śrīmacchaṅkarabhagavatpūjyapādaviracitam

chāndogyopaniṣadbhāṣyam

-->
vāyuprāṇayorbrahmaṇaḥ pādadṛṣṭyadhyāsaḥ purastādvarṇitaḥ । athedānīṁ tayoḥ sākṣādbrahmatvenopāsyatvāyottaramārabhyate । sukhāvabodhārthā ākhyāyikā, vidyādānagrahaṇavidhipradarśanārthā ca । śraddhānnadānānuddhatatvādīnāṁ ca vidyāprāptisādhanatvaṁ pradarśyate ākhyāyikayā —
jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa sa ha sarvata āvasathānmāpayāñcakre sarvata eva me'nnamatsyantīti ॥ 1 ॥
jānaśrutiḥ janaśrutasyāpatyam । ha aitihyārthaḥ । putrasya pautraḥ pautrāyaṇaḥ sa eva śraddhādeyaḥ śraddhāpuraḥsarameva brāhmaṇādibhyo yamasyeti śraddhādeyaḥ । bahudāyī prabhūtaṁ dātuṁ śīlamasyeti bahudāyī । bahupākyaḥ bahu paktavyamahanyahani gṛhe yasyāsau bahupākyaḥ ; bhojanārthibhyo bahvasya gṛhe'nnaṁ pacyata ityarthaḥ । evaṁguṇasampanno'sau jānaśrutiḥ pautrāyaṇo viśiṣṭe deśe kāle ca kasmiṁścit āsa babhūva । sa ha sarvataḥ sarvāsu dikṣu grāmeṣu nagareṣu āvasathān etya vasanti yeṣviti āvasathāḥ tān māpayāñcakre kāritavānityarthaḥ । sarvata eva me mama annaṁ teṣvāvasatheṣu vasantaḥ atsyanti bhokṣyanta ityevamabhiprāyaḥ ॥
atha haꣳsā niśāyāmatipetustaddhaivaꣳ haꣳ sohaꣳ samabhyuvāda ho ho'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṁ divā jyotirātataṁ tanmā prasāṅkṣī stattvā mā pradhākṣīriti ॥ 2 ॥
tatraivaṁ sati rājani tasmingharmakāle harmyatalasthe atha ha haṁsā niśāyāṁ rātrau atipetuḥ । ṛṣayo devatā vā rājño'nnadānaguṇaistoṣitāḥ santaḥ haṁsarūpā bhūtvā rājño darśanagocare atipetuḥ patitavantaḥ । tat tasminkāle teṣāṁ patatāṁ haṁsānām ekaḥ pṛṣṭhataḥ patan agrataḥ patantaṁ haṁsamabhyuvāda abhyuktavān — ho hoyīti bho bho iti sambodhya bhallākṣa bhallākṣetyādaraṁ darśayan yathā paśya paśyāścaryamiti tadvat ; bhallākṣeti mandadṛṣṭitvaṁ sūcayannāha ; athavā samyagbrahmadarśanābhimānavattvāttasya asakṛdupālabdhastena pīḍyamāno'marṣitayā tatsūcayati bhallākṣeti ; jānaśruteḥ pautrāyaṇasya samaṁ tulyaṁ divā dyulokena jyotiḥ prabhāsvaram annadānādijanitaprabhāvajam ātataṁ vyāptaṁ dyulokaspṛgityarthaḥ ; divā ahnā vā samaṁ jyotirityetat ; tanmā prasāṅkṣīḥ sañjanaṁ saktiṁ tena jyotiṣā sambandhaṁ mā kārṣirityarthaḥ । tatprasañjanena tat jyotiḥ tvā tvāṁ mā pradhākṣīḥ mā dahatvityarthaḥ ; puruṣavyatyayena mā pradhākṣīditi ॥
tamu ha paraḥ pratyuvāca kamvara enametatsantaꣳ sayugvānamiva raikvamāttheti yo nu kathaꣳ sayugvā raikva iti ॥ 3 ॥
tam evamuktavantaṁ paraḥ itaro'gragāmī pratyuvāca — are nikṛṣṭo'yaṁ rājā varākaḥ, taṁ kamu enaṁ santaṁ kena māhātmyena yuktaṁ santamiti kutsayati enamevaṁ sabahumānametadvacanamāttha raikvamiva sayugvānam , saha yugvanā gantryā vartata iti sayugvā raikvaḥ, tamiva āttha enam ; ananurūpamasminnayuktamīdṛśaṁ vaktuṁ raikva ivetyabhiprāyaḥ । itaraśca āha — yo nu kathaṁ tvayocyate sayugvā raikvaḥ । ityuktavantaṁ bhallākṣa āha — śṛṇu yathā sa raikvaḥ ॥
yathā kṛtāyavijitāyādhareyāḥ saṁyantyevamenaṁ sarvaṁ tadabhisamaiti yatkiñcaprajāḥ sādhu kurvanti yastadveda yatsa veda sa mayaitadukta iti ॥ 4 ॥
yathā loke kṛtāyaḥ kṛto nāmāyo dyūtasamaye prasiddhaścaturaṅkaḥ, sa yadā jayati dyūte pravṛttānām , tasmai vijitāya tadarthamitare tridvyekāṅkā adhareyāḥ tretādvāparakalināmānaḥ saṁyanti saṅgacchante'ntarbhavanti ; caturaṅke kṛtāye tridvyekāṅkānāṁ vidyamānatvāttadantarbhavantītyarthaḥ । yathā ayaṁ dṛṣṭāntaḥ, evamenaṁ raikvaṁ kṛtāyasthānīyaṁ tretādyayasthānīyaṁ sarvaṁ tadabhisamaiti antarbhavati raikve । kiṁ tat ? yatkiñca loke sarvāḥ prajāḥ sādhu śobhanaṁ dharmajātaṁ kurvanti, tatsarvaṁ raikvasya dharme'ntarbhavati, tasya ca phale sarvaprāṇidharmaphalamantarbhavatītyarthaḥ । tathā anyo'pi kaścit yaḥ tat vedyaṁ veda । kiṁ tat ? yat vedyaṁ saḥ raikvaḥ veda ; tadvedyamanyo'pi yo veda, tamapi sarvaprāṇidharmajātaṁ tatphalaṁ ca raikvamivābhisamaitītyanuvartate । saḥ evaṁbhūtaḥ araikvo'pi mayā vidvān etaduktaḥ evamuktaḥ, raikvavatsa eva kṛtāyasthānīyo bhavatītyabhiprāyaḥ ॥
tadu ha jānaśrutiḥ pautrāyaṇa upaśuśrāva sa ha sañjihāna eva kṣattāramuvācāṅgāre ha sayugvānamiva raikvamāttheti yo nu kathaṁ sayugvā raikva iti ॥ 5 ॥
yathā kṛtāyavijitāyādhareyāḥ saṁyantyevamenaṁ sarvaṁ tadabhisamaiti yatkiñca prajāḥ sādhu kurvanti yastadveda yatsa veda sa mayaitadukta iti ॥ 6 ॥
tadu ha tadetadīdṛśaṁ haṁsavākyamātmanaḥ kutsārūpamanyasya viduṣo raikvādeḥ praśaṁsārūpam upaśuśrāva śrutavānharmyatalastho rājā jānaśrutiḥ pautrāyaṇaḥ । tacca haṁsavākyaṁ smaranneva paunaḥpunyena rātriśeṣamativāhayāmāsa । tataḥ sa vandibhī rājā stutiyuktābhirvāgbhiḥ pratibodhyamānaḥ uvāca kṣattāraṁ sañjihāna eva śayanaṁ nidrāṁ vā parityajanneva, he'ṅga vatsa are sayugvānamiva raikvamāttha kiṁ mām ; sa eva stutyarho nāhamityabhiprāyaḥ । athavā sayugvānaṁ raikvamāttha gatvā mama taddidṛkṣām । tadā ivaśabdo'vadhāraṇārtho'narthako vā vācyaḥ । sa ca kṣattā pratyuvāca raikvānayanakāmo rājño'bhiprāyajñaḥ — yo nu kathaṁ sayugvā raikva iti, rājñā evaṁ coktaḥ ānetuṁ taccihnaṁ jñātumicchan yo nu kathaṁ sayugvā raikva ityavocat । sa ca bhallākṣavacanamevāvocat tasya smaran ॥
sa ha kṣattānviṣya nāvidamiti pratyeyāya taꣳ hovāca yatrāre brāhmaṇasyānveṣaṇā tadenamarccheti ॥ 7 ॥
sa ha kṣattā nagaraṁ grāmaṁ vā gatvā anviṣya raikvaṁ nāvidaṁ na vyajñāsiṣamiti pratyeyāya pratyāgatavān । taṁ hovāca kṣattāram — are yatra brāhmaṇasya brahmavida ekānte'raṇye nadīpulinādau vivikte deśe anveṣaṇā anumārgaṇaṁ bhavati, tat tatra enaṁ raikvam arccha ṛccha gaccha, tatra mārgaṇaṁ kurvityarthaḥ ॥
so'dhastācchakaṭasya pāmānaṁ kaṣamāṇamupopaviveśa taṁ hābhyuvāda tvaṁ nu bhagavaḥ sayugvā raikva ityahaṁ hyarā3 iti ha pratijajñe sa ha kṣattāvidamiti pratyeyāya ॥ 8 ॥
ityuktaḥ kṣattā anviṣya taṁ vijane deśe adhastācchakaṭasya gantryāḥ pāmānaṁ kharjūṁ kaṣamāṇaṁ kaṇḍūyamānaṁ dṛṣṭvā, ayaṁ nūnaṁ sayugvā raikva iti upa samīpe upaviveśa vinayenopaviṣṭavān । taṁ ca raikvaṁ ha abhyuvāda uktavān । tvamasi he bhagavaḥ bhagavan sayugvā raikva iti । evaṁ pṛṣṭaḥ ahamasmi hi arā3 are iti ha anādara eva pratijajñe abhyupagatavān — sa taṁ vijñāya avidaṁ vijñātavānasmīti pratyeyāya pratyāgata ityarthaḥ ॥
