chāndogyopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

omityetadakṣaramudgīthamupāsīta । omiti hyudgāyati tasyopavyākhyānam ॥ 1 ॥
eṣāṁ bhūtānāṁ pṛthivī rasaḥ pṛthivyā āpo rasaḥ । apāmoṣadhayo rasa oṣadhīnāṁ puruṣo rasaḥ puruṣasya vāgraso vāca ṛgrasa ṛcaḥ sāma rasaḥ sāmna udgītho rasaḥ ॥ 2 ॥
sa eṣa rasānāꣳ rasatamaḥ paramaḥ parārdhyo'ṣṭamo yadudgīthaḥ ॥ 3 ॥
katamā katamarkkatamatkatamatsāma katamaḥ katama udgītha iti vimṛṣṭaṁ bhavati ॥ 4 ॥
vāgevarkprāṇaḥ sāmomityetadakṣaramudgīthaḥ । tadvā etanmithunaṁ yadvākca prāṇaścarkca sāma ca ॥ 5 ॥
tadetanmithunamomityetasminnakṣare saṁ sṛjyate yadā vai mithunau samāgacchata āpayato vai tāvanyonyasya kāmam ॥ 6 ॥
āpayitā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāste ॥ 7 ॥
tadvā etadanujñākṣaraṁ yaddhi kiñcānujānātyomityeva tadāhaiṣo eva samṛddhiryadanujñā samardhayitā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāste ॥ 8 ॥
teneyaṁ trayīvidyā vartate omityāśrāvayatyomiti śaṁ satyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā rasena ॥ 9 ॥
tenobhau kuruto yaścaitadevaṁ veda yaśca na veda । nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavatīti khalvetasyaivākṣarasyopavyākhyānaṁ bhavati ॥ 10 ॥
iti prathamakhaṇḍabhāṣyam ॥
devāsurā ha vai yatra saṁyetire ubhaye prājāpatyāstaddha devā udgīthamājahruranenainānabhibhaviṣyāma iti ॥ 1 ॥
te ha nāsikyaṁ prāṇamudgīthamupāsāñcakrire taꣳ hāsurāḥ pāpmanā vividhustasmāttenobhayaṁ jighrati surabhi ca durgandhi ca pāpmanā hyeṣa viddhaḥ ॥ 2 ॥
atha ha vācamudgīthamupāsāñcakrire tāṁ hāsurāḥ pāpmanā vividhustasmāttayobhayaṁ vadati satyaṁ cānṛtaṁ ca pāpmanā hyeṣā viddhā ॥ 3 ॥
atha ha cakṣurudgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ paśyati darśanīyaṁ cādarśanīyaṁ ca pāpmanā hyetadviddham ॥ 4 ॥
atha ha śrotramudgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ śṛṇoti śravaṇīyaṁ cāśravaṇīyaṁ ca pāpmanā hyetadviddham ॥ 5 ॥
atha ha mana udgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ saṅkalpate saṅkalpanīyaṁ cāsaṅkalpanīyaṁ ca pāpmanā hyetadviddham ॥ 6 ॥
atha ha ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsāñcakrire taꣳ hāsurā ṛtvā vidadhvaṁsuryathāśmānamākhaṇamṛtvā vidhvaṁ setaivam ॥ 7 ॥
yathāśmānamākhaṇamṛtvā vidhvaꣳ sata evaꣳ haiva sa vidhvaꣳ sate ya evaṁvidi pāpaṁ kāmayate yaścainamabhidāsati sa eṣo'śmākhaṇaḥ ॥ 8 ॥
naivaitena surabhi na durgandhi vijānātyapahatapāpmā hyeṣa tena yadaśnāti yatpibati tenetarānprāṇānavati etamu evāntato'vittvotkrāmati vyādadātyevāntata iti ॥ 9 ॥
taꣳ hāṅgirā udgīthamupāsāñcakra etamu evāṅgirasaṁ manyante'ṅgānāṁ yadrasaḥ ॥ 10 ॥
tena taꣳ ha bṛhaspatirudgīthamupāsāñcakra etamu eva bṛhaspatiṁ manyante vāgghi bṛhatī tasyā eṣa patiḥ ॥ 11 ॥
tena taꣳ hāyāsya udgīthamupāsāñcakra etamu evāyāsyaṁ manyanta āsyādyadayate ॥ 12 ॥
tena taꣳ ha bako dālbhyo vidāñcakāra । sa ha naimiśīyānāmudgātā babhūva sa ha smaibhyaḥ kāmānāgāyati ॥ 13 ॥
āgātā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāsta ityadhyātmam ॥ 14 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
athādhidaivataṁ ya evāsau tapati tamudgīthamupāsītodyanvā eṣa prajābhya udgāyati । udyaṁ stamo bhayamapahantyapahantā ha vai bhayasya tamaso bhavati ya evaṁ veda ॥ 1 ॥
samāna u evāyaṁ cāsau coṣṇo'yamuṣṇo'sau svara itīmamācakṣate svara iti pratyāsvara ityamuṁ tasmādvā etamimamamuṁ codgīthamupāsīta ॥ 2 ॥
atha khalu vyānamevodgīthamupāsīta yadvai prāṇiti sa prāṇo yadapāniti so'pānaḥ । atha yaḥ prāṇāpānayoḥ sandhiḥ sa vyāno yo vyānaḥ sā vāk । tasmādaprāṇannanapānanvācamabhivyāharati ॥ 3 ॥
yā vāksarktasmādaprāṇannanapānannṛcamabhivyāharati yarktatsāma tasmādaprāṇannanapānansāma gāyati yatsāma sa udgīthastasmādaprāṇannanapānannudgāyati ॥ 4 ॥
ato yānyanyāni vīryavanti karmāṇi yathāgnermanthanamājeḥ saraṇaṁ dṛḍhasya dhanuṣa āyamanamaprāṇannanapānaṁ stāni karotyetasya hetorvyānamevodgīthamupāsīta ॥ 5 ॥
atha khalūdgīthākṣarāṇyupāsītodgītha iti prāṇa evotprāṇena hyuttiṣṭhati vāggīrvāco ha gira ityācakṣate'nnaṁ thamanne hīdaṁ sarvaṁ sthitam ॥ 6 ॥
dyaurevodantarikṣaṁ gīḥ pṛthivī thamāditya evodvāyurgīragnisthaṁ sāmaveda evodyajurvedo gīr‌ṛgvedasthaṁ dugdhe'smai vāgdohaṁ yo vāco doho'nnavānannādo bhavati ya etānyevaṁ vidvānudgīthākṣarāṇyupāsta udgītha iti ॥ 7 ॥
atha khalvāśīḥsamṛddhirupasaraṇānītyupāsīta yena sāmnā stoṣyansyāttatsāmopadhāvet ॥ 8 ॥
yasyāmṛci tāmṛcaṁ yadārṣeyaṁ tamṛṣiṁ yāṁ devatāmabhiṣṭoṣyansyāttāṁ devatāmupadhāvet ॥ 9 ॥
yena cchandasā stoṣyansyāttacchanda upadhāvedyena stomena stoṣyamāṇaḥ syāttaṁ stomamupadhāvet ॥ 10 ॥
yāṁ diśamabhiṣṭoṣyansyāttāṁ diśamupadhāvet ॥ 11 ॥
ātmānamantata upasṛtya stuvīta kāmaṁ dhyāyannapramatto'bhyāśo ha yadasmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti ॥ 12 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
omityetadakṣaramudgīthamupāsītomiti hyudgāyati tasyopavyākhyānam ॥ 1 ॥
devā vai mṛtyorbibhyatastrayīṁ vidyāṁ prāviśaꣳ ste chandobhiracchādayanyadebhiracchādayaꣳ stacchandasāṁ chandastvam ॥ 2 ॥
tānu tatra mṛtyuryathā matsyamudake paripaśyedevaṁ paryapaśyadṛci sāmni yajuṣi । te nu viditvordhvā ṛcaḥ sāmno yajuṣaḥ svarameva prāviśan ॥ 3 ॥
yadā vā ṛcamāpnotyomityevātisvaratyevaꣳ sāmaivaṁ yajureṣa u svaro yadetadakṣarametadamṛtamabhayaṁ tatpraviśya devā amṛtā abhayā abhavan ॥ 4 ॥
sa ya etadevaṁ vidvānakṣaraṁ praṇautyetadevākṣaraꣳ svaramamṛtamabhayaṁ praviśati tatpraviśya yadamṛtā devāstadamṛto bhavati ॥ 5 ॥
iti caturthakhaṇḍabhāṣyam ॥
atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha ityasau vā āditya udgītha eṣa praṇava omiti hyeṣa svaranneti ॥ 1 ॥
etamu evāhamabhyagāsiṣaṁ tasmānmama tvameko'sīti ha kauṣītakiḥ putramuvāca raśmīꣳ stvaṁ paryāvartayādbahavo vai te bhaviṣyantītyadhidaivatam ॥ 2 ॥
athādhyātmaṁ ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsītomiti hyeṣa svaranneti ॥ 3 ॥
etamu evāhamabhyagāsiṣaṁ tasmānmama tvameko'sīti ha kauṣītakiḥ putramuvāca prāṇāꣳ stvaṁ bhūmānamabhigāyatādbahavo vai me bhaviṣyantīti ॥ 4 ॥
atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti hotṛṣadanāddhaivāpi durudgītamanusamāharatītyanusamāharatīti ॥ 5 ॥
iti pañcamakhaṇḍabhāṣyam ॥
iyamevargagniḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyata iyameva sāgniramastatsāma ॥ 1 ॥
antarikṣamevargvāyuḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate'ntarikṣameva sā vāyuramastatsāma ॥ 2 ॥
dyaurevargādityaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate dyaureva sādityo'mastatsāma ॥ 3 ॥
nakṣatrāṇyevarkcandramāḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate nakṣatrāṇyeva sā candramā amastatsāma ॥ 4 ॥
atha yadetadādityasya śuklaṁ bhāḥ saivargatha yannīlaṁ paraḥ kṛṣṇaṁ tatsāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate ॥ 5 ॥
atha yadevaitadādityasya śuklaṁ bhāḥ saiva sātha yannīlaṁ paraḥ kṛṣṇaṁ tadamastatsāmātha ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa āpraṇakhātsarva eva suvarṇaḥ ॥ 6 ॥
tasya yathā kapyāsaṁ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṁ veda ॥ 7 ॥
tasyarkca sāma ca geṣṇau tasmādudgīthastasmāttvevodgātaitasya hi gātā sa eṣa ye cāmuṣmātparāñco lokāsteṣāṁ ceṣṭe devakāmānāṁ cetyadhidaivatam ॥ 8 ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
athādhyātmaṁ vāgevarkprāṇaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । vāgeva sā prāṇo'mastatsāma ॥ 1 ॥
cakṣurevargātmā sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । cakṣureva sātmāmastatsāma ॥ 2 ॥
śrotramevarṅmanaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । śrotrameva sā mano'mastatsāma ॥ 3 ॥
atha yadetadakṣṇaḥ śuklaṁ bhāḥ saivargatha yamnīlaṁ paraḥ kṛṣṇaṁ tatsāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । atha yadevaitadakṣṇaḥ śuklaṁ bhāḥ saiva sātha yannīlaṁ paraḥ kṛṣṇaṁ tadamastatsāma ॥ 4 ॥
atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate saivarktatsāma tadukthaṁ tadyajustadbrahma tasyaitasya tadeva rūpaṁ yadamuṣya rūpaṁ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma ॥ 5 ॥
sa eṣa ye caitasmādarvāñco lokāsteṣāṁ ceṣṭe manuṣyakāmānāṁ ceti tadya ime vīṇāyāṁ gāyantyetaṁ te gāyanti tasmātte dhanasanayaḥ ॥ 6 ॥
atha ya etadevaṁ vidvānsāma gāyatyubhau sa gāyati so'munaiva sa eṣa ye cāmuṣmātparāñco lokāstāꣳścāpnoti devakāmāꣳśca ॥ 7 ॥
athānenaiva ye caitasmādarvāñco lokāstāꣳścāpnoti manuṣyakāmāꣳśca tasmādu haivaṁvidudgātā brūyāt ॥ 8 ॥
kaṁ te kāmamāgāyānītyeṣa hyeva kāmāgānasyeṣṭe ya evaṁ vidvānsāma gāyati sāma gāyati ॥ 9 ॥
iti saptamakhaṇḍabhāṣyam ॥
trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaścaikitāyano dālbhyaḥ pravāhaṇo jaivaliriti te hocurudgīthe vai kuśalāḥ smo hantodgīthe kathāṁ vadāma iti ॥ 1 ॥
tatheti ha samupaviviśuḥ sa ha pravāhaṇo jaivaliruvāca bhagavantāvagre vadatāṁ brāhmaṇayorvadatorvācaꣳ śroṣyāmīti ॥ 2 ॥
sa ha śilakaḥ śālāvatyaścaikitāyanaṁ dālbhyamuvāca hanta tvā pṛcchānīti pṛccheti hovāca ॥ 3 ॥
kā sāmno gatiriti svara iti hovāca svarasya kā gatiriti prāṇa iti hovāca prāṇasya kā gatirityannamiti hovācānnasya kā gatirityāpa iti hovāca ॥ 4 ॥
apāṁ kā gatirityasau loka iti hovācāmuṣya lokasya kā gatiriti na svargaṁ lokamati nayediti hovāca svargaṁ vayaṁ lokaṁ sāmābhisaṁsthāpayāmaḥ svargasaꣳ stāvaꣳ hi sāmeti ॥ 5 ॥
taꣳ ha śilakaḥ śālāvatyaścaikitāyanaṁ dālbhyamuvācāpratiṣṭhitaṁ vai kila te dālbhya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te vipatediti ॥ 6 ॥
hantāhametadbhagavatto vedānīti viddhīti hovācāmuṣya lokasya kā gatirityayaṁ loka iti hovācāsya lokasya kā gatiriti na pratiṣṭhāṁ lokamati nayediti hovāca pratiṣṭhāṁ vayaṁ lokaꣳ sāmābhisaꣳ sthāpayāmaḥ pratiṣṭhāsaꣳ stāvaꣳ hi sāmeti ॥ 7 ॥
taꣳ ha pravāhaṇo jaivaliruvācāntavadvai kila te śālāvatya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te vipatediti hantāhametadbhagavatto vedānīti viddhīti hovāca ॥ 8 ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṁ pratyastaṁ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam ॥ 1 ॥
sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati ya etadevaṁ vidvānparovarīyāꣳsamudgīthamupāste ॥ 2 ॥
taꣳ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca yāvatta enaṁ prajāyāmudgīthaṁ vediṣyante parovarīyo haibhyastāvadasmiṁlloke jīvanaṁ bhaviṣyati ॥ 3 ॥
tathāmuṣmiṁlloke loka iti sa ya etamevaṁ vidvānupāste parovarīya eva hāsyāsmiṁlloke jīvanaṁ bhavati tathāmuṣmiṁlloke loka iti loke loka iti ॥ 4 ॥
iti navamakhaṇḍabhāṣyam ॥
maṭacīhateṣu kuruṣvācikyā saha jāyayoṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa ॥ 1 ॥
sa hebhyaṁ kulmāṣānkhādantaṁ bibhikṣe taꣳ hovāca । neto'nye vidyante yacca ye ma ima upanihitā iti ॥ 2 ॥
eteṣāṁ me dehīti hovāca tānasmai pradadau hantānupānamityucchiṣṭaṁ vai me pītaꣳ syāditi hovāca ॥ 3 ॥
na svidete'pyucchiṣṭā iti na vā ajīviṣyamimānakhādanniti hovāca kāmo ma udapānamiti ॥ 4 ॥
sa ha khāditvātiśeṣāñjāyāyā ājahāra sāgra eva subhikṣā babhūva tānpratigṛhya nidadhau ॥ 5 ॥
sa ha prātaḥ sañjihāna uvāca yadbatānnasya labhemahi labhemahi dhanamātrāꣳ rājāsau yakṣyate sa mā sarvairārtvijyairvṛṇīteti ॥ 6 ॥
taṁ jāyovāca hanta pata ima eva kulmāṣā iti tānkhāditvāmuṁ yajñaṁ vitatameyāya ॥ 7 ॥
tatrodgātṝnāstāve stoṣyamāṇānupopaviveśa sa ha prastotāramuvāca ॥ 8 ॥
prastotaryā devatā prastāvamanvāyattā tāṁ cedavidvānprastoṣyasi mūrdhā te vipatiṣyatīti ॥ 9 ॥
evamevodgātāramuvācodgātaryā devatodgīthamanvāyattā tāṁ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti ॥ 10 ॥
evameva pratihartāramuvāca pratihartaryā devatā pratihāramanvāyattā tāṁ cedavidvānpratihariṣyasi mūrdhā te vipatiṣyatīti te ha samāratāstūṣṇīmāsāñcakrire ॥ 11 ॥
iti daśamakhaṇḍabhāṣyam ॥
atha hainaṁ yajamāna uvāca bhagavantaṁ vā ahaṁ vividiṣāṇītyuṣastirasmi cākrāyaṇa iti hovāca ॥ 1 ॥
sa hovāca bhagavantaṁ vā ahamebhiḥ sarvairārtvijyaiḥ paryaiṣiṣaṁ bhagavato vā ahamavittyānyānavṛṣi ॥ 2 ॥
bhagavāꣳstveva me sarvairārtvijyairiti tathetyatha tarhyeta eva samatisṛṣṭāḥ stuvatāṁ yāvattvebhyo dhanaṁ dadyāstāvanmama dadyā iti tatheti ha yajamāna uvāca ॥ 3 ॥
atha hainaṁ prastotopasasāda prastotaryā devatā prastāvamanvāyattā tāṁ cedavidvānprastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 4 ॥
prāṇa iti hovāca sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṁviśantiprāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā tāṁ cedavidvānprāstoṣyo mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 5 ॥
atha hainamudgātopasasādodgātaryā devatodgīthamanvāyattā tāṁ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 6 ॥
āditya iti hovāca sarvāṇi ha vā imāni bhūtānyādityamuccaiḥ santaṁ gāyanti saiṣā devatodgīthamanvāyattā tāṁ cetavidvānudagāsyo mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 7 ॥
