śrīmacchaṅkarabhagavatpūjyapādaviracitam

chāndogyopaniṣadbhāṣyam

-->
yadyapi digdeśakālādibhedaśūnyaṁ brahma ‘sat . . . ekamevādvitīyam’ ‘ātmaivedaṁ sarvam’ iti ṣaṣṭhasaptamayoradhigatam , tathāpi iha mandabuddhīnāṁ digdeśādibhedavadvastviti evaṁbhāvitā buddhiḥ na śakyate sahasā paramārthaviṣayā kartumiti, anadhigamya ca brahma na puruṣārthasiddhiriti, tadadhigamāya hṛdayapuṇḍarīkadeśaḥ upadeṣṭavyaḥ । yadyapi satsamyakpratyayaikaviṣayaṁ nirguṇaṁ ca ātmatattvam , tathāpi mandabuddhīnāṁ guṇavattvasyeṣṭatvāt satyakāmādiguṇavattvaṁ ca vaktavyam । tathā yadyapi brahmavidāṁ stryādiviṣayebhyaḥ svayamevoparamo bhavati, tathāpyānekajanmaviṣayasevābhyāsajanitā viṣayaviṣayā tṛṣṇā na sahasā nivartayituṁ śakyata iti brahmacaryādisādhanaviśeṣo vidhātavyaḥ । tathā yadyapyātmaikatvavidāṁ gantṛgamanagantavyābhāvādavidyādiśeṣasthitinimittakṣaye gagana iva vidyududbhūta iva vāyuḥ dagdhendhana iva agniḥ svātmanyeva nivṛttiḥ, tathāpi gantṛgamanādivāsitabuddhīnāṁ hṛdayadeśaguṇaviśiṣṭabrahmopāsakānāṁ mūrdhanyayā nāḍyā gatirvaktavyetyaṣṭamaḥ prapāṭhaka ārabhyate । digdeśaguṇagatiphalabhedaśūnyaṁ hi paramārthasadadvayaṁ brahma mandabuddhīnāmasadiva pratibhāti । sanmārgasthāstāvadbhavantu tataḥ śanaiḥ paramārthasadapi grāhayiṣyāmīti manyate śrutiḥ —
atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṁ tadvāva vijijñāsitavyamiti ॥ 1 ॥
atha anantaraṁ yadidaṁ vakṣyamāṇaṁ daharam alpaṁ puṇḍarīkaṁ puṇḍarīkasadṛśaṁ veśmeva veśma, dvārapālādimattvāt । asmin brahmapure brahmaṇaḥ parasya puram — rājño'nekaprakṛtimadyathā puram , tathedamanekendriyamanobuddhibhiḥ svāmyarthakāribhiryuktamiti brahmapuram । pure ca veśma rājño yathā, tathā tasminbrahmapure śarīre daharaṁ veśma, brahmaṇa upalabdhyadhiṣṭhānamityarthaḥ । yathā viṣṇoḥ sālagrāmaḥ । asminhi svavikāraśuṅge dehe nāmarūpavyākaraṇāya praviṣṭaṁ sadākhyaṁ brahma jīvena ātmanetyuktam । tasmādasminhṛdayapuṇḍarīke veśmani upasaṁhṛtakaraṇairbrāhmaviṣayaviraktaiḥ viśeṣato brahmacaryasatyasādhanābhyāṁ yuktaiḥ vakṣyamāṇaguṇavaddhyāyamānaiḥ brahmopalabhyata iti prakaraṇārthaḥ । daharaḥ alpataraḥ asmindahare veśmani veśmanaḥ alpatvāttadantarvartino'lpataratvaṁ veśmanaḥ । antarākāśaḥ ākāśākhyaṁ brahma । ‘ākāśo vai nāma’ (chā. u. 8 । 14 । 1) iti hi vakṣyati । ākāśa iva aśarīratvāt sūkṣmatvasarvagatatvasāmānyācca । tasminnākāśākhye yadantaḥ madhye tadanveṣṭavyam । tadvāva tadeva ca viśeṣeṇa jijñāsitavyaṁ gurvāśrayaśravaṇādyupāyairanviṣya ca sākṣātkaraṇīyamityarthaḥ ॥
taṁ cedbrūyuryadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ kiṁ tadatra vidyate yadanveṣṭavyaṁ yadvāva vijijñāsitavyamiti sa brūyāt ॥ 2 ॥
taṁ cet evamuktavantamācāryaṁ yadi brūyuḥ antevāsinaścodayeyuḥ ; katham ? yadidamasminbrahmapure paricchinne antaḥ daharaṁ puṇḍarīkaṁ veśma, tato'pyantaḥ alpatara eva ākāśaḥ । puṇḍarīka eva veśmani tāvatkiṁ syāt । kiṁ tato'lpatare khe yadbhavedityāhuḥ । daharo'sminnantarākāśaḥ kiṁ tadatra vidyate, na kiñcana vidyata ityabhiprāyaḥ । yadi nāma badaramātraṁ kimapi vidyate, kiṁ tasyānveṣaṇena vijijñāsanena vā phalaṁ vijijñāsituḥ syāt ? ataḥ yattatrānveṣṭavyaṁ vijijñāsitavyaṁ vā na tena prayojanamityuktavataḥ sa ācāryo brūyāditi śrutervacanam ॥
yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite ubhāvagniśca vāyuśca sūryācandramasāvubhau vidyunnakṣatrāṇi yaccāsyehāsti yacca nāsti sarvaṁ tadasminsamāhitamiti ॥ 3 ॥
śṛṇuta — tatra yadbrūtha puṇḍarīkāntaḥsthasya khasyālpatvāt tatsthamalpataraṁ syāditi, tadasat । na hi khaṁ puṇḍarīkaveśmagataṁ puṇḍarīkādalpataraṁ matvā avocaṁ daharo'sminnantarākāśa iti । kiṁ tarhi, puṇḍarīkamalpaṁ tadanuvidhāyi tatsthamantaḥkaraṇaṁ puṇḍarīkākāśaparicchinnaṁ tasminviśuddhe saṁhṛtakaraṇānāṁ yogināṁ svaccha ivodake pratibimbarūpamādarśa iva ca śuddhe svacchaṁ vijñānajyotiḥsvarūpāvabhāsaṁ tāvanmātraṁ brahmopalabhyata iti daharo'sminnantarākāśa ityavocāma antaḥkaraṇopādhinimittam । svatastu yāvānvai prasiddhaḥ parimāṇato'yamākāśaḥ bhautikaḥ, tāvāneṣo'ntarhṛdaye ākāśaḥ yasminnanveṣṭavyaṁ vijijñāsitavyaṁ ca avocāma । nāpyākāśatulyaparimāṇatvamabhipretya tāvānityucyate । kiṁ tarhi, brahmaṇo'nurūpasya dṛṣṭāntāntarasyābhāvāt । kathaṁ punarna ākāśasamameva brahmetyavagamyate, ‘yenāvṛtaṁ khaṁ ca divaṁ mahīṁ ca’ (tai. nā. 1), ‘tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1), ‘etasminnu khalvakṣare gārgyākāśaḥ’ (bṛ. u. 3 । 8 । 11) ityādiśrutibhyaḥ । kiṁ ca ubhe asmindyāvāpṛthivī brahmākāśe buddhyupādhiviśiṣṭe antareva samāhite samyagāhite sthite । ‘yathā vā arā nābhau’ (chā. u. 7 । 15 । 1) ityuktaṁ hi ; tathā ubhāvagniśca vāyuścetyādi samānam । yacca asya ātmana ātmīyatvena dehavato'sti vidyate iha loke । tathā yacca ātmīyatvena na vidyate । naṣṭaṁ bhaviṣyacca nāstītyucyate । na tu atyantamevāsat , tasya hṛdyākāśe samādhānānupapatteḥ ॥
taṁ cedbrūyurasmiꣳścedidaṁ brahmapure sarvaꣳ samāhitaꣳ sarvāṇi ca bhūtāni sarve ca kāmā yadaitajjarā vāpnoti pradhvaṁsate vā kiṁ tato'tiśiṣyata iti ॥ 4 ॥
taṁ cet evamuktavantaṁ brūyuḥ punarantevāsinaḥ — asmiṁścet yathokte cet yadi brahmapure brahmapuropalakṣitāntarākāśe ityarthaḥ । idaṁ sarvaṁ samāhitaṁ sarvāṇi ca bhūtāni sarve ca kāmāḥ । kathamācāryeṇānuktāḥ kāmā antevāsibhirucyante ? naiṣa doṣaḥ । yacca asya ihāsti yacca nāstītyuktā eva hi ācāryeṇa kāmāḥ । api ca sarvaśabdena ca uktā eva kāmāḥ । yadā yasminkāle etaccharīraṁ brahmapurākhyaṁ jarā valīpalitādilakṣaṇā vayohānirvā āpnoti, śastrādinā vā vṛkṇaṁ pradhvaṁsate visraṁsate vinaśyati, kiṁ tato'nyadatiśiṣyate ? ghaṭāśritakṣīradadhisnehādivat ghaṭanāśe dehanāśe'pi dehāśrayamuttarottaraṁ pūrvapūrvanāśānnaśyatītyabhiprāyaḥ । evaṁ prāpte nāśe kiṁ tato'nyat yathoktādatiśiṣyate avatiṣṭhate, na kiñcanāvatiṣṭhata ityabhiprāyaḥ ॥
sa brūyānnāsya jarayaitajjīryati na vadhenāsya hanyata etatsatyaṁ brahmapuramasminkāmāḥ samāhitā eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpo yathā hyeveha prajā anvāviśanti yathānuśāsanaṁ yaṁ yamantamabhikāmā bhavanti yaṁ janapadaṁ yaṁ kṣetrabhāgaṁ taṁ tamevopajīvanti ॥ 5 ॥
evamantevāsibhiścoditaḥ sa ācāryo brūyāt tanmatimapanayan । katham ? asya dehasya jarayā etat yathoktamantarākāśākhyaṁ brahma yasminsarvaṁ samāhitaṁ na jīryati dehavanna vikriyata ityarthaḥ । na ca asya vadhena śastrādighātena etaddhanyate, yathā ākāśam ; kimu tato'pi sūkṣmataramaśabdamasparśaṁ brahma dehendriyādidoṣairna spṛśyata ityarthaḥ । kathaṁ dehendriyādidoṣairna spṛśyata iti etasminnavasare vaktavyaṁ prāptam , tatprakṛtavyāsaṅgo mā bhūditi nocyate । indravirocanākhyāyikāyāmupariṣṭādvakṣyāmo yuktitaḥ । etatsatyamavitathaṁ brahmapuraṁ brahmaiva puraṁ brahmapuram ; śarīrākhyaṁ tu brahmapuraṁ brahmopalakṣaṇārthatvāt । tattu anṛtameva, ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4), (chā. u. 6 । 1 । 5), (chā. u. 6 । 1 । 6) iti śruteḥ । tadvikāro anṛte'pi dehaśuṅge brahmopalabhyata iti brahmapuramityuktaṁ vyāvahārikam । satyaṁ tu brahmapurametadeva brahma, sarvavyavahārāspadatvāt । ataḥ asminpuṇḍarīkopalakṣite brahmapure sarve kāmāḥ, ye bahirbhavadbhiḥ prārthyante, te asminneva svātmani samāhitāḥ । ataḥ tatprāptyupāyamevānutiṣṭhata, bāhyaviṣayatṛṣṇāṁ tyajata ityabhiprāyaḥ । eṣa ātmā bhavatāṁ svarūpam । śṛṇuta tasya lakṣaṇam — apahatapāpmā, apahataḥ pāpmā dharmādharmākhyo yasya so'yamapahatapāpmā । tathā vijaraḥ vigatajaraḥ vimṛtyuśca । taduktaṁ pūrvameva na vadhenāsya hanyata iti ; kimarthaṁ punarucyate ? yadyapi dehasambandhibhyāṁ jarāmṛtyubhyāṁ na sambandhyate, anyathāpi sambandhastābhyāṁ syādityāśaṅkānivṛttyartham । viśokaḥ vigataśokaḥ । śoko nāma iṣṭādiviyoganimitto mānasaḥ santāpaḥ । vijighatsaḥ vigatāśanecchaḥ । apipāsaḥ apānecchaḥ । nanu apahatapāpmatvena jarādayaḥ śokāntāḥ pratiṣiddhā eva bhavanti, kāraṇapratiṣedhāt । dharmādharmakāryā hi te iti । jarādipratiṣedhena vā dharmādharmayoḥ kāryābhāve vidyamānayorapyasatsamatvamiti pṛthakpratiṣedho'narthakaḥ syāt । satyamevam , tathāpi dharmakāryānandavyatirekeṇa svābhāvikānando yatheśvare, ‘vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) iti śruteḥ, tathā adharmakāryajarādivyatirekeṇāpi jarādiduḥkhasvarūpaṁ svābhāvikaṁ syādityāśaṅkyeta । ataḥ yuktastannivṛttaye jarādīnāṁ dharmādharmābhyāṁ pṛthakpratiṣedhaḥ । jarādigrahaṇaṁ sarvaduḥkhopalakṣaṇārtham । pāpanimittānāṁ tu duḥkhānāmānantyātpratyekaṁ ca tatpratiṣedhasya aśakyatvāt sarvaduḥkhapratiṣedhārthaṁ yuktamevāpahatapāpmatvavacanam । satyāḥ avitathāḥ kāmāḥ yasya so'yaṁ satyakāmaḥ । vitathā hi saṁsāriṇāṁ kāmāḥ ; īśvarasya tadviparītāḥ । tathā kāmahetavaḥ saṅkalpā api satyāḥ yasya sa satyasaṅkalpaḥ । saṅkalpāḥ kāmāśca śuddhasattvopādhinimittāḥ īśvarasya, citraguvat ; na svataḥ ‘neti neti’ (bṛ. u. 2 । 3 । 6) ityuktatvāt । yathoktalakṣaṇa eṣa ātmā vijñeyo gurubhyaḥ śāstrataśca ātmasaṁvedyatayā ca svārājyakāmaiḥ । na cedvijñāyate ko doṣaḥ syāditi, śṛṇuta atra doṣaṁ dṛṣṭāntena — yathā hyeva iha loke prajāḥ anvāviśanti anuvartante yathānuśāsanam ; yatheha prajāḥ anyaṁ svāminaṁ manyamānāḥ tasya svāmino yathā yathānuśāsanaṁ tathā tathānvāviśanti । kim ? yaṁ yamantaṁ pratyantaṁ janapadaṁ kṣetrabhāgaṁ ca abhikāmāḥ arthinyaḥ bhavanti ātmabuddhyanurūpam , taṁ tameva ca pratyantādim upajīvantīti । eṣa dṛṣṭāntaḥ asvātantryadoṣaṁ prati puṇyaphalopabhoge ॥
tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito lokaḥ kṣīyate tadya ihātmānamananuvidya vrajantyetāꣳśca satyānkāmāꣳsteṣāꣳ sarveṣu lokeṣvakāmacāro bhavatyatha ya ihātmānamanuvidya vrajantyetāꣳśca satyānkāmāṁsteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 6 ॥