iti prathamakhaṇḍabhāṣyam ॥
tadu ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṁ niṣkamaśvatarīrathaṁ tadādāya praticakrame taṁ hābhyuvāda ॥ 1 ॥
tat tatra ṛṣergārhasthyaṁ prati abhiprāyaṁ buddhvā dhanārthitāṁ ca u ha eva jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṁ niṣkaṁ kaṇṭhahāram aśvatarīratham aśvatarībhyāṁ yuktaṁ rathaṁ tadādāya dhanaṁ gṛhītvā praticakrame raikvaṁ prati gatavān । taṁ ca gatvā abhyuvāda ha abhyuktavān ॥
raikvemāni ṣaṭśatāni gavāmayaṁ niṣko'yamaśvatarīratho'nu ma etāṁ bhagavo devatāꣳ śādhi yāṁ devatāmupāssa iti ॥ 2 ॥
he raikva gavāṁ ṣaṭ śatāni imāni tubhyaṁ mayā ānītāni, ayaṁ niṣkaḥ aśvatarīrathaścāyam etaddhanamādatsva । bhagavo'nuśādhi ca me mām etām , yāṁ ca devatāṁ tvamupāsse taddevatopadeśena māmanuśādhītyarthaḥ ॥
tamu ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhirastviti tadu ha punareva jānaśrutiḥ pautrāyaṇaḥ sahasraṁ gavāṁ niṣkamaśvatarīrathaṁ duhitaraṁ tadādāya praticakrame ॥ 3 ॥
tam evamuktavantaṁ rājānaṁ pratyuvāca paro raikvaḥ । ahetyayaṁ nipāto vinigrahārthīyo'nyatra, iha tvanarthakaḥ, evaśabdasya pṛthakprayogāt । hāretvā hāreṇa yuktā itvā gantrī seyaṁ hāretvā gobhiḥ saha tavaivāstu tavaiva tiṣṭhatu na mama aparyāptena karmārthamanena prayojanamityabhiprāyaḥ । he śūdreti — nanu rājāsau kṣattṛsambandhāt , sa ha kṣattāramuvācetyuktam ; vidyāgrahaṇāya ca brāhmaṇasamīpopagamāt śūdrasya ca anadhikārāt kathamidamananurūpaṁ raikveṇocyate he śūdreti । tatrāhurācāryāḥ — haṁsavacanaśravaṇāt śugenamāviveśa ; tenāsau śucā śrutvā raikvasya mahimānaṁ vā ādravatīti ṛṣiḥ ātmanaḥ parokṣajñatāṁ darśayan śūdretyāheti । śūdravadvā dhanenaiva evaṁ vidyāgrahaṇāyopajāgama na ca śuśrūṣayā । na tu jātyaiva śūdra iti । apare punarāhuḥ alpaṁ dhanamāhṛtamiti ruṣaiva evamuktavān śūdreti । liṅgaṁ ca bahvāharaṇe upādānaṁ dhanasyeti । tadu ha ṛṣermataṁ jñātvā punareva jānaśrutiḥ pautrāyaṇo gavāṁ sahasramadhikaṁ jāyāṁ ca ṛṣerabhimatāṁ duhitaramātmanaḥ tadādāya praticakrame krāntavān ॥
taꣳ hābhyuvāda raikvedaꣳ sahasraṁ gavāmayaṁ niṣko'yamaśvatarīratha iyaṁ jāyāyaṁ grāmo yasminnāsse'nveva mā bhagavaḥ śādhīti ॥ 4 ॥
tasyā ha mukhamupodgṛhṇannuvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa sa tasmai hovāca ॥ 5 ॥
raikva idaṁ gavāṁ sahasram ayaṁ niṣkaḥ ayamaśvatarīrathaḥ iyaṁ jāyā jāyārthaṁ mama duhitā ānītā ayaṁ ca grāmaḥ yasminnāsse tiṣṭhasi sa ca tvadarthe mayā kalpitaḥ ; tadetatsarvamādāya anuśādhyeva mā māṁ he bhagavaḥ, ityuktaḥ tasyā jāyārthamānītāyā rājño duhituḥ ha eva mukhaṁ dvāraṁ vidyāyā dāne tīrtham upodgṛhṇan jānannityarthaḥ । ‘brahmacārī dhanadāyī medhāvī śrotriyaḥ priyaḥ । vidyayā vā vidyāṁ prāha tīrthāni ṣaṇmama’ ( ? ) iti vidyāyā vacanaṁ vijñāyate hi । evaṁ jānan upodgṛhṇan uvāca uktavān । ājahāra āhṛtavān bhavān imāḥ gāḥ yaccānyaddhanaṁ tatsādhviti vākyaśeṣaḥ śūdreti pūrvoktānukṛtimātraṁ na tu kāraṇāntarāpekṣayā pūrvavat । anenaiva mukhena vidyāgrahaṇatīrthena ālāpayiṣyathāḥ ālāpayasīti māṁ bhāṇayasītyarthaḥ । te ha ete grāmā raikvaparṇā nāma vikhyātā mahāvṛṣeṣu deśeṣu yatra yeṣu grāmeṣu uvāsa uṣitavān raikvaḥ, tānasau grāmānadādasmai raikvāya rājā । tasmai rājñe dhanaṁ dattavate ha kila uvāca vidyāṁ saḥ raikvaḥ ॥
iti dvitīyakhaṇḍabhāṣyam ॥
vāyurvāva saṁvargo yadā vā agnirudvāyati vāyumevāpyeti yadā sūryo'stameti vāyumevāpyeti yadā candro'stameti vāyumevāpyeti ॥ 1 ॥
vāyurvāva saṁvargaḥ vāyurbāhyaḥ, vāvetyavadhāraṇārthaḥ, saṁvarjanātsaṅgrahaṇātsaṅgrasanādvā saṁvargaḥ ; vakṣyamāṇā agnyādyā devatā ātmabhāvamāpādayatītyataḥ saṁvargaḥ saṁvarjanākhyo guṇo dhyeyo vāyoḥ, kṛtāyāntarbhāvadṛṣṭāntāt । kathaṁ saṁvargatvaṁ vāyoriti, āha — yadā yasminkāle vai agniḥ udvāyati udvāsanaṁ prāpnoti upaśāmyati, tadā asau agniḥ vāyumeva apyeti vāyusvābhāvyamapigacchati । tathā yadā sūryo'stameti, vāyumevāpyeti । yadā candro'stameti vāyumevāpyeti । nanu kathaṁ sūryācandramasoḥ svarūpāvasthitayoḥ vāyau apigamanam ? naiṣa doṣaḥ, astamane adarśanaprāpteḥ vāyunimittatvāt ; vāyunā hi astaṁ nīyate sūryaḥ, calanasya vāyukāryatvāt । athavā pralaye sūryācandramasoḥ svarūpabhraṁśe tejorūpayorvāyāveva apigamanaṁ syāt ॥
yadāpa ucchuṣyanti vāyumevāpiyanti vāyurhyevaitānsarvānsaṁvṛṅkta ityadhidaivatam ॥ 2 ॥
tathā yadā āpaḥ ucchuṣyanti ucchoṣamāpnuvanti, tadā vāyumeva apiyanti । vāyurhi yasmādeva etān agnyādyānmahābalān saṁvṛṅkte, ato vāyuḥ saṁvargaguṇa upāsya ityarthaḥ । ityadhidaivataṁ devatāsu saṁvargadarśanamuktam ॥
athādhyātmaṁ prāṇo vāva saṁvargaḥ sa yadā svapiti prāṇameva vāgapyeti prāṇaṁ cakṣuḥ prāṇaꣳ śrotraṁ prāṇaṁ manaḥ prāṇo hyevaitānsarvānsaṁvṛṅkta iti ॥ 3 ॥
atha anantaram adhyātmam ātmani saṁvargadarśanamidamucyate । prāṇaḥ mukhyaḥ vāva saṁvargaḥ । sa puruṣaḥ yadā yasminkāle svapiti, tadā prāṇameva vāgapyeti — vāyumivāgniḥ । prāṇaṁ cakṣuḥ prāṇaṁ śrotraṁ prāṇaṁ manaḥ prāṇo hi yasmādevaitānvāgādīn sarvānsaṁvṛṅkta iti ॥
tau vā etau dvau saṁvargau vāyureva deveṣu prāṇaḥ prāṇeṣu ॥ 4 ॥
tau vā etau dvau saṁvargau saṁvarjanaguṇau — vāyureva deveṣu saṁvargaḥ prāṇaḥ prāṇeṣu vāgādiṣu mukhyaḥ ॥
atha ha śaunakaṁ ca kāpeyamabhipratāriṇaṁ ca kākṣaseniṁ pariviṣyamāṇau brahmacārī bibhikṣe tasmā u ha na dadatuḥ ॥ 5 ॥
atha etayoḥ stutyartham iyamākhyāyikā ārabhyate । hetyaitihyārthaḥ । śaunakaṁ ca śunakasyāpatyaṁ śaunakaṁ kāpeyaṁ kapigotramabhipratāriṇaṁ ca nāmataḥ kakṣasenasyāpatyaṁ kākṣaseniṁ bhojanāyopaviṣṭau pariviṣyamāṇau sūpakāraiḥ brahmacārī brahmavicchauṇḍo bibhikṣe bhikṣitavān । brahmacāriṇo brahmavinmānitāṁ buddhvā taṁ jijñāsamānau tasmai u bhikṣāṁ na dadatuḥ na dattavantau ha kimayaṁ vakṣyatīti ॥
sa hovāca mahātmanaścaturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāstaṁ kāpeya nābhipaśyanti martyā abhipratārinbahudhā vasantaṁ yasmai vā etadannaṁ tasmā etanna dattamiti ॥ 6 ॥