atha hainaṁ pratihartopasasāda pratihartaryā devatā pratihāramanvāyattā tāṁ cedavidvānpratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 8 ॥
annamiti hovāca sarvāṇi ha vā imāni bhūtānyannameva pratiharamāṇāni jīvanti saiṣā devatā pratihāramanvāyattā tāṁ cedavidvānpratyahariṣyo mūrdhā te vyapatiṣyattathoktasya mayeti tathoktasya mayeti ॥ 9 ॥
iti ekādaśakhaṇḍabhāṣyam ॥
athātaḥ śauva udgīthastaddha bako dālbhyo glāvo vā maitreyaḥ svādhyāyamudvavrāja ॥ 1 ॥
tasmai śvā śvetaḥ prādurbabhūva tamanye śvāna upasametyocurannaṁ no bhagavānāgāyatvaśanāyāmavā iti ॥ 2 ॥
tānhovācehaiva mā prātarupasamīyāteti taddha bako dālbhyo glāvo vā maitreyaḥ pratipālayāñcakāra ॥ 3 ॥
te ha yathaivedaṁ bahiṣpavamānena stoṣyamāṇāḥ saꣳrabdhāḥ sarpantītyevamāsasṛpuste ha samupaviśya hiṁ cakruḥ ॥ 4 ॥
o3madā3moṁ3 pibā3moṁ3 devo varuṇaḥ prajāpatiḥ savitā2nnamahā2haradannapate3 । nnamihā2harā2haro3miti ॥ 5 ॥
iti dvādaśakhaṇḍabhāṣyam ॥
ayaṁ vāva loko hāukāro vāyurhāikāraścandramā athakāraḥ । ātmehakāro'gnirīkāraḥ ॥ 1 ॥
āditya ūkāro nihava ekāro viśvedevā auhoyikāraḥ prajāpatirhiṅkāraḥ prāṇaḥ svaro'nnaṁ yā vāgvirāṭ ॥ 2 ॥
aniruktastrayodaśaḥ stobhaḥ sañcaro huṅkāraḥ ॥ 3 ॥
dugdhe'smai vāgdohaṁ yo vāco doho'nnavānannādo bhavati ya etāmevaꣳsāmnā mupaniṣadaṁ vedopaniṣadaṁ vedeti ॥ 4 ॥
iti trayodaśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye prathamo'dhyāyaḥ samāptaḥ ॥
samastasya khalu sāmna upāsanaꣳ sādhu yatkhalu sādhu tatsāmetyācakṣate yadasādhu tadasāmeti ॥ 1 ॥
tadutāpyāhuḥ sāmnainamupāgāditi sādhunainamupāgādityeva tadāhurasāmnainamupāgādityasādhunainamupāgādityeva tadāhuḥ ॥ 2 ॥
athotāpyāhuḥ sāma no bateti yatsādhu bhavati sādhu batetyeva tadāhurasāma no bateti yadasādhu bhavatyasādhu batetyeva tadāhuḥ ॥ 3 ॥
sa ya etadevaṁ vidvānsādhu sāmetyupāste'bhyāśo ha yadenaꣳ sādhavo dharmā ā ca gaccheyurupa ca nameyuḥ ॥ 4 ॥
iti prathamakhaṇḍabhāṣyam ॥
lokeṣu pañcavidhaꣳ sāmopāsīta pṛthivī hiṅkāraḥ । agniḥ prastāvo'ntarikṣamudgītha ādityaḥ pratihāro dyaurnidhanamityūrdhveṣu ॥ 1 ॥
athāvṛtteṣu dyaurhiṅkāra ādityaḥ prastāvo'ntarikṣamudgītho'gniḥ pratihāraḥ pṛthivī nidhanam ॥ 2 ॥
kalpante hāsmai lokā ūrdhvāścāvṛttāśca ya etadevaṁ vidvāṁllokeṣu pañcavidhaṁ sāmopāste ॥ 3 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
vṛṣṭau pañcavidhaṁ sāmopāsīta purovāto hiṅkāro megho jāyate sa prastāvo varṣati sa udgītho vidyotate stanayati sa pratihāra udgṛhṇāti tannidhanam ॥ 1 ॥
varṣati hāsmai varṣayati ha ya etadevaṁ vidvānvṛṣṭau pañcavidhaṁ sāmopāste ॥ 2 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
sarvāsvapsu pañcavidhaꣳ sāmopāsīta megho yatsamplavate sa hiṅkāro yadvarṣati sa prastāvo yāḥ prācyaḥ syandante sa udgītho yāḥ pratīcyaḥ sa pratihāraḥ samudro nidhanam ॥ 1 ॥
na hāpsu paॆtyapsumānbhavati ya etadevaṁ vidvānsarvāsvapsu pañcavidhaꣳ sāmopāste ॥ 2 ॥
iti caturthakhaṇḍabhāṣyam ॥
ṛtuṣu pañcavidhaꣳ sāmopāsīta vasanto hiṅkāro grīṣmaḥ prastāvo varṣā udgīthaḥ śaratpratihāro hemanto nidhanam ॥ 1 ॥
kalpante hāsmā ṝtava ṝtumānbhavati ya etadevaṁ vidvānṛtuṣu pañcavidhaꣳ sāmopāste ॥ 2 ॥
iti pañcamakhaṇḍabhāṣyam ॥
paśuṣu pañcavidhaꣳ sāmopāsītājā hiṅkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ puruṣo nidhanam ॥ 1 ॥
bhavanti hāsya paśavaḥ paśumānbhavati ya etadevaṁ vidvānpaśuṣu pañcavidhaꣳ sāmopāste ॥ 2 ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
prāṇeṣu pañcavidhaṁ parovarīyaḥ sāmopāsīta prāṇo hiṅkāro vākprastāvaścakṣurudgīthaḥ śrotraṁ pratihāro mano nidhanaṁ parovarīyāṁsi vā etāni ॥ 1 ॥
parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati ya etadevaṁ vidvānprāṇeṣu pañcavidhaṁ parovarīyaḥ sāmopāsta iti tu pañcavidhasya ॥ 2 ॥
iti saptamakhaṇḍabhāṣyam ॥
atha saptavidhasya vāci saptavidhaꣳ sāmopāsīta yatkiñca vāco humiti sa hiṅkāro yutpreti sa prastāvo yadeti sa ādiḥ ॥ 1 ॥
yaduditi sa udgītho yatpratīti sa pratihāro yadupeti sa upadravo yannīti tannidhanam ॥ 2 ॥
dugdhe'smai vāgdohaṁ yo vāco doho'nnavānannādo bhavati ya etadevaṁ vidvānvāci saptavidhaꣳ sāmopāste ॥ 3 ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
atha khalvamumādityaꣳ saptavidhaꣳ sāmopāsīta sarvadā samastena sāma māṁ prati māṁ pratīti sarveṇa samastena sāma ॥ 1 ॥
tasminnimāni sarvāṇi bhūtānyanvāyattānīti vidyāttasya yatpurodayātsa hiṅkārastadasya paśavo'nvāyattāstasmātte hiṁ kurvanti hiṅkārabhājino hyetasya sāmnaḥ ॥ 2 ॥
atha yatprathamodite sa prastāvastadasya manuṣyā anvāyattāstasmātte prastutikāmāḥ praśaṁsākāmāḥ prastāvabhājino hyetasya sāmnaḥ ॥ 3 ॥
atha yatsaṅgavavelāyāꣳ sa ādistadasya vayāṁ syanvāyattāni tasmāttānyantarikṣe'nārambaṇānyādāyātmānaṁ paripatantyādibhājīni hyetasya sāmnaḥ ॥ 4 ॥
atha yatsampratimadhyandine sa udgīthastadasya devā anvāyattāstasmātte sattamāḥ prājāpatyānāmudgīthabhājino hyetasya sāmnaḥ ॥ 5 ॥
atha yadūrdhvaṁ madhyandinātprāgaparāhṇātsa pratihārastadasya garbhā anvāyattāstasmātte pratihṛtānāvapadyante pratihārabhājino hyetasya sāmnaḥ ॥ 6 ॥
atha yadūrdhvamaparāhṇātprāgastamayātsaupadravastadasyāraṇyā anvāyattāstasmātte puruṣaṁ dṛṣṭvā kakṣaꣳ śvabhramityupadravantyupadravabhājino hyetasya sāmnaḥ ॥ 7 ॥
atha yatprathamāstamite tannidhanaṁ tadasya pitaro'nvāyattāstasmāttānnidadhati nidhanabhājino hyetasya sāmna evaṁ khalvamumādityaṁ saptavidhaꣳ sāmopāste ॥ 8 ॥
iti navamakhaṇḍabhāṣyam ॥
atha khalvātmasaṁmitamatimṛtyu saptavidhaꣳ sāmopāsīta hiṅkāra iti tryakṣaraṁ prastāva iti tryakṣaraṁ tatsamam ॥ 1 ॥
ādiriti dvyakṣaraṁ pratihāra iti caturakṣaraṁ tata ihaikaṁ tatsamam ॥ 2 ॥
udgītha iti tryakṣaramupadrava iti caturakṣaraṁ tribhistribhiḥ samaṁ bhavatyakṣaramatiśiṣyate tryakṣaraṁ tatsamam ॥ 3 ॥
nidhanamiti tryakṣaraṁ tatsamameva bhavati tāni ha vā etāni dvāviṁ śatirakṣarāṇi ॥ 4 ॥
ekaviṁśatyādityamāpnotyekaviṁśo vā ito'sāvādityo dvāviṁśena paramādityājjayati tannākaṁ tadviśokam ॥ 5 ॥
āpnoti hādityasya jayaṁ paro hāsyādityajayājjayo bhavati ya etadevaṁ vidvānātmasaṁmitamatimṛtyu saptavidhaꣳ sāmopāste sāmopāste ॥ 6 ॥
iti daśamakhaṇḍabhāṣyam ॥
mano hiṅkāro vākprastāvaścakṣurudgīthaḥ śrotraṁ pratihāraḥ prāṇo nidhanametadgāyatraṁ prāṇeṣu protam ॥ 1 ॥
sa evametadgāyatraṁ prāṇeṣu protaṁ veda prāṇī bhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā mahāmanāḥ syāttadvratam ॥ 2 ॥
iti ekādaśakhaṇḍabhāṣyam ॥
abhimanthati sa hiṅkāro dhūmo jāyate sa prastāvo jvalati sa udgītho'ṅgārā bhavanti sa pratihāra upaśāṁyati tannidhanaṁ saṁśāṁyati tannidhanametadrathantaramagnau protam ॥ 1 ॥
sa ya evametadrathantaramagnau protaṁ veda brahmavarcasyannādo bhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā na pratyaṅṅagnimācāmenna niṣṭhīvettadvratam ॥ 2 ॥
iti dvādaśakhaṇḍabhāṣyam ॥
upamantrayate sa hiṅkāro jñapayate sa prastāvaḥ striyā saha śete sa udgīthaḥ prati strīṁ saha śete sa pratihāraḥ kālaṁ gacchati tannidhanaṁ pāraṁ gacchati tannidhanametadvāmadevyaṁ mithune protam ॥ 1 ॥
sa ya evametadvāmadevyaṁ mithune protaṁ veda mithunī bhavati mithunānmithunātprajāyate sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā na kāñcana pariharettadvratam ॥ 2 ॥
iti trayodaśakhaṇḍabhāṣyam ॥
udyanhiṅkāra uditaḥ prastāvo madhyandina udgītho'parāhṇaḥ pratihāro'staṁ yannidhanametadbṛhadāditye protam ॥ 1 ॥
sa ya evametadbṛhadāditye protaṁ veda tejasvyannādo bhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā tapantaṁ na nindettadvratam ॥ 2 ॥
iti caturdaśakhaṇḍabhāṣyam ॥
abhrāṇi samplavante sa hiṅkāro megho jāyate sa prastāvo varṣati sa udgītho vidyotate stanayati sa pratihāra udgṛhṇāti tannidhanametadvairūpaṁ parjanye protam ॥ 1 ॥
sa ya evametadvairūpaṁ parjanye protaṁ veda virūpāꣳśca surūpāꣳśca paśūnavarundhe sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā varṣantaṁ na nindettadbratam ॥ 2 ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
vasanto hiṅkāro grīṣmaḥ prastāvo varṣā udgīthaḥ śaratpratihāro hemanto nidhanametadvairājamṛtuṣu protam ॥ 1 ॥
sa ya evametadvairājamṛtuṣu protaṁ veda virājati prajayā paśubhirbrahmavarcasena sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyartūnna nindettadvratam ॥ 2 ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
pṛthivī hiṅkāro'ntarikṣaṁ prastāvo dyaurudgītho diśaḥ pratihāraḥ samudro nidhanametāḥ śakvaryo lokeṣu protāḥ ॥ 1 ॥
sa ya evametāḥ śakvaryo lokeṣu protā veda lokī bhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā lokānna nindettadvratam ॥ 2 ॥
iti saptadaśakhaṇḍabhāṣyam ॥
ajā hiṅkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ puruṣo nidhanametā revatyaḥ paśuṣu protāḥ ॥ 1 ॥
sa ya evametā revatyaḥ paśuṣu protā veda paśumānbhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā paśūnna nindettadvratam ॥ 2 ॥
iti aṣṭādaśakhaṇḍabhāṣyam ॥
loma hiṅkārastvakprastāvo māṁsamudgītho'sthi pratihāro majjā nidhanametadyajñāyajñīyamaṅgeṣu protam ॥ 1 ॥
sa ya evametadyajñāyajñīyamaṅgeṣu protaṁ vedāṅgī bhavati nāṅgena vihūrchati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā saṁvatsaraṁ majjño nāśnīyāttadvrataṁ majjño nāśnīyāditi vā ॥ 2 ॥
iti ekonaviṁśakhaṇḍabhāṣyam ॥
agnirhiṅkāro vāyuḥ prastāva āditya udgītho nakṣatrāṇi pratihāraścandramā nidhanametadrājanaṁ devatāsu protam ॥ 1 ॥
sa ya evametadrājanaṁ devatāsu protaṁ vedaitāsāmeva devatānāꣳ salokatāꣳ sārṣṭitāṁꣳsāyujyaṁ gacchati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā brāhmaṇānna nindettadvratam ॥ 2 ॥
iti viṁśakhaṇḍabhāṣyam ॥
trayī vidyā hiṅkārastraya ime lokāḥ sa prastāvo'gnirvāyurādityaḥ sa udgītho nakṣatrāṇi vayāṁsi marīcayaḥ sa pratihāraḥ sarpā gandharvāḥ pitarastannidhanametatsāma sarvasminprotam ॥ 1 ॥
sa ya evametatsāma sarvasminprotaṁ veda sarvaṁ ha bhavati ॥ 2 ॥
tadeṣa śloko yāni pañcadhā trīṇi trīṇi tebhyo na jyāyaḥ paramanyadasti ॥ 3 ॥
yastadveda sa veda sarvaꣳ sarvā diśo balimasmai haranti sarvamasmītyupāsīta tadvrataṁ tadvratam ॥ 4 ॥
iti ekaviṁśakhaṇḍabhāṣyam ॥
vinardi sāmno vṛṇe paśavyamityagnerudgītho'niruktaḥ prajāpaterniruktaḥ somasya mṛdu ślakṣṇaṁ vāyoḥ ślakṣṇaṁ balavadindrasya krauñcaṁ bṛhaspaterapadhvāntaṁ varuṇasya tānsarvānevopaseveta vāruṇaṁ tveva varjayet ॥ 1 ॥
amṛtatvaṁ devebhya āgāyānītyāgāyetsvadhāṁ pitṛbhya āśāṁ manuṣyebhyastṛṇodakaṁ paśubhyaḥ svargaṁ lokaṁ yajamānāyānnamātmana āgāyānītyetāni manasā dhyāyannapramattaḥ stuvīta ॥ 2 ॥
sarve svarā indrasyātmānaḥ sarva ūṣmāṇaḥ prajāpaterātmānaḥ sarve sparśā mṛtyorātmānastaṁ yadi svareṣūpālabhetendraṁ śaraṇaṁ prapanno'bhūvaṁ sa tvā prati vakṣyatītyenaṁ brūyāt ॥ 3 ॥
atha yadyenamūṣmasūpālabheta prajāpatiṁ śaraṇaṁ prapanno'bhūvaṁ sa tvā prati pekṣyatītyenaṁ brūyādatha yadyenaṁ sparśeṣūpālabheta mṛtyuṁ śaraṇaṁ prapanno'bhūvaṁ sa tvā prati dhakṣyatītyenaṁ brūyāt ॥ 4 ॥
sarve svarā ghoṣavanto balavanto vaktavyā indre balaṁ dadānīti sarva ūṣmāṇo'grastā anirastā vivṛtā vaktavyāḥ prajāpaterātmānaṁ paridadānīti sarve sparśāleśenānabhinihitā vaktavyā mṛtyorātmānaṁ pariharāṇīti ॥ 5 ॥
iti dvāviṁśakhaṇḍabhāṣyam ॥
trayo dharmaskandhā yajño'dhyayanaṁ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyo'tyantamātmānamācāryakule'vasādayansarva ete puṇyalokā bhavanti brahmasaṁstho'mṛtatvameti ॥ 1 ॥
prajāpatirlokānabhyatapattebhyo'bhitaptebhyastrayī vidyā samprāsravattāmabhyatapattasyā abhitaptāyā etānyakṣarāṇi samprāsravanta bhūrbhuvaḥ svariti ॥ 2 ॥
tānyabhyatapattebhyo'bhitaptebhya oṅkāraḥ samprāsravattadyathā śaṅkunā sarvāṇi parṇāni santṛṇṇānyevamoṅkāreṇa sarvā vāksantṛṇṇoṅkāra evedaṁ sarvamoṅkāra evedaṁ sarvam ॥ 3 ॥
iti trayoviṁśakhaṇḍabhāṣyam ॥
brahmavādino vadanti yadvasūnāṁ prātaḥ savanaꣳ rudrāṇāṁ mādhyandinaꣳ savanamādityānāṁ ca viśveṣāṁ ca devānāṁ tṛtīyasavanam ॥ 1 ॥
kva tarhi yajamānasya loka iti sa yastaṁ na vidyātkathaṁ kuryādatha vidvānkuryāt ॥ 2 ॥
purā prātaranuvākasyopākaraṇājjaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṁ sāmābhigāyati ॥ 3 ॥
lo3kadvāramapāvā3rṇū 33 paśyema tvā vayaṁ rā 33333 hu3m ā 33 jyā 3 yo 3 ā 32111 iti ॥ 4 ॥
atha juhoti namo'gnaye pṛthivīkṣite lokakṣite lokaṁ me yajamānāya vindaiṣa vai yajamānasya loka etāsmi ॥ 5 ॥
atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi parighamityuktvottiṣṭhati tasmai vasavaḥ prātaḥsavanaṁ samprayacchanti ॥ 6 ॥
purā mādhyandinasya savanasyopākaraṇājjaghanenāgnīdhrīyasyodaṅmukha upaviśya saraudraṁ sāmābhigāyati ॥ 7 ॥
lo3kadvaramapāvā3rṇū33 paśyema tvā vayaṁ vairā33333 hu3m ā33jyā3yo3 ā32111iti ॥ 8 ॥
atha juhoti namo vāyave'ntarikṣakṣite lokakṣite lokaṁ me yajamānāya vindaiṣa vai yajamānasya loka etāsmi ॥ 9 ॥
atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi parighamityuktvottiṣṭhati tasmai rudrā mādhyandinaṁ savanaṁ samprayacchanti ॥ 10 ॥
purā tṛtīyasavanasyopākaraṇājjaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṁ sa vaiśvadevaṁ sāmābhigāyati ॥ 11 ॥
lo3kadvāramapāvā3rṇū33paśyema tvā vayaṁ svārā 33333 hu3m ā33 jyā3 yo3 ā 32111 iti ॥ 12 ॥
ādityamatha vaiśvadevaṁ lo3kadvāramapāvā3rṇū33 paśyema tvā vayaṁ sāmrā33333 hu3m ā33 jyā3yo3ā 32111 iti ॥ 13 ॥
atha juhoti nama ādityebhyaśca viśvebhyaśca devebhyo divikṣidbhyo lokakṣidbhyo lokaṁ me yajamānāya vindata ॥ 14 ॥
eṣa vai yajamānasya loka etāsmyatra yajamānaḥ parastādāyuṣaḥ svāhāpahata parighamityuktvottiṣṭhati ॥ 15 ॥
tasmā ādityāśca viśve ca devāstṛtīyasavanaṁ samprayajchantyeṣa ha vai yajñasya mātrāṁ veda ya evaṁ veda ya evaṁ veda ॥ 16 ॥
iti caturviṁśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye dvitīyo'dhyāyaḥ samāptaḥ ॥
asau vā ādityo devamadhu tasya dyaureva tiraścīnavaꣳśo'ntarikṣamapūpo marīcayaḥ putrāḥ ॥ 1 ॥
tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ । ṛca eva madhukṛta ṛgveda eva puṣpaṁ tā amṛtā āpastā vā etā ṛcaḥ ॥ 2 ॥
etamṛgvedamabhyatapaꣳstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaṁ raso'jāyata ॥ 3 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya rohitaꣳ rūpam ॥ 4 ॥
iti prathamakhaṇḍabhāṣyam ॥
atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā madhunāḍyo yajūꣳṣyeva madhukṛto yajurveda eva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
tāni vā etāni yajūꣳṣyetaṁ yajurvedamabhyatapaꣳstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya śuklaꣳ rūpam ॥ 3 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
atha ye'sya pratyañco raśmayastā evāsya pratīcyo madhunāḍyaḥ sāmānyeva madhukṛtaḥ sāmaveda eva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
tāni vā etāni sāmānyetaṁ sāmavedamabhyatapaṁstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya kṛṣṇaꣳ rūpam ॥ 3 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
atha ye'syodañco raśmayastā evāsyodīcyo madhunāḍyo'tharvāṅgirasa eva madhukṛta itihāsapurāṇaṁ puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
te vā ete'tharvāṅgirasa etaditihāsapurāṇamabhyatapaꣳ stasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya paraṁ kṛṣṇaꣳ rūpam ॥ 3 ॥
iti caturthakhaṇḍabhāṣyam ॥
atha ye'syordhvā raśmayastā evāsyordhvā madhunāḍyo guhyā evādeśā madhukṛto brahmaiva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
te vā ete guhyā ādeśā etadbrahmābhyatapaꣳ stasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya madhye kṣobhata iva ॥ 3 ॥
te vā ete rasānāꣳ rasā vedā hi rasāsteṣāmete rasāstāni vā etānyamṛtānāmamṛtāni vedā hyamṛtāsteṣāmetānyamṛtāni ॥ 4 ॥
iti pañcamakhaṇḍabhāṣyam ॥
tadyatprathamamamṛtaṁ tadvasava upajīvantyagninā mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yāvadādityaḥ purastādudetā paścādastametā vasūnāmeva tāvadādhipatyaꣳ svārājyaṁ paryetā ॥ 4 ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
atha yaddvitīyamamṛtaṁ tadrudrā upajīvantīndreṇa mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ veda rudrāṇāmevaiko bhūtvendreṇaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yāvadādityaḥ purastādudetā paścādastametā dvistāvaddakṣiṇata udetottarato'stametā rudrāṇāmeva tāvadādhipatyaꣳ svārājyaṁ paryetā ॥ 4 ॥
iti saptamakhaṇḍabhāṣyam ॥
atha yattṛtīyamamṛtaṁ tadādityā upajīvanti varuṇena mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ vedādityānāmevaiko bhūtvā varuṇenaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yāvādādityo dakṣiṇata udetottarato'stametā dvistāvatpaścādudetā purastādastametādityānāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
atha yaccaturthamamṛtaṁ tanmaruta upajīvanti somena mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ deva marutāmevaiko bhūtvā somenaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yāvadādityaḥ paścādudetā purastādastametā dvistāvaduttarata udetā dakṣiṇato'stametā marutāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
iti navamaḥ khaṇḍaḥ ॥
atha yatpañcamamamṛtaṁ tatsādhyā upajīvanti brahmaṇā mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ veda sādhyānāmevaiko bhūtvā brahmaṇaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yāvadāditya uttarata udetā dakṣiṇato'stametā dvistāvadūrdhva udetārvāgastametā sādhyānāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
iti daśamaḥ khaṇḍaḥ ॥
atha tata ūrdhva udetya naivodetā nāstametaikala eva madhye sthātā tadeṣa ślokaḥ ॥ 1 ॥
na vai tatra na niṁloca nodiyāya kadācana । devāstenāhaꣳ satyena mā virādhiṣi brahmaṇeti ॥ 2 ॥
na ha vā asmā udeti na niṁlocati sakṛddivā haivāsmai bhavati ya etāmevaṁ brahmopaniṣadaṁ veda ॥ 3 ॥
taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave manuḥ prajābhyastaddhaitaduddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca ॥ 4 ॥
idaṁ vāva tajjyeṣṭhāya putrāya pitā brahma prabrūyātpraṇāyyāya vāntevāsine ॥ 5 ॥
nānyasmai kasmaicana yadyapyasmā imāmadbhiḥ parigṛhītāṁ dhanasya pūrṇāṁ dadyādetadeva tato bhūya ityetadeva tato bhūya iti ॥ 6 ॥
iti ekādaśakhaṇḍabhāṣyam ॥
gāyatrī vā idaṁ sarvaṁ bhūtaṁ yadidaṁ kiñca vāgvai gāyatrī vāgvā idaṁ sarvaṁ bhūtaṁ gāyati ca trāyate ca ॥ 1 ॥
yā vai sā gāyatrīyaṁ vāva sā yeyaṁ pṛthivyasyāꣳ hīdaꣳ sarvaṁ bhūtaṁ pratiṣṭhitametāmeva nātiśīyate ॥ 2 ॥
yā vai sā pṛthivīyaṁ vāva sā yadidamasminpuruṣe śarīramasminhīme prāṇāḥ pratiṣṭhitā etadeva nātiśīyante ॥ 3 ॥
yadvai tatpuruṣe śarīramidaṁ vāva tadyadidamasminnantaḥ puruṣe hṛdayamasminhīme prāṇāḥ pratiṣṭhitā etadeva nātiśīyante ॥ 4 ॥
saiṣā catuṣpadā ṣaḍ‌vidhā gāyatrī tadetadṛcābhyanūktam ॥ 5 ॥
tāvānasya mahimā tato jyāyaṁśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divīti ॥ 6 ॥
yadvai tadbrahmetīdaṁ vāva tadyoyaṁ bahirdhā puruṣādākāśo yo vai sa bahirdhā puruṣādākāśaḥ ॥ 7 ॥
ayaṁ vāva sa yo'yamantaḥ puruṣa ākāśo yo vai so'ntaḥ puruṣa ākāśaḥ ॥ 8 ॥
ayaṁ vāva sa yo'yamantarhṛdaya ākāśastadetatpūrṇamapravarti pūrṇāmapravartinīṁ śriyaṁ labhate ya evaṁ veda ॥ 9 ॥
iti dvādaśakhaṇḍabhāṣyam ॥
tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ sa yo'sya prāṅsuṣiḥ sa prāṇastaccakṣuḥ sa ādityastadetattejo'nnādyamityupāsīta tejasvyannādo bhavati ya evaṁ veda ॥ 1 ॥
atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotraꣳ sa candramāstadetacchrīśca yaśaścetyupāsīta śrīmānyaśasvī bhavati ya evaṁ veda ॥ 2 ॥
atha yo'sya pratyaṅsuṣiḥ so'pānaḥ sā vākyo'gnistadetadbrahmavarcasamannādyamityupāsīta brahmavarcasyannādo bhavati ya evaṁ veda ॥ 3 ॥
atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ sa parjanyastadetatkīrtiśca vyuṣṭiścetyupāsīta kīrtimānvyuṣṭimānbhavati ya evaṁ veda ॥ 4 ॥
atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ sa ākāśastadetadojaśca mahaścetyupāsītaujasvī mahasvānbhavati ya evaṁ veda ॥ 5 ॥
te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ sa ya etānevaṁ pañca brahmapuruṣānsvargasya lokasya dvārapānvedāsya kule vīro jāyate pratipadyate svargaṁ lokaṁ ya etānevaṁ pañca brahmapuruṣānsvargasya lokasya dvārapānveda ॥ 6 ॥
atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṁ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ ॥ 7 ॥
tasyaiṣā dṛṣṭiryatraitadasmiñcharīre saꣳsparśenoṣṇimānaṁ vijānāti tasyaiṣā śrutiryatraitatkarṇāvapigṛhya ninadamiva nadathurivāgneriva jvalata upaśṛṇoti tadetaddṛṣṭaṁ ca śrutaṁ cetyupāsīta cakṣuṣyaḥ śruto bhavati ya evaṁ veda ya evaṁ veda ॥ 8 ॥
iti trayodaśakhaṇḍabhāṣyam ॥
sarvaṁ khalvidaṁ brahma tajjalāniti śānta upāsīta । atha khalu kratumayaḥ puruṣo yathākraturasmiṁlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṁ kurvīta ॥ 1 ॥
manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṅkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādaraḥ ॥ 2 ॥
eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvā sarṣapādvā śyāmākādvā śyāmākataṇḍulādvaiṣa ma ātmāntarhṛdaye jyāyānpṛthivyā jyāyānantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ ॥ 3 ॥
sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādara eṣa ma ātmāntarhṛdaya etadbrahmaitamitaḥ pretyābhisambhavitāsmīti yasya syādaddhā na vicikitsāstīti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ ॥ 4 ॥
iti caturdaśakhaṇḍabhāṣyam ॥
antarikṣodaraḥ kośo bhūmibudhno na jīryati dīśo hyasya sraktayo dyaurasyottaraṁ bilaꣳ sa eṣa kośo vasudhānastasminviśvamidaꣳ śritam ॥ 1 ॥
tasya prācī digjuhūrnāma sahamānā nāma dakṣiṇā rājñī nāma pratīcī subhūtā nāmodīcī tāsāṁ vāyurvatsaḥ sa ya etamevaṁ vāyuṁ diśāṁ vatsaṁ veda na putrarodaṁ roditi so'hametamevaṁ vāyuṁ diśāṁ vatsaṁ veda mā putrarodaṁ rudam ॥ 2 ॥
ariṣṭaṁ kośaṁ prapadye'munāmunāmunā prāṇaṁ prapadye'munāmunāmunā bhūḥ prapadye'munāmunāmunā bhuvaḥ prapadye'munāmunāmunā svaḥ prapadye'munāmunāmunā ॥ 3 ॥
sa yadavocaṁ prāṇaṁ prapadya iti prāṇo vā idaꣳ sarvaṁ bhūtaṁ yadidaṁ kiñca tameva tatprāpatsi ॥ 4 ॥
atha yadavocaṁ bhūḥ prapadya iti pṛthivīṁ prapadye'ntarikṣaṁ prapadye divaṁ prapadya ityeva tadavocam ॥ 5 ॥
atha yadavocaṁ bhuvaḥ prapadya ityagniṁ prapadye vāyuṁ prapadya ādityaṁ prapadya ityeva tadavocam ॥ 6 ॥
atha yadavocaṁ svaḥ prapadya ityṛgvedaṁ prapadye yajurvedaṁ prapadye sāmavedaṁ prapadya ityeva tadavocaṁ tadavocam ॥ 7 ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
puruṣo vāva yajñastasya yāni caturviṁśati varṣāṇi tatprātaḥsavanaṁ caturviṁśatyakṣarā gāyatrī gāyatraṁ prātaḥsavanaṁ tadasya vasavo'nvāyattāḥ prāṇā vāva vasava ete hīdaṁ sarvaṁ vāsayanti ॥ 1 ॥
taṁ cedetasminvayasi kiñcidupatapetsa brūyātprā vasava idaṁ me prātaḥsavanaṁ mādhyaṁndinaꣳ savanamanusantanuteti māhaṁ prāṇānāṁ vasūnāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado ha bhavati ॥ 2 ॥
atha yāni catuścatvāriṁśadvarṣāṇi tanmādhyandinaṁ savanaṁ catuścatvāriṁśadakṣarā triṣṭuptraiṣṭubhaṁ mādhyaṁndinaꣳ savanaṁ tadasya rudrā anvāyattāḥ prāṇā vāva rudrā ete hīdaṁ sarvaꣳ rodayanti ॥ 3 ॥
taṁ cedetasminvayasi kiñcidupatapetsabrūyātprāṇā rudrā idaṁ me mādhyaṁndinaꣳ savanaṁ tṛtīyasavanamanusantanuteti māhaṁ prāṇānāṁ rudrāṇāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado ha bhavati ॥ 4 ॥
atha yānyaṣṭācatvāriꣳśadvarṣāṇi tattṛtīyasavanamaṣṭācatvāriꣳśadakṣarā jagatī jāgataṁ tṛtīyasavanaṁ tadasyādityā anvāyattāḥ prāṇā vāvādityā ete hīdaṁ sarvamādadate ॥ 5 ॥
taṁ cedasminvayasi kiñcidupatapetsa brūyātprāṇā ādityā idaṁ me tṛtīyasavanamāyuranusantanuteti māhaṁ prāṇānāmādityānāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado haiva bhavati ॥ 6 ॥
etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ sa kiṁ ma etadupatapasi yo'hamanena na preṣyāmīti sa ha ṣoḍaśaṁ varṣaśatamajīvatpra ha ṣoḍaśaṁ varṣaśataṁ jīvati ya evaṁ veda ॥ 7 ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
sa yadaśiśiṣati yatpipāsati yanna ramate tā asya dīkṣāḥ ॥ 1 ॥
atha yadaśnāti yatpibati yadramate tadupasadaireti ॥ 2 ॥
atha yaddhasati yajjakṣati yanmaithunaṁ carati stutaśastraireva tadeti ॥ 3 ॥
atha yattapo dānamārjavamahiṁsā satyavacanamiti tā asya dakṣiṇāḥ ॥ 4 ॥
tasmādāhuḥ soṣyatyasoṣṭeti punarutpādanamevāsya tanmaraṇamevāvabhṛthaḥ ॥ 5 ॥
taddhaitadghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovācāpipāsa eva sa babhūva so'ntavelāyāmetattrayaṁ pratipadyetākṣitamasyacyutamasi prāṇasaṁ śitamasīti tatraite dve ṛcau bhavataḥ ॥ 6 ॥
āditpratnasya retasaḥ । udvayaṁ tamasaspari jyotiḥ paśyanta uttaraꣳsvaḥ paśyanti uttaraṁ devaṁ devatrā sūryamaganma jyotiruttamamiti jyotiruttamamiti ॥ 7 ॥
iti saptadaśakhaṇḍabhāṣyam ॥
mano brahmetyupasītetyadhyātmamathādhidaivatamākāśo brahmetyubhayamādiṣṭaṁ bhavatyadhyātmaṁ cādhidaivataṁ ca ॥ 1 ॥
tadetaccatuṣpādbrahma vākpādaḥ prāṇaḥ pādaścakṣuḥ pādaḥ śrotraṁ pāda ityadhyātmamathādhidaivatamagniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pāda ityubhayamevādiṣṭaṁ bhavatyadhyātmaṁ caivādhidaivataṁ ca ॥ 2 ॥
vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 3 ॥
prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 4 ॥
cakṣureva brahmaṇaścaturthaḥ pādaḥ sa ādityena jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 5 ॥
śrotrameva brahmaṇaścaturthaḥ pādaḥ sa digbhirjyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ya evaṁ veda ॥ 6 ॥
iti aṣṭādaśakhaṇḍabhāṣyam ॥
ādityo brahmetyādeśastasyopavyākhyānamasadevedamagra āsīt । tatsadāsīttatsamabhavattadāṇḍaṁ niravartata tatsaṁvatsarasya mātrāmaśayata tannirabhidyata te āṇḍakapāle rajataṁ ca suvarṇaṁ cābhavatām ॥ 1 ॥
tadyadrajataṁ seyaṁ pṛthivī yatsuvarṇaṁ sā dyauryajjarāyu te parvatā yadulbaṁ samegho nīhāro yā dhamanayastā nadyo yadvāsteyamudakaṁ sa samudraḥ ॥ 2 ॥
