vibhavaścātmānaścaitanyamātrasvarūpā nirguṇā niratiśayāśca ; tadarthaṁ sādhāraṇaṁ pradhānam ; tannimittaiṣāṁ bhogāpavargasiddhiriti sāṁkhyāḥ । sati bahutve vibhutve ca ghaṭakuḍyādisamānā dravyamātrasvarūpāḥ svato'cetanā ātmānaḥ, tadupakaraṇāni ca aṇūni manāṁsyacetanāni, tatra ātmadravyāṇāṁ manodravyāṇāṁ ca saṁyogāt nava icchādayo vaiśeṣikā ātmaguṇā utpadyante, te ca avyatirekeṇa pratyekamātmasu samavayanti, sa saṁsāraḥ ; teṣāṁ navānāmātmaguṇānāmatyantānutpādo mokṣa iti kāṇādāḥ । tatra sāṁkhyānāṁ tāvaccaitanyasvarūpatvātsarvātmanāṁ sannidhānādyaviśeṣācca ekasya sukhaduḥkhasambandhe sarveṣāṁ sukhaduḥkhasambandhaḥ prāpnoti । syādetatpradhānapravṛtteḥ puruṣakaivalyārthatvādvyavasthā bhaviṣyati ; anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt ; tathā ca anirmokṣaḥ prasajyetetinaitatsāramna hi abhilaṣitasiddhinibandhanā vyavasthā śakyā vijñātum ; upapattyā tu kayācidvyavasthocyeta ; asatyāṁ punarupapattau kāmaṁ bhūdabhilaṣitaṁ puruṣakaivalyam ; prāpnoti tu vyavasthāhetvabhāvādvyatikaraḥ । kāṇādānāmapiyadā ekenātmanā manaḥ saṁyujyate, tadā ātmāntarairapi nāntarīyakaḥ saṁyogaḥ syāt , sannidhānādyaviśeṣāt ; tataśca hetvaviśeṣātphalāviśeṣa ityekasyātmanaḥ sukhaduḥkhayoge sarvātmanāmapi samānaṁ sukhaduḥkhitvaṁ prasajyeta ॥ 50 ॥
syādetatadṛṣṭanimitto niyamo bhaviṣyatīti ; netyāha
adṛṣṭāniyamāt ॥ 51 ॥
bahuṣvātmasvākāśavatsarvagateṣu pratiśarīraṁ bāhyābhyantarāviśeṣeṇa sannihiteṣu manovākkāyairdharmādharmalakṣaṇamadṛṣṭamupārjyate । sāṁkhyānāṁ tāvat tadanātmasamavāyi pradhānavarti । pradhānasādhāraṇyānna pratyātmaṁ sukhaduḥkhopabhogasya niyāmakamupapadyate । kāṇādānāmapi pūrvavatsādhāraṇenātmamanaḥsaṁyogena nirvartitasyādṛṣṭasyāpi asyaivātmana idamadṛṣṭamiti niyame hetvabhāvādeṣa eva doṣaḥ ॥ 51 ॥
syādetatahamidaṁ phalaṁ prāpnavāni, idaṁ pariharāṇi, itthaṁ prayatai, itthaṁ karavāṇiityevaṁvidhā abhisandhyādayaḥ pratyātmaṁ pravartamānā adṛṣṭasyātmanāṁ ca svasvāmibhāvaṁ niyaṁsyantīti ; netyāha
abhisandhyādiṣvapi caivam ॥ 52 ॥
abhisandhyādīnāmapi sādhāraṇenaivātmamanaḥsaṁyogena sarvātmasannidhau kriyamāṇānāṁ niyamahetutvānupapatteruktadoṣānuṣaṅga eva ॥ 52 ॥
pradeśāditi cennāntarbhāvāt ॥ 53 ॥
athocyetavibhutve'pyātmanaḥ śarīrapratiṣṭhena manasā saṁyogaḥ śarīrāvacchinna eva ātmapradeśe bhaviṣyati ; ataḥ pradeśakṛtā vyavasthā abhisandhyādīnāmadṛṣṭasya sukhaduḥkhayośca bhaviṣyatīti । tadapi nopapadyate । kasmāt ? antarbhāvāt ; vibhutvāviśeṣāddhi sarva evātmānaḥ sarvaśarīreṣvantarbhavanti ; tatra na vaiśeṣikaiḥ śarīrāvacchinno'pyātmanaḥ pradeśaḥ kalpayituṁ śakyaḥ ; kalpyamāno'pyayaṁ niṣpradeśasyātmanaḥ pradeśaḥ kālpanikatvādeva na pāramārthikaṁ kāryaṁ niyantuṁ śaknoti ; śarīramapi sarvātmasannidhāvutpadyamānamasyaiva ātmanaḥ, netareṣāmiti na niyantuṁ śakyam । pradeśaviśeṣābhyupagame'pi ca dvayorātmanoḥ samānasukhaduḥkhabhājoḥ kadācidekenaiva tāvaccharīreṇopabhogasiddhiḥ syāt , samānapradeśasyāpi dvayorātmanoradṛṣṭasya sambhavāt ; tathā hidevadatto yasminpradeśe sukhaduḥkhamanvabhūt , tasmātpradeśādapakrānte taccharīre, yajñadattaśarīre ca taṁ pradeśamanuprāpte, tasyāpi itareṇa samānaḥ sukhaduḥkhānubhavo dṛśyate ; sa na syāt , yadi devadattayajñadattayoḥ samānapradeśamadṛṣṭaṁ na syāt । svargādyanupabhogaprasaṅgaśca pradeśavādinaḥ syāt , brāhmaṇādiśarīrapradeśeṣvadṛṣṭaniṣpatteḥ pradeśāntaravartitvācca svargādyupabhogasya । sarvagatatvānupapattiśca bahūnāmātmanām , dṛṣṭāntābhāvāt ; vada tāvat tvamke bahavaḥ samānadeśāśceti ; rūpādaya iti cet , na ; teṣāmapi dharmyaṁśenābhedāt , lakṣaṇabhedāccana tu bahūnāmātmanāṁ lakṣaṇabhedo'sti ; antyaviśeṣavaśādbhedopapattiriti cet , na ; bhedakalpanāyā antyaviśeṣakalpanāyāśca itaretarāśrayatvāt ; ākāśādīnāmapi vibhutvaṁ brahmavādino'siddham , kāryatvābhyupagamāt । tasmādātmaikatvapakṣa eva sarvadoṣābhāva iti siddham
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ
viyadādiviṣayaḥ śrutivipratiṣedhastṛtīyena pādena parihṛtaḥ ; caturthena idānīṁ prāṇaviṣayaḥ parihriyate । tatra tāvattattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti, tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti ca evamādiṣu utpattiprakaraṇeṣu prāṇānāmutpattirna āmnāyate ; kvaciccānutpattireva eṣāmāmnāyate, asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) । tadāhuḥ kiṁ tadasadāsīdityṛṣayo vāva te'gre'sadāsīt । tadāhuḥ ke te ṛṣaya iti । prāṇā vāva ṛṣayaḥ’ — ityatra prāgutpatteḥ prāṇānāṁ sadbhāvaśravaṇāt ; anyatra tu prāṇānāmapyutpattiḥ paṭhyate — ‘yathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥiti, etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca’ (mu. u. 2 । 1 । 3) iti, sapta prāṇāḥ prabhavanti tasmāt’ (mu. u. 2 । 1 । 8) iti, sa prāṇamasṛjata prāṇācchraddhāṁ khaṁ vāyurjyotirāpaḥ pṛthivīndriyaṁ mano'nnam’ (pra. u. 6 । 4) iti ca evamādipradeśeṣu । tatra śrutivipratiṣedhādanyataranirdhāraṇakāraṇānirūpaṇācca apratipattiḥ prāpnoti । athavā prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti prāpnoti । ata idamuttaraṁ paṭhati