sa ha uvāca brahmacārī mahātmanaścatura iti dvitīyābahuvacanam । deva ekaḥ agnyādīnvāyurvāgādīnprāṇaḥ । kaḥ saḥ prajāpatiḥ jagāra grasitavān । kaḥ sa jāgareti praśnameke । bhuvanasya bhavantyasminbhūtānīti bhuvanaṁ bhūrādiḥ sarvo lokaḥ tasya gopāḥ gopāyitā rakṣitā goptetyarthaḥ । taṁ kaṁ prajāpatiṁ he kāpeya nābhipaśyanti na jānanti martyāḥ maraṇadharmāṇo'vivekino vā he abhipratārin bahudhā adhyātmādhidaivatādhibhūtaprakāraiḥ vasantam । yasmai vai etat ahanyahani annam adanāyāhriyate saṁskriyate ca, tasmai prajāpataye etadannaṁ na dattamiti ॥
tadu ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāyātmā devānāṁ janitā prajānāṁ hiraṇyadaꣳṣṭro babhaso'nasūrirmahāntamasya mahimānamāhuranadyamāno yadanannamattīti vai vayaṁ brahmacārinnedamupāsmahe dattāsmai bhikṣāmiti ॥ 7 ॥
tadu ha brahmacāriṇo vacanaṁ śaunakaḥ kāpeyaḥ pratimanvānaḥ manasā ālocayan brahmacāriṇaṁ pratyeyāya ājagāma । gatvā ca āha yaṁ tvamavocaḥ nābhipaśyanti martyā iti, taṁ vayaṁ paśyāmaḥ । katham ? ātmā sarvasya sthāvarajaṅgamasya । kiñca devānāmagnyādīnām ātmani saṁhṛtya grasitvā punarjanayitā utpādayitā vāyurūpeṇādhidaivatamagnyādīnām । adhyātmaṁ ca prāṇarūpeṇa vāgādīnāṁ prajānāṁ ca janitā । athavā ātmā devānāmagnivāgādīnāṁ janitā prajānāṁ sthāvarajaṅgamānām । hiraṇyadaṁṣṭraḥ amṛtadaṁṣṭraḥ abhagnadaṁṣṭra iti yāvat । babhaso bhakṣaṇaśīlaḥ । anasūriḥ sūrirmedhāvī na sūrirasūristatpratiṣedho'nasūriḥ sūrirevetyarthaḥ । mahāntamatipramāṇamaprameyamasya prajāpatermahimānaṁ vibhūtim āhurbrahmavidaḥ । yasmātsvayamanyairanadyamānaḥ abhakṣyamāṇaḥ yadanannam agnivāgādidevatārūpam atti bhakṣayatīti । vā iti nirarthakaḥ । vayaṁ he brahmacārin , ā idam evaṁ yathoktalakṣaṇaṁ brahma vayamā upāsmahe । vayamiti vyavahitena sambandhaḥ । anye na vayamidamupāsmahe, kiṁ tarhi ? parameva brahma upāsmahe iti varṇayanti । dattāsmai bhikṣāmityavocadbhṛtyān ॥
tasmā u ha daduste vā ete pañcānye pañcānye daśa santastatkṛtaṁ tasmātsarvāsu dikṣvannameva daśa kṛtaꣳ saiṣā virāḍannādī tayedaꣳ sarvaṁ dṛṣṭaꣳ sarvamasyedaṁ dṛṣṭaṁ bhavatyannādo bhavati ya evaṁ veda ya evaṁ veda ॥ 8 ॥
tasmā u ha daduḥ te hi bhikṣām । te vai ye grasyante agnyādayaḥ yaśca teṣāṁ grasitā vāyuḥ pañcānye vāgādibhyaḥ, tathā anye tebhyaḥ pañcādhyātmaṁ vāgādayaḥ prāṇaśca, te sarve daśa bhavanti saṅkhyayā, daśa santaḥ tatkṛtaṁ bhavati te, caturaṅka ekāyaḥ evaṁ catvārastryaṅkāyaḥ evaṁ trayo'pare dvyaṅkāyaḥ evaṁ dvāvanyāvekāṅkāyaḥ evameko'nyaḥ ityevaṁ daśa santaḥ tatkṛtaṁ bhavati । yata evam , tasmāt sarvāsu dikṣu daśasvapyagnyādyā vāgādyāśca daśasaṅkhyāsāmānyādannameva, ‘daśākṣarā virāṭ’ ‘virāḍannam’ iti hi śrutiḥ । ato'nnameva, daśasaṅkhyatvāt । tata eva daśa kṛtaṁ kṛte'ntarbhāvāt caturaṅkāyatvenetyavocāma । saiṣā virāṭ daśasaṅkhyā satī annaṁ ca annādī annādinī ca kṛtatvena । kṛte hi daśasaṅkhyā antarbhūtā, ato'nnamannādinī ca sā । tathā vidvāndaśadevatātmabhūtaḥ san virāṭtvena daśasaṅkhyayā annaṁ kṛtasaṅkhyayā annādī ca । tayā annānnādinyā idaṁ sarvaṁ jagat daśadiksaṁsthaṁ dṛṣṭaṁ kṛtasaṅkhyābhūtayā upalabdham । evaṁvidaḥ asya sarvaṁ kṛtasaṅkhyābhūtasya daśadiksambaddhaṁ dṛṣṭam upalabdhaṁ bhavati । kiñca annādaśca bhavati, ya evaṁ veda yathoktadarśī । dvirabhyāsaḥ upāsanasamāptyarthaḥ ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
satyakāmo ha jābālo jabālāṁ mātaramāmantrayāñcakre brahmacaryaṁ bhavati vivatsyāmi kiṅgotro nvahamasmīti ॥ 1 ॥
sarvaṁ vāgādyagnyādi ca annānnādatvasaṁstutaṁ jagadekīkṛtya ṣoḍaśadhā pravibhajya tasminbrahmadṛṣṭirvidhātavyetyārabhyate । śraddhātapasorbrahmopāsanāṅgatvapradarśanāya ākhyāyikā । satyakāmo ha nāmataḥ, ha—śabda aitihyārthaḥ, jabālāyā apatyaṁ jābālaḥ jabālāṁ svāṁ mātaram āmantrayāñcakre āmantritavān । brahmacaryaṁ svādhyāyagrahaṇāya he bhavati vivatsyāmi ācāryakule, kiṅgotro'haṁ kimasya mama gotraṁ so'haṁ kiṅgotro nu ahamasmīti ॥
sā hainamuvāca nāhametadveda tāta yadgotrastvamasi bahvahaṁ carantī paricāriṇī yauvane tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi satyakāmo nāma tvamasi sa satyakāma eva jābālo bravīthā iti ॥ 2 ॥
evaṁ pṛṣṭā jabālā sā ha enaṁ putramuvāca — nāhametat tava gotraṁ veda, he tāta yadgotrastvamasi । kasmānna vetsītyuktā āha — bahu bhartṛgṛhe paricaryājātamatithyabhyāgatādi carantī ahaṁ paricāriṇī paricarantīti paricaraṇaśīlaivāham , paricaraṇacittatayā gotrādismaraṇe mama mano nābhūt । yauvane ca tatkāle tvāmalabhe labdhavatyasmi । tadaiva te pitoparataḥ ; ato'nāthā aham , sāhametanna veda yadgotrastvamasi । jabālā tu nāmāhamasmi, satyakāmo nāma tvamasi, sa tvaṁ satyakāma evāhaṁ jābālo'smītyācāryāya bravīthāḥ ; yadyācāryeṇa pṛṣṭa ityabhiprāyaḥ ॥
sa ha hāridrumataṁ gautamametyovāca brahmacaryaṁ bhagavati vatsyāmyupeyāṁ bhagavantamiti ॥ 3 ॥
taꣳ hovāca kiṅgotro nu somyāsīti sa hovāca nāhametadveda bho yadgotro'hamasmyapṛcchaṁ mātaraṁ sā mā pratyabravīdbahvahaṁ carantī paricāriṇī yauvane tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi satyakāmo nāma tvamasīti so'haṁ satyakāmo jābālo'smi bho iti ॥ 4 ॥
sa ha satyakāmaḥ hāridrumataṁ haridrumato'patyaṁ hāridrumataṁ gautamaṁ gotrataḥ etya gatvā uvāca — brahmacaryaṁ bhagavati pūjāvati tvayi vatsyāmi ataḥ upeyām upagaccheyaṁ śiṣyatayā bhagavantam ityuktavantaṁ taṁ ha uvāca gautamaḥ kiṅgotraḥ nu somya asīti, vijñātakulagotraḥ śiṣya upanetavyaḥ ; iti pṛṣṭaḥ pratyāha satyakāmaḥ । sa ha uvāca — nāhametadveda bho, yadgotro'hamasmi ; kiṁ tu apṛcchaṁ pṛṣṭavānasmi mātaram ; sā mayā pṛṣṭā māṁ pratyabravīnmātā ; bahvahaṁ carantītyādi pūrvavat ; tasyā ahaṁ vacaḥ smarāmi ; so'haṁ satyakāmo jābālo'smi bho iti ॥
taꣳ hovāca naitadabrāhmaṇo vivaktumarhati samidhaꣳ somyāharopa tvā neṣye na satyādagā iti tamupanīya kṛśānāmabalānāṁ catuḥśatā gā nirākṛtyovācemāḥ somyānusaṁvrajeti tā abhiprasthāpayannuvāca nāsahasreṇāvarteyeti sa ha varṣagaṇaṁ provāsa tā yadā sahasraꣳ sampeduḥ ॥ 5 ॥
