śrīmacchaṅkarabhagavatpūjyapādaviracitam

chāndogyopaniṣadbhāṣyam

-->
śvetaketuḥ ha āruṇeya āsa ityādyadhyāyasambandhaḥ — ‘sarvaṁ khalvidaṁ brahma tajjalān’ ityuktam , kathaṁ tasmāt jagadidaṁ jāyate tasminneva ca līyate aniti ca tenaiva ityetadvaktavyam । anantaraṁ ca ekasminbhukte viduṣi sarvaṁ jagattṛptaṁ bhavatītyuktam , tat ekatve sati ātmanaḥ sarvabhūtasthasya upapadyate, na ātmabhede ; kathaṁ ca tadekatvamiti tadartho'yaṁ ṣaṣṭho'dhyāya ārabhyate —
śvetaketurhāruṇeya āsa taꣳ ha pitovāca śvetaketo vasa brahmacaryaṁ na vaisomyāsmatkulīno'nanūcya brahmabandhuriva bhavatīti ॥ 1 ॥
pitāputrākhyāyikā vidyāyāḥ sāriṣṭhatvapradarśanārthā । śvetaketuriti nāmataḥ, ha ityaitihyārthaḥ, āruṇeyaḥ aruṇasya pautraḥ āsa babhūva । taṁ putraṁ ha āruṇiḥ pitā yogyaṁ vidyābhājanaṁ manvānaḥ tasyopanayanakālātyayaṁ ca paśyan uvāca — he śvetaketo anurūpaṁ guruṁ kulasya no gatvā vasa brahmacaryam ; na ca etadyuktaṁ yadasmatkulīno he somya ananūcya anadhītya brahmabandhuriva bhavatīti brāhmaṇānbandhūnvyapadiśati na svayaṁ brāhmaṇavṛtta iti । tasya ataḥ pravāso anumīyate pituḥ, . yena svayaṁ guṇavānsan putraṁ nopaneṣyati ॥
sa ha dvādaśavarṣa upetya caturviꣳśativarṣaḥ sarvānvedānadhītya mahāmanā anūcānamānī stabdha eyāya taꣳha pitovāca ॥ 2 ॥
saḥ pitroktaḥ śvetaketuḥ ha dvādaśavarṣaḥ san upetya ācāryaṁ yāvaccaturviṁśativarṣo babhūva, tāvat sarvānvedān caturo'pyadhītya tadarthaṁ ca buddhvā mahāmanāḥ mahat gambhīraṁ manaḥ yasya asamamātmānamanyairmanyamānaṁ manaḥ yasya so'yaṁ mahāmanāḥ anūcānamānī anūcānamātmānaṁ manyata iti evaṁśīlo yaḥ so'nūcānamānī stabdhaḥ apraṇatasvabhāvaḥ eyāya gṛham । tam evaṁbhūtaṁ ha ātmano'nanurūpaśīlaṁ stabdhaṁ māninaṁ putraṁ dṛṣṭvā pitovāca saddharmāvatāracikīrṣayā ॥
śvetaketo yannu somyedaṁ mahāmanā anūcānamānī stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātamiti kathaṁ nu bhagavaḥ sa ādeśo bhavatīti ॥ 3 ॥
śvetaketo yannu idaṁ mahāmanāḥ anūcānamānī stabdhaścāsi, kaste'tiśayaḥ prāptaḥ upādhyāyāt , uta api tamādeśaṁ ādiśyata ityādeśaḥ kevalaśāstrācaryopadeśagamyamityetat , yena vā paraṁ brahma ādiśyate sa ādeśaḥ tamaprākṣyaḥ pṛṣṭavānasyācāryam ? tamādeśaṁ viśinaṣṭi — yena ādeśena śrutena aśrutamapi anyacchrutaṁ bhavati amataṁ matam atarkitaṁ tarkitaṁ bhavati avijñātaṁ vijñātaṁ aniścitaṁ niścitaṁ bhavatīti । sarvānapi vedānadhītya sarvaṁ ca anyadvedyamadhigamyāpi akṛtārtha eva bhavati yāvadātmatattvaṁ na jānātītyākhyāyikāto'vagamyate । tadetadadbhutaṁ śrutvā āha, kathaṁ nu etadaprasiddham anyavijñānenānyadvijñātaṁ bhavatīti ; evaṁ manvānaḥ pṛcchati — kathaṁ nu kena prakāreṇa he bhagavaḥ sa ādeśo bhavatīti ॥
yathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam ॥ 4 ॥
yathā sa ādeśo bhavati tacchṛṇu he somya — yathā loke ekena mṛtpiṇḍena rucakakumbhādikāraṇabhūtena vijñātena sarvamanyattadvikārajātaṁ mṛnmayaṁ mṛdvikārajātaṁ vijñātaṁ syāt । kathaṁ mṛtpiṇḍe kāraṇe vijñāte kāryamanyadvijñātaṁ syāt ? naiṣa doṣaḥ, kāraṇenānanyatvātkāryasya । yanmanyase anyasminvijñāte'nyanna jñāyata iti — satyamevaṁ syāt , yadyanyatkāraṇātkāryaṁ syāt , na tvevamanyatkāraṇātkāryam । kathaṁ tarhīdaṁ loke — idaṁ kāraṇamayamasya vikāra iti ? śṛṇu । vācārambhaṇaṁ vāgārambhaṇaṁ vāgālambanamityetat । ko'sau ? vikāro nāmadheyaṁ nāmaiva nāmadheyam , svārthe dheyapratyayaḥ, vāgālambanamātraṁ nāmaiva kevalaṁ na vikāro nāma vastvasti ; paramārthato mṛttiketyeva mṛttikaiva tu satyaṁ vastvasti ॥
yathā somyaikena lohamaṇinā sarvaṁ lohamayaṁ vijñātaꣳsyādvācārambhaṇaṁ vikāro nāmadheyaṁ lohitamityeva satyam ॥ 5 ॥
yathā somya ekena lohamaṇinā suvarṇapiṇḍena sarvamanyadvikārajātaṁ kaṭakamukuṭakeyūrādi vijñātaṁ syāt । vācārambhaṇamityādi samānam ॥
yathā somyaikena nakhanikṛntanena sarvaṁ kārṣṇāyasaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ kṛṣṇāyasamityeva satyamevaꣳ somya sa ādeśo bhavatīti ॥ 6 ॥
yathā somya ekena nakhanikṛntanenopalakṣitena kṛṣṇāyasapiṇḍenetyarthaḥ ; sarvaṁ kārṣṇāyasaṁ kṛṣṇāyasavikārajātaṁ vijñātaṁ syāt । samānamanyat । anekadṛṣṭāntopādānaṁ dārṣṭāntikānekabhedānugamārtham , dṛḍhapratītyarthaṁ ca । evaṁ somya sa ādeśaḥ, yaḥ mayoktaḥ bhavati । ityuktavati pitari, āha itaraḥ —
na vai nūnaṁ bhagavantasta etadavediṣuryaddhyetadavediṣyankathaṁ me nāvakṣyanniti bhagavāꣳstveva me tadbravītviti tathā somyeti hovāca ॥ 7 ॥
na vai nūnaṁ bhagavantaḥ pūjāvantaḥ guravaḥ mama ye, te etat yadbhavaduktaṁ vastu nāvediṣuḥ na vijñātavantaḥ nūnam । yat yadi hi avediṣyan viditavantaḥ etadvastu, kathaṁ me guṇavate bhaktāyānugatāya nāvakṣyan noktavantaḥ, tenāhaṁ manye — na viditavanta iti । avācyamapi gurornyagbhāvamavādīt punargurukulaṁ prati preṣaṇabhayāt । ato bhagavāṁstveva me mahyaṁ tadvastu, yena sarvajñatvaṁ jñātena me syāt , tadbravītu kathayatu ; ityuktaḥ pitovāca — tathāstu somyeti ॥
iti prathamakhaṇḍabhāṣyam ॥
sadeva somyedamagra āsīdekamevādvitīyam । taddhaika āhurasadevedamagra āsīdekamevādvitīyaṁ tasmādasataḥ sajjāyata ॥ 1 ॥
sadeva saditi astitāmātraṁ vastu sūkṣmaṁ nirviśeṣaṁ sarvagatamekaṁ nirañjanaṁ niravayavaṁ vijñānam , yadavagamyate sarvavedāntebhyaḥ । eva - śabdaḥ avadhāraṇārthaḥ । kiṁ tadavadhriyata iti, āha — idaṁ jagat , nāmarūpakriyāvadvikṛtamupalabhyate yat , tatsadevāsīt iti āsīcchabdena sambadhyate । kadā sadevedamāsīditi, ucyate — agre jagataḥ prāgutpatteḥ । kiṁ nedānīmidaṁ sat , yena agre āsīditi viśeṣyate ? na । kathaṁ tarhi viśeṣaṇam ? idānīmapīdaṁ sadeva, kintu nāmarūpaviśeṣaṇavadidaṁśabdabuddhiviṣayaṁ ca itīdaṁ ca bhavati । prāgutpattestu agre kevalasacchabdabuddhimātragamyameveti sadevedamagra āsīdityavadhāryate । na hi prāgutpatteḥ nāmavadrūpavadvā idamiti grahītuṁ śakyaṁ vastu suṣuptakāle iva । yathā suṣuptādutthitaḥ sattvamātramavagacchati suṣupte sanmātrameva kevalaṁ vastviti, tathā prāgutpatterityabhiprāyaḥ । yathā idamucyate loke — pūrvāhṇe dhaṭādi sisṛkṣuṇā kulālena mṛtpiṇḍaṁ prasāritamupalabhya grāmāntaraṁ gatvā pratyāgataḥ aparāhṇe tatraiva ghaṭaśarāvādyanekabhedabhinnaṁ kāryamupalabhya mṛdevedaṁ ghaṭaśarāvādi kevalaṁ pūrvāhna āsīditi, tathā ihāpyucyate — sadevedamagra āsīditi । ekameveti । svakāryapatitamanyannāstīti ekamevetyucyate । advitīyamiti । mṛdvyatirekeṇa mṛdaḥ yathā anyadghaṭādyākāreṇa pariṇamayitṛkulālādinimittakāraṇaṁ dṛṣṭam , tathā sadvyatirekeṇa sataḥ sahakārikāraṇaṁ dvitīyaṁ vastvantaraṁ prāptaṁ pratiṣidhyate — advitīyamiti, nāsya dvitīyaṁ vastvantaraṁ vidyate ityadvitīyam । nanu vaiśeṣikapakṣe'pi satsāmānādhikaraṇyaṁ sarvasyopapadyate, dravyaguṇādiṣu sacchabdabuddhyanuvṛtteḥ — saddravyaṁ sanguṇaḥ sankarmetyādidarśanāt । satyamevaṁ syādidānīm ; prāgutpattestu naivedaṁ kāryaṁ sadevāsīdityabhyupagamyate vaiśeṣikaiḥ, prāgutpatteḥ kāryasyāsattvābhyupagamāt । na ca ekameva sadadvitīyaṁ prāgutpattericchanti । tasmādvaiśeṣikaparikalpitātsataḥ anyatkāraṇamidaṁ saducyate mṛdādidṛṣṭāntebhyaḥ । tat tatra ha etasminprāgutpattervastunirūpaṇe eke vaināśikā āhuḥ vastu nirūpayantaḥ — asat sadabhāvamātraṁ prāgutpatteḥ idaṁ jagat ekameva agre advitīyamāsīditi । sadabhāvamātraṁ hi prāgutpattestattvaṁ kalpayanti bauddhāḥ । na tu satpratidvandvi vastvantaramicchanti । yathā saccāsaditi gṛhyamāṇaṁ yathābhūtaṁ tadviparītaṁ tattvaṁ bhavatīti naiyāyikāḥ । nanu sadabhāvamātraṁ prāgutpatteścedabhipretaṁ vaināśikaiḥ, kathaṁ prāgutpatteridamāsīdasadekamevādvitīyaṁ ceti kālasambandhaḥ saṅ‍khyāsamvandho'dvitīyatvaṁ ca ucyate taiḥ । bāḍhaṁ na yuktaṁ teṣāṁ bhāvābhāvamātramabhyupagacchatām । asattvamātrābhyupagamo'pyayukta eva, abhyupaganturanabhyupagamānupapatteḥ । idānīmabhyupagantā abhyupagamyate na prāgutpatteriti cet , na, prāgutpatteḥ sadabhāvasya pramāṇābhāvāt । prāgutpatte rasadeveti kalpanānupapattiḥ । nanu kathaṁ vastvākṛteḥ śabdārthatve asadekamevādvitīyamiti padārthavākyārthopapattiḥ, tadanupapattau ca idaṁ vākyamapramāṇaṁ prasajyeteti cet , naiṣa doṣaḥ, sadgrahaṇanivṛttiparatvādvākyasya । sadityayaṁ tāvacchabdaḥ sadākṛtivācakaḥ । ekamevādvitīyamityetau ca sacchabdena samānādhikaraṇau ; tathedamāsīditi ca । tatra nañ sadvākye prayuktaḥ sadvākyamevāvalambya sadvākyārthaviṣayāṁ buddhiṁ sadekamevādvitīyamidamāsīdityevaṁlakṣaṇāṁ tataḥ sadvākyārthānnivartayati, aśvārūḍha iva aśvālambanaḥ aśvaṁ tadabhimukhaviṣayānnivartayati — tadvat । na tu punaḥ sadabhāvameva abidhatte । ataḥ puruṣasya viparītagrahaṇanivṛttyarthaparam idamasadevetyādi vākyaṁ prayujyate । darśayitvā hi viparītagrahaṇaṁ tato nivartayituṁ śakyata ityarthavattvāt asadādivākyasya śrautatvaṁ prāmāṇyaṁ ca siddhamityadoṣaḥ । tasmāt asataḥ sarvābhāvarūpāt sat vidyamānam jāyata samutpannam aḍabhāvaḥ chāndasaḥ ॥