tathā prāṇāḥ ॥ 1 ॥
tathā prāṇā iti । kathaṁ punaratra tathā ityakṣarānulomyam , prakṛtopamānābhāvātsarvagatātmabahutvavādidūṣaṇam atītānantarapādānte prakṛtam ; tattāvannopamānaṁ sambhavati, sādṛśyābhāvāt ; sādṛśye hi sati upamānaṁ syātyathā siṁhastathā balavarmeti ; adṛṣṭasāmyapratipādanārthamiti yadyucyetayathā adṛṣṭasya sarvātmasannidhāvutpadyamānasyāniyatatvam , evaṁ prāṇānāmapi sarvātmanaḥ pratyaniyatatvamititadapi dehāniyamenaivoktatvātpunaruktaṁ bhavet ; na ca jīvena prāṇā upamīyeran , siddhāntavirodhātjīvasya hi anutpattirākhyātā, prāṇānāṁ tu utpattirācikhyāsitā ; tasmāttathā ityasambaddhamiva pratibhātina, udāharaṇopāttenāpyupamānena sambandhopapatteḥatra prāṇotpattivādivākyajātamudāharaṇametasmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti’ (bṛ. u. 2 । 1 । 20) ityevaṁjātīyakam ; tatra yathā lokādayaḥ parasmādbrahmaṇa utpadyante, tathā prāṇā apītyarthaḥ ; tathāetasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī’ (mu. u. 2 । 1 । 3) ityevamādiṣvapi khādivatprāṇānāmutpattiriti draṣṭavyam । athavā pānavyāpacca tadvat’ (jai. sū. 3 । 4 । 15) ityevamādiṣu vyavahitopamānasambandhasyāpyāśritatvātyathā atītānantarapādādāvuktā viyadādayaḥ parasya brahmaṇo vikārāḥ samadhigatāḥ, tathā prāṇā api parasya brahmaṇo vikārā iti yojayitavyam । kaḥ punaḥ prāṇānāṁ vikāratve hetuḥ ? śrutatvameva । nanu keṣucitpradeśeṣu na prāṇānāmutpattiḥ śrūyata ityuktamtadayuktam , pradeśāntareṣu śravaṇāt ; na hi kvacidaśravaṇamanyatra śrutaṁ nivārayitumutsahate ; tasmācchrutatvāviśeṣādākāśādivatprāṇā apyutpadyanta iti sūktam ॥ 1 ॥
gauṇyasambhavāt ॥ 2 ॥
yatpunaruktaṁ prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti, tatpratyāhagauṇyasambhavāditi ; gauṇyā asambhavo gauṇyasambhavaḥna hi prāṇānāmutpattiśrutirgauṇī sambhavati, pratijñāhāniprasaṅgātkasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti hi ekavijñānena sarvavijñānaṁ pratijñāya tatsādhanāyedamāmnāyate etasmājjāyate prāṇaḥ’ (mu. u. 2 । 1 । 3) ityādi ; ca pratijñā prāṇādeḥ samastasya jagato brahmavikāratve sati prakṛtivyatirekeṇa vikārābhāvātsidhyati ; gauṇyāṁ tu prāṇānāmutpattiśrutau pratijñā iyaṁ hīyeta । tathā ca pratijñātārthamupasaṁharatipuruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtam’ (mu. u. 2 । 1 । 10) iti, brahmaivedaṁ viśvamidaṁ variṣṭham’ (mu. u. 2 । 2 । 12) iti ca ; tathāātmano are darśanena śravaṇena matyā vijñānenedaꣳ sarvaṁ viditamityevaṁjātīyakāsu śrutiṣu eṣaiva pratijñā yojayitavyā । kathaṁ punaḥ prāgutpatteḥ prāṇānāṁ sadbhāvaśravaṇam ? naitanmūlaprakṛtiviṣayam , aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ’ (mu. u. 2 । 1 । 2) iti mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvāvadhāraṇāt ; avāntaraprakṛtiviṣayaṁ tvetat svavikārāpekṣaṁ prāgutpatteḥ prāṇānāṁ sadbhāvāvadhāraṇamiti draṣṭavyam , vyākṛtaviṣayāṇāmapi bhūyasīnāmavasthānāṁ śrutismṛtyoḥ prakṛtivikārabhāvaprasiddheḥ । viyadadhikaraṇe hi — ‘gauṇyasambhavātiti pūrvapakṣasūtratvātgauṇī janmaśrutiḥ, asambhavātiti vyākhyātam ; pratijñāhānyā ca tatra siddhānto'bhihitaḥ ; iha tu siddhāntasūtratvātgauṇyā janmaśruterasambhavātiti vyākhyātam ; tadanurodhena tu ihāpigauṇī janmaśrutiḥ, asambhavātiti vyācakṣāṇaiḥ pratijñāhānirupekṣitā syāt ॥ 2 ॥
tatprākśruteśca ॥ 3 ॥
itaśca ākāśādīnāmiva prāṇānāmapi mukhyaiva janmaśrutiḥyatjāyateityekaṁ janmavācipadaṁ prāṇeṣu prākśrutaṁ sat uttareṣvākāśādiṣvanuvartate etasmājjāyate prāṇaḥ’ (mu. u. 2 । 1 । 3) ityatra ākāśādiṣu mukhyaṁ janmeti pratiṣṭhāpitam ; tatsāmānyātprāṇeṣvapi mukhyameva janma bhavitumarhati ; na hi ekasminprakaraṇe ekasmiṁśca vākye ekaḥ śabdaḥ sakṛduccarito bahubhiḥ sambadhyamānaḥ kvacinmukhyaḥ kvacidgauṇa ityadhyavasātuṁ śakyam , vairūpyaprasaṅgāt । tathā sa prāṇamasṛjata prāṇācchraddhām’ (pra. u. 6 । 4) ityatrāpi prāṇeṣu śrutaḥ sṛjatiḥ pareṣvapyutpattimatsu śraddhādiṣvanuṣajyate । yatrāpi paścācchruta utpattivacanaḥ śabdaḥ pūrvaiḥ sambadhyate, tatrāpyeṣa eva nyāyaḥyathāsarvāṇi bhūtāni vyuccarantiityayamante paṭhito vyuccarantiśabdaḥ pūrvairapi prāṇādibhiḥ sambadhyate ॥ 3 ॥
tatpūrvakatvādvācaḥ ॥ 4 ॥
