śrīmacchaṅkarabhagavatpūjyapādaviracitam

chāndogyopaniṣadbhāṣyam

-->
‘asau vā ādityaḥ’ ityādi adhyāyārambhe sambandhaḥ । atītānantarādhyāyānte uktam ‘yajñasya mātrāṁ veda’ iti । yajñaviṣayāṇi ca sāmahomamantrotthānāni viśiṣṭaphalaprāptaye yajñāṅgabhūtānyupadiṣṭāni । sarvayajñānāṁ ca kāryanirvṛttirūpaḥ savitā mahatyā śriyā dīpyate । sa eṣa sarvaprāṇikarmaphalabhūtaḥ pratyakṣaṁ sarvairupajīvyate । ato yajñavyapadeśānantaraṁ tatkāryabhūtasavitṛviṣayamupāsanaṁ sarvapuruṣārthebhyaḥ śreṣṭhatamaphalaṁ vidhāsyāmītyevamārabhate śrutiḥ —
asau vā ādityo devamadhu tasya dyaureva tiraścīnavaꣳśo'ntarikṣamapūpo marīcayaḥ putrāḥ ॥ 1 ॥
asau vā ādityo devamadhvityādi । devānāṁ modanāt madhviva madhu asau ādityaḥ । vasvādīnāṁ ca modanahetutvaṁ vakṣyati sarvayajñaphalarūpatvādādityasya । kathaṁ madhutvamiti, āha — tasya madhunaḥ dyaureva bhrāmarasyeva madhunaḥ tiraścīnavaṁśaḥ tiraścīnaścāsau vaṁśaśceti tiraścīnavaṁśaḥ । tiryaggateva hi dyaurlakṣyate । antarikṣaṁ ca madhvapūpaḥ dyuvaṁśe lagnaḥ san lambata iva, ato madhvapūpasāmānyāt antarikṣaṁ madhvapūpaḥ, madhunaḥ saviturāśrayatvācca । marīcayaḥ raśmayaḥ raśmisthā āpo bhaumāḥ savitrākṛṣṭāḥ । ‘etā vā āpaḥ svarājo yanmarīcayaḥ’ ( ? ) iti hi vijñāyante । tā antarikṣamadhvapūpastharaśmyantargatatvāt bhramarabījabhūtāḥ putrā iva hitā lakṣyanta iti putrā iva putrāḥ, madhvapūpanāḍyantargatā hi bhramaraputrāḥ ॥
tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ । ṛca eva madhukṛta ṛgveda eva puṣpaṁ tā amṛtā āpastā vā etā ṛcaḥ ॥ 2 ॥
tasya savituḥ madhvāśrayasya madhuno ye prāñcaḥ prācyāṁ diśi gatāḥ raśmayaḥ, tā eva asya prācyaḥ prāgañcanāt madhuno nāḍyaḥ madhunāḍya iva madhvādhāracchidrāṇītyarthaḥ । tatra ṛca eva madhukṛtaḥ lohitarūpaṁ savitrāśrayaṁ madhu kurvantīti madhukṛtaḥ bhramarā iva ; yato rasānādāya madhu kurvanti, tatpuṣpamiva puṣpam ṛgveda eva । tatra ṛgbrāhmaṇasamudāyasya ṛgvedākhyatvāt śabdamātrācca bhogyarūparasanisrāvāsambhavāt ṛgvedaśabdena atra ṛgvedavihitaṁ karma, tato hi karmaphalabhūtamadhurasanisrāvasambhavāt । madhukarairiva puṣpasthānīyādṛgvedavihitātkarmaṇaḥ apa ādāya ṛgbhirmadhu nirvartyate । kāstā āpa iti, āha — tāḥ karmaṇi prayuktāḥ somājyapayorūpāḥ agnau prakṣiptāḥ tatpākābhinirvṛttā amṛtāḥ amṛtārthatvādatyantarasavatyaḥ āpo bhavanti । tadrasānādāya tā vā etā ṛcaḥ puṣpebhyo rasamādadānā iva bhramarā ṛcaḥ ॥
etamṛgvedamabhyatapaꣳstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaṁ raso'jāyata ॥ 3 ॥
etam ṛgvedam ṛgvedavihitaṁ karma puṣpasthānīyam abhyatapan abhitāpaṁ kṛtavatya iva etā ṛcaḥ karmaṇi prayuktāḥ । ṛgbhirhi mantraiḥ śastrādyaṅgabhāvamupagataiḥ kriyamāṇaṁ karma madhunirvartakaṁ rasaṁ muñcatītyupapadyate, puṣpāṇīva bhramarairācūṣyamāṇāni । tadetadāha — tasya ṛgvedasya abhitaptasya । ko'sau rasaḥ, yaḥ ṛṅmadhukarābhitāpaniḥsṛta ityucyate ? yaśaḥ viśrutatvaṁ tejaḥ dehagatā dīptiḥ indriyaṁ sāmarthyopetairindriyairavaikalyaṁ vīryaṁ sāmarthyaṁ balamityarthaḥ, annādyam annaṁ ca tadādyaṁ ca yenopayujyamānenāhanyahani devānāṁ sthitiḥ syāt tadannādyam eṣa rasaḥ ajāyata yāgādilakṣaṇātkarmaṇaḥ ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya rohitaꣳ rūpam ॥ 4 ॥
yaśa ādyannādyaparyantaṁ tat vyakṣarat viśeṣeṇākṣarat agamat । gatvā ca tadādityam abhitaḥ pārśvataḥ pūrvabhāgaṁ savituḥ aśrayat āśritavadityarthaḥ । amuṣminnāditye sañcitaṁ karmaphalākhyaṁ madhu bhokṣyāmaha ityevaṁ hi yaśaādilakṣaṇaphalaprāptaye karmāṇi kriyante manuṣyaiḥ — kedāraniṣpādanamiva karṣakaiḥ । tatpratyakṣaṁ pradarśyate śraddhāhetoḥ । tadvā etat ; kiṁ tat ? yadetat ādityasya udyato dṛśyate rohitaṁ rūpam ॥
iti prathamakhaṇḍabhāṣyam ॥
atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā madhunāḍyo yajūꣳṣyeva madhukṛto yajurveda eva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
atha ye asya dakṣiṇā raśmaya ityādi samānam । yajūṁṣyeva madhukṛtaḥ yajurvedavihite karmaṇi prayuktāni, pūrvavanmadhukṛta iva । yajurvedavihitaṁ karma puṣpasthānīyaṁ puṣpamityucyate । tā eva somādyā amṛtā āpaḥ ॥
tāni vā etāni yajūꣳṣyetaṁ yajurvedamabhyatapaꣳstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya śuklaꣳ rūpam ॥ 3 ॥
tāni vā etāni yajūṁṣyetaṁ yajurvedamabhyatapan ityevamādi sarvaṁ samānam । madhu etadādityasya dṛśyate śuklaṁ rūpam ॥
iti dvitīyakhaṇḍabhāṣyam ॥
atha ye'sya pratyañco raśmayastā evāsya pratīcyo madhunāḍyaḥ sāmānyeva madhukṛtaḥ sāmaveda eva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
tāni vā etāni sāmānyetaṁ sāmavedamabhyatapaṁstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya kṛṣṇaꣳ rūpam ॥ 3 ॥
atha ye'sya pratyañco raśmaya ityādi samānam । tathā sāmnāṁ madhu, etadādityasya kṛṣṇaṁ rūpam ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
atha ye'syodañco raśmayastā evāsyodīcyo madhunāḍyo'tharvāṅgirasa eva madhukṛta itihāsapurāṇaṁ puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
te vā ete'tharvāṅgirasa etaditihāsapurāṇamabhyatapaꣳ stasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya paraṁ kṛṣṇaꣳ rūpam ॥ 3 ॥
atha ye'syodañco raśmaya ityādi samānam । atharvāṅgirasaḥ atharvaṇā aṅgirasā ca dṛṣṭā mantrā atharvāṅgirasaḥ, karmaṇi prayuktā madhukṛtaḥ । itihāsapurāṇaṁ puṣpam । tayoścetihāsapurāṇayoraśvamedhe pāriplavāsu rātriṣu karmāṅgatvena viniyogaḥ siddhaḥ । madhu etadādityasya paraṁ kṛṣṇaṁ rūpam atiśayena kṛṣṇamityarthaḥ ॥
iti caturthakhaṇḍabhāṣyam ॥
atha ye'syordhvā raśmayastā evāsyordhvā madhunāḍyo guhyā evādeśā madhukṛto brahmaiva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
te vā ete guhyā ādeśā etadbrahmābhyatapaꣳ stasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya madhye kṣobhata iva ॥ 3 ॥
atha ye'syordhvā raśmaya ityādi pūrvavat । guhyā gopyā rahasyā eva ādeśā lokadvārīyādividhaya upāsanāni ca karmāṅgaviṣayāṇi madhukṛtaḥ, brahmaiva śabdādhikārātpraṇavākhyaṁ puṣpam । samānamanyat । madhu etat ādityasya madhye kṣobhata iva samāhitadṛṣṭerdṛśyate sañcalatīva ॥
te vā ete rasānāꣳ rasā vedā hi rasāsteṣāmete rasāstāni vā etānyamṛtānāmamṛtāni vedā hyamṛtāsteṣāmetānyamṛtāni ॥ 4 ॥
te vā ete yathoktā rohitādirūpaviśeṣā rasānāṁ rasāḥ । keṣāṁ rasānāmiti, āha — vedā hi yasmāllokaniṣyandatvātsārā iti rasāḥ, teṣāṁ rasānāṁ karmabhāvamāpannānāmapyete rohitādiviśeṣā rasā atyantasārabhūtā ityarthaḥ । tathā amṛtānāmamṛtāni vedā hyamṛtāḥ, nityatvāt , teṣāmetāni rohitādīni rūpāṇyamṛtāni । rasānāṁ rasā ityādi karmastutireṣā — yasyaivaṁviśiṣṭānyamṛtāni phalamiti ॥
iti pañcamakhaṇḍabhāṣyam ॥
tadyatprathamamamṛtaṁ tadvasava upajīvantyagninā mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