atha yattadajāyata so'sāvādityastaṁ jāyamānaṁ ghoṣā ulūlavo'nūdatiṣṭhansarvāṇi ca bhūtāni sarve ca kāmāstasmāttasyodayaṁ prati pratyāyanaṁ prati ghoṣā ulūlavo'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ ॥ 3 ॥
sa ya etamevaṁ vidvānādityaṁ brahmetyupāste'bhyāśo ha yadenaṁ sādhavo ghoṣā ā ca gaccheyurupa ca nimreḍerannimrejeran ॥ 4 ॥
iti ekonaviṁśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye tṛtīyo'dhyāyaḥ samāptaḥ ॥
jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa sa ha sarvata āvasathānmāpayāñcakre sarvata eva me'nnamatsyantīti ॥ 1 ॥
atha haꣳsā niśāyāmatipetustaddhaivaꣳ haꣳ sohaꣳ samabhyuvāda ho ho'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṁ divā jyotirātataṁ tanmā prasāṅkṣī stattvā mā pradhākṣīriti ॥ 2 ॥
tamu ha paraḥ pratyuvāca kamvara enametatsantaꣳ sayugvānamiva raikvamāttheti yo nu kathaꣳ sayugvā raikva iti ॥ 3 ॥
yathā kṛtāyavijitāyādhareyāḥ saṁyantyevamenaṁ sarvaṁ tadabhisamaiti yatkiñcaprajāḥ sādhu kurvanti yastadveda yatsa veda sa mayaitadukta iti ॥ 4 ॥
tadu ha jānaśrutiḥ pautrāyaṇa upaśuśrāva sa ha sañjihāna eva kṣattāramuvācāṅgāre ha sayugvānamiva raikvamāttheti yo nu kathaṁ sayugvā raikva iti ॥ 5 ॥
yathā kṛtāyavijitāyādhareyāḥ saṁyantyevamenaṁ sarvaṁ tadabhisamaiti yatkiñca prajāḥ sādhu kurvanti yastadveda yatsa veda sa mayaitadukta iti ॥ 6 ॥
sa ha kṣattānviṣya nāvidamiti pratyeyāya taꣳ hovāca yatrāre brāhmaṇasyānveṣaṇā tadenamarccheti ॥ 7 ॥
so'dhastācchakaṭasya pāmānaṁ kaṣamāṇamupopaviveśa taṁ hābhyuvāda tvaṁ nu bhagavaḥ sayugvā raikva ityahaṁ hyarā3 iti ha pratijajñe sa ha kṣattāvidamiti pratyeyāya ॥ 8 ॥
iti prathamakhaṇḍabhāṣyam ॥
tadu ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṁ niṣkamaśvatarīrathaṁ tadādāya praticakrame taṁ hābhyuvāda ॥ 1 ॥
raikvemāni ṣaṭśatāni gavāmayaṁ niṣko'yamaśvatarīratho'nu ma etāṁ bhagavo devatāꣳ śādhi yāṁ devatāmupāssa iti ॥ 2 ॥
tamu ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhirastviti tadu ha punareva jānaśrutiḥ pautrāyaṇaḥ sahasraṁ gavāṁ niṣkamaśvatarīrathaṁ duhitaraṁ tadādāya praticakrame ॥ 3 ॥
taꣳ hābhyuvāda raikvedaꣳ sahasraṁ gavāmayaṁ niṣko'yamaśvatarīratha iyaṁ jāyāyaṁ grāmo yasminnāsse'nveva mā bhagavaḥ śādhīti ॥ 4 ॥
tasyā ha mukhamupodgṛhṇannuvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa sa tasmai hovāca ॥ 5 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
vāyurvāva saṁvargo yadā vā agnirudvāyati vāyumevāpyeti yadā sūryo'stameti vāyumevāpyeti yadā candro'stameti vāyumevāpyeti ॥ 1 ॥
yadāpa ucchuṣyanti vāyumevāpiyanti vāyurhyevaitānsarvānsaṁvṛṅkta ityadhidaivatam ॥ 2 ॥
athādhyātmaṁ prāṇo vāva saṁvargaḥ sa yadā svapiti prāṇameva vāgapyeti prāṇaṁ cakṣuḥ prāṇaꣳ śrotraṁ prāṇaṁ manaḥ prāṇo hyevaitānsarvānsaṁvṛṅkta iti ॥ 3 ॥
tau vā etau dvau saṁvargau vāyureva deveṣu prāṇaḥ prāṇeṣu ॥ 4 ॥
atha ha śaunakaṁ ca kāpeyamabhipratāriṇaṁ ca kākṣaseniṁ pariviṣyamāṇau brahmacārī bibhikṣe tasmā u ha na dadatuḥ ॥ 5 ॥
sa hovāca mahātmanaścaturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāstaṁ kāpeya nābhipaśyanti martyā abhipratārinbahudhā vasantaṁ yasmai vā etadannaṁ tasmā etanna dattamiti ॥ 6 ॥
tadu ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāyātmā devānāṁ janitā prajānāṁ hiraṇyadaꣳṣṭro babhaso'nasūrirmahāntamasya mahimānamāhuranadyamāno yadanannamattīti vai vayaṁ brahmacārinnedamupāsmahe dattāsmai bhikṣāmiti ॥ 7 ॥
tasmā u ha daduste vā ete pañcānye pañcānye daśa santastatkṛtaṁ tasmātsarvāsu dikṣvannameva daśa kṛtaꣳ saiṣā virāḍannādī tayedaꣳ sarvaṁ dṛṣṭaꣳ sarvamasyedaṁ dṛṣṭaṁ bhavatyannādo bhavati ya evaṁ veda ya evaṁ veda ॥ 8 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
satyakāmo ha jābālo jabālāṁ mātaramāmantrayāñcakre brahmacaryaṁ bhavati vivatsyāmi kiṅgotro nvahamasmīti ॥ 1 ॥
sā hainamuvāca nāhametadveda tāta yadgotrastvamasi bahvahaṁ carantī paricāriṇī yauvane tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi satyakāmo nāma tvamasi sa satyakāma eva jābālo bravīthā iti ॥ 2 ॥
sa ha hāridrumataṁ gautamametyovāca brahmacaryaṁ bhagavati vatsyāmyupeyāṁ bhagavantamiti ॥ 3 ॥
taꣳ hovāca kiṅgotro nu somyāsīti sa hovāca nāhametadveda bho yadgotro'hamasmyapṛcchaṁ mātaraṁ sā mā pratyabravīdbahvahaṁ carantī paricāriṇī yauvane tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi satyakāmo nāma tvamasīti so'haṁ satyakāmo jābālo'smi bho iti ॥ 4 ॥
taꣳ hovāca naitadabrāhmaṇo vivaktumarhati samidhaꣳ somyāharopa tvā neṣye na satyādagā iti tamupanīya kṛśānāmabalānāṁ catuḥśatā gā nirākṛtyovācemāḥ somyānusaṁvrajeti tā abhiprasthāpayannuvāca nāsahasreṇāvarteyeti sa ha varṣagaṇaṁ provāsa tā yadā sahasraꣳ sampeduḥ ॥ 5 ॥
iti caturthakhaṇḍabhāṣyam ॥
atha hainamṛṣabho'bhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva prāptāḥ somya sahasraꣳ smaḥ prāpaya na ācāryakulam ॥ 1 ॥
brahmaṇaśca te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovāca prācī dikkalā pratīcī dikkalā dakṣiṇā dikkalodīcī dikkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavānnāma ॥ 2 ॥
sa ya etamevaṁ vidvāṁścatuṣkalaṁ pādaṁ brahmaṇaḥ prakāśavānityupāste prakāśavānasmiṁlloke bhavati prakāśavato ha lokāñjayati ya etamevaṁ vidvāṁścatuṣkalaṁ pādaṁ brahmaṇaḥ prakāśavānityupāste ॥ 3 ॥
iti pañcamakhaṇḍabhāṣyam ॥
agniṣṭe pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
tamagnirabhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
brahmaṇaḥ somya te pādaṁ bravāṇīti bravitu me bhagavāniti tasmai hovāca pṛthivī kalāntarikṣaṁ kalā dyauḥ kalā samudraḥ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo'nantavānnāma ॥ 3 ॥
sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo'nantavānityupāste'nantavānasmiṁlloke bhavatya nantavato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo'nantavānityupāste ॥ 4 ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
haꣳsaste pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā upārudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
taꣳ haꣳsa upanipatyābhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
brahmaṇaḥ somya te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovācāgniḥ kalā sūryaḥ kalā candraḥ kalā vidyutkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmānnāma ॥ 3 ॥
sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo jyotiṣmānityupāste jyotiṣmānasmiṁlloke bhavati jyotiṣmato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo jyotiṣmānityupāste ॥ 4 ॥
iti saptamakhaṇḍabhāṣyam ॥
madguṣṭe pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
taṁ madgurupanipatyābhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
brahmaṇaḥ somya te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovāca prāṇaḥ kalā cakṣuḥ kalā śrotraṁ kalā manaḥ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavānnāma ॥ 3 ॥
sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇa āyatanavānityupāsta āyatanavānasmiṁlloke bhavatyāyatanavato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇa āyatanavānityupāste ॥ 4 ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
prāpa hācāryakulaṁ tamācāryo'bhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 1 ॥
brahmavidiva vai somya bhāsi ko nu tvānuśaśāsetyanye manuṣyebhya iti ha pratijajñe bhagavāꣳstveva me kāme brūyāt ॥ 2 ॥
śrutaꣳ hyeva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṁ prāpatīti tasmai haitadevovācātra ha na kiñcana vīyāyeti vīyāyeti ॥ 3 ॥
iti navamakhaṇḍabhāṣyam ॥
upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa tasya ha dvādaśa varṣāṇyagnīnparicacāra sa ha smānyānantevāsinaḥ samāvartayaꣳstaꣳ ha smaiva na samāvartayati ॥ 1 ॥
taṁ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā tvāgnayaḥ paripravocanprabrūhyasmā iti tasmai hāprocyaiva pravāsāñcakre ॥ 2 ॥
sa ha vyādhinānaśituṁ dadhre tamācāryajāyovāca brahmacārinnaśāna kiṁ nu nāśnāsīti sa hovāca bahava ime'sminpuruṣe kāmā nānātyayā vyādhibhiḥ pratipūrṇo'smi nāśiṣyāmīti ॥ 3 ॥
atha hāgnayaḥ samūdire tapto brahmacārī kuśalaṁ naḥ paryacārīddhantāsmai prabravāmeti tasmai hocuḥ prāṇo brahma kaṁ brahma khaṁ brahmeti ॥ 4 ॥
sa hovāca vijānāmyahaṁ yatprāṇo brahma kaṁ ca tu khaṁ ca na vijānāmīti te hocuryadvāva kaṁ tadeva khaṁ yadeva khaṁ tadeva kamiti prāṇaṁ ca hāsmai tadākāśaṁ cocuḥ ॥ 5 ॥
iti daśamakhaṇḍabhāṣyam ॥
atha hainaṁ gārhapatyo'nuśaśāsa pṛthivyagnirannamāditya iti ya eṣa āditye puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
iti ekādaśakhaṇḍabhāṣyam ॥
atha hainamanvāhāryapacano'nuśaśāsāpo diśo nakṣatrāṇi candramā iti ya eṣa candramasi puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
iti dvādaśakhaṇḍabhāṣyam ॥
atha hainamāhavanīyo'nuśaśāsa prāṇa ākāśo dyaurvidyuditi ya eṣa vidyuti puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
iti trayodaśakhaṇḍabhāṣyam ॥
te hocurupakosalaiṣā somya te'smadvidyātmavidyā cācāryastu te gatiṁ vaktetyājagāma hāsyācāryastamācāryo'bhyuvādopakosala3 iti ॥ 1 ॥
bhagava iti ha pratiśuśrāva brahmavida iva somya te mukhaṁ bhāti ko nu tvānuśaśāseti ko nu mānuśiṣyādbho itīhāpeva nihnuta ime nūnamīdṛśā anyādṛśā itīhāgnīnabhyūde kiṁ nu somya kila te'vocanniti ॥ 2 ॥
idamiti ha pratijajñe lokānvāva kila somya te'vocannahaṁ tu te tadvakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evamevaṁvidi pāpaṁ karma na śliṣyata iti bravītu me bhagavāniti tasmai hovāca ॥ 3 ॥
iti caturdaśakhaṇḍabhāṣyam ॥
ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tadyadyapyasminsarpirvodakaṁ vā siñcati vartmanī eva gacchati ॥ 1 ॥
etaꣳ saṁyadvāma ityācakṣata etaꣳ hi sarvāṇi vāmānyabhisaṁyanti sarvāṇyenaṁ vāmānyabhisaṁyanti ya evaṁ veda ॥ 2 ॥
eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati sarvāṇi vāmāni nayati ya evaṁ veda ॥ 3 ॥
eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti sarveṣu lokeṣu bhāti ya evaṁ veda ॥ 4 ॥
atha yadu caivāsmiñchavyaṁ kurvanti yadi ca nārciṣamevābhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstānmāsebhyaḥ saṁvatsaraꣳ saṁvatsarādādityamādityāccandramasaṁ candramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho brahmapatha etena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante nāvartante ॥ 5 ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
eṣa ha vai yajño yo'yaṁ pavata eṣa ha yannidaṁ sarvaṁ punāti yadeṣa yannidaṁ sarvaṁ punāti tasmādeṣa eva yajñastasya manaśca vākca vartanī ॥ 1 ॥
tayoranyatarāṁ manasā saṁskaroti brahmā vācā hotādhvaryurudgātānyatarāṁ sa yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavadati ॥ 2 ॥
anyatarāmeva vartanīꣳ saꣳskaroti hīyate'nyatarā sa yathaikapādvrajan‌ratho vaikena cakreṇa vartamāno riṣyatyevamasya yajño riṣyati yajñaṁ riṣyantaṁ yajamāno'nuriṣyati sa iṣṭvā pāpīyānbhavati ॥ 3 ॥
atha yatropākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavadatyubhe eva vartanī saṁskurvanti na hīyate'nyatarā ॥ 4 ॥
sa yathobhayapādvrajan‌ratho vobhābhyāṁ cakrābhyāṁ vartamānaḥ pratitiṣṭhatyevamasya yajñaḥ pratitiṣṭhati yajñaṁ pratitiṣṭhantaṁ yajamāno'nupratitiṣṭhati sa iṣṭvā śreyānbhavati ॥ 5 ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
prajāpatirlokānabhyatapatteṣāṁ tapyamānānāṁ rasānprāvṛhadagniṁ pṛthivyā vāyumantarikṣādādityaṁ divaḥ ॥ 1 ॥
sa etāstisro devatā abhyatapattāsāṁ tapyamānānāꣳ rasānprāvṛhadagner‌ṛco vāyoryajūṁṣi sāmānyādityāt ॥ 2 ॥
sa etāṁ trayīṁ vidyāmabhyatapattasyāstapyamānāyā rasānprāvṛhadbhūrityṛgbhyo bhuvariti yajurbhyaḥ svariti sāmabhyaḥ ॥ 3 ॥
tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva tadrasenarcāṁ vīryeṇarcāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 4 ॥
sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau juhuyādyajuṣāmeva tadrasena yajuṣāṁ vīryeṇa yajuṣāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 5 ॥
atha yadi sāmato riṣyetsvaḥ svāhetyāhavanīye juhuyātsāmnāmeva tadrasena sāmnāṁ vīryeṇa sāmnāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 6 ॥
tadyathā lavaṇena suvarṇaṁ sandadhyātsuvarṇena rajataṁ rajatena trapu trapuṇā sīsaṁ sīsena lohaṁ lohena dāru dāru carmaṇā ॥ 7 ॥
evameṣāṁ lokānāmāsāṁ devatānāmasyāstrayyā vidyāyā vīryeṇa yajñasya viriṣṭaṁ sandadhāti bheṣajakṛto ha vā eṣa yajño yatraivaṁvidbrahmā bhavati ॥ 8 ॥
eṣa ha vā udakpravaṇo yajño yatraivaṁvidbrahmā bhavatyevaṁvidaṁ ha vā eṣā brahmāṇamanugāthā yato yata āvartate tattadgacchati ॥ 9 ॥
mānavo brahmaivaika ṛtvikkurūnaśvābhirakṣatyevaṁviddha vai brahmā yajñaṁ yajamānaṁ sarvāṁścartvijo'bhirakṣati tasmādevaṁvidameva brahmāṇaṁ kurvīta nānevaṁvidaṁ nānevaṁvidam ॥ 10 ॥
iti saptadaśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye caturtho'dhyāyaḥ samāptaḥ ॥