yadyapi tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityetasminprakaraṇe prāṇānāmutpattirna paṭhyate, tejobannānāmeva trayāṇāṁ bhūtānāmutpattiśravaṇāt ; tathāpi brahmaprakṛtikatejobannapūrvakatvābhidhānādvākprāṇamanasām , tatsāmānyācca sarveṣāmeva prāṇānāṁ brahmaprabhavatvaṁ siddhaṁ bhavati । tathā hiasminneva prakaraṇe tejobannapūrvakatvaṁ vākprāṇamanasāmāmnāyateannamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāk’ (chā. u. 6 । 5 । 4) iti ; tatra yadi tāvanmukhyamevaiṣāmannādimayatvam , tato vartata eva brahmaprabhavatvam ; atha bhāktam , tathāpi brahmakartṛkāyāṁ nāmarūpavyākriyāyāṁ śravaṇāt , yenāśrutaꣳ śrutaṁ bhavati’ (chā. u. 6 । 1 । 3) iti copakramāt aitadātmyamidaꣳ sarvam’ (chā. u. 6 । 8 । 7) iti copasaṁhārāt , śrutyantaraprasiddheśca brahmakāryatvaprapañcanārthameva manaādīnāmannādimayatvavacanamiti gamyate । tasmādapi prāṇānāṁ brahmavikāratvasiddhiḥ ॥ 4 ॥
sapta gaterviśeṣitatvācca ॥ 5 ॥
utpattiviṣayaḥ śrutivipratiṣedhaḥ prāṇānāṁ parihṛtaḥ ; saṁkhyāviṣaya idānīṁ parihriyate । tatra mukhyaṁ prāṇamupariṣṭādvakṣyati ; samprati tu kati itare prāṇā iti sampradhārayati । śrutivipratipatteścātra viśayaḥkvacitsapta prāṇāḥ saṅkīrtyantesapta prāṇāḥ prabhavanti tasmāt’ (mu. u. 2 । 1 । 8) iti ; kvacidaṣṭau prāṇā grahatvena guṇena saṅkīrtyanteaṣṭo grahā aṣṭāvatigrahāḥ’ (bṛ. u. 3 । 2 । 1) iti ; kvacinnavasapta vai śīrṣaṇyāḥ prāṇā dvāvavāñcau’ (tai. saṁ. 5 । 1 । 7 । 1) iti ; kvaciddaśa — ‘nava vai puruṣe prāṇā nābhirdaśamīiti ; kvacidekādaśadaśeme puruṣe prāṇā ātmaikādaśaḥ’ (bṛ. u. 3 । 9 । 4) iti ; kvaciddvādaśasarveṣāꣳ sparśānāṁ tvagekāyanam’ (bṛ. u. 2 । 4 । 11) ityatra ; kvacittrayodaśacakṣuśca draṣṭavyaṁ ca’ (pra. u. 4 । 8) ityatraevaṁ hi vipratipannāḥ prāṇeyattāṁ prati śrutayaḥ । kiṁ tāvatprāptam ? saptaiva prāṇā iti । kutaḥ ? gateḥ ; yatastāvanto'vagamyante sapta prāṇāḥ prabhavanti tasmāt’ (mu. u. 2 । 1 । 8) ityevaṁvidhāsu śrutiṣu , viśeṣitāścaitesapta vai śīrṣaṇyāḥ prāṇāḥityatra । nanuprāṇā guhāśayā nihitāḥ sapta saptaiti vīpsā śrūyate ; saptabhyo'tiriktānprāṇāngamayatītinaiṣa doṣaḥ ; puruṣabhedābhiprāyeyaṁ vīpsāpratipuruṣaṁ sapta sapta prāṇā iti ; na tattvabhedābhiprāyāsapta sapta anye'nye prāṇā iti । nanvaṣṭatvādikāpi saṁkhyā prāṇeṣu udāhṛtā ; kathaṁ saptaiva syuḥ ? satyamudāhṛtā ; virodhāttvanyatamā saṁkhyā adhyavasātavyā ; tatra stokakalpanānurodhātsaptasaṁkhyādhyavasānam ; vṛttibhedāpekṣaṁ ca saṁkhyāntaraśravaṇamiti manyate ॥ 5 ॥
atrocyate
hastādayastu sthite'to naivam ॥ 6 ॥
hastādayastvapare saptabhyo'tiriktāḥ prāṇāḥ śrūyantehasto vai grahaḥ sa karmaṇātigraheṇa gṛhīto hastābhyāṁ hi karma karoti’ (bṛ. u. 3 । 2 । 8) ityevamādyāsu śrutiṣu ; sthite ca saptatvātireke saptatvamantarbhāvācchakyate sambhāvayitum ; hīnādhikasaṁkhyāvipratipattau hi adhikā saṁkhyā saṅgrāhyā bhavati ; tasyāṁ hīnā antarbhavati, na tu hīnāyāmadhikā ; ataśca naivaṁ mantavyamstokakalpanānurodhātsaptaiva prāṇāḥ syuriti । uttarasaṁkhyānurodhāttu ekādaśaiva te prāṇāḥ syuḥ ; tathā ca udāhṛtā śrutiḥdaśeme puruṣe prāṇā ātmaikādaśaḥ’ (bṛ. u. 3 । 9 । 4) iti ; ātmaśabdena ca atra antaḥkaraṇaṁ parigṛhyate, karaṇādhikārāt । nanvekādaśatvādapyadhike dvādaśatrayodaśatve udāhṛtesatyamudāhṛte ; na tvekādaśabhyaḥ kāryajātebhyo'dhikaṁ kāryajātamasti, yadarthamadhikaṁ karaṇaṁ kalpyeta ; śabdasparśarūparasagandhaviṣayāḥ pañca buddhibhedāḥ, tadarthāni pañca buddhīndriyāṇi ; vacanādānaviharaṇotsargānandāḥ pañca karmabhedāḥ, tadarthāni ca pañca karmendriyāṇi ; sarvārthaviṣayaṁ traikālyavṛtti manastu ekam anekavṛttikam ; tadeva vṛttibhedāt kvacidbhinnavadvyapadiśyate — ‘mano buddhirahaṁkāraścittaṁ caiti ; tathā ca śrutiḥ kāmādyā nānāvidhā vṛttīranukramyāhaetatsarvaṁ mana eva’ (bṛ. u. 1 । 5 । 3) iti । api ca saptaiva śīrṣaṇyānprāṇānabhimanyamānasya catvāra eva prāṇā abhimatāḥ syuḥ ; sthānabhedāddhyete catvāraḥ santaḥ sapta gaṇyante — ‘dve śrotre dve cakṣuṣī dve nāsike ekā vākiti ; na ca tāvatāmeva vṛttibhedā itare prāṇā iti śakyate vaktum , hastādivṛttīnāmatyantavijātīyatvāt । tathānava vai puruṣe prāṇā nābhirdaśamīityatrāpi dehacchidrabhedābhiprāyeṇaiva daśa prāṇā ucyante, na prāṇatattvabhedābhiprāyeṇa, ‘nābhirdaśamīiti vacanāt ; na hi nābhirnāma kaścitprāṇaḥ prasiddho'sti ; mukhyasya tu prāṇasya bhavati nābhirapyekaṁ viśeṣāyatanamitiatonābhirdaśamīityucyate । kvacidupāsanārthaṁ katicitprāṇā gaṇyante, kvacitpradarśanārtham ; tadevaṁ vicitre prāṇeyattāmnāne sati, kva kiṁparam āmnānamiti vivektavyam ; kāryajātavaśāttvekādaśatvāmnānaṁ prāṇaviṣayaṁ pramāṇamiti sthitam
