śrīmacchaṅkarabhagavatpūjyapādaviracitam

chāndogyopaniṣadbhāṣyam

-->
‘omityetadakṣaram’ ityādyaṣṭādhyāyī chāndogyopaniṣat । tasyāḥ saṅkṣepataḥ arthajijñāsubhyaḥ ṛjuvivaraṇamalpagranthamidamārabhyate । tatra sambandhaḥ — samastaṁ karmādhigataṁ prāṇādidevatāvijñānasahitam arcirādimārgeṇa brahmapratipattikāraṇam ; kevalaṁ ca karma dhūmādimārgeṇa candralokapratipattikāraṇam ; svabhāvavṛttānāṁ ca mārgadvayaparibhraṣṭānāṁ kaṣṭā adhogatiruktā ; na ca ubhayormārgayoranyatarasminnapi mārge ātyantikī puruṣārthasiddhiḥ — ityataḥ karmanirapekṣam advaitātmavijñānaṁ saṁsāragatitrayahetūpamardena vaktavyamiti upaniṣadārabhyate । na ca advaitātmavijñānādanyatra ātyantikī niḥśreyasaprāptiḥ । vakṣyati hi — ‘atha ye'nyathāto viduranyarājānaste kṣayyalokā bhavanti’ (chā. u. 7 । 25 । 2) ; viparyaye ca — ‘sa svarāḍ bhavati’ (chā. u. 7 । 25 । 2) — iti । tathā — dvaitaviṣayānṛtābhisandhasya bandhanam , taskarasyeva taptaparaśugrahaṇe bandhadāhabhāvaḥ, saṁsāraduḥkhaprāptiśca ityuktvā — advaitātmasatyābhisandhasya, ataskarasyeva taptaparaśugrahaṇe bandhadāhābhāvaḥ, saṁsāraduḥkhanivṛttirmokṣaśca — iti ॥
ata eva na karmasahabhāvi advaitātmadarśanam ; kriyākārakaphalabhedopamardena ‘sat . . . ekamevādvitīyam’ (chā. u. 6 । 2 । 1), (chā. u. 6 । 2 । 2) ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) ityevamādivākyajanitasya bādhakapratyayānupapatteḥ । karmavidhipratyaya iti cet , na ; kartṛbhoktṛsvabhāvavijñānavataḥ tajjanitakarmaphalarāgadveṣādidoṣavataśca karmavidhānāt । adhigatasakalavedārthasya karmavidhānāt advaitajñānavato'pi karmeti cet , na ; karmādhikṛtaviṣayasya kartṛbhoktrādijñānasya svābhāvikasya ‘sata . . . ekamevādvitīyam’ ‘ātmaivedaṁ sarvam’ ityanenopamarditatvāt । tasmāt avidyādidoṣavata eva karmāṇi vidhīyante ; na advaitajñānavataḥ । ata eva hi vakṣyati — ‘sarva ete puṇyalokā bhavanti, brahmasaṁstho'mṛtatvameti’ (chā. u. 2 । 23 । 1) iti ॥
tatraitasminnadvaitavidyāprakaraṇe abhyudayasādhanāni upāsanānyucyante, kaivalyasannikṛṣṭaphalāni ca advaitādīṣadvikṛtabrahmaviṣayāṇi ‘manomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 12) ityādīni, karmasamṛddhiphalāni ca karmāṅgasambandhīni ; rahasyasāmānyāt manovṛttisāmānyācca — yathā advaitajñānaṁ manovṛttimātram , tathā anyānyapyupāsanāni manovṛttirūpāṇi — ityasti hi sāmānyam । kastarhi advaitajñānasyopāsanānāṁ ca viśeṣaḥ ? ucyate — svābhāvikasya ātmanyakriye'dhyāropitasya kartrādikārakakriyāphalabhedavijñānasya nivartakamadvaitavijñānam , rajjvādāviva sarpādyadhyāropalakṣaṇajñānasya rajjvādisvarūpaniścayaḥ prakāśanimittaḥ ; upāsanaṁ tu yathāśāstrasamarthitaṁ kiñcidālambanamupādāya tasminsamānacittavṛttisantānakaraṇaṁ tadvilakṣaṇapratyayānantaritam — iti viśeṣaḥ । tānyetānyupāsanāni sattvaśuddhikaratvena vastutattvāvabhāsakatvāt advaitajñānopakārakāṇi, ālambanaviṣayatvāt sukhasādhyāni ca — iti pūrvamupanyasyante । tatra karmābhyāsasya dṛḍhīkṛtatvāt karmaparityāgenopāsana eva duḥkhaṁ cetaḥsamarpaṇaṁ kartumiti karmāṅgaviṣayameva tāvat ādau upāsanam upanyasyate ॥
omityetadakṣaramudgīthamupāsīta । omiti hyudgāyati tasyopavyākhyānam ॥ 1 ॥
omityetadakṣaramudgīthamupāsīta — omityetadakṣaraṁ paramātmano'bhidhānaṁ nediṣṭham ; tasminhi prayujyamāne sa prasīdati, priyanāmagrahaṇa iva lokaḥ ; tadiha itiparaṁ prayuktam abhidhāyakatvādvyāvartitaṁ śabdasvarūpamātraṁ pratīyate ; tathā ca arcādivat parasyātmanaḥ pratīkaṁ sampadyate ; evaṁ nāmatvena pratīkatvena ca paramātmopāsanasādhanaṁ śreṣṭhamiti sarvavedānteṣvavagatam ; japakarmasvādhyāyādyanteṣu ca bahuśaḥ prayogāt prasiddhamasya śraiṣṭhyam ; ataḥ tadetat , akṣaraṁ varṇātmakam , udgīthabhaktyavayavatvādudgīthaśabdavācyam , upāsīta — karmāṅgāvayavabhūte oṅkāreparamātmapratīke dṛḍhāmaikāgryalakṣaṇāṁ matiṁ santanuyāt । svayameva śrutiḥ oṅkārasya udgīthaśabdavācyatve hetumāha — omiti hyudgāyati ; omityārabhya, hi yasmāt , udgāyati, ata udgītha oṅkāra ityarthaḥ । tasya upavyākhyānam — tasya akṣarasya, upavyākhyānam evamupāsanamevaṁvibhūtyevaṁphalamityādikathanam upavyākhyānam , pravartata iti vākyaśeṣaḥ ॥
eṣāṁ bhūtānāṁ pṛthivī rasaḥ pṛthivyā āpo rasaḥ । apāmoṣadhayo rasa oṣadhīnāṁ puruṣo rasaḥ puruṣasya vāgraso vāca ṛgrasa ṛcaḥ sāma rasaḥ sāmna udgītho rasaḥ ॥ 2 ॥
eṣāṁ carācarāṇāṁ bhūtānāṁ pṛthivī rasaḥ gatiḥ parāyaṇamavaṣṭambhaḥ ; pṛthivyā āpaḥ rasaḥ — apsu hi otā ca protā ca pṛthivī ; ataḥ tāḥ rasaḥ pṛthivyāḥ । apām oṣadhayaḥ rasaḥ, appariṇāmatvādoṣadhīnām ; tāsāṁ puruṣo rasaḥ, annapariṇāmatvātpuruṣasya ; tasyāpi puruṣasya vāk rasaḥ — puruṣāvayavānāṁ hi vāk sāriṣṭhā, ato vāk puruṣasya rasa ucyate ; tasyā api vācaḥ, ṛk saraḥ sāratarā ; ṛcaḥ sāma rasaḥ sārataram ; tasyāpi sāmnaḥ udgīthaḥ prakṛtatvādoṅkāraḥ sārataraḥ ॥
sa eṣa rasānāꣳ rasatamaḥ paramaḥ parārdhyo'ṣṭamo yadudgīthaḥ ॥ 3 ॥
evam — sa eṣaḥ udgīthākhya oṅkāraḥ, bhūtādīnāmuttarottararasānām , atiśayena rasaḥ rasatamaḥ ; paramaḥ, paramātmapratīkatvāt ; parārdhyaḥ — ardhaṁ sthānam , paraṁ ca tadardhaṁ ca parārdham , tadarhatīti parārdhyaḥ, — paramātmasthānārhaḥ, paramātmavadupāsyatvādityabhiprāyaḥ ; aṣṭamaḥ — pṛthivyādirasasaṅkhyāyām ; yadudgīthaḥ ya udgīthaḥ ॥
katamā katamarkkatamatkatamatsāma katamaḥ katama udgītha iti vimṛṣṭaṁ bhavati ॥ 4 ॥
vāca ṛgrasaḥ . . . ityuktam ; katamā sā ṛk ? katamattatsāmaḥ ? katamo vā sa udgīthaḥ ? katamā katameti vīpsā ādarārthā । nanu ‘vā bahūnāṁ jātiparipraśne ḍatamac’ (pā. sū. 5 । 3 । 93) iti ḍatamacpratyayaḥ iṣṭaḥ ; na hi atra ṛgjātibahutvam ; kathaṁ ḍatamacprayogaḥ ? naiṣa doṣaḥ ; jātau paripraśno jātiparipraśnaḥ — ityetasminvigrahe jātāvṛgvyaktīnāṁ bahutvopapatteḥ, na tu jāteḥ paripraśna iti vigṛhyate । nanu jāteḥ paripraśnaḥ — ityasminvigrahe ‘katamaḥ kaṭhaḥ’ ityādyudāharaṇamupapannam , jātau paripraśna ityatra tu na yujyate — tatrāpi kaṭhādijātāveva vyaktibahutvābhiprāyeṇa paripraśna ityadoṣaḥ । yadi jāteḥ paripraśnaḥ syāt , ‘katamā katamark’ ityādāvupasaṅkhyānaṁ kartavyaṁ syāt । vimṛṣṭaṁ bhavati vimarśaḥ kṛto bhavati ॥
vāgevarkprāṇaḥ sāmomityetadakṣaramudgīthaḥ । tadvā etanmithunaṁ yadvākca prāṇaścarkca sāma ca ॥ 5 ॥
vimarśe hi kṛte sati, prativacanoktirupapannā — vāgeva ṛk prāṇaḥ sāma omityetadakṣaramudgīthaḥ iti । vāgṛcorekatve'pi na aṣṭamatvavyāghātaḥ, pūrvasmāt vākyāntaratvāt ; āptiguṇasiddhaye hi omityetadakṣaramudgīthaḥ iti । vākprāṇau ṛksāmayonī iti vāgeva ṛk prāṇaḥ sāma ityucyate ; yathā kramam ṛksāmayonyorvākprāṇayorgrahaṇe hi sarvāsāmṛcāṁ sarveṣāṁ ca sāmnāmavarodhaḥ kṛtaḥ syāt ; sarvarksāmāvarodhe ca ṛksāmasādhyānāṁ ca sarvakarmaṇāmavarodhaḥ kṛtaḥ syāt ; tadavarodhe ca sarve kāmā avaruddhāḥ syuḥ । omityetadakṣaram udgīthaḥ iti bhaktyāśaṅkā nivartyate । tadvā etat iti mithunaṁ nirdiśyate । kiṁ tanmithunamiti, āha — yadvākca prāṇaśca sarvarksāmakāraṇabhūtau mithunam ; ṛkca sāma ceti ṛksāmakāraṇau ṛksāmaśabdoktāvityarthaḥ ; na tu svātantryeṇa ṛkca sāma ca mithunam । anyathā hi vākprāṇaśca ityekaṁ mithunam , ṛksāma ca aparam , iti dve mithune syātām ; tathā ca tadvā etanmithunam ityekavacananirdeśo'nupapannaḥ syāt ; tasmāt ṛksāmayonyorvākprāṇayoreva mithunatvam ॥
tadetanmithunamomityetasminnakṣare saṁ sṛjyate yadā vai mithunau samāgacchata āpayato vai tāvanyonyasya kāmam ॥ 6 ॥
tadetat evaṁlakṣaṇaṁ mithunam omityetasminnakṣare saṁsṛjyate ; evaṁ sarvakāmāptiguṇaviśiṣṭaṁ mithunam oṅkāre saṁsṛṣṭaṁ vidyata iti oṅkārasya sarvakāmāptiguṇavattvaṁ siddham ; vāṅmayatvam oṅkārasya prāṇaniṣpādyatvaṁ ca mithunena saṁsṛṣṭatvam । mithunasya kāmāpayitṛtvaṁ prasiddhamiti dṛṣṭānta ucyate — yathā loke mithunau mithunāvayavau strīpuṁsau yadā samāgacchataḥ grāmyadharmatayā saṁyujyeyātāṁ tadā āpayataḥ prāpayataḥ anyonyasya itaretarasya tau kāmam , tathā svātmānupraviṣṭena mithunena sarvakāmāptiguṇavattvam oṅkārasya siddhamityabhiprāyaḥ ॥
tadupāsako'pyudgātā taddharmā bhavatītyāha —
āpayitā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāste ॥ 7 ॥