tat tatra yatprathamamamṛtaṁ rohitarūpalakṣaṇaṁ tadvasavaḥ prātaḥsavaneśānā upajīvanti agninā mukhena agninā pradhānabhūtena, agnipradhānāḥ santa upajīvantītyarthaḥ । ‘annādyaṁ raso'jāyata’ (chā. u. 3 । 1 । 3) (chā. u. 3 । 2 । 2) (chā. u. 3 । 3 । 2) (chā. u. 3 । 4 । 2) (chā. u. 3 । 5 । 2) iti vacanāt kabalagrāhamaśnantīti prāptam , tatpratiṣidhyate — na vai devā aśnanti na pibantīti । kathaṁ tarhi upajīvantīti, ucyate — etadeva hi yathoktamamṛtaṁ rohitaṁ rūpaṁ dṛṣṭvā upalabhya sarvakaraṇairanubhūya tṛpyanti, dṛśeḥ sarvakaraṇadvāropalabdhyarthatvāt । nanu rohitaṁ rūpaṁ dṛṣṭvetyuktam ; kathamanyendriyaviṣayatvaṁ rūpasyeti ; na, yaśaādīnāṁ śrotrādigaṁyatvāt । śrotragrāhyaṁ yaśaḥ । tejorūpaṁ cākṣuṣam । indriyaṁ viṣayagrahaṇakāryānumeyaṁ karaṇasāmarthyam । vīryaṁ balaṁ dehagata utsāhaḥ prāṇavattā । annādyaṁ pratyahamupajīvyamānaṁ śarīrasthitikaraṁ yadbhavati । raso hyevamātmakaḥ sarvaḥ । yaṁ dṛṣṭvā tṛpyanti sarve । devā dṛṣṭvā tṛpyantīti etatsarvaṁ svakaraṇairanubhūya tṛpyantītyarthaḥ । ādityasaṁśrayāḥ santo vaigandhyādidehakaraṇadoṣarahitāśca ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
kiṁ te nirudyamā amṛtamupajīvanti ? na ; kathaṁ tarhi, etadeva rūpam abhilakṣya adhunā bhogāvasaro nāsmākamiti buddhvā abhisaṁviśanti udāsate । yadā vai tasyāmṛtasya bhogāvasaro bhavet , tadaitasmādamṛtādamṛtabhoganimittamityarthaḥ ; etasmādrūpāt udyanti utsāhavanto bhavantītyarthaḥ । na hi anutsāhavatāmananutiṣṭhatāmalasānāṁ bhogaprāptirloke dṛṣṭā ॥
sa ya etadevamamṛtaṁ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yaḥ kaścit etadevaṁ yathoditam ṛṅmadhukaratāparasasaṅkṣaraṇam ṛgvedavihitakarmapuṣpāt tasya ca ādityasaṁśrayaṇaṁ rohitarūpatvaṁ ca amṛtasya prācīdiggataraśmināḍīsaṁsthatāṁ vasudevabhogyatāṁ tadvidaśca vasubhiḥ sahaikatāṁ gatvā agninā mukhenopajīvanaṁ darśanamātreṇa tṛptiṁ ca svabhogāvasare udyamanaṁ tatkālāpāye ca saṁveśanaṁ veda, so'pi vasuvat sarvaṁ tathaivānubhavati ॥
sa yāvadādityaḥ purastādudetā paścādastametā vasūnāmeva tāvadādhipatyaꣳ svārājyaṁ paryetā ॥ 4 ॥
kiyantaṁ kālaṁ vidvāṁstadamṛtamupajīvatīti, ucyate — sa vidvān yāvadādityaḥ purastāt prācyāṁ diśi udetā paścāt pratīcyām astametā, tāvadvasūnāṁ bhogakālaḥ tāvantameva kālaṁ vasūnāmādhipatyaṁ svārājyaṁ paryetā parito gantā bhavatītyarthaḥ । na yathā candramaṇḍalasthaḥ kevalakarmī paratantro devānāmannabhūtaḥ ; kiṁ tarhi, ayam ādhipatyaṁ svārājyaṁ svarāḍbhāvaṁ ca adhigacchati ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
atha yaddvitīyamamṛtaṁ tadrudrā upajīvantīndreṇa mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ veda rudrāṇāmevaiko bhūtvendreṇaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
atha yaddvitīyamamṛtaṁ tadrudrā upajīvantītyādi samānam ॥
sa yāvadādityaḥ purastādudetā paścādastametā dvistāvaddakṣiṇata udetottarato'stametā rudrāṇāmeva tāvadādhipatyaꣳ svārājyaṁ paryetā ॥ 4 ॥
sa yāvadādityaḥ purastādudetā paścādastametā dvistāvat tato dviguṇaṁ kālaṁ dakṣiṇata udetā uttarato'stametā rudrāṇāṁ tāvadbhogakālaḥ ॥
iti saptamakhaṇḍabhāṣyam ॥
atha yattṛtīyamamṛtaṁ tadādityā upajīvanti varuṇena mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ vedādityānāmevaiko bhūtvā varuṇenaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yāvādādityo dakṣiṇata udetottarato'stametā dvistāvatpaścādudetā purastādastametādityānāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
tathā paścāt uttarataḥ ūrdhvamudetā viparyayeṇa astametā । pūrvasmātpūrvasmāddviguṇottarottareṇa kālenetyapaurāṇaṁ darśanam । savituḥ caturdiśamindrayamavaruṇasomapurīṣu udayāstamayakālasya tulyatvaṁ hi paurāṇikairuktam , mānasottarasya mūrdhani meroḥ pradakṣiṇāvṛttestulyatvāditi । atroktaḥ parihāraḥ ācāryaiḥ । amarāvatyādīnāṁ purīṇāṁ dviguṇottarottareṇa kālenodvāsaḥ syāt । udayaśca nāma savituḥ tannivāsināṁ prāṇināṁ cakṣurgocarāpattiḥ, tadatyayaśca astamanam ; na paramārthata udayāstamane staḥ । tannivāsināṁ ca prāṇināmabhāve tānprati tenaiva mārgeṇa gacchannapi naivodetā nāstameteti, cakṣurgocarāpattestadatyayasya ca abhāvāt । tathā amarāvatyāḥ sakāśāddviguṇaṁ kālaṁ saṁyamanī purī vasati, atastannivāsinaḥ prāṇinaḥ prati dakṣiṇata iva udeti uttarato'stameti ityucyate'smadbuddhiṁ ca apekṣya । tathottarāsvapi purīṣu yojanā sarveṣāṁ ca meruruttarato bhavati । yadā amarāvatyāṁ madhyāhnagataḥ savitā, tadā saṁyamanyāmudyandṛśyate ; tatra madhyāhnagato vāruṇyāmudyandṛśyate ; tathottarasyām , pradakṣiṇāvṛttestulyatvāt । ilāvṛtavāsināṁ sarvataḥ parvataprākāranivāritādityaraśmīnāṁ savitā ūrdhva iva udetā arvāgastametā dṛśyate, parvatordhvacchidrapraveśātsavitṛprakāśasya । tathā ṛgādyamṛtopajīvināmamṛtānāṁ ca dviguṇottarottaravīryavattvamanumīyate bhogakāladvaiguṇyaliṅgena । udyamanasaṁveśanādi devānāṁ rudrādīnāṁ viduṣaśca samānam ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
atha yaccaturthamamṛtaṁ tanmaruta upajīvanti somena mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ deva marutāmevaiko bhūtvā somenaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yāvadādityaḥ paścādudetā purastādastametā dvistāvaduttarata udetā dakṣiṇato'stametā marutāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
iti navamaḥ khaṇḍaḥ ॥
atha yatpañcamamamṛtaṁ tatsādhyā upajīvanti brahmaṇā mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
sa ya etadevamamṛtaṁ veda sādhyānāmevaiko bhūtvā brahmaṇaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
sa yāvadāditya uttarata udetā dakṣiṇato'stametā dvistāvadūrdhva udetārvāgastametā sādhyānāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
iti daśamaḥ khaṇḍaḥ ॥
atha tata ūrdhva udetya naivodetā nāstametaikala eva madhye sthātā tadeṣa ślokaḥ ॥ 1 ॥
kṛtvaivamudayāstamanena prāṇināṁ svakarmaphalabhoganimittamanugraham , tatkarmaphalabhogakṣaye tāni prāṇijātānyātmani saṁhṛtya, atha tataḥ tasmādanantaraṁ prāṇyanugrahakālādūrdhvaḥ san ātmanyudetya udgaṁya yānpratyudeti teṣāṁ prāṇināmabhāvāt svātmasthaḥ naivodetā nāstametā ekalaḥ advitīyaḥ anavayavaḥ madhye svātmanyeva sthātā । tatra kaścidvidvānvasvādisamānacaraṇaḥ rohitādyamṛtabhogabhāgī yathoktakrameṇa svātmānaṁ savitāramātmatvenopetya samāhitaḥ san etaṁ mantraṁ dṛṣṭvā utthitaḥ anyasmai pṛṣṭavate jagāda yatastvamāgato brahmalokāt kiṁ tatrāpyahorātrābhyāṁ parivartamānaḥ savitā prāṇināmāyuḥ kṣapayati yathehāsmākam ; ityevaṁ pṛṣṭaḥ pratyāha — tat tatra yathā pṛṣṭe yathokte ca arthe eṣa śloko bhavati tenokto yogineti śrutervacanamidam ॥
na vai tatra na niṁloca nodiyāya kadācana । devāstenāhaꣳ satyena mā virādhiṣi brahmaṇeti ॥ 2 ॥
na vai tatra yato'haṁ brahmalokādāgataḥ tasminna vai tatra etadasti yatpṛcchasi । na hi tatra niṁloca astamagamatsavitā na ca udiyāya udgataḥ kutaścit kadācana kasmiṁścidapi kāle iti । udayāstamayavarjitaḥ brahmalokaḥ ityanupapannam ityuktaḥ śapathamiva pratipede he devāḥ sākṣiṇo yūyaṁ śṛṇuta, yathā mayoktaṁ satyaṁ vacaḥ tena satyena ahaṁ brahmaṇā brahmasvarūpeṇa mā virādhiṣi mā virudhyeyam , aprāptirbrahmaṇo mama mā bhūdityarthaḥ ॥