iyamaparā sūtradvayayojanāsaptaiva prāṇāḥ syuḥ, yataḥ saptānāmeva gatiḥ śrūyatetamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṁ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) ityatra । nanu sarvaśabdo'tra paṭhyate, tatkathaṁ saptānāmeva gatiḥ pratijñāyata iti ? viśeṣitatvādityāhasaptaiva hi prāṇāścakṣurādayastvakparyantā viśeṣitā iha prakṛtāḥ sa yatraiva cākṣuṣaḥ puruṣaḥ parāṅparyāvartate'thārūpajño bhavati’ (bṛ. u. 4 । 4 । 1) ekībhavati na paśyatītyāhuḥ’ (bṛ. u. 4 । 4 । 2) ityevamādinā anukramaṇena ; prakṛtagāmī ca sarvaśabdo bhavati ; yathā sarve brāhmaṇā bhojayitavyā iti ye nimantritāḥ prakṛtā brāhmaṇāsta eva sarvaśabdenocyante, nānyeevamihāpi ye prakṛtāḥ sapta prāṇāsta eva sarvaśabdenocyante, nānya iti । nanvatra vijñānamaṣṭamamanukrāntam ; kathaṁ saptānāmevānukramaṇam ? naiṣa doṣaḥ । manovijñānayostattvābhedādvṛttibhede'pi saptatvopapatteḥ । tasmātsaptaiva prāṇā iti । evaṁ prāpte, brūmaḥhastādayastvapare saptabhyo'tiriktāḥ prāṇāḥ pratīyante hasto vai grahaḥ’ (bṛ. u. 3 । 2 । 8) ityādiśrutiṣu ; grahatvaṁ ca bandhanabhāvaḥ, gṛhyate badhyate kṣetrajñaḥ anena grahasaṁjñakena bandhaneneti ; sa ca kṣetrajño naikasminneva śarīre badhyate, śarīrāntareṣvapi tulyatvādbandhanasya ; tasmāccharīrāntarasañcāri idaṁ grahasaṁjñakaṁ bandhanam ityarthāduktaṁ bhavati । tathā ca smṛtiḥ — ‘puryaṣṭakena liṅgena prāṇādyena sa yujyate । tena baddhasya vai bandho mokṣo muktasya tena caiti prāṅmokṣāt grahasaṁjñakena bandhanena aviyogaṁ darśayati ; ātharvaṇe ca viṣayendriyānukramaṇe cakṣuśca draṣṭavyaṁ ca’ (pra. u. 4 । 8) ityatra tulyavaddhastādīnīndriyāṇi saviṣayāṇyanukrāmatihastau cādātavyaṁ copasthaścānandayitavyaṁ ca pāyuśca visarjayitavyaṁ ca pādau ca gantavyaṁ ca’ (pra. u. 4 । 8) iti ; tathā daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti’ (bṛ. u. 3 । 9 । 4) ityekādaśānāṁ prāṇānāmutkrāntiṁ darśayati । sarvaśabdo'pi ca prāṇaśabdena sambadhyamāno'śeṣānprāṇānabhidadhāno na prakaraṇavaśena saptasvevāvasthāpayituṁ śakyate, prakaraṇācchabdasya balīyastvāt ; sarve brāhmaṇā bhojayitavyāḥ ityatrāpi sarveṣāmeva avanivartināṁ brāhmaṇānāṁ grahaṇaṁ nyāyyam , sarvaśabdasāmarthyāt । sarvabhojanāsambhavāttu tatra nimantritamātraviṣayā sarvaśabdasya vṛttirāśritā ; iha tu na kiñcitsarvaśabdārthasaṅkocane kāraṇamasti ; tasmātsarvaśabdena atra aśeṣāṇāṁ prāṇānāṁ parigrahaḥ । pradarśanārthaṁ ca saptānāmanukramaṇamityanavadyam । tasmādekādaśaiva prāṇāḥśabdataḥ kāryataśceti siddham ॥ 6 ॥
aṇavaśca ॥ 7 ॥
adhunā prāṇānāmeva svabhāvāntaramabhyuccinoti । aṇavaścaite prakṛtāḥ prāṇāḥ pratipattavyāḥ ; aṇutvaṁ caiṣāṁ saukṣmyaparicchedau, na paramāṇutulyatvam , kṛtsnadehavyāpikāryānupapattiprasaṅgātsūkṣmā ete prāṇāḥ, sthūlāścetsyuḥmaraṇakāle śarīrānnirgacchantaḥ, bilādahiriva, upalabhyeran mriyamāṇasya pārśvasthaiḥ ; paricchinnāścaite prāṇāḥ, sarvagatāścetsyuḥutkrāntigatyāgatiśrutivyākopaḥ syāt , tadguṇasāratvaṁ ca jīvasya na sidhyet । sarvagatānāmapi vṛttilābhaḥ śarīradeśe syāditi cet , na, vṛttimātrasya karaṇatvopapatteḥ ; yadeva hi upalabdhisādhanamvṛttiḥ anyadvātasyaiva naḥ karaṇatvam , saṁjñāmātre vivādaḥ iti karaṇānāṁ vyāpitvakalpanā nirarthikā । tasmātsūkṣmāḥ paricchinnāśca prāṇā ityadhyavasyāmaḥ ॥ 7 ॥
śreṣṭhaśca ॥ 8 ॥
mukhyaśca prāṇa itaraprāṇavadbrahmavikāraḥityatidiśati । tacca aviśeṣeṇaiva sarvaprāṇānāṁ brahmavikāratvamākhyātametasmājjāyate prāṇo manaḥ sarvendriyāṇi ca’ (mu. u. 2 । 1 । 3) iti sendriyamanovyatirekeṇa prāṇasyotpattiśravaṇāt , sa prāṇamasṛjata’ (pra. u. 6 । 4) ityādiśravaṇebhyaśca । kimarthaḥ punaratideśaḥ ? adhikāśaṅkāpākaraṇārthaḥnāsadāsīye hi brahmapradhāne sūkte mantravarṇo bhavatina mṛtyurāsīdamṛtaṁ na tarhi na rātryā ahna āsītpraketaḥ । ānīdavātaṁ svadhayā tadekaṁ tasmāddhānyanna paraḥ kiñcanāsa’ (ṛ. saṁ. 8 । 7 । 17) iti ; ‘ānītiti prāṇakarmopādānāt prāgutpatteḥ santamiva prāṇaṁ sūcayati ; tasmādajaḥ prāṇa iti jāyate kasyacinmatiḥ ; tāmatideśenāpanudati । ānīcchabdo'pi na prāgutpatteḥ prāṇasadbhāvaṁ sūcayati, ‘avātamiti viśeṣaṇāt , ‘aprāṇo hyamanāḥ śubhraḥiti ca mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvasya darśitatvāt ; tasmātkāraṇasadbhāvapradarśanārtha evāyam ānīcchabda iti । ‘śreṣṭhaḥiti ca mukhyaṁ prāṇamabhidadhāti, prāṇo vāva jyeṣṭhaśca śreṣṭhaśca’ (chā. u. 5 । 1 । 1) iti śrutinirdeśāt ; jyeṣṭhaśca prāṇaḥ, śukraniṣekakālādārabhya tasya vṛttilābhātna cettasya tadānīṁ vṛttilābhaḥ syāt , yonau niṣiktaṁ śukraṁ pūyeta, na sambhavedvā ; śrotrādīnāṁ tu karṇaśaṣkulyādisthānavibhāganiṣpattau vṛttilābhānna jyeṣṭhatvam । śreṣṭhaśca prāṇaḥ, guṇādhikyātna vai śakṣyāmastvadṛte jīvitum’ (bṛ. u. 6 । 1 । 13) iti śruteḥ ॥ 8 ॥
na vāyukriye pṛthagupadeśāt ॥ 9 ॥