atha anyo dṛṣṭāntaḥ tatkṣayaṁ prati tadyathehetyādiḥ । tat tatra yathā iha loke tāsāmeva svāmyanuśāsanānuvartinīnāṁ prajānāṁ sevādijito lokaḥ parādhīnopabhogaḥ kṣīyate antavānbhavati । atha idānīṁ dārṣṭāntikamupasaṁharati — evameva amutra agnihotrādipuṇyajito lokaḥ parādhīnopabhogaḥ kṣīyata eveti । uktaḥ doṣaḥ eṣāmiti viṣayaṁ darśayati — tadya ityādinā । tat tatra ye iha asmiṁlloke jñānakarmaṇoradhikṛtāḥ yogyāḥ santaḥ ātmānaṁ yathoktalakṣaṇaṁ śāstrācāryopadiṣṭamananuvidya yathopadeśamanu svasaṁvedyatāmakṛtvā vrajanti dehādasmātprayanti, ya etāṁśca yathoktān satyān satyasaṅkalpakāryāṁśca svātmasthānkāmān ananuvidya vrajanti, teṣāṁ sarveṣu lokeṣu akāmacāraḥ asvatan‍tratā bhavati — yathā rājānuśāsanānuvartinīnāṁ prajānāmityarthaḥ । atha ye anye iha loke ātmānaṁ śāstrācāryopadeśamanuvidya svātmasaṁvedyatāmāpādya vrajanti yathoktāṁśca satyānkāmān , teṣāṁ sarveṣu lokeṣu kāmacāro bhavati — rājña iva sārvabhaumasya iha loke ॥
iti prathamakhaṇḍabhāṣyam ॥
sa yadi pitṛlokakāmo bhavati saṅkalpādevāsya pitaraḥ samuttiṣṭhanti tena pitṛlokena sampanno mahīyate ॥ 1 ॥
kathaṁ sarveṣu lokeṣu kāmacāro bhavatīti, ucyate — ya ātmānaṁ yathoktalakṣaṇaṁ hṛdi sākṣātkṛtavān vakṣyamāṇabrahmacaryādisādhanasampannaḥ san tatsthāṁśca satyānkāmān ; sa tyaktadehaḥ yadi pitṛlokakāmaḥ pitaro janayitāraḥ ta eva sukhahetutvena bhogyatvāt lokā ucyante, teṣu kāmo yasya taiḥ pitṛbhiḥ sambandhecchā yasya bhavati, tasya saṅkalpamātrādeva pitaraḥ samuttiṣṭhanti ātmasambandhitāmāpadyante, viśuddhasattvatayā satyasaṅkalpatvāt īśvarasyeva । tena pitṛlokena bhogena sampannaḥ sampattiḥ iṣṭaprāptiḥ tayā samṛddhaḥ mahīyate pūjyate vardhate vā mahimānamanubhavati ॥
atha yadi mātṛlokakāmo bhavati saṅkalpādevāsya mātaraḥ samuttiṣṭhanti tena mātṛlokena sampanno mahīyate ॥ 2 ॥
atha yadi bhrātṛlokakāmo bhavati saṅkalpādevāsya bhrātaraḥ samuttiṣṭhanti tena bhrātṛlokena sampanno mahīyate ॥ 3 ॥
atha yadi svasṛlokakāmo bhavati saṅkalpādevāsya svasāraḥ samuttiṣṭhanti tena svasṛlokena sampanno mahīyate ॥ 4 ॥
atha yadi sakhilokakāmo bhavati saṅkalpādevāsya sakhāyaḥ samuttiṣṭhanti tena sakhilokena sampanno mahīyate ॥ 5 ॥
atha yadi gandhamālyalokakāmo bhavati saṅkalpādevāsya gandhamālye samuttiṣṭhatastena gandhamālyalokena sampanno mahīyate ॥ 6 ॥
atha yadyannapānalokakāmo bhavati saṅkalpādevāsyānnapāne samuttiṣṭhatastenānnapānalokena sampanno mahīyate ॥ 7 ॥
atha yadi gītavāditralokakāmo bhavati saṅkalpādevāsya gītavāditre samuttiṣṭhatastena gītavāditralokena sampanno mahīyate ॥ 8 ॥
atha yadi strīlokakāmo bhavati saṅkalpādevāsya striyaḥ samuttiṣṭhanti tena strīlokena sampanno mahīyate ॥ 9 ॥
samānamanyat । mātaro janayitryaḥ atītāḥ sukhahetubhūtāḥ sāmarthyāt । na hi duḥkhahetubhūtāsu grāmasūkarādijanmanimittāsu mātṛṣu viśuddhasattvasya yoginaḥ icchā tatsambandho vā yuktaḥ ॥
yaṁ yamantamabhikāmo bhavati yaṁ kāmaṁ kāmayate so'sya saṅkalpādeva samuttiṣṭhati tena sampanno mahīyate ॥ 10 ॥
yaṁ yamantaṁ pradeśamabhikāmo bhavati, yaṁ ca kāmaṁ kāmayate yathoktavyatirekeṇāpi, saḥ asyāntaḥ prāptumiṣṭaḥ kāmaśca saṅkalpādeva samuttiṣṭhatyasya । tena icchāvighātatayā abhipretārthaprāptyā ca sampanno mahīyate ityuktārtham ॥
iti dvitīyakhaṇḍabhāṣyam ॥
ta ime satyāḥ kāmā anṛtāpidhānāsteṣāṁ satyānāṁ satāmanṛtamapidhānaṁ yo yo hyasyetaḥ praiti na tamiha darśanāya labhate ॥ 1 ॥
yathoktātmadhyānasādhanānuṣṭhānaṁ prati sādhakānāmutsāhajananārthamanukrośantyāha — kaṣṭamidaṁ khalu vartate, yatsvātmasthāḥ śakyaprāpyā api ta ime satyāḥ kāmāḥ anṛtāpidhānāḥ, teṣāmātmasthānāṁ svāśrayāṇāmeva satāmanṛtaṁ bāhyaviṣayeṣu stryannabhojanācchādanādiṣu tṛṣṇā tannimittaṁ ca svecchāpracāratvaṁ mithyājñānanimittatvādanṛtamityucyate । tannimittaṁ satyānāṁ kāmānāmaprāptiriti apidhānamivāpidhānam । kathamanṛtāpidhānanimittaṁ teṣāmalābha iti, ucyate — yo yo hi yasmādasya jantoḥ putro bhrātā vā iṣṭaḥ itaḥ asmāllokāt praiti pragacchati mriyate, tamiṣṭaṁ putraṁ bhrātaraṁ vā svahṛdayākāśe vidyamānamapi iha punardarśanāyecchannapi na labhate ॥
atha ye cāsyeha jīvā ye ca pretā yaccānyadicchanna labhate sarvaṁ tadatra gatvā vindate'tra hyasyaite satyāḥ kāmā anṛtāpidhānāstadyathāpi hiraṇyanidhiṁ nihitamakṣetrajñā uparyupari sañcaranto na vindeyurevamevemāḥ sarvāḥ prajā aharahargacchantya etaṁ brahmalokaṁ na vindantyanṛtena hi pratyūḍhāḥ ॥ 2 ॥
atha punaḥ ye ca asya viduṣaḥ jantorjīvāḥ jīvantīha putrāḥ bhrātrādayo vā, ye ca pretāḥ mṛtāḥ iṣṭāḥ sambandhinaḥ, yaccānyadiha loke vastrānnapānādi ratnāni vā vastvicchan na labhate, tatsarvamatra hṛdayākāśākhye brahmaṇi gatvā yathoktena vidhinā vindate labhate । atra asminhārdākāśe hi yasmāt asya te yathoktāḥ satyāḥ kāmāḥ vartante anṛtāpidhānāḥ । kathamiva tadanyāyyamiti, ucyate — tat tatra yathā hiraṇyanidhiṁ hiraṇyameva punargrahaṇāya nidhātṛbhiḥ nidhīyata iti nidhiḥ taṁ hiraṇyanidhiṁ nihitaṁ bhūmeradhastānnikṣiptam akṣetrajñāḥ nidhiśāstrairnidhikṣetramajānantaḥ te nidheḥ uparyupari sañcaranto'pi nidhiṁ na vindeyuḥ śakyavedanamapi, evameva imāḥ avidyāvatyaḥ sarvā imāḥ prajāḥ yathoktaṁ hṛdayākāśākhyaṁ brahmalokaṁ brahmaiva lokaḥ brahmalokaḥ tam aharahaḥ pratyahaṁ gacchantyo'pi suṣuptakāle na vindanti na labhante — eṣo'haṁ brahmalokabhāvamāpanno'smyadyeti । anṛtena hi yathoktena hi yasmāt pratyūḍhāḥ hṛtāḥ, svarūpādavidyādidoṣairbahirapakṛṣṭā ityarthaḥ । ataḥ kaṣṭamidaṁ vartate jantūnāṁ yatsvāyattamapi brahma na labhyate ityabhiprāyaḥ ॥
sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṁ hṛdyayamiti tasmāddhṛdayamaharaharvā evaṁvitsvargaṁ lokameti ॥ 3 ॥
sa vai yaḥ ‘ātmāpahatapāpmā’ iti prakṛtaḥ, vai - śabdena taṁ smārayati । eṣaḥ vivakṣita ātmā hṛdi hṛdayapuṇḍarīke ākāśaśabdenābhihitaḥ । tasya etasya hṛdayasya etadeva niruktaṁ nirvacanam , nānyat । hṛdi ayamātmā vartata iti yasmāt , tasmāddhṛdayam , hṛdayanāmanirvacanaprasiddhyāpi svahṛdaye ātmetyavagantavyamityabhiprāyaḥ । aharaharvai pratyaham evaṁvit hṛdi ayamātmeti jānan svargaṁ lokaṁ hārdaṁ brahma eti pratipadyate । nanu anevaṁvidapi suṣuptakāle hārdaṁ brahma pratipadyate eva, ‘satā somya tadā sampannaḥ’ (chā. u. 6 । 8 । 1) ityuktatvāt । bāḍhamevam , tathāpyasti viśeṣaḥ — yathā jānannajānaṁśca sarvo jantuḥ sadbrahmaiva, tathāpi tattvamasīti pratibodhitaḥ vidvān — sadeva nānyo'smi — iti jānan sadeva bhavati ; evameva vidvānavidvāṁśca suṣupte yadyapi satsampadyate, tathāpyevaṁvideva svargaṁ lokametītyucyate । dehapāte'pi vidyāphalasyāvaśyambhāvitvādityeṣa viśeṣaḥ ॥
atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tasya ha vā etasya brahmaṇo nāma satyamiti ॥ 4 ॥
suṣuptakāle svena ātmanā satā sampannaḥ san samyakprasīdatīti jāgratsvapnayorviṣayendriyasaṁyogajātaṁ kāluṣyaṁ jahātīti samprasādaśabdo yadyapi sarvajantūnāṁ sādhāraṇaḥ, tathāpi evaṁvit svargaṁ lokametīti prakṛtatvāt eṣa samprasāda iti saṁnihitavadyatnaviśeṣāt saḥ athedaṁ śarīraṁ hitvā asmāccharīrātsamutthāya śarīrātmabhāvanāṁ parityajyetyarthaḥ । na tu āsanādiva samutthāyeti iha yuktam , svena rūpeṇeti viśeṣaṇāt — na hi anyata utthāya svarūpaṁ sampattavyam । svarūpameva hi tanna bhavati pratipattavyaṁ cetsyāt । paraṁ paramātmalakṣaṇaṁ vijñaptisvabhāvaṁ jyotirupasampadya svāsthyamupagamyetyetat । svena ātmīyena rūpeṇa abhiniṣpadyate, prāgetasyāḥ svarūpasampatteravidyayā dehameva aparaṁ rūpam ātmatvenopagata iti tadapekṣayā idamucyate — svena rūpeṇeti । aśarīratā hi ātmanaḥ svarūpam । yatsvaṁ paraṁ jyotiḥsvarūpamāpadyate samprasādaḥ, eṣa ātmeti ha uvāca — sa brūyāditi yaḥ śrutyā niyuktaḥ antevāsibhyaḥ । kiṁ ca etadamṛtam avināśi bhūmā ‘yo vai bhūmā tadamṛtam’ (chā. u. 7 । 24 । 1) ityuktam । ata evābhayam , bhūmno dvitīyābhāvāt । ata etadbrahmeti । tasya ha vā etasya brahmaṇo nāma abhidhānam । kiṁ tat ? satyamiti । satyaṁ hi avitathaṁ brahma । ‘tatsatyaṁ sa ātmā’ (chā. u. 6 । 8 । 7) iti hi uktam । atha kimarthamidaṁ nāma punarucyate ? tadupāsanavidhistutyartham ॥
tāni ha vā etāni trīṇyakṣarāṇi satīyamiti tadyatsattadamṛtamatha yatti tanmartyamatha yadyaṁ tenobhe yacchati yadanenobhe yacchati tasmādyamaharaharvā evaṁvitsvargaṁ lokameti ॥ 5 ॥
tāni ha vā etāni brahmaṇo nāmākṣarāṇi trīṇyetāni satīyamiti, sakārastakāro yamiti ca । īkārastakāre uccāraṇārtho'nubandhaḥ, hrasvenaivākṣareṇa punaḥ pratinirdeśāt । teṣāṁ tat tatra yat sat sakāraḥ tadamṛtaṁ sadbrahma — amṛtavācakatvādamṛta eva sakārastakārānto nirdiṣṭhaḥ । atha yatti takāraḥ tanmartyam । atha yat yam akṣaram , tenākṣareṇāmṛtamartyākhye pūrve ubhe akṣare yacchati niyamayati vaśīkarotyātmanetyarthaḥ । yat yasmāt anena yamityetena ubhe yacchati, tasmāt yam । saṁyate iva hi etena yamā lakṣyete । brahmanāmākṣarasyāpi idamamṛtatvādidharmavattvaṁ mahābhāgyam , kimuta nāmavataḥ — ityupāsyatvāya stūyate brahma nāmanirvacanena । evaṁ nāmavato vettā evaṁvit । aharaharvā evaṁvitsvargaṁ lokametītyuktārtham ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
atha ya ātmā sa seturvidhṛtireṣāṁ lokānāmasambhedāya naitaꣳ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṁ na duṣkṛtaꣳ sarve pāpmāno'to nivartante'pahatapāpmā hyeṣa brahmalokaḥ ॥ 1 ॥
atha ya ātmeti । uktalakṣaṇo yaḥ samprasādaḥ, tasya svarūpaṁ vakṣyamāṇairuktairanuktaiśca guṇaiḥ punaḥ stūyate, brahmacaryasādhanasambandhārtham । ya eṣaḥ yathoktalakṣaṇaḥ ātmā, sa seturiva setuḥ । vidhṛtiḥ vidharaṇaḥ । anena hi sarvaṁ jagadvarṇāśramādikriyākārakaphalādibhedaniyamaiḥ karturanurūpaṁ vidadhatā vidhṛtam । adhriyamāṇaṁ hi īśvareṇedaṁ viśvaṁ vinaśyedyataḥ, tasmātsa setuḥ vidhṛtiḥ । kimarthaṁ sa seturiti, āha — eṣāṁ bhūrādīnāṁ lokānāṁ kartṛkarmaphalāśrayāṇām asambhedāya avidāraṇāya avināśāyetyetat । kiṁviśiṣṭaścāsau seturiti, āha — naitam , setumātmānamahorātre sarvasya janimataḥ paricchedake satī naitaṁ tarataḥ । yathā anye saṁsāriṇaḥ kālena ahorātrādilakṣaṇena paricchedyā, na tathā ayaṁ kālaparicchedya ityabhiprāyaḥ, ‘yasmādarvāksaṁvatsaro'hobhiḥ parivartate’ (bṛ. u. 4 । 4 । 16) iti śrutyantarāt । ata eva enaṁ na jarā tarati na prāpnoti । tathā na mṛtyuḥ na śokaḥ na sukṛtaṁ na duṣkṛtam , sukṛtaduṣkṛte dharmādharmau । prāptiratra taraṇaśabdena abhipretā, nātikramaṇam । kāraṇaṁ hi ātmā । na śakyaṁ hi kāraṇātikramaṇaṁ kartuṁ kāryeṇa । ahorātrādi ca sarvaṁ sataḥ kāryam । anyena hi anyasya prāptiḥ atikramaṇaṁ vā kriyeta, na tu tenaiva tasya । na hi ghaṭena mṛtprāpyate atikramyate vā । yadyapi pūrvam ‘ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityādinā pāpmādipratiṣedha ukta eva, tathāpīhāyaṁ viśeṣaḥ — na taratīti prāptiviṣayatvaṁ pratiṣidhyate । tatra aviśeṣeṇa jarādyabhāvamātramuktam । ahorātrādyā uktā anuktāśca anye sarve pāpmānaḥ ucyante ; ataḥ asmādātmanaḥ setoḥ nivartante aprāpyaivetyarthaḥ । apahatapāpmā hi eṣa brahmaiva lokaḥ brahmalokaḥ uktaḥ ॥