yo ha vai jyeṣṭhaṁ ca śreṣṭhaṁ ca veda jyeṣṭhaśca ha vai śreṣṭhaśca bhavati prāṇo vāva jyeṣṭhaśca śreṣṭhaśca ॥ 1 ॥
yo ha vai vasiṣṭhaṁ veda vasiṣṭho ha svānāṁ bhavati vāgvāva vasiṣṭhaḥ ॥ 2 ॥
yo ha vai pratiṣṭhāṁ veda prati ha tiṣṭhatyasmiꣳśca loke'muṣmiꣳśca cakṣurvāva pratiṣṭhā ॥ 3 ॥
yo ha vai sampadaṁ veda saꣳhāsmai kāmāḥ padyante daivāśca mānuṣāśca śrotraṁ vāva sampat ॥ 4 ॥
yo ha vā āyatanaṁ vedāyatanaꣳ ha svānāṁ bhavati mano ha vā āyatanam ॥ 5 ॥
atha ha prāṇā ahaꣳ śreyasi vyūdire'haꣳ śreyānasmyahaꣳ śreyānasmīti ॥ 6 ॥
te ha prāṇāḥ prajāpatiṁ pitarametyocurbhagavanko naḥ śreṣṭha iti tānhovāca yasminva utkrānte śarīraṁ pāpiṣṭhataramiva dṛśyeta sa vaḥ śreṣṭha iti ॥ 7 ॥
sā ha vāguccakrāma sā saṁvatsaraṁ proṣya paryetyovāca kathamaśakatarte majjīvitumiti yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivamiti praviveśa ha vāk ॥ 8 ॥
cakṣurhoccakrāma tatsaṁvatsaraṁ proṣya paryetyovāca kathamaśakatarte majjīvitumiti yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivamiti praviveśa ha cakṣuḥ ॥ 9 ॥
śrotraṁ hoccakrāma tatsaṁvatsaraṁ proṣya paryetyovāca kathamaśakatarte majjīvitumiti yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā dhyāyanto manasaivamiti praviveśa ha śrotram ॥ 10 ॥
mano hoccakrāma tatsaṁvatsaraṁ proṣya paryetyovāca kathamaśakatarte majjīvitumiti yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇaivamiti praviveśa ha manaḥ ॥ 11 ॥
atha ha prāṇa uccikramiṣansa yathā suhayaḥ paḍvīśaśaṅkūnsaṅkhidedevamitarānprāṇānsamakhidattaṁ hābhisametyocurbhagavannedhi tvaṁ naḥ śreṣṭho'si motkramīriti ॥ 12 ॥
atha hainaṁ vāguvāca yadahaṁ vasiṣṭho'smi tvaṁ tadvasiṣṭho'sītyatha hainaṁ cakṣuruvāca yadahaṁ pratiṣṭhāsmi tvaṁ tatpratiṣṭhāsīti ॥ 13 ॥
atha hainaṁ śrotramuvāca yadahaṁ sampadasmi tvaṁ tatsampadasītyatha hainaṁ mana uvāca yadahamāyatanamasmi tvaṁ tadāyatanamasīti ॥ 14 ॥
na vai vāco na cakṣūṁṣi na śrotrāṇi na manāṁsītyācakṣate prāṇā ityevācakṣate prāṇo hyevaitāni sarvāṇi bhavati ॥ 15 ॥
iti prathamakhaṇḍabhāṣyam ॥
sa hovāca kiṁ me'nnaṁ bhaviṣyatīti yatkiñcididamā śvabhya ā śakunibhya iti hocustadvā etadanasyānnamano ha vai nāma pratyakṣaṁ na ha vā evaṁvidi kiñcanānannaṁ bhavatīti ॥ 1 ॥
sa hovāca kiṁ me vāso bhaviṣyatītyāpa iti hocustasmādvā etadaśiṣyantaḥ purastāccopariṣṭāccādbhiḥ paridadhati lambhuko ha vāso bhavatyanagno ha bhavati ॥ 2 ॥
taddhaitatsatyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca yadyapyenacchuṣkāya sthāṇave brūyājjāyerannevāsmiñchākhāḥ praroheyuḥ palāśānīti ॥ 3 ॥
atha yadi mahajjigamiṣedamāvāsyāyāṁ dīkṣitvā paurṇamāsyāṁ rātrau sarvauṣadhasya manthaṁ dadhimadhunorupamathya jyeṣṭhāya śreṣṭhāya svāhetyagnāvājyasya hutvā manthe sampātamavanayet ॥ 4 ॥
vasiṣṭhāya svāhetyagnāvājyasya hutvā manthe sampātamavanayetpratiṣṭhāyai svāhetyagnāvājyasya hutvā manthe sampātamavanayetsampade svāhetyagnāvājyasya hutvā manthe sampātamavanayedāyatanāya svāhetyagnāvājyasya hutvā manthe sampātamavanayet ॥ 5 ॥
atha pratisṛpyāñjalau manthamādhāya japatyamo nāmāsyamā hi te sarvamidaṁ sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ sa mā jyaiṣṭhyaꣳ śraiṣṭhyaꣳ rājyamādhipatyaṁ gamayatvahamevedaṁ sarvamasānīti ॥ 6 ॥
atha khalvetayarcā paccha ācāmati tatsaviturvṛṇīmaha ityācāmati vayaṁ devasya bhojanamityācāmati śreṣṭhaṁ sarvadhātamamityācāmati turaṁ bhagasya dhīmahīti sarvaṁ pibati nirṇijya kaṁsaṁ camasaṁ vā paścādagneḥ saṁviśati carmaṇi vā sthaṇḍile vā vācaṁyamo'prasāhaḥ sa yadi striyaṁ paśyetsamṛddhaṁ karmeti vidyāt ॥ 7 ॥
tadeṣa śloko yadā karmasu kāmyeṣu striyaꣳ svapneṣu paśyati samṛddhiṁ tatra jānīyāttasminsvapnanidarśane tasminsvapnanidarśane ॥ 8 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
śvetaketurhāruṇeyaḥ pañcālānāꣳ samitimeyāya taꣳ ha pravāhaṇo jaivaliruvāca kumārānu tvāśiṣatpitetyanu hi bhagava iti ॥ 1 ॥
vettha yadito'dhi prajāḥ prayantīti na bhagava iti vettha yathā punarāvartanta3 iti na bhagava iti vettha pathordevayānasya pitṛyāṇasya ca vyāvartanā3 iti na bhagava iti ॥ 2 ॥
vettha yathāsau loko na sampūryata3 iti na bhagava iti vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti naiva bhagava iti ॥ 3 ॥
athānu kimanuśiṣṭo'vocathā yo hīmāni na vidyātkathaꣳ so'nuśiṣṭo bruvīteti sa hāyastaḥ piturardhameyāya taꣳ hovācānanuśiṣya vāva kila mā bhagavānbravīdanu tvāśiṣamiti ॥ 4 ॥
pañca mā rājanyabandhuḥ praśnānaprākṣītteṣāṁ naikañcanāśakaṁ vivaktumiti sa hovāca yathā mā tvaṁ tadaitānavado yathāhameṣāṁ naikañcana veda yadyahamimānavediṣyaṁ kathaṁ te nāvakṣyamiti ॥ 5 ॥
sa ha gautamo rājño'rdhameyāya tasmai ha prāptāyārhāṁ cakāra sa ha prātaḥ sabhāga udeyāya taṁ hovāca mānuṣasya bhagavangautama vittasya varaṁ vṛṇīthā iti sa hovāca tavaiva rājanmānuṣaṁ vittaṁ yāmeva kumārasyānte vācamabhāṣathāstāmeva me brūhīti sa ha kṛcchrī babhūva ॥ 6 ॥
taṁ ha ciraṁ vasetyājñāpayāñcakāra taṁ hovāca yathā mā tvaṁ gautamāvado yatheyaṁ na prāktvattaḥ purā vidyā brāhmaṇāngacchati tasmādu sarveṣu lokeṣu kṣatrasyaiva praśāsanamabhūditi tasmai hovāca ॥ 7 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
asau vāva loko gautamāgnistasyāditya eva samidraśmayo dhūmo'hararciścandramā aṅgārā nakṣatrāṇi visphuliṅgāḥ ॥ 1 ॥
tasminnetasminnagnau devāḥ śraddhāṁ juhvati tasyā āhuteḥ somo rājā sambhavati ॥ 2 ॥
iti caturthakhaṇḍabhāṣyam ॥
parjanyo vāva gautamāgnistasya vāyureva samidabhraṁ dhūmo vidyudarciraśaniraṅgārā hrādanayo visphuliṅgāḥ ॥ 1 ॥
tasminnetasminnagnau devāḥ somaṁ rājānaṁ juhvati tasyā āhutervarṣaṁ sambhavati ॥ 2 ॥
iti pañcamakhaṇḍabhāṣyam ॥
pṛthivī vāva gautamāgnistasyāḥ saṁvatsara eva samidākāśo dhūmo rātrirarcirdiśo'ṅgārā avāntaradiśo visphuliṅgāḥ ॥ 1 ॥
tasminnetasminnagnau devā varṣaṁ juhvati tasyā āhuterannaṁ sambhavati ॥ 2 ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
puruṣo vāva gautamāgnistasya vāgeva samitprāṇo dhūmo jihvārciścakṣuraṅgārāḥ śrotraṁ visphuliṅgāḥ ॥ 1 ॥
tasminnetasminnagnau devā annaṁ juhvati tasyā āhute retaḥ sambhavati ॥ 2 ॥
iti saptamakhaṇḍabhāṣyam ॥
yoṣā vāva gautamāgnistasyā upastha eva samidyadupamantrayate sa dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā visphuliṅgāḥ ॥ 1 ॥
tasminnetasminnagnau devā reto juhvati tasyā āhutergarbhaḥ sambhavati ॥ 2 ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti sa ulbāvṛto garbho daśa vā nava vā māsānantaḥ śayitvā yāvadvātha jāyate ॥ 1 ॥
sa jāto yāvadāyuṣaṁ jīvati taṁ pretaṁ diṣṭamito'gnaya eva haranti yata eveto yataḥ sambhūto bhavati ॥ 2 ॥
iti navamakhaṇḍabhāṣyam ॥
tadya itthaṁ viduḥ । ye ceme'raṇye śraddhā tapa ityupāsate te'rciṣamabhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstān ॥ 1 ॥
māsebhyaḥ saṁvatsaraꣳ saṁvatsarādādityamādityāccandramasaṁ candramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devayānaḥ panthā iti ॥ 2 ॥
atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisambhavanti dhūmādrātriṁ rātreraparapakṣamaparapakṣādyānṣaḍdakṣiṇaiti māsāṁstānnaite saṁvatsaramabhiprāpnuvanti ॥ 3 ॥
māsebhyaḥ pitṛlokaṁ pitṛlokādākāśamākāśāccandramasameṣa somo rājā taddevānāmannaṁ taṁ devā bhakṣayanti ॥ 4 ॥
tasminyāvatsampātamuṣitvāthaitamevādhvānaṁ punarnivartante yathetamākāśamākāśādvāyuṁ vāyurbhūtvā dhūmo bhavati dhūmo bhūtvābhraṁ bhavati ॥ 5 ॥
abhraṁ bhūtvā megho bhavati megho bhūtvā pravarṣati ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante'to vai khalu durniṣprapataraṁ yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati ॥ 6 ॥
tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṁ yonimāpadyeranbrāhmaṇayoniṁ vā kṣatriyayoniṁ vā vaiśyayoniṁ vātha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṁ yonimāpadyerañśvayoniṁ vā sūkarayoniṁ vā caṇḍālayoniṁ vā ॥ 7 ॥
athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛtāvartīni bhūtāni bhavanti jāyasva mriyasvetyetattṛtīyaꣳ sthānaṁ tenāsau loko na sampūryate tasmājjugupseta tadeṣa ślokaḥ ॥ 8 ॥
steno hiraṇyasya surāṁ pibaꣳśca gurostalpamāvasanbrahmahā caite patanti catvāraḥ pañcamaścācaraꣳstairiti ॥ 9 ॥
atha ha ya etānevaṁ pañcāgnīnveda na saha tairapyācaranpāpmanā lipyate śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṁ veda ya evaṁ veda ॥ 10 ॥
iti daśamakhaṇḍabhāṣyam ॥
prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣirindradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśviste haite mahāśālā mahāśrotriyāḥ sametya mīmāꣳsāṁ cakruḥ ko na ātmā kiṁ brahmeti ॥ 1 ॥
te ha sampādayāñcakruruddālako vai bhagavanto'yamāruṇiḥ sampratīmamātmānaṁ vaiśvānaramadhyeti taꣳ hantābhyāgacchāmeti taṁ hābhyājagmuḥ ॥ 2 ॥
sa ha sampādayāñcakāra prakṣyanti māmime mahāśālā mahāśrotriyāstebhyo na sarvamiva pratipatsye hantāhamanyamabhyanuśāsānīti ॥ 3 ॥
tānhovācāśvapatirvai bhagavanto'yaṁ kaikeyaḥ sampratīmamātmānaṁ vaiśvānaramadhyeti taṁ hantābhyāgacchāmeti taꣳ hābhyājagmuḥ ॥ 4 ॥
tebhyo ha prāptebhyaḥ pṛthagarhāṇi kārayāñcakāra sa ha prātaḥ sañjihāna uvāca na me steno janapade na kadaryo na madyapo nānāhitāgnirnāvidvānna svairī svairiṇī kutoyakṣyamāṇo vai bhagavanto'hamasmi yāvadekaikasmā ṛtvije dhanaṁ dāsyāmi tāvadbhagavadbhyo dāsyāmi vasantu bhagavanta iti ॥ 5 ॥
te hocuryena haivārthena puruṣaścarettaṁ haiva vadedātmānamevemaṁ vaiśvānaraṁ saṁpratyadhyeṣitameva no brūhīti ॥ 6 ॥
tānhovāca prātarvaḥ prativaktāsmīti te ha samitpāṇayaḥ pūrvāhṇe praticakramire tānhānupanīyaivaitaduvāca ॥ 7 ॥
iti ekādaśakhaṇḍabhāṣyam ॥
aupamanyava kaṁ tvamātmānamupāssa iti divameva bhagavo rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttava sutaṁ prasutamāsutaṁ kule dṛśyate ॥ 1 ॥
atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste mūrdhā tveṣa ātmana iti hovāca mūrdhā te vyapatiṣyadyanmāṁ nāgamiṣya iti ॥ 2 ॥
iti dvādaśakhaṇḍabhāṣyam ॥
atha hovāca satyayajñaṁ pauluṣiṁ prācīnayogya kaṁ tvamātmānamupāssa ityādityameva bhagavo rājanniti hovācaiṣa vai viśvarūpa ātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttava bahu viśvarūpaṁ kule dṛśyate ॥ 1 ॥
pravṛtto'śvatarīratho dāsīniṣko'tsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste cakṣuṣṭvetadātmana iti hovācāndho'bhaviṣyo yanmāṁ nāgamiṣya iti ॥ 2 ॥
iti trayodaśakhaṇḍabhāṣyam ॥
atha hovācendradyumnaṁ bhāllaveyaṁ vaiyāghrampadya kaṁ tvamātmānamupāssa iti vāyumeva bhagavo rājanniti hovācaiṣa vai pṛthagvartmātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttvāṁ pṛthagbalaya āyanti pṛthagrathaśreṇayo'nuyanti ॥ 1 ॥
atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste prāṇastveṣa ātmana iti hovāca prāṇasya udakramiṣyadyanmāṁ nāgamiṣya iti ॥ 2 ॥
iti caturdaśakhaṇḍabhāṣyam ॥
atha hovāca janaṁ śārkarākṣya kaṁ tvamātmānamupāssa ityākāśameva bhagavo rājanniti hovācaiṣa vai bahula ātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttvaṁ bahulo'si prajayā ca dhanena ca ॥ 1 ॥
atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste sandehastveṣa ātmana iti hovāca sandehaste vyaśīryadyanmāṁ nāgamiṣya iti ॥ 2 ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
atha hovāca buḍilamāśvatarāśviṁ vaiyāghrapadya kaṁ tvamātmānamupāssa ityapa eva bhagavo rājanniti hovācaiṣa vai rayirātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttvaṁ rayimānpuṣṭimānasi ॥ 1 ॥
atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste bastistveṣa ātmana ita hovāca bastiste vyabhetsyadyanmāṁ nāgamiṣya iti ॥ 2 ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
atha hovācoddālakamāruṇiṁ gautama kaṁ tvamātmānamupāssa iti pṛthivīmeva bhagavo rājanniti hovācaiṣa vai pratiṣṭhātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttvaṁ pratiṣṭhito'si prajayā ca paśubhiśca ॥ 1 ॥
atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste pādau tvetāvātmana iti hovāca pādau te vyamlāsyetāṁ yanmāṁ nāgamiṣya iti ॥ 2 ॥
iti saptadaśakhaṇḍabhāṣyam ॥
tānhovācaite vai khalu yūyaṁ pṛthagivemamātmānaṁ vaiśvānaraṁ vidvāṁso'nnamattha yastvetamevaṁ prādeśamātramabhivimānamātmānaṁ vaiśvānaramupāste sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ॥ 1 ॥
tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā sandeho bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni barhirhṛdayaṁ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ ॥ 2 ॥
iti aṣṭādaśakhaṇḍabhāṣyam ॥
tadyadbhaktaṁ prathamamāgacchettaddhomīyaṁ sa yāṁ prathamāmāhutiṁ juhuyāttāṁ juhuyātprāṇāya svāheti prāṇastṛpyati ॥ 1 ॥
prāṇe tṛpyati cakṣustṛpyati cakṣuṣi tṛpyatyādityastṛpyatyāditye tṛpyati dyaustṛpyati divi tṛpyantyāṁ yatkiñca dyauścādityaścādhitiṣṭhatastattṛpyati tasyānutṛptiṁ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 2 ॥