taṁ ha uvāca gautamaḥ — naitadvacaḥ abrāhmaṇe viśeṣeṇa vaktumarhati ārjavārthasaṁyuktam । ṛjāvo hi brāhmaṇā netare svabhāvataḥ । yasmānna satyāt brāhmaṇajātidharmāt agāḥ nāpetavānasi, ataḥ brāhmaṇaṁ tvāmupaneṣye ; ataḥ saṁskārārthaṁ homāya samidhaṁ somya āhara, ityuktvā tamupanīya kṛśānāmabalānāṁ goyūthānnirākṛtya apakṛṣya catuḥśatā catvāriśatāni gavām uvāca — imāḥ gāḥ somya anusaṁvraja anugaccha । ityuktaḥ tā araṇyaṁ pratyabhiprasthāpayannuvāca — nāsahasreṇa apūrṇena sahasreṇa nāvarteya na pratyāgaccheyam । sa evamuktvā gāḥ araṇyaṁ tṛṇodakabahulaṁ dvandvarahitaṁ praveśya sa ha varṣagaṇaṁ dīrghaṁ provāsa proṣitavān । tāḥ samyaggāvaḥ rakṣitāḥ yadā yasminkāle sahasraṁ sampeduḥ sampannā babhūvuḥ ॥
iti caturthakhaṇḍabhāṣyam ॥
atha hainamṛṣabho'bhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva prāptāḥ somya sahasraꣳ smaḥ prāpaya na ācāryakulam ॥ 1 ॥
tametaṁ śraddhātapobhyāṁ siddhaṁ vāyudevatā diksambandhinī tuṣṭā satī ṛṣabhamanupraviśya ṛṣabhabhāvamāpannā anugrahāya atha ha enamṛṣabho'bhyuvāda abhyuktavān satyakāma3 iti sambodhya । tam asau satyakāmo bhagava iti ha pratiśuśrāva prativacanaṁ dadau । prāptāḥ somya sahasraṁ smaḥ, pūrṇā tava pratijñā, ataḥ prāpaya naḥ asmānācāryakulam ॥
brahmaṇaśca te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovāca prācī dikkalā pratīcī dikkalā dakṣiṇā dikkalodīcī dikkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavānnāma ॥ 2 ॥
kiñca ahaṁ brahmaṇaḥ parasya te tubhyaṁ pādaṁ bravāṇi kathayāni । ityuktaḥ pratyuvāca — bravītu
kathayatu me mahyaṁ bhagavān । ityuktaḥ ṛṣabhaḥ tasmai satyakāmāya ha uvāca — prācī dikkalā brahmaṇaḥ pādasya caturtho bhāgaḥ । tathā pratīcī dikkalā dakṣiṇā dikkalā udīcī dikkalā, eṣa vai somya brahmaṇaḥ pādaḥ catuṣkalaḥ catasraḥ kalā avayavā yasya so'yaṁ catuṣkalaḥ pādo brahmaṇaḥ prakāśavānnāma prakāśavānityeva nāma abhidhānaṁ yasya । tathottare'pi pādāstrayaścatuṣkalā brahmaṇaḥ ॥
sa ya etamevaṁ vidvāṁścatuṣkalaṁ pādaṁ brahmaṇaḥ prakāśavānityupāste prakāśavānasmiṁlloke bhavati prakāśavato ha lokāñjayati ya etamevaṁ vidvāṁścatuṣkalaṁ pādaṁ brahmaṇaḥ prakāśavānityupāste ॥ 3 ॥
sa yaḥ kaścit evaṁ yathoktametaṁ brahmaṇaḥ catuṣkalaṁ pādaṁ vidvān prakāśavānityanena guṇena viśiṣṭam upāste, tasyedaṁ phalam — prakāśavānasmiṁlloke bhavati prakhyāto bhavatītyarthaḥ ; tathā adṛṣṭaṁ phalam — prakāśavataḥ ha lokān devādisambandhinaḥ mṛtaḥ san jayati prāpnoti ; ya etamevaṁ vidvān catuṣkalaṁ pādaṁ brahmaṇaḥ prakāśavānityupāste ॥
iti pañcamakhaṇḍabhāṣyam ॥
agniṣṭe pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
so'gniḥ te pādaṁ vaktetyupararāma ṛṣabhaḥ । saḥ satyakāmaḥ ha śvobhūte paredyuḥ naityakaṁ nityaṁ karma kṛtvā gāḥ abhiprasthāpayāñcakāra ācāryakulaṁ prati । tāḥ śanaiścarantyaḥ ācāryakulābhimukhyaḥ prasthitāḥ yatra yasminkāle deśe'bhi sāyaṁ niśāyāmabhisambabhūvuḥ ekatrābhimukhyaḥ sambhūtāḥ, tatrāgnimupasamādhāya gā uparudhya samidhamādhāya paścādagneḥ prāṅmukhaḥ upaviveśa ṛṣabhavaco dhyāyan ॥
tamagnirabhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
tamagnirabhyuvāda satyakāma3 iti sambodhya । tam asau satyakāmo bhagava iti ha pratiśuśrāva prativacanaṁ dadau ॥
brahmaṇaḥ somya te pādaṁ bravāṇīti bravitu me bhagavāniti tasmai hovāca pṛthivī kalāntarikṣaṁ kalā dyauḥ kalā samudraḥ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo'nantavānnāma ॥ 3 ॥
brahmaṇaḥ somya te pādaṁ bravāṇīti । bravītu me bhagavāniti । tasmai ha uvāca, pṛthivī kalā antarikṣaṁ kalā dyauḥ kalā samudraḥ kaletyātmagocarameva darśanamagnirabravīt । eṣa vai somya catuṣkalaḥ pādo brahmaṇo'nantavānnāma ॥
sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo'nantavānityupāste'nantavānasmiṁlloke bhavatya nantavato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo'nantavānityupāste ॥ 4 ॥
sa yaḥ kaścit yathoktaṁ pādamanantavattvena guṇenopāste, sa tathaiva tadguṇo bhavatyasmiṁlloke, mṛtaśca anantavato ha lokān sa jayati ; ya etamevamityādi pūrvavat ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
haꣳsaste pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā upārudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
taꣳ haꣳsa upanipatyābhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
so'gniḥ haṁsaḥ te pādaṁ vaktetyuktvā upararāma । haṁsa ādityaḥ, śauklyātpatanasāmānyācca । sa ha śvobhūte ityādi samānam ॥
brahmaṇaḥ somya te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovācāgniḥ kalā sūryaḥ kalā candraḥ kalā vidyutkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmānnāma ॥ 3 ॥
sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo jyotiṣmānityupāste jyotiṣmānasmiṁlloke bhavati jyotiṣmato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo jyotiṣmānityupāste ॥ 4 ॥
agniḥ kalā sūryaḥ kalā candraḥ kalā vidyutkalaiṣa vai somyeti jyotirviṣayameva ca darśanaṁ provāca ; ato haṁsasya ādityatvaṁ pratīyate । vidvatphalam — jyotiṣmān dīptiyukto'smiṁlloke bhavati । candrādityādīnāṁ jyotiṣmata eva ca mṛtvā lokān jayati । samānamuttaram ॥
iti saptamakhaṇḍabhāṣyam ॥
madguṣṭe pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
haṁso'pi madguṣṭe pādaṁ vaktetyupararāma । madguḥ udakacaraḥ pakṣī, sa ca apsambandhātprāṇaḥ । sa ha śvobhūte ityādi pūrvavat ॥
taṁ madgurupanipatyābhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
brahmaṇaḥ somya te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovāca prāṇaḥ kalā cakṣuḥ kalā śrotraṁ kalā manaḥ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavānnāma ॥ 3 ॥
sa ca madguḥ prāṇaḥ svaviṣayameva ca darśanamuvāca prāṇaḥ kaletyādyāyatanavānityevaṁ nāma । āyatanaṁ nāma manaḥ sarvakaraṇopahṛtānāṁ bhogānāṁ tadyasminpāde vidyata ityāyatanavānnāma pādaḥ ॥
sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇa āyatanavānityupāsta āyatanavānasmiṁlloke bhavatyāyatanavato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇa āyatanavānityupāste ॥ 4 ॥
taṁ pādaṁ tathaivopāste yaḥ sa āyatanavān āśrayavānasmiṁlloke bhavati । āyatanavata eva sāvakāśāṁllokānmṛto jayati । ya etamevamityādi pūrvavat ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
prāpa hācāryakulaṁ tamācāryo'bhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 1 ॥
sa evaṁ brahmavitsan prāpa ha prāptavānācāryakulam । tamācāryo'bhyuvāda satyakāma3 iti ; bhagava iti ha pratiśuśrāva ॥
brahmavidiva vai somya bhāsi ko nu tvānuśaśāsetyanye manuṣyebhya iti ha pratijajñe bhagavāꣳstveva me kāme brūyāt ॥ 2 ॥
brahmavidiva vai somya bhāsi । prasannendriyaḥ prahasitavadanaśca niścintaḥ kṛtārtho brahmavidbhavati । ata āha ācāryo brahmavidiva bhāsīti ; ko nviti vitarkayannuvāca — kastvāmanuśaśāseti । sa ca āha satyakāmaḥ anye manuṣyebhyaḥ । devatā māmanuśiṣṭavatyaḥ । ko'nyo bhagavacchiṣyaṁ māṁ manuṣyaḥ san anuśāsitumutsahetetyabhiprāyaḥ । ato'nye manuṣyebhya iti ha pratijajñe pratijñātavān । bhagavāṁstveva me kāme mamecchāyāṁ brūyāt kimanyairuktena, nāhaṁ tadgaṇayāmītyabhiprāyaḥ ॥
śrutaꣳ hyeva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṁ prāpatīti tasmai haitadevovācātra ha na kiñcana vīyāyeti vīyāyeti ॥ 3 ॥
kiñca śrutaṁ hi yasmāt mama vidyate evāsminnarthe bhagavaddṛśebhyo bhagavatsamebhyaḥ ṛṣibhyaḥ । ācāryāddhaiva vidyā viditā sādhiṣṭhaṁ sādhutamatvaṁ prāpati prāpnoti ; ato bhagavāneva brūyādityuktaḥ ācāryaḥ abravīt tasmai tāmeva daivatairuktāṁ vidyām । atra ha na kiñcana ṣoḍaśakalavidyāyāḥ kiñcidekadeśamātramapi na vīyāya na vigatamityarthaḥ । dvirabhyāso vidyāparisamāptyarthaḥ ॥
iti navamakhaṇḍabhāṣyam ॥
punarbrahmavidyāṁ prakārāntareṇa vakṣyāmītyārabhate gatiṁ ca tadvido'gnividyāṁ ca । ākhyāyāyikā pūrvavacchraddhatapasorbrahmavidyāsādhanatvapradarśanārthā —
upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa tasya ha dvādaśa varṣāṇyagnīnparicacāra sa ha smānyānantevāsinaḥ samāvartayaꣳstaꣳ ha smaiva na samāvartayati ॥ 1 ॥
upakosalo ha vai nāmataḥ kamalasyāpatyaṁ kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa । tasya, ha aitihyārthaḥ, tasya ācāryasya dvādaśa varṣāṇi agnīnparicacāra agnīnāṁ paricaraṇaṁ kṛtavān । sa ha sma ācāryaḥ anyānbrahmacāriṇaḥ svādhyāyaṁ grāhayitvā samāvartayan tamevopakosalamekaṁ na samāvartayati sma ha ॥
taṁ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā tvāgnayaḥ paripravocanprabrūhyasmā iti tasmai hāprocyaiva pravāsāñcakre ॥ 2 ॥
tam ācāryaṁ jāyā uvāca — tapto brahmacārī kuśalaṁ samyak agnīn paricacārīt paricaritavān ; bhagavāṁśca agniṣu bhaktaṁ na samāvartayati ; ataḥ asmadbhaktaṁ na samāvartayatīti jñātvā tvām agnayaḥ mā paripravocan garhāṁ tava mā kuryuḥ ; ataḥ prabrūhi asmai vidyāmiṣṭām upakosalāyeti । tasmai evaṁ jāyayā ukto'pi ha aprocyaiva anuktvaiva kiñcitpravāsāñcakre pravasitavān ॥
sa ha vyādhinānaśituṁ dadhre tamācāryajāyovāca brahmacārinnaśāna kiṁ nu nāśnāsīti sa hovāca bahava ime'sminpuruṣe kāmā nānātyayā vyādhibhiḥ pratipūrṇo'smi nāśiṣyāmīti ॥ 3 ॥
sa ha upakosalaḥ vyādhinā mānasena duḥkhena anaśitum anaśanaṁ kartuṁ dadhre dhṛtavānmanaḥ । taṁ tūṣṇīmagnyāgāre'vasthitam ācāryajāyovāca — he brahmacārin aśāna bhuṅkṣva, kiṁ nu kasmānnu kāraṇānnāśnāsi ? iti । sa ha uvāca — bahavaḥ aneke'sminpuruṣe'kṛtārthe prākṛte kāmāḥ icchāḥ kartavyaṁ prati nānā atyayaḥ atigamanaṁ yeṣāṁ vyādhīnāṁ kartavyacintānāṁ te nānātyayāḥ vyādhayaḥ kartavyatāprāptinimittāni cittaduḥkhānītyarthaḥ ; taiḥ pratipūrṇo'smi ; ato nāśiṣyāmīti ॥
atha hāgnayaḥ samūdire tapto brahmacārī kuśalaṁ naḥ paryacārīddhantāsmai prabravāmeti tasmai hocuḥ prāṇo brahma kaṁ brahma khaṁ brahmeti ॥ 4 ॥
uktvā tūṣṇīmbhūte brahmacāriṇi, atha ha agnayaḥ śuśrūṣayāvarjitāḥ kāruṇyāviṣṭāḥ santaḥ trayo'pi samūdire sambhūyoktavantaḥ — hanta idānīm asmai brahmacāriṇe asmadbhaktāya duḥkhitāya tapasvine śraddadhānāya sarve'nuśāsmaḥ anuprabravāma brahmavidyām , iti evaṁ sampradhārya, tasmai ha ūcuḥ uktavantaḥ — prāṇo brahma kaṁ brahma khaṁ brahmeti ॥
sa hovāca vijānāmyahaṁ yatprāṇo brahma kaṁ ca tu khaṁ ca na vijānāmīti te hocuryadvāva kaṁ tadeva khaṁ yadeva khaṁ tadeva kamiti prāṇaṁ ca hāsmai tadākāśaṁ cocuḥ ॥ 5 ॥
sa ha uvāca brahmacārī — vijānāmyahaṁ yadbhavadbhiruktaṁ prasiddhapadārthakatvātprāṇo brahmeti, saḥ yasminsati jīvanaṁ yadapagame ca na bhavati, tasminvāyuviśeṣe loke rūḍhaḥ ; ataḥ yuktaṁ brahmatvaṁ tasya ; tena prasiddhapadārthakatvādvijānāmyahaṁ yatprāṇo brahmeti । kaṁ ca tu khaṁ ca na vijānāmīti । nanu kaṅkhaṁśabdayorapi sukhākāśaviṣayatvena prasiddhapadārthakatvameva, kasmādbrahmacāriṇo'jñānam ? nūnam , sukhasya kaṁśabdavācyasya kṣaṇapradhvaṁsitvāt khaṁśabdavācyasya ca ākāśasyācetanasya kathaṁ brahmatvamiti, manyate ; kathaṁ ca bhagavatāṁ vākyamapramāṇaṁ syāditi ; ato na vijānāmītyāha । tam evamuktavantaṁ brahmacāriṇaṁ te ha agnaya ūcuḥ — yadvāva yadeva vayaṁ kam avocāma, tadeva kham ākāśam , ityevaṁ khena viśeṣyamāṇaṁ kaṁ viṣayendriyasaṁyogajātsukhānnivartitaṁ syāt — nīleneva viśeṣyamāṇamutpalaṁ raktādibhyaḥ । yadeva kham ityākāśamavocāma, tadeva ca kaṁ sukhamiti jānīhi । evaṁ ca sukhena viśeṣyamāṇaṁ khaṁ bhautikādacetanātkhānnivartitaṁ syāt — nīlotpalavadeva । sukhamākāśasthaṁ netarallaukikam , ākāśaṁ ca sukhāśrayaṁ netaradbhautikamityarthaḥ । nanvākāśaṁ cet sukhena viśeṣayitumiṣṭam , astvanyataradeva viśeṣaṇam — yadvāva kaṁ tadeva kham iti, atiriktamitarat ; yadeva khaṁ tadeva kamiti pūrvaviśeṣaṇaṁ vā ; nanu sukhākāśayorubhayorapi laukikasukhākāśābhyāṁ vyāvṛttiriṣṭetyavocāma । sukhena ākāśe viśeṣite vyāvṛttirubhayorarthaprāptaiveti cet , satyamevam ; kintu sukhena viśeṣitasyaiva ākāśasya dhyeyatvaṁ vihitam ; na tvākāśaguṇasya viśeṣaṇasya śukhasya dhyeyatvaṁ vihitaṁ syāt , viśeṣaṇopādānasya viśeṣyaniyantṛtvenaivopakṣayāt । ataḥ khena sukhamapi viśeṣyate dhyeyatvāya । kutaścaitanniścīyate ? kaṁśabdasyāpi brahmaśabdasambandhāt kaṁ brahmeti । yadi hi sukhaguṇaviśiṣṭasya khasya dhyeyatvaṁ vivakṣitaṁ syāt , kaṁ khaṁ brahmeti brūyuḥ agnayaḥ prathamam । na caivamuktavantaḥ । kiṁ tarhi ? kaṁ brahma khaṁ brahmeti । ataḥ brahmacāriṇo mohāpanayanāya kaṅkhaṁśabdayoritaretaraviśeṣaṇaviśeṣyatvanirdeśo yukta eva yadvāva kamityādiḥ । tadetadagnibhiruktaṁ vākyārthamasmadbodhāya śrutirāha — prāṇaṁ ca ha asmai brahmācariṇe, tasya ākāśaḥ tadākāśaḥ, prāṇasya sambandhī āśrayatvena hārda ākāśa ityarthaḥ, sukhaguṇavattvanirdeśāt ; taṁ ca ākāśaṁ sukhaguṇaviśiṣṭaṁ brahma tatsthaṁ ca prāṇaṁ brahmasamparkādeva brahmetyubhayaṁ prāṇaṁ ca ākāśaṁ ca samuccitya brahmaṇī ūcuḥ agnaya iti ॥