sa punarmukhyaḥ prāṇaḥ kiṁsvarūpa iti idānīṁ jijñāsyate । tatra prāptaṁ tāvatśruteḥ vāyuḥ prāṇa iti ; evaṁ hi śrūyate — ‘yaḥ prāṇaḥ sa vāyuḥ sa eṣa vāyuḥ pañcavidhaḥ prāṇo'pāno vyāna udānaḥ samānaḥiti । athavā tantrāntarīyābhiprāyāt samastakaraṇavṛttiḥ prāṇa iti prāptam ; evaṁ hi tantrāntarīyā ācakṣate — ‘sāmānyā karaṇavṛttiḥ prāṇādyā vāyavaḥ pañcaiti
atrocyatena vāyuḥ prāṇaḥ, nāpi karaṇavyāpāraḥ । kutaḥ ? pṛthagupadeśāt ; vāyostāvat prāṇasya pṛthagupadeśo bhavatiprāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca’ (chā. u. 3 । 18 । 4) iti ; na hi vāyureva san vāyoḥ pṛthagupadiśyeta । tathā karaṇavṛtterapi pṛthagupadeśo bhavati, vāgādīni karaṇānyanukramya tatra tatra pṛthakprāṇasyānukramaṇāt , vṛttivṛttimatorabhedāt ; na hi karaṇavyāpāra eva san karaṇebhyaḥ pṛthagupadiśyeta । tathā etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyuḥ’ (mu. u. 2 । 1 । 3) ityevamādayo'pi vāyoḥ karaṇebhyaśca prāṇasya pṛthagupadeśā anusartavyāḥ । na ca samastānāṁ karaṇānāmekā vṛttiḥ sambhavati, pratyekamekaikavṛttitvāt , samudāyasya ca akārakatvāt । nanu pañjaracālananyāyena etadbhaviṣyatiyathā ekapañjaravartina ekādaśapakṣiṇaḥ pratyekaṁ pratiniyatavyāpārāḥ santaḥ sambhūya ekaṁ pañjaraṁ cālayanti, evamekaśarīravartina ekādaśaprāṇāḥ pratyekaṁ pratiniyatavṛttayaḥ santaḥ sambhūya ekāṁ prāṇākhyāṁ vṛttiṁ pratilapsyanta iti ; netyucyateyuktaṁ tatra pratyekavṛttibhiravāntaravyāpāraiḥ pañjaracālanānurūpairevopetāḥ pakṣiṇaḥ sambhūya ekaṁ pañjaraṁ cālayeyuriti, tathā dṛṣṭatvāt ; iha tu śravaṇādyavāntaravyāpāropetāḥ prāṇā na sambhūya prāṇyuriti yuktam , pramāṇābhāvāt , atyantavijātīyatvācca śravaṇādibhyaḥ prāṇanasya । tathā prāṇasya śreṣṭhatvādyudghoṣaṇam , guṇabhāvopagamaśca taṁ prati vāgādīnām , na karaṇavṛttimātre prāṇe'vakalpate । tasmādanyo vāyukriyābhyāṁ prāṇaḥ । kathaṁ tarhīyaṁ śrutiḥ — ‘yaḥ prāṇaḥ sa vāyuḥiti ? ucyatevāyurevāyam adhyātmamāpannaḥ pañcavyūho viśeṣātmanāvatiṣṭhamānaḥ prāṇo nāma bhaṇyate, na tattvāntaram , nāpi vāyumātram ; ataścobhe api bhedābhedaśrutī na virudhyete ॥ 9 ॥
syādetatprāṇo'pi tarhi jīvavat asmin śarīre svātantryaṁ prāpnoti, śreṣṭhatvāt , guṇabhāvopagamācca taṁ prati vāgādīnāmindriyāṇām ; tathā hi anekavidhā vibhūtiḥ prāṇasya śrāvyatesupteṣu vāgādiṣu prāṇa evaiko jāgarti, prāṇa evaiko mṛtyunā anāptaḥ, prāṇaḥ saṁvargo vāgādīn saṁvṛṅkte, prāṇa itarānprāṇārakṣati māteva putrāniti ; tasmātprāṇasyāpi jīvavat svātantryaprasaṅgaḥ ; taṁ pariharati
cakṣurādivattu tatsahaśiṣṭyādibhyaḥ ॥ 10 ॥
tuśabdaḥ prāṇasya jīvavat svātantryaṁ vyāvartayati । yathā cakṣurādīni, rājaprakṛtivat , jīvasya kartṛtvaṁ bhoktṛtvaṁ ca prati upakaraṇāni, na svatantrāṇi ; tathā mukhyo'pi prāṇaḥ, rājamantrivat , jīvasya sarvārthakaratvena upakaraṇabhūtaḥ, na svatantraḥ । kutaḥ ? tatsahaśiṣṭyādibhyaḥ ; taiścakṣurādibhiḥ sahaiva prāṇaḥ śiṣyate prāṇasaṁvādādiṣu ; samānadharmaṇāṁ ca saha śāsanaṁ yuktaṁ bṛhadrathaṁtarādivat ; ādiśabdena saṁhatatvācetanatvādīn prāṇasya svatantryanirākaraṇahetūn darśayati ॥ 10 ॥
syādetatyadi cakṣurādivat prāṇasya jīvaṁ prati karaṇabhāvo'bhyupagamyeta, viṣayāntaraṁ rūpādivat prasajyeta, rūpālocanādibhirvṛttibhiryathāsvaṁ cakṣurādīnāṁ jīvaṁ prati karaṇabhāvo bhavati । api ca ekādaśaiva kāryajātāni rūpālocanādīni parigaṇitāni, yadarthamekādaśa prāṇāḥ saṅgṛhītāḥ ; na tu dvādaśamaparaṁ kāryajātamavagamyate, yadarthamayaṁ dvādaśaḥ prāṇaḥ pratijñāyata iti ; ata uttaraṁ paṭhati
akaraṇatvācca na doṣastathāhi darśayati ॥ 11 ॥
na tāvadviṣayāntaraprasaṅgo doṣaḥ, akaraṇatvātprāṇasya ; na hi cakṣurādivat prāṇasya viṣayaparicchedena karaṇatvamabhyupagamyate । na ca asya etāvatā kāryābhāva eva । kasmāt ? tathā hi śrutiḥ prāṇāntareṣvasambhāvyamānaṁ mukhyaprāṇasya vaiśeṣikaṁ kāryaṁ darśayati prāṇasaṁvādādiṣuatha ha prāṇā ahaꣳ śreyasi vyūdire’ (chā. u. 5 । 1 । 6) ityupakramya, yasminva utkrānte śarīraṁ pāpiṣṭhataramiva dṛśyeta sa vaḥ śreṣṭhaḥ’ (chā. u. 5 । 1 । 7) iti ca upanyasya, pratyekaṁ vāgādyutkramaṇena tadvṛttimātrahīnaṁ yathāpūrvaṁ jīvanaṁ darśayitvā, prāṇoccikramiṣāyāṁ vāgādiśaithilyāpattiṁ śarīrapātaprasaṅgaṁ ca darśayantī śrutiḥ prāṇanimittāṁ śarīrendriyasthitiṁ darśayati ; ‘tānvariṣṭhaḥ prāṇa uvāca mohamāpadyathāhamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmiiti ca etamevārthaṁ śrutirāha । prāṇena rakṣannavaraṁ kulāyam’ (bṛ. u. 4 । 3 । 12) iti ca supteṣu cakṣurādiṣu prāṇanimittāṁ śarīrarakṣāṁ darśayati ; yasmātkasmāccāṅgātprāṇa utkrāmati tadeva tacchuṣyati’ (bṛ. u. 1 । 3 । 19), ititena yadaśnāti yatpibati tenetarānprāṇānavatiiti ca prāṇanimittāṁ śarīrendriyapuṣṭiṁ darśayati ; ‘kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti । sa prāṇamasṛjataiti ca prāṇanimitte jīvasyotkrāntipratiṣṭhe darśayati ॥ 11 ॥