kutastu khalu somyaivaṁ syāditi hovāca kathamasataḥ sajjāyeteti । sattveva somyedamagra āsīdekamevādvitīyam ॥ 2 ॥
tadetadviparītagrahaṇaṁ mahāvaināśikapakṣaṁ darśayitvā pratiṣedhati — kutastu pramāṇātkhalu he somya evaṁ syāt asataḥ sajjāyeta ityevaṁ kuto bhavet ? na kutaścitpramāṇādevaṁ sambhavatītyarthaḥ । yadapi bījopamarde'ṅkuro jāyamāno dṛṣṭaḥ abhāvādeveti, tadapyabhyupagamaviruddhaṁ teṣām । katham ? ye tāvadbījāvayavāḥ bījasaṁsthānaviśiṣṭāḥ te'ṅkure'pyanuvartanta eva, na teṣāmupamardo'ṅkurajanmani । yatpunarbījākārasaṁsthānam , tadbījāvayavavyatirekeṇa vastubhūtaṁ na vaināśikairabhyupagamyate, yadaṅkurajanmanyupamṛdyeta । atha tadasti avayavavyatiriktaṁ vastubhūtam , tathā ca sati abhyupagamavirodhaḥ । atha saṁvṛtyā abhyupagataṁ bījasaṁsthānarūpamupamṛdyata iti cet , keyaṁ saṁvṛtirnāma — kimasāvabhāvaḥ, uta bhāvaḥ iti ? yadyabhāvaḥ, dṛṣṭāntābhāvaḥ । atha bhāvaḥ, tathāpi nābhāvādaṅkurotpattiḥ, bījāvayavebhyo hi aṅkurotpattiḥ । avayavā apyupamṛdyanta iti cet , na, tadavayaveṣu tulyatvāt । yathā vaināśikānāṁ bījasaṁsthānarūpo'vayavī nāsti, tathā avayavā apīti teṣāmapyupamardānupapattiḥ । bījāvayavānāmapi sūkṣmāvayavāḥ tadavayavānāmapyanye sūkṣmatarāvayavāḥ ityevaṁ prasaṅgasyānivṛtteḥ sarvatropamardānupapattiḥ । sadbuddhyanuvṛtteḥ sattvānivṛttiśceti sadvādināṁ sata eva sadutpattiḥ setsyati । na tu asadvādināṁ dṛṣṭānto'sti asataḥ sadutpatteḥ । mṛtpiṇḍādghaṭotpattirdṛśyate sadvādinām , tadbhāve bhāvāttadabhāve cābhāvāt । yadyabhāvādeva ghaṭa utpadyeta, ghaṭārthinā mṛtpiṇḍo nopādīyeta, abhāvaśabdabuddhyanuvṛttiśca ghaṭādau prasajyeta ; na tvetadasti ; ataḥ nāsataḥ sadutpattiḥ । yadapyāhuḥ mṛdbuddhirghaṭabuddhernimittamiti mṛdbuddhirghaṭabuddheḥ kāraṇamucyate, na tu paramārthata eva mṛdghaṭo vā astīti, tadapi mṛdbuddhirvidyamānā vidyamānāyā eva ghaṭabuddheḥ kāraṇamiti nāsataḥ sadutpattiḥ । mṛdghaṭabuddhyoḥ nimittanaimittikatayā ānantaryamātram , na tu kāryakāraṇatvamiti cet , na, buddhīnāṁ nairantarye gamyamāne vaināśikānāṁ bahirdṛṣṭāntābhāvāt । ataḥ kutastu khalu somya evaṁ syāt iti ha uvāca — kathaṁ kena prakāreṇa asataḥ sajjāyeta iti ; asataḥ sadutpattau na kaścidapi dṛṣṭāntaprakāro'stītyabhiprāyaḥ । evamasadvādipakṣamunmathya upasaṁharati — sattveva somyedamagra āsīditi svapakṣasiddhim । nanu sadvādino'pi sataḥ sadutpadyate iti naiva dṛṣṭānto'sti, ghaṭādghaṭāntarotpattyadarśanāt । satyamevaṁ na sataḥ sadantaramutpadyate ; kiṁ tarhi, sadeva saṁsthānāntareṇāvatiṣṭhate — yathā sarpaḥ kuṇḍalī bhavati, yathā ca mṛt cūrṇapiṇḍaghaṭakapālādiprabhedaiḥ । yadyevaṁ sadeva sarvaprakārāvastham , kathaṁ prāgutpatteridamāsīdityucyate ? nanu na śrutaṁ tvayā, sadevetyavadhāraṇam idaṁ — śabdavācyasya kāryasya । prāptaṁ tarhi prāgutpatteḥ asadevāsīt na idaṁ — śabdavācyam , idānīmidaṁ jātamiti । na, sata eva idaṁ — śabdabuddhiviṣayatayā avasthānāt , yathā mṛdeva piṇḍaghaṭādiśabdabuddhiviṣayatvenāvatiṣṭhate — tadvat । nanu yathā mṛdvastu evaṁ piṇḍaghaṭādyapi, tadvat sadbuddheranyabuddhiviṣayatvātkāryasya sato'nyadvastvantaraṁ syātkāryajātaṁ yathā aśvādgauḥ । na, piṇḍaghaṭādīnāmitaretaravyabhicāre'pi mṛttvāvyabhicārāt । yadyapi ghaṭaḥ piṇḍaṁ vyabhicarati piṇḍaśca ghaṭam , tathāpi piṇḍaghaṭau mṛttvaṁ na vyabhicarataḥ tasmānmṛnmātraṁ piṇḍaghaṭau । vyabhicarati tvaśvaṁ gauḥ aśvo vā gām । tasmānmṛdādisaṁsthānamātraṁ ghaṭādayaḥ । evaṁ satsaṁsthānamātramidaṁ sarvamiti yuktaṁ prāgutpatteḥ sadeveti, vācārambhaṇamātratvādvikārasaṁsthānamātrasya । nanu niravayavaṁ sat , ‘niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanaṁ’ (śve. u. 6 । 19) ‘divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) ityādiśrutibhyaḥ ; niravayavasya sataḥ kathaṁ vikārasaṁsthānamupapadyate ? naiṣa doṣaḥ, rajjvādyavayavebhyaḥ sarpādisaṁsthānavat buddhiparikalpitebhyaḥ sadavayavebhyaḥ vikārasaṁsthānopapatteḥ । ‘vācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) evaṁ sadeva satyam — iti śruteḥ । ekamevādvitīyaṁ paramārthataḥ idambuddhikāle'pi ॥
tadaikṣata bahu syāṁ prajāyeyeti tattejo'sṛjata tatteja aikṣata bahu syāṁ prajāyeyeti tadapo'sṛjata । tasmādyatra kvaca śocati svedate vā puruṣastejasa eva tadadhyāpo jāyante ॥ 3 ॥
tat sat aikṣata īkṣāṁ darśanaṁ kṛtavat । ataśca na pradhānaṁ sāṅkhyaparikalpitaṁ jagatkāraṇam , pradhānasyācetanatvābhyupagamāt । idaṁ tu sat cetanam , īkṣitṛtvāt । tatkathamaikṣateti, āha — bahu prabhūtaṁ syāṁ bhaveyaṁ prajāyeya prakarṣeṇotpadyeya, yathā mṛdghaṭādyākāreṇa yathā vā rajjvādi sarpādyākāreṇa buddhiparikalpitena । asadeva tarhi sarvam , yadgṛhyate rajjuriva sarpādyākāreṇa । na, sata eva dvaitabhedena anyathāgṛhyamāṇatvāt na asattvaṁ kasyacitkvaciditi brūmaḥ । yathā sato'nyadvastvantaraṁ parikalpya punastasyaiva prāgutpatteḥ pradhvaṁsāccordhvam asattvaṁ bruvate tārkikāḥ, na tathā asmābhiḥ kadācitkvacidapi sato'nyadabhidhānamabhidheyaṁ vā vastu parikalpyate । sadeva tu sarvamabhidhānamabhidhīyate ca yadanyabuddhyā, yathā rajjureva sarpabuddhyā sarpa ityabhidhīyate, yathā vā piṇḍaghaṭādi mṛdo'nyabuddhyā piṇḍaghaṭādiśabdenābhidhīyate loke । rajjuvivekadarśināṁ tu sarpābhidhānabuddhī nivartete, yathā ca mṛdvivekadarśināṁ ghaṭādiśabdabuddhī, tadvat sadvivekadarśināmanyavikāraśabdabuddhī nivartete — ‘yato vāco nivartante । aprāpya manasā saha’ (tai. u. 2 । 9 । 1) iti, ‘anirukte'nilayane’ (tai. u. 2 । 7 । 1) ityādiśrutibhyaḥ । evamīkṣitvā tat tejaḥ asṛjata tejaḥ sṛṣṭavat । nanu ‘tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti śrutyantare ākāśādvāyuḥ tatastṛtīyaṁ tejaḥ śrutam , iha kathaṁ prāthamyena tasmādeva tejaḥ sṛjyate tata eva ca ākāśamiti viruddham ? naiṣa doṣaḥ, ākāśavāyusargānantaraṁ tatsat tejo'sṛjateti kalpanopapatteḥ । athavā avivakṣitaḥ iha sṛṣṭikramaḥ ; satkāryamidaṁ sarvam , ataḥ sadekamevādvitīyamityetadvivakṣitam , mṛdādidṛṣṭāntāt । athavā trivṛtkaraṇasya vivakṣitatvāt tejobannānāmeva sṛṣṭimācaṣṭe । teja iti prasiddhaṁ loke dagdhṛ paktṛ prakāśakaṁ rohitaṁ ceti । tat satsṛṣṭaṁ tejaḥ aikṣata tejorūpasaṁsthitaṁ sat aikṣatetyarthaḥ । bahu syāṁ prajāyeyeti pūrvavat । tat apo'sṛjata āpaḥ dravāḥ snigdhāḥ syandinyaḥ śuklāśceti prasiddhā loke । yasmāttejasaḥ kāryabhūtā āpaḥ, tasmādyatra kvaca deśe kāle vā śocati santapyate svedate prasvidyate vā puruṣaḥ tejasa eva tat tadā āpaḥ adhijāyante ॥
tā āpa aikṣanta bahvyaḥ syāma prajāyemahīti tā annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṁ bhavatyadbhya eva tadadhyannādyaṁ jāyate ॥ 4 ॥
tā āpa aikṣanta pūrvavadeva abākārasaṁsthitaṁ sadaikṣatetyarthaḥ । bahvayaḥ prabhūtāḥ syāma bhavema prajāyemahi utpadyemahīti । tā annamasṛjanta pṛthivīlakṣaṇam । pārthivaṁ hi annam ; yasmādapkāryamannam , tasmāt yatra kva ca varṣati deśe tat tatraiva bhūyiṣṭhaṁ prabhūtamannaṁ bhavati । ataḥ adbhya eva tadannādyamadhijāyate । tā annamasṛjanteti pṛthivyuktā pūrvam , iha tu dṛṣṭānte annaṁ ca tadādyaṁ ceti viśeṣaṇāt vrīhiyavādyā ucyante । annaṁ ca guru sthiraṁ dhāraṇaṁ kṛṣṇaṁ ca rūpataḥ prasiddham ॥