āpayitā ha vai kāmānāṁ yajamānasya bhavati, ya etat akṣaram evam āptiguṇavat udgītham upāste, tasya etadyathoktaṁ phalamityarthaḥ, ‘taṁ yathā yathopāsate tadeva bhavati’ (śata. brā. 10 । 5 । 2 । 20) iti śruteḥ ॥
tadvā etadanujñākṣaraṁ yaddhi kiñcānujānātyomityeva tadāhaiṣo eva samṛddhiryadanujñā samardhayitā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāste ॥ 8 ॥
samṛddhiguṇavāṁśca oṅkāraḥ ; katham ? tat vai etat prakṛtam , anujñākṣaram anujñā ca sā akṣaraṁ ca tat ; anujñā ca anumatiḥ, oṅkāra ityarthaḥ । kathamanujñeti, āha śrutireva — yaddhi kiñca yatkiñca loke jñānaṁ dhanaṁ vā anujānāti vidvān dhanī vā, tatrānumatiṁ kurvan omityeva tadāha ; tathā ca vede ‘trayastriṁśadityomiti hovāca’ (bṛ. u. 3 । 9 । 1) ityādi ; tathā ca loke'pi tavedaṁ dhanaṁ gṛhṇāmi ityukte omityeva āha । ata eṣā u eva eṣaiva hi samṛddhiḥ yadanujñā yā anujñā sā samṛddhiḥ, tanmūlatvādanujñāyāḥ ; samṛddho hi omityanujñāṁ dadāti ; tasyāt samṛddhiguṇavānoṅkāra ityarthaḥ । samṛddhiguṇopāsakatvāt taddharmā san samardhayitā ha vai kāmānāṁ yajamānasya bhavati ; ya etadevaṁ vidvānakṣaramudgīthamupāste ityādi pūrvavat ॥
teneyaṁ trayīvidyā vartate omityāśrāvayatyomiti śaṁ satyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā rasena ॥ 9 ॥
atha idānīmakṣaraṁ stauti, upāsyatvāt , prarocanārtham ; katham ? tena akṣareṇa prakṛtena iyam ṛgvedādilakṣaṇā trayīvidyā, trayīvidyāvihitaṁ karmetyarthaḥ — na hi trayīvidyaiva — āśrāvaṇādibhirvartate । karma tu tathā pravartata iti prasiddham ; katham ? omityāśrāvayati omiti śaṁsati omityudgāyati ; liṅgācca somayāga iti gamyate । tacca karma etasyaiva akṣarasya apacityai pūjārtham ; paramātmapratīkaṁ hi tat ; tadapacitiḥ paramātmana evasyāt , ‘svakarmaṇā tamabhyarcya siddhiṁ vindati mānavaḥ’ (bha. gī. 18 । 46) iti smṛteḥ । kiñca, etasyaivākṣarasya mahimnā mahattvena ṛtvigyajamānādiprāṇairityarthaḥ ; tathā etasyaivākṣarasya rasena vrīhiyavādirasanirvṛttena haviṣetyarthaḥ ; yāgahomādi akṣareṇa kriyate ; tacca ādityamupatiṣṭhate ; tato vṛṣṭyādikrameṇa prāṇo'nnaṁ ca jāyate ; prāṇairannena ca yajñastāyate ; ata ucyate - akṣarasya mahimnā rasena iti ॥
tatra akṣaravijñānavataḥ karma kartavyamiti sthitamākṣipati —
tenobhau kuruto yaścaitadevaṁ veda yaśca na veda । nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavatīti khalvetasyaivākṣarasyopavyākhyānaṁ bhavati ॥ 10 ॥
tena akṣareṇa ubhau kurutaḥ, yaśca etat akṣaram evaṁ yathāvyākhyātaṁ veda, yaśca karmamātravit akṣarayāthātmyaṁ na veda, tāvubhau kurutaḥ karma ; teyośca karmasāmarthyādeva phalaṁ syāt , kiṁ tatrākṣarayāthātmyavijñānena iti ; dṛṣṭaṁ hi loke harītakīṁ bhakṣayatoḥ tadrasābhijñetarayoḥ virecanam — naivam ; yasmāt nānā tu vidyā ca avidyā ca, bhinne hi vidyāvidye, tu — śabdaḥ pakṣavyāvṛttyarthaḥ ; na oṅkārasya karmāṅgatvamātravijñānameva rasatamāptisamṛddhiguṇavadvijñānam ; kiṁ tarhi ? tato'bhyadhikam ; tasmāt tadaṅgādhikyāt tatphalādhikyaṁ yuktamityabhiprāyaḥ ; dṛṣṭaṁ hi loke vaṇikśabarayoḥ padmarāgādimaṇivikraye vaṇijo vijñānādhikyāt phalādhikyam ; tasmāt yadeva vidyayā vijñānena yuktaḥ san karoti karma śraddhayā śraddadhānaśca san , upaniṣadā yogena yuktaścetyarthaḥ, tadeva karma vīryavattaram avidvatkarmaṇo'dhikaphalaṁ bhavatīti ; vidvatkarmaṇo vīryavattaratvavacanādaviduṣo'pi karma vīryavadeva bhavatītyabhiprāyaḥ । na ca aviduṣaḥ karmaṇyanadhikāraḥ, auṣastye kāṇḍe aviduṣāmapyārtvijyadarśanāt । rasatamāptisamṛddhiguṇavadakṣaramityekamupāsanam , madhye prayatnāntarādarśanāt ; anekairhi viśeṣaṇaiḥ anekadhā upāsyatvāt khalu etasyaiva prakṛtasya udgīthākhyasya akṣarasya upavyākhyānaṁ bhavati ॥
iti prathamakhaṇḍabhāṣyam ॥
devāsurā ha vai yatra saṁyetire ubhaye prājāpatyāstaddha devā udgīthamājahruranenainānabhibhaviṣyāma iti ॥ 1 ॥
devāsurāḥ devāśca asurāśca ; devāḥ dīvyaterdyotanārthasya śāstrodbhāsitā indriyavṛttayaḥ ; asurāḥ tadviparītāḥ sveṣvevāsuṣu viṣvagviṣayāsu prāṇanakriyāsu ramaṇāt svābhāvikyaḥ tamaātmikā indriyavṛttaya eva ; ha vai iti pūrvavṛttodbhāsakau nipātau ; yatra yasminnimitte itaretaraviṣayāpahāralakṣaṇe saṁyetire, sampūrvasya yatateḥ saṅgrāmārthatvamiti, saṅgrāmaṁ kṛtavanta ityarthaḥ । śāstrīyaprakāśavṛttyabhibhavanāya pravṛttāḥ svābhāvikyastamorūpā indriyavṛttayaḥ asurāḥ, tathā tadviparītāḥ śāstrārthaviṣayavivekajyotirātmānaḥ devāḥ svābhāvikatamorūpāsurābhibhavanāya pravṛttāḥ iti anyonyābhibhavodbhavarūpaḥ saṅgrāma iva, sarvaprāṇiṣu pratidehaṁ devāsurasaṅgrāmo anādikālapravṛtta ityabhiprāyaḥ । sa iha śrutyā ākhyāyikārūpeṇa dharmādharmotpattivivekavijñānāya kathyate prāṇaviśuddhivijñānavidhiparatayā । ataḥ ubhaye'pi devāsurāḥ, prajāpaterapatyānīti prājāpatyāḥ — prajāpatiḥ karmajñānādhikṛtaḥ puruṣaḥ, ‘puruṣa evokthamayameva mahānprajāpatiḥ’ (ai. ā. 2 । 1 । 2) iti śrutyantarāt ; tasya hi śāstrīyāḥ svābhāvikyaśca karaṇavṛttayo viruddhāḥ apatyānīva, tadudbhavatvāt । tat tatra utkarṣāpakarṣalakṣaṇanimitte ha devāḥ udgītham udgīthabhaktyupalakṣitamaudgātraṁ karma ājahruḥ āhṛtavantaḥ ; tasyāpi kevalasya āharaṇāsambhavāt jyotiṣṭomādyāhṛtavanta ityabhiprāyaḥ । tatkimarthamājahruriti, ucyate — anena karmaṇā enān asurān abhibhaviṣyāma iti evamabhiprāyāḥ santaḥ ॥
yadā ca tadudgīthaṁ karma ājihīrṣavaḥ, tadā —
te ha nāsikyaṁ prāṇamudgīthamupāsāñcakrire taꣳ hāsurāḥ pāpmanā vividhustasmāttenobhayaṁ jighrati surabhi ca durgandhi ca pāpmanā hyeṣa viddhaḥ ॥ 2 ॥
te ha devāḥ nāsikyaṁ nāsikāyāṁ bhavaṁ prāṇaṁ cetanāvantaṁ ghrāṇam udgīthakartāram udgātāram udgīthabhaktyā upāsāñcakrire upāsanaṁ kṛtavanta ityarthaḥ ; nāsikyaprāṇadṛṣṭyā udgīthākhyamakṣaramoṅkāram upāsāñcakrire ityarthaḥ । evaṁ hi prakṛtārthaparityāgaḥ aprakṛtārthopādānaṁ ca na kṛtaṁ syāt — ‘khalvetasyākṣarasya ’ ityoṅkāro hi upāsyatayā prakṛtaḥ । nanu udgīthopalakṣitaṁ karma āhṛtavanta ityavocaḥ ; idānīmeva kathaṁ nāsikyaprāṇadṛṣṭyā udgīthākhyamakṣaramoṅkāram upāsāñcakrira ityāttha ? naiṣa doṣaḥ ; udgīthakarmaṇyeva hi tatkartṛprāṇadevatādṛṣṭyā udgīthabhaktyavayavaśca oṅkāraḥ upāsyatvena vivakṣitaḥ, na svatantraḥ ; ataḥ tādarthyena karma āhṛtavanta iti yuktamevoktam । tam evaṁ devairvṛtamudgātāraṁ ha asurāḥ svābhāvikatamaātmānaḥ jyotīrūpaṁ nāsikyaṁ prāṇaṁ devaṁ svakīyena pāpmanā adharmāsaṅgarūpeṇa vividhuḥ viddhavantaḥ, saṁsargaṁ kṛtavanta ityarthaḥ । sa hi nāsikyaḥ prāṇaḥ kalyāṇagandhagrahaṇābhimānāsaṅgābhibhūtavivekavijñāno babhūva ; sa tena doṣeṇa pāpmasaṁsargī babhūva ; tadidamuktamasurāḥ pāpmanā vividhuriti । yasmādāsureṇa pāpmanā viddhaḥ, tasmāt tena pāpmanā preritaḥ prāṇaḥ durgandhagrāhakaḥ prāṇinām । ataḥ tena ubhayaṁ jighrati lokaḥ surabhi ca durgandhi ca, pāpmanā hi eṣaḥ yasmāt viddhaḥ । ubhayagrahaṇam avivakṣitam — ‘yasyobhayaṁ havirārtimārcchati’ (tai. brā. 3 । 7 । 1) iti yadvat ; ‘yadevedamapratirūpaṁ jighrati’ (bṛ. u. 1 । 3 । 3) iti samānaprakaraṇaśruteḥ ॥
atha ha vācamudgīthamupāsāñcakrire tāṁ hāsurāḥ pāpmanā vividhustasmāttayobhayaṁ vadati satyaṁ cānṛtaṁ ca pāpmanā hyeṣā viddhā ॥ 3 ॥
atha ha cakṣurudgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ paśyati darśanīyaṁ cādarśanīyaṁ ca pāpmanā hyetadviddham ॥ 4 ॥
atha ha śrotramudgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ śṛṇoti śravaṇīyaṁ cāśravaṇīyaṁ ca pāpmanā hyetadviddham ॥ 5 ॥
atha ha mana udgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ saṅkalpate saṅkalpanīyaṁ cāsaṅkalpanīyaṁ ca pāpmanā hyetadviddham ॥ 6 ॥
mukhyaprāṇasya upāsyatvāya tadviśuddhatvānubhavārthaḥ ayaṁ vicāraḥ śrutyā pravartitaḥ । ataḥ cakṣurādidevatāḥ krameṇa vicārya āsureṇa pāpmanā viddhā ityapohyante । samānamanyat — atha ha vācaṁ cakṣuḥ śrotraṁ mana ityādi । anuktā apyanyāḥ tvagrasanādidevatāḥ draṣṭavyāḥ, ‘evamu khalvetā devatāḥ pāpmabhiḥ’ (bṛ. u. 1 । 3 । 6) iti śrutyantarāt ॥
atha ha ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsāñcakrire taꣳ hāsurā ṛtvā vidadhvaṁsuryathāśmānamākhaṇamṛtvā vidhvaṁ setaivam ॥ 7 ॥