pañcavṛttirmanovadvyapadiśyate ॥ 12 ॥
itaścāsti mukhyasya prāṇasya vaiśeṣikaṁ kāryam , yatkāraṇaṁ pañcavṛttirayaṁ vyapadiśyate śrutiṣuprāṇo'pāno vyāna udānaḥ samānaḥ’ (bṛ. u. 1 । 5 । 3) iti ; vṛttibhedaścāyaṁ kāryabhedāpekṣaḥprāṇaḥ prāgvṛttiḥ ucchvāsādikarmā, apānaḥ arvāgvṛttirniśvāsādikarmā, vyānaḥ tayoḥ sandhau vartamāno vīryavatkarmahetuḥ, udānaḥ ūrdhvavṛttirutkrāntyādihetuḥ, samānaḥ samaṁ sarveṣvaṅgeṣu yo'nnarasānnayatiityevaṁ pañcavṛttiḥ prāṇaḥ, manovatyathā manasaḥ pañca vṛttayaḥ, evaṁ prāṇasyāpītyarthaḥ । śrotrādinimittāḥ śabdādiviṣayā manasaḥ pañca vṛttayaḥ prasiddhāḥ ; na tukāmaḥ saṅkalpaḥityādyāḥ paripaṭhitā gṛhyeran , pañcasaṁkhyātirekāt । nanvatrāpi śrotrādinirapekṣā bhūtabhaviṣyadādiviṣayā aparā manaso vṛttirastīti samānaḥ pañcasaṁkhyātirekaḥ ; evaṁ tarhiparamatamapratiṣiddhamanumataṁ bhavatiiti nyāyāt ihāpi yogaśāstraprasiddhā manasaḥ pañca vṛttayaḥ parigṛhyantepramāṇaviparyayavikalpanidrāsmṛtayaḥ’ (pā. yo. sū. 1 । 1 । 6) nāma । bahuvṛttitvamātreṇa manaḥ prāṇasya nidarśanamiti draṣṭavyam । vopakaraṇatvamapi prāṇasya pañcavṛttitvāt , manovatiti yojayitavyam ॥ 12 ॥
aṇuśca ॥ 13 ॥
aṇuścāyaṁ mukhyaḥ prāṇaḥ pratyetavyaḥ, itaraprāṇavat । aṇutvaṁ ca ihāpi saukṣmyaparicchedau, na paramāṇutulyatvam , pañcabhirvṛttibhiḥ kṛtsnaśarīravyāpitvāt ; sūkṣmaḥ prāṇaḥ, utkrāntau pārśvasthena anupalabhyamānatvāt ; paricchinnaśca, utkrāntigatyāgatiśrutibhyaḥ । nanu vibhutvamapi prāṇasya samāmnāyatesamaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo'nena sarveṇa’ (bṛ. u. 1 । 3 । 22) ityevamādiṣu pradeśeṣu ; taducyateādhidaivikena samaṣṭivyaṣṭirūpeṇa hairaṇyagarbhena prāṇātmanaiva etadvibhutvamāmnāyate, na ādhyātmikena ; api casamaḥ pluṣiṇāityādinā sāmyavacanena pratiprāṇivartinaḥ prāṇasya pariccheda eva pradarśyate ; tasmādadoṣaḥ ॥ 13 ॥
jyotirādyadhiṣṭhānaṁ tu tadāmananāt ॥ 14 ॥
te punaḥ prakṛtāḥ prāṇāḥ kiṁ svamahimnaiva svasmai svasmai kāryāya prabhavanti, āhosviddevatādhiṣṭhitāḥ prabhavanti iti vicāryate । tatra prāptaṁ tāvatyathāsvaṁ kāryaśaktiyogāt svamahimnaiva prāṇāḥ pravarteranniti ; api ca devatādhiṣṭhitānāṁ prāṇānāṁ pravṛttāvabhyupagamyamānāyāṁ tāsāmevādhiṣṭhātrīṇāṁ devatānāṁ bhoktṛtvaprasaṅgāt śārīrasya bhoktṛtvaṁ pralīyeta ; ataḥ svamahimnaiva eṣāṁ pravṛttiriti । evaṁ prāpte, idamucyatejyotirādyadhiṣṭhānaṁ tuiti । tuśabdena pūrvapakṣo vyāvartyate । jyotirādibhiragnyādyabhimāninībhirdevatābhiradhiṣṭhitaṁ vāgādikaraṇajātaṁ svakāryeṣu pravartata iti pratijānīte । hetuṁ ca vyācaṣṭetadāmananāditi ; tathā hi āmanantiagnirvāgbhūtvā mukhaṁ prāviśat’ (ai. u. 1 । 2 । 4) ityādi ; agneścāyaṁ vāgbhāvo mukhapraveśaśca devatātmanā adhiṣṭhātṛtvamaṅgīkṛtya ucyate ; na hi devatāsambandhaṁ pratyākhyāya agneḥ vāci mukhe kaścidviśeṣasambandho dṛśyate ; tathā vāyuḥ prāṇo bhūtvā nāsike prāviśat’ (ai. u. 1 । 2 । 4) ityevamādyapi yojayitavyam । tathā anyatrāpi vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā bhāti ca tapati ca’ (chā. u. 3 । 18 । 3) ityevamādinā vāgādīnāṁ agnyādijyotiṣṭvādivacanena etamevārthaṁ draḍhayati । sa vai vācameva prathamāmatyavahatsā yadā mṛtyumatyamucyata so'gnirabhavat’ (bṛ. u. 1 । 3 । 12) iti ca evamādinā vāgādīnāmagnyādibhāvāpattivacanena etamevārthaṁ dyotayati । sarvatra ca adhyātmādhidaivatavibhāgena vāgādyagnyādyanukramaṇam anayaiva pratyāsattyā bhavati । smṛtāvapi — ‘vāgadhyātmamiti prāhurbrāhmaṇāstattvadarśinaḥ । vaktavyamadhibhūtaṁ tu vahnistatrādhidaivatamityādinā vāgādīnāmagnyādidevatādhiṣṭhitatvaṁ saprapañcaṁ pradarśitam । yaduktamsvakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti, tadayuktam , śaktānāmapi śakaṭādīnāmanaḍuhādyadhiṣṭhitānāṁ pravṛttidarśanāt ; ubhayathopapattau ca āgamāt vāgādīnāṁ devatādhiṣṭhitatvameva niścīyate ॥ 14 ॥
yadapyuktamdevatānāmevādhiṣṭhātrīṇāṁ bhoktṛtvaprasaṅgaḥ, na śārīrasyeti, tatparihriyate
prāṇavatā śabdāt ॥ 15 ॥
satīṣvapi prāṇānāmadhiṣṭhātrīṣu devatāsu prāṇavatā kāryakaraṇasaṅghātasvāminā śārīreṇaiva eṣāṁ prāṇānāṁ sambandhaḥ śruteravagamyate ; tathā hi śrutiḥatha yatraitadākāśamanuviṣaṇṇaṁ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuratha yo vededaṁ jighrāṇīti sa ātmā gandhāya ghrāṇam’ (chā. u. 8 । 12 । 4) ityevaṁjātīyakā śārīreṇaiva prāṇānāṁ sambandhaṁ śrāvayati । api ca anekatvātpratikaraṇamadhiṣṭhātrīṇāṁ devatānāṁ na bhoktṛtvam asmin śarīre'vakalpate ; eko hyayamasmin śarīre śārīro bhoktā pratisandhānādisambhavādavagamyate ॥ 15 ॥