satyaṁ tenoktamityāha śrutiḥ —
na ha vā asmā udeti na niṁlocati sakṛddivā haivāsmai bhavati ya etāmevaṁ brahmopaniṣadaṁ veda ॥ 3 ॥
na ha vā asmai yathoktabrahmavide na udeti na niṁlocati nāstameti, kiṁ tu brahmavide'smai sakṛddivā haiva sadaiva aharbhavati, svayañjyotiṣṭvāt ; ya etāṁ yathoktāṁ brahmopaniṣadaṁ vedaguhyaṁ veda, evaṁ tantreṇa vaṁśāditrayaṁ pratyamṛtasambandhaṁ ca yacca anyadavocāma evaṁ jānātītyarthaḥ । vidvān udayāstamayakālāparicchedyaṁ nityamajaṁ brahma bhavatītyarthaḥ ॥
taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave manuḥ prajābhyastaddhaitaduddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca ॥ 4 ॥
taddhaitat madhujñānaṁ brahmā hiraṇyagarbhaḥ virāje prajāpataye uvāca ; so'pi manave ; manurikṣvākvādyābhyaḥ prajābhyaḥ provāceti vidyāṁ stauti — brahmādiviśiṣṭakramāgateti । kiṁ ca, taddhaitat madhujñānam uddālakāya āruṇaye pitā brahmavijñānaṁ jyeṣṭhāya putrāya provāca ॥
idaṁ vāva tajjyeṣṭhāya putrāya pitā brahma prabrūyātpraṇāyyāya vāntevāsine ॥ 5 ॥
idaṁ vāva tadyathoktam anyo'pi jyeṣṭhāya putrāya sarvapriyārhāya brahma prabrūyāt । praṇāyyāya vā yogyāya antevāsine śiṣyāya ॥
nānyasmai kasmaicana yadyapyasmā imāmadbhiḥ parigṛhītāṁ dhanasya pūrṇāṁ dadyādetadeva tato bhūya ityetadeva tato bhūya iti ॥ 6 ॥
nānyasmai kasmaicana prabrūyāt । tīrthadvayamanujñātamanekeṣāṁ prāptānāṁ tīrthānāmācāryādīnām । kasmātpunastīrthasaṅkocanaṁ vidyāyāḥ kṛtamiti, āha — yadyapi asmai ācāryāya imāṁ kaścitpṛthivīm adbhiḥ parigṛhītāṁ samudrapariveṣṭitāṁ samastāmapi dadyāt , asyā vidyāyā niṣkrayārtham , ācāryāya dhanasya pūrṇāṁ sampannāṁ bhogopakaraṇaiḥ ; nāsāvasya niṣkrayaḥ, yasmāt tato'pi dānāt etadeva yanmadhuvidyādānaṁ bhūyaḥ bahutaraphalamityarthaḥ । dvirabhyāsaḥ ādarārthaḥ ॥
iti ekādaśakhaṇḍabhāṣyam ॥
yata evamatiśayaphalaiṣā brahmavidyā, ataḥ sā prakārāntareṇāpi vaktavyeti ‘gāyatrī vā’ ityādyārabhyate । gāyatrīdvāreṇa ca ucyate brahma, sarvaviśeṣarahitasya ‘neti neti’ (bṛ. u. 2 । 3 । 6) ityādiviśeṣapratiṣedhagaṁyasya durbodhatvāt । satsvanekeṣu cchandaḥsugāyatryā eva brahmajñānadvāratayopādānaṁ prādhānyāt । somāharaṇāt itaracchandokṣarāharaṇena itaracchandovyāptyā ca sarvasavanavyāpakatvācca yajñe prādhānyaṁ gāyatryāḥ । gāyatrīsāratvācca brāhmaṇasya mātaramiva, hitvā gurutarāṁ gāyatrīṁ tato'nyadgurutaraṁ na pratipadyate yathoktaṁ brahmāpīti, tasyāmatyantagauravasya prasiddhatvāt । ato gāyatrīmukhenaiva brahmocyate —
gāyatrī vā idaṁ sarvaṁ bhūtaṁ yadidaṁ kiñca vāgvai gāyatrī vāgvā idaṁ sarvaṁ bhūtaṁ gāyati ca trāyate ca ॥ 1 ॥
gāyatrī vā ityavadhāraṇārtho vai - śabdaḥ । idaṁ sarvaṁ bhūtaṁ prāṇijātaṁ yatkiñca sthāvaraṁ jaṅgamaṁ vā tatsarvaṁ gāyatryeva । tasyāśchandomātrāyāḥ sarvabhūtatvamanupapannamiti gāyatrīkāraṇaṁ vācaṁ śabdarūpāmāpādayati gāyatrīṁ vāgvai gāyatrīti । vāgvā idaṁ sarvaṁ bhūtam । yasmāt vāk śabdarūpā satī sarvaṁ bhūtaṁ gāyati śabdayati — asau gauḥ asāvaśva iti ca, trāyate ca rakṣati — amuṣmānmā bhaiṣīḥ kiṁ te bhayamutthitam ityādinā sarvato bhayānnivartyamānaḥ vācā trātaḥ syāt । yat vāk bhūtaṁ gāyati ca trāyate ca, gāyatryeva tat gāyati ca trāyate ca, vācaḥ ananyatvādgāyatryāḥ । gānāttrāṇācca gāyatryā gāyatrītvam ॥
yā vai sā gāyatrīyaṁ vāva sā yeyaṁ pṛthivyasyāꣳ hīdaꣳ sarvaṁ bhūtaṁ pratiṣṭhitametāmeva nātiśīyate ॥ 2 ॥
yā vai sā evaṁlakṣaṇā sarvabhūtarūpā gāyatrī, iyaṁ vāva sā yeyaṁ pṛthivī । kathaṁ punariyaṁ pṛthivī gāyatrīti, ucyate — sarvabhūtasambandhāt । kathaṁ sarvabhūtasambandhaḥ, asyāṁ pṛthivyāṁ hi yasmāt sarvaṁ sthāvaraṁ jaṅgamaṁ ca bhūtaṁ pratiṣṭhitam , etāmeva pṛthivīṁ nātiśīyate nātivartata ityetat । yathā gānatrāṇābhyāṁ bhūtasambandho gāyatryāḥ, evaṁ bhūtapratiṣṭhānādbhūtasambaddhā pṛthivī ; ato gāyatrī pṛthivī ॥
yā vai sā pṛthivīyaṁ vāva sā yadidamasminpuruṣe śarīramasminhīme prāṇāḥ pratiṣṭhitā etadeva nātiśīyante ॥ 3 ॥
yā vai sā pṛthivī gāyatrī iyaṁ vāva sā idameva । tatkim ? yadidamasminpuruṣe kāryakaraṇasaṅghāte jīvati śarīram , pārthivatvāccharīrasya । kathaṁ śarīrasya gāyatrītvamiti, ucyate — asminhi ime prāṇāḥ bhūtaśabdavācyāḥ pratiṣṭhitāḥ, ataḥ pṛthivīvadbhūtaśabdavācyaprāṇapratiṣṭhānāt śarīraṁ gāyatrī, etadeva yasmāccharīraṁ nātiśīyante prāṇāḥ ॥
yadvai tatpuruṣe śarīramidaṁ vāva tadyadidamasminnantaḥ puruṣe hṛdayamasminhīme prāṇāḥ pratiṣṭhitā etadeva nātiśīyante ॥ 4 ॥
yadvai tatpuruṣe śarīraṁ gāyatrī idaṁ vāva tat । yadidamasminnantaḥ madhye puruṣe hṛdayaṁ puṇḍarīkākhyam etadgāyatrī । kathamiti, āha — asminhi ime prāṇāḥ pratiṣṭhitāḥ, ataḥ śarīravat gāyatrī hṛdayam । etadeva ca nātiśīyante prāṇāḥ । ‘prāṇo ha pitā । prāṇo mātā’ (chā. u. 7 । 15 । 1) ‘ahiṁsansarvabhūtāni’ (chā. u. 8 । 15 । 1) iti śruteḥ bhūtaśabdavācyāḥ prāṇāḥ ॥
saiṣā catuṣpadā ṣaḍ‌vidhā gāyatrī tadetadṛcābhyanūktam ॥ 5 ॥
saiṣā catuṣpadā ṣaḍakṣarapadā chandorūpā satī bhavati gāyatrī ṣaḍ‌vidhā — vāgbhūtapṛthivīśarīrahṛdayaprāṇarūpā satī ṣaḍ‌vidhā bhavati । vākprāṇayoranyārthanirdiṣṭayorapi gāyatrīprakāratvam , anyathā ṣaḍ‌vidhasaṅkhyāpūraṇānupapatteḥ । tat etasminnarthe etat gāyatryākhyaṁ brahma gāyatryanugataṁ gāyatrīmukhenoktam ṛcā api mantreṇābhyanūktaṁ prakāśitam ॥
tāvānasya mahimā tato jyāyaṁśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divīti ॥ 6 ॥
tāvān asya gāyatryākhyasya brahmaṇaḥ samastasya mahimā vibhūtivistāraḥ, yāvāṁścatuṣpātṣaḍ‌vidhaśca brahmaṇo vikāraḥ pādo gāyatrīti vyākhyātaḥ । ataḥ tasmādvikāralakṣaṇādgāyatryākhyādvācārambhaṇamātrāt tato jyāyan mahattaraśca paramārthasatyarūpo'vikāraḥ pūruṣaḥ puruṣaḥ sarvapūraṇāt puri śayanācca । tasya asya pādaḥ sarvā sarvāṇi bhūtāni tejobannādīni sasthāvarajaṅgamāni, tripāt trayaḥ pādā asya so'yaṁ tripāt ; tripādamṛtaṁ puruṣākhyaṁ samastasya gāyatryātmano divi dyotanavati svātmanyavasthitamityartha iti ॥
yadvai tadbrahmetīdaṁ vāva tadyoyaṁ bahirdhā puruṣādākāśo yo vai sa bahirdhā puruṣādākāśaḥ ॥ 7 ॥
yadvai tat tripādamṛtaṁ gāyatrīmukhenoktaṁ brahmeti, idaṁ vāva tat idameva tat ; yo'yaṁ prasiddhaḥ bahirdhā bahiḥ puruṣādākāśaḥ bhautiko yo vai, sa bahirdhā puruṣādākāśa uktaḥ ॥
ayaṁ vāva sa yo'yamantaḥ puruṣa ākāśo yo vai so'ntaḥ puruṣa ākāśaḥ ॥ 8 ॥
ayaṁ vāva saḥ, yo'yamantaḥ puruṣe śarīre ākāśaḥ । yo vai so'ntaḥ puruṣa ākāśaḥ ॥
ayaṁ vāva sa yo'yamantarhṛdaya ākāśastadetatpūrṇamapravarti pūrṇāmapravartinīṁ śriyaṁ labhate ya evaṁ veda ॥ 9 ॥