iti ekonaviṁśakhaṇḍabhāṣyam ॥
atha yāṁ dvitīyāṁ juhuyāttāṁ juhuyādvyānāya svāheti vyānastṛpyati ॥ 1 ॥
vyāne tṛpyati śrotraṁ tṛpyati śrotre tṛpyati candramāstṛpyati candramasi tṛpyati diśastṛpyanti dikṣu tṛpyantīṣu yatkiñca diśaśca candramāścādhitiṣṭhanti tattṛpyati tasyānu tṛptiṁ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 2 ॥
iti viṁśaḥ khaṇḍaḥ ॥
atha yāṁ tṛtīyāṁ juhuyāttāṁ juhuyādapānāya svāhetyapānastṛpyati ॥ 1 ॥
apāne tṛpyati vāktṛpyati vāci tṛpyantyāmagnistṛpyatyagnau tṛpyati pṛthivī tṛpyati pṛthivyāṁ tṛpyantyāṁ yatkiñca pṛthivī cāgniścādhitiṣṭhatastattṛpyati tasyānu tṛptiṁ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 2 ॥
iti ekaviṁśaḥ khaṇḍaḥ ॥
atha yāṁ caturthīṁ juhuyāttāṁ juhuyātsamānāya svāheti samānastṛpyati ॥ 1 ॥
samāne tṛpyati manastṛpyati manasi tṛpyati parjanyastṛpyati parjanye tṛpyati vidyuttṛpyati vidyuti tṛpyantyāṁ yatkiñca vidyucca parjanyaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṁ tṛpyati prajayā pasubhirannādyena tejasā brahmavarcaseneti ॥ 2 ॥
iti dvāviṁśaḥ khaṇḍaḥ ॥
atha yāṁ pañcamīṁ juhuyāttāṁ juhuyādudānāya svāhetyudānastṛpyati ॥ 1 ॥
udāne tṛpyati tvaktṛpyati tvaci tṛpyantyāṁ vāyustṛpyati vāyau tṛpyatyākāśastṛpyatyākāśe tṛpyati yatkiñca vāyuścākāśaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṁ prajayā paśubhirannādyena tejasā brahmavarcasena ॥ 2 ॥
iti trayoviṁśakhaṇḍabhāṣyam ॥
sa ya idamavidvānagnihotraṁ juhoti yathāṅgārānapohya bhasmani juhuyāttādṛktatsyāt ॥ 1 ॥
atha ya etadevaṁ vidvānagnihotraṁ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasu hutaṁ bhavati ॥ 2 ॥
tadyatheṣīkātūlamagnau protaṁ pradūyetaivaṁ hāsya sarve pāpmānaḥ pradūyante ya etadevaṁ vidvānagnihotraṁ juhoti ॥ 3 ॥
tasmādu haivaṁvidyadyapi caṇḍālāyocchiṣṭaṁ prayacchedātmani haivāsya tadvaiśvānare hutaṁ syāditi tadeṣa ślokaḥ ॥ 4 ॥
yatheha kṣudhitā bālā mātaraṁ paryupāsata evaṁ sarvāṇi bhūtānyagnihotramupāsata ityagnihotramupāsata iti ॥ 5 ॥
iti caturviṁśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye pañcamo'dhyāyaḥ samāptaḥ ॥
śvetaketurhāruṇeya āsa taꣳ ha pitovāca śvetaketo vasa brahmacaryaṁ na vaisomyāsmatkulīno'nanūcya brahmabandhuriva bhavatīti ॥ 1 ॥
sa ha dvādaśavarṣa upetya caturviꣳśativarṣaḥ sarvānvedānadhītya mahāmanā anūcānamānī stabdha eyāya taꣳha pitovāca ॥ 2 ॥
śvetaketo yannu somyedaṁ mahāmanā anūcānamānī stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātamiti kathaṁ nu bhagavaḥ sa ādeśo bhavatīti ॥ 3 ॥
yathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam ॥ 4 ॥
yathā somyaikena lohamaṇinā sarvaṁ lohamayaṁ vijñātaꣳsyādvācārambhaṇaṁ vikāro nāmadheyaṁ lohitamityeva satyam ॥ 5 ॥
yathā somyaikena nakhanikṛntanena sarvaṁ kārṣṇāyasaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ kṛṣṇāyasamityeva satyamevaꣳ somya sa ādeśo bhavatīti ॥ 6 ॥
na vai nūnaṁ bhagavantasta etadavediṣuryaddhyetadavediṣyankathaṁ me nāvakṣyanniti bhagavāꣳstveva me tadbravītviti tathā somyeti hovāca ॥ 7 ॥
iti prathamakhaṇḍabhāṣyam ॥
sadeva somyedamagra āsīdekamevādvitīyam । taddhaika āhurasadevedamagra āsīdekamevādvitīyaṁ tasmādasataḥ sajjāyata ॥ 1 ॥
kutastu khalu somyaivaṁ syāditi hovāca kathamasataḥ sajjāyeteti । sattveva somyedamagra āsīdekamevādvitīyam ॥ 2 ॥
tadaikṣata bahu syāṁ prajāyeyeti tattejo'sṛjata tatteja aikṣata bahu syāṁ prajāyeyeti tadapo'sṛjata । tasmādyatra kvaca śocati svedate vā puruṣastejasa eva tadadhyāpo jāyante ॥ 3 ॥
tā āpa aikṣanta bahvyaḥ syāma prajāyemahīti tā annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṁ bhavatyadbhya eva tadadhyannādyaṁ jāyate ॥ 4 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
teṣāṁ khalveṣāṁ bhūtānāṁ trīṇyeva bījāni bhavantyāṇḍajaṁ jīvajamudbhijjamiti ॥ 1 ॥
seyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ॥ 2 ॥
tāsāṁ trivṛtaṁ trivṛtamekaikāṁ karavāṇīti seyaṁ devatemāstisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot ॥ 3 ॥
tāsāṁ trivṛtaṁ trivṛtamekaikāmakarodyathā tu khalu somyemāstisro devatāstrivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 4 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
yadagne rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādagneragnitvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 1 ॥
yadādityasya rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādādityādādityatvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 2 ॥
yaccandramaso rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgāccāndrāccandratvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 3 ॥
yadvidyuto rohitaꣳ rūpaṁ tejasastadrūpaṁ yatchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādvidyuto vidyuttvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 4 ॥
etaddha sma vai tadvidvāṁsa āhuḥ pūrve mahāśālā mahāśrotriyā na no'dya kaścanāśrutamamatamavijñātamudāhariṣyatīti hyebhyo vidāñcakruḥ ॥ 5 ॥
yadu rohitamivābhūditi tejasastadrūpamiti tadvidāñcakruryadu śuklamivābhūdityapāṁ rūpamiti tadvidāñcakruryadu kṛṣṇamivābhūdityannasya rūpamiti tadvidāñcakruḥ ॥ 6 ॥
yadvavijñātamivābhūdityetāsāmeva devatānāṁ samāsa iti tadvidāñcakruryathā tu khalu somyemāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 7 ॥
iti caturthakhaṇḍabhāṣyam ॥
annamaśitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṁ bhavati yo madhyamastanmāꣳsaṁ yo'ṇiṣṭhastanmanaḥ ॥ 1 ॥
āpaḥ pītāstredhā vidhīyante tāsāṁ yaḥ sthaviṣṭho dhātustanmūtraṁ bhavati yo madhyamastallohitaṁ yo'ṇiṣṭhaḥ sa prāṇaḥ ॥ 2 ॥
tejo'śitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustadasthi bhavati yo madhyamaḥ sa majjā yo'ṇiṣṭhaḥ sā vāk ॥ 3 ॥
annamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 4 ॥
iti pañcamakhaṇḍabhāṣyam ॥
dadhnaḥ somya mathyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tatsarpirbhavati ॥ 1 ॥
evameva khalu somyānnasyāśyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tanmano bhavati ॥ 2 ॥
apāṁ somya pīyamānānāṁ yo'ṇimā sa ūrdhvaḥ samudīṣati sa prāṇo bhavati ॥ 3 ॥
tejasaḥ somyāśyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati sā vāgbhavati ॥ 4 ॥
annamayaṁ hi somya mana āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 5 ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata iti ॥ 1 ॥
sa ha pañcadaśāhāni nāśātha hainamupasasāda kiṁ bravīmi bho ityṛcaḥ somya yajūꣳṣi sāmānīti sa hovāca na vai mā pratibhānti bho iti ॥ 2 ॥
taꣳhovāca yathā somya mahato'bhyāhitasyaiko'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāttena tato'pi na bahu dahedevaꣳ somya te ṣoḍaśānāṁ kalānāmekā kalātiśiṣṭā syāttayaitarhi vedānnānubhavasyaśānātha me vijñāsyasīti ॥ 3 ॥
sa hāśātha hainamupasasāda taꣳ ha yatkiñca papraccha sarvaꣳ ha pratipede ॥ 4 ॥
taṁhovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṁ khadyotamātraṁ pariśiṣṭaṁ taṁ tṛṇairupasamādhāya prājvalayettena tato'pi bahu dahet ॥ 5 ॥
evaꣳ somya te ṣoḍaśānāṁ kalānāmekā kalātiśiṣṭābhūtsānnenopasamāhitā prājvālī tayaitarhi vedānanubhavasyannamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāgiti taddhāsya vijajñāviti vijajñāviti ॥ 6 ॥
iti saptamakhaṇḍabhāṣyam ॥
uddālako hāruṇiḥ śvetaketuṁ putramuvāca svapnāntaṁ me somya vijānīhīti yatraitatpuruṣaḥ svapiti nāma satā somya tadā sampanno bhavati svamapīto bhavati tasmādenaꣳ svapitītyācakṣate svaꣳ hyapīto bhavati ॥ 1 ॥
sa yathā śakuniḥ sūtreṇa prabaddho diśaṁ diśaṁ patitvānyatrāyatanamalabdhvā bandhanamevopaśrayata evameva khalu somya tanmano diśaṁ diśaṁ patitvānyatrāyatanamalabdhvā prāṇamevopaśrayate prāṇabandhanaꣳ hi somya mana iti ॥ 2 ॥
aśanāpipāse me somya vijānīhīti yatraitatpuruṣo'śiśiṣati nāmāpa eva tadaśitaṁ nayante tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṁ tadapa ācakṣate'śanāyeti tatraitacchuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyatīti ॥ 3 ॥
tasya kva mūlaꣳ syādanyatrānnādevameva khalu somyānnena śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ ॥ 4 ॥
atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṁ nayate tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṁ tatteja ācaṣṭa udanyeti tatraitadeva śuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyatīti ॥ 5 ॥
tasya kva mūlaꣳ syādanyatrādbhyo'dbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā yathā tu khalu somyemāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati taduktaṁ purastādeva bhavatyasya somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyām ॥ 6 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 7 ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṁ vṛkṣāṇāꣳ rasānsamavahāramekatāꣳ rasaṁ gamayanti ॥ 1 ॥
te yathā tatra na vivekaṁ labhante'muṣyāhaṁ vṛkṣasya raso'smyamuṣyāhaṁ vṛkṣasya raso'smītyevameva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti ॥ 2 ॥
ta iha vyāghro vā siṁho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daꣳśo vā maśako vā yadyadbhavanti tadābhavanti ॥ 3 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaꣳ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 4 ॥
iti navamakhaṇḍabhāṣyam ॥
imāḥ somya nadyaḥ purastātprācyaḥ syandante paścātpratīcyastāḥ samudrātsamudramevāpiyanti sa samudra eva bhavati tā yathā tatra na viduriyamahamasmīyamahamasmīti ॥ 1 ॥
evameva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmāha iti ta iha vyāghro vā siꣳho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daꣳśo vā maśako vā yadyadbhavanti tadābhavanti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
iti daśamakhaṇḍabhāṣyam ॥
asya somya mahato vṛkṣasya yo mūle'bhyāhanyājjīvansravedyo madhye'bhyāhanyājjīvansravedyo'gre'bhyāhanyājjīvansravetsa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānastiṣṭati ॥ 1 ॥
asya yadekāṁ śākhāṁ jīvo jahātyatha sā śuṣyati dvitīyāṁ jahātyatha sā śuṣyati tṛtīyāṁ jahātyatha sā śuṣyati sarvaṁ jahāti sarvaḥ śuṣyati ॥ 2 ॥
evameva khalu somya viddhīti hovāca jīvāpetaṁ vāva kiledaṁ mriyate na jīvo mriyata iti sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
iti ekādaśakhaṇḍabhāṣyam ॥
nyagrodhaphalamata āharetīdaṁ bhagava iti bhinddhīti bhinnaṁ bhagava iti kimatra paśyasītyaṇvya ivemā dhānā bhagava ityāsāmaṅgaikāṁ bhinddhīti bhinnā bhagava iti kimatra paśyasīti na kiñcana bhagava iti ॥ 1 ॥
taꣳ hovāca yaṁ vai somyaitamaṇimānaṁ na nibhālayasa etasya vai somyaiṣo'ṇimna evaṁ mahānyagrodhastiṣṭhati śraddhatsva somyeti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
idi dvādaśakhaṇḍabhāṣyam ॥
lavaṇametadudake'vadhāyātha mā prātarupasīdathā iti sa ha tathā cakāra taṁ hovāca yaddoṣā lavaṇamudake'vādhā aṅga tadāhareti taddhāvamṛśya na viveda ॥ 1 ॥
yathā vilīnamevāṅgāsyāntādācāmeti kathamiti lavaṇamiti madhyādācāmeti kathamiti lavaṇamityantādācāmeti kathamiti lavaṇamityabhiprāsyaitadatha mopasīdathā iti taddha tathā cakāra tacchaśvatsaṁvartate taṁꣳ hovācātra vāva kila satsomya na nibhālayase'traiva kileti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
iti trayodaśakhaṇḍabhāṣyam ॥
yathā somya puruṣaṁ gandhārebhyo'bhinaddhākṣamānīya taṁ tato'tijane visṛjetsa yathā tatra prāṅvodaṅvādharāṅvā pratyaṅvā pradhmāyītābhinaddhākṣa ānīto'bhinaddhākṣo visṛṣṭaḥ ॥ 1 ॥
tasya yathābhinahanaṁ pramucya prabrūyādetāṁ diśaṁ gandhārā etāṁ diśaṁ vrajeti sa grāmādgrāmaṁ pṛcchanpaṇḍito medhāvī gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsya iti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
iti caturdaśakhaṇḍabhāṣyam ॥
puruṣaṁ somyotopatāpinaṁ jñātayaḥ paryupāsate jānāsi māṁ jānāsi māmiti tasya yāvanna vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyāṁ tāvajjānāti ॥ 1 ॥
atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyāmatha na jānāti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
puruṣaꣳ somyota hastagṛhītamānayantyapahārṣītsteyamakārṣītparaśumasmai tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṁ kurute so'nṛtābhisandho'nṛtenātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti sa dahyate'tha hanyate ॥ 1 ॥
atha yadi tasyākartā bhavati tata eva satyamātmānaṁ kurute sa satyābhisandhaḥ satyenātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti sa na dahyate'tha mucyate ॥ 2 ॥
sa yathā tatra nādāhyetaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo idi taddhāsya vijajñāviti vijajñāviti ॥ 3 ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye ṣaṣṭho'dhyāyaḥ samāptaḥ ॥
adhīhi bhagava iti hopasasāda sanatkumāraṁ nāradastaꣳ hovāca yadvettha tena mopasīda tatasya ūrdhvaṁ vakṣyāmīti sa hovāca ॥ 1 ॥
ṛgvedaṁ bhagavo'dhyemi yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣattravidyāṁ nakṣatravidyāꣳ sarpadevajanavidyāmetadbhagavo'dhyemi ॥ 2 ॥