nanu tejaḥprabhṛtiṣu īkṣaṇaṁ na gamyate, hiṁsādipratiṣedhābhāvāt trāsādikāryānupalambhācca ; tatra kathaṁ tatteja aikṣatetyādi ? naiṣa doṣaḥ । īkṣitṛkāraṇapariṇāmatvāttejaḥprabhṛtīnāṁ sata eva īkṣituḥ niyatakramaviśiṣṭakāryotpādakatvācca tejaḥprabhṛti īkṣate iva īkṣate ityucyate bhūtam । nanu sato'pyupacaritameva īkṣitṛtvam । na । sadīkṣaṇasya kevalaśabdagamyatvāt na śakyamupacaritaṁ kalpayitum । tejaḥprabhṛtīnāṁ tvanumīyate mukhyekṣaṇābhāva iti yuktamupacaritaṁ kalpayitum । nanu sato'pi mṛdvatkāraṇatvādacetanatvaṁ śakyamanumātum । ataḥ pradhānasyaivācetanasya sataścetanārthatvāt niyatakālakramaviśiṣṭakāryotpādakatvācca aikṣata iva aikṣateti śakyamanumātum upacaritameva īkṣaṇam । dṛṣṭaśca loke acetane cetanavadupacāraḥ, yathā kūlaṁ pipatiṣatīti tadvat sato'pi syāt । na, ‘tatsatyaṁ sa ātmā’ (chā. u. 6 । 14 । 3) iti tasminnātmopadeśāt । ātmopadeśo'pyupacarita iti cet— yathā mamātmā bhadrasena iti sarvārthakāriṇyanātmani ātmopacāraḥ — tadvat ; na, sadasmīti satsatyābhisandhasya ‘tasya tāvadeva ciram’ (chā. u. 6 । 14 । 2) iti mokṣopadeśāt । so'pyupacāra iti cet— pradhānātmābhisandhasya mokṣasāmīpyaṁ vartata iti mokṣopadeśo'pyupacarita eva, yathā loke grāmaṁ gantuṁ prasthitaḥ prāptavānahaṁ grāmamiti brūyāttvagapekṣayā — tadvat ; na, yena vijñātenāvijñātaṁ vijñātaṁ bhavatītyupakramāt । sati ekasminvijñāte sarvaṁ vijñātaṁ bhavati, tadananyatvāt sarvasyādvitīyavacanācca । na ca anyadvijñātavyamavaśiṣṭaṁ śrāvitaṁ śrutyā anumeyaṁ vā liṅgataḥ asti, yena mokṣopadeśa upacaritaḥ syāt । sarvasya ca prapāṭhakārthasya upacaritatvaparikalpanāyāṁ vṛthā śramaḥ parikalpayituḥ syāt , puruṣārthasādhanavijñānasya tarkeṇaivādhigatatvāttasya । tasmādvedaprāmāṇyāt na yuktaḥ śrutārthaparityāgaḥ । ataḥ cetanāvatkāraṇaṁ jagata iti siddham ॥
iti dvitīyakhaṇḍabhāṣyam ॥
teṣāṁ khalveṣāṁ bhūtānāṁ trīṇyeva bījāni bhavantyāṇḍajaṁ jīvajamudbhijjamiti ॥ 1 ॥
teṣāṁ jīvāviṣṭānāṁ khalu eṣāṁ pakṣyādīnāṁ bhūtānām , eṣāmiti pratyakṣanirdeśāt , na tu tejaḥprabhṛtīnām , teṣāṁ trivṛtkaraṇasya vakṣyamāṇatvāt ; asati trivṛtkaraṇe pratyakṣanirdeśānupapattiḥ । devatāśabdaprayogācca tejaḥprabhṛtiṣu — ‘imāstisro devatāḥ’ iti । tasmāt teṣāṁ khalveṣāṁ bhūtānāṁ pakṣipaśusthāvarādīnāṁ trīṇyeva nātiriktāni bījāni kāraṇāni bhavanti । kāni tānīti, ucyante — āṇḍajam aṇḍājjātamaṇḍajam aṇḍajameva āṇḍajaṁ pakṣyādi । pakṣisarpādibhyo hi pakṣisarpādayo jāyamānā dṛśyante । tena pakṣī pakṣiṇāṁ bījaṁ sarpaḥ sarpāṇāṁ bījaṁ tathā anyadapyaṇḍājjātaṁ tajjātīyānāṁ bījamityarthaḥ । nanu aṇḍājjātam aṇḍajamucyate, ato'ṇḍameva bījamiti yuktam ; kathamaṇḍajaṁ bījamucyate ? satyamevaṁ syāt , yadi tvadicchātantrā śrutiḥ syāt ; svatantrā tu śrutiḥ, yata āha aṇḍajādyeva bījaṁ na aṇḍādīti । dṛśyate ca aṇḍajādyabhāve tajjātīyasantatyabhāvaḥ, na aṇḍādyabhāve । ataḥ aṇḍajādīnyeva bījāni aṇḍajādīnām । tathā jīvājjātaṁ jīvajaṁ jarāyujamityetatpuruṣapaśvādi । udbhijjam udbhinattītyudbhit sthāvaraṁ tato jātamudbhijjam , dhānā vā udbhit tato jāyata ityudbhijjaṁ sthāvarabījaṁ sthāvarāṇāṁ bījamityarthaḥ । svedajasaṁśokajayoraṇḍajodbhijjayoreva yathāsambhavamantarbhāvaḥ । evaṁ hi avadhāraṇaṁ trīṇyeva bījānītyupapannaṁ bhavati ॥
seyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ॥ 2 ॥
seyaṁ prakṛtā sadākhyā tejobannayoniḥ devatā uktā aikṣata īkṣitavatī yathāpūrvaṁ bahu syāmiti । tadeva bahubhavanaṁ prayojanaṁ nādyāpi nirvṛttam ityataḥ īkṣāṁ punaḥ kṛtavatī bahubhavanameva prayojanamurarīkṛtya । katham ? hanta idānīmahamimāḥ yathoktāḥ tejaādyāḥ tisro devatāḥ anena jīveneti svabuddhisthaṁ pūrvasṛṣṭyanubhūtaprāṇadhāraṇam ātmānameva smarantī āha— anena jīvena ātmaneti । prāṇadhāraṇakartrā ātmaneti vacanāt svātmano'vyatiriktena caitanyasvarūpatayā aviśiṣṭenetyetaddarśayati । anupraviśya tejobannabhūtamātrāsaṁsargeṇa labdhaviśeṣavijñānā satī nāma ca rūpaṁ ca nāmarūpe vyākaravāṇi vispaṣṭamākaravāṇi, asaunāmāyam idaṁrūpa iti vyākuryāmityarthaḥ ॥
nanu na yuktamidam — asaṁsāriṇyāḥ sarvajñāyāḥ devatāyāḥ buddhipūrvakamanekaśatasahasrānarthāśrayaṁ dehamanupraviśya duḥkhamanubhaviṣyāmīti saṅkalpanam , anupraveśaśca svātantrye sati । satyamevaṁ na yuktaṁ syāt — yadi svenaivāvikṛtena rūpeṇānupraviśeyaṁ duḥkhamanubhaveyamiti ca saṅkalpitavatī ; na tvevam । kathaṁ tarhi ? anena jīvena ātmanā anupraviśya iti vacanāt । jīvo hi nāma devatāyā ābhāsamātram , buddhyādi bhūtamātrāsaṁsargajanitaḥ — ādarśe iva praviṣṭaḥ puruṣapratibimbaḥ, jalādiṣviva ca sūryādīnām । acintyānantaśaktimatyā devatāyāḥ buddhyādisambandhaḥ caitanyābhāsaḥ devatāsvarūpavivekāgrahaṇanimittaḥ sukhī duḥkhī mūḍha ityādyanekavikalpapratyayahetuḥ । chāyāmātreṇa jīvarūpeṇānupraviṣṭatvāt devatā na daihikaiḥ svataḥ sukhaduḥkhādibhiḥ sambadhyate — yathā puruṣādityādayaḥ ādarśodakādiṣu cchāyāmātreṇānupraviṣṭāḥ ādarśodakādidoṣairna sambadhyante — tadvaddevatāpi । ‘sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ । ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 1 । 3 । 1) ‘ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) iti hi kāṭhake ; ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti ca vājasaneyake । nanu cchāyāmātraścejjīvaḥ mṛṣaiva prāptaḥ, tathā paralokehalokādi ca tasya । naiṣa doṣaḥ, sadātmanā satyatvābhyupagamāt । sarvaṁ ca nāmarūpādi sadātmanaiva satyaṁ vikārajātam , svatastvanṛtameva, ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4) ityuktatvāt । tathā jīvo'pīti । yakṣānurūpo hi baliriti nyāyaprasiddhiḥ । ataḥ sadātmanā sarvavyavahārāṇāṁ sarvavikārāṇāṁ ca satyatvaṁ sato'nyatve ca anṛtatvamiti na kaściddoṣaḥ tārkikairihānuvaktuṁ śakyaḥ, yathā itaretaraviruddhadvaitavādāḥ svabuddhivikalpamātrā atattvaniṣṭhā iti śakyaṁ vaktum ॥
tāsāṁ trivṛtaṁ trivṛtamekaikāṁ karavāṇīti seyaṁ devatemāstisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot ॥ 3 ॥
saivaṁ tisro devatāḥ anupraviśya svātmāvasthe bījabhūte avyākṛte nāmarūpe vyākaravāṇīti īkṣitvā tāsāṁ ca tisṛṇāṁ devatānāmekaikāṁ trivṛtaṁ trivṛtaṁ karavāṇi — ekaikasyāstrivṛtkaraṇe ekaikasyāḥ prādhānyaṁ dvayordvayorguṇabhāvaḥ ; anyathā hi rajjvā iva ekameva trivṛtkaraṇaṁ syāt , na tu tisṛṇāṁ pṛthakpṛthaktrivṛtkaraṇamiti । evaṁ hi tejobannānāṁ pṛthaṅnāmapratyayalābhaḥ syāt — teja idam imā āpaḥ annamidam iti ca । sati ca pṛthaṅnāmapratyayalābhe devatānāṁ samyagvyavahārasya prasiddhiḥ prayojanaṁ syāt । evamīkṣitvā seyaṁ devatā imāstisro devatāḥ anenaiva yathoktenaiva jīvena sūryabimbavadantaḥ praviśya vairājaṁ piṇḍaṁ prathamaṁ devādīnāṁ ca piṇḍānanupraviśya yathāsaṅkalpameva nāmarūpe vyākarot — asaunāmā ayam idaṁrūpa iti ॥
tāsāṁ trivṛtaṁ trivṛtamekaikāmakarodyathā tu khalu somyemāstisro devatāstrivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 4 ॥
tāsāṁ ca devatānāṁ guṇapradhānabhāvena trivṛtaṁ trivṛtam ekaikāmakarot kṛtavatī devatā । tiṣṭhatu tāvaddevatādipiṇḍānāṁ nāmarūpābhyāṁ vyākṛtānāṁ tejobannamayatvena tridhātvam , yathā tu bahirimāḥ piṇḍebhyastisro devatāttrivṛdekaikā bhavati tanme mama nigadataḥ vijānīhi vispaṣṭam avadhāraya udāharaṇataḥ ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
yadagne rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādagneragnitvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 1 ॥
yattaddevatānāṁ trivṛtkaraṇamuktam tasyaivodāharaṇamucyate — udāharaṇaṁ nāma ekadeśaprasiddhyā aśeṣaprasiddhyarthamudāhriyata iti । tadetadāha — yadagneḥ trivṛtkṛtasya rohitaṁ rūpaṁ prasiddhaṁ loke, tat atrivṛtkṛtasya tejaso rūpamiti viddhi । tathā yacchuklaṁ rūpamagnereva tadapāmatrivṛtkṛtānām ; yatkṛṣṇaṁ tasyaivāgneḥ rūpam tadannasya pṛthivyāḥ atrivṛtkṛtāyāḥ iti viddhi । tatraivaṁ sati rūpatrayavyatirekeṇa agniriti yanmanyase tvam , tasyāgneragnitvamidānīm apāgāt apagatam । prāgrūpatrayavivekavijñānāt yā agnibuddhirāsīt te, sā agnibuddhirapagatā agniśabdaścetyarthaḥ — yathā dṛśyamānaraktopadhānasaṁyuktaḥ sphaṭiko gṛhyamāṇaḥ padmarāgo'yamitiśabdabuddhyoḥ prayojako bhavati prāgupadhānasphaṭikayorvivekavijñānāt , tadvivekavijñāne tu padmarāgaśabdabuddhī nivartete tadvivekavijñātuḥ — tadvat । nanu kimatra buddhiśabdakalpanayā kriyate, prāgrūpatrayavivekakaraṇādagnirevāsīt , tadagneragnitvaṁ rohitādirūpavivekakaraṇādapāgāditi yuktam — yathā tantvapakarṣaṇe paṭābhāvaḥ । naivam , buddhiśabdamātrameva hi agniḥ ; yata āha vācārambhaṇamagnirnāma vikāro nāmadheyaṁ nāmamātramityarthaḥ । ataḥ agnibuddhirapi mṛṣaiva । kiṁ tarhi tatra satyam ? trīṇi rūpāṇītyeva satyam , nāṇumātramapi rūpatrayavyatirekeṇa satyamastītyavadhāraṇārthaḥ ॥