iti daśamakhaṇḍabhāṣyam ॥
atha hainaṁ gārhapatyo'nuśaśāsa pṛthivyagnirannamāditya iti ya eṣa āditye puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
sambhūyāgnayaḥ brahmacāriṇe brahma uktavantaḥ । atha anantaraṁ pratyekaṁ svasvaviṣayāṁ vidyāṁ vaktumārebhire । tatra ādau enaṁ brahmacāriṇaṁ gārhapatyaḥ agniḥ anuśaśāsa — pṛthivyagnirannamāditya iti mamaitāścatasrastanavaḥ । tatra ya āditye eṣa puruṣo dṛśyate, so'hamasmi gārhapatyo'gniḥ, yaśca gārhapatyo'gniḥ sa evāhamāditye puruṣo'smi, iti punaḥ parāvṛttyā sa evāhamasmīti vacanam । pṛthivyannayoriva bhojyatvalakṣaṇayoḥ sambandho na gārhapatyādityayoḥ । attṛtvapaktṛtvaprakāśanadharmā aviśiṣṭā ityataḥ ekatvamevānayoratyantam । pṛthivyannayostu bhojyatvena ābhyāṁ sambandhaḥ ॥
sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
sa yaḥ kaścit evaṁ yathoktaṁ gārhapatyamagnim annānnādatvena caturdhā pravibhaktam upāste, so'pahate vināśayati pāpakṛtyāṁ pāpaṁ karma । lokī lokavāṁścāsmadīyena lokenāgneyena tadvānbhavati yathā vayam । iha ca loke sarvaṁ varṣaśatam āyureti prāpnoti । jyok ujjvalaṁ jīvati nāprakhyāta ityetat । na ca asya avarāśca te puruṣāśca asya viduṣaḥ santatijā ityarthaḥ, na kṣīyante santatyucchedo na bhavatītyarthaḥ । kiṁ ca taṁ vayam upabhuñjāmaḥ pālayāmaḥ asmiṁśca loke jīvantam amuṣmiṁśca paraloke । ya etamevaṁ vidvānupāste, yathoktaṁ tasya tatphalamityarthaḥ ॥
iti ekādaśakhaṇḍabhāṣyam ॥
atha hainamanvāhāryapacano'nuśaśāsāpo diśo nakṣatrāṇi candramā iti ya eṣa candramasi puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
atha ha enam anvāhāryapacanaḥ anuśaśāsa dakṣiṇāgniḥ — āpo diśo nakṣatrāṇi candramā ityetā mama catasrastanavaḥ caturdhā ahamanvāhāryapacane ātmānaṁ pravibhajyāvasthitaḥ । tatra ya eṣa candramasi puruṣo dṛśyate, so'hamasmi, sa evāhamasmīti pūrvavat । annasambandhājjyotiṣṭvasāmānyācca anvāhāryapacanacandramasorekatvaṁ dakṣiṇadiksambandhācca । apāṁ nakṣatrāṇāṁ ca pūrvavadannatvenaiva sambandhaḥ, nakṣatrāṇāṁ candramaso bhogyatvaprasiddheḥ । apāmannotpādakatvādannatvaṁ dakṣiṇāgneḥ — pṛthivīvadgārhapatyasya । samānamanyat ॥
iti dvādaśakhaṇḍabhāṣyam ॥
atha hainamāhavanīyo'nuśaśāsa prāṇa ākāśo dyaurvidyuditi ya eṣa vidyuti puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
atha ha enamāhavanīyo'nuśaśāsa — prāṇa ākāśo dyaurvidyuditi mamāpyetāścatasrastanavaḥ । ya eṣa vidyuti puruṣo dṛśyate, so'hamasmītyādi pūrvavat sāmānyāt । dyvākāśayoḥ svāśrayatvāt vidyudāhavanīyayoḥ bhogyatvenaiva sambandhaḥ । samānamanyat ॥
iti trayodaśakhaṇḍabhāṣyam ॥
te hocurupakosalaiṣā somya te'smadvidyātmavidyā cācāryastu te gatiṁ vaktetyājagāma hāsyācāryastamācāryo'bhyuvādopakosala3 iti ॥ 1 ॥
te punaḥ sambhūyocuḥ ha — upakosala eṣā somya te tava asmadvidyā agnividyetyarthaḥ ; ātmavidyā pūrvoktā prāṇo brahma kaṁ brahma khaṁ brahmeti ca ; ācāryastu te gatiṁ vaktā vidyāphalaprāptaye ityuktvā uparemuragnayaḥ । ājagāma ha asya ācāryaḥ kālena । taṁ ca śiṣyam ācāryo abhyuvāda upakosala3 iti ॥
bhagava iti ha pratiśuśrāva brahmavida iva somya te mukhaṁ bhāti ko nu tvānuśaśāseti ko nu mānuśiṣyādbho itīhāpeva nihnuta ime nūnamīdṛśā anyādṛśā itīhāgnīnabhyūde kiṁ nu somya kila te'vocanniti ॥ 2 ॥
idamiti ha pratijajñe lokānvāva kila somya te'vocannahaṁ tu te tadvakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evamevaṁvidi pāpaṁ karma na śliṣyata iti bravītu me bhagavāniti tasmai hovāca ॥ 3 ॥
bhagava iti ha pratiśuśrāva । brahmavida iva somya te mukhaṁ prasannaṁ bhāti ko nu tvā anuśaśāsa ityuktaḥ pratyāha — ko nu mā anuśiṣyāt anuśāsanaṁ kuryāt bho bhagavan tvayi proṣite, iti iha apa iva nihnute apanihnuta iveti vyavahitena sambandhaḥ, na ca apanihnute, na ca yathāvadagnibhiruktaṁ bravītītyabhiprāyaḥ । katham ? ime agnayaḥ mayā paricaritāḥ uktavantaḥ nūnam , yatastvāṁ dṛṣṭvā vepamānā iva īdṛśā dṛśyante pūrvamanyādṛśāḥ santaḥ, iti iha agnīn abhyūde abhyuktavān kākvā agnīndarśayan । kiṁ nu somya kila te tubhyam avocan agnayaḥ ? iti, pṛṣṭaḥ ityevam idamuktavantaḥ ityevaṁ ha pratijajñe pratijñātavān pratīkamātraṁ kiñcit , na sarvaṁ yathoktamagnibhiruktamavocat । yata āha ācāryaḥ — lokānvāva pṛthivyādīn he somya kila te avocan , na brahma sākalyena । ahaṁ tu te tubhyaṁ tadbrahma yadicchasi tvaṁ śrotuṁ vakṣyāmi, śṛṇu tasya mayocyamānasya brahmaṇo jñānamāhātmyam — yathā puṣkarapalāśe padmapatre āpo na śliṣyante, evaṁ yathā vakṣyāmi brahma, evaṁvidi pāpaṁ karma na śliṣyate na sambadhyate iti । evamuktavati ācārye āha upakosalaḥ — bravītu me bhagavāniti । tasmai ha uvāca ācāryaḥ ॥
iti caturdaśakhaṇḍabhāṣyam ॥
ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tadyadyapyasminsarpirvodakaṁ vā siñcati vartmanī eva gacchati ॥ 1 ॥