so'haṁ bhagavo man‍travidevāsmi nātmavicchrutaṁ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so'haṁ bhagavaḥ śocāmi taṁ mā bhagavāñchokasya pāraṁ tārayatviti taṁ hovāca yadvai kiñcaitadadhyagīṣṭhā nāmaivaitat ॥ 3 ॥
nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha itihāsapurāṇaḥ pañcamo vedānāṁ vedaḥ pitryo rāśirdaivo nidhirvākovākyamekāyanaṁ devavidyā brahmavidyā bhūtavidyā kṣattravidyā nakṣatravidyā sarpadevajanavidyā nāmaivaitannāmopāssveti ॥ 4 ॥
sa yo nāma brahmetyupāste yāvannāmno gataṁ tatrāsya yathākāmacāro bhavati yo nāma brahmetyupāste'sti bhagavo nāmno bhūya iti nāmno vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 5 ॥
iti prathamakhaṇḍabhāṣyam ॥
vāgvāva nāmno bhūyasī vāgvā ṛgvedaṁ vijñāpayati yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣatravidyāṁ sarpadevajanavidyāṁ divaṁ ca pṛthivīṁ ca vāyuṁ cākāśaṁ cāpaśca tejaśca devāꣳśca manuṣyāꣳśca paśūꣳśca vayāꣳsi ca tṛṇavanaspatīñśvāpadānyākīṭapataṅgapipīlakaṁ dharmaṁ cādharmaṁ ca satyaṁ cānṛtaṁ ca sādhu cāsādhu ca hṛdayajñaṁ cāhṛdayajñaṁ ca yadvai vāṅnābhaviṣyanna dharmo nādharmo vyajñāpayiṣyanna satyaṁ nānṛtaṁ na sādhu nāsādhu na hṛdayajño nāhṛdayajño vāgevaitatsarvaṁ vijñāpayati vācamupāssveti ॥ 1 ॥
sa yo vācaṁ brahmetyupāste yāvadvāco gataṁ tatrāsya yathākāmacāro bhavati yo vācaṁ brahmetyupāste'sti bhagavo vāco bhūya iti vāco vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
mano vāva vāco bhūyo yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭiranubhavatyevaṁ vācaṁ ca nāma ca mano'nubhavati sa yadā manasā manasyati mantrānadhīyīyetyathādhīte karmāṇi kurvīyetyatha kurute putrāṁśca paśūṁścetcheyetyathecchata imaṁ ca lokamamuṁ cetcheyetyathecchate mano hyātmā mano hi loko mano hi brahma mana upāssveti ॥ 1 ॥
sa yo mano brahmetyupāste yāvanmanaso gataṁ tatrāsya yathākāmacāro bhavati yo mano brahmetyupāste'sti bhagavo manaso bhūya iti manaso vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
saṅkalpo vāva manaso bhūyānyadā vai saṅkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni mantrā ekaṁ bhavanti mantreṣu karmāṇi ॥ 1 ॥
tāni ha vā etāni saṅkalpaikāyanāni saṅkalpātmakāni saṅkalpe pratiṣṭhitāni samaklṛptāṁ dyāvāpṛthivī samakalpetāṁ vāyuścākāśaṁ ca samakalpantāpaśca tejaśca teṣāꣳ saṅ‍klṛtyai varṣaꣳ saṅkalpate varṣasya saṅklṛptyā annaꣳ saṅkalpate'nnasya saṅ‍klṛtyai prāṇāḥ saṅkalpante prāṇānāꣳ saṅ‍klṛtyai mantrāḥ saṅkalpante mantrāṇāꣳ saṅ‍klṛtyai karmāṇi saṅkalpante karmaṇāꣳ saṅ‍klṛtyai lokaḥ saṅkalpate lokasya saṅ‍klṛtyai sarvaꣳ saṅkalpate sa eṣa saṅkalpaḥ saṅkalpamupāssveti ॥ 2 ॥
sa yaḥ saṅkalpaṁ brahmetyupāste saṅklṛptānvai sa lokāndhruvāndhruvaḥ pratiṣṭhitān pratiṣṭhito'vyathamānānavyathamāno'bhisidhyati yāvatsaṅkalpasya gataṁ tatrāsya yathākāmacāro bhavati yaḥ saṅkalpaṁ brahmetyupāste'sti bhagavaḥ saṅkalpādbhūya iti saṅkalpādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 3 ॥
iti caturthakhaṇḍabhāṣyam ॥
cittaṁ vāva saṅkalpādbhūyo yadā vai cetayate'tha saṅkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni mantrā ekaṁ bhavanti mantreṣu karmāṇi ॥ 1 ॥
tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni tasmādyadyapi bahuvidacitto bhavati nāyamastītyevainamāhuryadayaṁ veda yadvā ayaṁ vidvānnetthamacittaḥ syādityatha yadyalpaviccittavānbhavati tasmā evota śuśrūṣante cittaṁ hyevaiṣāmekāyanaṁ cittamātmā cittaṁ pratiṣṭhā cittamupāssveti ॥ 2 ॥
sa yaścittaṁ brahmetyupāste citānvai sa lokāndhruvāndhruvaḥ pratiṣṭhitānpratiṣṭhito'vyathamānānavyathamāno'bhisidhyati yāvaccittasya gataṁ tatrāsya yathākāmacāro bhavati yaścittaṁ brahmetyupāste'sti bhagavaścittādbhūya iti cittādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 3 ॥
iti pañcamakhaṇḍabhāṣyam ॥
dhyānaṁ vāva cittādbhūyo dhyāyatīva pṛthivī dhyāyatīvāntarikṣaṁ dhyāyatīva dyaurdhyāyantīvāpo dhyāyantīva parvatā devamanuṣyāstasmādya iha manuṣyāṇāṁ mahattāṁ prāpnuvanti dhyānāpādāṁśā ivaiva te bhavantyatha ye'lpāḥ kalahinaḥ piśunā upavādinaste'tha ye prabhavo dhyānāpādāṁśā ivaiva te bhavanti dhyānamupāssveti ॥ 1 ॥
sa yo dhyānaṁ brahmetyupāste yāvaddhyānasya gataṁ tatrāsya yathākāmacāro bhavati yo dhyānaṁ brahmetyupāste'sti bhagavo dhyānādbhūya iti dhyānādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
vijñānaṁ vāva dhyānādbhūyo vijñānena vā ṛgvedaṁ vijānāti yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣattravidyāṁ nakṣatravidyāꣳ sarpadevajanavidyāṁ divaṁ ca pṛthivīṁ ca vāyuṁ cākāśaṁ cāpaśca tejaśca devāꣳśca manuṣyāꣳśca paśūꣳśca vayāꣳsi ca tṛṇavanaspatīñchvāpadānyākīṭapataṅgapipīlakaṁ dharmaṁ cādharmaṁ ca satyaṁ cānṛtaṁ ca sādhu cāsādhu ca hṛdayajñaṁ cāhṛdayajñaṁ cānnaṁ ca rasaṁ cemaṁ ca lokamamuṁ ca vijñānenaiva vijānāti vijñānamupāssveti ॥ 1 ॥
sa yo vijñānaṁ brahmetyupāste vijñānavato vai sa lokāṁjñānavato'bhisidhyati yāvadvijñānasya gataṁ tatrāsya yathākāmacāro bhavati yo vijñānaṁ brahmetyupāste'sti bhagavo vijñānādbhūya iti vijñānādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti saptamakhaṇḍabhāṣyam ॥
balaṁ vāva vijñānādbhūyo'pi ha śataṁ vijñānavatāmeko balavānākampayate sa yadā balī bhavatyathotthātā bhavatyuttiṣṭhanparicaritā bhavati paricarannupasattā bhavatyupasīdandraṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati balena vai pṛthivī tiṣṭhati balenāntarikṣaṁ balena dyaurbalena parvatā balena devamanuṣyā balena paśavaśca vayāṁsi ca tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakaṁ balena lokastiṣṭhati balamupāssveti ॥ 1 ॥
sa yo balaṁ brahmetyupāste yāvadbalasya gataṁ tatrāsya yathākāmacāro bhavati yo balaṁ brahmetyupāste'sti bhagavo balādbhūya iti balādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
annaṁ vāva balādbhūyastasmādyadyapi daśa rātrīrnāśnīyādyadyu ha jīvedathavādraṣṭāśrotāmantāboddhākartāvijñātā bhavatyathānnasyāyai draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavatyannamupāssveti ॥ 1 ॥
sa yo'nnaṁ brahmetyupāste'nnavato vai sa lokānpānavato'bhisidhyati yāvadannasya gataṁ tatrāsya yathākāmacāro bhavati yo'nnaṁ brahmetyupāste'sti bhagavo'nnādbhūya ityannādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti navamakhaṇḍabhāṣyam ॥
āpo vāvānnādbhūyastasmādyadā suvṛṣṭirna bhavati vyādhīyante prāṇā annaṁ ka nīyo bhaviṣyatītyatha yadā suvṛṣṭirbhavatyānandinaḥ prāṇā bhavantyannaṁ bahu bhaviṣyatītyāpa evemā mūrtā yeyaṁ pṛthivī yadantarikṣaṁ yaddyauryatparvatā yaddevamanuṣyā yatpaśavaśca vayāꣳsi ca tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakamāpa evemā mūrtā apa upāssveti ॥ 1 ॥
sa yo'po brahmetyupāsta āpnoti sarvānkāmāꣳstṛptimānbhavati yāvadapāṁ gataṁ tatrāsya yathākāmacāro bhavati yo'po brahmetyupāste'sti bhagavo'dbhyo bhūya ityadbhyo vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti daśamakhaṇḍabhāṣyam ॥
tejo vāvādbhyo bhūyastadvā etadvāyumāgṛhyākāśamabhitapati tadāhurniśocati nitapati varṣiṣyati vā iti teja eva tatpūrvaṁ darśayitvāthāpaḥ sṛjate tadetadūrdhvābhiśca tiraścībhiśca vidyudbhirāhrādāścaranti tasmādāhurvidyotate stanayati varṣiṣyati vā iti teja eva tatpūrvaṁ darśayitvāthāpaḥ sṛjate teja upāssveti ॥ 1 ॥
sa yastejo brahmetyupāste tejasvī vai sa tejasvato lokānbhāsvato'pahatatamaskānabhisidhyati yāvattejaso gataṁ tatrāsya yathākāmacāro bhavati yastejo brahmetyupāste'sti bhagavastejaso bhūya iti tejaso vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti ekādaśakhaṇḍabhāṣyam ॥
ākāśo vāva tejaso bhūyānākāśe vai sūryācandramasāvubhau vidyunnakṣatrāṇyagnirākāśenāhvayatyākāśena śṛṇotyākāśena pratiśṛṇotyākāśe ramata ākāśe na ramata ākāśe jāyata ākāśamabhijāyata ākāśamupāssveti ॥ 1 ॥
sa ya ākāśaṁ brahmetyupāsta ākāśavato vai sa lokānprakāśavato'sambādhānurugāyavato'bhisidhyati yāvadākāśasya gataṁ tatrāsya yathākāmacāro bhavati ya ākāśaṁ brahmetyupāste'sti bhagava ākāśādbhūya ityākāśādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti dvādaśakhaṇḍabhāṣyam ॥
smaro vāvākāśādbhūyastasmādyadyapi bahava āsīranna smaranto naiva te kañcana śṛṇuyurna manvīranna vijānīranyadā vāva te smareyuratha śṛṇuyuratha manvīrannatha vijānīransmareṇa vai putrānvijānāti smareṇa paśūnsmaramupāssveti ॥ 1 ॥
sa yaḥ smaraṁ brahmetyupāste yāvatsmarasya gataṁ tatrāsya yathākāmacāro bhavati yaḥ smaraṁ brahmetyupāste'sti bhagavaḥ smarādbhūya iti smarādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti trayodaśakhaṇḍabhāṣyam ॥
āśā vāva smarādbhūyasyāśeddho vai smaro mantrānadhīte karmāṇi kurute putrāꣳśca paśūꣳścecchata imaṁ ca lokamamuṁ cecchata āśāmupāssveti ॥ 1 ॥
sa ya āśāṁ brahmetyupāsta āśayāsya sarve kāmāḥ samṛdhyantyamoghā hāsyāśiṣo bhavanti yāvadāśāyā gataṁ tatrāsya yathākāmacāro bhavati ya āśāṁ brahmetyupāste'sti bhagava āśāyā bhūya ityāśāyā vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
iti caturdaśakhaṇḍabhāṣyam ॥
prāṇo vā āśāyā bhūyānyathā vā arā nābhau samarpitā evamasminprāṇe sarvaṁ samarpitaṁ prāṇaḥ prāṇena yāti prāṇaḥ prāṇaṁ dadāti prāṇāya dadāti prāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ ॥ 1 ॥
sa yadi pitaraṁ vā mātaraṁ vā bhrātaraṁ vā svasāraṁ vācāryaṁ vā brāhmaṇaṁ vā kiñcidbhṛśamiva pratyāha dhiktvāstvityevainamāhuḥ pitṛhā vai tvamasi mātṛhā vai tvamasi bhrātṛhā vai tvamasi svasṛhā vai tvamasyācāryahā vai tvamasi brāhmaṇahā vai tvamasīti ॥ 2 ॥
atha yadyapyenānutkrāntaprāṇāñchūlena samāsaṁ vyatiṣandahennaivainaṁ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti ॥ 3 ॥
prāṇo hyevaitāni sarvāṇi bhavati sa vā eṣa evaṁ paśyannevaṁ manvāna evaṁ vijānannativādī bhavati taṁ cedbrūyurativādyasītyativādyasmīti brūyānnāpahnuvīta ॥ 4 ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
eṣa tu vā ativadati yaḥ satyenātivadati so'haṁ bhagavaḥ satyenātivadānīti satyaṁ tveva vijijñāsitavyamiti satyaṁ bhagavo vijijñāsa iti ॥ 1 ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
yadā vai vijānātyatha satyaṁ vadati nāvijānansatyaṁ vadati vijānanneva satyaṁ vadati vijñānaṁ tveva vijijñāsitavyamiti vijñānaṁ bhagavo vijijñāsa iti ॥ 1 ॥
iti saptadaśakhaṇḍabhāṣyam ॥
yadā vai manute'tha vijānāti nāmatvā vijānāti matvaiva vijānāti matistveva vijijñāsitavyeti matiṁ bhagavo vijijñāsa iti ॥ 1 ॥
iti aṣṭādaśakhaṇḍabhāṣyam ॥
yadā vai śraddadhātyatha manute nāśraddadhanmanute śraddadhadeva manute śraddhā tveva vijijñāsitavyeti śraddhāṁ bhagavo vijijñāsa iti ॥ 1 ॥
iti ekonaviṁśatitamakhaṇḍabhāṣyam ॥
yadā vai nistiṣṭhatyatha śraddadhāti nānistiṣṭhañchraddadhāti nistiṣṭhanneva śraddadhāti niṣṭhā tveva vijijñāsitavyeti niṣṭhāṁ bhagavo vijijñāsa iti ॥ 1 ॥
iti viṁśatitamakhaṇḍabhāṣyam ॥
yadā vai karotyatha nistiṣṭhati nākṛtvā nistiṣṭhati kṛtvaiva nistiṣṭhati kṛtistveva vijijñāsitavyeti kṛtiṁ bhagavo vijijñāsa iti ॥ 1 ॥
iti ekaviṁśakhaṇḍabhāṣyam ॥
yadā vai sukhaṁ labhate'tha karoti nāsukhaṁ labdhvā karoti sukhameva labdhvā karoti sukhaṁ tveva vijijñāsitavyamiti sukhaṁ bhagavo vijijñāsa iti ॥ 1 ॥
idi dvāviṁśakhaṇḍabhāṣyam ॥
yo vai bhūmā tatsukhaṁ nālpe sukhamasti bhūmaiva sukhaṁ bhūmā tveva vijijñāsitavya iti bhūmānaṁ bhagavo vijijñāsa iti ॥ 1 ॥
iti trayoviṁśakhaṇḍabhāṣyam ॥
yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṁ yo vai bhūmā tadamṛtamatha yadalpaṁ tanmartyaꣳ sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni yadi vā na mahimnīti ॥ 1 ॥
goaśvamiha mahimetyācakṣate hastihiraṇyaṁ dāsabhāryaṁ kṣetrāṇyāyatanānīti nāhamevaṁ bravīmi bravīmīti hovācānyo hyanyasminpratiṣṭhita iti ॥ 2 ॥
iti caturviṁśakhaṇḍabhāṣyam ॥
sa evādhastātsa upariṣṭātsa paścātsa purastātsa dakṣiṇataḥ sa uttarataḥ sa evedaꣳ sarvamityathāto'haṅkārādeśa evāhamevādhastādahamupariṣṭādahaṁ paścādahaṁ purastādahaṁ dakṣiṇato'hamuttarato'hamevedaꣳ sarvamiti ॥ 1 ॥
athāta ātmādeśa evātmaivādhastādātmopariṣṭādātmā paścādātmā purastādātmā dakṣiṇata ātmottarata ātmaivedaꣳ sarvamiti sa vā eṣa evaṁ paśyannevaṁ manvāna evaṁ vijānannātmaratirātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍbhavati tasya sarveṣu lokeṣu kāmacāro bhavati atha ye'nyathāto viduranyarājānaste kṣayyalokā bhavanti teṣāꣳ sarveṣu lokeṣvakāmacāro bhavati ॥ 2 ॥
iti pañcaviṁśakhaṇḍabhāṣyam ॥
tasya ha vā etasyaivaṁ paśyata evaṁ manvānasyaivaṁ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatasteja ātmata āpa ātmata āvirbhāvatirobhāvāvātmato'nnamātmato balamātmato vijñānamātmato dhyānamātmataścittamātmataḥ saṅkalpa ātmato mana ātmato vāgātmato nāmātmato mantrā ātmataḥ karmāṇyātmata evedaṁ sarvamiti ॥ 1 ॥