yadādityasya rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādādityādādityatvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 2 ॥
yaccandramaso rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgāccāndrāccandratvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 3 ॥
yadvidyuto rohitaꣳ rūpaṁ tejasastadrūpaṁ yatchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādvidyuto vidyuttvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 4 ॥
tathā yadādityasya yaccandramaso yadvidyuta ityādi samānam । nanu ‘yathā tu khalu somyemāstisro devatāstrivṛttrivṛdekaikā bhavati tanme vijānīhi’ (chā. u. 6 । 4 । 4) ityuktvā tejasa eva caturbhirapyudāharaṇaiḥ agnyādibhiḥ trivṛtkaraṇaṁ darśitam , na abannayorudāharaṇaṁ darśitaṁ trivṛtkaraṇe । naiṣa doṣaḥ abannaviṣayāṇyapyudāharaṇāni evameva ca draṣṭavyānīti manyate śrutiḥ । tejasa udāharaṇamupalakṣaṇārtham , rūpavattvātspaṣṭārthatvopapatteśca । gandharasayoranudāharaṇaṁ trayāṇāmasambhavāt । na hi gandharasau tejasi staḥ । sparśaśabdayoranudāharaṇaṁ vibhāgena darśayitumaśakyatvāt । yadi sarvaṁ jagat trivṛtkṛtamiti agnyādivat trīṇi rūpāṇītyeva satyam , agneragnitvavat apāgājjagato jagattvam । tathā annasyāpyapśuṅgatvāt āpa ityeva satyaṁ vācārambhaṇamātramannam । tathā apāmapi tejaḥśuṅgatvāt vācārambhaṇatvaṁ teja ityeva satyam । tejaso'pisacchuṅgatvāt vācārambhaṇatvaṁ sadityeva satyam ityeṣo'rtho vivakṣitaḥ । nanu vāyvantarikṣe tu atrivṛtkṛte tejaḥprabhṛtiṣvanantarbhūtatvāt avaśiṣyete, evaṁ gandharasaśabdasparśāścāvaśiṣṭā iti kathaṁ satā vijñātena sarvamanyadavijñātaṁ vijñātaṁ bhavet ? tadvijñāne vā prakārāntaraṁ vācyam ; naiṣa doṣaḥ, rūpavaddravye sarvasya darśanāt । katham ? tejasi tāvadrūpavati śabdasparśayorapyupalambhāt vāyvantarikṣayoḥ tatra sparśaśabdaguṇavatoḥ sadbhāvo anumīyate । tathā abannayoḥ rūpavato rasagandhāntarbhāva iti । rūpavatāṁ trayāṇāṁ tejobannānāṁ trivṛtkaraṇapradarśanena sarvaṁ tadantarbhūtaṁ sadvikāratvāt trīṇyeva rūpāṇi vijñātaṁ manyate śrutiḥ । na hi mūrtaṁ rūpavaddravyaṁ pratyākhyāya vāyvākāśayoḥ tadguṇayorgandharasayorvā grahaṇamasti । athavā rūpavatāmapi trivṛtkaraṇaṁ pradarśanārthameva manyate śrutiḥ । yathā tu trivṛtkṛte trīṇi rūpāṇītyeva satyam , tathā pañcīkaraṇe'pi samāno nyāya ityataḥ sarvasya sadvikāratvāt satā vijñātena sarvamidaṁ vijñātaṁ syāt sadekamevādvitīyaṁ satyamiti siddhameva bhavati । tadekasminsati vijñāte sarvamidaṁ vijñātaṁ bhavatīti sūktam ॥
etaddha sma vai tadvidvāṁsa āhuḥ pūrve mahāśālā mahāśrotriyā na no'dya kaścanāśrutamamatamavijñātamudāhariṣyatīti hyebhyo vidāñcakruḥ ॥ 5 ॥
etat vidvāṁsaḥ viditavantaḥ pūrve atikrāntāḥ mahāśālāḥ mahāśrotriyāḥ āhuḥ ha sma vai kila । kimuktavanta iti, āha — na naḥ asmākaṁ kule adya idānīṁ yathoktavijñānavatāṁ kaścana kaścidapi aśrutamamatamavijñātam udāhariṣyati nodāhariṣyati, sarvaṁ vijñātameva asmatkulīnānāṁ sadvijñānavattvāt ityabhiprāyaḥ । te punaḥ kathaṁ sarvaṁ vijñātavanta iti, āha — ebhyaḥ tribhyaḥ rohitādirūpebhyaḥ trivṛtkṛtebhyaḥ vijñātebhyaḥ sarvamapyanyacchiṣṭamevameveti vidāñcakruḥ vijñātavantaḥ yasmāt , tasmātsarvajñā eva sadvijñānāt te āsurityarthaḥ । athavā ebhyo vidāñcakruriti agnyādibhyo dṛṣṭāntebhyo vijñātebhyaḥ sarvamanyadvidāñcakrurityetat ॥
yadu rohitamivābhūditi tejasastadrūpamiti tadvidāñcakruryadu śuklamivābhūdityapāṁ rūpamiti tadvidāñcakruryadu kṛṣṇamivābhūdityannasya rūpamiti tadvidāñcakruḥ ॥ 6 ॥
yadvavijñātamivābhūdityetāsāmeva devatānāṁ samāsa iti tadvidāñcakruryathā tu khalu somyemāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 7 ॥
katham ? yadanyadrūpeṇa sandihyamāne kapotādirūpe rohitamiva yadgṛhyamāṇamabhūt teṣāṁ pūrveṣāṁ brahmavidām , tattejaso rūpamiti vidāñcakruḥ । tathā yacchuklamivābhūdgṛhyamāṇaṁ tadapāṁ rūpam , yatkṛṣṇamiva । gṛhyamāṇaṁ tadannasyeti vidāñcakruḥ । evamevātyantadurlakṣyaṁ yat u api avijñātamiva viśeṣato agṛhyamāṇamabhūt tadapyetāsāmeva tisṛṇāṁ devatānāṁ samāsaḥ samudāya iti vidāñcakruḥ । evaṁ tāvadbāhyaṁ vastvagnyādivadvijñātam , tathedānīṁ yathā tu khalu he somya imāḥ yathoktāstisro devatāḥ puruṣaṁ śiraḥpāṇyādilakṣaṇaṁ kāryakāraṇasaṅghātaṁ prāpya puruṣeṇopayujyamānāḥ trivṛttrivṛdekaikā bhavati, tat ādhyātmikaṁ vijānīhi nigadataḥ ityuktvā āha ॥
iti caturthakhaṇḍabhāṣyam ॥
annamaśitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṁ bhavati yo madhyamastanmāꣳsaṁ yo'ṇiṣṭhastanmanaḥ ॥ 1 ॥
annam aśitaṁ bhuktaṁ tredhā vidhīyate jāṭhareṇāgninā pacyamānaṁ tridhā vibhajyate । katham ? tasyānnasya tridhā vidhīyamānasya yaḥ sthaviṣṭhaḥ sthūlatamo dhātuḥ sthūlatamaṁ vastu vibhaktasya sthūlāṁśaḥ, tatpurīṣaṁ bhavati ; yo madhyamāṁśaḥ dhāturannasya, tadrasādikrameṇa pariṇamya māṁsaṁ bhavati ; yaḥ aṇiṣṭhaḥ aṇutamo dhātuḥ, sa ūrdhvaṁ hṛdayaṁ prāpya sūkṣmāsu hitākhyāsu nāḍīṣu anupraviśya vāgādikaraṇasaṅghātasya sthitimutpādayan mano bhavati । manorūpeṇa vipariṇaman manasa upacayaṁ karoti । tataśca annopacitatvāt manasaḥ bhautikatvameva na vaiśeṣikatantroktalakṣaṇaṁ nityaṁ niravayavaṁ ceti gṛhyate । yadapi mano'sya daivaṁ cakṣuriti vakṣyati tadapi na nityatvāpekṣayā ; kiṁ tarhi, sūkṣmavyavahitaviprakṛṣṭādisarvendriyaviṣayavyāpārakatvāpekṣayā । yaccānyendriyaviṣayāpekṣayā nityatvam , tadapyāpekṣikameveti vakṣyāmaḥ, ‘sat . . . ekamevādvitīyam’ iti śruteḥ ॥
āpaḥ pītāstredhā vidhīyante tāsāṁ yaḥ sthaviṣṭho dhātustanmūtraṁ bhavati yo madhyamastallohitaṁ yo'ṇiṣṭhaḥ sa prāṇaḥ ॥ 2 ॥
tathā āpaḥ pītāḥ tredhā vidhīyante । tāsāṁ yaḥ sthaviṣṭho dhātuḥ, tanmūtraṁ bhavati, yo madhyamaḥ, tallohitaṁ bhavati ; yo'ṇiṣṭhaḥ, sa prāṇo bhavati । vakṣyati hi — ‘āpomayaḥ prāṇo napibato vicchetsyate’ (chā. u. 6 । 7 । 1) iti ॥
tejo'śitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustadasthi bhavati yo madhyamaḥ sa majjā yo'ṇiṣṭhaḥ sā vāk ॥ 3 ॥
tathā tejaḥ aśitaṁ tailaghṛtādi bhakṣitaṁ tredhā vidhīyate । tasya yaḥ sthaviṣṭho dhātuḥ tadasthi bhavati ; yo madhyamaḥ, sa majjā asthyantargataḥ snehaḥ ; yo'ṇiṣṭhaḥ sā vāk । tailaghṛtādibhakṣaṇāddhi vāgviśadā bhāṣaṇe samarthā bhavatīti prasiddhaṁ loke ॥
annamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 4 ॥
yata evam , annamayaṁ hi somya manaḥ āpomayaḥ prāṇaḥ tejomayī vāk । nanu kevalānnabhakṣiṇa ākhuprabhṛtayo vāgminaḥ prāṇavantaśca, tathā abmātrabhakṣyāḥ sāmudrā mīnamakaraprabhṛtayo manasvino vāgminaśca, tathā snehapānāmapi prāṇavattvaṁ manasvitvaṁ ca anumeyam ; yadi santi, tatra kathamannamayaṁ hi somya mana ityādyucyate ? naiṣa doṣaḥ, sarvasya trivṛtkṛtatvātsarvatra sarvopapatteḥ । na hi atrivṛtkṛtamannamaśnāti kaścit , āpo vā atrivṛtkṛtāḥ pīyante, tejo vā atrivṛtkṛtamaśnāti kaścit ityannādānāmākhuprabhṛtīnāṁ vāgmitvaṁ prāṇavattvaṁ ca ityādyaviruddham । ityevaṁ pratyāyitaḥ śvetaketurāha — bhūya eva punareva mā māṁ bhagavān annamayaṁ hi somya mana ityādi vijñāpayatu dṛṣṭāntenāvagamayatu, nādyāpi mama asminnarthe samyaṅniścayo jātaḥ । yasmāttejobannamayatvenāviśiṣṭe dehe ekasminnupayujyamānānyannāpsnehajātāni aṇiṣṭhadhāturūpeṇa manaḥprāṇavāca upacinvanti svajātyanatikrameṇeti durvijñeyamityabhiprāyaḥ ; ato bhūya evetyādyāha । tamevamuktavantaṁ tathāstu somyeti ha uvāca pitā śṛṇvatra dṛṣṭāntaṁ yathaitadupapadyate yatpṛcchasi ॥
iti pañcamakhaṇḍabhāṣyam ॥
dadhnaḥ somya mathyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tatsarpirbhavati ॥ 1 ॥
dadhnaḥ somya mathyamānasya yo'ṇimā aṇubhāvaḥ sa ūrdhvaḥ samudīṣati sambhūyordhvaṁ navanītabhāvena gacchati, tatsarpirbhavati ॥
evameva khalu somyānnasyāśyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tanmano bhavati ॥ 2 ॥
yathā ayaṁ dṛṣṭhāntaḥ, evameva khalu somya annasya odanādeḥ aśyamānasya bhujyamānasya audaryeṇāgninā vāyusahitena khajeneva mathyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati ; tanmano bhavati, manovayavaiḥ saha sambhūya mana upacinotītyetat ॥