āsureṇa pāpmanā viddhatvāt prāṇādidevatāḥ apohya, atha anantaram , ha, ya evāyaṁ prasiddhaḥ, mukhe bhavaḥ mukhyaḥ prāṇaḥ, tam udgītham upāsāñcakrire, taṁ ha asurāḥ pūrvavat ṛtvā prāpya vidadhvaṁsuḥ vinaṣṭāḥ, abhiprāyamātreṇa, akṛtvā kiñcidapi prāṇasya ; kathaṁ vinaṣṭā iti, atra dṛṣṭāntamāha — yathā loke aśmānam ākhaṇam — na śakyate khanituṁ kuddālādibhirapi, ṭaṅkaiśca chettuṁ na śakyaḥ akhanaḥ, akhana eva ākhaṇaḥ, tam — ṛtvā sāmarthyāt loṣṭaḥ pāṁsupiṇḍaḥ, śrutyantarācca — aśmani kṣiptaḥ aśmabhedanābhiprāyeṇa, tasya aśmanaḥ kiñcidapyakṛtvā svayaṁ vidhvaṁseta vidīryeta — evaṁ vidadhvaṁsurityarthaḥ । evaṁ viśuddhaḥ asurairadharṣitatvāt prāṇaḥ iti ॥
yathāśmānamākhaṇamṛtvā vidhvaꣳ sata evaꣳ haiva sa vidhvaꣳ sate ya evaṁvidi pāpaṁ kāmayate yaścainamabhidāsati sa eṣo'śmākhaṇaḥ ॥ 8 ॥
evaṁvidaḥ prāṇātmabhūtasya idaṁ phalamāha — yathāśmānamiti । eṣa eva dṛṣṭāntaḥ ; evaṁ haiva sa vidhvaṁsate vinaśyati ; ko'sāviti, āha — ya evaṁvidi yathoktaprāṇavidi pāpaṁ tadanarhaṁ kartuṁ kāmayate icchati yaścāpi enam abhidāsati hinasti prāṇavidaṁ prati ākrośatāḍanādi prayuṅkte, so'pyevameva vidhvaṁsata ityarthaḥ ; yasmāt sa eṣa prāṇavit prāṇabhūtatvāt aśmākhaṇa iva aśmākhaṇaḥ adharṣaṇīya ityarthaḥ । nanu nāsikyo'pi prāṇaḥ vāyvātmā, yathā mukhyaḥ ; tatra nāsikyaḥ prāṇaḥ pāpmanā viddhaḥ — prāṇa eva san , na mukhyaḥ — katham ? naiṣa doṣaḥ ; nāsikyastu sthānakaraṇavaiguṇyāt asuraiḥ pāpmanā viddhaḥ, vāyvātmāpi san ; mukhyastu tadasambhavāt sthānadevatābalīyastvāt na viddha iti śliṣṭam — yathā vāsyādayaḥ śikṣāvatpuruṣāśrayāḥ kāryaviśeṣaṁ kurvanti, na anyahastagatāḥ, tadvat doṣavaddhrāṇasacivatvādviddhā ghrāṇadevatā, na mukhyaḥ ॥
naivaitena surabhi na durgandhi vijānātyapahatapāpmā hyeṣa tena yadaśnāti yatpibati tenetarānprāṇānavati etamu evāntato'vittvotkrāmati vyādadātyevāntata iti ॥ 9 ॥
yasmānna viddhaḥ asuraiḥ mukhyaḥ, tasmāt naiva etena surabhi na durgandhi ca vijānāti lokaḥ ; ghrāṇenaiva tadubhayaṁ vijānāti ; ataśca pāpmakāryādarśanāt apahatapāpmā apahataḥ vināśitaḥ apanītaḥ pāpmā yasmāt so'yamapahatapāpmā hi eṣaḥ, viśuddha ityarthaḥ । yasmācca ātmambharayaḥ kalyāṇādyāsaṅgavattvāt ghrāṇādayaḥ — na tathā ātmambharirmukhyaḥ ; kiṁ tarhi ? sarvārthaḥ ; kathamiti, ucyate — tena mukhyena yadaśnāti yatpibati lokaḥ tena aśitena pītena ca itarān prāṇān ghrāṇādīn avati pālayati ; tena hi teṣāṁ sthitirbhavatītyarthaḥ ; ataḥ sarvambhariḥ prāṇaḥ ; ato viśuddhaḥ । kathaṁ punarmukhyāśitapītābhyāṁ sthitiḥ itareṣāṁ gamyata iti, ucyate — etamu eva mukhyaṁ prāṇaṁ mukhyaprāṇasya vṛttim , annapāne ityarthaḥ, antataḥ ante maraṇakāle avittvā alabdhvā utkrāmati, ghrāṇādiprāṇasamudāya ityarthaḥ ; aprāṇo hi na śaknotyaśituṁ pātuṁ vā ; tadā utkrāntiḥ prasiddhā ghrāṇādikalāpasya ; dṛśyate hi utkrāntau prāṇasyāśiśiṣā, yataḥ vyādadātyeva, āsyavidāraṇaṁ karotītyarthaḥ ; taddhi annālābhe utkrāntasya liṅgam ॥
taꣳ hāṅgirā udgīthamupāsāñcakra etamu evāṅgirasaṁ manyante'ṅgānāṁ yadrasaḥ ॥ 10 ॥
taṁ ha aṅgirāḥ — taṁ mukhyaṁ prāṇaṁ ha aṅgirā ityevaṁguṇam udgītham upāsāñcakre upāsanaṁ kṛtavān , bako dālbhya iti vakṣyamāṇena sambadhyate ; tathā bṛhaspatiriti, āyāsya iti ca upāsāñcakre bakaḥ ityevaṁ sambandhaṁ kṛtavantaḥ kecit , etamu evāṅgirasaṁ bṛhaspatimāyāsyaṁ prāṇaṁ manyante — iti vacanāt । bhavatyevaṁ yathāśrutāsambhave ; sambhavati tu yathāśrutam ṛṣicodanāyāmapi — śrutyantaravat — ’ tasmācchatarcina ityācakṣate etameva santam’ ṛṣimapi ; tathā mādhyamā gṛtsamado viśvāmitro vāmadevo'triḥ ityādīn ṛṣīneva prāṇamāpādayati śrutiḥ ; tathā tānapi ṛṣīn prāṇopāsakān aṅgirobṛhaspatyāyāsyān prāṇaṁ karotyabhedavijñānāya — ‘prāṇo ha pitā prāṇo mātā’ (chā. u. 7 । 15 । 1) ityādivacca । tasmāt ṛṣiḥ aṅgirā nāma, prāṇa eva san , ātmānamaṅgirasaṁ prāṇamudgītham upāsāñcakre ityetat ; yat yasmāt saḥ aṅgānāṁ prāṇaḥ san rasaḥ, tenāsau aṅgirasaḥ ॥
tena taꣳ ha bṛhaspatirudgīthamupāsāñcakra etamu eva bṛhaspatiṁ manyante vāgghi bṛhatī tasyā eṣa patiḥ ॥ 11 ॥
tathā vāco bṛhatyāḥ patiḥ tenāsau bṛhaspatiḥ ॥
tena taꣳ hāyāsya udgīthamupāsāñcakra etamu evāyāsyaṁ manyanta āsyādyadayate ॥ 12 ॥
tathā yat yasmāt āsyāt ayate nirgacchati tena āyāsyaḥ ṛṣiḥ prāṇa eva san ityarthaḥ । tathā anyo'pyupāsakaḥ ātmānameva āṅgirasādiguṇaṁ prāṇamudgīthamupāsītetyarthaḥ ॥
tena taꣳ ha bako dālbhyo vidāñcakāra । sa ha naimiśīyānāmudgātā babhūva sa ha smaibhyaḥ kāmānāgāyati ॥ 13 ॥
na kevalamaṅgiraḥprabhṛtaya upāsāñcakrire ; taṁ ha bako nāma dalbhasyāpatyaṁ dālbhyaḥ vidāñcakāra yathādarśitaṁ prāṇaṁ vijñātavān ; vidātvā ca sa ha naimiśīyānāṁ satriṇām udgātā babhūva ; sa ca prāṇavijñānasāmarthyāt ebhyaḥ naimiśīyebhyaḥ kāmān āgāyati sma ha āgītavānkiletyarthaḥ ॥
āgātā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāsta ityadhyātmam ॥ 14 ॥
tathā anyo'pyudgātā āgātā ha vai kāmānāṁ bhavati ; ya etat evaṁ vidvān yathoktaguṇaṁ prāṇam akṣaramudgīthamupāste, tasya etaddṛṣṭaṁ phalam uktam , prāṇātmabhāvasatvadṛṣṭam — ‘devo bhūtvā devānapyeti’ (bṛ. u. 4 । 1 । 2)(bṛ. u. 4 । 1 । 3)(bṛ. u. 4 । 1 । 4)(bṛ. u. 4 । 1 । 5)(bṛ. u. 4 । 1 । 6)(bṛ. u. 4 । 1 । 7) iti śrutyantarātsiddhamevetyabhiprāyaḥ । ityadhyātmam — etat ātmaviṣayam udgīthopāsanam iti uktopasaṁhāraḥ, adhidaivatodgīthopāsane vakṣyamāṇe, buddhisamādhānārthaḥ ॥
iti dvitīyakhaṇḍabhāṣyam ॥
athādhidaivataṁ ya evāsau tapati tamudgīthamupāsītodyanvā eṣa prajābhya udgāyati । udyaṁ stamo bhayamapahantyapahantā ha vai bhayasya tamaso bhavati ya evaṁ veda ॥ 1 ॥
atha anantaram adhidaivataṁ devatāviṣayamudgīthopāsanaṁ prastutamityarthaḥ, anekadhā upāsyatvādudgīthasya ; ya evāsau ādityaḥ tapati, tam udgīthamupāsīta ādityadṛṣṭyā udgīthamupāsītetyarthaḥ ; tamudgītham iti udgīthaśabdaḥ akṣaravācī san kathamāditye vartata iti, ucyate — udyan udgacchan vai eṣaḥ prajābhyaḥ prajārtham udgāyati prajānāmannotpattyartham ; na hi anudyati tasmin , vrīhyādeḥ niṣpattiḥ syāt ; ataḥ udgāyatīvodgāyati — yathaivodgātā annārtham ; ataḥ udgīthaḥ savitetyarthaḥ । kiñca udyan naiśaṁ tamaḥ tajjaṁ ca bhayaṁ prāṇinām apahanti ; tamevaṁguṇaṁ savitāraṁ yaḥ veda, saḥ apahantā nāśayitā ha vai bhayasya janmamaraṇādilakṣaṇasya ātmanaḥ tamasaśca tatkāraṇasyājñānalakṣaṇasya bhavati ॥
yadyapi sthānabhedātprāṇādityau bhinnāviva lakṣyete, tathāpi na sa tattvabhedastayoḥ । katham —
samāna u evāyaṁ cāsau coṣṇo'yamuṣṇo'sau svara itīmamācakṣate svara iti pratyāsvara ityamuṁ tasmādvā etamimamamuṁ codgīthamupāsīta ॥ 2 ॥
samāna u eva tulya eva prāṇaḥ savitrā guṇataḥ, savitā ca prāṇena ; yasmāt uṣṇo'yaṁ prāṇaḥ uṣṇaścāsau savitā । kiñca svara iti imaṁ prāṇamācakṣate kathayanti, tathā svara iti pratyāsvara iti ca amuṁ savitāram ; yasmāt prāṇaḥ svaratyeva na punarmṛtaḥ pratyāgacchati, savitā tu astamitvā punarapyahanyahani pratyāgacchati, ataḥ pratyāsvaraḥ ; asmāt guṇato nāmataśca samānāvitaretaraṁ prāṇādityau । ataḥ tattvābhedāt etaṁ prāṇam imam amuṁ ca ādityam udgīthamupāsīta ॥
atha khalu vyānamevodgīthamupāsīta yadvai prāṇiti sa prāṇo yadapāniti so'pānaḥ । atha yaḥ prāṇāpānayoḥ sandhiḥ sa vyāno yo vyānaḥ sā vāk । tasmādaprāṇannanapānanvācamabhivyāharati ॥ 3 ॥
atha khalu iti prakārāntareṇopāsanamudgīthasyocyate ; vyānameva vakṣyamāṇalakṣaṇaṁ prāṇasyaiva vṛttiviśeṣam udgītham upāsīta । adhunā tasya tattvaṁ nirūpyate — yadvai puruṣaḥ prāṇiti mukhanāsikābhyāṁ vāyuṁ bahirniḥsārayati, sa prāṇākhyo vāyorvṛttiviśeṣaḥ ; yadapāniti apaśvasiti tābhyāmevāntarākarṣati vāyum , saḥ apānaḥ apānākhyā vṛttiḥ । tataḥ kimiti, ucyate — atha yaḥ uktalakṣaṇayoḥ prāṇāpānayoḥ sandhiḥ tayorantarā vṛttiviśeṣaḥ, saḥ vyānaḥ ; yaḥ sāṅkhyādiśāstraprasiddhaḥ, śrutyā viśeṣanirūpaṇāt — nāsau vyāna ityabhiprāyaḥ । kasmātpunaḥ prāṇāpānau hitvā mahatā āyāsena vyānasyaivopāsanamucyate ? vīryavatkarmahetutvāt । kathaṁ vīryavatkarmahetutvamiti, āha — yaḥ vyānaḥ sā vāk , vyānakāryatvādvācaḥ । yasmādvyānanirvartyā vāk , tasmāt aprāṇannanapānan prāṇāpānavyāpārāvakurvan vācamabhivyāharati uccārayati lokaḥ ॥
yā vāksarktasmādaprāṇannanapānannṛcamabhivyāharati yarktatsāma tasmādaprāṇannanapānansāma gāyati yatsāma sa udgīthastasmādaprāṇannanapānannudgāyati ॥ 4 ॥