tasya ca nityatvāt ॥ 16 ॥
tasya ca śārīrasyāsmin śarīre bhoktṛtvena nityatvampuṇyapāpopalepasambhavāt sukhaduḥkhopabhogasambhavācca, na devatānām ; hi parasminnaiśvare pade'vatiṣṭhamānā na hīne'smin śarīre bhoktṛtvaṁ pratilabdhumarhanti ; śrutiśca bhavatipuṇyamevāmuṁ gacchati na ha vai devānpāpaṁ gacchati’ (bṛ. u. 1 । 5 । 20) iti । śārīreṇaiva ca nityaḥ prāṇānāṁ sambandhaḥ, utkrāntyādiṣu tadanuvṛttidarśanāttamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṁ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) ityādiśrutibhyaḥ । tasmāt satīṣvapi karaṇānāṁ niyantrīṣu devatāsu na śārīrasya bhoktṛtvamapagacchati ; karaṇapakṣasyaiva hi devatā, na bhoktṛpakṣasyeti ॥ 16 ॥
ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt ॥ 17 ॥
mukhyaścaikaḥ itare caikādaśa prāṇā anukrāntāḥ ; tatredamaparaṁ sandihyatekiṁ mukhyasyaiva prāṇasya vṛttibhedā itare prāṇāḥ, āhosvit tattvāntarāṇīti । kiṁ tāvatprāptam ? mukhyasyaivetare vṛttibhedā iti । kutaḥ ? śruteḥ ; tathā hi śrutiḥ mukhyamitarāṁśca prāṇānsaṁnidhāpya, mukhyātmatāmitareṣāṁ khyāpayatihantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavan’ (bṛ. u. 1 । 5 । 21) iti ; prāṇaikaśabdatvācca ekatvādhyavasāyaḥ ; itarathā hyanyāyyamanekārthatvaṁ prāṇaśabdasya prasajyeta, ekatra mukhyatvamitaratra lākṣaṇikatvamāpadyeta । tasmādyathaikasyaiva prāṇasya prāṇādyāḥ pañca vṛttayaḥ, evaṁ vāgādyā apyekādaśeti । evaṁ prāpte, brūmaḥtattvāntarāṇyeva prāṇādvāgādīnīti । kutaḥ ? vyapadeśabhedāt । ko'yaṁ vyapadeśabhedaḥ ? te prakṛtāḥ prāṇāḥ, śreṣṭhaṁ varjayitvā avaśiṣṭā ekādaśendriyāṇītyucyante, śrutāvevaṁ vyapadeśadarśanātetasmājjāyate prāṇo manaḥ sarvendriyāṇi ca’ (mu. u. 2 । 1 । 3) iti hyevaṁjātīyakeṣu pradeśeṣu pṛthak prāṇo vyapadiśyate, pṛthakca indriyāṇi । nanu manaso'pyevaṁ sati varjanam indriyatvena, prāṇavat , syāt — ‘manaḥ sarvendriyāṇi caiti pṛthagvyapadeśadarśanāt ; satyametatsmṛtau tu ekādaśendriyāṇīti mano'pi indriyatvena śrotrādivat saṅgṛhyate ; prāṇasya tu indriyatvaṁ na śrutau smṛtau prasiddhamasti । vyapadeśabhedaścāyaṁ tattvabhedapakṣe upapadyate ; tattvaikatve tu, sa evaikaḥ san prāṇa indriyavyapadeśaṁ labhate na labhate caiti vipratiṣiddham । tasmāttattvāntarabhūtā mukhyāditare ॥ 17 ॥
kutaśca tattvāntarabhūtāḥ ? —
bhedaśruteḥ ॥ 18 ॥
bhedena vāgādibhyaḥ prāṇaḥ sarvatra śrūyatete ha vācamūcuḥ’ (bṛ. u. 1 । 3 । 2) ityupakramya, vāgādīnasurapāpmavidhvastānupanyasya, upasaṁhṛtya vāgādiprakaraṇam , ‘atha hemamāsanyaṁ prāṇamūcuḥityasuravidhvaṁsino mukhyasya prāṇasya pṛthagupakramaṇāt । tathāmano vācaṁ prāṇaṁ tānyātmane'kurutaityevamādyā api bhedaśrutaya udāhartavyāḥ । tasmādapi tattvāntarabhūtā mukhyāditare ॥ 18 ॥
kutaśca tattvāntarabhūtāḥ ? —
vailakṣaṇyācca ॥ 19 ॥
vailakṣaṇyaṁ ca bhavati, mukhyasya itareṣāṁ casupteṣu vāgādiṣu mukhya eko jāgarti ; sa eva ca eko mṛtyunā anāptaḥ, āptāstvitare, tasyaiva ca sthityutkrāntibhyāṁ dehadhāraṇapatanahetutvam , na indriyāṇām ; viṣayālocanahetutvaṁ ca indriyāṇām , na prāṇasyaityevaṁjātīyako bhūyāṅllakṣaṇabhedaḥ prāṇendriyāṇām ; tasmādapyeṣāṁ tattvāntarabhāvasiddhiḥ । yaduktamta etasyaiva sarve rūpamabhavan’ (bṛ. u. 1 । 5 । 21) iti śruteḥ prāṇa evendriyāṇīti, tadayuktam , tatrāpi paurvāparyālocanādbhedapratīteḥ ; tathā hivadiṣyāmyevāhamiti vāgdadhre’ (bṛ. u. 1 । 5 । 21) iti vāgādīnīndriyāṇyanukramya, ‘tāni mṛtyuḥ śramo bhūtvopayeme ... tasmācchrāmyatyeva vākiti ca śramarūpeṇa mṛtyunā grastatvaṁ vāgādīnāmabhidhāya, athemameva nāpnodyo'yaṁ madhyamaḥ prāṇaḥ’ (bṛ. u. 1 । 5 । 21) iti pṛthak prāṇaṁ mṛtyunā anabhibhūtaṁ tamanukrāmati ; ayaṁ vai naḥ śreṣṭhaḥ’ (bṛ. u. 1 । 5 । 21) iti ca śreṣṭhatāmasyāvadhārayati, tasmāt tadavirodhena, vāgādiṣu parispandalābhasya prāṇāyattatvam tadrūpabhavanaṁ vāgādīnāmiti mantavyam , na tu tādātmyam । ata eva ca prāṇaśabdasyendriyeṣu lākṣaṇikatvasiddhiḥ ; tathā ca śrutiḥta etasyaiva sarve rūpamabhavaꣳstasmādeta etenākhyāyante prāṇāḥ’ (bṛ. u. 1 । 5 । 21) iti mukhyaprāṇaviṣayasyaiva prāṇaśabdasyendriyeṣu lākṣaṇikīṁ vṛttiṁ darśayati । tasmāttattvāntarāṇi prāṇāt vāgādīni indriyāṇīti ॥ 19 ॥
saṁjñāmūrtikaॢptistu trivṛtkurvata upadeśāt ॥ 20 ॥