apāṁ somya pīyamānānāṁ yo'ṇimā sa ūrdhvaḥ samudīṣati sa prāṇo bhavati ॥ 3 ॥
tathā apāṁ somya pīyamānānāṁ yo aṇimā, sa ūrdhvaḥ samudīṣati, sa prāṇo bhavatīti ॥
tejasaḥ somyāśyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati sā vāgbhavati ॥ 4 ॥
evameva khalu somya tejaso'śyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati sā vāgbhavati ॥
annamayaṁ hi somya mana āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 5 ॥
annamayaṁ hi somya manaḥ āpomayaḥ prāṇaḥ tejomayī vāk iti yuktameva mayoktamityabhiprāyaḥ । ataḥ aptejasorastvetatsarvamevam । manastvannamayamityatra naikāntena mama niścayo jātaḥ । ataḥ bhūya eva mā bhagavān manaso'nnamayatvaṁ dṛṣṭāntena vijñāpayatviti । tathā somyeti ha uvāca pitā ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata iti ॥ 1 ॥
annasya bhuktasya yo aṇiṣṭho dhātuḥ, sa manasi śaktimadhāt । sā annopacitā manasaḥ śaktiḥ ṣoḍaśadhā pravibhajya puruṣasya kalātvena nirdidikṣitā । tayā manasyannopacitayā śaktyā ṣoḍaśadhā pravibhaktayā saṁyuktaḥ tadvankāryakāraṇasaṅghātalakṣaṇo jīvaviśiṣṭaḥ puruṣaḥ ṣoḍaśakala ucyate ; yasyāṁ satyāṁ draṣṭā śrotā mantā boddhā kartā vijñātā sarvakriyāsamarthaḥ puruṣo bhavati ; hīyamānāyāṁ ca yasyāṁ sāmarthyahāniḥ । vakṣyati ca ‘athānnasyāyī draṣṭā’ (chā. u. 7 । 9 । 1) ityādi । sarvasya kāryakāraṇasya sāmarthyaṁ manaḥkṛtameva । mānasena hi balena sampannā balino dṛśyante loke dhyānāhārāśca kecit , annasya sarvātmakatvāt । ataḥ annakṛtaṁ mānasaṁ vīryam ṣoḍaśa kalāḥ yasya puruṣasya so'yaṁ ṣoḍaśakalaḥ puruṣaḥ । etaccetpratyakṣīkartumicchasi, pañcadaśasaṅkhyākānyahāni māśīḥ aśanaṁ mākārṣīḥ, kāmam icchātaḥ apaḥ piba, yasmāt napibataḥ apaḥ te prāṇo vicchetsyate vicchedamāpatsyate, yasmādāpomayaḥ abvikāraḥ prāṇa ityavocāma । na hi kāryaṁ svakāraṇopaṣṭambhamantareṇa avibhraṁśamānaṁ sthātumutsahate ॥
sa ha pañcadaśāhāni nāśātha hainamupasasāda kiṁ bravīmi bho ityṛcaḥ somya yajūꣳṣi sāmānīti sa hovāca na vai mā pratibhānti bho iti ॥ 2 ॥
sa ha evaṁ śrutvā manasaḥ annamayatvaṁ pratyakṣīkartumicchan pañcadaśāhāni na āśa aśanaṁ na kṛtavān । atha ṣoḍaśe'hani ha evaṁ pitaramupasasāda upagatavān upagamya ca uvāca — kiṁ bravīmi bho iti । itara āha — ṛcaḥ somya yajūṁṣi sāmānyadhīṣveti । evamuktaḥ pitrā āha — na vai mā mām ṛgādīni pratibhānti mama manasi na dṛśyanta ityarthaḥ he bho bhagavanniti ॥
taꣳhovāca yathā somya mahato'bhyāhitasyaiko'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāttena tato'pi na bahu dahedevaꣳ somya te ṣoḍaśānāṁ kalānāmekā kalātiśiṣṭā syāttayaitarhi vedānnānubhavasyaśānātha me vijñāsyasīti ॥ 3 ॥
evamuktavantaṁ pitā āha — śṛṇu tatra kāraṇam , yena te tāni ṛgādīni na pratibhāntīti ; taṁ ha uvāca — yathā loke he somya mahataḥ mahatparimāṇasya abhyāhitasya upacitasya indhanaiḥ agneḥ eko'ṅgāraḥ khadyotamātraḥ khadyotaparimāṇaḥ śāntasya pariśiṣṭaḥ avaśiṣṭaḥ syāt bhavet , tenāṅgāreṇa tato'pi tatparimāṇāt īṣadapi na bahu dahet , evameva khalu somya te tava annopacitānāṁ ṣoḍaśānāṁ kalānāmekā kalā avayavaḥ atiśiṣṭā avaśiṣṭā syāt , tayā tvaṁ khadyotamātrāṅgāratulyayā etarhi idānīṁ vedān nānubhavasi na pratipadyase, śrutvā ca me mama vācam atha aśeṣaṁ vijñāsyasi aśāna bhuṅkṣva tāvat ॥
sa hāśātha hainamupasasāda taꣳ ha yatkiñca papraccha sarvaꣳ ha pratipede ॥ 4 ॥
sa ha tathaiva āśa bhuktavān । atha anantaraṁ ha evaṁ pitaraṁ śuśrūṣuḥ upasasāda । taṁ ha upagataṁ putraṁ yatkiñca ṛgādiṣu papraccha grantharūpamarthajātaṁ vā pitā । sa śvetaketuḥ sarvaṁ ha tatpratipede ṛgādyarthato granthataśca ॥
taṁhovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṁ khadyotamātraṁ pariśiṣṭaṁ taṁ tṛṇairupasamādhāya prājvalayettena tato'pi bahu dahet ॥ 5 ॥
taṁ ha uvāca punaḥ pitā — yathā somya mahataḥ abhyāhitasyetyādi samānam , ekamaṅgāraṁ śāntasyāgneḥ khadyotamātraṁ pariśiṣṭaṁ taṁ tṛṇaiścūrṇaiśca upasamādhāya prājvalayet vardhayet । teneddhena aṅgāreṇa tato'pi pūrvaparimāṇāt bahu dahet ॥
evaꣳ somya te ṣoḍaśānāṁ kalānāmekā kalātiśiṣṭābhūtsānnenopasamāhitā prājvālī tayaitarhi vedānanubhavasyannamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāgiti taddhāsya vijajñāviti vijajñāviti ॥ 6 ॥
evaṁ somya te ṣoḍaśānāmannakalānāṁ sāmarthyarūpāṇām ekā kalā atiśiṣṭā abhūt atiśiṣṭā āsīt , pañcadaśāhānyabhuktavataḥ ekaikenāhnā ekaikā kalā candramasa iva aparapakṣe kṣīṇā, sā atiśiṣṭā kalā tava annena bhuktenopasamāhitā vardhitā upacitā prājvālī, dairghyaṁ chāndasam , prajvalitā vardhitetyarthaḥ । prājvāliditi pāṭhāntaram , tadā tenopasamāhitā svayaṁ prajvalitavatītyarthaḥ । tayā vardhitayā etarhi idānīṁ vedānanubhavasi upalabhase । evaṁ vyāvṛttyanuvṛttibhyāmannamayatvaṁ manasaḥ siddhamiti upasaṁharati — annamayaṁ hi somya mana ityādi । yathā etanmanaso'nnamayatvaṁ tava siddham , tathā āpomayaḥ prāṇaḥ tejomayī vāk ityetadapi siddhamevetyabhiprāyaḥ । tadetaddha asya pituruktaṁ manaādīnāmannādimayatvaṁ vijajñau vijñātavān śvetaketuḥ । dvirabhyāsaḥ trivṛtkaraṇaprakaraṇasamāptyarthaḥ ॥
iti saptamakhaṇḍabhāṣyam ॥
uddālako hāruṇiḥ śvetaketuṁ putramuvāca svapnāntaṁ me somya vijānīhīti yatraitatpuruṣaḥ svapiti nāma satā somya tadā sampanno bhavati svamapīto bhavati tasmādenaꣳ svapitītyācakṣate svaꣳ hyapīto bhavati ॥ 1 ॥
yasminmanasi jīvenātmanānupraviṣṭā parā devatā — ādarśe iva puruṣaḥ pratibimbena jalādiṣviva ca sūryādayaḥ pratibimbaiḥ, tanmanaḥ annamayaṁ tejomayābhyāṁ vākprāṇābhyāṁ saṅgatamadhigatam । yanmayo yatsthaśca jīvo mananadarśanaśravaṇādivyavahārāya kalpate taduparame ca svaṁ devatārūpameva pratipadyate । taduktaṁ śrutyantare — ‘dhyāyatīva lelāyatīva’ ‘sadhīḥ svapno bhūtvemaṁ lokamatikrāmati’ (bṛ. mā. 4 । 1 । 7) ‘sa vā ayamātmā brahma vijñānamayo manomayaḥ’ (bṛ. u. 4 । 4 । 5), (bṛ. mā. 4 । 2 । 6) ityādi, ‘svapnena śārīram’ (bṛ. u. 4 । 3 । 11) ityādi, ‘prāṇanneva prāṇo nāma bhavati’ (bṛ. u. 1 । 4 । 7) ityādi ca । tasyāsya manasthasya manaākhyāṁ gatasya manaupaśamadvāreṇendriyaviṣayebhyo nivṛttasya yasyāṁ parasyāṁ devatāyāṁ svātmabhūtāyāṁ yadavasthānam , tat , putrāya ācikhyāsuḥ uddālako ha kila āruṇiḥ śvetaketuṁ putramuvāca uktavān — svapnāntaṁ svapnamadhyam svapna iti darśanavṛtteḥ svapnasyākhyā, tasya madhyaṁ svapnāntaṁ suṣuptamityetat ; athavā svapnāntaṁ svapnasatattvamityarthaḥ । tatrāpyarthātsuṣuptameva bhavati, ‘svamapīto bhavati’ iti vacanāt ; na hi anyatra suṣuptāt svamapītiṁ jīvasya icchanti brahmavidaḥ । tatra hi ādarśāpanayane puruṣapratibimbaḥ ādarśagataḥ yathā svameva puruṣamapīto bhavati, evaṁ mana ādyuparame caitanyapratibimbarūpeṇa jīvena ātmanā manasi praviṣṭā nāmarūpavyākaraṇāya parā devatā sā svameva ātmānaṁ pratipadyate jīvarūpatāṁ manaākhyāṁ hitvā । ataḥ suṣupta eva svapnāntaśabdavācya ityavagamyate । yatra tu suptaḥ svapnānpaśyati tatsvāpnaṁ darśanaṁ sukhaduḥkhasaṁyuktamiti puṇyāpuṇyakāryam । puṇyāpuṇyayorhi sukhaduḥkhārambhakatvaṁ prasiddham । puṇyāpuṇyayoścāvidyākāmopaṣṭambhenaiva sukhaduḥkhadarśanakāryārambhakatvamupapadyate nānyathetyavidyākāmakarmabhiḥ saṁsārahetubhiḥ saṁyukta eva svapne iti na svamapīto bhavati । ‘ananvāgataṁ puṇyenānanvāgataṁ pāpena tīrṇo hi tadā sarvān śokān hṛdayasya bhavati’ (bṛ. u. 4 । 3 । 22) ‘tadvā asyaitadaticchandā’ (bṛ. u. 4 । 3 । 21) ‘eṣa parama ānandaḥ’ (bṛ. u. 4 । 3 । 33) ityādiśrutibhyaḥ । suṣupta eva svaṁ devatārūpaṁ jīvatvavinirmuktaṁ darśayiṣyāmītyāha — svapnāntaṁ me mama nigadato he somya vijānīhi vispaṣṭamavadhārayetyarthaḥ । kadā svapnānto bhavatīti, ucyate — yatra yasminkāle etannāma bhavati puruṣasya svapsyataḥ । prasiddhaṁ hi loke svapitīti । gauṇaṁ cedaṁ nāmetyāha — yadā svapitītyucyate puruṣaḥ, tadā tasminkāle satā sacchabdavācyayā prakṛtayā devatayā sampanno bhavati saṅgataḥ ekībhūto bhavati । manasi praviṣṭaṁ manaādisaṁsargakṛtaṁ jīvarūpaṁ parityajya svaṁ sadrūpaṁ yatparamārthasatyam apītaḥ apigataḥ bhavati । ataḥ tasmāt svapitītyenamācakṣate laukikāḥ । svamātmānaṁ hi yasmādapīto bhavati ; guṇanāmaprasiddhito'pi svātmaprāptirgamyate ityabhiprāyaḥ । kathaṁ punarlaukikānāṁ prasiddhā svātmasampattiḥ ? jāgracchramanimittodbhavatvātsvāpasya ityāhuḥ — jāgarite hi puṇyāpuṇyanimittasukhaduḥkhādyanekāyāsānubhavācchrānto bhavati ; tataśca āyastānāṁ karaṇānāmanekavyāpāranimittaglānānāṁ svavyāpārebhya uparamo bhavati । śruteśca ‘śrāmyatyeva vāk śrāmyati cakṣuḥ’ (bṛ. u. 1 । 5 । 21) ityevamādi । tathā ca ‘gṛhītā vāk gṛhītaṁ cakṣuḥ gṛhītaṁ śrotraṁ gṛhītaṁ manaḥ’ (bṛ. u. 2 । 1 । 17) ityevamādīni karaṇāni prāṇagrastāni ; prāṇa ekaḥ aśrāntaḥ dehe kulāye yo jāgarti, tadā jīvaḥ śramāpanuttaye svaṁ devatārūpamātmānaṁ pratipadyate । nānyatra svarūpāvasthānācchramāpanodaḥ syāditi yuktā prasiddhirlaukikānām — svaṁ hyapīto bhavatīti । dṛśyate hi loke jvarādirogagrastānāṁ tadvinirmoke svātmasthānāṁ viśramaṇam , tadvadihāpi syāditi yuktam । ‘tadyathā śyeno vā suparṇo vā viparipatya śrāntaḥ’ (bṛ. u. 4 । 3 । 19) ityādiśruteśca ॥