tathā vāgviśeṣāmṛcam , ṛksaṁsthaṁ ca sāma, sāmāvayavaṁ codgītham , aprāṇannanapānan vyānenaiva nirvartayatītyabhiprāyaḥ ॥
ato yānyanyāni vīryavanti karmāṇi yathāgnermanthanamājeḥ saraṇaṁ dṛḍhasya dhanuṣa āyamanamaprāṇannanapānaṁ stāni karotyetasya hetorvyānamevodgīthamupāsīta ॥ 5 ॥
na kevalaṁ vāgādyabhivyāharaṇameva ; ataḥ asmāt anyānyapi yāni vīryavanti karmāṇi prayatnādhikyanirvartyāni — yathā agnermanthanam , ājeḥ maryādāyāḥ saraṇaṁ dhāvanam , dṛḍhasya dhanuṣaḥ āyamanam ākarṣaṇam — aprāṇannanapānaṁstāni karoti ; ato viśiṣṭaḥ vyānaḥ prāṇādivṛttibhyaḥ । viśiṣṭasyopāsanaṁ jyāyaḥ, phalavattvādrājopāsanavat । etasya hetoḥ etasmātkāraṇāt vyānamevodgīthamupāsīta, nānyadvṛttyantaram । karmavīryavattaratvaṁ phalam ॥
atha khalūdgīthākṣarāṇyupāsītodgītha iti prāṇa evotprāṇena hyuttiṣṭhati vāggīrvāco ha gira ityācakṣate'nnaṁ thamanne hīdaṁ sarvaṁ sthitam ॥ 6 ॥
atha adhunā khalu udgīthākṣarāṇyupāsīta bhaktyakṣarāṇi mā bhūvannityato viśinaṣṭi — udgītha iti ; udgīthanāmākṣarāṇītyarthaḥ — nāmākṣaropāsane'pi nāmavata evopāsanaṁ kṛtaṁ bhavet amukamiśrā iti yadvat । prāṇa eva ut , udityasminnakṣare prāṇadṛṣṭiḥ । kathaṁ prāṇasya uttvamiti, āha — prāṇena hi uttiṣṭhati sarvaḥ, aprāṇasyāvasādadarśanāt ; ato'styudaḥ prāṇasya ca sāmānyam । vāk gīḥ, vāco ha gira ityācakṣate śiṣṭāḥ । tathā annaṁ tham , anne hi idaṁ sarvaṁ sthitam ; ataḥ astyannasya thākṣarasya ca sāmānyam ॥
trayāṇāṁ śrutyuktāni sāmānyāni ; tāni tenānurūpeṇa śeṣeṣvapi draṣṭavyāni —
dyaurevodantarikṣaṁ gīḥ pṛthivī thamāditya evodvāyurgīragnisthaṁ sāmaveda evodyajurvedo gīr‌ṛgvedasthaṁ dugdhe'smai vāgdohaṁ yo vāco doho'nnavānannādo bhavati ya etānyevaṁ vidvānudgīthākṣarāṇyupāsta udgītha iti ॥ 7 ॥
dyaureva ut uccaiḥsthānāt , antarikṣaṁ gīḥ giraṇāllokānām , pṛthivī thaṁ prāṇisthānāt ; āditya eva ut ūrdhvatvāt , vāyuḥ gīḥ agnyādīnāṁ giraṇāt , agniḥ thaṁ yājñīyakarmāvasthānāt ; sāmaveda eva ut svargasaṁstutatvāt , yajurvedo gīḥ yajuṣāṁ prattasya haviṣo devatānāṁ giraṇāt , ṛgvedaḥ tham ṛcyadhyūḍhatvātsāmnaḥ । udgīthākṣaropāsanaphalamadhunocyate — dugdhe dogdhi asmai sādhakāya ; kā sā ? vāk ; kam ? doham ; ko'sau doha iti, āha — yo vāco dohaḥ, ṛgvedādiśabdasādhyaṁ phalamityabhiprāyaḥ, tat vāco dohaḥ taṁ svayameva vāk dogdhi ātmānameva dogdhi । kiñca annavān prabhūtānnaḥ adaśca dīptāgnirbhavati, ya etāni yathoktāni evaṁ yathoktaguṇāni udgīthākṣarāṇi vidvānsan upāste udgītha iti ॥
atha khalvāśīḥsamṛddhirupasaraṇānītyupāsīta yena sāmnā stoṣyansyāttatsāmopadhāvet ॥ 8 ॥
atha khalu idānīm , āśīḥsamṛddhiḥ āśiṣaḥ kāmasya samṛddhiḥ yathā bhavet taducyata iti vākyaśeṣaḥ, upasaraṇāni upasartavyānyupagantavyāni dhyeyānītyarthaḥ ; katham ? ityupāsīta evamupāsīta ; tadyathā — yena sāmnā yena sāmaviśeṣeṇa stoṣyan stutiṁ kariṣyan syāt bhavedudgātā tatsāma upadhāvet upasaret cintayedutpattyādibhiḥ ॥
yasyāmṛci tāmṛcaṁ yadārṣeyaṁ tamṛṣiṁ yāṁ devatāmabhiṣṭoṣyansyāttāṁ devatāmupadhāvet ॥ 9 ॥
yasyāmṛci tatsāma tāṁ ca ṛcam upadhāvet devatādibhiḥ ; yadārṣeyaṁ sāma taṁ ca ṛṣim ; yāṁ devatāmabhiṣṭoṣyansyāt tāṁ devatāmupadhāvet ॥
yena cchandasā stoṣyansyāttacchanda upadhāvedyena stomena stoṣyamāṇaḥ syāttaṁ stomamupadhāvet ॥ 10 ॥
yena cchandasā gāyatryādinā stoṣyansyāt tacchanda upadhāvet ; yena stomena stoṣyamāṇaḥ syāt , stomāṅgaphalasya kartṛgāmitvādātmanepadaṁ stoṣyamāṇa iti, taṁ stomamupadhāvet ॥
yāṁ diśamabhiṣṭoṣyansyāttāṁ diśamupadhāvet ॥ 11 ॥
yāṁ diśamabhiṣṭoṣyansyāt tāṁ diśamupadhāvet adhiṣṭhātrādibhiḥ ॥
ātmānamantata upasṛtya stuvīta kāmaṁ dhyāyannapramatto'bhyāśo ha yadasmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti ॥ 12 ॥
ātmānam udgātā svaṁ rūpaṁ gotranāmādibhiḥ — sāmādīn krameṇa svaṁ ca ātmānam — antataḥ ante upasṛtya stuvīta, kāmaṁ dhyāyan apramattaḥ svaroṣmavyañjanādibhyaḥ pramādamakurvan । tataḥ abhyāśaḥ kṣiprameva ha yat yatra asmai evaṁvide sa kāmaḥ samṛdhyeta samṛddhiṁ gacchet । ko'sau ? yatkāmaḥ yaḥ kāmaḥ asya so'yaṁ yatkāmaḥ san stuvīteti । dviruktirādarārthā ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
omityetadakṣaramudgīthamupāsītomiti hyudgāyati tasyopavyākhyānam ॥ 1 ॥
omityetat ityādiprakṛtasyākṣarasya punarupādānam udgīthākṣarādyupāsanāntaritatvādanyatra prasaṅgo mā bhūdityevamartham ; prakṛtasyaivākṣarasyāmṛtābhayaguṇaviśiṣṭasyopāsanaṁ vidhātavyamityārambhaḥ । omityādi vyākhyātam ॥
devā vai mṛtyorbibhyatastrayīṁ vidyāṁ prāviśaꣳ ste chandobhiracchādayanyadebhiracchādayaꣳ stacchandasāṁ chandastvam ॥ 2 ॥
devā vai mṛtyoḥ mārakāt bibhyataḥ kiṁ kṛtavanta iti, ucyate — trayīṁ vidyāṁ trayīvihitaṁ karma prāviśan praviṣṭavantaḥ, vaidikaṁ karma prārabdhavanta ityarthaḥ, tat mṛtyostrāṇaṁ manyamānāḥ । kiñca, te karmaṇyaviniyuktaiḥ chandobhiḥ mantraiḥ japahomādi kurvantaḥ ātmānaṁ karmāntareṣvacchādayan chāditavantaḥ । yat yasmāt ebhiḥ mantraiḥ acchādayan , tat tasmāt chandasāṁ mantrāṇāṁ chādanāt chandastvaṁ prasiddhameva ॥
tānu tatra mṛtyuryathā matsyamudake paripaśyedevaṁ paryapaśyadṛci sāmni yajuṣi । te nu viditvordhvā ṛcaḥ sāmno yajuṣaḥ svarameva prāviśan ॥ 3 ॥
tān tatra devānkarmaparān mṛtyuḥ yathā loke matsyaghātako matsyamudake nātigambhīre paripaśyet baḍiśodakasrāvopāyasādhyaṁ manyamānaḥ, evaṁ paryapaśyat dṛṣṭavān ; mṛtyuḥ karmakṣayopāyena sādhyāndevānmene ityarthaḥ । kvāsau devāndadarśeti, ucyate — ṛci sāmni yajuṣi, ṛgyajuḥsāmasambandhikarmaṇītyarthaḥ । te nu devāḥ vaidikena karmaṇā saṁskṛtāḥ śuddhātmānaḥ santaḥ mṛtyościkīrṣitaṁ viditavantaḥ ; viditvā ca te ūrdhvāḥ vyāvṛttāḥ karmabhyaḥ ṛcaḥ sāmnaḥ yajuṣaḥ ṛgyajuḥsāmasambaddhātkarmaṇaḥ abhyutthāyetyarthaḥ । tena karmaṇā mṛtyubhayāpagamaṁ prati nirāśāḥ tadapāsya amṛtābhayaguṇamakṣaraṁ svaraṁ svaraśabditaṁ prāviśanneva praviṣṭavantaḥ, oṅkāropāsanaparāḥ saṁvṛttāḥ ; eva - śabdaḥ avadhāraṇārthaḥ san samuccayapratiṣedhārthaḥ ; tadupāsanaparāḥ saṁvṛttā ityarthaḥ ॥
kathaṁ punaḥ svaraśabdavācyatvamakṣarasyeti, ucyate —
yadā vā ṛcamāpnotyomityevātisvaratyevaꣳ sāmaivaṁ yajureṣa u svaro yadetadakṣarametadamṛtamabhayaṁ tatpraviśya devā amṛtā abhayā abhavan ॥ 4 ॥
yadā vai ṛcam āpnoti omityevātisvarati evaṁ sāma evaṁ yajuḥ ; eṣa u svaraḥ ; ko'sau ? yadetadakṣaram etadamṛtam abhayam , tatpraviśya yathāguṇameva amṛtā abhayāśca abhavan devāḥ ॥
sa ya etadevaṁ vidvānakṣaraṁ praṇautyetadevākṣaraꣳ svaramamṛtamabhayaṁ praviśati tatpraviśya yadamṛtā devāstadamṛto bhavati ॥ 5 ॥
sa yaḥ anyo'pi devavadeva etadakṣaram evam amṛtābhayaguṇaṁ vidvān praṇauti stauti ; upāsanamevātra stutirabhipretā, sa tathaiva etadevākṣaraṁ svaramamṛtamabhayaṁ praviśati ; tatpraviśya ca — rājakulaṁ praviṣṭānāmiva rājño'ntaraṅgabahiraṅgatāvat na parasya brahmaṇo'ntaraṅgabahiraṅgatāviśeṣaḥ — kiṁ tarhi ? yadamṛtā devāḥ yenāmṛtatvena yadamṛtā abhūvan , tenaivāmṛtatvena viśiṣṭaḥ tadamṛto bhavati ; na nyūnatā nāpyadhikatā amṛtatve ityarthaḥ ॥
iti caturthakhaṇḍabhāṣyam ॥
prāṇādityadṛṣṭiviśiṣṭasyodgīthasyopāsanamuktamevānūdya praṇavodgīthayorekatvaṁ kṛtvā tasminprāṇaraśmibhedaguṇaviśiṣṭadṛṣṭyā akṣarasyopāsanamanekaputraphalamidānīṁ vaktavyamityārabhyate —
atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha ityasau vā āditya udgītha eṣa praṇava omiti hyeṣa svaranneti ॥ 1 ॥
atha khalu ya udgīthaḥ sa praṇavaḥ bahvṛcānām , yaśca praṇavaḥ teṣāṁ sa eva cchāndogye udgīthaśabdavācyaḥ । asau vā āditya udgīthaḥ eṣa praṇavaḥ ; praṇavaśabdavācyo'pi sa eva bahvṛcānām , nānyaḥ । udgītha ādityaḥ katham ? udgīthākhyamakṣaram omiti etat eṣaḥ hi yasmāt svaran uccārayan , anekārthatvāddhātūnām ; athavā svaran gacchan eti । ataḥ asāvudgīthaḥ savitā ॥
etamu evāhamabhyagāsiṣaṁ tasmānmama tvameko'sīti ha kauṣītakiḥ putramuvāca raśmīꣳ stvaṁ paryāvartayādbahavo vai te bhaviṣyantītyadhidaivatam ॥ 2 ॥
tam etam u eva aham abhyagāsiṣam ābhimukhyena gītavānasmi, ādityaraśmyabhedaṁ kṛtvā dhyānaṁ kṛtavānasmītyarthaḥ । tena tasmātkāraṇāt mama tvameko'si putra iti ha kauṣītakiḥ kuṣītakasyāpatyaṁ kauṣītakiḥ putramuvāca uktavān । ataḥ raśmīnādityaṁ ca bhedena tvaṁ paryāvartayāt paryāvartayetyarthaḥ, tvaṁyogāt । evaṁ bahavo vai te tava putrā bhaviṣyantītyadhidaivatam ॥