tasmādvā etaꣳ setuṁ tīrtvāndhaḥ sannanandho bhavati viddhaḥ sannaviddho bhavatyupatāpī sannanupatāpī bhavati tasmādvā etaꣳ setuṁ tīrtvāpi naktamaharevābhiniṣpadyate sakṛdvibhāto hyevaiṣa brahmalokaḥ ॥ 2 ॥
yasmācca pāpmakāryamāndhyādi śarīravataḥ syāt na tvaśarīrasya, tasmādvā etamātmānaṁ setuṁ tīrtvā prāpya anandho bhavati dehavattve pūrvamandho'pi san । tathā viddhaḥ san dehavattve sa dehaviyoge setuṁ prāpya aviddho bhavati । tathopatāpī rogādyupatāpavānsan anupatāpī bhavati । kiñca yasmādahorātre na staḥ setau, tasmādvā etaṁ setuṁ tīrtvā prāpya naktamapi tamorūpaṁ rātrirapi sarvamaharevābhiniṣpadyate ; vijñaptyātmajyotiḥsvarūpamaharivāhaḥ sadaikarūpaṁ viduṣaḥ sampadyata ityarthaḥ । sakṛdvibhātaḥ sadā vibhātaḥ sadaikarūpaḥ svena rūpeṇa eṣa brahmalokaḥ ॥
tadya evaitaṁ brahmalokaṁ brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 3 ॥
tat tatraivaṁ sati evaṁ yathoktaṁ brahmalokaṁ brahmacaryeṇa strīviṣayatṛṣṇātyāgena śāstrācāryopadeśamanuvindanti svātmasaṁvedyatāmāpādayanti ye, teṣāmeva brahmacaryasādhanavatāṁ brahmavidām eṣa brahmalokaḥ, nānyeṣāṁ strīviṣayasamparkajātatṛṣṇānāṁ brahmavidāmapītyarthaḥ । teṣāṁ sarveṣu lokeṣu kāmacāro bhavatītyuktārtham । tasmātparamam etatsādhanaṁ brahmacaryaṁ brahmavidāmityabhiprāyaḥ ॥
iti caturthakhaṇḍabhāṣyam ॥
ya ātmā setutvādiguṇaiḥ stutaḥ, tatprāptaye jñānasahakārisādhanāntaraṁ brahmacaryākhyaṁ vidhātavyamityāha । yajñādibhiśca tatstauti kartavyārtham —
atha yadyajña ityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeva yo jñātā taṁ vindate'tha yadiṣṭamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeveṣṭvātmānamanuvindate ॥ 1 ॥
atha yadyajña ityācakṣate loke paramapuruṣārthasādhanaṁ kathayanti śiṣṭāḥ, tadbrahmacaryameva । yajñasyāpi yatphalaṁ tat brahmacaryavāllambhate ; ataḥ yajño'pi brahmacaryameveti pratipattavyam । kathaṁ brahmacaryaṁ yajña iti, āha — brahmacaryeṇaiva hi yasmāt yo jñātā sa taṁ brahmalokaṁ yajñasyāpi pāramparyeṇa phalabhūtaṁ vindate labhate, tato yajño'pi brahmacaryameveti । yo jñātā — ityakṣarānuvṛtteḥ yajño brahmacaryameva । atha yadiṣṭamityācakṣate, brahmacaryameva tat । katham ? brahmacaryeṇaiva sādhanena tam īśvaram iṣṭvā pūjayitvā athavā eṣaṇām ātmaviṣayāṁ kṛtvā tamātmānamanuvindate । eṣaṇādiṣṭamapi brahmacaryameva ॥
atha yatsattrāyaṇamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeva sata ātmanastrāṇaṁ vindate'tha yanmaunamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyevātmānamanuvidya manute ॥ 2 ॥
atha yatsattrāyaṇamityācakṣate, brahmacaryameva tat । tathā sataḥ parasmādātmanaḥ ātmanastrāṇaṁ rakṣaṇaṁ brahmacaryasādhanena vindate । ataḥ sattrāyaṇaśabdamapi brahmacaryameva tat । atha yanmaunamityācakṣate, brahmacaryameva tat ; brahmacaryeṇaiva sādhanena yuktaḥ san ātmānaṁ śāstrācāryābhyāmanuvidya paścāt manute dhyāyati । ato maunaśabdamapi brahmacaryameva ॥
atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa hyātmā na naśyati yaṁ brahmacaryeṇānuvindate'tha yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairaṁ madīyaꣳ sarastadaśvatthaḥ somasavanastadaparājitā pūrbrahmaṇaḥ prabhuvimitaꣳ hiraṇmayam ॥ 3 ॥
atha yadanāśakāyanamityācakṣate, brahmacaryameva tat । yamātmānaṁ brahmacaryeṇa anuvindate, sa eṣa hi ātmā brahmacaryasādhanavato na naśyati ; tasmādanāśakāyanamapi brahmacaryameva । atha yadaraṇyāyanamityācakṣate, brahmacaryameva tat । araṇyaśabdyayorarṇavayorbrahmacaryavato'yanādaraṇyāyanaṁ brahmacaryam । yo jñānādyajñaḥ eṣaṇādiṣṭaṁ satastrāṇātsattrāyaṇaṁ mananānmaunam anaśanādanāśakāyanam araṇyayorgamanādaraṇyāyanam ityādibhirmahadbhiḥ puruṣārthasādhanaiḥ stutatvāt brahmacaryaṁ paramaṁ jñānasya sahakārikāraṇaṁ sādhanam — ityato brahmavidā yatnato rakṣaṇīyamityarthaḥ । tat tatra hi brahmaloke araśca ha vai prasiddho ṇyaśca arṇavau samudrau samudropame vā sarasī, tṛtīyasyāṁ bhuvamantarikṣaṁ ca apekṣya tṛtīyā dyauḥ tasyāṁ tṛtīyasyām itaḥ asmāllokādārabhya gaṇyamānāyāṁ divi । tat tatraiva ca airam irā annaṁ tanmayaḥ airaḥ maṇḍaḥ tena pūrṇam airaṁ madīyaṁ tadupayogināṁ madakaraṁ harṣotpādakaṁ saraḥ । tatraiva ca aśvattho vṛkṣaḥ somasavano nāmataḥ somo'mṛtaṁ tannisravaḥ amṛtasrava iti vā । tatraiva ca brahmaloke brahmacaryasādhanarahitairbrahmacaryasādhanavadbhyaḥ anyaiḥ na jīyata iti aparājitā nāma pūḥ purī brahmaṇo hiraṇyagarbhasya । brahmaṇā ca prabhuṇā viśeṣeṇa mitaṁ nirmitaṁ tacca hiraṇmayaṁ sauvarṇaṁ prabhuvimitaṁ maṇḍapamiti vākyaśeṣaḥ ॥
tadya evaitāvaraṁ ca ṇyaṁ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 4 ॥
tat tatra brahmaloke etāvarṇavau yāvaraṇyākhyāvuktau brahmacaryeṇa sādhanena anuvindanti ye, teṣāmeva eṣaḥ yo vyākhyātaḥ brahmalokaḥ । teṣāṁ ca brahmacaryasādhanavatāṁ brahmavidāṁ sarveṣu lokeṣu kāmacāro bhavati, nānyeṣāmabrahmacaryaparāṇāṁ bāhyaviṣayāsaktabuddhīnāṁ kadācidapītyarthaḥ ॥
nanvatra ‘tvamindrastvaṁ yamastvaṁ varuṇaḥ’ ityādibhiryathā kaścitstūyate mahārhaḥ, evamiṣṭādibhiḥ śabdaiḥ na stryādiviṣayatṛṣṇānivṛttimātraṁ stutyarham ; kiṁ tarhi, jñānasya mokṣasādhanatvāt tadeveṣṭādibhiḥ stūyata iti kecita । na, stryādibāhyaviṣayatṛṣṇāpahṛtacittānāṁ pratyagātmavivekavijñānānupapatteḥ, ‘parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman’ (kā. 2 । 1 । 1) ityādiśrutismṛtiśatebhyaḥ । jñānasahakārikāraṇaṁ stryādiviṣayatṛṣṇānivṛttisādhanaṁ vidhātavyameveti yuktaiva tatstutiḥ । nanu ca yajñādibhiḥ stutaṁ brahmacaryamiti yajñādīnāṁ puruṣārthasādhanatvaṁ gamyate । satyaṁ gamyate, na tviha brahmalokaṁ prati yajñādīnāṁ sādhanatvamabhipretya yajñādibhirbrahmacaryaṁ stūyate ; kiṁ tarhi, teṣāṁ prasiddhaṁ puruṣārthasādhanatvamapekṣya । yathendrādibhiḥ rājā, na tu yatrendrādīnāṁ vyāpāraḥ tatraiva rājña iti — tadvat ॥
ya ime'rṇavādayo brāhmalaukikāḥ saṅkalpajāśca pitrādayo bhogāḥ, te kiṁ prārthivā āpyāśca yatheha loke dṛśyante tadvadarṇavavṛkṣapūḥsvarṇamaṇḍapāni, āhomvit mānasapratyayamātrāṇīti । kiñcātaḥ ? yadi pārthivā āpyāśca sthūlāḥ syuḥ, hṛdyākāśe samādhānānupapattiḥ । purāṇe ca manomayāni brahmaloke śarīrādīnīti vākyaṁ virudhyeta ; ‘aśokamahimam’ (bṛ. u. 5 । 10 । 1) ityādyāśca śrutayaḥ । nanu samudrāḥ saritaḥ sarāṁsi vāpyaḥ kūpā yajñā vedā mantrādayaśca mūrtimantaḥ brahmāṇamupatiṣṭhante iti mānasatve virudhyeta purāṇasmṛtiḥ । na, mūrtimattve prasiddharūpāṇāmeva tatra gamanānupapatteḥ । tasmātprasiddhamūrtivyatirekeṇa sāgarādīnāṁ mūrtyantaraṁ sāgarādibhirupāttaṁ brahmalokagantṛ kalpanīyam । tulyāyāṁ ca kalpanāyāṁ yathāprasiddhā eva mānasyaḥ ākāravatyaḥ puṁstryādyā mūrtayo yuktāḥ kalpayitum , mānasadehānurūpyasambandhopapatteḥ । dṛṣṭā hi mānasya eva ākāravatyaḥ puṁstryādyā mūrtayaḥ svapne । nanu tā anṛtā eva ; ‘ta ime satyāḥ kāmāḥ’ (chā. u. 8 । 3 । 1) iti śrutiḥ tathā sati virudhyeta । na, mānasapratyayasya sattvopapatteḥ । mānasā hi pratyayāḥ strīpuruṣādyākārāḥ svapne dṛśyante । nanu jāgradvāsanārūpāḥ svapnadṛśyāḥ, na tu tatra stryādayaḥ svapne vidyante । atyalpamidamucyate । jāgradviṣayā api mānasapratyayābhinirvṛttā eva, sadīkṣābhinirvṛttatejobannamayatvājjāgradviṣayāṇām । saṅkalpamūlā hi lokā iti ca uktam ‘samaklṛptāṁ dyāvāpṛthivī’ (chā. u. 7 । 4 । 2) ityatra । sarvaśrutiṣu ca pratyagātmana utpattiḥ pralayaśca tatraiva sthitiśca ‘yathā vā arā nābhau’ (chā. u. 7 । 15 । 1) ityādinā ucyate । tasmānmānasānāṁ bāhyānāṁ ca viṣayāṇām itaretarakāryakāraṇatvamiṣyata eva bījāṅkuravat । yadyapi bāhyā eva mānasāḥ mānasā eva ca bāhyāḥ, nānṛtatvaṁ teṣāṁ kadācidapi svātmani bhavati । nanu svapne dṛṣṭāḥ pratibuddhasyānṛtā bhavanti viṣayāḥ । satyameva । jāgrādbodhāpekṣaṁ tu tadanṛtatvaṁ na svataḥ । tathā svapnabodhāpekṣaṁ ca jāgraddṛṣṭaviṣayānṛtatvaṁ na svataḥ । viśeṣākāramātraṁ tu sarveṣāṁ mithyāpratyayanimittamiti vācārambhaṇaṁ vikāro nāmadheyamanṛtam , trīṇi rūpāṇītyeva satyam । tānyapyākāraviśeṣato'nṛtaṁ svataḥ sanmātrarūpatayā satyam । prāksadātmapratibodhātsvaviṣaye'pi sarvaṁ satyameva svapnadṛśyā iveti na kaścidvirodhaḥ । tasmānmānasā eva brāhmalaukikā araṇyādayaḥ saṅkalpajāśca pitrādayaḥ kāmāḥ । bāhyaviṣayabhogavadaśuddhirahitatvācchuddhasattvasaṅkalpajanyā iti niratiśayasukhāḥ satyāśca īśvarāṇāṁ bhavantītyarthaḥ । satsatyātmapratibodhe'pi rajjvāmiva kalpitāḥ sarpādayaḥ sadātmasvarūpatāmeva pratipadyanta iti sadātmanā satyā eva bhavanti ॥
iti pañcamakhaṇḍabhāṣyam ॥
yastu hṛdayapuṇḍarīkagataṁ yathoktaguṇaviśiṣṭaṁ brahma brahmacaryādisādhanasampannaḥ tyaktabāhyaviṣayānṛtatṛṣṇaḥ san upāste, tasyeyaṁ mūrdhanyayā nāḍyā gatirvaktavyeti nāḍīkhaṇḍa ārabhyate —
atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ ॥ 1 ॥
atha yā etāḥ vakṣyamāṇāḥ hṛdayasya puṇḍarīkākārasya brahmopāsanasthānasya sambandhinyaḥ nāḍyaḥ hṛdayamāṁsapiṇḍātsarvato viniḥsṛtāḥ ādityamaṇḍalādiva raśmayaḥ, tāścaitāḥ piṅgalasya varṇaviśeṣaviśiṣṭasya aṇimnaḥ sūkṣmarasasya rasena pūrṇāḥ tadākārā eva tiṣṭanti vartanta ityarthaḥ । tathā śuklasya nīlasya pītasya lohitasya ca rasasya pūrṇā iti sarvatra adhyāhāryam । saureṇa tejasā pittākhyena pākābhinirvṛttena kaphena alpena samparkāt piṅgalaṁ bhavati sauraṁ tejaḥ pittākhyam । tadeva ca vātabhūyastvāt nīlaṁ bhavati । tadeva ca kaphabhūyastvāt śuklam । kaphena samatāyāṁ pītam । śoṇitabāhulyena lohitam । vaidyakādvā varṇaviśeṣā anveṣṭavyāḥ kathaṁ bhavantīti । śrutistvāha — ādityasambandhādeva tattejaso nāḍīṣvanugatasyaite varṇaviśeṣā iti । katham ? asau vā ādityaḥ piṅgalo varṇataḥ, eṣa ādityaḥ śuklo'pyeṣa nīla eṣa pīta eṣa lohita āditya eva ॥
tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṁ cāmuṁ caivamevaitā ādityasya raśmaya ubhau lokau gacchantīmaṁ cāmuṁ cāmuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ ॥ 2 ॥