sa yathā śakuniḥ sūtreṇa prabaddho diśaṁ diśaṁ patitvānyatrāyatanamalabdhvā bandhanamevopaśrayata evameva khalu somya tanmano diśaṁ diśaṁ patitvānyatrāyatanamalabdhvā prāṇamevopaśrayate prāṇabandhanaꣳ hi somya mana iti ॥ 2 ॥
tatrāyaṁ dṛṣṭāntaḥ yathokte'rthe — sa yathā śakuniḥ pakṣī śakunighātakasya hastagatena sūtreṇa prabaddhaḥ pāśitaḥ diśaṁ diśaṁ bandhanamokṣārthī san pratidiśaṁ patitvā anyatra bandhanāt āyatanam āśrayaṁ viśraṇāya alabdhvā aprāpya bandhanamevopaśrayate । evameva yathā ayaṁ dṛṣṭāntaḥ khalu he somya tanmanaḥ tatprakṛtaṁ ṣoḍaśakalamannopacitaṁ mano nirdhāritam , tatpraviṣṭaḥ tatsthaḥ tadupalakṣito jīvaḥ tanmana iti nirdiśyate — mañcākrośanavat । sa manaākhyopādhiḥ jīvaḥ avidyākāmakarmopadiṣṭāṁ diśaṁ diśaṁ sukhaduḥkhādilakṣaṇāṁ jāgratsvapnayoḥ patitvā gatvā anubhūyetyarthaḥ, anyatra sadākhyāt svātmanaḥ āyatanaṁ viśramaṇasthānamalabdhvā prāṇameva, prāṇena sarvakāryakaraṇāśrayeṇopalakṣitā prāṇa ityucyate sadākhyā parā devatā, ‘prāṇasya prāṇam’ (bṛ. u. 4 । 4 । 18) ‘prāṇaśarīro bhārūpaḥ’ (chā. u. 3 । 14 । 2) ityādiśruteḥ । ataḥ tāṁ devatāṁ prāṇaṁ prāṇākhyāmeva upaśrayate । prāṇo bandhanaṁ yasya manasaḥ tatprāṇabandhanaṁ hi yasmāt somya manaḥ prāṇopalakṣitadevatāśrayam , mana iti tadupalakṣito jīva iti ॥
aśanāpipāse me somya vijānīhīti yatraitatpuruṣo'śiśiṣati nāmāpa eva tadaśitaṁ nayante tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṁ tadapa ācakṣate'śanāyeti tatraitacchuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyatīti ॥ 3 ॥
evaṁ svapitināmaprasiddhidvāreṇa yajjīvasya satyasvarūpaṁ jagato mūlam , tatputrasya darśayitvā āha annādikāryakāraṇaparamparayāpi jagato mūlaṁ saddidarśayiṣuḥ — aśanāpipāse aśitumicchā aśanā, san yalopena, pātumicchā pipāsā te aśanāpipāse aśanāpipāsayoḥ satattvaṁ vijānīhītyetat । yatra yasminkāle etannāma puruṣo bhavati । kiṁ tat ? aśiśiṣati aśitumicchatīti । tadā tasya puruṣasya kiṁnimittaṁ nāma bhavatīti, āha — yattatpuruṣeṇa aśitamannaṁ kaṭhinaṁ pītā āpo nayante dravīkṛtya rasādibhāvena vipariṇamayante, tadā bhuktamannaṁ jīryati । atha ca bhavatyasya nāma aśiśiṣatīti gauṇam । jīrṇe hi anne aśitumicchati sarvo hi jantuḥ । tatra apāmaśitanetṛtvāt aśanāyā iti nāma prasiddhamityetasminnarthe । tathā gonāyaḥ gāṁ nayatīti gonāyaḥ ityucyate gopālaḥ, yathā aśvānnayatītyaśvanāyaḥ aśvapāla ityucyate, puruṣanāyaḥ puruṣānnayatīti rājā senāpatirvā, evaṁ tat tadā apa ācakṣate laukikāḥ aśanāyeti visarjanīyalopena । tatraivaṁ sati adbhiḥ rasādibhāvena nītena aśitenānnena niṣpāditamidaṁ śarīraṁ vaṭakaṇikāyāmiva śuṅgaḥ aṅkura utpatitaḥ udgataḥ ; tamimaṁ śuṅgaṁ kāryaṁ śarīrākhyaṁ vaṭādiśuṅgavadutpatitaṁ he somya vijānīhi । kiṁ tatra vijñeyamiti, ucyate — śṛṇu idaṁ śuṅgavatkāryatvāt śarīraṁ nāmūlaṁ mūlarahitaṁ bhaviṣyati ityuktaḥ āha śvetaketuḥ ॥
tasya kva mūlaꣳ syādanyatrānnādevameva khalu somyānnena śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ ॥ 4 ॥
yadyevaṁ samūlamidaṁ śarīraṁ vaṭādiśuṅgavat , tasya asya śarīrasya kva mūlaṁ syāt bhavet ityevaṁ pṛṣṭaḥ āha pitā — tasya kva mūlaṁ syāt anyatrānnādannaṁ mūlamityabhiprāyaḥ । katham ? aśitaṁ hi annamadbhirdravīkṛtaṁ jāṭhareṇāgninā pacyamānaṁ rasabhāvena pariṇamate । rasācchoṇitaṁ śoṇitānmāṁsaṁ māṁsānmedo medaso'sthīnyasthibhyo majjā majjāyāḥ śukram । tathā yoṣidbhuktaṁ ca annaṁ rasādikrameṇaivaṁ pariṇataṁ lohitaṁ bhavati । tābhyāṁ śukraśoṇitābhyāmannakāryābhyāṁ saṁyuktābhyāmannena evaṁ pratyahaṁ bhujyamānena āpūryamāṇābhyāṁ kuḍyamiva mṛtpiṇḍaiḥ pratyahamupacīyamānaḥ annamūlaḥ dehaśuṅgaḥ pariniṣpanna ityarthaḥ । yattu dehaśuṅgasya mūlamannaṁ nirdiṣṭam , tadapi dehavadvināśotpattimattvāt kasmāccinmūlādutpatitaṁ śuṅga eveti kṛtvā āha — yathā dehaśuṅgaḥ annamūlaḥ evameva khalu somya annena śuṅgena kāryabhūtena apo mūlamannasya śuṅgasyānviccha pratipadyasva ।
apāmapi vināśotpattimattvāt śuṅgatvameveti adbhiḥ somya śuṅgena kāryeṇa kāraṇaṁ tejo mūlamanviccha । tejaso'pi vināśotpattimattvāt śuṅgatvamiti tejasā somya śuṅgena sanmūlam ekamevādvitīyaṁ paramārthasatyam । yasminsarvamidaṁ vācārambhaṇaṁ vikāro nāmadheyamanṛtaṁ rajjvāmiva sarpādivikalpajātamadhyastamavidyayā, tadasya jagato mūlam ; ataḥ sanmūlāḥ satkāraṇāḥ he somya imāḥ sthāvarajaṅgamalakṣaṇāḥ sarvāḥ prajāḥ । na kevalaṁ sanmūlā eva, idānīmapi sthitikāle sadāyatanāḥ sadāśrayā eva । na hi mṛdamanāśritya ghaṭādeḥ sattvaṁ sthitirvā asti । ataḥ mṛdvatsanmūlatvātprajānāṁ sat āyatanaṁ yāsāṁ tāḥ sadāyatanāḥ prajāḥ । ante ca satpratiṣṭhāḥ sadeva pratiṣṭhā layaḥ samāptiḥ avasānaṁ pariśeṣaḥ yāsāṁ tāḥ satpratiṣṭhāḥ ॥
atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṁ nayate tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṁ tatteja ācaṣṭa udanyeti tatraitadeva śuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyatīti ॥ 5 ॥
atha idānīmapśuṅgadvāreṇa sato mūlasyānugamaḥ kārya ityāha — yatra yasminkāle etannāma pipāsati pātumicchatīti puruṣo bhavati । aśiśiṣatītivat idamapi gauṇameva nāma bhavati । dravīkṛtasyāśitasyānnasya netryaḥ āpaḥ annaśuṅgaṁ dehaṁ kledayantyaḥ śithilīkuryuḥ abbāhulyāt yadi tejasā na śoṣyante । nitarāṁ ca tejasā śoṣyamāṇāsvapsu dehabhāvena pariṇamamānāsu pātumicchā puruṣasya jāyate ; tadā puruṣaḥ pipāsati nāma ; tadetadāha — teja eva tat tadā pītamabādi śoṣayat dehagatalohitaprāṇabhāvena nayate pariṇamayati । tadyathā gonāya ityādi samānam ; evaṁ tatteja ācaṣṭe lokaḥ — udanyeti udakaṁ nayatītyudanyam , udanyeti cchāndasaṁ tatrāpi pūrvavat । apāmapi etadeva śarīrākhyaṁ śuṅgaṁ nānyadityevamādi samānamanyat ॥
tasya kva mūlaꣳ syādanyatrādbhyo'dbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā yathā tu khalu somyemāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati taduktaṁ purastādeva bhavatyasya somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyām ॥ 6 ॥
sāmarthyāt tejaso'pyetadeva śarīrākhyaṁ śuṅgam । ataḥ apśuṅgena dehena āpo mūlaṁ gamyate । adbhiḥ śuṅgena tejo mūlaṁ gamyate । tejasā śuṅgena sanmūlaṁ gamyate pūrvavat । evaṁ hi tejobannamayasya dehaśuṅgasya vācārambhaṇamātrasya annādiparamparayā paramārthasatyaṁ sanmūlamabhayamasantrāsaṁ nirāyāsaṁ sanmūlamanviccheti putraṁ gamayitvā aśiśiṣati pipāsatīti nāmaprasiddhidvāreṇa yadanyat iha asminprakaraṇe tejobannānāṁ puruṣeṇopayujyamānānāṁ kāryakaraṇasaṅghātasya dehaśuṅgasya svajātyasāṅkaryeṇopacayakaratvaṁ vaktavyaṁ prāptam , tadihoktameva draṣṭavyamiti pūrvoktaṁ vyapadiśati — yathā tu khalu yena prakāreṇa imāḥ tejobannākhyāḥ tisraḥ devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati, taduktaṁ purastādeva bhavati ‘annamaśitaṁ tredhā vidhīyate’ (chā. u. 6 । 5 । 1) ityādi tatraivoktam । annādīnāmaśitānāṁ ye madhyamā dhātavaḥ, te sāptadhātukaṁ śarīramupacinvantītyuktam — māṁsaṁ bhavati lohitaṁ bhavati majjā bhavati asthi bhavatīti । ye tvaṇiṣṭhā dhātavaḥ manaḥ prāṇaṁ vācaṁ dehasyāntaḥkaraṇasaṅghātamupacinvantīti ca uktam — tanmano bhavati sa prāṇo bhavati sa vāgbhavatīti ।