athādhyātmaṁ ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsītomiti hyeṣa svaranneti ॥ 3 ॥
atha anantaram adhyātmam ucyate । ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsītetyādi pūrvavat । tathā omiti hyeṣa prāṇo'pi svarannepi omiti hyanujñāṁ kurvanniva vāgādipravṛttyarthametītyarthaḥ । na hi maraṇakāle mumūrṣoḥ samīpasthāḥ prāṇasyoṅkaraṇaṁ śṛṇvantīti । etatsāmānyādāditye'pyoṅkaraṇamanujñāmātraṁ draṣṭavyam ॥
etamu evāhamabhyagāsiṣaṁ tasmānmama tvameko'sīti ha kauṣītakiḥ putramuvāca prāṇāꣳ stvaṁ bhūmānamabhigāyatādbahavo vai me bhaviṣyantīti ॥ 4 ॥
etamu evāhamabhyagāsiṣamityādi pūrvavadeva । ato vāgādīnmukhyaṁ ca prāṇaṁ bhedaguṇaviśiṣṭamudgīthaṁ paśyan bhūmānaṁ manasā abhigāyatāt , pūrvavadāvartayetyarthaḥ ; bahavo vai me mama putrā bhaviṣyantītyevamabhiprāyaḥ sannityarthaḥ । prāṇādityaikatvodgītha dṛṣṭeḥ ekaputratvaphaladoṣeṇāpoditatvāt raśmiprāṇabhedadṛṣṭeḥ kartavyatā codyate asminkhaṇḍe bahuputraphalatvārtham ॥
atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti hotṛṣadanāddhaivāpi durudgītamanusamāharatītyanusamāharatīti ॥ 5 ॥
atha khalu ya udgītha ityādi praṇavodgīthaikatvadarśanamuktam , tasyaitatphalamucyate — hotṛṣadanāt hotā yatrasthaḥ śaṁsati tatsthānaṁ hotṛṣadanam , hautrātkarmaṇaḥ samyakprayuktādityarthaḥ । na hi deśamātrātphalamāhartuṁ śakyam । kiṁ tat ? ha evāpi durudgītaṁ duṣṭamudgītam udgānaṁ kṛtam udgātrā svakarmaṇi kṣataṁ kṛtamityarthaḥ ; tadanusamāharati anusandhatta ityarthaḥ — cikitsayeva dhātuvaiṣamyasamīkaraṇamiti ॥
iti pañcamakhaṇḍabhāṣyam ॥
athedānīṁ sarvaphalasampattyartham udgīthasya upāsanāntaraṁ vidhitsyate —
iyamevargagniḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyata iyameva sāgniramastatsāma ॥ 1 ॥
iyameva pṛthivī ṛk ; ṛci pṛthividṛṣṭiḥ kāryā । tathā agniḥ sāma ; sāmni agnidṛṣṭiḥ । kathaṁ pṛthivyagnyoḥ ṛksāmatvamiti, ucyate — tadetat agnyākhyaṁ sāma etasyāṁ pṛthivyām ṛci adhyūḍham adhigatam uparibhāvena sthitamityarthaḥ ; ṛcīva sāma ; tasmāt ata eva kāraṇāt ṛcyadhyūḍhameva sāma gīyate idānīmapi sāmagaiḥ । yathā ca ṛksāmanī nātyantaṁ bhinne anyonyam , tathaitau pṛthivyagnī ; katham ? iyameva pṛthivī sā sāmanāmārdhaśabdavācyā ; itarārdhaśabdavācyaḥ agniḥ amaḥ ; tat etatpṛthivyagnidvayaṁ sāmaikaśabdābhidheyatvamāpannaṁ sāma ; tasmānnānyonyaṁ bhinnaṁ pṛthivyagnidvayaṁ nityasaṁśliṣṭamṛksāmanī iva । tasmācca pṛthivyagnyor‌ṛksāmatvamityarthaḥ । sāmākṣarayoḥ pṛthivyagnidṛṣṭividhānārthamiyameva sā agnirama iti kecit ॥
antarikṣamevargvāyuḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate'ntarikṣameva sā vāyuramastatsāma ॥ 2 ॥
antarikṣameva ṛk vāyuḥ sāma ityādi pūrvavat ॥
dyaurevargādityaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate dyaureva sādityo'mastatsāma ॥ 3 ॥
nakṣatrāṇyevarkcandramāḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate nakṣatrāṇyeva sā candramā amastatsāma ॥ 4 ॥
nakṣatrāṇāmadhipatiścandramā ataḥ sa sāma ॥
atha yadetadādityasya śuklaṁ bhāḥ saivargatha yannīlaṁ paraḥ kṛṣṇaṁ tatsāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate ॥ 5 ॥
atha yadetadādityasya śuklaṁ bhāḥ śuklā dīptiḥ saiva ṛk । atha yadāditye nīlaṁ paraḥ kṛṣṇaṁ paro'tiśayena kārṣṇyaṁ tatsāma । taddhyekāntasamāhitadṛṣṭerdṛśyate ॥
atha yadevaitadādityasya śuklaṁ bhāḥ saiva sātha yannīlaṁ paraḥ kṛṣṇaṁ tadamastatsāmātha ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa āpraṇakhātsarva eva suvarṇaḥ ॥ 6 ॥
te evaite bhāsau śuklakṛṣṇatve sā ca amaśca sāma । atha ya eṣaḥ antarāditye ādityasyāntaḥ madhye hiraṇmayaḥ hiraṇmaya iva hiraṇmayaḥ । na hi suvarṇavikāratvaṁ devasya sambhavati, ṛksāmageṣṇatvāpahatapāpmatvāsambhavāt ; na hi sauvarṇe'cetane pāpmādiprāptirasti, yena pratiṣidhyeta, cākṣuṣe ca agrahaṇāt ; ataḥ luptopama eva hiraṇmayaśabdaḥ, jyotirmaya ityarthaḥ । uttareṣvapi samānā yojanā । puruṣaḥ puri śayanāt pūrayati vā svena ātmanā jagaditi ; dṛśyate nivṛttacakṣurbhiḥ samāhitacetobhirbrahmacaryādisādhanāpekṣaiḥ । tejasvino'pi śmaśrukeśādayaḥ kṛṣṇāḥ syurityato viśinaṣṭi — hiraṇyaśmaśrurhiraṇyakeśa iti ; jyotirmayānyevasya śmaśrūṇi keśāścetyarthaḥ । āpraṇakhāt praṇakhaḥ nakhāgraṁ nakhāgreṇa saha sarvaḥ suvarṇa iva bhārūpa ityarthaḥ ॥
tasya yathā kapyāsaṁ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṁ veda ॥ 7 ॥
tasya evaṁ sarvataḥ suvarṇavarṇasyāpyakṣṇorviśeṣaḥ । katham ? tasya yathā kapeḥ markaṭasya āsaḥ kapyāsaḥ ; āserupaveśanārthasya karaṇe ghañ ; kapipṛṣṭhāntaḥ yenopaviśati ; kapyāsa iva puṇḍarīkam atyantatejasvi evam devasya akṣiṇī ; upamitopamānatvāt na hīnopamā । tasya evaṁguṇaviśiṣṭasya gauṇamidaṁ nāma uditi ; kathaṁ gauṇatvam ? sa eṣaḥ devaḥ sarvebhyaḥ pāpmabhyaḥ pāpmanā saha tatkāryebhya ityarthaḥ, ‘ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityādi vakṣyati, uditaḥ ut itaḥ, udgata ityarthaḥ । ataḥ asau unnāmā । tam evaṁguṇasampannamunnāmānaṁ yathoktena prakāreṇa yo veda so'pyevameva udeti udgacchati sarvebhyaḥ pāpmabhyaḥ — ha vai ityavadhāraṇārthau nipātau — udetyevetyarthaḥ ॥
tasyarkca sāma ca geṣṇau tasmādudgīthastasmāttvevodgātaitasya hi gātā sa eṣa ye cāmuṣmātparāñco lokāsteṣāṁ ceṣṭe devakāmānāṁ cetyadhidaivatam ॥ 8 ॥
tasyodgīthatvaṁ devasya ādityādīnāmiva vivakṣitvā āha — tasya ṛkca sāma ca geṣṇau pṛthivyādyuktalakṣaṇe parvaṇī । sarvātmā hi devaḥ । parāparalokakāmeśitṛtvādupapadyate pṛthivyagnyādyṛksāmageṣṇatvam , sarvayonitvācca । yata evamunnāmā ca asau ṛksāmageṣṇaśca tasmādṛksāmageṣṇatve prāpte udgīthatvamucyate parokṣeṇa, parokṣapriyatvāddevasya, tasmādudgītha iti । tasmāttveva hetoḥ udaṁ gāyatītyugdātā । yasmāddhi etasya yathoktasyonnāmnaḥ gātā asau ato yuktā udgīteti nāmaprasiddhiḥ udgātuḥ । sa eṣaḥ devaḥ unnāmā ye ca amuṣmāt ādityāt parāñcaḥ parāgañcanāt ūrdhvā lokāḥ teṣāṁ lokānāṁ ca īṣṭe na kevalamīśitṛtvameva, ca - śabdāddhārayati ca, ‘sa dādhāra pṛthivīṁ dyāmutemām’ (ṛ. saṁ. maṁ. 10 । 121 । 1) ityādimantravarṇāt । kiñca, devakāmānāmīṣṭe iti etat adhidaivataṁ devatāviṣayaṁ devasyodgīthasya svarūpamuktam ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
athādhyātmaṁ vāgevarkprāṇaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । vāgeva sā prāṇo'mastatsāma ॥ 1 ॥
atha adhunā adhyātmamucyate — vāgeva ṛk prāṇaḥ sāma, adharoparisthānatvasāmānyāt । prāṇo ghrāṇamucyate saha vāyunā । vāgeva sā prāṇo'ma ityādi pūrvavat ॥
cakṣurevargātmā sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । cakṣureva sātmāmastatsāma ॥ 2 ॥
cakṣureva ṛk ātmā sāma । ātmeti cchāyātmā, tatsthatvātsāma ॥
śrotramevarṅmanaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । śrotrameva sā mano'mastatsāma ॥ 3 ॥
śrotrameva ṛk manaḥ sāma, śrotrasyādhiṣṭhātṛtvānmanasaḥ sāmatvam ॥
atha yadetadakṣṇaḥ śuklaṁ bhāḥ saivargatha yamnīlaṁ paraḥ kṛṣṇaṁ tatsāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । atha yadevaitadakṣṇaḥ śuklaṁ bhāḥ saiva sātha yannīlaṁ paraḥ kṛṣṇaṁ tadamastatsāma ॥ 4 ॥
atha yadetadakṣṇaḥ śuklaṁ bhāḥ saiva ṛk । atha yannīlaṁ paraḥ kṛṣṇamāditya iva dṛkśaktyadhiṣṭhānaṁ tatsāma ॥
atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate saivarktatsāma tadukthaṁ tadyajustadbrahma tasyaitasya tadeva rūpaṁ yadamuṣya rūpaṁ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma ॥ 5 ॥
atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate, pūrvavat । saiva ṛk adhyātmaṁ vāgādyā, pṛthivyādyā ca adhidaivatam ; prasiddhā ca ṛk pādabaddhākṣarātmikā ; tathā sāma ; ukthasāhacaryādvā stotraṁ sāma ṛka śastram ukthādanyat tathā yajuḥ svāhāsvadhāvaṣaḍādi sarvameva vāgyajuḥ tatsa eva । sarvātmakatvātsarvayonitvācceti hyavocāma । ṛgādiprakaraṇāt tadbrahmeti trayo vedāḥ । tasyaitasya cākṣuṣasya puruṣasya tadeva rūpamatidiśyate । kiṁ tat ? yadamuṣya ādityapuruṣasya — hiraṇmaya ityādi yadadhidaivatamuktam , yāvamuṣya geṣṇau parvaṇī, tāvevāsyāpi cākṣuṣasya geṣṇau ; yaccāmuṣya nāma udityudgītha iti ca tadevāsya nāma । sthānabhedāt rūpaguṇanāmātideśāt īśitṛtvaviṣayabhedavyapadeśācca ādityacākṣuṣayorbheda iti cet , na ; ’ amunā’ ‘anenaiva’ (chā. u. 1 । 7 । 8) ityekasyobhayātmatvaprāptyanupapatteḥ । dvidhābhāvenopapadyata iti cet — vakṣyati hi ‘sa ekadhā bhavati tridhā bhavati’ (chā. u. 7 । 26 । 2) ityādi, na ; cetanasyaikasya niravayavatvāddvidhābhāvānupapatteḥ । tasmādadhyātmādhidaivatayorekatvameva । yattu rūpādyatideśo bhedakāraṇamavocaḥ, na tadbhedāvagamāya ; kiṁ tarhi, sthānabhedādbhedāśaṅkā mā bhūdityevamartham ॥