tasyādhyātmaṁ nāḍībhiḥ kathaṁ sambandha iti, atra dṛṣṭāntamāha — tat tatra yathā loke mahān vistīrṇaḥ panthā mahāpathaḥ ātataḥ vyāptaḥ ubhau grāmau gacchati imaṁ ca saṁnihitam amuṁ ca viprakṛṣṭaṁ dūrastham , evaṁ yathā dṛṣṭāntaḥ mahāpathaḥ ubhau grāmau praviṣṭaḥ, evamevaitāḥ ādityasya raśmayaḥ ubhau lokau amuṁ ca ādityamaṇḍalam imaṁ ca puruṣaṁ gacchanti ubhayatra praviṣṭāḥ । yathā mahāpathaḥ । katham ? amuṣmādādityamaṇḍalāt pratāyante santatā bhavanti । tā adhyātmamāsu piṅgalādivarṇāsu yathoktāsu nāḍīṣu sṛptāḥ gatāḥ praviṣṭā ityarthaḥ । ābhyo nāḍībhyaḥ pratāyante pravṛttāḥ santānabhūtāḥ satyaḥ te amuṣmin । raśmīnāmubhayaliṅgatvāt te ityucyante ॥
tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānātyāsu tadā nāḍīṣu sṛpto bhavati taṁ na kaścana pāpmā spṛśati tejasā hi tadā sampanno bhavati ॥ 3 ॥
tat tatra evaṁ sati yatra yasminkāle etat svapanam ayaṁ jīvaḥ supto bhavati । svāpasya dviprakāratvādviśeṣaṇaṁ samasta iti । upasaṁhṛtasarvakaraṇavṛttirityetat । ataḥ bāhyaviṣayasamparkajanitakāluṣyābhāvāt samyak prasannaḥ samprasanno bhavati । ata eva svapnaṁ viṣayākārābhāsaṁ mānasaṁ svapnapratyayaṁ na vijānāti nānubhavatītyarthaḥ । yadaivaṁ supto bhavati, āsu sauratejaḥpūrṇāsu yathoktāsu nāḍīṣu tadā sṛptaḥ praviṣṭaḥ, nāḍībhirdvārabhūtābhiḥ hṛdayākāśaṁ gato bhavatītyarthaḥ । na hi anyatra satsampatteḥ svapnādarśanamastīti sāmarthyāt nāḍīṣviti saptamī tṛtīyayā pariṇamyate । taṁ satā sampannaṁ na kaścana na kaścidapi dharmādharmarūpaḥ pāpmā spṛśatīti, svarūpāvasthitatvāt tadā ātmanaḥ । dehendriyaviśiṣṭaṁ hi sukhaduḥkhakāryapradānena pāpmā spṛśatīti, na tu satsampannaṁ svarūpāvasthaṁ kaścidapi pāpmā spraṣṭumutsahate, aviṣayatvāt । anyo hi anyasya viṣayo bhavati, na tvanyatvaṁ kenacitkutaścidapi satsampannasya । svarūpapracyavanaṁ tu ātmano jāgratsvapnāvasthāṁ prati gamanaṁ bāhyaviṣayapratibodhaḥ avidyākāmakarmabījasya brahmavidyāhutāśādāhanimittamityavocāma ṣaṣṭhe eva ; tadihāpi pratyetavyam । yadaivaṁ suptaḥ saureṇa tejasā hi nāḍyantargatena sarvataḥ sampannaḥ vyāptaḥ bhavati । ataḥ viśeṣeṇa cakṣurādināḍīdvārairbāhyaviṣayabhogāya aprasṛtāni karaṇāni asya tadā bhavanti । tasmādayaṁ karaṇānāṁ nirodhāt svātmanyevāvasthitaḥ svapnaṁ na vijānātīti yuktam ॥
atha yatraitadabalimānaṁ nīto bhavati tamabhita āsīnā āhurjānāsi māṁ jānāsi māmiti sa yāvadasmāccharīrādanutkrānto bhavati tāvajjānāti ॥ 4 ॥
tatra evaṁ sati, atha yatra yasminkāle abalimānam abalabhāvaṁ dehasya rogādinimittaṁ jarādinimittaṁ vā kṛśībhāvam etat nayanaṁ nītaḥ prāpitaḥ devadatto bhavati mumūrṣuryadā bhavatītyarthaḥ । tamabhitaḥ sarvato veṣṭayitvā āsīnā jñātayaḥ āhuḥ — jānāsi māṁ tava putraṁ jānāsi māṁ pitaraṁ ca ityādi । sa mumūrṣuḥ yāvadasmāccharīrādanutkrāntaḥ anirgataḥ bhavati tāvatputrādīñjānāti ॥
atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate sa omiti vā hodvā mīyate sa yāvatkṣipyenmanastāvadādityaṁ gacchatyetadvai khalu lokadvāraṁ viduṣāṁ prapadanaṁ nirodho'viduṣām ॥ 5 ॥
atha yatra yadā, etatkriyāviśeṣaṇamiti, asmāccharīrādutkrāmati, atha tadā etaireva yathoktābhiḥ raśmibhiḥ ūrdhvamākramate yathākarmajitaṁ lokaṁ praiti avidvān । itarastu vidvān yathoktasādhanasampannaḥ sa omiti oṅkāreṇa ātmānaṁ dhyāyan yathāpūrvaṁ vā ha eva, udvā ūrdhvaṁ vā vidvāṁścet itarastiryaṅvetyabhiprāyaḥ । mīyate pramīyate gacchatītyarthaḥ । sa vidvān utkramiṣyanyāvatkṣipyenmanaḥ yāvatā kālena manasaḥ kṣepaḥ syāt , tāvatā kālena ādityaṁ gacchati prāpnoti kṣipraṁ gacchatītyarthaḥ, na tu tāvataiva kāleneti vivakṣitam । kimarthamādityaṁ gacchatīti, ucyate — etadvai khalu prasiddhaṁ brahmalokasya dvāraṁ ya ādityaḥ ; tena dvārabhūtena brahmalokaṁ gacchati vidvān । ataḥ viduṣāṁ prapadanam , prapadyate brahmalokamanena dvāreṇeti prapadanam । nirodhanaṁ nirodhaḥ asmādādityādaviduṣāṁ bhavatīti nirodhaḥ, saureṇa tejasā dehe eva niruddhāḥ santaḥ mūrdhanyayā nāḍyā notkramanta evetyarthaḥ, ‘viṣvaṅṅanyā’ (chā. u. 8 । 6 । 6) iti ślokāt ॥
tadeṣa ślokaḥ । śataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā tayordhvamāyannamṛtatvameva viṣvaṅṅanyā utkramaṇe bhavantyutkramaṇe bhavanti ॥ 6 ॥
tat tasmin yathokte'rthe eṣa śloko mantro bhavati — śataṁ ca ekā ekottaraśataṁ nāḍyaḥ hṛdayasya māṁsapiṇḍabhūtasya sambandhinyaḥ pradhānato bhavanti, ānantyāddehanāḍīnām । tāsāmekā mūrdhānamabhiniḥsṛtā vinirgatā । tayordhvamāyan gacchan amṛtatvam amṛtabhāvameti । viṣvak nānāgatayaḥ tiryagvisarpiṇya ūrdhvagāśca anyā nāḍyaḥ bhavanti saṁsāragamanadvārabhūtāḥ ; na tvamṛtatvāya ; kiṁ tarhi, utkramaṇe eva utkrāntyarthameva bhavantītyarthaḥ । dvirabhyāsaḥ prakaraṇasamāptyarthaḥ ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
‘atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovācaitadamṛtabhayametadbrahma’ (chā. u. 8 । 3 । 4) ityuktam । tatra ko'sau samprasādaḥ ? kathaṁ vā tasyādhigamaḥ, yathā so'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate ? yena svarūpeṇābhiniṣpadyate saṁ kiṁlakṣaṇa ātmā ? samprasādasya ca dehasambandhīni pararūpāṇi, tato yadanyatkathaṁ svarūpam ? iti ete'rthā vaktavyā ityuttaro grantha ārabhyate । ākhyāyikā tu vidyāgrahaṇasampradānavidhipradarśanārthā vidyāstutyarthā ca — rājasevitaṁ pānīyamitivat ।
ya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti ha prajāpatiruvāca ॥ 1 ॥
ya ātmā apahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ, yasyopāsanāya upalabdhyarthaṁ hṛdayapuṇḍarīkamabhihitam , yasminkāmāḥ samāhitāḥ satyāḥ anṛtāpidhānāḥ, yadupāsanasahabhāvi brahmacaryaṁ sādhanamuktam , upāsanaphalabhūtakāmapratipattaye ca mūrdhanyayā nāḍyā gatirabhihitā, so'nveṣṭavyaḥ śāstrācāryopadeśairjñātavyaḥ sa viśeṣeṇa jñātumeṣṭavyaḥ vijijñāsitavyaḥ svasaṁvedyatāmāpādayitavyaḥ । kiṁ tasyānveṣaṇādvijijñāsanācca syāditi, ucyate — sa sarvāṁśca lokānāpnoti sarvāṁśca kāmān ; yaḥ tamātmānaṁ yathoktena prakāreṇa śāstrācāryopadeśena anviṣya vijānāti svasaṁvedyatāmāpādayati, tasya etatsarvalokakāmāvāptiḥ sarvātmatā phalaṁ bhavatīti ha kila prajāpatiruvāca । anveṣṭavyaḥ vijijñāsitavya iti ca eṣa niyamavidhireva, na apūrvavidhiḥ । evamanveṣṭavyo vijijñāsitavya ityarthaḥ, dṛṣṭārthatvādanveṣaṇavijijñāsanayoḥ । dṛṣṭārthatvaṁ ca darśayiṣyati ‘nāhamatra bhogyaṁ paśyāmi’ (chā. u. 8 । 9 । 1), (chā. u. 8 । 10 । 2), (chā. u. 8 । 11 । 2) ityanena asakṛt । pararūpeṇa ca dehādidharmairavagamyamānasya ātmanaḥ svarūpādhigame viparītādhigamanivṛttirdṛṣṭaṁ phalamiti niyamārthataiva asya vidheryuktā, na tvagnihotrādīnāmiva apūrvavidhitvamiha sambhavati ॥
taddhobhaye devāsurā anububudhire te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānitīndro haiva devānāmabhipravavrāja virocano'surāṇāṁ tau hāsaṁvidānāveva samitpāṇī prajāpatisakāśamājagmatuḥ ॥ 2 ॥
taddhobhaye ityādyākhyāyikāprayojanamuktam । taddha kila prajāpatervacanam ubhaye devāsurāḥ devāścāsurāśca devāsurāḥ anu paramparāgataṁ svakarṇagocarāpannam anububudhire anubuddhavantaḥ । te ca etatprajāpativaco buddhvā kimakurvanniti, ucyate te ha ūcuḥ uktavantaḥ anyonyaṁ devāḥ svapariṣadi asurāśca — hanta yadi anumatirbhavatām , prajāpatinoktaṁ tamātmānamanvicchāmaḥ anveṣaṇaṁ kurmaḥ, yamātmānamanviṣya sarvāṁśca lokānāpnoti sarvāṁśca kāmān ityuktvā indraḥ haiva rājaiva svayaṁ devānām itarāndevāṁśca bhogaparicchadaṁ ca sarvaṁ sthāpayitvā śarīramātreṇaiva prajāpatiṁ prati abhipravavrāja pragatavān , tathā virocanaḥ asurāṇām । vinayena guravaḥ abhigantavyā ityetaddarśayati, trailokya rājyācca gurutarā vidyeti, yataḥ devāsurarājau mahārhabhogārhau santau tathā gurumabhyupagatavantau । tau ha kila asaṁvidānāveva anyonyaṁ saṁvidamakurvāṇau vidyāphalaṁ prati anyonyamīrṣyāṁ darśayantau samitpāṇī samidbhārahastau prajāpatisakāśamājagmatuḥ āgatavantau ॥
tau ha dvātriꣳśataṁ varṣāṇi brahmacaryamūṣatustau ha prajāpatiruvāca kimicchantāvavāstamiti tau hocaturya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti bhagavato vaco vedayante tamicchantāvavāstamiti ॥ 3 ॥
tau ha gatvā dvātriṁśataṁ varṣāṇi śuśrūṣāparau bhūtvā brahmacaryam ūṣatuḥ uṣitavantau । abhiprāyajñaḥ prajāpatiḥ tāvuvāca — kimicchantau kiṁ prayojanamabhipretya icchantau avāstam uṣitavantau yuvāmiti । ityuktau tau ha ūcatuḥ — ya ātmetyādi bhagavato vaco vedayante śiṣṭāḥ, ataḥ tamātmānaṁ jñātumicchantau avāstamiti । yadyapi prākprajāpateḥ samīpāgamanāt anyonyamīrṣyāyuktāvabhūtām , tathāpi vidyāprāptiprayojanagauravāt tyaktarāgadveṣamoherṣyādidoṣāveva bhūtvā ūṣatuḥ brahmacaryaṁ prajāpatau । tenedaṁ prakhyāpitamātmavidyāgauravam ॥
tau ha prajāpatiruvāca ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmetyatha yo'yaṁ bhagavo'psu parikhyāyate yaścāyamādarśe katama eṣa ityeṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca ॥ 4 ॥
tau evaṁ tapasvinau śuddhakalmaṣau yogyau upalakṣya prajāpatiruvāca ha — ya eṣo'kṣiṇi puruṣaḥ nivṛttacakṣurbhirmṛditakaṣāyaiḥ dṛśyate yogibhirdraṣṭā, eṣa ātmāpahatapāpmādiguṇaḥ, yamavocaṁ purā ahaṁ yadvijñānātsarvalokakāmāvāptiḥ etadamṛtaṁ bhūmākhyam ata evābhayam , ata eva brahma vṛddhatamamiti । athaitatprajāpatinoktam akṣiṇi puruṣo dṛśyate iti vacaḥ śrutvā chāyārūpaṁ puruṣaṁ jagṛhatuḥ । gṛhītvā ca dṛḍhīkaraṇāya prajāpatiṁ pṛṣṭavantau — atha yo'yaṁ he bhagavaḥ apsu parikhyāyate pari samantāt jñāyate, yaścāyamādarśe ātmanaḥ pratibimbākāraḥ parikhyāyate khaṅgādau ca, katama eṣa eṣāṁ bhagavadbhiruktaḥ, kiṁ vā eka eva sarveṣviti । evaṁ pṛṣṭaḥ prajāpatiruvāca — eṣa u eva yaścakṣuṣi draṣṭā mayokta iti । etanmanasi kṛtvā eṣu sarveṣvanteṣu madhyeṣu parikhyāyata iti ha uvāca ॥
nanu kathaṁ yuktaṁ śiṣyayorviparītagrahaṇamanujñātuṁ prajāpateḥ vigatadoṣasya ācāryasya sataḥ ? satyamevam , nānujñātam । katham ? ātmanyadhyāropitapāṇḍityamahattvaboddhṛtvau hi indravirocanau, tathaiva ca prathitau loke ; tau yadi prajāpatinā ‘mūḍhau yuvāṁ viparītagrāhiṇau’ ityuktau syātām ; tataḥ tayościtte duḥkhaṁ syāt ; tajjanitācca cittāvasādāt punaḥpraśnaśravaṇagrahaṇāvadhāraṇaṁ prati utsāhavighātaḥ syāt ; ato rakṣaṇīyau śiṣyāviti manyate prajāpatiḥ । gṛhṇītāṁ tāvat , tadudaśarāvadṛṣṭāntena apaneṣyāmīti ca । nanu na yuktam eṣa u eva ityanṛtaṁ vaktum । na ca anṛtamuktam । katham ? ātmanoktaḥ akṣipuruṣaḥ manasi saṁnihitataraḥ śiṣyagṛhītācchāyātmanaḥ ; sarveṣāṁ cābhyantaraḥ ‘sarvāntaraḥ’ (bṛ. u. 3 । 5 । 1) iti śruteḥ ; tamevāvocat eṣa u eva iti ; ato nānṛtamuktaṁ prajāpatinā ॥