tadeṣa śloko na paśyo mṛtyuṁ paśyati na rogaṁ nota duḥkhatāꣳ sarvaꣳ ha paśyaḥ paśyati sarvamāpnoti sarvaśa iti sa ekadhā bhavati tridhā bhavati pañcadhā saptadhā navadhā caiva punaścaikādaśaḥ smṛtaḥ śataṁ ca daśa caikaśca sahasrāṇi ca viꣳśatirāhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhruvā smṛtiḥ smṛtilambhe sarvagranthīnāṁ vipramokṣastasmai mṛditakaṣāyāya tamasaspāraṁ darśayati bhagavānsanātkumārastaꣳ skanda ityācakṣate taꣳ skanda ityācakṣate ॥ 2 ॥
iti ṣaḍviṁśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmatchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye saptamo'dhyāyaḥ samāptaḥ ॥
atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṁ tadvāva vijijñāsitavyamiti ॥ 1 ॥
taṁ cedbrūyuryadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ kiṁ tadatra vidyate yadanveṣṭavyaṁ yadvāva vijijñāsitavyamiti sa brūyāt ॥ 2 ॥
yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite ubhāvagniśca vāyuśca sūryācandramasāvubhau vidyunnakṣatrāṇi yaccāsyehāsti yacca nāsti sarvaṁ tadasminsamāhitamiti ॥ 3 ॥
taṁ cedbrūyurasmiꣳścedidaṁ brahmapure sarvaꣳ samāhitaꣳ sarvāṇi ca bhūtāni sarve ca kāmā yadaitajjarā vāpnoti pradhvaṁsate vā kiṁ tato'tiśiṣyata iti ॥ 4 ॥
sa brūyānnāsya jarayaitajjīryati na vadhenāsya hanyata etatsatyaṁ brahmapuramasminkāmāḥ samāhitā eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpo yathā hyeveha prajā anvāviśanti yathānuśāsanaṁ yaṁ yamantamabhikāmā bhavanti yaṁ janapadaṁ yaṁ kṣetrabhāgaṁ taṁ tamevopajīvanti ॥ 5 ॥
tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito lokaḥ kṣīyate tadya ihātmānamananuvidya vrajantyetāꣳśca satyānkāmāꣳsteṣāꣳ sarveṣu lokeṣvakāmacāro bhavatyatha ya ihātmānamanuvidya vrajantyetāꣳśca satyānkāmāṁsteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 6 ॥
iti prathamakhaṇḍabhāṣyam ॥
sa yadi pitṛlokakāmo bhavati saṅkalpādevāsya pitaraḥ samuttiṣṭhanti tena pitṛlokena sampanno mahīyate ॥ 1 ॥
atha yadi mātṛlokakāmo bhavati saṅkalpādevāsya mātaraḥ samuttiṣṭhanti tena mātṛlokena sampanno mahīyate ॥ 2 ॥
atha yadi bhrātṛlokakāmo bhavati saṅkalpādevāsya bhrātaraḥ samuttiṣṭhanti tena bhrātṛlokena sampanno mahīyate ॥ 3 ॥
atha yadi svasṛlokakāmo bhavati saṅkalpādevāsya svasāraḥ samuttiṣṭhanti tena svasṛlokena sampanno mahīyate ॥ 4 ॥
atha yadi sakhilokakāmo bhavati saṅkalpādevāsya sakhāyaḥ samuttiṣṭhanti tena sakhilokena sampanno mahīyate ॥ 5 ॥
atha yadi gandhamālyalokakāmo bhavati saṅkalpādevāsya gandhamālye samuttiṣṭhatastena gandhamālyalokena sampanno mahīyate ॥ 6 ॥
atha yadyannapānalokakāmo bhavati saṅkalpādevāsyānnapāne samuttiṣṭhatastenānnapānalokena sampanno mahīyate ॥ 7 ॥
atha yadi gītavāditralokakāmo bhavati saṅkalpādevāsya gītavāditre samuttiṣṭhatastena gītavāditralokena sampanno mahīyate ॥ 8 ॥
atha yadi strīlokakāmo bhavati saṅkalpādevāsya striyaḥ samuttiṣṭhanti tena strīlokena sampanno mahīyate ॥ 9 ॥
yaṁ yamantamabhikāmo bhavati yaṁ kāmaṁ kāmayate so'sya saṅkalpādeva samuttiṣṭhati tena sampanno mahīyate ॥ 10 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
ta ime satyāḥ kāmā anṛtāpidhānāsteṣāṁ satyānāṁ satāmanṛtamapidhānaṁ yo yo hyasyetaḥ praiti na tamiha darśanāya labhate ॥ 1 ॥
atha ye cāsyeha jīvā ye ca pretā yaccānyadicchanna labhate sarvaṁ tadatra gatvā vindate'tra hyasyaite satyāḥ kāmā anṛtāpidhānāstadyathāpi hiraṇyanidhiṁ nihitamakṣetrajñā uparyupari sañcaranto na vindeyurevamevemāḥ sarvāḥ prajā aharahargacchantya etaṁ brahmalokaṁ na vindantyanṛtena hi pratyūḍhāḥ ॥ 2 ॥
sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṁ hṛdyayamiti tasmāddhṛdayamaharaharvā evaṁvitsvargaṁ lokameti ॥ 3 ॥
atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tasya ha vā etasya brahmaṇo nāma satyamiti ॥ 4 ॥
tāni ha vā etāni trīṇyakṣarāṇi satīyamiti tadyatsattadamṛtamatha yatti tanmartyamatha yadyaṁ tenobhe yacchati yadanenobhe yacchati tasmādyamaharaharvā evaṁvitsvargaṁ lokameti ॥ 5 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
atha ya ātmā sa seturvidhṛtireṣāṁ lokānāmasambhedāya naitaꣳ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṁ na duṣkṛtaꣳ sarve pāpmāno'to nivartante'pahatapāpmā hyeṣa brahmalokaḥ ॥ 1 ॥
tasmādvā etaꣳ setuṁ tīrtvāndhaḥ sannanandho bhavati viddhaḥ sannaviddho bhavatyupatāpī sannanupatāpī bhavati tasmādvā etaꣳ setuṁ tīrtvāpi naktamaharevābhiniṣpadyate sakṛdvibhāto hyevaiṣa brahmalokaḥ ॥ 2 ॥
tadya evaitaṁ brahmalokaṁ brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 3 ॥
iti caturthakhaṇḍabhāṣyam ॥
atha yadyajña ityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeva yo jñātā taṁ vindate'tha yadiṣṭamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeveṣṭvātmānamanuvindate ॥ 1 ॥
atha yatsattrāyaṇamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeva sata ātmanastrāṇaṁ vindate'tha yanmaunamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyevātmānamanuvidya manute ॥ 2 ॥
atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa hyātmā na naśyati yaṁ brahmacaryeṇānuvindate'tha yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairaṁ madīyaꣳ sarastadaśvatthaḥ somasavanastadaparājitā pūrbrahmaṇaḥ prabhuvimitaꣳ hiraṇmayam ॥ 3 ॥
tadya evaitāvaraṁ ca ṇyaṁ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 4 ॥
iti pañcamakhaṇḍabhāṣyam ॥
atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ ॥ 1 ॥
tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṁ cāmuṁ caivamevaitā ādityasya raśmaya ubhau lokau gacchantīmaṁ cāmuṁ cāmuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ ॥ 2 ॥
tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānātyāsu tadā nāḍīṣu sṛpto bhavati taṁ na kaścana pāpmā spṛśati tejasā hi tadā sampanno bhavati ॥ 3 ॥
atha yatraitadabalimānaṁ nīto bhavati tamabhita āsīnā āhurjānāsi māṁ jānāsi māmiti sa yāvadasmāccharīrādanutkrānto bhavati tāvajjānāti ॥ 4 ॥
atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate sa omiti vā hodvā mīyate sa yāvatkṣipyenmanastāvadādityaṁ gacchatyetadvai khalu lokadvāraṁ viduṣāṁ prapadanaṁ nirodho'viduṣām ॥ 5 ॥
tadeṣa ślokaḥ । śataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā tayordhvamāyannamṛtatvameva viṣvaṅṅanyā utkramaṇe bhavantyutkramaṇe bhavanti ॥ 6 ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
ya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti ha prajāpatiruvāca ॥ 1 ॥
taddhobhaye devāsurā anububudhire te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānitīndro haiva devānāmabhipravavrāja virocano'surāṇāṁ tau hāsaṁvidānāveva samitpāṇī prajāpatisakāśamājagmatuḥ ॥ 2 ॥
tau ha dvātriꣳśataṁ varṣāṇi brahmacaryamūṣatustau ha prajāpatiruvāca kimicchantāvavāstamiti tau hocaturya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti bhagavato vaco vedayante tamicchantāvavāstamiti ॥ 3 ॥
tau ha prajāpatiruvāca ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmetyatha yo'yaṁ bhagavo'psu parikhyāyate yaścāyamādarśe katama eṣa ityeṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca ॥ 4 ॥
iti saptamakhaṇḍabhāṣyam ॥
udaśarāva ātmānamavekṣya yadātmano na vijānīthastanme prabrūtamiti tau hodaśarāve'vekṣāñcakrāte tau ha prajāpatiruvāca kiṁ paśyatha iti tau hocatuḥ sarvamevedamāvāṁ bhagava ātmānaṁ paśyāva ā lomabhya ā nakhebhyaḥ pratirūpamiti ॥ 1 ॥
tau ha prajāpatiruvāca sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣethāmiti tau ha sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣāñcakrāte tau ha prajāpatiruvāca kiṁ paśyatha iti ॥ 2 ॥
tau hocaturyathaivedamāvāṁ bhagavaḥ sādhvalaṅkṛtau suvasanau pariṣkṛtau sva evamevemau bhagavaḥ sādhvalaṅkṛtau suvasanau pariṣkṛtāvityeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tau ha śāntahṛdayau pravavrajatuḥ ॥ 3 ॥
tau hānvīkṣya prajāpatiruvācānupalabhyātmānamananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vāsurā vā te parābhaviṣyantīti sa ha śāntahṛdaya eva virocano'surāñjagāma tebhyo haitāmupaniṣadaṁ provācātmaiveha mahayya ātmā paricarya ātmānameveha mahayannātmānaṁ paricarannubhau lokāvavāpnotīmaṁ cāmuṁ ceti ॥ 4 ॥
tasmādapyadyehādadānamaśraddadhānamayajamānamāhurāsuro batetyasurāṇāꣳ hyeṣopaniṣatpretasya śarīraṁ bhikṣayā vasanenālaṅkāreṇeti saꣳskurvantyetena hyamuṁ lokaṁ jeṣyanto manyante ॥ 5 ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
atha hendro'prāpyaiva devānetadbhayaṁ dadarśa yathaiva khalvayamasmiñcharīre sādhvalaṅkṛte sādhvalaṅkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati nāhamatra bhogyaṁ paśyāmīti ॥ 1 ॥
sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ sārdhaṁ virocanena kimicchanpunarāgama iti sa hovāca yathaiva khalvayaṁ bhagavo'smiñcharīre sādhvalaṅkṛte sādhvalaṅkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
evamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṁśataṁ varṣāṇīti sa hāparāṇi dvātriṁśataṁ varṣāṇyuvāsa tasmai hovāca ॥ 3 ॥
iti navamakhaṇḍabhāṣyam ॥
ya eṣa svapne mahīyamānaścaratyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ pravavrāja sa hāprāpyaiva devānetadbhayaṁ dadarśa tadyadyapīdaꣳ śarīramandhaṁ bhavatyanandhaḥ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 1 ॥
na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṁ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti sa hovāca tadyadyapīdaṁ bhagavaḥ śarīramandhaṁ bhavatyanandhaḥ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 3 ॥
na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṁ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra bhogyaṁ paśyāmītyevamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṁśataṁ varṣāṇīti sa hāparāṇi dvātriṁśataṁ varṣāṇyuvāsa tasmai hovāca ॥ 4 ॥
iti daśamakhaṇḍabhāṣyam ॥
tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānātyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ pravavrāja sa hāprāpyaiva devānetadbhayaṁ dadarśa nāha khalvayamevaꣳ saṁpratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṁ paśyāmīti ॥ 1 ॥
sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti sa hovāca nāha khalvayaṁ bhagava evaꣳ saṁpratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
evamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi no evānyatraitasmādvasāparāṇi pañca varṣāṇīti sa hāparāṇi pañca varṣāṇyuvāsa tānyekaśataꣳ sampeduretattadyadāhurekaśataṁ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa tasmai hovāca ॥ 3 ॥
iti ekādaśakhaṇḍabhāṣyam ॥
maghavanmartyaṁ vā idaꣳ śarīramāttaṁ mṛtyunā tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātto vai saśarīraḥ priyāpriyābhyāṁ na vai saśarīrasya sataḥ priyāpriyayorapahatirastyaśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ ॥ 1 ॥
aśarīro vāyurabhraṁ vidyutstanayitnuraśarīrāṇyetāni tadyathaitānyamuṣmādākāśātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyante ॥ 2 ॥
evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamapuruṣaḥ sa tatra paryeti jakṣatkrīḍan ramamāṇaḥ strībhirvā yānairvā jñātibhirvā nopajanaꣳ smarannidaꣳ śarīraꣳ sa yathā prayogya ācaraṇe yukta evamevāyamasmiñcharīre prāṇo yuktaḥ ॥ 3 ॥
atha yatraitadākāśamanuviṣaṇṇaṁ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuratha yo vededaṁ jighrāṇīti sa ātmā gandhāya ghrāṇamatha yo vededamabhivyāharāṇīti sa ātmābhivyāhārāya vāgatha yo vededaṁ śṛṇavānīti sa ātmā śravaṇāya śrotram ॥ 4 ॥
atha yo vededaṁ manvānīti sa ātmā mano'sya daivaṁ cakṣuḥ sa vā eṣa etena daivena cakṣuṣā manasaitānkāmānpaśyanramate ya ete brahmaloke ॥ 5 ॥
taṁ vā etaṁ devā ātmānamupāsate tasmātteṣāꣳ sarveca lokā āttāḥ sarve ca kāmāḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti ha prajāpatiruvāca prajāpatiruvāca ॥ 6 ॥
iti dvādaśakhaṇḍabhāṣyam ॥
śyāmācchabalaṁ prapadye śabalācchyāmaṁ prapadye'śva iva romāṇi vidhūya pāpaṁ candraṁ iva rāhormukhātpramucya dhūtvā śarīramakṛtaṁ kṛtātmā brahmalokamabhisambhavāmītyabhisambhavāmīti ॥ 1 ॥
iti trayodaśakhaṇḍabhāṣyam ॥
ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaꣳ sa ātmā prajāpateḥ sabhāṁ veśma prapadye yaśo'haṁ bhavāmi brāhmaṇānāṁ yaśo rājñāṁ yaśo viśāṁ yaśo'hamanuprāpatsi sa hāhaṁ yaśasāṁ yaśaḥ śyetamadatkamadatkaꣳ śyetaṁ lindu mābhigāṁ lindu mābhigām ॥ 1 ॥
iti caturdaśakhaṇḍabhāṣyam ॥
taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave manuḥ prajābhya ācāryakulādvedamadhītya yathāvidhānaṁ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyamadhīyāno dhārmikānvidadhadātmani sarvendriyāṇi sampratiṣṭhāpyāhiṁsansarvabhūtānyanyatra tīrthebhyaḥ sa khalvevaṁ vartayanyāvadāyuṣaṁ brahmalokamabhisampadyate na ca punarāvartate na ca punarāvartate ॥ 1 ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmatchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye aṣṭamo'dhyāyaḥ samāptaḥ ॥