ayaṁ vāva saḥ, yo'yamantarhṛdaye hṛdayapuṇḍarīke ākāśaḥ । kathamekasya sata ākāśasya tridhā bheda iti, ucyate — bāhyendriyaviṣaye jāgaritasthāne nabhasi duḥkhabāhulyaṁ dṛśyate । tato'ntaḥśarīre svapnasthānabhūte mandataraṁ duḥkhaṁ bhavati । svapnānpaśyato hṛdayasthe punarnabhasi na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati । ataḥ sarvaduḥkhanivṛttirūpamākāśaṁ suṣuptasthānam । ato yuktamekasyāpi tridhā bhedānvākhyānam । bahirdhā puruṣādārabhya ākāśasya hṛdaye saṅkocakaraṇaṁ cetaḥsamādhānasthānastutaye — yathā ‘trayāṇāmapi lokānāṁ kurukṣetraṁ viśiṣyate । ardhatastu kurukṣetramardhatastu pṛthūdakam’ ( ? ) iti, tadvat । tadetaddhārdākāśākhyaṁ brahma pūrṇaṁ sarvagatam , na hṛdayamātraparicchinnamiti mantavyam , yadyapi hṛdayākāśe cetaḥ samādhīyate । apravarti na kutaścitkvacitpravartituṁ śīlamasyetyapravarti, tadanucchittidharmakam । yathā anyāni bhūtāni paricchinnānyucchittidharmakāṇi, na tathā hārdaṁ nabhaḥ । pūrṇāmapravartinīmanucchedātmikāṁ śriyaṁ vibhūtiṁ guṇaphalaṁ labhate dṛṣṭam । ya evaṁ yathoktaṁ pūrṇāpravartiguṇaṁ brahma veda jānāti ihaiva jīvan tadbhāvaṁ pratipadyata ityarthaḥ ॥
iti dvādaśakhaṇḍabhāṣyam ॥
tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ sa yo'sya prāṅsuṣiḥ sa prāṇastaccakṣuḥ sa ādityastadetattejo'nnādyamityupāsīta tejasvyannādo bhavati ya evaṁ veda ॥ 1 ॥
tasya ha vā ityādinā gāyatryākhyasya brahmaṇaḥ upāsanāṅgatvena dvārapālādiguṇavidhānārthamārabhyate । yathā loke dvārapālāḥ rājña upāsanena vaśīkṛtā rājaprāptyarthā bhavanti, tathehāpīti । tasya iti prakṛtasya hṛdayasyetyarthaḥ । etasya anantaranirdiṣṭasya pañca pañcasaṅkhyākāḥ devānāṁ suṣayaḥ devasuṣayaḥ svargalokaprāptidvāracchidrāṇi, devaiḥ prāṇādityādibhiḥ rakṣyamāṇāni ityato devasuṣayaḥ ; tasya svargalokabhavanasya hṛdayasya asya yaḥ prāṅsuṣiḥ pūrvābhimukhasya prāggataṁ yacchidraṁ dvāraṁ sa prāṇaḥ ; tatsthaḥ tena dvāreṇa yaḥ sañcarati vāyuviśeṣaḥ sa prāganitīti prāṇaḥ । tenaiva sambaddhamavyatiriktaṁ taccakṣuḥ ; tathaiva sa ādityaḥ ‘ādityo ha vai brāhmaprāṇaḥ’ (pra. u. 3 । 8) iti śruteḥ cakṣurūpapratiṣṭhākrameṇa hṛdi sthitaḥ ; ‘sa ādityaḥ kasminpratiṣṭhita iti cakṣuṣi’ (bṛ. u. 3 । 9 । 20) ityādi hi vājasaneyake । prāṇavāyudevataiva hi ekā cakṣurādityaśca sahāśrayeṇa । vakṣyati ca — prāṇāya svāheti hutaṁ haviḥ sarvametattarpayatīti । tadetat prāṇākhyaṁ svargalokadvārapālatvāt brahma । svargalokaṁ pratipitsuḥ tejasvī etat cakṣurādityasvarūpeṇa annādyatvācca savituḥ tejaḥ annādyam ityābhyāṁ guṇābhyām upāsīta । tataḥ tejasvyannādaśca āmayāvitvarahito bhavati ; ya evaṁ veda tasyaitadguṇaphalam । upāsanena vaśīkṛto dvārapaḥ svargalokaprāptiheturbhavatīti mukhyaṁ ca phalam ॥
atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotraꣳ sa candramāstadetacchrīśca yaśaścetyupāsīta śrīmānyaśasvī bhavati ya evaṁ veda ॥ 2 ॥
atha yo'sya dakṣiṇaḥ suṣiḥ tatstho vāyuviśeṣaḥ sa vīryavatkarma kurvan vigṛhya vā prāṇāpānau nānā vā anitīti vyānaḥ । tatsambaddhameva ca tacchrotramindriyam । tathā sa candramāḥ — śrotreṇa sṛṣṭā diśaśca candramāśca iti śruteḥ । sahāśrayau pūrvavat ; tadetat śrīśca vibhūtiḥ śrotracandramasorjñānānnahetutvam ; atastābhyāṁ śrītvam । jñānānnavataśca yaśaḥ khyātirbhavatīti yaśohetutvāt yaśastvam । atastābhyāṁ guṇābhyāmupāsītetyādi samānam ॥ 2 ॥
atha yo'sya pratyaṅsuṣiḥ so'pānaḥ sā vākyo'gnistadetadbrahmavarcasamannādyamityupāsīta brahmavarcasyannādo bhavati ya evaṁ veda ॥ 3 ॥
atha yo'sya pratyaṅsuṣiḥ paścimaḥ tatstho vāyuviśeṣaḥ sa mūtrapurīṣādyapanayan adho'nitītyapānaḥ । sā tathā vāk , tatsambandhāt ; tathā agniḥ ; tadetadbrahmavarcasaṁ vṛttasvādhyāyanimittaṁ tejaḥ brahmavarcasam , agnisambandhādvṛttasvādhyāyasya । annagrasanahetutvāt apānasya annādyatvam । samānamanyat ॥
atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ sa parjanyastadetatkīrtiśca vyuṣṭiścetyupāsīta kīrtimānvyuṣṭimānbhavati ya evaṁ veda ॥ 4 ॥
atha yo'syodaṅ suṣiḥ udaggataḥ suṣiḥ tatstho vāyuviśeṣaḥ so'śitapīte samaṁ nayatīti samānaḥ । tatsambaddhaṁ mano'ntaḥkaraṇam , sa parjanyo vṛṣṭyātmako devaḥ parjanyanimittāśca āpa iti, ‘manasā sṛṣṭā āpaśca varuṇaśca’ (ai. ā. 2 । 1) iti śruteḥ । tadetatkīrtiśca, manaso jñānasya kīrtihetutvāt । ātmaparokṣaṁ viśrutatvaṁ kīrtiryaśaḥ । svakaraṇasaṁvedyaṁ viśrutatvaṁ vyuṣṭiḥ kāntirdehagataṁ lāvaṇyam । tataśca kīrtisambhavātkīrtiśceti । samānamanyat ॥
atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ sa ākāśastadetadojaśca mahaścetyupāsītaujasvī mahasvānbhavati ya evaṁ veda ॥ 5 ॥
atha yo'syordhvaḥ suṣiḥ sa udānaḥ ā pādatalādārabhyordhvamutkramaṇāt utkarṣārthaṁ ca karma kurvan anitītyudānaḥ । sa vāyuḥ tadādhāraśca ākāśaḥ । tadetat vāyvākāśayorojohetutvādojaḥ balaṁ mahatvācca maha iti । samānamanyat ॥
te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ sa ya etānevaṁ pañca brahmapuruṣānsvargasya lokasya dvārapānvedāsya kule vīro jāyate pratipadyate svargaṁ lokaṁ ya etānevaṁ pañca brahmapuruṣānsvargasya lokasya dvārapānveda ॥ 6 ॥
te vā ete yathoktāḥ pañcasuṣisambandhāt pañca brahmaṇo hārdasya puruṣāḥ rājapuruṣā iva dvārasthāḥ svargasya hārdasya lokasya dvārapāḥ dvārapālāḥ । etairhi cakṣuḥśrotravāṅmanaḥprāṇairbahirmukhapravṛttairbrahmaṇo hārdasya prāptidvārāṇi niruddhāni । pratyakṣaṁ hi etadajitakaraṇatayā bāhyaviṣayāsaṅgānṛtaprarūḍhatvāt na hārde brahmaṇi manastiṣṭhati । tasmātsatyamuktamete pañca brahmapuruṣāḥ svargasya lokasya dvārapā iti । ataḥ sa ya etānevaṁ yathoktaguṇaviśiṣṭān svargasya lokasya dvārapān veda upāste upāsanayā vaśīkaroti, sa rājadvārapālānivopāsanena vaśīkṛtya tairanivāritaḥ pratipadyate svargaṁ lokaṁ rājānamiva hārdaṁ brahma । kiṁ ca asya viduṣaḥ kule vīraḥ putro jāyate vīrapuruṣasevanāt । tasya ca ṛṇāpākaraṇena brahmopāsanapravṛttihetutvam । tataśca svargalokapratipattaye pāramparyeṇa bhavatīti svargalokapratipattirevaikaṁ phalam ॥
atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṁ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ ॥ 7 ॥
atha yat asau vidvān svargaṁ lokaṁ vīrapuruṣasevanātpratipadyate, yaccoktaṁ tripādasyāmṛtaṁ divīti, tadidaṁ liṅgena cakṣuḥśrotrendriyagocaramāpādayitavyam , yathā agnyādi dhūmādiliṅgena । tathā hi evamevedamiti yathokte arthe dṛḍhā pratītiḥ syāt — ananyatvena ca niścaya iti । ata āha — yadataḥ amuṣmāt divaḥ dyulokāt , paraḥ paramiti liṅgavyatyayena, jyotirdīpyate, svayamprabhaṁ sadāprakāśatvāddīpyata iva dīpyata ityucyate, agnyādivajjvalanalakṣaṇāyā dīpterasambhavāt । viśvataḥ pṛṣṭheṣvityetasya vyākhyānaṁ sarvataḥ pṛṣṭheṣviti, saṁsārāduparītyarthaḥ ; saṁsāra eva hi sarvaḥ, asaṁsāriṇaḥ ekatvānnirbhedatvācca । anuttameṣu, tatpuruṣasamāsāśaṅkānivṛttaye āha uttameṣu lokeṣviti ; satyalokādiṣu hiraṇyagarbhādikāryarūpasya parasyeśvarasya āsannatvāducyate uttameṣu lokeṣviti । idaṁ vāva idameva tat yadidamasminpuruṣe antaḥ madhye jyotiḥ cakṣuḥśrotragrāhyeṇa liṅgenoṣṇimnā śabdena ca avagamyate । yat tvacā sparśarūpeṇa gṛhyate taccakṣuṣaiva, dṛḍhapratītikaratvāttvacaḥ, avinābhūtatvācca rūpasparśayoḥ ॥
tasyaiṣā dṛṣṭiryatraitadasmiñcharīre saꣳsparśenoṣṇimānaṁ vijānāti tasyaiṣā śrutiryatraitatkarṇāvapigṛhya ninadamiva nadathurivāgneriva jvalata upaśṛṇoti tadetaddṛṣṭaṁ ca śrutaṁ cetyupāsīta cakṣuṣyaḥ śruto bhavati ya evaṁ veda ya evaṁ veda ॥ 8 ॥