iti saptamakhaṇḍabhāṣyam ॥
tathā ca tayorviparītagrahaṇanivṛttyarthaṁ hi āha —
udaśarāva ātmānamavekṣya yadātmano na vijānīthastanme prabrūtamiti tau hodaśarāve'vekṣāñcakrāte tau ha prajāpatiruvāca kiṁ paśyatha iti tau hocatuḥ sarvamevedamāvāṁ bhagava ātmānaṁ paśyāva ā lomabhya ā nakhebhyaḥ pratirūpamiti ॥ 1 ॥
udaśarāve udakapūrṇe śarāvādau ātmānamavekṣya anantaraṁ yat tatra ātmānaṁ paśyantau na vijānīthaḥ tanme mama prabrūtam ācakṣīyāthām — ityuktau tau ha tathaiva udaśarāve avekṣāñcakrāte avekṣaṇaṁ cakratuḥ । tathā kṛtavantau tau ha prajāpatiruvāca — kiṁ paśyathaḥ iti । nanu tanme prabrūtam ityuktābhyām udaśarāve avekṣaṇaṁ kṛtvā prajāpataye na niveditam — idamāvābhyāṁ na viditamiti, anivedite ca ajñānahetau ha prajāpatiruvāca — kiṁ paśyatha iti, tatra ko'bhiprāya iti ; ucyate — naiva tayoḥ idamāvayoraviditamityāśaṅkā abhūt , chāyātmanyātmapratyayo niścita eva āsīt । yena vakṣyati ‘tau ha śāntahṛdayau pravavrajatuḥ’ (chā. u. 8 । 8 । 3) iti । na hi aniścite abhipretārthe praśāntahṛdayatvamupapadyate । tena nocatuḥ idamāvābhyāmaviditamiti । viparītagrāhiṇau ca śiṣyau anupekṣaṇīyau iti svayameva papraccha — kiṁ paśyathaḥ iti ; viparītaniścayāpanayāya ca vakṣyati ‘sādhvalaṅkṛtau’ (chā. u. 8 । 8 । 2) ityevamādi । tau ha ūcatuḥ — sarvamevedam āvāṁ bhagavaḥ ātmānaṁ paśyāvaḥ ā lomabhya ā nakhebhyaḥ pratirūpamiti, yathaiva āvāṁ he bhagavaḥ lomanakhādimantau svaḥ, evamevedaṁ lomanakhādisahitamāvayoḥ pratirūpamudaśarāve paśyāva iti ॥
tau ha prajāpatiruvāca sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣethāmiti tau ha sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣāñcakrāte tau ha prajāpatiruvāca kiṁ paśyatha iti ॥ 2 ॥
tau ha punaḥ prajāpatiruvāca cchāyātmaniścayāpanayāya — sādhvalaṅkṛtau yathā svagṛhe suvasanau mahārhavastraparidhānau pariṣkṛtau cchinnalomanakhau ca bhūtvā udaśarāve punarīkṣethāmiti । iha ca na ādideśa — yadajñātaṁ tanme prabrūtam iti । kathaṁ punaranena sādhvalaṅkārādi kṛtvā udaśarāve avekṣaṇena tayośchāyātmagraho'panītaḥ syāt ? sādhvalaṅkārasuvasanādīnāmāgantukānāṁ chāyākaratvamudaśarāve yathā śarīrasambaddhānām , evaṁ śarīrasyāpi cchāyākaratvaṁ pūrvaṁ babhūveti gamyate ; śarīraikadeśānāṁ ca lomanakhādīnāṁ nityatvena abhipretānāmakhaṇḍitānāṁ chāyākaratvaṁ pūrvamāsīt ; chinneṣu ca naiva lomanakhādicchāyā dṛśyate ; ataḥ lomanakhādivaccharīrasyāpyāgamāpāyitvaṁ siddhamiti udaśarāvādau dṛśyamānasya tannimittasya ca dehasya anātmatvaṁ siddham ; udaśarāvādau chāyākaratvāt , dehasambaddhālaṅkārādivat । na kevalametāvat , etena yāvatkiñcidātmīyatvābhimataṁ sukhaduḥkharāgadveṣamohādi ca kādācitkatvāt nakhalomādivadanātmeti pratyetavyam । evamaśeṣamithyāgrahāpanayanimitte sādhvalaṅkārādidṛṣṭānte prajāpatinokte, śrutvā tathā kṛtavatorapi cchāyātmaviparītagraho nāpajagāma yasmāt , tasmāt svadoṣeṇaiva kenacitpratibaddhavivekavijñānau indravirocanau abhūtāmiti gamyate । tau pūrvavadeva dṛḍhaniścayau papraccha — kiṁ paśyathaḥ iti ॥
tau hocaturyathaivedamāvāṁ bhagavaḥ sādhvalaṅkṛtau suvasanau pariṣkṛtau sva evamevemau bhagavaḥ sādhvalaṅkṛtau suvasanau pariṣkṛtāvityeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tau ha śāntahṛdayau pravavrajatuḥ ॥ 3 ॥
tau tathaiva pratipannau, yathaivedamiti pūrvavat , yathā sādhvalaṅkārādiviśiṣṭau āvāṁ svaḥ, evamevemau chāyātmānau — iti sutarāṁ viparītaniścayau babhūvatuḥ । yasya ātmano lakṣaṇam ‘ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityuktvā punastadviśeṣamanviṣyamāṇayoḥ ‘ya eṣo'kṣiṇi puruṣo dṛśyate’ (chā. u. 8 । 7 । 4) iti sākṣādātmani nirdiṣṭe, tadviparītagrahāpanayāya udaśarāvamasādhvalaṅkāradṛṣṭānte'pyabhihite, ātmasvarūpabodhādviparītagraho nāpagataḥ । ataḥ svadoṣeṇa kenacitpratibaddhavivekavijñānasāmarthyāviti matvā yathābhipretameva ātmānaṁ manasi nidhāya eṣa ātmeti ha uvāca etadamṛtamabhayametadbrahmeti prajāpatiḥ pūrvavat । na tu tadabhipretamātmānam । ‘ya ātmā’ (chā. u. 8 । 7 । 1) ityādyātmalakṣaṇaśravaṇena akṣipuruṣaśrutyā ca udaśarāvādyupapattyā ca saṁskṛtau tāvat । madvacanaṁ sarvaṁ punaḥ punaḥ smaratoḥ pratibandhakṣayācca svayameva ātmaviṣaye viveko bhaviṣyatīti manvānaḥ punarbrahmacaryādeśe ca tayościttaduḥkhotpattiṁ parijihīrṣan kṛtārthabuddhitayā gacchantāvapyupekṣitavānprajāpatiḥ । tau ha indravirocanau śāntahṛdayau tuṣṭahṛdayau kṛtārthabuddhī ityarthaḥ ; na tu śama eva ; śamaścet tayorjātaḥ viparītagraho vigato'bhaviṣyat ; pravavrajatuḥ gatavantau ॥
tau hānvīkṣya prajāpatiruvācānupalabhyātmānamananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vāsurā vā te parābhaviṣyantīti sa ha śāntahṛdaya eva virocano'surāñjagāma tebhyo haitāmupaniṣadaṁ provācātmaiveha mahayya ātmā paricarya ātmānameveha mahayannātmānaṁ paricarannubhau lokāvavāpnotīmaṁ cāmuṁ ceti ॥ 4 ॥
evaṁ tayoḥ gatayoḥ indravirocanayoḥ rājñoḥ bhogāsaktayoḥ yathoktavismaraṇaṁ syāt ityāśaṅkya apratyakṣaṁ pratyakṣavacanena ca cittaduḥkhaṁ parijihīrṣuḥ tau dūraṁ gacchantau anvīkṣya ya ātmāpahatapāpmā ityādivacanavat etadapyanayoḥ śravaṇagocaratvameṣyatīti matvā uvāca prajāpatiḥ — anupalabhya yathoktalakṣaṇamātmānam ananuvidya svātmapratyakṣaṁ ca akṛtvā viparītaniścayau ca bhūtvā indravirocanāvetau vrajataḥ gaccheyātām । ataḥ yatare devā vā asurā vā kiṁ viśeṣitena, etadupaniṣadaḥ ābhyāṁ yā gṛhītā ātmavidyā seyamupaniṣat yeṣāṁ devānāmasurāṇāṁ vā, ta etadupaniṣadaḥ evaṁvijñānāḥ etanniścayāḥ bhaviṣyantītyarthaḥ । te kim ? parābhaviṣyanti śreyomārgātparābhūtā bahirbhūtā vinaṣṭā bhaviṣyantītyarthaḥ । svagṛhaṁ gacchatoḥ surāsurarājayoḥ yo'surarājaḥ, sa ha śāntahṛdaya eva san virocanaḥ asurāñjagāma । gatvā ca tebhyo'surebhyaḥ śarīrātmabuddhiḥ yopaniṣat tāmetāmupaniṣadaṁ provāca uktavān — dehamātrameva ātmā pitrokta iti । tasmādātmaiva dehaḥ iha loke mahayyaḥ pūjanīyaḥ, tathā paricaryaḥ paricaryaṇīyaḥ, tathā ātmānameva iha loke dehaṁ mahayan paricaraṁśca ubhau lokau avāpnoti imaṁ ca amuṁ ca । ihalokaparalokayoreva sarve lokāḥ kāmāśca antarbhavantīti rājño'bhiprāyaḥ ॥
tasmādapyadyehādadānamaśraddadhānamayajamānamāhurāsuro batetyasurāṇāꣳ hyeṣopaniṣatpretasya śarīraṁ bhikṣayā vasanenālaṅkāreṇeti saꣳskurvantyetena hyamuṁ lokaṁ jeṣyanto manyante ॥ 5 ॥
tasmāt tatsampradāyaḥ adyāpyanuvartata iti iha loke adadānaṁ dānamakurvāṇam avibhāgaśīlam aśraddadhānaṁ satkāryeṣu śraddhārahitaṁ yathāśaktyayajamānam ayajanasvabhāvam āhuḥ āsuraḥ khalvayaṁ yata evaṁsvabhāvaḥ bata iti khidyamānā āhuḥ śiṣṭāḥ । asurāṇāṁ hi yasmāt aśraddadhānatādilakṣaṇaiṣopaniṣat । tayopaniṣadā saṁskṛtāḥ santaḥ pretasya śarīraṁ kuṇapaṁ bhikṣayā gandhamālyānnādilakṣaṇayā vasanena vastrādinācchādanādiprakāreṇālaṅkāreṇa dhvajapatākādikaraṇenetyevaṁ saṁskurvanti । etena kuṇapasaṁskāreṇa amuṁ pretya pratipattavyaṁ lokaṁ jeṣyanto manyante ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
atha hendro'prāpyaiva devānetadbhayaṁ dadarśa yathaiva khalvayamasmiñcharīre sādhvalaṅkṛte sādhvalaṅkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati nāhamatra bhogyaṁ paśyāmīti ॥ 1 ॥
atha ha kila indraḥ aprāpyaiva devān daivyā akrauryādisampadā yuktatvāt gurorvacanaṁ punaḥ punaḥ smaranneva gacchan etadvakṣyamāṇaṁ bhayaṁ svātmagrahaṇanimittaṁ dadarśa dṛṣṭavān । udaśarāvadṛṣṭāntena prajāpatinā yadartho nyāya uktaḥ, tadekadeśo maghavataḥ pratyabhāt buddhau, yena cchāyatmagrahaṇe doṣaṁ dadarśa । katham ? yathaiva khalu ayamasmiñcharīre sādhvalaṅkṛte chāyātmāpi sādhvalaṅkṛto bhavati, suvasane ca suvasanaḥ pariṣkṛte pariṣkṛtaḥ yathā nakhalomādidehāvayavāpagame chāyātmāpi pariṣkṛto bhavati nakhalomādirahito bhavati, evamevāyaṁ chāyātmāpi asmiñcharīre nakhalomādibhirdehāvayavatvasya tulyatvāt andhe cakṣuṣo'pagame andho bhavati, srāme srāmaḥ । srāmaḥ kila ekanetraḥ tasyāndhatvena gatatvāt । cakṣurnāsikā vā yasya sadā sravati sa srāmaḥ । parivṛkṇaḥ chinnahastaḥ chinnapādo vā । srāme parivṛkṇe vā dehe chāyātmāpi tathā bhavati । tathā asya dehasya nāśamanu eṣa naśyati । ataḥ nāhamatra asmiṁśchāyātmadarśane dehātmadarśane vā bhogyaṁ phalaṁ paśyāmīti ॥
sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ sārdhaṁ virocanena kimicchanpunarāgama iti sa hovāca yathaiva khalvayaṁ bhagavo'smiñcharīre sādhvalaṅkṛte sādhvalaṅkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
evaṁ doṣaṁ dehacchāyātmadarśane adhyavasya sa samitpāṇiḥ brahmacaryaṁ vastuṁ punareyāya । taṁ ha prajāpatiruvāca — maghavan yat śāntahṛdayaḥ prāvrājīḥ pragatavānasi virocanena sārdhaṁ kimicchanpunarāgama iti । vijānannapi punaḥ papraccha indrābhiprāyābhivyaktaye — ‘yadvettha tena mopasīda’ (chā. u. 7 । 1 । 1) iti yadvat । tathā ca svābhiprāyaṁ prakaṭamakarot — yathaiva khalvayamityādi ; evameveti ca anvamodata prajāpatiḥ ॥
nanu tulye'kṣipuruṣaśravaṇe, dehacchāyām indro'grahīdātmeti dehameva tu virocanaḥ, tatkiṁnimittam ? tatra manyate । yathā indrasya udaśarāvādiprajāpativacanaṁ smarato devānaprāptasyaiva ācāryoktabuddhyā chāyātmagrahaṇaṁ tatra doṣadarśanaṁ ca abhūt , na tathā virocanasya ; kiṁ tarhi, dehe eva ātmadarśanam ; nāpi tatra doṣadarśanaṁ babhūva । tadvadeva vidyāgrahaṇasāmarthyapratibandhadoṣālpatvabahutvāpekṣam indravirocanayośchāyātmadehayorgrahaṇam । indro'lpadoṣatvāt ‘dṛśyate’ iti śrutyarthameva śraddadhānatayā jagrāha ; itaraḥ chāyānimittaṁ dehaṁ hitvā śrutyarthaṁ lakṣaṇayā jagrāha — prajāpatinokto'yamiti, doṣabhūyastvāt । yathā kila nīlānīlayorādarśe dṛśyamānayorvāsasoryannīlaṁ tanmahārhamiti cchāyānimittaṁ vāsa evocyate na cchayā — tadvaditi virocanābhiprāyaḥ । svacittaguṇadoṣavaśādeva hi śabdārthāvadhāraṇaṁ tulye'pi śravaṇe khyāpitaṁ ‘dāmyata datta dayadhvam’ iti dakāramātraśravaṇācchrutyantare । nimittānyapi tadanuguṇānyeva sahakārīṇi bhavanti ॥
evamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṁśataṁ varṣāṇīti sa hāparāṇi dvātriṁśataṁ varṣāṇyuvāsa tasmai hovāca ॥ 3 ॥
evamevaiṣa maghavan , samyaktvayā avagatam , na cchāyā ātmā — ityuvāca prajāpatiḥ । yo mayokta ātmā prakṛtaḥ, etamevātmānaṁ tu te bhūyaḥ pūrvaṁ vyākhyātamapi anuvyākhyāsyāmi । yasmātsakṛdvyākhyātaṁ doṣarahitānāmavadhāraṇaviṣayaṁ prāptamapi nāgrahīḥ, ataḥ kenaciddoṣeṇa pratibaddhagrahaṇasāmarthyastvam । atastatkṣapaṇāya vasa aparāṇi dvātriṁśataṁ varṣāṇi — ityuktvā tathoṣitavate kṣapitadoṣāya tasmai ha uvāca ॥
iti navamakhaṇḍabhāṣyam ॥
ya eṣa svapne mahīyamānaścaratyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ pravavrāja sa hāprāpyaiva devānetadbhayaṁ dadarśa tadyadyapīdaꣳ śarīramandhaṁ bhavatyanandhaḥ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 1 ॥
ya ātmāpahatapāpmādilakṣaṇaḥ ‘ya eṣo'kṣiṇi’ (chā. u. 8 । 7 । 4) ityādinā vyākhyāta eṣa saḥ । ko'sau ? yaḥ svapne mahīyamānaḥ stryādibhiḥ pūjyamānaścarati anekavidhānsvapnabhogānanubhavatītyarthaḥ । eṣa ātmeti ha uvāca ityādi samānam । sa ha evamuktaḥ indraḥ śāntahṛdayaḥ pravavrāja । sa ha aprāpyaiva devān pūrvavadasminnapyātmani bhayaṁ dadarśa । katham ? tadidaṁ śarīraṁ yadyapyandhaṁ bhavati, svapnātmā yaḥ anandhaḥ sa bhavati । yadi srāmamidaṁ śarīram , asrāmaśca sa bhavati । naivaiṣa svapnātmā asya dehasya doṣeṇa duṣyati ॥
na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṁ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti sa hovāca tadyadyapīdaṁ bhagavaḥ śarīramandhaṁ bhavatyanandhaḥ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 3 ॥
na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṁ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra bhogyaṁ paśyāmītyevamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṁśataṁ varṣāṇīti sa hāparāṇi dvātriṁśataṁ varṣāṇyuvāsa tasmai hovāca ॥ 4 ॥
nāpi asya vadhena sa hanyate chāyātmavat । na ca asya srāmyeṇa srāmaḥ svapnātmā bhavati । yadadhyāyādau āgamamātreṇopanyastam — ‘nāsya jarayaitajjīryati’ (chā. u. 8 । 1 । 5) ityādi, tadiha nyāyenopapādayitumupanyastam । na tāvadayaṁ chāyātmavaddehadoṣayuktaḥ, kiṁ tu ghnanti tveva enam । eva - śabdaḥ ivārthe । ghnantīvainaṁ kecaneti draṣṭavyam , na tu ghnantyeveti, uttareṣu sarveṣvivaśabdadarśanāt । nāsya vadhena hanyata iti viśeṣaṇāt ghnanti tveveti cet , naivam । prajāpatiṁ pramāṇīkurvataḥ anṛtavāditvāpādanānupapatteḥ । ‘etadamṛtam’ ityetatprajāpativacanaṁ kathaṁ mṛṣā kuryādindraḥ taṁ pramāṇīkurvan । nanu cchāyāpuruṣe prajāpatinokte ‘asya śarīrasya nāśamanveṣa naśyati’ (chā. u. 8 । 9 । 2) iti doṣamabhyadadhāt , tathehāpi syāt । naivam । kasmāt ? ‘ya eṣo'kṣiṇi puruṣo dṛśyate’ (chā. u. 8 । 7 । 4) iti na cchāyātmā prajāpatinokta iti manyate maghavān । katham ? apahatapāpmādilakṣaṇe pṛṣṭe yadi cchāyātmā prajāpatinokta iti manyate, tadā kathaṁ prajāpatiṁ pramāṇīkṛtya punaḥ śravaṇāya samitpāṇirgacchet ? jagāma ca । tasmāt na cchāyātmā prajāpatinokta iti manyate । tathā ca vyākhyātam — draṣṭā akṣiṇi dṛśyata iti । tathā vicchādayantīva vidrāvayantīva, tathā ca putrādimaraṇanimittamapriyavetteva bhavati । api ca svayamapi roditīva । nanu apriyaṁ vettyeva, kathaṁ vetteveti, ucyate — na, amṛtābhayatvavacanānupapatteḥ, ‘dhyāyatīva’ (bṛ. u. 4 । 3 । 7) iti ca śrutyantarāt । nanu pratyakṣavirodha iti cet , na, śarīrātmatvapratyakṣavadbhrāntisambhavāt । tiṣṭhatu tāvadapriyavetteva na veti । nāhamatra bhogyaṁ paśyāmi । svapnātmajñāne'pi iṣṭaṁ phalaṁ nopalabhe ityabhiprāyaḥ । evamevaiṣaḥ tavābhiprāyeṇeti vākyaśeṣaḥ, ātmano'mṛtābhayaguṇavattvasyābhipretatvāt । dviruktamapi nyāyato mayā yathāvannāvadhārayati ; tasmātpūrvavat asya adyāpi pratibandhakāraṇamastīti manvānaḥ tatkṣapaṇāya vasa aparāṇi dvātriṁśataṁ varṣāṇi brahmacaryam ityādideśa prajāpatiḥ । tathā uṣitavate kṣapitakalmaṣāya āha ॥
iti daśamakhaṇḍabhāṣyam ॥
tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānātyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ pravavrāja sa hāprāpyaiva devānetadbhayaṁ dadarśa nāha khalvayamevaꣳ saṁpratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṁ paśyāmīti ॥ 1 ॥
sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti sa hovāca nāha khalvayaṁ bhagava evaꣳ saṁpratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
pūrvavadetaṁ tveva ta ityādyuktvā tadyatraitatsupta ityādi vyākhyātaṁ vākyam । akṣiṇi yo draṣṭā svapne ca mahīyamānaścarati sa eṣaḥ suptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānāti, eṣa ātmeti ha uvāca etadamṛtamabhayametadbrahmeti svābhipretameva । maghavān tatrāpi doṣaṁ dadarśa । katham ? nāha naiva suṣuptastho'pyātmā khalvayaṁ samprati samyagidānīṁ ca ātmānaṁ jānāti naivaṁ jānāti । katham ? ayamahamasmīti no evemāni bhūtāni ceti । yathā
jāgrati svapne vā । ato vināśameva vināśamiveti pūrvavaddraṣṭavyam । apītaḥ apigato bhavati, vinaṣṭa iva bhavatītyabhiprāyaḥ । jñāne hi sati jñātuḥ sadbhāvo'vagamyate, na asati jñāne । na ca suṣuptasya jñānaṁ dṛśyate ; ato vinaṣṭa ivetyabhiprāyaḥ । na tu vināśameva ātmano manyate amṛtābhayavacanasya prāmāṇyamicchan ॥
evamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi no evānyatraitasmādvasāparāṇi pañca varṣāṇīti sa hāparāṇi pañca varṣāṇyuvāsa tānyekaśataꣳ sampeduretattadyadāhurekaśataṁ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa tasmai hovāca ॥ 3 ॥
pūrvavadevamevetyuktvā āha — yo mayā uktaḥ tribhiḥ paryāyaiḥ tamevaitaṁ no evānyatraitasmādātmanaḥ anyaṁ kañcana, kiṁ tarhi, etameva vyākhyāsyāmi । svalpastu doṣastavāvaśiṣṭaḥ, tatkṣapaṇāya vasa aparāṇi anyāni pañca varṣāṇi — ityuktaḥ saḥ tathā cakāra । tasmai mṛditakaṣāyādidoṣāya sthānatrayadoṣasambandharahitamātmanaḥ svarūpam apahatapāpmatvādilakṣaṇaṁ maghavate tasmai ha uvāca । tānyekaśataṁ varṣāṇi sampeduḥ sampannāni babhūvuḥ । yadāhurloke śiṣṭāḥ — ekaśataṁ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa iti । tadetaddvātriṁśatamityādinā darśitamityākhyāyikātaḥ apasṛtya śrutyā ucyate । evaṁ kila tadindratvādapi gurutaram indreṇāpi mahatā yatnena ekottaravarṣaśatakṛtāyāsena prāptamātmajñānam । ato nātaḥ paraṁ puruṣārthāntaramastītyātmajñānaṁ stauti ॥
iti ekādaśakhaṇḍabhāṣyam ॥
maghavanmartyaṁ vā idaꣳ śarīramāttaṁ mṛtyunā tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātto vai saśarīraḥ priyāpriyābhyāṁ na vai saśarīrasya sataḥ priyāpriyayorapahatirastyaśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ ॥ 1 ॥
maghavan martyaṁ vai maraṇadharmīdaṁ śarīram । yanmanyase'kṣyādhārādilakṣaṇaḥ samprasādalakṣaṇa ātmā mayokto vināśamevāpīto bhavatīti, śṛṇu tatra kāraṇam — yadidaṁ śarīraṁ vai yatpaśyasi tadetat martyaṁ vināśi । tacca āttaṁ mṛtyunā grastaṁ satatameva । kadācideva mriyata iti martyamityukte na tathā santrāso bhavati, yathā grastameva sadā vyāptameva mṛtyunetyukte — iti vairāgyārthaṁ viśeṣa ityucyate — āttaṁ mṛtyuneti । kathaṁ nāma dehābhimānato viraktaḥ san nivartata iti । śarīramityatra sahendriyamanobhirucyate । taccharīramasya samprasādasya tristhānatayā gamyamānasya amṛtasya maraṇādidehendriyamanodharmavarjitasyetyetat ; amṛtasyetyanenaiva aśarīratve siddhe punaraśarīrasyeti vacanaṁ vāyvādivat sāvayavatvamūrtimattve mā bhūtāmiti ; ātmano bhogādhiṣṭhānam ; ātmano vā sata īkṣituḥ tejobannādikrameṇa utpannamadhiṣṭhānam ; jīva rūpeṇa praviśya sadevādhitiṣṭhatyasminniti vā adhiṣṭhānam । yasyedamīdṛśaṁ nityameva mṛtyugrastaṁ dharmādharmajanitatvātpriyavadadhiṣṭhānam , tadadhiṣṭhitaḥ tadvān saśarīro bhavati । aśarīrasvabhāvasya ātmanaḥ tadevāhaṁ śarīraṁ śarīrameva ca aham — ityavivekādātmabhāvaḥ saśarīratvam ; ata eva saśarīraḥ san āttaḥ grastaḥ priyāpriyābhyām । prasiddhametat । tasya ca na vai saśarīrasya sataḥ priyāpriyayoḥ bāhyaviṣayasaṁyogaviyoganimittayoḥ bāhyaviṣayasaṁyogaviyogau mameti manyamānasya apahatiḥ vināśaḥ ucchedaḥ santatirūpayornāstīti । taṁ punardehābhimānādaśarīrasvarūpavijñānena nivartitāvivekajñānamaśarīraṁ santaṁ priyāpriye na spṛśataḥ । spṛśiḥ pratyekaṁ sambadhyata iti priyaṁ na spṛśati apriyaṁ na spṛśatīti vākyadvayaṁ bhavati । ‘na mlecchāśucyadhārmikaiḥ saha sambhāṣeta’ (gau. dha. 1 । 9 । 17) iti yadvat । dharmādharmakārye hi te ; aśarīratā tu svarūpamiti tatra dharmādharmayorasambhavāt tatkāryabhāvo dūrata evetyato na priyāpriye spṛśataḥ ॥
nanu yadi priyamapyaśarīraṁ na spṛśatīti, yanmaghavatoktaṁ suṣuptastho vināśamevāpīto bhavatīti, tadevehāpyāpannam । naiṣa doṣaḥ, dharmādharmakāryayoḥ śarīrasambandhinoḥ priyāpriyayoḥ pratiṣedhasya vivakṣitatvāt — aśarīraṁ na priyāpriye spṛśata iti । āgamāpāyinorhi sparśaśabdo dṛṣṭaḥ — yathā śītasparśa uṣṇasparśa iti, na tvagneruṣṇaprakāśayoḥ svabhāvabhūtayoragninā sparśa iti bhavati ; tathā agneḥ saviturvā uṣṇaprakāśavat svarūpabhūtasya ānandasya priyasyāpi neha pratiṣedhaḥ, ‘vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) ‘ānando brahma’ (tai. u. 3 । 6 । 1) ityādiśrutibhyaḥ । ihāpi bhūmaiva sukhamityuktatvāt । nanu bhūmnaḥ priyasya ekatve asaṁvedyatvāt svarūpeṇaiva vā nityasaṁvedyatvāt nirviśeṣateti na indrasya tadiṣṭam , ‘nāha khalvayaṁ saṁpratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṁ paśyāmi’ (chā. u. 7 । 11 । 2) ityuktatvāt । taddhi indrasyeṣṭam — yadbhūtāni ca ātmānaṁ ca jānāti, na ca apriyaṁ kiñcidvetti, sa sarvāṁśca lokānāpnoti sarvāṁśca kāmān yena jñānena । satyametadiṣṭamindrasya — imāni bhūtāni matto'nyāni, lokāḥ kāmāśca sarve matto anye, ahameṣāṁ svāmīti । na tvetadindrasya hitam । hitaṁ ca indrasya prajāpatinā vaktavyam । vyomavadaśarīrātmatayā sarvabhūtalokakāmātmatvopagamena yā prāptiḥ, taddhitamindrāya vaktavyamiti prajāpatinā abhipretam । na tu rājño rājyāptivadanyatvena । tatraivaṁ sati kaṁ kena vijānīyādātmaikatve imāni bhūtānyayamahamasmīti । nanvasminpakṣe ‘strībhirvā yānairvā’ (chā. u. 8 । 12 । 3) ‘sa yadi pitṛlokakāmaḥ’ (chā. u. 8 । 2 । 1) ‘sa ekadhā bhavati’ (chā. u. 7 । 26 । 2) ityādyaiśvaryaśrutayo'nupapannāḥ ; na, sarvātmanaḥ sarvaphalasambandhopapatteravirodhāt — mṛda iva sarvaghaṭakarakakuṇḍādyāptiḥ । nanu sarvātmatve duḥkhasambandho'pi syāditi cet , na, duḥkhasyāpyātmatvopagamādavirodhaḥ । ātmanyavidyākalpanānimittāni duḥkhāni — rajjvāmiva sarpādikalpanānimittāni । sā ca avidyā aśarīrātmaikatvasvarūpadarśanena duḥkhanimittā ucchinneti duḥkhasambandhāśaṅkā na sambhavati । śuddhasattvasaṅkalpanimittānāṁ tu kāmānām īśvaradehasambandhaḥ sarvabhūteṣu mānasānām । para eva sarvasattvopādhidvāreṇa bhokteti sarvāvidyākṛtasaṁvyavahārāṇāṁ para eva ātmā āspadaṁ nānyo'stīti vedāntasiddhāntaḥ ॥