ya eṣo'kṣiṇi puruṣaḥ dṛśyate nivṛttacakṣurbhirbrahmacaryādisādhanasampannaiḥ śāntairvivekibhiḥ dṛṣṭerdraṣṭā, ‘cakṣuṣaścakṣuḥ’ (ke. u. 1 । 2) ityādiśrutyantarāt ; nanu agnibhiruktaṁ vitatham , yataḥ ācāryastu te gatiṁ vaktā iti gatimātrasya vaktetyavocan , bhaviṣyadviṣayāparijñānaṁ ca agnīnām ; naiṣa doṣaḥ, sukhākāśasyaiva akṣiṇi dṛśyata iti draṣṭuranuvādāt । eṣa ātmā prāṇināmiti ha uvāca evamuktavān ; etat yadeva ātmatattvamavocāma, etadamṛtam amaraṇadharmi avināśi ata evābhayam , yasya hi vināśāśaṅkā tasya bhayopapattiḥ tadabhāvādabhayam , ata eva etadbrahma bṛhadanantamiti । kiñca, asya brahmaṇo'kṣipuruṣasya māhātmyam — tat tatra puruṣasya sthāne akṣiṇi yadyapyasminsarpirvodakaṁ vā siñcati, vartmanī eva gacchati pakṣmāveva gacchati ; na cakṣuṣā sambadhyate — padmapatreṇevodakam । sthānasyāpyetanmāhātmyam , kiṁ punaḥ sthānino'kṣipuruṣasya nirañjanatvaṁ vaktavyamityabhiprāyaḥ ॥
etaꣳ saṁyadvāma ityācakṣata etaꣳ hi sarvāṇi vāmānyabhisaṁyanti sarvāṇyenaṁ vāmānyabhisaṁyanti ya evaṁ veda ॥ 2 ॥
etaṁ yathoktaṁ puruṣaṁ saṁyadvāma ityācakṣate । kasmāt ? yasmādetaṁ sarvāṇi vāmāni vananīyāni sambhajanīyāni śobhanāni abhisaṁyanti abhisaṅgacchantītyataḥ saṁyadvāmaḥ । tathā evaṁvidamenaṁ sarvāṇi vāmānyabhisaṁyanti ya evaṁ veda ॥
eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati sarvāṇi vāmāni nayati ya evaṁ veda ॥ 3 ॥
eṣa u eva vāmanīḥ, yasmādeṣa hi sarvāṇi vāmāni puṇyakarmaphalāni puṇyānurūpaṁ prāṇibhyo nayati prāpayati vahati ca ātmadharmatvena । viduṣaḥ phalam — sarvāṇi vāmāni nayati ya evaṁ veda ॥
eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti sarveṣu lokeṣu bhāti ya evaṁ veda ॥ 4 ॥
eṣa u eva bhāmanīḥ, eṣa hi yasmāt sarveṣu lokeṣu ādityacandrāgnyādirūpaiḥ bhāti dīpyate, ‘tasya bhāsā sarvamidaṁ vibhāti’ (mu. u. 2 । 2 । 11) iti śruteḥ । ato bhāmāni nayatīti bhāmanīḥ । ya evaṁ veda, asāvapi sarveṣu lokeṣu bhāti ॥
atha yadu caivāsmiñchavyaṁ kurvanti yadi ca nārciṣamevābhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstānmāsebhyaḥ saṁvatsaraꣳ saṁvatsarādādityamādityāccandramasaṁ candramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho brahmapatha etena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante nāvartante ॥ 5 ॥
athedānīṁ yathoktabrahmavidaḥ gatirucyate । yat yadi u ca eva asmin evaṁvidi śavyaṁ śavakarma mṛte kurvanti, yadi ca na kurvanti ṛtvijaḥ, sarvathāpyevaṁvit tena śavakarmaṇā akṛtenāpi pratibaddho na brahma na prāpnoti ; na ca kṛtena śavakarmaṇā asya kaścanābhyadhiko lokaḥ, ‘na karmaṇā vardhate no kanīyān’ (bṛ. u. 4 । 4 । 23) iti śrutyantarāt । śavakarmaṇyanādaraṁ darśayan vidyāṁ stauti, na punaḥ śavakarma evaṁvidaḥ na kartavyamiti । akriyamāṇe hi śavakarmaṇi karmaṇāṁ phalārambhe pratibandhaḥ kaścidanumīyate'nyatra । yata iha vidyāphalārambhakāle śavakarma syādvā na veti vidyāvataḥ apratibandhena phalārambhaṁ darśayati । ye sukhākāśamakṣisthaṁ saṁyadvāmo vāmanīrbhāmanīrityevaṁguṇamupāsate prāṇasahitāmagnividyāṁ ca, teṣāmanyatkarma bhavatu mā vā bhūt sarvathā api te arciṣamevābhisambhavanti arcirabhimāninīṁ devatāmabhisambhavanti pratipadyanta ityarthaḥ । arciṣaḥ arcirdevatāyā ahaḥ aharabhimāninīṁ devatām , ahnaḥ āpūryamāṇapakṣaṁ śuklapakṣadevatām , āpūryamāṇapakṣāt yānṣāṇmāsān udaṅ uttarāṁ diśam eti savitā tānmāsān uttarāyaṇadevatām , tebhyo māsebhyaḥ saṁvatsaraṁ saṁvatsaradevatām , tataḥ saṁvatsarādādityam , ādityāccandramasam , candramaso vidyutam । tat tatrasthān tān puruṣaḥ kaścidbrahmalokādetya amānavaḥ mānavyāṁ sṛṣṭau bhavaḥ mānavaḥ na mānavaḥ amānavaḥ sa puruṣaḥ enānbrahma satyalokasthaṁ gamayati gantṛgantavyagamayitṛtvavyapadeśebhyaḥ, sanmātrabrahmaprāptau tadanupapatteḥ । ‘brahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) iti hi tatra vaktuṁ nyāyyam । sarvabhedanirāsena sanmātrapratipattiṁ vakṣyati । na ca adṛṣṭo mārgo'gamanāyopatiṣṭhate, ‘sa enamavidito na bhunakti’ (bṛ. u. 1 । 4 । 15) iti śrutyantarāt । eṣa devapathaḥ devairarcirādibhirgamayitṛtvenādhikṛtairupalakṣitaḥ panthā devapatha ucyate । brahma gantavyaṁ tena ca upalakṣita iti brahmapathaḥ । etena pratipadyamānā gacchanto brahma imaṁ mānavaṁ manusambandhinaṁ manoḥ sṛṣṭilakṣaṇamāvartaṁ nāvartante āvartante'smiñjananamaraṇaprabandhacakrārūḍhā ghaṭīyantravatpunaḥ punarityāvartaḥ taṁ na pratipadyante । nāvartante iti dviruktiḥ saphalāyā vidyāyāḥ parisamāptipradarśanārthā ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
rahasyaprakaraṇe prasaṅgāt āraṇyakatvasāmānyācca yajñe kṣata utpanne vyāhṛtayaḥ prāyaścittārthā vidhātavyāḥ, tadabhijñasya ca ṛtvijo brahmaṇo maunamityata idamārabhyate —
eṣa ha vai yajño yo'yaṁ pavata eṣa ha yannidaṁ sarvaṁ punāti yadeṣa yannidaṁ sarvaṁ punāti tasmādeṣa eva yajñastasya manaśca vākca vartanī ॥ 1 ॥
eṣa vai eṣa vāyuḥ yo'yaṁ pavate ayaṁ yajñaḥ । ha vai iti prasiddhārthāvadyotakau nipātau । vāyupratiṣṭho hi yajñaḥ prasiddhaḥ śrutiṣu, ‘svāharā vātedhāḥ’ ‘ayaṁ vai yajño yo'yaṁ pavate’ (ai. brā. 25 । 8) ityādiśrutibhyaḥ । vāta eva hi calanātmakatvātkriyāsamavāyī, ‘vāta eva yajñasyārambhako vātaḥ pratiṣṭhā’ iti ca śravaṇāt । eṣa ha yan gacchan calan idaṁ sarvaṁ jagat punāti pāvayati śodhayati । na hi acalataḥ śuddhirasti । doṣanirasanaṁ calato hi dṛṣṭaṁ na sthirasya । yat yasmācca yan eṣa idaṁ sarvaṁ punāti, tasmādeṣa eva yajñaḥ yatpunātīti । tasyāsyaivaṁ viśiṣṭasya yajñasya vākca mantroccāraṇe vyāpṛtā, manaśca yathābhūtārthajñāne vyāpṛtam , te ete vāṅmanase vartanī mārgau, yābhyāṁ yajñastāyamānaḥ pravartate te vartanī ; ‘prāṇāpānaparicalanavatyā hi vācaścittasya cottarottarakramo yadyajñaḥ’ (ai. ā. 2 । 3) iti hi śrutyantaram । ato vāṅmanasābhyāṁ yajño vartata iti vāṅmanase vartanī ucyete yajñasya ॥
tayoranyatarāṁ manasā saṁskaroti brahmā vācā hotādhvaryurudgātānyatarāṁ sa yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavadati ॥ 2 ॥
anyatarāmeva vartanīꣳ saꣳskaroti hīyate'nyatarā sa yathaikapādvrajan‌ratho vaikena cakreṇa vartamāno riṣyatyevamasya yajño riṣyati yajñaṁ riṣyantaṁ yajamāno'nuriṣyati sa iṣṭvā pāpīyānbhavati ॥ 3 ॥