so'yaṁ prāṇakaraṇasaṅghātaḥ dehe viśīrṇe dehāntaraṁ jīvādhiṣṭhitaḥ yena krameṇa pūrvadehātpracyutaḥ gacchati, tadāha — asya he somya puruṣasya prayataḥ mriyamāṇasya vāk manasi sampadyate manasyupasaṁhriyate । atha tadāhuḥ jñātayo na vadatīti । manaḥpūrvako hi vāgvyāpāraḥ, ‘yadvai manasā dhyāyati tadvācā vadati’ ( ? ) iti śruteḥ । vācyupasaṁhṛtāyāṁ manasi mananavyāpāreṇa kevalena vartate । mano'pi yadā upasaṁhriyate, tadā manaḥ prāṇe sampannaṁ bhavati — suṣuptakāle iva ; tadā pārśvasthā jñātayaḥ na vijānātītyāhuḥ । prāṇaśca tadordhvocchvāsī svātmanyupasaṁhṛtabāhyakaraṇaḥ saṁvargavidyāyāṁ darśanāt hastapādādīnvikṣipan marmasthānāni nikṛntanniva utsṛjan krameṇopasaṁhṛtaḥ tejasi sampadyate ; tadāhuḥ jñātayo na calatīti । mṛtaḥ neti vā vicikitsantaḥ dehamālabhamānāḥ uṣṇaṁ ca upalabhamānāḥ dehaḥ uṣṇaḥ jīvatīti yadā tadapyauṣṇyaliṅgaṁ teja upasaṁhriyate, tadā tattejaḥ parasyāṁ devatāyāṁ praśāmyati । tadaivaṁ krameṇopasaṁhṛte svamūlaṁ prāpte ca manasi tatstho jīvo'pi suṣuptakālavat nimittopasaṁhārādupasaṁhriyamāṇaḥ san satyābhisandhipūrvakaṁ cedupasaṁhriyate sadeva sampadyate na punardehāntarāya suṣuptādivottiṣṭhati, yathā loke sabhaye deśe vartamānaḥ kathañcidivābhayaṁ deśaṁ prāptaḥ — tadvat । itarastu anātmajñaḥ tasmādeva mūlāt suṣuptādivotthāya mṛtvā punardehajālamāviśati yasmānmūlādutthāya dehamāviśati jīvaḥ ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 7 ॥
sa yaḥ sadākhyaḥ eṣaḥ uktaḥ aṇimā aṇubhāvaḥ jagato mūlam aitadātmyam etatsadātmā yasya sarvasya tat etadātma tasya bhāvaḥ aitadātmyam । etena sadākhyena ātmanā ātmavat sarvamidaṁ jagat । cānyo'styasyātmāsaṁsārī, ‘nānyadato'sti draṣṭṛ nānyadato'sti śrotṛ’ (bṛ. u. 3 । 8 । 11) ityādiśrutyantarāt । yena ca ātmanā ātmavatsarvamidaṁ jagat , tadeva sadākhyaṁ kāraṇaṁ satyaṁ paramārthasat । ataḥ sa eva ātmā jagataḥ pratyaksvarūpaṁ satattvaṁ yāthātmyam , ātmaśabdasya nirupapadasya pratyagātmani gavādiśabdavat nirūḍhatvāt । ataḥ tat sat tvamasīti he śvetaketo ityevaṁ pratyāyitaḥ putraḥ āha — bhūya eva mā bhagavān vijñāpayatu, yadbhavaduktaṁ tat sandigdhaṁ mama — ahanyahani sarvāḥ prajāḥ suṣuptau sat sampadyante ityetat , yena sat sampadya na viduḥ satsampannā vayamiti । ataḥ dṛṣṭāntena māṁ pratyāyayatvityarthaḥ । evamuktaḥ tathā astu somya iti ha uvāca pitā ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṁ vṛkṣāṇāꣳ rasānsamavahāramekatāꣳ rasaṁ gamayanti ॥ 1 ॥
yatpṛcchasi — ahanyahani satsampadya na viduḥ satsampannāḥ sma iti, tatkasmāditi — atra śṛṇu dṛṣṭāntam — yathā loke he somya madhukṛtaḥ madhu kurvantīti madhukṛtaḥ madhukaramakṣikāḥ madhu nistiṣṭhanti madhu niṣpādayanti tatparāḥ santaḥ । katham ? nānātyayānāṁ nānāgatīnāṁ nānādikkānāṁ vṛkṣāṇāṁ rasān samavahāraṁ samāhṛtya ekatām ekabhāvaṁ madhutvena rasān gamayanti madhutvamāpādayanti ॥
te yathā tatra na vivekaṁ labhante'muṣyāhaṁ vṛkṣasya raso'smyamuṣyāhaṁ vṛkṣasya raso'smītyevameva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti ॥ 2 ॥
te rasāḥ yathā madhutvenaikatāṁ gatāḥ tatra madhuni vivekaṁ na labhante ; katham ? amuṣyāhamāmrasya panasasya vā vṛkṣasya raso'smīti — yathā hi loke bahūnāṁ cetanāvatāṁ sametānāṁ prāṇināṁ vivekalābho bhavati amuṣyāhaṁ putraḥ amuṣyāhaṁ naptāsmīti ; te ca labdhavivekāḥ santaḥ na saṅkīryante ; na tathā iha anekaprakāravṛkṣarasānāmapi madhurāmlatiktakaṭukādīnāṁ madhutvena ekatāṁ gatānāṁ madhurādibhāvena viveko gṛhyata ityabhiprāyaḥ । yathā ayaṁ dṛṣṭāntaḥ, ityevameva khalu somya imāḥ sarvāḥ prajāḥ ahanyahani sati sampadya suṣuptikāle maraṇapralayayośca na viduḥ na vijānīyuḥ — sati sampadyāmahe iti sampannā iti vā ॥
ta iha vyāghro vā siṁho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daꣳśo vā maśako vā yadyadbhavanti tadābhavanti ॥ 3 ॥
yasmācca evamātmanaḥ sadrūpatāmajñātvaiva satsampadyante, ataḥ te iha loke yatkarmanimittāṁ yāṁ yāṁ jātiṁ pratipannā āsuḥ vyāghrādīnām — vyāghro'haṁ siṁhoha'mityevam , te tatkarmajñānavāsanāṅkitāḥ santaḥ satpraviṣṭā api tadbhāvenaiva punarābhavanti punaḥ sata āgatya vyāghro vā siṁho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṁśo vā maśako vā yadyatpūrvamiha loke bhavanti babhūvurityarthaḥ, tadeva punarāgatya bhavanti । yugasahasrakoṭyantaritāpi saṁsāriṇaḥ jantoḥ yā purā bhāvitā vāsanā, sā na naśyatītyarthaḥ । ‘yathāprajñaṁ hi sambhavāḥ’ (ai. ā. 2 । 3 । 2) iti śrutyantarāt ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaꣳ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 4 ॥
tāḥ prajāḥ yasminpraviśya punarāvirbhavanti, ye tu ito'nye satsatyātmābhisandhāḥ yamaṇubhāvaṁ yadātmānaṁ praviśya nāvartante, sa ya eṣo'ṇimetyādi vyākhyātam । yathā loke svakīye gṛhe suptaḥ utthāya grāmāntaraṁ gataḥ jānāti svagṛhādāgato'smīti, evaṁ sata āgato'smīti ca jantūnāṁ kasmādvijñānaṁ na bhavatīti bhūya eva mā bhagavānvijñāpayatu ityuktaḥ tathā somyeti ha uvāca pitā ॥
iti navamakhaṇḍabhāṣyam ॥
imāḥ somya nadyaḥ purastātprācyaḥ syandante paścātpratīcyastāḥ samudrātsamudramevāpiyanti sa samudra eva bhavati tā yathā tatra na viduriyamahamasmīyamahamasmīti ॥ 1 ॥
śṛṇu tatra dṛṣṭāntam — yathā somya imā nadyaḥ gaṅgādyāḥ purastāt pūrvāṁ diśaṁ prati prācyaḥ prāgañcanāḥ syandante sravantī । paścāt pratīcī diśaṁ prati sindhvādyāḥ pratīcīm añjanti gacchantīti pratīcyaḥ, tāḥ samudrādambhonidheḥ jaladharairākṣiptāḥ punarvṛṣṭirūpeṇa patitāḥ gaṅgādinadīrūpiṇyaḥ punaḥ samudram ambhonidhimeva apiyanti sa samudra eva bhavati । tā nadyaḥ yathā tatra samudre samudrātmanā ekatāṁ gatāḥ na viduḥ na jānanti — iyaṁ gaṅgāṁ ahamasmi iyaṁ yamunā ahamasmīti ca ॥
evameva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmāha iti ta iha vyāghro vā siꣳho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daꣳśo vā maśako vā yadyadbhavanti tadābhavanti ॥ 2 ॥
sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
evameva khalu somya imāḥ sarvāḥ prajāḥ yasmāt sati sampadya na viduḥ, tasmātsata āgamya viduḥ — sata āgacchāmahe āgatā iti vā । ta iha vyāghra ityādi samānamanyat । dṛṣṭaṁ loke jale vīcītaraṅgaphenabudbudādaya utthitāḥ punastadbhāvaṁ gatā vinaṣṭā iti । jīvāstu tatkāraṇabhāvaṁ pratyahaṁ gacchanto'pi suṣupte maraṇapralayayośca na vinaśyantītyetat , bhūya eva mā bhagavānvijñāpayatu dṛṣṭāntena । tathā somyeti ha uvāca pitā ॥
iti daśamakhaṇḍabhāṣyam ॥
asya somya mahato vṛkṣasya yo mūle'bhyāhanyājjīvansravedyo madhye'bhyāhanyājjīvansravedyo'gre'bhyāhanyājjīvansravetsa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānastiṣṭati ॥ 1 ॥
śṛṇu dṛṣṭāntam — asya he somya mahataḥ anekaśākhādiyuktasya vṛkṣasya, asyetyagrataḥ sthitaṁ vṛkṣaṁ darśayan āha — yadi yaḥ kaścit asya mūle abhyāhanyāt , paraśvādinā sakṛdghātamātreṇa na śuṣyatīti jīvanneva bhavati, tadā, tasya rasaḥ sravet । tathā yo madhye abhyāhanyāt jīvansravet , tathā yo'gre abhyāhanyāt jīvansravet । sa eṣa vṛkṣaḥ idānīṁ jīvena ātmanā anuprabhūtaḥ anuvyāptaḥ pepīyamānaḥ atyarthaṁ piban udakaṁ bhaumāṁśca rasān mūlairgṛhṇan modamānaḥ harṣaṁ prāpnuvan tiṣṭhati ॥
asya yadekāṁ śākhāṁ jīvo jahātyatha sā śuṣyati dvitīyāṁ jahātyatha sā śuṣyati tṛtīyāṁ jahātyatha sā śuṣyati sarvaṁ jahāti sarvaḥ śuṣyati ॥ 2 ॥
tasyāsya yadekāṁ śākhāṁ rogagrastām āhatāṁ vā jīvaḥ jahāti upasaṁharati śākhāyāṁ viprasṛtamātmāṁśam , atha sā śuṣyati । vāṅmanaḥprāṇakaraṇagrāmānupraviṣṭo hi jīva iti tadupasaṁhāre upasaṁhriyate । jīvena ca prāṇayuktena aśitaṁ pītaṁ ca rasatāṁ gataṁ jīvaccharīraṁ vṛkṣaṁ ca vardhayat rasarūpeṇa jīvasya sadbhāve liṅgaṁ bhavati । aśitapītābhyāṁ hi dehe jīvastiṣṭhati । te ca aśitapīte jīvakarmānusāriṇī iti tasyaikāṅgavaikalyanimittaṁ karma yadopasthitaṁ bhavati, tadā jīvaḥ ekāṁ śākhāṁ jahāti śākhāya ātmānamupasaṁharati ; atha tadā sā śākhā śuṣyati । jīvasthitinimitto rasaḥ jīvakarmākṣiptaḥ jīvopasaṁhāre na tiṣṭhati । rasāpagame ca śākhā śoṣamupaiti । tathā sarvaṁ vṛkṣameva yadā ayaṁ jahāti tadā sarvo'pi vṛkṣaḥ śuṣyati । vṛkṣasya rasasravaṇaśoṣaṇādiliṅgāt jīvavattvaṁ dṛṣṭāntaśruteśca cetanāvantaḥ sthāvarā iti bauddhakāṇādamatamacetanāḥ sthāvarā ityetadasāramiti darśitaṁ bhavati ॥