sa eṣa ye caitasmādarvāñco lokāsteṣāṁ ceṣṭe manuṣyakāmānāṁ ceti tadya ime vīṇāyāṁ gāyantyetaṁ te gāyanti tasmātte dhanasanayaḥ ॥ 6 ॥
sa eṣaḥ cākṣuṣaḥ puruṣaḥ ye ca etasmāt ādhyātmikādātmanaḥ arvāñcaḥ arvāggatāḥ lokāḥ teṣāṁ ceṣṭe manuṣyasambandhināṁ ca kāmānām । tat tasmāt ya ime vīṇāyāṁ gāyanti gāyakāḥ ta etameva gāyanti । yasmādīśvaraṁ gāyanti tasmātte dhanasanayaḥ dhanalābhayuktāḥ, dhanavanta ityarthaḥ ॥
atha ya etadevaṁ vidvānsāma gāyatyubhau sa gāyati so'munaiva sa eṣa ye cāmuṣmātparāñco lokāstāꣳścāpnoti devakāmāꣳśca ॥ 7 ॥
atha ya etadevaṁ vidvān yathoktaṁ devamudgīthaṁ vidvān sāma gāyati ubhau sa gāyati cākṣuṣamādityaṁ ca । tasyaivaṁvidaḥ phalamucyate — so'munaiva ādityena sa eṣa ye ca amuṣmātparāñcaḥ lokāḥ tāṁśca āpnoti, ādityāntargatadevo bhūtvetyarthaḥ, devakāmāṁśca ॥
athānenaiva ye caitasmādarvāñco lokāstāꣳścāpnoti manuṣyakāmāꣳśca tasmādu haivaṁvidudgātā brūyāt ॥ 8 ॥
kaṁ te kāmamāgāyānītyeṣa hyeva kāmāgānasyeṣṭe ya evaṁ vidvānsāma gāyati sāma gāyati ॥ 9 ॥
atha anenaiva cākṣuṣeṇaiva ye ca etasmādarvāñco lokāḥ tāṁśca āpnoti, manuṣyakāmāṁśca — cākṣuṣo bhūtvetyarthaḥ । tasmādu ha evaṁvit udgātā brūyāt yajamānam — kam iṣṭaṁ te tava kāmamāgāyānīti । eṣa hi yasmādudgātā kāmāgānasya udgānena kāmaṁ sampādayitumīṣṭe samarthaḥ ityarthaḥ । ko'sau ? ya evaṁ vidvān sāma gāyati । dviruktirupāsanasamāptyarthā ॥
iti saptamakhaṇḍabhāṣyam ॥
trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaścaikitāyano dālbhyaḥ pravāhaṇo jaivaliriti te hocurudgīthe vai kuśalāḥ smo hantodgīthe kathāṁ vadāma iti ॥ 1 ॥
anekadhopāsyatvāt akṣarasya prakārāntareṇa parovarīyastvaguṇaphalamupāsanāntaramānināya । itihāsastu sukhāvabodhanārthaḥ । trayaḥ trisaṅkhyākāḥ, ha ityaitihyārthaḥ, udgīthe udgīthajñānaṁ prati, kuśalāḥ nipuṇā babhūvuḥ ; kasmiṁściddeśekāle ca nimitte vā sametānāmityabhiprāyaḥ । na hi sarvasmiñjagati trayāṇāmeva kauśalamudgīthādivijñāne । śrūyante hi uṣastijānaśrutikaikeyaprabhṛtayaḥ sarvajñakalpāḥ । ke te traya iti, āha — śilakaḥ nāmataḥ, śalāvato'patyaṁ śālāvatyaḥ ; cikitāyanasyāpatyaṁ caikitāyanaḥ, dalbhagotro dālbhyaḥ, dvyāmuṣyāyaṇo vā ; pravāhaṇo nāmataḥ, jīvalasyāpatyaṁ jaivaliḥ ityete trayaḥ — te hocuḥ anyonyam — udgīthe vai kuśalāḥ nipuṇā iti prasiddhāḥ smaḥ । ato hanta yadyanumatirbhavatām udgīthe udgīthajñānanimittāṁ kathāṁ vicāraṇāṁ pakṣapratipakṣopanyāsena vadāmaḥ vādaṁ kurma ityarthaḥ । tathā ca tadvidyasaṁvāde viparītagrahaṇanāśo'pūrvavijñānopajanaḥ saṁśayanivṛttiśceti । ataḥ tadvidyasaṁyogaḥ kartavya iti ca itihāsaprayojanam । dṛśyate hi śilakādīnām ॥
tatheti ha samupaviviśuḥ sa ha pravāhaṇo jaivaliruvāca bhagavantāvagre vadatāṁ brāhmaṇayorvadatorvācaꣳ śroṣyāmīti ॥ 2 ॥
tathetyuktvā te samupaviviśuḥ ha upaviṣṭavantaḥ kila । tatra rājñaḥ prāgalbhyopapatteḥ sa ha pravāhaṇo jaivaliruvāca itarau — bhagavantau pūjāvantau agre pūrvaṁ vadatām ; brāhmaṇayoriti liṅgādrājā asau ; yuvayorbrāhmaṇayoḥ vadatoḥ vācaṁ śroṣyāmi ; artharahitāmityapare, vācamiti viśeṣaṇāt ॥
sa ha śilakaḥ śālāvatyaścaikitāyanaṁ dālbhyamuvāca hanta tvā pṛcchānīti pṛccheti hovāca ॥ 3 ॥
uktayoḥ sa ha śilakaḥ śālāvatyaḥ caikitāyanaṁ dālbhyamuvāca — hanta yadyanumaṁsyase tvā tvāṁ pṛcchāni ityuktaḥ itaraḥ pṛccheti hovāca ॥
kā sāmno gatiriti svara iti hovāca svarasya kā gatiriti prāṇa iti hovāca prāṇasya kā gatirityannamiti hovācānnasya kā gatirityāpa iti hovāca ॥ 4 ॥
labdhānumatirāha — kā sāmnaḥ — prakṛtatvādudgīthasya ; udgītho hi atra upāsyatvena prakṛtaḥ ; ‘parovarīyāṁsamuda gītham’ iti ca vakṣyati — gatiḥ āśrayaḥ, parāyaṇamityetat । evaṁ pṛṣṭo dālbhya uvāca — svara iti, svarātmakatvātsāmnaḥ । yo yadātmakaḥ sa tadgatistadāśrayaśca bhavatīti yuktam , mṛdāśraya iva ghaṭādiḥ । svarasya kā gatiriti, prāṇa iti hovāca ; prāṇaniṣpādyo hi svaraḥ, tasmātsvarasya prāṇo gatiḥ । prāṇasya kā gatiriti, annamiti hovāca ; annāvaṣṭambho hi prāṇaḥ, ‘śuṣyati vai prāṇa ṛte'nnāt’ (bṛ. u. 5 । 12 । 1) iti śruteḥ, ‘annaṁ dāma’ (bṛ. u. 2 । 2 । 1) iti ca । annasya kā gatiriti, āpa iti hovāca, apsambhavatvādannasya ॥
apāṁ kā gatirityasau loka iti hovācāmuṣya lokasya kā gatiriti na svargaṁ lokamati nayediti hovāca svargaṁ vayaṁ lokaṁ sāmābhisaṁsthāpayāmaḥ svargasaꣳ stāvaꣳ hi sāmeti ॥ 5 ॥
apāṁ kā gatiriti, asau loka iti hovāca ; amuṣmāddhi lokādvṛṣṭiḥ sambhavati । amuṣya lokasya kā gatiriti pṛṣṭaḥ dālbhya uvāca — svargamamuṁ lokamatītya āśrayāntaraṁ sāma na nayetkaścit iti hovāca āha । ato vayamapi svargaṁ lokaṁ sāma abhisaṁsthāpayāmaḥ ; svargalokapratiṣṭhaṁ sāma jānīma ityarthaḥ । svargasaṁstāvaṁ svargatvena saṁstavanaṁ saṁstāvo yasya tatsāma svargasaṁstāvam , hi yasmāt svargo vai lokaḥ sāma veda iti śrutiḥ ॥
taꣳ ha śilakaḥ śālāvatyaścaikitāyanaṁ dālbhyamuvācāpratiṣṭhitaṁ vai kila te dālbhya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te vipatediti ॥ 6 ॥
tam itaraḥ śikalaḥ śālāvatyaḥ caikitāyanaṁ dālbhyamuvāca — apratiṣṭhitam asaṁsthitam , parovarīyastvenāsamāptagati sāmetyarthaḥ ; vai ityāgamaṁ smārayati kileti ca, dālbhya te tava sāma । yastu asahiṣṇuḥ sāmavit etarhi etasminkāle brūyāt kaścidviparītavijñānam — apratiṣṭhitaṁ sāma pratiṣṭhitamiti — evaṁvādāparādhino mūrdhā śiraḥ te vipatiṣyati vispaṣṭaṁ patiṣyatīti । evamuktasyāparādhinaḥ tathaiva tadvipatet na saṁśayaḥ ; na tvahaṁ bravīmītyabhiprāyaḥ । nanu mūrdhapātārhaṁ cedaparādhaṁ kṛtavān , ataḥ pareṇānuktasyāpi patenmūrdhā, na cedaparādhī uktasyāpi naiva patati ; anyathā akṛtābhyāgamaḥ kṛtanāśaśca syātām । naiṣa doṣaḥ, kṛtasya karmaṇaḥ śubhāśubhasya phalaprāpterdeśakālanimittāpekṣatvāt । tatraivaṁ sati mūrdhapātanimittasyāpyajñānasya parābhivyāhāranimittāpekṣatvamiti ॥
hantāhametadbhagavatto vedānīti viddhīti hovācāmuṣya lokasya kā gatirityayaṁ loka iti hovācāsya lokasya kā gatiriti na pratiṣṭhāṁ lokamati nayediti hovāca pratiṣṭhāṁ vayaṁ lokaꣳ sāmābhisaꣳ sthāpayāmaḥ pratiṣṭhāsaꣳ stāvaꣳ hi sāmeti ॥ 7 ॥
evamukto dālbhya āha — hantāhametadbhagavattaḥ bhagavataḥ vedāni yatpratiṣṭhaṁ sāma ityuktaḥ pratyuvāca śālāvatyaḥ — viddhīti hovāca । amuṣya lokasya kā gatiriti pṛṣṭaḥ dālbhyena śālāvatyaḥ ayaṁ loka iti hovāca ; ayaṁ hi loko yāgadānahomādibhiramuṁ lokaṁ puṣyatīti ; ‘ataḥ pradānaṁ devā upajīvanti’ ( ? ) iti hi śrutayaḥ ; pratyakṣaṁ hi sarvabhūtānāṁ dharaṇī pratiṣṭheti ; ataḥ sāmno'pyayaṁ lokaḥ pratiṣṭhaiveti yuktam । asya lokasya kā gatirityuktaḥ āha śālāvatyaḥ — na pratiṣṭhām imaṁ lokamatītya nayet sāma kaścit । ato vayaṁ pratiṣṭhāṁ lokaṁ sāma abhisaṁsthāpayāmaḥ ; yasmātpratiṣṭhāsaṁstāvaṁ hi, pratiṣṭhātvena saṁstutaṁ sāmetyarthaḥ ; ‘iyaṁ vai rathantaram’ (tāṁ. brā. 18 । 6 । 11) iti ca śrutiḥ ॥
taꣳ ha pravāhaṇo jaivaliruvācāntavadvai kila te śālāvatya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te vipatediti hantāhametadbhagavatto vedānīti viddhīti hovāca ॥ 8 ॥
tamevamuktavantaṁ ha pravāhaṇo jaivaliruvāca antavadvai kila te śālāvatya sāmetyādi pūrvavat । tataḥ śālāvatya āha — hantāhametadbhagavatto vedānīti ; viddhīti hovāca itaraḥ ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṁ pratyastaṁ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam ॥ 1 ॥
anujñātaḥ āha — asya lokasya kā gatiriti, ākāśa iti hovāca pravāhaṇaḥ ; ākāśa iti ca para ātmā, ‘ākāśo vai nāma’ (chā. u. 8 । 14 । 1) iti śruteḥ ; tasya hi karma sarvabhūtotpādakatvam ; tasminneva hi bhūtapralayaḥ — ‘tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ‘tejaḥ parasyāṁ devatāyām’ (chā. u. 6 । 8 । 6) iti hi vakṣyati ; sarvāṇi ha vai imāni bhūtāni sthāvarajaṅgamāni ākāśādeva samutpadyante tejobannādikrameṇa, sāmarthyāt , ākāśaṁ prati astaṁ yanti pralayakāle tenaiva viparītakrameṇa ; hi yasmādākāśa evaibhyaḥ sarvebhyo bhūtebhyaḥ jyāyān mahattaraḥ, ataḥ sa sarveṣāṁ bhūtānāṁ paramayanaṁ parāyaṇaṁ pratiṣṭhā triṣvapi kāleṣvityarthaḥ ॥
sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati ya etadevaṁ vidvānparovarīyāꣳsamudgīthamupāste ॥ 2 ॥
yasmāt paraṁ paraṁ varīyaḥ varīyaso'pyeṣa varaḥ paraśca varīyāṁśca parovarīyān udgīthaḥ paramātmā sampanna ityarthaḥ, ata eva sa eṣaḥ anantaḥ avidyamānāntaḥ । tametaṁ parovarīyāṁsaṁ paramātmabhūtamanantam evaṁ vidvān parovarīyāṁsamudgīthamupāste । tasyaitatphalamāha — parovarīyaḥ paraṁ paraṁ varīyo viśiṣṭataraṁ jīvanaṁ ha asya viduṣo bhavati dṛṣṭaṁ phalam , adṛṣṭaṁ ca parovarīyasaḥ uttarottaraviśiṣṭatarāneva brahmākāśāntān lokān jayati — ya etadevaṁ vidvānudgīthamupāste ॥
taꣳ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca yāvatta enaṁ prajāyāmudgīthaṁ vediṣyante parovarīyo haibhyastāvadasmiṁlloke jīvanaṁ bhaviṣyati ॥ 3 ॥
kiṁ ca tametamudgīthaṁ vidvān atidhanvā nāmataḥ, śunakasyāpatyaṁ śaunakaḥ, udaraśāṇḍilyāya śiṣyāya etam udgīthadarśanam uktvā uvāca — yāvat te tava prajāyām , prajāsantatāvityarthaḥ, enam udgīthaṁ tvatsantatijā vediṣyante jñāsyanti, tāvantaṁ kālaṁ parovarīyo haibhyaḥ prasiddhebhyo laukikajīvanebhyaḥ uttarottaraviśiṣṭataraṁ jīvanaṁ tebhyo bhaviṣyati ॥
tathāmuṣmiṁlloke loka iti sa ya etamevaṁ vidvānupāste parovarīya eva hāsyāsmiṁlloke jīvanaṁ bhavati tathāmuṣmiṁlloke loka iti loke loka iti ॥ 4 ॥
tathā adṛṣṭe'pi paraloke amuṣmin parovarīyāṁlloko bhaviṣyatītyuktavān śāṇḍilyāya atidhanvā śaunakaḥ । syādetatphalaṁ pūrveṣāṁ mahābhāgyānām , naidaṁyugīnānām — ityāśaṅkānivṛttaye āha — sa yaḥ kaścit etamevaṁ vidvān udgītham etarhi upāste, tasyāpyevameva parovarīya eva ha asya asmiṁlloke jīvanaṁ bhavati tathā amuṣmiṁlloke loka iti ॥
iti navamakhaṇḍabhāṣyam ॥
maṭacīhateṣu kuruṣvācikyā saha jāyayoṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa ॥ 1 ॥
udgīthopāsanaprasaṅgena prastāvapratihāraviṣayamapyupāsanaṁ vaktavyamitīdamārabhyate ; ākhyāyikā tu sukhāvabodhārthā । maṭacīhateṣu maṭacyaḥ aśanayaḥ tābhirhateṣu nāśiteṣu kuruṣu kurusasyeṣvityarthaḥ । tato durbhikṣe jāte āṭikyā anupajātapayodharādistrīvyañjanayā saha jāyayā uṣastirha nāmataḥ, cakrasyāpatyaṁ cākrāyaṇaḥ ; ibho hastī tamarhatīti ibhyaḥ īśvaraḥ, hastyāroho vā, tasya grāmaḥ ibhyagrāmaḥ tasmin ; pradrāṇakaḥ annālābhāt , ‘drā kutsāyāṁ gatau’, kutsitāṁ gatiṁ gataḥ, antyāvasthāṁ prāpta ityarthaḥ ; uvāsa uṣitavān kasyacidgṛhamāśritya ॥
sa hebhyaṁ kulmāṣānkhādantaṁ bibhikṣe taꣳ hovāca । neto'nye vidyante yacca ye ma ima upanihitā iti ॥ 2 ॥
saḥ annārthamaṭan ibhyaṁ kulmāṣān kutsitānmāṣān khādantaṁ bhakṣayantaṁ yadṛcchayopalabhya bibhikṣe yācitavān । tam uṣastiṁ ha uvāca ibhyaḥ — na itaḥ, asmānmayā bhakṣyamāṇāducchiṣṭarāśeḥ kulmāṣā anye na vidyante ; yacca ye rāśau me mama upanihitāḥ prakṣiptāḥ ime bhājane, kiṁ karomi ; ityuktaḥ pratyuvāca uṣastiḥ —
eteṣāṁ me dehīti hovāca tānasmai pradadau hantānupānamityucchiṣṭaṁ vai me pītaꣳ syāditi hovāca ॥ 3 ॥
eteṣām etānityarthaḥ, me mahyaṁ dehīti ha uvāca ; tān sa ibhyaḥ asmai uṣastaye pradadau pradattavān । pānāya samīpasthamudakaṁ ca gṛhītvā uvāca — hanta gṛhāṇānupānam ; ityuktaḥ pratyuvāca — ucchiṣṭaṁ vai me mama idamudakaṁ pītaṁ syāt , yadi pāsyāmi ; ityuktavantaṁ pratyuvāca itaraḥ —
na svidete'pyucchiṣṭā iti na vā ajīviṣyamimānakhādanniti hovāca kāmo ma udapānamiti ॥ 4 ॥
kiṁ na svidete kulmāṣā apyucchiṣṭāḥ, ityuktaḥ āha uṣastiḥ — na vai ajīviṣyaṁ naiva jīviṣyāmi imān kulmāṣān akhādan abhakṣayan iti hovāca । kāmaḥ icchātaḥ me mama udakapānaṁ labhyata ityarthaḥ । ataścaitāmavasthāṁ prāptasya vidyādharmayaśovataḥ svātmaparopakārasamarthasyaitadapi karma kurvato na aghasparśa ityabhiprāyaḥ । tasyāpi jīvitaṁ prati upāyāntare'jugupsite sati jugupsitametatkarma doṣāya ; jñānāvalepena kurvato narakapātaḥ syādevetyabhiprāyaḥ, pradrāṇakaśabdaśravaṇāt ॥
sa ha khāditvātiśeṣāñjāyāyā ājahāra sāgra eva subhikṣā babhūva tānpratigṛhya nidadhau ॥ 5 ॥
tāṁśca sa khāditvā atiśeṣān atiśiṣṭān jāyāyai kāruṇyādājahāra ; sā āṭikī agre eva kulmāṣaprāpteḥ subhikṣā śobhanabhikṣā, labdhānnetyetat , babhūva saṁvṛttā ; tathāpi strīsvābhāvyādanavajñāya tānkulmāṣān patyurhastātpratigṛhya nidadhau nikṣiptavatī ॥
sa ha prātaḥ sañjihāna uvāca yadbatānnasya labhemahi labhemahi dhanamātrāꣳ rājāsau yakṣyate sa mā sarvairārtvijyairvṛṇīteti ॥ 6 ॥
sa tasyāḥ karma jānan prātaḥ uṣaḥkāle sañjihānaḥ śayanaṁ nidrāṁ vā parityajan uvāca patnyāḥ śṛṇvantyāḥ — yat yadi bateti khidyamānaḥ annasya stokaṁ labhemahi, tadbhuktvānnaṁ samartho gatvā labhemahi dhanamātrāṁ dhanasyālpam ; tataḥ asmākaṁ jīvanaṁ bhaviṣyatīti । dhanalābhe ca kāraṇamāha — rājāsau nātidūre sthāne yakṣyate ; yajamānatvāttasya ātmanepadam ; sa ca rājā mā māṁ pātramupalabhya sarvairārtvijyaiḥ ṛtvikkarmabhiḥ ṛtvikkarmaprayojanāyetyarthaḥ vṛṇīteti ॥
taṁ jāyovāca hanta pata ima eva kulmāṣā iti tānkhāditvāmuṁ yajñaṁ vitatameyāya ॥ 7 ॥
evamuktavantaṁ jāyovāca — hanta gṛhāṇa he pate ime eva ye maddhaste vinikṣiptāstvayā kulmāṣā iti । tānkhāditvā amuṁ yajñaṁ rājño vitataṁ vistāritamṛtvigbhiḥ eyāya ॥
tatrodgātṝnāstāve stoṣyamāṇānupopaviveśa sa ha prastotāramuvāca ॥ 8 ॥
tatra ca gatvā, udgātṝn udgātṛpuruṣānāgatya, ā stuvantyasminniti āstāvaḥ tasminnāstāve stoṣyamāṇān upopaviveśa samīpe upaviṣṭasteṣāmityarthaḥ । upaviśya ca sa ha prastotāramuvāca ॥
prastotaryā devatā prastāvamanvāyattā tāṁ cedavidvānprastoṣyasi mūrdhā te vipatiṣyatīti ॥ 9 ॥
he prastotaḥ ityāmantrya abhimukhīkaraṇāya, yā devatā prastāvaṁ prastāvabhaktim anugatā anvāyattā, tāṁ cet devatāṁ prastāvabhakteḥ avidvānsan prastoṣyasi, viduṣo mama samīpe — tatparokṣe'pi cet vipatettasya mūrdhā, karmamātravidāmanadhikāra eva karmaṇi syāt ; taccāniṣṭam , aviduṣāmapi karmadarśanāt , dakṣiṇamārgaśruteśca ; anadhikāre ca aviduṣāmuttara evaiko mārgaḥ śrūyeta ; na ca smārtakarmanimitta eva dakṣiṇaḥ panthāḥ, ‘yajñena dānena’ (bṛ. u. 6 । 2 । 16) ityādiśruteḥ ; ‘tathoktasya mayā’ (chā. u. 1 । 11 । 5), (chā. u. 1 । 11 । 7), (chā. u. 1 । 11 । 9) iti ca viśeṣaṇādvidvatsamakṣameva karmaṇyanadhikāraḥ, na sarvatrāgnihotrasmārtakarmādhyayanādiṣu ca ; anujñāyāstatra tatra darśanāt , karmamātravidāmapyadhikāraḥ siddhaḥ karmaṇīti — mūrdhā te vipatiṣyatīti ॥
evamevodgātāramuvācodgātaryā devatodgīthamanvāyattā tāṁ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti ॥ 10 ॥
evameva pratihartāramuvāca pratihartaryā devatā pratihāramanvāyattā tāṁ cedavidvānpratihariṣyasi mūrdhā te vipatiṣyatīti te ha samāratāstūṣṇīmāsāñcakrire ॥ 11 ॥
evamevodgātāraṁ pratihartāramuvācetyādi samānamanyat । te prastotrādayaḥ karmabhyaḥ samāratāḥ uparatāḥ santaḥ mūrdhapātabhayāt tūṣṇīmāsāñcakrire anyaccākurvantaḥ, arthitvāt ॥
iti daśamakhaṇḍabhāṣyam ॥
atha hainaṁ yajamāna uvāca bhagavantaṁ vā ahaṁ vividiṣāṇītyuṣastirasmi cākrāyaṇa iti hovāca ॥ 1 ॥
atha anantaraṁ ha enam uṣastiṁ yajamānaḥ rājā uvāca bhagavantaṁ pūjāvantam vai ahaṁ vividiṣāṇi veditumicchāmi ; ityuktaḥ uṣastiḥ asmi cākrāyaṇaḥ tavāpi śrotrapathamāgato yadi — iti ha uvāca uktavān ॥
sa hovāca bhagavantaṁ vā ahamebhiḥ sarvairārtvijyaiḥ paryaiṣiṣaṁ bhagavato vā ahamavittyānyānavṛṣi ॥ 2 ॥
sa ha yajamānaḥ uvāca — satyamevamahaṁ bhagavantaṁ bahuguṇamaśrauṣam , sarvaiśca ṛtvikkarmabhiḥ ārtvijyaiḥ paryaiṣiṣaṁ paryeṣaṇaṁ kṛtavānasmi ; anviṣya bhagavato vā aham avittyā alābhena anyānimān avṛṣi vṛtavānasmi ॥
bhagavāꣳstveva me sarvairārtvijyairiti tathetyatha tarhyeta eva samatisṛṣṭāḥ stuvatāṁ yāvattvebhyo dhanaṁ dadyāstāvanmama dadyā iti tatheti ha yajamāna uvāca ॥ 3 ॥
adyāpi bhagavāṁstveva me mama sarvairārtvijyaiḥ ṛtvikkarmārtham astu, ityuktaḥ tathetyāha uṣastiḥ ; kiṁ tu athaivaṁ tarhi ete eva tvayā pūrvaṁ vṛtāḥ mayā samatisṛṣṭāḥ mayā saṁyakprasannenānujñātāḥ santaḥ stuvatām ; tvayā tvetatkāryam — yāvattvebhyaḥ prastotrādibhyaḥ sarvebhyo dhanaṁ dadyāḥ prayacchasi, tāvanmama dadyāḥ ; ityuktaḥ tatheti ha yajamānaḥ uvāca ॥