satprakriyāyāṁ tejobannānāṁ sṛṣṭimabhidhāyopadiśyateseyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ।’ (chā. u. 6 । 3 । 2) tāsāṁ trivṛtaṁ trivṛtamekaikāṁ karavāṇīti’ (chā. u. 6 । 3 । 3) । tatra saṁśayaḥkiṁ jīvakartṛkamidaṁ nāmarūpavyākaraṇam , āhosvitparameśvarakartṛkamiti । tatra prāptaṁ tāvatjīvakartṛkamevedaṁ nāmarūpavyākaraṇamiti । kutaḥ ? ‘anena jīvenātmanāiti viśeṣaṇātyathā lokecāreṇāhaṁ parasainyamanupraviśya saṅkalayāniityevaṁjātīyake prayoge, cārakartṛkameva sat sainyasaṅkalanaṁ hetukartṛtvāt rājā ātmanyadhyāropayati saṅkalayānītyuttamapuruṣaprayogeṇa ; evaṁ jīvakartṛkameva sat nāmarūpavyākaraṇaṁ hetukartṛtvāt devatā ātmanyadhyāropayati vyākaravāṇītyuttamapuruṣaprayogeṇa । api ca ḍitthaḍavitthādiṣu nāmasu ghaṭaśarāvādiṣu ca rūpeṣu jīvasyaiva vyākartṛtvaṁ dṛṣṭam । tasmājjīvakartṛkamevedaṁ nāmarūpavyākaraṇamityevaṁ prāpte abhidhattesaṁjñāmūrtikaॢptistviti । tuśabdena pakṣaṁ vyāvartayati । saṁjñāmūrtikaॢptiritināmarūpavyākriyetyetat ; trivṛtkurvata iti parameśvaraṁ lakṣayati, trivṛtkaraṇe tasya nirapavādakartṛtvanirdeśātyeyaṁ saṁjñākaॢptiḥ mūrtikaॢptiśca, agniḥ ādityaḥ candramāḥ vidyuditi, tathā kuśakāśapalāśādiṣu paśumṛgamanuṣyādiṣu ca, pratyākṛti prativyakti ca anekaprakārā, khalu parameśvarasyaiva tejobannānāṁ nirmātuḥ kṛtirbhavitumarhati । kutaḥ ? upadeśāt ; tathā hi — ‘seyaṁ devatāityupakramyavyākaravāṇiityuttamapuruṣaprayogeṇa parasyaiva brahmaṇo vyākartṛtvamihopadiśyate । nanujīvenaiti viśeṣaṇāt jīvakartṛkatvaṁ vyākaraṇasyādhyavasitamnaitadevam ; ‘jīvenaityetatanupraviśyaityanena sambadhyate, ānantaryāt ; navyākaravāṇiityanenatena hi sambandhevyākaravāṇiityayaṁ devatāviṣaya uttamapuruṣa aupacārikaḥ kalpyeta ; na ca girinadīsamudrādiṣu nānāvidheṣu nāmarūpeṣu anīśvarasya jīvasya vyākaraṇasāmarthyamasti ; yeṣvapi ca asti sāmarthyam , teṣvapi parameśvarāyattameva tat ; na ca jīvo nāma parameśvarādatyantabhinnaḥcāra iva rājñaḥ, ‘ātmanāiti viśeṣaṇāt , upādhimātranibandhanatvācca jīvabhāvasya ; tena tatkṛtamapi nāmarūpavyākaraṇaṁ parameśvarakṛtameva bhavati ; parameśvara eva ca nāmarūpayorvyākarteti sarvopaniṣatsiddhāntaḥ, ākāśo vai nāma nāmarūpayornirvahitā’ (chā. u. 8 । 14 । 1) ityādiśrutibhyaḥ ; tasmāt parameśvarasyaiva trivṛtkurvataḥ karma nāmarūpavyākaraṇam । trivṛtkaraṇapūrvakamevedam iha nāmarūpavyākaraṇaṁ vivakṣyate, pratyekaṁ nāmarūpavyākaraṇasya tejobannotpattivacanenaivoktatvāt ; tacca trivṛtkaraṇamagnyādityacandravidyutsu śrutirdarśayatiyadagne rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasya’ (chā. u. 6 । 4 । 1) ityādinā ; tatrāgniriti idaṁ rūpaṁ vyākriyate, sati ca rūpavyākaraṇe viṣayapratilambhādagniriti idaṁ nāma vyākriyate ; evamevādityacandravidyutsvapi draṣṭavyam । anena ca agnyādyudāharaṇena bhaumāmbhasataijaseṣu triṣvapi dravyeṣvaviśeṣeṇa trivṛtkaraṇamuktaṁ bhavati, upakramopasaṁhārayoḥ sādhāraṇatvāt ; tathā hiaviśeṣeṇaiva upakramaḥimāstisro devatāstrivṛttrivṛdekaikā bhavati’ (chā. u. 6 । 3 । 4) iti, aviśeṣeṇaiva ca upasaṁhāraḥyadu rohitamivābhūditi tejasastadrūpam’ (chā. u. 6 । 4 । 6) ityevamādiḥ, yadvavijñātamivābhūdityetāsāmeva devatānāꣳ samāsaḥ’ (chā. u. 6 । 4 । 7) ityevamantaḥ ॥ 20 ॥
tāsāṁ tisṛṇāṁ devatānām , bahistrivṛtkṛtānāṁ satīnām , adhyātmamaparaṁ trivṛtkaraṇamuktamimāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati’ (chā. u. 6 । 4 । 7) iti ; tadidānīm ācāryo yathāśrutyevopadarśayati, āśaṅkitaṁ kañciddoṣaṁ parihariṣyan
māṁsādi bhaumaṁ yathāśabdamitarayośca ॥ 21 ॥
bhūmestrivṛtkṛtāyāḥ puruṣeṇopabhujyamānāyā māṁsādikāryaṁ yathāśabdaṁ niṣpadyate ; tathā hi śrutiḥannamaśitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṁ bhavati yo madhyamastanmāꣳsaṁ yo'ṇiṣṭhastanmanaḥ’ (chā. u. 6 । 5 । 1) iti ; trivṛtkṛtā bhūmirevaiṣā vrīhiyavādyannarūpeṇa adyata ityabhiprāyaḥ ; tasyāśca sthaviṣṭhaṁ rūpaṁ purīṣabhāvena bahirnirgacchati ; madhyamamadhyātmaṁ māṁsaṁ vardhayati ; aṇiṣṭhaṁ tu manaḥ । evamitarayoraptejasoryathāśabdaṁ kāryamavagantavyammūtraṁ lohitaṁ prāṇaśca apāṁ kāryam , asthi majjā vāk tejasaḥiti ॥ 21 ॥
atrāha yadi sarvameva trivṛtkṛtaṁ bhūtabhautikam , aviśeṣaśruteḥ — ‘tāsāṁ trivṛtaṁ trivṛtamekaikāmakarotiti, kiṁkṛtastarhyayaṁ viśeṣavyapadeśaḥidaṁ tejaḥ, imā āpaḥ , idamannam iti , tathā adhyātmamidamannasyāśitasya kāryaṁ māṁsādi, idamapāṁ pītānāṁ kāryaṁ lohitādi, idaṁ tejaso'śitasya kāryamasthyādi iti ? atrocyate
vaiśeṣyāttu tadvādastadvādaḥ ॥ 22 ॥
tuśabdena coditaṁ doṣamapanudati ; viśeṣasya bhāvo vaiśeṣyam , bhūyastvamiti yāvat ; satyapi trivṛtkaraṇe kvacitkasyacidbhūtadhātorbhūyastvamupalabhyateagnestejobhūyastvam , udakasyābbhūyastvam , pṛthivyā annabhūyastvam iti । vyavahāraprasiddhyarthaṁ cedaṁ trivṛtkaraṇam ; vyavahāraśca trivṛtkṛtarajjuvadekatvāpattau satyām , na bhedena bhūtatrayagocaro lokasya prasidhyet । tasmātsatyapi trivṛtkaraṇe vaiśeṣyādeva tejobannaviśeṣavādo bhūtabhautikaviṣaya upapadyate । ‘tadvādastadvādaḥiti padābhyāsaḥ adhyāyaparisamāptiṁ dyotayati ॥ 22 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyo'dhyāyaḥ