kathaṁ punaḥ tasya jyotiṣaḥ liṅgaṁ tvagdṛṣṭigocaratvamāpadyata iti, āha — yatra yasminkāle, etaditi kriyāviśeṣaṇam , asmiñśarīre hastena ālabhya saṁsparśena uṣṇimānaṁ rūpasahabhāvinamuṣṇasparśabhāvaṁ vijānāti, sa hi uṣṇimā nāmarūpavyākaraṇāya dehamanupraviṣṭasya caitanyātmajyotiṣaḥ liṅgam , avyabhicārāt । na hi jīvantamātmānamuṣṇimā vyabhicarati । uṣṇa eva jīviṣyan śīto mariṣyan iti hi vijñāyate । maraṇakāle ca tejaḥ parasyāṁ devatāyāmiti pareṇāvibhāgatvopagamāt । ataḥ asādhāraṇaṁ liṅgamauṣṇyamagneriva dhūmaḥ । atastasya parasyaiṣā dṛṣṭiḥ sākṣādiva darśanaṁ darśanopāya ityarthaḥ । tathā tasya jyotiṣaḥ eṣā śrutiḥ śravaṇaṁ śravaṇopāyo'pyucyamānaḥ । yatra yadā puruṣaḥ jyotiṣo liṅgaṁ śuśrūṣati śrotumicchati, tadā etat karṇāvapigṛhya, etacchabdaḥ kriyāviśeṣaṇam , apigṛhya apidhāyetyarthaḥ, aṅgulibhyāṁ prorṇutya ninadamiva rathasyeva ghoṣo ninadaḥ tamiva śṛṇoti, nadathuriva ṛṣabhakūjitamiva śabdaḥ, yathā ca agnerbahirjvalataḥ evaṁ śabdamantaḥśarīre upaśṛṇoti, tadetat jyotiḥ dṛṣṭaśrutaliṅgatvāt dṛṣṭaṁ ca śrutaṁ ca ityupāsīta । tathopāsanāt cakṣuṣyaḥ darśanīyaḥ śrutaḥ viśrutaśca । yat sparśaguṇopāsananimittaṁ phalaṁ tat rūpe sampādayati cakṣuṣya iti, rūpasparśayoḥ sahabhāvitvāt , iṣṭatvācca darśanīyatāyāḥ । evaṁ ca vidyāyāḥ phalamupapannaṁ syāt , na tu mṛdutvādisparśavattve । ya evaṁ yathoktau guṇau veda । svargalokapratipattistu uktamadṛṣṭaṁ phalam । dvirabhyāsaḥ ādarārthaḥ ॥
iti trayodaśakhaṇḍabhāṣyam ॥
punastasyaiva tripādamṛtasya brahmaṇo'nantaguṇavato'nantaśakteranekabhedopāsyasya viśiṣṭaguṇaśaktimattvenopāsanaṁ vidhitsan āha —
sarvaṁ khalvidaṁ brahma tajjalāniti śānta upāsīta । atha khalu kratumayaḥ puruṣo yathākraturasmiṁlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṁ kurvīta ॥ 1 ॥
sarvaṁ samastam , khalviti vākyālaṅkārārtho nipātaḥ । idaṁ jagat nāmarūpavikṛtaṁ pratyakṣādiviṣayaṁ brahma kāraṇam ; vṛddhatamatvāt brahma । kathaṁ sarvasya brahmatvamityata āha — tajjalāniti ; tasmādbrahmaṇo jātaṁ tejobannādikrameṇa sarvam ; ataḥ tajjam ; tathā tenaiva jananakrameṇa pratilomatayā tasminneva brahmaṇi līyate tadātmatayā śliṣyata iti tallam ; tathā tasminneva sthitikāle, aniti prāṇiti ceṣṭata iti । evaṁ brahmātmatayā triṣu kāleṣvaviśiṣṭam , tadvyatirekeṇāgrahaṇāt । ataḥ tadevedaṁ jagat । yathā ca idaṁ tadevaikamadvitīyaṁ tathā ṣaṣṭhe vistareṇa vakṣyāmaḥ । yasmācca sarvamidaṁ brahma, ataḥ śāntaḥ rāgadveṣādidoṣarahitaḥ saṁyataḥ san , yat tatsarvaṁ brahma tat vakṣyamāṇairguṇairupāsīta । kathamupāsīta ? kratuṁ kurvīta — kratuḥ niścayo'dhyavasāyaḥ evameva nānyathetyavicalaḥ pratyayaḥ, taṁ kratuṁ kurvīta upāsīta ityanena vyavahitena sambandhaḥ । kiṁ punaḥ kratukaraṇena kartavyaṁ prayojanam ? kathaṁ vā kratuḥ kartavyaḥ ? kratukaraṇaṁ ca abhipretārthasiddhisādhanaṁ katham ? ityasyārthasya pratipādanārtham athetyādigranthaḥ । atha khalviti hetvarthaḥ । yasmātkratumayaḥ kratuprāyo'dhyavasāyātmakaḥ puruṣaḥ jīvaḥ ; yathākratuḥ yādṛśaḥ kratuḥ asya so'yaṁ yathākratuḥ yathādhyavasāyaḥ yādṛṅniścayaḥ asmiṁlloke jīvan iha puruṣo bhavati, tathā itaḥ asmāddehāt pretya mṛtvā bhavati ; kratvanurūpaphalātmako bhavatītyarthaḥ । evaṁ hi etacchāstrato dṛṣṭam — ‘yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram’ (bha. gī. 8 । 6) ityādi । yata evaṁ vyavasthā śāstradṛṣṭā, ataḥ saḥ evaṁ jānan kratuṁ kurvīta ; yādṛśaṁ kratuṁ vakṣyāmaḥ tam । yata evaṁ śāstraprāmāṇyādupapadyate kratvanurūpaṁ phalam , ataḥ sa kartavyaḥ kratuḥ ॥
manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṅkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādaraḥ ॥ 2 ॥
katham ? manomayaḥ manaḥprāyaḥ ; manute'neneti manaḥ tat svavṛttyā viṣayeṣu pravṛttaṁ bhavati, tena manasā tanmayaḥ ; tathā pravṛtta iva tatprāyo nivṛtta iva ca । ata eva prāṇaśarīraḥ prāṇo liṅgātmā vijñānakriyāśaktidvayasaṁmūrchitaḥ, ‘yo vai prāṇaḥ sā prajñā yā vā prajñā sa prāṇaḥ’ (kau. u. 3 । 3) iti śruteḥ । saḥ śarīraṁ yasya, sa prāṇaśarīraḥ, ‘manomayaḥ prāṇaśarīranetā’ (mu. u. 2 । 2 । 8) iti ca śrutyantarāt । bhārūpaḥ bhā dīptiḥ caitanyalakṣaṇaṁ rūpaṁ yasya saḥ bhārūpaḥ । satyasaṅkalpaḥ satyā avitathāḥ saṅkalpāḥ yasya, so'yaṁ satyasaṅkalpaḥ ; na yathā saṁsāriṇa ivānaikāntikaphalaḥ saṅkalpa īśvarasyetyarthaḥ । saṁsāriṇaḥ anṛtena mithyāphalatvahetunā pratyūḍhatvāt saṅkalpasya mithyāphalatvaṁ vakṣyati — ‘anṛtena hi pratyūḍhāḥ’ (chā. u. 8 । 3 । 2) iti । ākāśātmā ākāśa iva ātmā svarūpaṁ yasya saḥ ākāśātmā । sarvagatatvaṁ sūkṣmatvaṁ rūpādihīnatvaṁ ca ākāśatulyatā īśvarasya । sarvakarmā sarvaṁ viśvaṁ teneśvareṇa kriyata iti jagatsarvaṁ karma yasya sa sarvakarmā, ‘sa hi sarvasya kartā’ (bṛ. u. 4 । 4 । 13) iti śruteḥ । sarvakāmaḥ sarve kāmā doṣarahitā asyeti sarvakāmaḥ, ‘dharmāviruddho bhūteṣu kāmo'smi’ (bha. gī. 7 । 11) iti smṛteḥ । nanu kāmo'smīti vacanāt iha bahuvrīhirna sambhavati sarvakāma iti । na, kāmasya kartavyatvāt śabdādivatpārārthyaprasaṅgācca devasya । tasmāt yatheha sarvakāma iti bahuvrīhiḥ, tathā kāmo'smīti smṛtyartho vācyaḥ । sarvagandhaḥ sarve gandhāḥ sukhakarā asya so'yaṁ sarvagandhaḥ, ‘puṇyo gandhaḥ pṛthivyām’ (bha. gī. 7 । 9) iti smṛteḥ । tathā rasā api vijñeyāḥ ; apuṇyagandharasagrahaṇasya pāpmasambandhanimittatvaśravaṇāt , ‘tasmāttenobhayaṁ jighrati surabhi ca durgandhi ca । pāpmanā hyeṣa viddhaḥ’ (chā. u. 1 । 2 । 2) iti śruteḥ । na ca pāpmasaṁsarga īśvarasya, avidyādidoṣasyānupapatteḥ । sarvamidaṁ jagat abhyāttaḥ abhivyāptaḥ । atatervyāptyarthasya kartari niṣṭhā । tathā avākī — ucyate anayeti vāk vāgeva vākaḥ, yadvā vacerghañantasya karaṇe vākaḥ, sa yasya vidyate sa vākī, na vākī avākī । vākpratiṣedhaśca atra upalakṣaṇārthaḥ । gandharasādiśravaṇāt īśvarasya prāptāni ghrāṇādīni karaṇāni gandhādigrahaṇāya ; ataḥ vākpratiṣedhena pratiṣidhyante tāni ; ‘apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ’ (śve. u. 3 । 19) ityādimantravarṇāt । anādaraḥ asambhramaḥ ; aprāptaprāptau hi sambhramaḥ syādanāptakāmasya । na tu āptakāmatvāt nityatṛptasyeśvarasya sambhramo'sti kvacit ॥
eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvā sarṣapādvā śyāmākādvā śyāmākataṇḍulādvaiṣa ma ātmāntarhṛdaye jyāyānpṛthivyā jyāyānantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ ॥ 3 ॥
eṣaḥ yathoktaguṇaḥ me mama ātmā antarhṛdaye hṛdayapuṇḍarīkasyāntaḥ madhye aṇīyān aṇutaraḥ, vrīhervā yavādvā ityādi atyantasūkṣmatvapradarśanārtham । śyāmākādvā śyāmākataṇḍulādvā iti paricchinnaparimāṇāt aṇīyānityukte'ṇuparimāṇatvaṁ prāptamāśaṅkya, ataḥ tatpratiṣedhāyārabhate — eṣa ma ātmāntarhṛdaye jyāyānpṛthivyā ityādinā । jyāyaḥparimāṇācca jyāyastvaṁ darśayan anantaparimāṇatvaṁ darśayati — manomaya ityādinā jyāyānebhyo lokebhya ityantena ॥
sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādara eṣa ma ātmāntarhṛdaya etadbrahmaitamitaḥ pretyābhisambhavitāsmīti yasya syādaddhā na vicikitsāstīti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ ॥ 4 ॥