‘ya eṣo'kṣiṇi puruṣo dṛśyate’ iti cchāyāpuruṣa eva prajāpatinā uktaḥ, svapnasuṣuptayośca anya eva, na paro'pahatapāpmatvādilakṣaṇaḥ, virodhāt iti kecinmanyante । chāyādyātmanāṁ ca upadeśe prayojanamācakṣate । ādāveva ucyamāne kila durvijñeyatvātparasya ātmanaḥ atyantabāhyaviṣayāsaktacetasaḥ atyantasūkṣmavastuśravaṇe vyāmoho mā bhūditi । yathā kila dvitīyāyāṁ sūkṣmaṁ candraṁ didarśayiṣuḥ vṛkṣaṁ kañcitpratyakṣamādau darśayati — paśya amumeṣa candra iti, tato'nyaṁ tato'pyanyaṁ girimūrdhānaṁ ca candrasamīpastham — eṣa candra iti, tato'sau candraṁ paśyati, evametat ‘ya eṣo'kṣiṇi’ ityādyuktaṁ prajāpatinā tribhiḥ paryāyaiḥ, na para iti । caturthe tu paryāye dehānmartyātsamutthāya aśarīratāmāpanno jyotiḥsvarūpam । yasminnuttamapuruṣe strayādibhirjakṣatkrīḍan ramamāṇo bhavati, sa uttamaḥ puruṣaḥ para ukta iti ca āhuḥ । satyam , ramaṇīyā tāvadiyaṁ vyākhyā śrotum । na tu artho'sya granthasya evaṁ sambhavati । katham ? ‘akṣiṇi puruṣo dṛśyate’ ityupanyasya śiṣyābhyāṁ chāyātmani gṛhīte tayostadviparītagrahaṇaṁ matvā tadapanayāya udaśarāvopanyāsaḥ ‘kiṁ paśyathaḥ’ (chā. u. 8 । 8 । 1) iti ca praśnaḥ sādhvalaṅkāropadeśaśca anarthakaḥ syāt , yadi chāyātmaiva prajāpatinā ‘akṣiṇi dṛśyate’ ityupadiṣṭaḥ । kiñca yadi svayamupadiṣṭa iti grahaṇasyāpyapanayanakāraṇaṁ vaktavyaṁ syāt । svapnasuṣuptātmagrahaṇayorapi tadapanayakāraṇaṁ ca svayaṁ brūyāt । na ca uktam । tena manyāmahe na akṣiṇi cchāyātmā prajāpatinā upadiṣṭaḥ । kiṁ cānyat , akṣiṇi draṣṭā cet ‘dṛśyate’ ityupadiṣṭaḥ syāt , tata idaṁ yuktam । ‘etaṁ tveva te’ ityuktvā svapne'pi draṣṭurevopadeśaḥ । svapne na draṣṭopadiṣṭa iti cet , na, ‘api roditīva’ ‘apriyavetteva’ ityupadeśāt । na ca draṣṭuranyaḥ kaścitsvapne mahīyamānaścarati । ‘atrāyaṁ puruṣaḥ svayañjyotiḥ’ (bṛ. u. 4 । 3 । 9) iti nyāyataḥ śrutyantare siddhatvāt । yadyapi svapne sadhīrbhavati, tathāpi na dhīḥ svapnabhogopalabdhiṁ prati karaṇatvaṁ bhajate । kiṁ tarhi, paṭacitravajjāgradvāsanāśrayā dṛśyaiva dhīrbhavatīti na draṣṭuḥ svayañjyotiṣṭvabādhaḥ syāt । kiñcānyat , jāgratsvapnayorbhūtāni ca ātmānaṁ ca jānāti — imāni bhūtānyayamahamasmīti । prāptau satyāṁ pratiṣedho yuktaḥ syāt — nāha khalvayamityādi । tathā cetanasyaiva avidyānimittayoḥ saśarīratve sati priyāpriyayorapahatirnāstītyuktvā tasyaivāśarīrasya sato vidyāyāṁ satyāṁ saśarīratve prāptayoḥ pratiṣedho yuktaḥ ‘aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti । ekaścātmā svapnabudvāntayormahāmatsyavadasaṅgaḥ sañcaratīti śrutyantare siddham । yaccoktaṁ samprasādaḥ śarīrātsamutthāya yasmin‌stryādibhiḥ ramamāṇo bhavati so'nyaḥ samprasādādadhikaraṇanirdiṣṭa uttamaḥ puruṣa iti, tadapyasat । caturthe'pi paryāye ‘etaṁ tveva te’ iti vacanāt । yadi tato'nyo'bhipretaḥ syāt , pūrvavat ‘etaṁ tveva te’ iti na brūyānmṛṣā prajāpatiḥ । kiñcānyat , tejobannādīnāṁ sraṣṭuḥ sataḥ svavikāradehaśuṅge praveśaṁ darśayitvā praviṣṭāya punaḥ tattvamasītyupadeśaḥ mṛṣā prasajyeta । tasmiṁstvaṁ stryādibhiḥ rantā bhaviṣyasīti yukta upadeśo'bhaviṣyat yadi samprasādādanya uttamaḥ puruṣo bhavet । tathā bhūmni ‘ahameva’ (chā. u. 7 । 25 । 2) ityādiśya ‘ātmaivedaṁ sarvam’ iti nopasamahariṣyat , yadi bhūmā jīvādanyo'bhaviṣyat , ‘nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityādiśrutyantarācca । sarvaśrutiṣu ca parasminnātmaśabdaprayogo nābhaviṣyat pratyagātmā cetsarvajantūnāṁ para ātmā na bhavet । tasmādeka eva ātmā prakaraṇī siddhaḥ ॥
na ca ātmanaḥ saṁsāritvam , avidyādhyastatvādātmani saṁsārasya । na hi rajjuśuktikāgaganādiṣu sarparajatamalādīni mithyājñānādhyastāni teṣāṁ bhavantīti । etena saśarīrasya priyāpriyayorapahatirnāstīti vyākhyātam । yacca sthitamapriyavetteveti nāpriyavettaiveti siddham । evaṁ ca sati sarvaparyāyeṣu ‘etadamṛtamabhayametadbrahma’ iti prajāpatervacanam , yadi vā prajāpaticchadmarūpāyāḥ śrutervacanam , satyameva bhavet । na ca tatkutarkabuddhyā mṛṣā kartuṁ yuktam , tato gurutarasya pramāṇāntarasyānupapatteḥ । nanu pratyakṣaṁ duḥkhādyapriyavettṛtvamavyabhicāryanubhūyata iti cet , na, jarādirahito jīrṇo'haṁ jāto'hamāyuṣmāngauraḥ kṛṣṇo mṛtaḥ — ityādipratyakṣānubhavavattadupapatteḥ । sarvamapyetatsatyamiti cet , astyevaitadevaṁ duravagamam , yena devarājo'pyudaśarāvādidarśitāvināśayuktirapi mumohaivātra ‘vināśamevāpīto bhavati’ iti । tathā virocano mahāprājñaḥ prājāpatyo'pi dehamātrātmadarśano babhūva । tathā indrasya ātmavināśabhayasāgare eva vaināśikā nyamajjan । tathā sāṅkhyā draṣṭāraṁ dehādivyatiriktamavagamyāpi tyaktāgamapramāṇatvāt mṛtyuviṣaye eva anyatvadarśane tasthuḥ । tathā anye kāṇādādidarśanāḥ kaṣāyaraktamiva kṣārādibhirvastraṁ navabhirātmaguṇairyuktamātmadravyaṁ viśodhayituṁ pravṛttāḥ । tathā anye karmiṇo bāhyaviṣayāpahṛtacetasaḥ vedapramāṇā api paramārthasatyamātmaikatvaṁ savināśamiva indravanmanyamānā ghaṭīyan‍travat ārohāvarohaprakārairaniśaṁ bambhramanti ; kimanye kṣudrajantavo vivekahīnāḥ svabhāvata eva bahirviṣayāpahṛtacetasaḥ । tasmādidaṁ tyaktasarvabāhyaiṣaṇaiḥ ananyaśaraṇaiḥ paramahaṁsaparivrājakaiḥ atyāśramibhirvedāntavijñānaparaireva vedanīyaṁ pūjyatamaiḥ prājāpatyaṁ ca imaṁ sampradāyamanusaradbhiḥ upanibaddhaṁ prakaraṇacatuṣṭayena । tathā anuśāsati adyāpi ‘ta eva nānye’ iti ॥
aśarīro vāyurabhraṁ vidyutstanayitnuraśarīrāṇyetāni tadyathaitānyamuṣmādākāśātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyante ॥ 2 ॥
tatra aśarīrasya samprasādasya avidyayā śarīreṇāviśeṣatāṁ saśarīratāmeva samprāptasya śarīrātsamutthāya svena rūpeṇa yathā abhiniṣpattiḥ, tathā vaktavyeti dṛṣṭānta ucyate — aśarīro vāyuḥ avidyamānaṁ śiraḥpāṇyādimaccharīramasyetyaśarīraḥ । kiṁ ca abhraṁ vidyutstanayitnurityetāni ca aśarīrāṇi । tat tatraivaṁ sati varṣādiprayojanāvasāne yathā, amuṣmāditi bhūmiṣṭhā śrutiḥ dyulokasambandhinamākāśadeśaṁ vyapadiśati, etāni yathoktānyākāśasamānarūpatāmāpannāni svena vāyvādirūpeṇāgṛhyamāṇāni ākāśākhyatāṁ gatāni — yathā samprasādaḥ avidyāvasthāyāṁ śarīrātmabhāvameva āpannaḥ, tāni ca tathābhūtānyamuṣmāt dyulokasambandhina ākāśadeśātsamuttiṣṭanti varṣaṇādiprayojanābhinirvṛttaye । katham ? śiśirāpāye sāvitraṁ paraṁ jyotiḥ prakṛṣṭaṁ graiṣmakamupasampadya sāvitramabhitāpaṁ prāpyetyathaḥ । ādityābhitāpena pṛthagbhāvamāpāditāḥ santaḥ svena svena rūpeṇa purovātādivāyurūpeṇa stimitabhāvaṁ hitvā abhramapi bhūmiparvatahastyādirūpeṇa vidyudapi svena jyotirlatādicapalarūpeṇa stanayitnurapi svena garjitāśanirūpeṇetyevaṁ prāvṛḍāgame svena svena rūpeṇābhiniṣpadyante ॥
evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamapuruṣaḥ sa tatra paryeti jakṣatkrīḍan ramamāṇaḥ strībhirvā yānairvā jñātibhirvā nopajanaꣳ smarannidaꣳ śarīraꣳ sa yathā prayogya ācaraṇe yukta evamevāyamasmiñcharīre prāṇo yuktaḥ ॥ 3 ॥
yathā ayaṁ dṛṣṭānto vāyvādīnāmākāśādisāmyagamanavadavidyayā saṁsārāvasthāyāṁ śarīrasāmyamāpannaḥ ahamamuṣya putro jāto jīrṇo mariṣye — ityevaṁprakāraṁ prajāpatineva maghavān yathoktena krameṇa nāsi tvaṁ dehendriyādidharmā tattvamasīti pratibodhitaḥ san sa eṣa samprasādo jīvo'smāccharīrādākāśādiva vāyvādayaḥ samutthāya dehādivilakṣaṇamātmano rūpamavagamya dehātmabhāvanāṁ hitvetyetat , svena rūpeṇa sadātmanaivābhiniṣpadyata iti vyākhyātaṁ purastāt । sa yena svena rūpeṇa samprasādo'bhiniṣpadyate — prākpratibodhāt tadbhrāntinimittātsarpo bhavati yathā rajjuḥ, paścātkṛtaprakāśā rajjvātmanā svena rūpeṇābhiniṣpadyate, evaṁ ca sa uttamapuruṣaḥ uttamaścāsau puruṣaścetyuttamapuruṣaḥ sa eva uttamapuruṣaḥ । akṣisvapnapuruṣau vyaktau avyaktaśca suṣuptaḥ samastaḥ samprasannaḥ aśarīraśca svena rūpeṇeti । eṣāmeva svena rūpeṇāvasthitaḥ kṣarākṣarau vyākṛtāvyākṛtāvapekṣya uttamapuruṣaḥ ; kṛtanirvacano hi ayaṁ gītāsu । saḥ samprasādaḥ svena rūpeṇa tatra svātmani svasthatayā sarvātmabhūtaḥ paryeti kvacidindrādyātmanā jakṣat hasan bhakṣayan vā bhakṣyān uccāvacān īpsitān kvacinmanomātraiḥ saṅkalpādeva samutthitairbrāhmalaukikairvā krīḍan stryādibhiḥ ramamāṇaśca manasaiva, nopajanam , strīpuṁsayoranyonyopagamena jāyata ityupajanam ātmabhāvena vā ātmasāmīpyena jāyata ityupajanamidaṁ śarīram , tanna smaran । tatsmaraṇe hi duḥkhameva syāt , duḥkhātmakatvāt tasya । nanvanubhūtaṁ cet na smaret asarvajñatvaṁ muktasya ; naiṣa doṣaḥ । yena mithyājñānādinā janitam tacca mithyājñānādi vidyayā uccheditam , atastannānubhūtameveti na tadasmaraṇe sarvajñatvahāniḥ । na hi unmattena grahagṛhītena vā yadanubhūtaṁ tadunmādādyapagame'pi smartavyaṁ syāt ; tathehāpi saṁsāribhiravidyādoṣavadbhiḥ yadanubhūyate tatsarvātmānamaśarīraṁ na spṛśati, avidyānimittābhāvāt । ye tu ucchinnadoṣairmṛditakaṣāyaiḥ mānasāḥ satyāḥ kāmā anṛtāpidhānā anubhūyante vidyābhivyaṅgyatvāt , ta eva muktena sarvātmabhūtena sambadhyanta iti ātmajñānastutaye nirdiśyante ; ataḥ sādhvetadviśinaṣṭi — ‘ya ete brahmaloke’ (chā. u. 8 । 12 । 5) iti । yatra kvacana bhavanto'pi brahmaṇyeva hi te loke bhavantīti sarvātmatvādbrahmaṇa ucyante ॥
