śrīmacchaṅkarabhagavatpūjyapādaviracitam
śvetaketurhāruṇeya āsa taꣳ ha pitovāca śvetaketo vasa brahmacaryaṁ na vaisomyāsmatkulīno'nanūcya brahmabandhuriva bhavatīti ॥ 1 ॥
sa ha dvādaśavarṣa upetya caturviꣳśativarṣaḥ sarvānvedānadhītya mahāmanā anūcānamānī stabdha eyāya taꣳha pitovāca ॥ 2 ॥
śvetaketo yannu somyedaṁ mahāmanā anūcānamānī stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātamiti kathaṁ nu bhagavaḥ sa ādeśo bhavatīti ॥ 3 ॥
yathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam ॥ 4 ॥
yathā somyaikena lohamaṇinā sarvaṁ lohamayaṁ vijñātaꣳsyādvācārambhaṇaṁ vikāro nāmadheyaṁ lohitamityeva satyam ॥ 5 ॥
na vai nūnaṁ bhagavantasta etadavediṣuryaddhyetadavediṣyankathaṁ me nāvakṣyanniti bhagavāꣳstveva me tadbravītviti tathā somyeti hovāca ॥ 7 ॥
sadeva somyedamagra āsīdekamevādvitīyam । taddhaika āhurasadevedamagra āsīdekamevādvitīyaṁ tasmādasataḥ sajjāyata ॥ 1 ॥
kutastu khalu somyaivaṁ syāditi hovāca kathamasataḥ sajjāyeteti । sattveva somyedamagra āsīdekamevādvitīyam ॥ 2 ॥
tadaikṣata bahu syāṁ prajāyeyeti tattejo'sṛjata tatteja aikṣata bahu syāṁ prajāyeyeti tadapo'sṛjata । tasmādyatra kvaca śocati svedate vā puruṣastejasa eva tadadhyāpo jāyante ॥ 3 ॥
tā āpa aikṣanta bahvyaḥ syāma prajāyemahīti tā annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṁ bhavatyadbhya eva tadadhyannādyaṁ jāyate ॥ 4 ॥
teṣāṁ khalveṣāṁ bhūtānāṁ trīṇyeva bījāni bhavantyāṇḍajaṁ jīvajamudbhijjamiti ॥ 1 ॥
seyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ॥ 2 ॥
tāsāṁ trivṛtaṁ trivṛtamekaikāṁ karavāṇīti seyaṁ devatemāstisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot ॥ 3 ॥
tāsāṁ trivṛtaṁ trivṛtamekaikāmakarodyathā tu khalu somyemāstisro devatāstrivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 4 ॥
yadagne rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādagneragnitvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 1 ॥
yadvidyuto rohitaꣳ rūpaṁ tejasastadrūpaṁ yatchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādvidyuto vidyuttvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 4 ॥
etaddha sma vai tadvidvāṁsa āhuḥ pūrve mahāśālā mahāśrotriyā na no'dya kaścanāśrutamamatamavijñātamudāhariṣyatīti hyebhyo vidāñcakruḥ ॥ 5 ॥
yadvavijñātamivābhūdityetāsāmeva devatānāṁ samāsa iti tadvidāñcakruryathā tu khalu somyemāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 7 ॥
annamaśitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṁ bhavati yo madhyamastanmāꣳsaṁ yo'ṇiṣṭhastanmanaḥ ॥ 1 ॥
āpaḥ pītāstredhā vidhīyante tāsāṁ yaḥ sthaviṣṭho dhātustanmūtraṁ bhavati yo madhyamastallohitaṁ yo'ṇiṣṭhaḥ sa prāṇaḥ ॥ 2 ॥
tejo'śitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustadasthi bhavati yo madhyamaḥ sa majjā yo'ṇiṣṭhaḥ sā vāk ॥ 3 ॥
annamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 4 ॥
dadhnaḥ somya mathyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tatsarpirbhavati ॥ 1 ॥
evameva khalu somyānnasyāśyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tanmano bhavati ॥ 2 ॥
apāṁ somya pīyamānānāṁ yo'ṇimā sa ūrdhvaḥ samudīṣati sa prāṇo bhavati ॥ 3 ॥
tejasaḥ somyāśyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati sā vāgbhavati ॥ 4 ॥
annamayaṁ hi somya mana āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 5 ॥
ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata iti ॥ 1 ॥
sa ha pañcadaśāhāni nāśātha hainamupasasāda kiṁ bravīmi bho ityṛcaḥ somya yajūꣳṣi sāmānīti sa hovāca na vai mā pratibhānti bho iti ॥ 2 ॥
taꣳhovāca yathā somya mahato'bhyāhitasyaiko'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāttena tato'pi na bahu dahedevaꣳ somya te ṣoḍaśānāṁ kalānāmekā kalātiśiṣṭā syāttayaitarhi vedānnānubhavasyaśānātha me vijñāsyasīti ॥ 3 ॥
sa hāśātha hainamupasasāda taꣳ ha yatkiñca papraccha sarvaꣳ ha pratipede ॥ 4 ॥
taṁhovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṁ khadyotamātraṁ pariśiṣṭaṁ taṁ tṛṇairupasamādhāya prājvalayettena tato'pi bahu dahet ॥ 5 ॥
evaꣳ somya te ṣoḍaśānāṁ kalānāmekā kalātiśiṣṭābhūtsānnenopasamāhitā prājvālī tayaitarhi vedānanubhavasyannamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāgiti taddhāsya vijajñāviti vijajñāviti ॥ 6 ॥
uddālako hāruṇiḥ śvetaketuṁ putramuvāca svapnāntaṁ me somya vijānīhīti yatraitatpuruṣaḥ svapiti nāma satā somya tadā sampanno bhavati svamapīto bhavati tasmādenaꣳ svapitītyācakṣate svaꣳ hyapīto bhavati ॥ 1 ॥