yathoktaguṇalakṣaṇaḥ īśvaraḥ dhyeyaḥ, na tu tadguṇaviśiṣṭa eva — yathā rājapuruṣamānaya citraguṁ vā ityukte na viśeṣaṇasyāpyānayane vyāpriyate, tadvadihāpi prāptam ; atastannivṛttyarthaṁ sarvakarmetyādi punarvacanam । tasmāt manomayatvādiguṇaviśiṣṭa eveśvaro dhyeyaḥ । ata eva ṣaṣṭhasaptamayoriva ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) iti neha svārājye'bhiṣiñcati, eṣa ma ātmā etadbrahmaitamitaḥ pretyābhisambhavitāsmi iti liṅgāt ; na tu ātmaśabdena pratyagātmaiva ucyate, mameti ṣaṣṭhyāḥ sambandhārthapratyāyakatvāt , etamabhisambhavitāsmīti ca karmakartṛtvanirdeśāt । nanu ṣaṣṭhe'pi ‘atha sampatsye’ (chā. u. 6 । 14 । 2) iti satsampatteḥ kālāntaritatvaṁ darśayati । na, ārabdhasaṁskāraśeṣasthityarthaparatvāt ; na kālāntaritārthatā, anyathā tattvamasītyetasyārthasya bādhaprasaṅgāt । yadyapi ātmaśabdasya pratyagarthatvaṁ sarvaṁ khalvidaṁ brahmeti ca prakṛtam eṣa ma ātmāntarhṛdaya etadbrahmetyucyate, tathāpi antardhānamīṣadaparityajyaiva etamātmānaṁ itaḥ asmāccharīrāt pretya abhisambhavitāsmītyuktam । yathākraturūpasya ātmanaḥ pratipattāsmīti yasyaivaṁvidaḥ syāt bhavet addhā satyam evaṁ syāmahaṁ pretya, evaṁ na syāmiti na ca vicikitsā asti ityetasminnarthe kratuphalasambandhe, sa tathaiveśvarabhāvaṁ pratipadyate vidvān , ityetadāha sma uktavānkila śāṇḍilyo nāma ṛṣiḥ । dvirabhyāsaḥ ādarārthaḥ ॥
iti caturdaśakhaṇḍabhāṣyam ॥
‘asya kule vīro jāyate’ ityuktam । na vīrajanmamātraṁ pitustrāṇāya, ‘tasmātputramanuśiṣṭaṁ lokyamāhuḥ’ (bṛ. u. 1 । 5 । 17) iti śrutyantarāt । atastaddīrghāyuṣṭvaṁ kathaṁ syādityevamarthaṁ kośavijñānārambhaḥ । abhyarhitavijñānavyāsaṅgādanantarameva noktaṁ tadidānīmeva ārabhyate —
antarikṣodaraḥ kośo bhūmibudhno na jīryati dīśo hyasya sraktayo dyaurasyottaraṁ bilaꣳ sa eṣa kośo vasudhānastasminviśvamidaꣳ śritam ॥ 1 ॥
antarikṣam udaram antaḥsuṣiraṁ yasya so'yam antarikṣodaraḥ, kośaḥ kośa iva anekadharmasādṛśyātkośaḥ ; sa ca bhūmibudhnaḥ bhūmirbudhno mūlaṁ yasya sa bhūmibudhnaḥ, na jīryati na vinaśyati, trailokyātmakatvāt । sahasrayugakālāvasthāyī hi saḥ । diśo hi asya sarvāḥ sraktayaḥ koṇāḥ । dyaurasya kośasya uttaram ūrdhvaṁ bilam ; sa eṣa yathoktaguṇaḥ kośaḥ vasudhānaḥ vasu dhīyate'sminprāṇināṁ karmaphalākhyam , ato vasudhānaḥ । tasminnantaḥ viśvaṁ samastaṁ prāṇikarmaphalaṁ saha tatsādhanaiḥ idaṁ yadgṛhyate pratyakṣādipramāṇaiḥ śritam āśritaṁ sthitamityarthaḥ ॥
tasya prācī digjuhūrnāma sahamānā nāma dakṣiṇā rājñī nāma pratīcī subhūtā nāmodīcī tāsāṁ vāyurvatsaḥ sa ya etamevaṁ vāyuṁ diśāṁ vatsaṁ veda na putrarodaṁ roditi so'hametamevaṁ vāyuṁ diśāṁ vatsaṁ veda mā putrarodaṁ rudam ॥ 2 ॥
tasyāsya prācī dik prāggato bhāgaḥ juhūrnāma juhvatyasyāṁ diśi karmiṇaḥ prāṅmukhāḥ santa iti juhūrnāma । sahamānā nāma sahante'syāṁ pāpakarmaphalāni yamapuryāṁ prāṇina iti sahamānā nāma dakṣiṇā dik । tathā rājñī nāma pratīcī paścimā dik , rājñī rājñā varuṇenādhiṣṭhitā, sandhyārāgayogādvā । subhūtā nāma bhūtimadbhirīśvarakuberādibhiradhiṣṭhitatvāt subhūtā nāma udīcī । tāsāṁ diśāṁ vāyuḥ vatsaḥ, digjatvādvāyoḥ, purovāta ityādidarśanāt । sa yaḥ kaścit putradīrghajīvitārthī evaṁ yathoktaguṇaṁ vāyuṁ diśāṁ vatsam amṛtaṁ veda, sa na putrarodaṁ putranimittaṁ rodanaṁ na roditi, putro na mriyata ityarthaḥ । yata evaṁ viśiṣṭaṁ kośadigvatsaviṣayaṁ vijñānam , ataḥ so'haṁ putrajīvitārthī evametaṁ vāyuṁ diśāṁ vatsaṁ veda jāne । ataḥ putrarodaṁ mā rudaṁ putramaraṇanimittaṁ putrarodo mama mā bhūdityarthaḥ ॥
ariṣṭaṁ kośaṁ prapadye'munāmunāmunā prāṇaṁ prapadye'munāmunāmunā bhūḥ prapadye'munāmunāmunā bhuvaḥ prapadye'munāmunāmunā svaḥ prapadye'munāmunāmunā ॥ 3 ॥
ariṣṭam avināśinaṁ kośaṁ yathoktaṁ prapadye prapanno'smi putrāyuṣe । amunāmunāmuneti trirnāma gṛhṇāti putrasya । tathā prāṇaṁ prapadye'munāmunāmunā, bhūḥ prapadye'munāmunāmunā, bhuvaḥ prapadye'munāmunāmunā, svaḥ prapadye'munāmunāmunā, sarvatra prapadye iti trirnāma gṛhṇāti punaḥ punaḥ ॥
sa yadavocaṁ prāṇaṁ prapadya iti prāṇo vā idaꣳ sarvaṁ bhūtaṁ yadidaṁ kiñca tameva tatprāpatsi ॥ 4 ॥
sa yadavocaṁ prāṇaṁ prapadya iti vyākhyānārthamupanyāsaḥ । prāṇo vā idaꣳ sarvaṁ bhūtaṁ yadidaṁ jagat । ‘yathā vā arā nābhau’ (chā. u. 7 । 13 । 1) iti vakṣyati । atastameva sarvaṁ tat tena prāṇapratipādanena prāpatsi prapanno'bhūvam ॥
atha yadavocaṁ bhūḥ prapadya iti pṛthivīṁ prapadye'ntarikṣaṁ prapadye divaṁ prapadya ityeva tadavocam ॥ 5 ॥
tathā bhūḥ prapadye iti trīṁllokānbhūrādīnprapadye iti tadavocam ॥
atha yadavocaṁ bhuvaḥ prapadya ityagniṁ prapadye vāyuṁ prapadya ādityaṁ prapadya ityeva tadavocam ॥ 6 ॥
atha yadavocaṁ bhuvaḥ prapadye iti, agnyādīnprapadye iti tadavocam ॥
atha yadavocaṁ svaḥ prapadya ityṛgvedaṁ prapadye yajurvedaṁ prapadye sāmavedaṁ prapadya ityeva tadavocaṁ tadavocam ॥ 7 ॥
atha yadavocaṁ svaḥ prapadye iti, ṛgvedādīnprapadye ityeva tadavocamiti । upariṣṭānmantrān japet tataḥ pūrvoktamajaraṁ kośaṁ sadigvatsaṁ yathāvaddhyātvā । dvirvacanamādarārtham ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
putrāyuṣa upāsanamuktaṁ japaśca । athedānīmātmanaḥ dīrghajīvanāyedamupāsanaṁ japaṁ ca vidadhadāha ; jīvanhi svayaṁ putrādiphalena yujyate, nānyathā । ityataḥ ātmānaṁ yajñaṁ sampādayati puruṣaḥ —
puruṣo vāva yajñastasya yāni caturviṁśati varṣāṇi tatprātaḥsavanaṁ caturviṁśatyakṣarā gāyatrī gāyatraṁ prātaḥsavanaṁ tadasya vasavo'nvāyattāḥ prāṇā vāva vasava ete hīdaṁ sarvaṁ vāsayanti ॥ 1 ॥
puruṣaḥ jīvanaviśiṣṭaḥ kāryakaraṇasaṅghātaḥ yathāprasiddha eva ; vāvaśabdo'vadhāraṇārthaḥ ; puruṣa eva yajña ityarthaḥ । tathā hi sāmānyaiḥ sampādayati yajñatvam । katham ? tasya puruṣasya yāni caturviṁśativarṣāṇyāyuṣaḥ, tatprātaḥsavanaṁ puruṣākhyasya yajñasya । kena sāmānyeneti, āha — caturviṁśatyakṣarā gāyatrī chandaḥ, gāyatraṁ gāyatrīchandaskaṁ hi vidhiyajñasya prātaḥsavanam ; ataḥ prātaḥsavanasampannena caturviṁśativarṣāyuṣā yuktaḥ puruṣaḥ ato vidhiyajñasādṛśyāt yajñaḥ । tathottarayorapyāyuṣoḥ savanadvayasampattiḥ triṣṭubjagatyakṣarasaṅkhyāsāmānyato vācyā । kiñca, tadasya puruṣayajñasya prātaḥsavanaṁ vidhiyajñasyeva vasavaḥ devā anvāyattāḥ anugatāḥ ; savanadevatātvena svāmina ityarthaḥ । puruṣayajñe'pi vidhiyajña iva agnyādayo vasavaḥ devāḥ prāptā ityato viśinaṣṭi — prāṇā vāva vasavaḥ vāgādayo vāyavaśca । ete hi yasmāt idaṁ puruṣādiprāṇijātam ete vāsayanti । prāṇeṣu hi dehe vasatsu sarvamidaṁ vasati, nānyathā । ityato vasanādvāsanācca vasavaḥ ॥
taṁ cedetasminvayasi kiñcidupatapetsa brūyātprā vasava idaṁ me prātaḥsavanaṁ mādhyaṁndinaꣳ savanamanusantanuteti māhaṁ prāṇānāṁ vasūnāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado ha bhavati ॥ 2 ॥