nanu kathamekaḥ san nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā kāmāṁśca brāhmalaukikānpaśyanramate iti ca viruddham , yathā eko yasminneva kṣaṇe paśyati sa tasminneva kṣaṇe na paśyati ca iti । naiṣa doṣaḥ, śrutyantare parihṛtatvāt । draṣṭurdṛṣṭeraviparilopātpaśyanneva bhavati ; draṣṭuranyatvena kāmānāmabhāvānna paśyati ca iti । yadyapi suṣupte taduktam , muktasyāpi sarvaikatvātsamāno dvitīyābhāvaḥ । ‘kena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) iti ca uktameva । aśarīrasvarūpo'pahatapāpmādilakṣaṇaḥ san kathameṣa puruṣo'kṣiṇi dṛśyata ityuktaḥ prajāpatinā ? tatra yathā asāvakṣiṇi sākṣāddṛśyate tadvaktavyamitīdamārabhyate । tatra ko heturakṣiṇi darśane iti, āha — sa dṛṣṭāntaḥ yathā prayogyaḥ, prayogyaparo vā sa-śabdaḥ, prayujyata iti prayogaḥ, aśvo balīvardo vā yathā loke ācaratyanenetyācaraṇaḥ rathaḥ ano vā tasminnācaraṇe yuktaḥ tadākarṣaṇāya, evamasmiñcharīre rathasthānīye prāṇaḥ pañcavṛttirindriyamanobuddhisaṁyuktaḥ prajñātmā vijñānakriyāśaktidvayasaṁmūrchitātmā yuktaḥ svakarmaphalopabhoganimittaṁ niyuktaḥ, ‘kasminnvahamutkrānte utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti’ (pra. u. 6 । 3) īśvareṇa rājñeva sarvādhikārī darśanaśravaṇaceṣṭāvyāpāre'dhikṛtaḥ । tasyaiva tu mātrā ekadeśaścakṣurindriyaṁ rūpopalabdhidvārabhūtam ॥
atha yatraitadākāśamanuviṣaṇṇaṁ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuratha yo vededaṁ jighrāṇīti sa ātmā gandhāya ghrāṇamatha yo vededamabhivyāharāṇīti sa ātmābhivyāhārāya vāgatha yo vededaṁ śṛṇavānīti sa ātmā śravaṇāya śrotram ॥ 4 ॥
atha yatra kṛṣṇatāropalakṣitam ākāśaṁ dehacchidram anuviṣaṇṇam anuṣaktam anugatam , tatra sa prakṛtaḥ aśarīra ātmā cākṣuṣaḥ cakṣuṣi bhava iti cākṣuṣaḥ tasya darśanāya rūpopalabdhaye cakṣuḥ karaṇam ; yasya tat dehādibhiḥ saṁhatatvāt parasya draṣṭurarthe, so'tra cakṣuṣi darśanena liṅgena dṛśyate paraḥ aśarīro'saṁhataḥ । ‘akṣiṇi dṛśyate’ iti prajāpatinoktaṁ sarvendriyadvāropalakṣaṇārtham ; sarvaviṣayopalabdhā hi sa eveti । sphuṭopalabdhihetutvāttu ‘akṣiṇi’ iti viśeṣavacanaṁ sarvaśrutiṣu । ‘ahamadarśamiti tatsatyaṁ bhavati’ iti ca śruteḥ । athāpi yo'smindehe veda ; katham ? idaṁ sugandhi durgandhi vā jighrāṇīti asya gandhaṁ vijānīyāmiti, sa ātmā, tasya gandhāya gandhavijñānāya ghrāṇam । atha yo veda idaṁ vacanam abhivyāharāṇīti vadiṣyāmīti, sa ātmā, abhivyāharaṇakriyāsiddhaye karaṇaṁ vāgindriyam । atha yo veda — idaṁ śṛṇavānīti, sa ātmā, śravaṇāya śrotram ॥
atha yo vededaṁ manvānīti sa ātmā mano'sya daivaṁ cakṣuḥ sa vā eṣa etena daivena cakṣuṣā manasaitānkāmānpaśyanramate ya ete brahmaloke ॥ 5 ॥
atha yo veda — idaṁ manvānīti mananavyāpāramindriyāsaṁspṛṣṭaṁ kevalaṁ manvānīti veda, sa ātmā, mananāya manaḥ । yo veda sa ātmetyevaṁ sarvatra prayogāt vedanamasya svarūpamityavagamyate — yathā yaḥ purastātprakāśayati sa ādityaḥ, yo dakṣiṇataḥ yaḥ paścāt uttarato ya ūrdhvaṁ prakāśayati sa ādityaḥ — ityukte prakāśasvarūpaḥ sa iti gamyate । darśanādikriyānirvṛttyarthāni tu cakṣurādikaraṇāni । idaṁ ca asya ātmanaḥ sāmarthyādavagamyate — ātmanaḥ sattāmātra eva jñānakartṛtvam , na tu vyāpṛtatayā — yathā savituḥ sattāmātra eva prakāśanakartṛtvam , na tu vyāpṛtatayeti — tadvat । mano'sya ātmano daivamaprākṛtam itarendriyairasādhāraṇaṁ cakṣuḥ caṣṭe paśyatyaneneti cakṣuḥ । vartamānakālaviṣayāṇi ca indriyāṇi ato adaivāni tāni । manastu trikālaviṣayopalabdhikaraṇaṁ mṛditadoṣaṁ ca sūkṣmavyavahitādisarvopalabdhikaraṇaṁ ca iti daivaṁ cakṣurucyate । sa vai muktaḥ svarūpāpannaḥ avidyākṛtadehendriyamanoviyuktaḥ sarvātmabhāvamāpannaḥ san eṣa vyomavadviśuddhaḥ sarveśvaro manaupādhiḥ san etenaiveśvareṇa manasā etānkāmān savitṛprakāśavat nityapratatena darśanena paśyan ramate । kānkāmāniti viśinaṣṭi — ya ete brahmaṇi loke hiraṇyanidhivat bāhyaviṣayāsaṅgānṛtenāpihitāḥ saṅkalpamātralabhyāḥ tānityarthaḥ ॥
taṁ vā etaṁ devā ātmānamupāsate tasmātteṣāꣳ sarveca lokā āttāḥ sarve ca kāmāḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti ha prajāpatiruvāca prajāpatiruvāca ॥ 6 ॥
yasmādeṣa indrāya prajāpatinokta ātmā, tasmāt tataḥ śrutvā tamātmānamadyatve'pi devā upāsate । tadupāsanācca teṣāṁ sarve ca lokā āttāḥ prāptāḥ sarve ca kāmāḥ । yadarthaṁ hi indraḥ ekaśataṁ varṣāṇi prajāpatau brahmacaryamuvāsa, tatphalaṁ prāptaṁ devairityabhiprāyaḥ । tadyuktaṁ devānāṁ mahābhāgyatvāt , na tvidānīṁ manuṣyāṇāmalpajīvitatvānmandataraprajñatvācca sambhavatīti prāpte, idamucyate — sa sarvāṁśca lokānāpnoti sarvāṁśca kāmān idānīntano'pi । ko'sau ? indrādivat yaḥ tamātmānamanuvidya vijānātīti ha sāmānyena kila prajāpatiruvāca । ataḥ sarveṣāmātmajñānaṁ tatphalaprāptiśca tulyaiva bhavatītyarthaḥ । dvirvacanaṁ prakaraṇasamāptyartham ॥
iti dvādaśakhaṇḍabhāṣyam ॥
śyāmācchabalaṁ prapadye śabalācchyāmaṁ prapadye'śva iva romāṇi vidhūya pāpaṁ candraṁ iva rāhormukhātpramucya dhūtvā śarīramakṛtaṁ kṛtātmā brahmalokamabhisambhavāmītyabhisambhavāmīti ॥ 1 ॥
śyāmāt śabalaṁ prapadye ityādimantrāmnāyaḥ pāvanaḥ japārthaśca dhyānārtho vā । śyāmaḥ gambhīro varṇaḥ śyāma iva śyāmaḥ hārdaṁ brahma atyantaduravagāhyatvāt tat hārdaṁ brahma jñātvā dhyānena tasmācchyāmāt śabalaṁ śabala iva śabalaḥ araṇyādyanekakāmamiśratvādbrahmalokasya śābalyaṁ taṁ brahmalokaṁ śabalaṁ prapadye manasā śarīrapātādvā ūrdhvaṁ gaccheyam । yasmādahaṁ śabalādbrahmalokāt nāmarūpavyākaraṇāya śyāmaṁ prapadye hārdabhāvaṁ prapanno'smītyabhiprāyaḥ । ataḥ tameva prakṛtisvarūpamātmānaṁ śabalaṁ prapadya ityarthaḥ । kathaṁ śabalaṁ brahmalokaṁ prapadye iti, ucyate — aśva iva svāni lomāni vidhūya kampanena śramaṁ pāṁsvādi ca romataḥ apanīya yathā nirmalo bhavati, evaṁ hārdabrahmajñānena vidhūya pāpaṁ dharmādharmākhyaṁ candra iva ca rāhugrastaḥ tasmādrāhormukhātpramucya bhāsvaro bhavati yathā — evaṁ dhūtvā prahāya śarīraṁ sarvānarthāśrayam ihaiva dhyānena kṛtātmā kṛtakṛtyaḥ san akṛtaṁ nityaṁ brahmalokam abhisambhavāmīti । dvirvacanaṁ man‍trasamāptyartham ॥
iti trayodaśakhaṇḍabhāṣyam ॥
ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaꣳ sa ātmā prajāpateḥ sabhāṁ veśma prapadye yaśo'haṁ bhavāmi brāhmaṇānāṁ yaśo rājñāṁ yaśo viśāṁ yaśo'hamanuprāpatsi sa hāhaṁ yaśasāṁ yaśaḥ śyetamadatkamadatkaꣳ śyetaṁ lindu mābhigāṁ lindu mābhigām ॥ 1 ॥
ākāśo vā ityādi brahmaṇo lakṣaṇanirdeśārtham ādhyānāya । ākāśo vai nāma śrutiṣu prasiddha ātmā । ākāśa iva aśarīratvātsūkṣmatvācca । sa ca ākāśaḥ nāmarūpayoḥ svātmasthayorjagadbījabhūtayoḥ salilasyeva phenasthānīyayoḥ nirvahitā nirvoḍhā vyākartā । te nāmarūpe yadantarā yasya brahmaṇo antarā madhye vartete, tayorvā nāmarūpayorantarā madhye yannāmarūpābhyāmaspṛṣṭaṁ yadityetat , tadbrahma nāmarūpavilakṣaṇaṁ nāmarūpābhyāmaspṛṣṭaṁ tathāpi tayornirvoḍhṛ evaṁlakṣaṇaṁ brahmetyarthaḥ । idameva maitreyībrāhmaṇenoktam ; cinmātrānugamātsarvatra citsvarūpataiveti gamyate ekavākyatā । kathaṁ tadavagamyata iti, āha — sa ātmā । ātmā hi nāma sarvajantūnāṁ pratyakcetanaḥ svasaṁvedyaḥ prasiddhaḥ tenaiva svarūpeṇonnīya aśarīro vyomavatsarvagata ātmā brahmetyavagantavyam । tacca ātmā brahma amṛtam amaraṇadharmā । ata ūrdhvaṁ man‍traḥ । prajāpatiḥ caturmukhaḥ tasya sabhāṁ veśma prabhuvimitaṁ veśma prapadye gaccheyam । kiñca yaśo'haṁ yaśo nāma ātmā ahaṁ bhavāmi brāhmaṇānām । brāhmaṇā eva hi viśeṣatastamupāsate tatasteṣāṁ yaśo bhavāmi । tathā rājñāṁ viśāṁ ca । te'pyadhikṛtā eveti teṣāmapyātmā bhavāmi । tadyaśo'hamanuprāpatsi anuprāptumicchāmi । sa ha ahaṁ yaśasāmātmanāṁ dehendriyamanobuddhilakṣaṇānāmātmā । kimarthamahamevaṁ prapadya iti, ucyate — śyetaṁ varṇataḥ pakvabadarasamaṁ rohitam । tathā adatkaṁ dantarahitamapyadatkaṁ bhakṣayitṛ strīvyañjanaṁ tatsevināṁ tejobalavīryavijñānadharmāṇām apahantṛ vināśayitrityetat । yadevaṁlakṣaṇaṁ śyetaṁ lindu picchalaṁ tanmā abhigāṁ mā abhigaccheyam । dvirvacanamatyantānarthahetutvapradarśanārtham ॥
iti caturdaśakhaṇḍabhāṣyam ॥
taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave manuḥ prajābhya ācāryakulādvedamadhītya yathāvidhānaṁ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyamadhīyāno dhārmikānvidadhadātmani sarvendriyāṇi sampratiṣṭhāpyāhiṁsansarvabhūtānyanyatra tīrthebhyaḥ sa khalvevaṁ vartayanyāvadāyuṣaṁ brahmalokamabhisampadyate na ca punarāvartate na ca punarāvartate ॥ 1 ॥
taddhaitat ātmajñānaṁ sopakaraṇam ‘omityetadakṣaram’ ityādyaiḥ sahopāsanaiḥ tadvācakena granthena aṣṭādhyāyīlakṣaṇena saha brahmā hiraṇyagarbhaḥ parameśvaro vā taddvāreṇa prajāpataye kaśyapāya uvāca ; asāvapi manave svaputrāya ; manuḥ prajābhyaḥ ityevaṁ śrutyarthasampradāyaparamparayāgatam upaniṣadvijñānam adyāpi vidvatsu avagamyate । yatheha ṣaṣṭhādyadhyāyatraye prakāśitā ātmavidyā saphalā avagamyate, tathā karmaṇāṁ na kaścanārtha iti prāpte, tadānarthakyaprāptiparijihīrṣayā idaṁ karmaṇo vidvadbhiranuṣṭhīyamānasya viśiṣṭaphalavattvena arthavattvamucyate — ācāryakulādvedamadhītya sahārthataḥ adhyayanaṁ kṛtvā yathāvidhānaṁ yathāsmṛtyuktairniyamairyuktaḥ san ityarthaḥ । sarvasyāpi vidheḥ smṛtyuktasya upakurvāṇakaṁ prati kartavyatve guruśuśrūṣāyāḥ prādhānyapradarśanārthamāha — guroḥ karma yatkartavyaṁ tatkṛtvā karmaśūnyo yo'tiśiṣṭaḥ kālaḥ tena kālena vedamadhītyetyarthaḥ । evaṁ hi niyamavatā adhīto vedaḥ karmajñānaphalaprāptaye bhavati, nānyathetyabhiprāyaḥ । abhisamāvṛtya dharmajijñāsāṁ samāpayitvā gurukulānnivṛtya nyāyato dārānāhṛtya kuṭumbe sthitvā gārhasthye vihite karmaṇi tiṣṭhan ityarthaḥ । tatrāpi gārhasthyavihitānāṁ karmaṇāṁ svādhyāyasya prādhānyapradarśanārthamucyate — śucau vivikte amedhyādirahite deśe yathāvadāsīnaḥ svādhyāyamadhīyānaḥ naityakamadhikaṁ ca yathāśakti ṛgādyabhyāsaṁ ca kurvan dhārmikānputrāñśiṣyāṁśca dharmayuktānvidadhat dhārmikatvena tānniyamayan ātmani svahṛdaye hārde brahmaṇi sarvendriyāṇi sampratiṣṭhāpya upasaṁhṛtya indriyagrahaṇātkarmāṇi ca saṁnyasya ahiṁsan hiṁsāṁ parapīḍāmakurvan sarvabhūtāni sthāvarajaṅgamāni bhūtānyapīḍayan ityarthaḥ । bhikṣānimittamaṭanādināpi parapīḍā syādityata āha — anyatra tīrthebhyaḥ । tīrthaṁ nāma śāstrānujñāviṣayaḥ, tato'nyatretyarthaḥ । sarvāśramiṇāṁ ca etatsamānam । tīrthebhyo'nyatra ahiṁsaivetyanye varṇayanti । kuṭumbe evaitatsarvaṁ kurvan , sa khalvadhikṛtaḥ, yāvadāyuṣaṁ yāvajjīvam evaṁ yathoktena prakāreṇaiva vartayan brahmalokamabhisampadyate dehānte । na ca punarāvartate śarīragrahaṇāya, punarāvṛtteḥ prāptāyāḥ pratiṣedhāt । arcirādinā mārgeṇa kāryabrahmalokamabhisampadya yāvadbrahmalokasthitiḥ tāvattatraiva tiṣṭhati prāktato nāvartata ityarthaḥ । dvirabhyāsaḥ upaniṣadvidyāparisamāptyarthaḥ ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmatchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye aṣṭamo'dhyāyaḥ samāptaḥ ॥