sa yathā śakuniḥ sūtreṇa prabaddho diśaṁ diśaṁ patitvānyatrāyatanamalabdhvā bandhanamevopaśrayata evameva khalu somya tanmano diśaṁ diśaṁ patitvānyatrāyatanamalabdhvā prāṇamevopaśrayate prāṇabandhanaꣳ hi somya mana iti ॥ 2 ॥
aśanāpipāse me somya vijānīhīti yatraitatpuruṣo'śiśiṣati nāmāpa eva tadaśitaṁ nayante tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṁ tadapa ācakṣate'śanāyeti tatraitacchuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyatīti ॥ 3 ॥
tasya kva mūlaꣳ syādanyatrānnādevameva khalu somyānnena śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ ॥ 4 ॥
atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṁ nayate tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṁ tatteja ācaṣṭa udanyeti tatraitadeva śuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyatīti ॥ 5 ॥
tasya kva mūlaꣳ syādanyatrādbhyo'dbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā yathā tu khalu somyemāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati taduktaṁ purastādeva bhavatyasya somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyām ॥ 6 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 7 ॥
yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṁ vṛkṣāṇāꣳ rasānsamavahāramekatāꣳ rasaṁ gamayanti ॥ 1 ॥
te yathā tatra na vivekaṁ labhante'muṣyāhaṁ vṛkṣasya raso'smyamuṣyāhaṁ vṛkṣasya raso'smītyevameva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti ॥ 2 ॥
ta iha vyāghro vā siṁho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daꣳśo vā maśako vā yadyadbhavanti tadābhavanti ॥ 3 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaꣳ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 4 ॥
imāḥ somya nadyaḥ purastātprācyaḥ syandante paścātpratīcyastāḥ samudrātsamudramevāpiyanti sa samudra eva bhavati tā yathā tatra na viduriyamahamasmīyamahamasmīti ॥ 1 ॥
sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
asya somya mahato vṛkṣasya yo mūle'bhyāhanyājjīvansravedyo madhye'bhyāhanyājjīvansravedyo'gre'bhyāhanyājjīvansravetsa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānastiṣṭati ॥ 1 ॥
asya yadekāṁ śākhāṁ jīvo jahātyatha sā śuṣyati dvitīyāṁ jahātyatha sā śuṣyati tṛtīyāṁ jahātyatha sā śuṣyati sarvaṁ jahāti sarvaḥ śuṣyati ॥ 2 ॥
evameva khalu somya viddhīti hovāca jīvāpetaṁ vāva kiledaṁ mriyate na jīvo mriyata iti sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
nyagrodhaphalamata āharetīdaṁ bhagava iti bhinddhīti bhinnaṁ bhagava iti kimatra paśyasītyaṇvya ivemā dhānā bhagava ityāsāmaṅgaikāṁ bhinddhīti bhinnā bhagava iti kimatra paśyasīti na kiñcana bhagava iti ॥ 1 ॥
taꣳ hovāca yaṁ vai somyaitamaṇimānaṁ na nibhālayasa etasya vai somyaiṣo'ṇimna evaṁ mahānyagrodhastiṣṭhati śraddhatsva somyeti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
lavaṇametadudake'vadhāyātha mā prātarupasīdathā iti sa ha tathā cakāra taṁ hovāca yaddoṣā lavaṇamudake'vādhā aṅga tadāhareti taddhāvamṛśya na viveda ॥ 1 ॥
yathā vilīnamevāṅgāsyāntādācāmeti kathamiti lavaṇamiti madhyādācāmeti kathamiti lavaṇamityantādācāmeti kathamiti lavaṇamityabhiprāsyaitadatha mopasīdathā iti taddha tathā cakāra tacchaśvatsaṁvartate taṁꣳ hovācātra vāva kila satsomya na nibhālayase'traiva kileti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
yathā somya puruṣaṁ gandhārebhyo'bhinaddhākṣamānīya taṁ tato'tijane visṛjetsa yathā tatra prāṅvodaṅvādharāṅvā pratyaṅvā pradhmāyītābhinaddhākṣa ānīto'bhinaddhākṣo visṛṣṭaḥ ॥ 1 ॥
tasya yathābhinahanaṁ pramucya prabrūyādetāṁ diśaṁ gandhārā etāṁ diśaṁ vrajeti sa grāmādgrāmaṁ pṛcchanpaṇḍito medhāvī gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsya iti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
puruṣaṁ somyotopatāpinaṁ jñātayaḥ paryupāsate jānāsi māṁ jānāsi māmiti tasya yāvanna vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyāṁ tāvajjānāti ॥ 1 ॥
atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyāmatha na jānāti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
puruṣaꣳ somyota hastagṛhītamānayantyapahārṣītsteyamakārṣītparaśumasmai tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṁ kurute so'nṛtābhisandho'nṛtenātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti sa dahyate'tha hanyate ॥ 1 ॥
atha yadi tasyākartā bhavati tata eva satyamātmānaṁ kurute sa satyābhisandhaḥ satyenātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti sa na dahyate'tha mucyate ॥ 2 ॥
sa yathā tatra nādāhyetaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo idi taddhāsya vijajñāviti vijajñāviti ॥ 3 ॥