taṁ cet yajñasampādinam etasmin prātaḥsavanasampanne vayasi kiñcit vyādhyādi maraṇaśaṅkākāraṇam upatapet duḥkhamutpādayet , sa tadā yajñasampādī puruṣaḥ ātmānaṁ yajñaṁ manyamānaḥ brūyāt japedityarthaḥ imaṁ mantram — he prāṇāḥ vasavaḥ idaṁ me prātaḥsavanaṁ mama yajñasya vartate, tat mādhyandinaṁ savanam anusantanuteti mādhyandinena savanena āyuṣā sahitaṁ ekībhūtaṁ santataṁ kurutetyarthaḥ । mā ahaṁ yajñaḥ yuṣmākaṁ prāṇānāṁ vasūnāṁ prātaḥsavaneśānāṁ madhye vilopsīya vilupyeya vicchidyeyetyarthaḥ । itiśabdo mantraparisamāptyarthaḥ । sa tena japena dhyānena ca tataḥ tasmādupatāpāt ut eti udgacchati । udgaṁya vimuktaḥ san agado ha anupatāpo bhavatyeva ॥
atha yāni catuścatvāriṁśadvarṣāṇi tanmādhyandinaṁ savanaṁ catuścatvāriṁśadakṣarā triṣṭuptraiṣṭubhaṁ mādhyaṁndinaꣳ savanaṁ tadasya rudrā anvāyattāḥ prāṇā vāva rudrā ete hīdaṁ sarvaꣳ rodayanti ॥ 3 ॥
atha yāni catuścatvāriṁśadvarṣāṇītyādi samānam । rudanti rodayantīti prāṇā rudrāḥ । krūrā hi te madhyame vayasi, ato rudrāḥ ॥
taṁ cedetasminvayasi kiñcidupatapetsabrūyātprāṇā rudrā idaṁ me mādhyaṁndinaꣳ savanaṁ tṛtīyasavanamanusantanuteti māhaṁ prāṇānāṁ rudrāṇāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado ha bhavati ॥ 4 ॥
atha yānyaṣṭācatvāriꣳśadvarṣāṇi tattṛtīyasavanamaṣṭācatvāriꣳśadakṣarā jagatī jāgataṁ tṛtīyasavanaṁ tadasyādityā anvāyattāḥ prāṇā vāvādityā ete hīdaṁ sarvamādadate ॥ 5 ॥
taṁ cedasminvayasi kiñcidupatapetsa brūyātprāṇā ādityā idaṁ me tṛtīyasavanamāyuranusantanuteti māhaṁ prāṇānāmādityānāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado haiva bhavati ॥ 6 ॥
tathā ādityāḥ prāṇāḥ । te hi idaṁ śabdādijātam ādadate, ata ādityāḥ । tṛtīyasavanamāyuḥ ṣoḍaśottaravarṣaśataṁ samāpayata anusantanuta yajñaṁ samāpayatetyarthaḥ । samānamanyat ॥
niścitā hi vidyā phalāyetyetaddarśayan udāharati —
etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ sa kiṁ ma etadupatapasi yo'hamanena na preṣyāmīti sa ha ṣoḍaśaṁ varṣaśatamajīvatpra ha ṣoḍaśaṁ varṣaśataṁ jīvati ya evaṁ veda ॥ 7 ॥
etat yajñadarśanaṁ ha sma vai kila tadvidvānāha mahidāso nāmataḥ ; itarāyā apatyam aitareyaḥ । kiṁ kasmāt me mama etat upatapanam upatapasi sa tvaṁ he roga ; yo'haṁ yajñaḥ anena tvatkṛtenopatāpena na preṣyāmi na mariṣyāmi ; ato vṛthā tava śrama ityarthaḥ । ityevamāha sma — iti pūrveṇa sambandhaḥ । sa evaṁniścayaḥ san ṣoḍaśaṁ varṣaśatamajīvat । anyo'pyevaṁniścayaḥ ṣoḍaśaṁ varṣaśataṁ prajīvati, ya evaṁ yathoktaṁ yajñasampādanaṁ veda jānāti, sa ityarthaḥ ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
sa yadaśiśiṣati yatpipāsati yanna ramate tā asya dīkṣāḥ ॥ 1 ॥
sa yadaśiśiṣatītyādiyajñasāmānyanirdeśaḥ puruṣasya pūrveṇaiva sambadhyate । yadaśiśiṣati aśitumicchati ; tathā pipāsati pātumicchati ; yanna ramate iṣṭādyaprāptinimittam ; yadevaṁjātīyakaṁ duḥkhamanubhavati, tā asya dīkṣāḥ ; duḥkhasāmānyādvidhiyajñasyeva ॥
atha yadaśnāti yatpibati yadramate tadupasadaireti ॥ 2 ॥
atha yadaśnāti yatpibati yadramate ratiṁ ca anubhavati iṣṭādisaṁyogāt , tat upasadaiḥ samānatāmeti । upasadāṁ ca payovratatvanimittaṁ sukhamasti । alpabhojanīyāni ca ahānyāsannāni iti praśvāsaḥ ; ato'śanādīnāmupasadāṁ ca sāmānyam ॥
atha yaddhasati yajjakṣati yanmaithunaṁ carati stutaśastraireva tadeti ॥ 3 ॥
atha yaddhasati yajjakṣati bhakṣayati yanmaithunaṁ carati, stutaśastraireva tatsamānatāmeti ; śabdavattvasāmānyāt ॥
atha yattapo dānamārjavamahiṁsā satyavacanamiti tā asya dakṣiṇāḥ ॥ 4 ॥
atha yattapo dānamārjavamahiṁsā satyavacanamiti, tā asya dakṣiṇāḥ, dharmapuṣṭikaratvasāmānyāt ॥
tasmādāhuḥ soṣyatyasoṣṭeti punarutpādanamevāsya tanmaraṇamevāvabhṛthaḥ ॥ 5 ॥
yasmācca yajñaḥ puruṣaḥ, tasmāt taṁ janayiṣyati mātā yadā, tadā āhuranye soṣyatīti tasya mātaram ; yadā ca prasūtā bhavati, tadā asoṣṭa pūrṇiketi ; vidhiyajñe iva soṣyati somaṁ devadattaḥ, asoṣṭa somaṁ yajñadatta iti ; ataḥ śabdasāmānyādvā puruṣo yajñaḥ । punarutpādanamevāsya tat puruṣākhyasya yajñasya, yatsoṣyatyasoṣṭeti śabdasambandhitvaṁ vidhiyajñasyeva । kiñca tanmaraṇameva asya puruṣayajñasya avabhṛthaḥ, samāptisāmānyāt ॥
taddhaitadghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovācāpipāsa eva sa babhūva so'ntavelāyāmetattrayaṁ pratipadyetākṣitamasyacyutamasi prāṇasaṁ śitamasīti tatraite dve ṛcau bhavataḥ ॥ 6 ॥
taddhaitat yajñadarśanaṁ ghoraḥ nāmataḥ, āṅgirasaḥ gotrataḥ, kṛṣṇāya devakīputrāya śiṣyāya uktvā, uvāca tadetattrayam ityādivyavahitena sambandhaḥ । sa ca etaddarśanaṁ śrutvā apipāsa evānyābhyo vidyābhyo babhūva । itthaṁ ca viśiṣṭā iyam , yatkṛṣṇasya devakīputrasya anyāṁ vidyāṁ prati tṛḍ‌vicchedakarī iti puruṣayajñavidyāṁ stauti । ghora āṅgirasaḥ kṛṣṇāyoktvemāṁ vidyāṁ kimuvāceti, tadāha — sa evaṁ yathoktayajñavit antavelāyāṁ maraṇakāle etat mantratrayaṁ pratipadyeta japedityarthaḥ । kiṁ tat ? akṣitam akṣīṇam akṣataṁ vā asi ityekaṁ yajuḥ । sāmarthyādādityasthaṁ prāṇaṁ ca ekīkṛtya āha । tathā tameva āha, acyutaṁ svarūpādapracyutamasi iti dvitīyaṁ yajuḥ । prāṇasaṁśitaṁ prāṇaśca sa saṁśitaṁ saṁyaktanūkṛtaṁ ca sūkṣmaṁ tat tvamasi iti tṛtīyaṁ yajuḥ । tatra etasminnarthe vidyāstutipare dve ṛcau mantrau bhavataḥ, na japārthe, trayaṁ pratipadyeta iti tritvasaṅkhyābādhanāt ; pañcasaṅkhyā hi tadā syāt ॥
āditpratnasya retasaḥ । udvayaṁ tamasaspari jyotiḥ paśyanta uttaraꣳsvaḥ paśyanti uttaraṁ devaṁ devatrā sūryamaganma jyotiruttamamiti jyotiruttamamiti ॥ 7 ॥
ādit ityatra ākārasyānubandhastakāraḥ anarthaka icchabdaśca । pratnasya cirantanasya purāṇasyetyarthaḥ ; retasaḥ kāraṇasya bījabhūtasya jagataḥ, sadākhyasya jyotiḥ prakāśaṁ paśyanti । āśabda utsṛṣṭānubandhaḥ paśyantītyanena sambadhyate ; kiṁ tajjyotiḥ paśyanti ; vāsaram ahaḥ ahariva tat sarvato vyāptaṁ brahmaṇo jyotiḥ ; nivṛttacakṣuṣo brahmavidaḥ brahmacaryādinivṛttisādhanaiḥ śuddhāntaḥkaraṇāḥ ā samantataḥ jyotiḥ paśyantītyarthaḥ । paraḥ paramiti liṅgavyatyayena, jyotiṣparatvāt , yat idhyate dīpyate divi dyotanavati parasminbrahmaṇi vartamānam yena jyotiṣeddhaḥ savitā tapati candramā bhāti vidyudvidyotate grahatārāgaṇā vibhāsante । kiṁ ca, anyo mantradṛgāha yathoktaṁ jyotiḥ paśyan — udvayaṁ tamasaḥ ajñānalakṣaṇāt pari parastāditi śeṣaḥ ; tamaso vā apanetṛ yajjyotiḥ uttaram — ādityasthaṁ paripaśyantaḥ vayam ut aganma iti vyavahitena sambandhaḥ ; tajjyotiḥ svaḥ svam ātmīyamasmaddhṛdi sthitam , ādityasthaṁ ca tadekaṁ jyotiḥ ; yat uttaram utkṛṣṭataramūrdhvataraṁ vā aparaṁ jyotirapekṣya, paśyantaḥ udaganma vayam । kamudaganmeti, āha । devaṁ dyotanavantaṁ devatrā deveṣu sarveṣu, sūryaṁ rasānāṁ raśmīnāṁ prāṇānāṁ ca jagataḥ īraṇātsūryaḥ tamudaganma gatavantaḥ, jyotiruttamaṁ sarvajyotirbhya utkṛṣṭatamam aho prāptā vayamityarthaḥ । idaṁ tajjyotiḥ, yat ṛgbhyāṁ stutaṁ yadyajustrayeṇa prakāśitam । dvirabhyāso yajñakalpanāparisamāptyarthaḥ ॥
iti saptadaśakhaṇḍabhāṣyam ॥
mano brahmetyupasītetyadhyātmamathādhidaivatamākāśo brahmetyubhayamādiṣṭaṁ bhavatyadhyātmaṁ cādhidaivataṁ ca ॥ 1 ॥