atha hainaṁ prastotopasasāda prastotaryā devatā prastāvamanvāyattā tāṁ cedavidvānprastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 4 ॥
atha ha enam auṣastyaṁ vacaḥ śrutvā prastotā upasasāda uṣastiṁ vinayenopajagāma । prastotaryā devatetyādi mā māṁ bhagavānavocatpūrvam — katamā sā devatā yā prastāvabhaktimanvāyatteti ॥
prāṇa iti hovāca sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṁviśantiprāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā tāṁ cedavidvānprāstoṣyo mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 5 ॥
pṛṣṭaḥ prāṇa iti ha uvāca ; yuktaṁ prastāvasya prāṇo devateti । katham ? sarvāṇi sthāvarajaṅgamāni bhūtāni prāṇameva abhisaṁviśanti pralayakāle, prāṇamabhilakṣayitvā prāṇātmanaivojjihate prāṇādevodgacchantītyarthaḥ utpattikāle ; ataḥ saiṣā devatā prastāvamanvāyattā ; tāṁ cetavidvān tvaṁ prāstoṣyaḥ prastavanaṁ prastāvabhaktiṁ kṛtavānasi yadi, mūrdhā śiraḥ te vyapatiṣyat vipatitamabhaviṣyat yathoktasya mayā tatkāle mūrdhā te vipatiṣyatīti । atastvā sādhu kṛtam ; mayā niṣiddhaḥ karmaṇo yaduparamāmakārṣirityabhiprāyaḥ ॥
atha hainamudgātopasasādodgātaryā devatodgīthamanvāyattā tāṁ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 6 ॥
tathodgātā papraccha katamā sā udgīthabhaktimanugatā anvāyattā devateti ॥
āditya iti hovāca sarvāṇi ha vā imāni bhūtānyādityamuccaiḥ santaṁ gāyanti saiṣā devatodgīthamanvāyattā tāṁ cetavidvānudagāsyo mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 7 ॥
pṛṣṭaḥ āditya iti hovāca । sarvāṇi ha vā imāni bhūtāni ādityam uccaiḥ ūrdhvaṁ santaṁ gāyanti śabdayanti, stuvantītyabhiprāyaḥ, ucchabdasāmānyāt , praśabdasāmānyādiva prāṇaḥ । ataḥ saiṣā devatetyādi pūrvavat ॥
atha hainaṁ pratihartopasasāda pratihartaryā devatā pratihāramanvāyattā tāṁ cedavidvānpratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 8 ॥
evamevātha ha enaṁ pratihartā upasasāda katamā sā devatā pratihāramanvāyatteti ॥
annamiti hovāca sarvāṇi ha vā imāni bhūtānyannameva pratiharamāṇāni jīvanti saiṣā devatā pratihāramanvāyattā tāṁ cedavidvānpratyahariṣyo mūrdhā te vyapatiṣyattathoktasya mayeti tathoktasya mayeti ॥ 9 ॥
pṛṣṭaḥ annamiti hovāca । sarvāṇi ha vā imāni bhūtānyannameva ātmānaṁ prati sarvataḥ pratiharamāṇāni jīvanti । saiṣā devatā pratiśabdasāmānyātpratihārabhaktimanugatā । samānamanyattathoktasya mayeti । prastāvodgīthapratihārabhaktīḥ prāṇādityānnadṛṣṭyopāsīteti samudāyārthaḥ । prāṇādyāpattiḥ karmasamṛddhirvā phalamiti ॥
iti ekādaśakhaṇḍabhāṣyam ॥
athātaḥ śauva udgīthastaddha bako dālbhyo glāvo vā maitreyaḥ svādhyāyamudvavrāja ॥ 1 ॥
atīte khaṇḍe'nnāprāptinimittā kaṣṭāvasthoktā ucchiṣṭocchiṣṭaparyuṣitabhakṣaṇalakṣaṇā ; sā mā bhūdityannalābhāya atha anantaraṁ śauvaḥ śvabhirdṛṣṭaḥ udgīthaḥ udgānaṁ sāma ataḥ prastūyate । tat tatra ha kila bako nāmataḥ, dalbhasyāpatyaṁ dālbhyaḥ ; glāvo vā nāmataḥ, mitrāyāścāpatyaṁ maitreyaḥ ; vāśabdaścārthe ; dvyāmuṣyāyaṇo hyasau ; vastuviṣaye kriyāsviva vikalpānupapatteḥ ; dvināmā dvigotra ityādi hi smṛtiḥ ; dṛśyate ca ubhayataḥ piṇḍabhāktvam ; udgīthe baddhacittatvāt ṛṣāvanādarādvā । vā - śabdaḥ svādhyāyārthaḥ । svādhyāyaṁ kartuṁ grāmādbahiḥ udvavrāja udgatavānviviktadeśasthodakābhyāśam । ‘uda vavrāja’ ‘pratipālayāñcakāra’ (chā. u. 1 । 12 । 3) iti ca ekavacanālliṅgāt eko'sau ṛṣiḥ । śvodgīthakālapratipālanāt ṛṣeḥ svādhyāyakaraṇamannakāmanayeti lakṣyata ityabhiprāyataḥ ॥
tasmai śvā śvetaḥ prādurbabhūva tamanye śvāna upasametyocurannaṁ no bhagavānāgāyatvaśanāyāmavā iti ॥ 2 ॥
svādhyāyena toṣitā devatā ṛṣirvā śvarūpaṁ gṛhītvā śvā śvetaḥ san tasmai ṛṣaye tadanugrahārthaṁ prādurbabhūva prāduścakāra । tamanye śuklaṁ śvānaṁ kṣullakāḥ śvānaḥ upasametya ūcuḥ uktavantaḥ — annaṁ naḥ asmabhyaṁ bhagavān āgāyatu āgānena niṣpādayatvityarthaḥ । mukhyaprāṇavāgādayo vā prāṇamanvannabhujaḥ svādhyāyaparitoṣitāḥ santaḥ anugṛhṇīyurenaṁ śvarūpamādāyeti yuktamevaṁ pratipattum । aśanāyāma vai bubhukṣitāḥ smo vai iti ॥
tānhovācehaiva mā prātarupasamīyāteti taddha bako dālbhyo glāvo vā maitreyaḥ pratipālayāñcakāra ॥ 3 ॥
evamukte śvā śveta uvāca tān kṣullakān śunaḥ, ihaiva asminneva deśe mā māṁ prātaḥ prātaḥkāle upasamīyāteti । dairghyaṁ chāndasam , samīyāteti pramādapāṭho vā । prātaḥkālakaraṇaṁ tatkāla eva kartavyārtham , annadasya vā savituraparāhṇe'nābhimukhyāt । tat tatraiva ha bako dālbhyo glāvo vā maitreya ṛṣiḥ pratipālayāñcakāra pratīkṣaṇaṁ kṛtavānityarthaḥ ॥
te ha yathaivedaṁ bahiṣpavamānena stoṣyamāṇāḥ saꣳrabdhāḥ sarpantītyevamāsasṛpuste ha samupaviśya hiṁ cakruḥ ॥ 4 ॥
te śvānaḥ tatraiva āgatya ṛṣeḥ samakṣaṁ yathaiveha karmaṇi bahiṣpavamānena stotreṇa stoṣyamāṇāḥ udgātṛpuruṣāḥ saṁrabdhāḥ saṁlagnāḥ anyonyameva sarpanti, evaṁ mukhenānyonyasya pucchaṁ gṛhītvā āsasṛpuḥ āsṛptavantaḥ, paribhramaṇaṁ kṛtavanta ityarthaḥ ; ta evaṁ saṁsṛpya samupaviśya upaviṣṭāḥ santaḥ hiṁ cakruḥ hiṅkāraṁ kṛtavantaḥ ॥
o3madā3moṁ3 pibā3moṁ3 devo varuṇaḥ prajāpatiḥ savitā2nnamahā2haradannapate3 । nnamihā2harā2haro3miti ॥ 5 ॥
omadāmoṁ pibāmoṁ devaḥ, dyotanāt ; varuṇaḥ varṣaṇājjagataḥ ; prajāpatiḥ, pālanātprajānām ; savitā prasavitṛtvātsarvasya āditya ucyate । etaiḥ paryāyaiḥ sa evaṁbhūtaḥ ādityaḥ annam asmabhyam iha āharat āharatviti । te evaṁ hiṁ kṛtvā punarapyūcuḥ — sa tvaṁ he annapate ; sa hi sarvasyānnasya prasavitṛtvātpatiḥ ; na hi tatpākena vinā prasūtamannamaṇumātramapi jāyate prāṇinām ; ato'nnapatiḥ । he annapate, annamasmabhyamihāharāhareti ; abhyāsaḥ ādarārthaḥ । omiti ॥
iti dvādaśakhaṇḍabhāṣyam ॥
bhaktiviṣayopāsanaṁ sāmāvayavasambaddhamityataḥ sāmāvayavāntarastobhākṣaraviṣayāṇyupāsanāntarāṇi saṁhatānyupadiśyante'nantaram , teṣāṁ sāmāvayavasambaddhatvāviśeṣāt —
ayaṁ vāva loko hāukāro vāyurhāikāraścandramā athakāraḥ । ātmehakāro'gnirīkāraḥ ॥ 1 ॥
ayaṁ vāva ayameva lokaḥ hāukāraḥ stobho rathantare sāmni prasiddhaḥ — ‘iyaṁ vai rathantaram’ (tāṁ. brā. 18 । 6 । 11) ityasmātsambandhasāmānyāt hāukārastobho'yaṁ lokaḥ ityevamupāsīta । vāyurhāikāraḥ ; vāmadevye sāmani hāikāraḥ prasiddhaḥ ; vāyvapsambandhaśca vāmadevyasya sāmno yoniḥ ityasmātsāmānyāt hāikāraṁ vāyudṛṣṭyopāsīta । candramā athakāraḥ ; candradṛṣṭyā athakāramupāsīta ; anne hīdaṁ sthitam ; annātmā candraḥ ; thakārākārasāmānyācca । ātmā ihakāraḥ ; iheti stobhaḥ ; pratyakṣo hyātmā iheti vyapadiśyate ; iheti ca stobhaḥ, tatsāmānyāt agnirīkāraḥ ; īnidhanāni ca āgneyāni sarvāṇi sāmānītyatastatsāmānyāt ॥
āditya ūkāro nihava ekāro viśvedevā auhoyikāraḥ prajāpatirhiṅkāraḥ prāṇaḥ svaro'nnaṁ yā vāgvirāṭ ॥ 2 ॥
ādityaḥ ūkāraḥ ; uccairūrdhvaṁ santamādityaṁ gāyantīti ūkāraścāyaṁ stobhaḥ ; ādityadaivatye sāmni stobha iti āditya ūkāraḥ । nihava ityāhvānam ; ekāraḥ stobhaḥ ; ehīti ca āhvayantīti tatsāmānyāt । viśvedevā auhoyikāraḥ, vaiśvadevye sāmni stobhasya darśanāt । prajāpatirhiṅkāraḥ, āniruktyāt , hiṅkārasya ca avyaktatvāt । prāṇaḥ svaraḥ ; svara iti stobhaḥ ; prāṇasya ca svarahetutvasāmānyāt । annaṁ yā yā iti stobhaḥ annam , annena hīdaṁ yātītyatastatsāmānyāt । vāgiti stobho virāṭ annaṁ devatāviśeṣo vā, vairāje sāmni stobhadarśanāt ॥
aniruktastrayodaśaḥ stobhaḥ sañcaro huṅkāraḥ ॥ 3 ॥
aniruktaḥ avyaktatvādidaṁ cedaṁ ceti nirvaktuṁ na śakyata ityataḥ sañcaraḥ vikalpyamānasvarūpa ityarthaḥ । ko'sāviti, āha — trayodaśaḥ stobhaḥ huṅkāraḥ । avyakto hyayam ; ato'niruktaviśeṣa evopāsya ityabhiprāyaḥ ॥
stobhākṣaropāsanāphalamāha —
dugdhe'smai vāgdohaṁ yo vāco doho'nnavānannādo bhavati ya etāmevaꣳsāmnā mupaniṣadaṁ vedopaniṣadaṁ vedeti ॥ 4 ॥
dugdhe'smai vāgdohamityādyuktārtham । ya etāmevaṁ yathoktalakṣaṇāṁ sāmnāṁ sāmāvayavastobhākṣaraviṣayām upaniṣadaṁ darśanaṁ veda, tasya etadyathoktaṁ phalamityarthaḥ । dvirabhyāsaḥ adhyāyaparisamāptyarthaḥ । sāmāvayavaviṣayopāsanāviśeṣaparisamāptyarthaḥ iti śabda iti ॥
iti trayodaśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye prathamo'dhyāyaḥ samāptaḥ ॥