tayoḥ vartanyoḥ anyatarāṁ vartanīṁ manasā vivekajñānavatā saṁskaroti brahmā ṛtvik , vācā vartanyā hotādhvaryurudgātā ityete trayo'pi ṛtvijaḥ anyatarāṁ vāglakṣaṇāṁ vartanīṁ vācaiva saṁskurvanti । tatraivaṁ sati vāṅmanase vartanī saṁskārye yajñe । atha sa brahmā yatra yasminkāle upākṛte prārabdhe prātaranuvāke śastre, purā pūrvaṁ paridhānīyāyā ṛcaḥ brahmā etasminnantare kāle vyavadati maunaṁ parityajati yadi, tadā anyatarāmeva vāgvartanīṁ saṁskaroti । brahmaṇā saṁskriyamāṇā manovartanī hīyate vinaśyati chidrībhavati anyatarā ; sa yajñaḥ vāgvartanyaiva anyatarayā vartitumaśaknuvan riṣyati । kathamiveti, āha — sa yathaikapāt puruṣaḥ vrajan gacchannadhvānaṁ riṣyati, ratho vaikena cakreṇa vartamāno gacchan riṣyati, evamasya yajamānasya kubrahmaṇā yajño riṣyati vinaśyati । yajñaṁ riṣyantaṁ yajamāno'nuriṣyati । yajñaprāṇo hi yajamānaḥ । ato yukto yajñareṣe reṣastasya । saḥ taṁ yajñamiṣṭvā tādṛśaṁ pāpīyān pāpataro bhavati ॥
atha yatropākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavadatyubhe eva vartanī saṁskurvanti na hīyate'nyatarā ॥ 4 ॥
sa yathobhayapādvrajan‌ratho vobhābhyāṁ cakrābhyāṁ vartamānaḥ pratitiṣṭhatyevamasya yajñaḥ pratitiṣṭhati yajñaṁ pratitiṣṭhantaṁ yajamāno'nupratitiṣṭhati sa iṣṭvā śreyānbhavati ॥ 5 ॥
atha punaḥ yatra brahmā vidvān maunaṁ parigṛhya vāgvisargamakurvan vartate yāvatparidhānīyāyā na vyavadati, tathaiva sarvartvijaḥ, ubhe eva vartanī saṁskurvanti na hīyate'nyatarāpi । kimivetyāha pūrvoktaviparītau dṛṣṭāntau । evamasya yajamānasya yajñaḥ svavartanībhyāṁ vartamānaḥ pratitiṣṭhati svena ātmanāvinaśyanvartata ityarthaḥ । yajñaṁ pratitiṣṭhantaṁ yajamāno'nupratitiṣṭhati । saḥ yajamānaḥ evaṁ maunavijñānavadbrahmopetaṁ yajñamiṣṭvā śreyānbhavati śreṣṭho bhavatītyarthaḥ ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
atra brahmaṇo maunaṁ vihitam , tadreṣe brahmatvakarmaṇi ca athānyasmiṁśca hautrādikarmareṣe vyāhṛtihomaḥ prāyaścittamiti tadarthaṁ vyāhṛtayo vidhātavyā ityāha —
prajāpatirlokānabhyatapatteṣāṁ tapyamānānāṁ rasānprāvṛhadagniṁ pṛthivyā vāyumantarikṣādādityaṁ divaḥ ॥ 1 ॥
prajāpatiḥ lokānabhyatapat lokānuddiśya tatra sārajighṛkṣayā dhyānalakṣaṇaṁ tapaścacāra । teṣāṁ tapyamānānāṁ lokānāṁ rasān sārarūpānprāvṛhat uddhṛtavān jagrāhetyarthaḥ । kān ? agniṁ rasaṁ pṛthivyāḥ, vāyumantarikṣāt , ādityaṁ divaḥ ॥
sa etāstisro devatā abhyatapattāsāṁ tapyamānānāꣳ rasānprāvṛhadagner‌ṛco vāyoryajūṁṣi sāmānyādityāt ॥ 2 ॥
punarapyevamevāgnyādyāḥ sa etāstisro devatā uddiśya abhyatapat । tato'pi sāraṁ rasaṁ trayīvidyāṁ jagrāha ॥
sa etāṁ trayīṁ vidyāmabhyatapattasyāstapyamānāyā rasānprāvṛhadbhūrityṛgbhyo bhuvariti yajurbhyaḥ svariti sāmabhyaḥ ॥ 3 ॥
tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva tadrasenarcāṁ vīryeṇarcāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 4 ॥
sa etāṁ punarabhyatapat trayīṁ vidyām । tasyāstapyamānāyā rasaṁ bhūriti vyāhṛtim ṛgbhyo jagrāha ; bhuvariti vyāhṛtiṁ yajurbhyaḥ ; svariti vyāhṛtiṁ sāmabhyaḥ । ata eva lokadevavedarasā mahāvyāhṛtayaḥ । ataḥ tat tatra yajñe yadi ṛktaḥ ṛksambandhādṛṅnimittaṁ riṣyet yajñaḥ kṣataṁ prāpnuyāt , bhūḥ svāheti gārhapatye juhuyāt । sā tatra prāyaścittiḥ । katham ? ṛcāmeva, taditi kriyāviśeṣaṇam , rasena ṛcāṁ viryeṇa ojasā ṛcāṁ yajñasya ṛksambandhino yajñasya viriṣṭaṁ vicchinnaṁ kṣatarūpamutpannaṁ sandadhāti pratisandhatte ॥
sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau juhuyādyajuṣāmeva tadrasena yajuṣāṁ vīryeṇa yajuṣāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 5 ॥
atha yadi sāmato riṣyetsvaḥ svāhetyāhavanīye juhuyātsāmnāmeva tadrasena sāmnāṁ vīryeṇa sāmnāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 6 ॥
atha yadi yajuṣṭo yajurnimittaṁ riṣyet , bhuvaḥ svāheti dakṣiṇāgnau juhuyāt । tathā sāmanimitte reṣe svaḥ svāhetyāhavanīye juhuyāt । tathā pūrvavadyajñaṁ sandadhāti । brahmanimitte tu reṣe triṣvagniṣu tisṛbhirvyāhṛtibhirjuhuyāt । trayyā hi vidyāyāḥ sa reṣaḥ, ‘atha kena brahmatvamityanayaiva trayyā vidyayā’ ( ? ) iti śruteḥ । nyāyāntaraṁ vā mṛgyaṁ brahmatvanimitte reṣe ॥
tadyathā lavaṇena suvarṇaṁ sandadhyātsuvarṇena rajataṁ rajatena trapu trapuṇā sīsaṁ sīsena lohaṁ lohena dāru dāru carmaṇā ॥ 7 ॥
evameṣāṁ lokānāmāsāṁ devatānāmasyāstrayyā vidyāyā vīryeṇa yajñasya viriṣṭaṁ sandadhāti bheṣajakṛto ha vā eṣa yajño yatraivaṁvidbrahmā bhavati ॥ 8 ॥
tadyathā lavaṇena suvarṇaṁ sandadhyāt । kṣāreṇa ṭaṅkaṇādinā khare mṛdutvakaraṁ hi tat । suvarṇena rajatamaśakyasandhānaṁ sandadhyāt । rajatena tathā trapu, trapuṇā sīsam , sīsena loham , lohena dāru, dāru carmaṇā carmabandhanena । evameṣāṁ lokānāmāsāṁ devatānāmasyāstrayyā vidyāyā vīryeṇa rasākhyenaujasā yajñasya viriṣṭaṁ sandadhāti । bheṣajakṛto ha vā eṣa yajñaḥ — rogārta iva pumāṁścikitsakena suśikṣitena eṣa yajño bhavati । ko'sau ? yatra yasminyajñe evaṁvit yathoktavyāhṛtihomaprāyaścittavit brahmā ṛtvigbhavati sa yajña ityarthaḥ ॥
eṣa ha vā udakpravaṇo yajño yatraivaṁvidbrahmā bhavatyevaṁvidaṁ ha vā eṣā brahmāṇamanugāthā yato yata āvartate tattadgacchati ॥ 9 ॥
kiṁ ca, eṣa ha vā udakpravaṇa udaṅnimno dakṣiṇocchrāyo yajño bhavati ; uttaramārgapratipattiheturityarthaḥ । yatraivaṁvidbrahmā bhavati । evaṁvidaṁ ha vai brahmāṇam ṛtvijaṁ prati eṣā anugāthā brahmaṇaḥ stutiparā — yato yata āvartate karma pradeśāt ṛtvijāṁ yajñaḥ kṣatībhavan , tattadyajñasya kṣatarūpaṁ pratisandadhat prāyaścittena gacchati paripālayatītyetat ॥
mānavo brahmaivaika ṛtvikkurūnaśvābhirakṣatyevaṁviddha vai brahmā yajñaṁ yajamānaṁ sarvāṁścartvijo'bhirakṣati tasmādevaṁvidameva brahmāṇaṁ kurvīta nānevaṁvidaṁ nānevaṁvidam ॥ 10 ॥
mānavo brahmā maunācaraṇānmananādvā jñānavattvāt ; tato brahmaivaikaḥ ṛtvik kurūn kartṝn — yoddhṝnārūḍhānaśvā baḍabā yathā abhirakṣati, evaṁvit ha vai brahmā yajñaṁ yajamānaṁ sarvāṁśca ṛtvijo'bhirakṣati, tatkṛtadoṣāpanayanāt । yata evaṁ viśiṣṭo brahmā vidvān , tasmādevaṁvidameva yathoktavyāhṛtyādividaṁ brahmāṇaṁ kurvīta, nānevaṁvidaṁ kadācaneti । dvirabhyāso'dhyāyaparisamāptyarthaḥ ॥
iti saptadaśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye caturtho'dhyāyaḥ samāptaḥ ॥