manomaya īśvara uktaḥ ākāśātmeti ca brahmaṇo guṇaikadeśatvena । athedānīṁ manaākāśayoḥ samastabrahmadṛṣṭividhānārtha ārambhaḥ mano brahmetyādi । manaḥ manute'nenetyantaḥkaraṇaṁ tadbrahma paramityupāsīteti etadātmaviṣayaṁ darśanam adhyātmam । atha adhidaivataṁ devatāviṣayamidaṁ vakṣyāmaḥ । ākāśo brahmetyupāsīta ; evamubhayamadhyātmamadhidaivataṁ ca ubhayaṁ brahmadṛṣṭiviṣayam ādiṣṭam upadiṣṭaṁ bhavati ; ākāśamanasoḥ sūkṣmatvāt manasopalabhyatvācca brahmaṇaḥ, yogyaṁ mano brahmadṛṣṭeḥ, ākāśaśca, sarvagatatvātsūkṣmatvādupādhihīnatvācca ॥
tadetaccatuṣpādbrahma vākpādaḥ prāṇaḥ pādaścakṣuḥ pādaḥ śrotraṁ pāda ityadhyātmamathādhidaivatamagniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pāda ityubhayamevādiṣṭaṁ bhavatyadhyātmaṁ caivādhidaivataṁ ca ॥ 2 ॥
tadetat manaākhyaṁ catuṣpādbrahma, catvāraḥ pādā asyeti । kathaṁ catuṣpāttvaṁ manaso brahmaṇa iti, āha — vākprāṇaścakṣuḥśrotramityete pādāḥ ityadhyātmam । athādhidaivatam ākāśasya brahmaṇo'gnirvāyurādityo diśa ityete । evamubhayameva catuṣpādbrahma ādiṣṭaṁ bhavati adhyātmaṁ caivādhidaivataṁ ca । tatra vāgeva manaso brahmaṇaścaturthaḥ pāda itarapādatrayāpekṣayā — vācā hi pādeneva gavādi vaktavyaviṣayaṁ prati tiṣṭhati ; ato manasaḥ pāda iva vāk । tathā prāṇo ghrāṇaḥ pādaḥ ; tenāpi gandhaviṣayaṁ prati ca krāmati । tathā cakṣuḥ pādaḥ śrotraṁ pāda ityevamadhyātmaṁ catuṣpāttvaṁ manaso brahmaṇaḥ । athādhidaivatam agnivāyvādityadiśaḥ ākāśasya brahmaṇa udara iva goḥ pādā iva lagnā upalabhyante ; tena tasya ākāśasya agnyādayaḥ pādā ucyante । evamubhayamadhyātmaṁ caivādhidaivataṁ ca catuṣpādādiṣṭaṁ bhavati ॥
vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 3 ॥
tatra vāgeva manaso brahmaṇaścaturthaḥ pādaḥ । so'gninā adhidaivatena jyotiṣā bhāti ca dīpyate tapati ca santāpaṁ ca auṣṇyaṁ karoti । athavā tailaghṛtādyāgneyāśanena iddhā vāgbhāti ca tapati ca vadanāyotsāhavatī syādityarthaḥ । vidvatphalam , bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena, ya evaṁ yathoktaṁ veda ॥
prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 4 ॥
cakṣureva brahmaṇaścaturthaḥ pādaḥ sa ādityena jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 5 ॥
śrotrameva brahmaṇaścaturthaḥ pādaḥ sa digbhirjyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ya evaṁ veda ॥ 6 ॥
tathā prāṇa eva brahmaṇaścaturthaḥ pādaḥ । sa vāyunā gandhāya bhāti ca tapati ca । tathā cakṣuḥ ādityena rūpagrahaṇāya, śrotraṁ digbhiḥ śabdagrahaṇāya । vidyāphalaṁ samānaṁ sarvatra brahmasampattiradṛṣṭaṁ phalaṁ ya evaṁ veda । dviruktirdarśanasamāptyarthā ॥
iti aṣṭādaśakhaṇḍabhāṣyam ॥
ādityo brahmaṇaḥ pāda ukta iti tasminsakalabrahmadṛṣṭyarthamidamārabhyate —
ādityo brahmetyādeśastasyopavyākhyānamasadevedamagra āsīt । tatsadāsīttatsamabhavattadāṇḍaṁ niravartata tatsaṁvatsarasya mātrāmaśayata tannirabhidyata te āṇḍakapāle rajataṁ ca suvarṇaṁ cābhavatām ॥ 1 ॥
ādityo brahmetyādeśaḥ upadeśaḥ ; tasyopavyākhyānaṁ kriyate stutyartham । asat avyākṛtanāmarūpam idaṁ jagat aśeṣamagre prāgavasthāyāmutpatteḥ āsīt , na tvasadeva ; ‘kathamasataḥ sajjāyeta’ (chā. u. 6 । 2 । 2) iti asatkāryatvasya pratiṣedhāt । nanu ihāsadeveti vidhānādvikalpaḥ syāt । na, kriyāsviva vastuni vikalpānupapatteḥ । kathaṁ tarhi idamasadeveti ? nanvavocāma avyākṛtanāmarūpatvādasadivāsaditi । nanvevaśabdo'vadhāraṇārthaḥ ; satyamevam , na tu sattvābhāvamavadhārayati ; kiṁ tarhi, vyākṛtanāmarūpābhāvamavadhārayati ; nāmarūpavyākṛtaviṣaye sacchabdaprayogo dṛṣṭaḥ । tacca nāmarūpavyākaraṇamādityāyattaṁ prāyaśo jagataḥ । tadabhāve hi andhaṁ tama iva idaṁ na prajñāyeta kiñcana ityataḥ tatstutipare vākye sadapīdaṁ prāgutpatterjagadasadevetyādityaṁ stauti brahmadṛṣṭyarhatvāya ; ādityanimitto hi loke saditi vyavahāraḥ — yathā asadevedaṁ rājñaḥ kulaṁ sarvaguṇasampanne pūrṇavarmaṇi rājanyasatīti tadvat । na ca sattvamasattvaṁ vā iha jagataḥ pratipipādayiṣitam , ādityo brahmetyādeśaparatvāt । upasaṁhariṣyatyante ādityaṁ brahmetyupāsta iti । tatsadāsīt tat asacchabdavācyaṁ prāgutpatteḥ stimitam anispandamasadiva satkāryābhimukham īṣadupajātapravṛtti sadāsīt ; tato labdhaparispandaṁ tatsamabhavat alpataranāmarūpavyākaraṇena aṅkurībhūtamiva bījam । tato'pi krameṇa sthūlībhavat adbhyaḥ āṇḍaṁ samavartata saṁvṛttam । āṇḍamiti dairghyaṁ chāndasam । tadaṇḍaṁ saṁvatsarasya kālasya prasiddhasya mātrāṁ parimāṇam । abhinnasvarūpameva aśayata sthitaṁ babhūva । tat tataḥ saṁvatsaraparimāṇātkālādūrdhvaṁ nirabhidyata nirbhinnam — vayasāmivāṇḍam । tasya nirbhinnasyāṇḍasya kapāle dve rajataṁ ca suvarṇaṁ ca abhavatāṁ saṁvṛtte ॥
tadyadrajataṁ seyaṁ pṛthivī yatsuvarṇaṁ sā dyauryajjarāyu te parvatā yadulbaṁ samegho nīhāro yā dhamanayastā nadyo yadvāsteyamudakaṁ sa samudraḥ ॥ 2 ॥
tat tayoḥ kapālayoḥ yadrajataṁ kapālamāsīt , seyaṁ pṛthivī pṛthivyupalakṣitamadho'ṇḍakapālamityarthaḥ । yatsuvarṇaṁ kapālaṁ sā dyauḥ dyulokopalakṣitamūrdhvaṁ kapālamityarthaḥ । yajjarāyu garbhapariveṣṭanaṁ sthūlam aṇḍasya dviśakalībhāvakāle āsīt , te parvatā babhūvuḥ । yadulbaṁ sūkṣmaṁ garbhapariveṣṭanam , tat saha meghaiḥ sameghaḥ nīhāro'vaśyāyaḥ babhūvetyarthaḥ । yā garbhasya jātasya dehe dhamanayaḥ śirāḥ, tānadyo babhūvuḥ । yat tasya vastau bhavaṁ vāsteyamudakam , sa samudraḥ ॥
atha yattadajāyata so'sāvādityastaṁ jāyamānaṁ ghoṣā ulūlavo'nūdatiṣṭhansarvāṇi ca bhūtāni sarve ca kāmāstasmāttasyodayaṁ prati pratyāyanaṁ prati ghoṣā ulūlavo'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ ॥ 3 ॥
atha yattadajāyata garbharūpaṁ tasminnaṇḍe, so'sāvādityaḥ ; tamādityaṁ jāyamānaṁ ghoṣāḥ śabdāḥ ulūlavaḥ urūravo vistīrṇaravāḥ udatiṣṭhan utthivantaḥ īśvarasyeveha prathamaputrajanmani sarvāṇi ca sthāvarajaṅgamāni bhūtāni sarve ca teṣāṁ bhūtānāṁ kāmāḥ kāṁyanta iti viṣayāḥ strīvastrānnādayaḥ । yasmādādityajanmanimittā bhūtakāmotpattiḥ, tasmādadyatve'pi tasyādityasyodayaṁ prati pratyāyanaṁ prati astagamanaṁ ca prati, athavā punaḥ punaḥ pratyāgamanaṁ pratyāyanaṁ tatprati tannimittīkṛtyetyarthaḥ ; sarvāṇi ca bhūtāni sarve ca kāmā ghoṣā ulūlavaścānutiṣṭhanti । prasiddhaṁ hi etadudayādau savituḥ ॥
sa ya etamevaṁ vidvānādityaṁ brahmetyupāste'bhyāśo ha yadenaṁ sādhavo ghoṣā ā ca gaccheyurupa ca nimreḍerannimrejeran ॥ 4 ॥
sa yaḥ kaścit etamevaṁ yathoktamahimānaṁ vidvānsan ādityaṁ brahmetyupāste, sa tadbhāvaṁ pratipadyata ityarthaḥ । kiñca dṛṣṭaṁ phalam abhyāśaḥ kṣipraṁ tadvidaḥ, yaditi kriyāviśeṣaṇam , enamevaṁvidaṁ sādhavaḥ śobhanā ghoṣāḥ, sādhutvaṁ ghoṣādīnāṁ yadupabhoge pāpānubandhābhāvaḥ, ā ca gaccheyuḥ āgaccheyuśca, upa ca nimreḍeran upanimreḍeraṁśca — na kevalamāgamanamātraṁ ghoṣāṇām upasukhayeyuśca upasukhaṁ ca kuryurityarthaḥ । dvirabhyāsaḥ adhyāyaparisamāptyarthaḥ ādarārthaśca ॥
iti ekonaviṁśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye tṛtīyo'dhyāyaḥ samāptaḥ ॥