evameva khalu somya viddhīti hovāca jīvāpetaṁ vāva kiledaṁ mriyate na jīvo mriyata iti sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
yathā asminvṛkṣadṛṣṭānte darśitam — jīvena yuktaḥ vṛkṣaḥ aśuṣkaḥ rasapānādiyuktaḥ jīvatītyucyate, tadapetaśca mriyata ityucyate ; evameva khalu somya viddhīti ha uvāca — jīvāpetaṁ jīvaviyuktaṁ vāva kila idaṁ śarīraṁ mriyate na jīvo mriyata iti । kāryaśeṣe ca suptotthitasya mama idaṁ kāryaśeṣam aparisamāptamiti smṛtvā samāpanadarśanāt । jātamātrāṇāṁ ca jantūnāṁ stanyābhilāṣabhayādidarśanācca atītajanmāntarānubhūtastanyapānaduḥkhānubhavasmṛtirgamyate । agnihotrādīnāṁ ca vaidikānāṁ karmaṇāmarthavattvāt na jīvo mriyata iti । sa ya eṣo'ṇimetyādi samānam । kathaṁ punaridamatyantasthūlaṁ pṛthivyādi nāmarūpavajjagat atyantasūkṣmātsadrūpānnāmarūparahitātsato jāyate, iti etaddṛṣṭāntena bhūya eva mā bhagavānvijñāpayatu iti । tathā somyeti ha uvāca pitā ॥
iti ekādaśakhaṇḍabhāṣyam ॥
nyagrodhaphalamata āharetīdaṁ bhagava iti bhinddhīti bhinnaṁ bhagava iti kimatra paśyasītyaṇvya ivemā dhānā bhagava ityāsāmaṅgaikāṁ bhinddhīti bhinnā bhagava iti kimatra paśyasīti na kiñcana bhagava iti ॥ 1 ॥
yadi etatpratyakṣīkartumicchasi ato'smānmahataḥ nyagrodhāt phalamekamāhara — ityuktaḥ tathā cakāra saḥ ; idaṁ bhagava upahṛtaṁ phalamiti darśitavantaṁ prati āha — phalaṁ bhinddhīti । bhinnamityāha itaraḥ । tamāha pitā — kimatra paśyasīti ; uktaḥ āha — aṇvyaḥ aṇutarā iva imāḥ dhānāḥ bījāni paśyāmi bhagava iti । āsāṁ dhānānāmekāṁ dhānām aṅga he vatsa bhindghi, ityuktaḥ āha — bhinnā bhagava iti । yadi bhinnā dhānā tasyāṁ bhinnāyāṁ kiṁ paśyasi, ityuktaḥ āha — na kiñcana paśyāmi bhagava iti ॥
taꣳ hovāca yaṁ vai somyaitamaṇimānaṁ na nibhālayasa etasya vai somyaiṣo'ṇimna evaṁ mahānyagrodhastiṣṭhati śraddhatsva somyeti ॥ 2 ॥
taṁ putraṁ ha uvāca — vaṭadhānāyāṁ bhinnāyāṁ yaṁ vaṭabījāṇimānaṁ he somya etaṁ na nibhālayase na paśyasi, tathā apyetasya vai kila somya eṣa mahānyagrodhaḥ bījasya aṇimnaḥ sūkṣmasya adṛśyamānasya kāryabhūtaḥ sthūlaśākhāskandhaphalapalāśavān tiṣṭhati utpannaḥ san , uttiṣṭhatīti vā, ucchabdo'dhyāhāryaḥ । ataḥ śraddhatsva somya sata eva aṇimnaḥ sthūlaṁ nāmarūpādimatkāryaṁ jagadutpannamiti । yadyapi nyāyāgamābhyāṁ nirdhārito'rthaḥ tathaivetyavagamyate, tathāpi atyantasūkṣmeṣvartheṣu bāhyaviṣayāsaktamanasaḥ svabhāvapravṛttasyāsatyāṁ gurutarāyāṁ śraddhāyāṁ duravagamatvaṁ syādityāha — śraddhatsveti । śraddhāyāṁ tu satyāṁ manasaḥ samādhānaṁ bubhutsite'rthe bhavet , tataśca tadarthāvagatiḥ, ‘anyatramanā abhūvam’ (bṛ. u. 1 । 5 । 3) ityādiśruteḥ ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
sa ya ityādyuktārtham । yadi tatsajjagato mūlam , kasmānnopalabhyata ityetaddṛṣṭāntena mā bhagavānbhūya eva vijñāpayatviti । tathā somyeti ha uvāca pitā ॥
idi dvādaśakhaṇḍabhāṣyam ॥
lavaṇametadudake'vadhāyātha mā prātarupasīdathā iti sa ha tathā cakāra taṁ hovāca yaddoṣā lavaṇamudake'vādhā aṅga tadāhareti taddhāvamṛśya na viveda ॥ 1 ॥
vidyamānamapi vastu nopalabhyate, prakārāntareṇa tu upalabhyata iti śṛṇu atra dṛṣṭāntam — yadi ca imamarthaṁ pratyakṣīkartumicchasi, piṇḍarūpaṁ lavaṇam etadghaṭādau udake avadhāya prakṣipya atha mā māṁ śvaḥ prātaḥ upasīdathāḥ upagacchethāḥ iti । sa ha pitroktamarthaṁ pratyakṣīkartumicchan tathā cakāra । taṁ ha uvāca paredyuḥ prātaḥ — yallavaṇaṁ doṣā rātrau udake avādhāḥ nikṣiptavānasi aṅga he vatsa tadāhara — ityuktaḥ tallavaṇamājihīrṣuḥ ha kila avamṛśya udake na viveda na vijñātavān । yathā tallavaṇaṁ vidyamānameva sat apsu līnaṁ saṁśliṣṭamabhūt ॥
yathā vilīnamevāṅgāsyāntādācāmeti kathamiti lavaṇamiti madhyādācāmeti kathamiti lavaṇamityantādācāmeti kathamiti lavaṇamityabhiprāsyaitadatha mopasīdathā iti taddha tathā cakāra tacchaśvatsaṁvartate taṁꣳ hovācātra vāva kila satsomya na nibhālayase'traiva kileti ॥ 2 ॥
yathā vilīnaṁ lavaṇaṁ na vettha, tathāpi taccakṣuṣā sparśanena ca piṇḍarūpaṁ lavaṇamagṛhyamāṇaṁ vidyata eva apsu, upalabhyate ca upāyāntareṇa — ityetat putraṁ pratyāyayitumicchan āha — aṅga asyodakasya antāt upari gṛhītvā ācāma — ityuktvā putraṁ tathākṛtavantamuvāca — kathamiti ; itara āha — lavaṇaṁ svāduta iti । tathā madhyādudakasya gṛhītvā ācāma iti, kathamiti, lavaṇamiti । tathāntāt adhodeśāt gṛhītvā ācāma iti, kathamiti, lavaṇamiti । yadyevam , abhiprāsya parityajya etadudakam ācamya atha mopasīdathāḥ iti ; taddha tathā cakāra lavaṇaṁ parityajya pitṛsamīpamājagāmetyarthaḥ idaṁ vacanaṁ bruvan — tallavaṇaṁ tasminnevodake yanmayā rātrau kṣiptaṁ śaśvannityaṁ saṁvartate vidyamānameva sat samyagvartate । iti evamuktavantaṁ taṁ ha uvāca pitā — yathedaṁ lavaṇaṁ darśanasparśanābhyāṁ pūrvaṁ gṛhītaṁ punarudake vilīnaṁ tābhyāmagṛhyamāṇamapi vidyata eva upāyāntareṇa jihvayopalabhyamānatvāt — evameva atraiva asminneva tejobannādikārye śuṅge dehe, vāva kiletyācāryopadeśasmaraṇapradarśanārthau, sat tejobannādiśuṅgakāraṇaṁ vaṭabījāṇimavadvidyamānameva indriyairnopalabhase na nibhālayase । yathā atraivodake darśanasparśanābhyāmanupalabhyamānaṁ lavaṇaṁ vidyamānameva jihvayā upalabdhavānasi — evamevātraiva kila vidyamānaṁ sat jaganmūlam upāyāntareṇa lavaṇāṇimavat upalapsyasa iti vākyaśeṣaḥ ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
sa ya ityādi samānam । yadyevaṁ lavaṇāṇimavadindriyairanupalabhyamānamapi jaganmūlaṁ sat upāyāntareṇa upalabdhuṁ śakyate, yadupalambhātkṛtārthaḥ syām anupalambhāccākṛtārthaḥ syāmaham , tasyaivopalabdhau ka upāyaḥ ityetat bhūya eva mā bhagavān vijñāpayatu dṛṣṭāntena । tathā somya iti ha uvāca ॥
iti trayodaśakhaṇḍabhāṣyam ॥
yathā somya puruṣaṁ gandhārebhyo'bhinaddhākṣamānīya taṁ tato'tijane visṛjetsa yathā tatra prāṅvodaṅvādharāṅvā pratyaṅvā pradhmāyītābhinaddhākṣa ānīto'bhinaddhākṣo visṛṣṭaḥ ॥ 1 ॥
yathā loke he somya puruṣaṁ yaṁ kañcit gandhārebhyo janapadebhyaḥ abhinaddhākṣaṁ baddhacakṣuṣam ānīya dravyahartā taskaraḥ tamabhinaddhākṣameva baddhahastam araṇye tato'pyatijane atigatajane atyantavigatajane deśe visṛjet , sa tatra digbhramopetaḥ yathā prāṅvā prāgañcanaḥ prāhmukho vetyarthaḥ, tathodaṅvā adharāṅvā pratyaṅvā pradhmāyīta śabdaṁ kuryāt vikrośet — abhinaddhākṣo'haṁ gandhārebhyastaskareṇānīto'bhinaddhākṣa eva visṛṣṭa iti ॥
tasya yathābhinahanaṁ pramucya prabrūyādetāṁ diśaṁ gandhārā etāṁ diśaṁ vrajeti sa grāmādgrāmaṁ pṛcchanpaṇḍito medhāvī gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsya iti ॥ 2 ॥
evaṁ vikrośataḥ tasya yathābhinahanaṁ yathā bandhanaṁ pramucya muktvā kāruṇikaḥ kaścit etāṁ diśamuttarataḥ gandhārāḥ etāṁ diśaṁ vraja — iti prabrūyāt । sa evaṁ kāruṇikena bandhanānmokṣitaḥ grāmāt grāmāntaraṁ pṛcchan paṇḍitaḥ upadeśavān medhāvī paropadiṣṭagrāmapraveśamārgāvadhāraṇasamarthaḥ san gandhārānevopasampadyeta । netaro mūḍhamatiḥ deśāntaradarśanatṛḍvā । yathā ayaṁ dṛṣṭāntaḥ varṇitaḥ — svaviṣayebhyo gandhārebhyaḥ puruṣaḥ taskarairabhinaddhākṣaḥ avivekaḥ diṅmūḍhaḥ aśanāyāpipāsādimān vyāghrataskarādyanekabhayānarthavrātayutamaraṇyaṁ praveśitaḥ duḥkhārtaḥ vikrośan bandhanebhyo mumukṣustiṣṭhati, sa kathañcideva kāruṇikena kenacinmokṣitaḥ svadeśāngandhārānevāpannaḥ nirvṛtaḥ sukhyabhūt — evameva sataḥ jagadātmasvarūpāttejobannādimayaṁ dehāraṇyaṁ vātapittakapharudhiramedomāṁsāsthimajjāśukrakṛmimūtrapurīṣavat śītoṣṇādyanekadvandvaduḥkhavacca idaṁ mohapaṭābhinaddhākṣaḥ bhāryāputramitrapaśubandhvādidṛṣṭādṛṣṭānekaviṣayatṛṣṇāpāśitaḥ puṇyāpuṇyāditaskaraiḥ praveśitaḥ ahamamuṣya putraḥ, mamaite bāndhavāḥ, sukhyahaṁ duḥkhī mūḍhaḥ paṇḍito dhārmiko bandhumān jātaḥ mṛto jīrṇaḥ pāpī, putro me mṛtaḥ, dhanaṁ me naṣṭam , hā hato'smi, kathaṁ jīviṣyāmi, kā me gatiḥ, kiṁ me trāṇam — ityevamanekaśatasahasrānarthajālavān vikrośan kathañcideva puṇyātiśayātparamakāruṇikaṁ kañcitsadbrahmātmavidaṁ vimuktabandhanaṁ brahmiṣṭhaṁ yadā āsādayati, tena ca brahmavidā kāruṇyāt darśitasaṁsāraviṣayadoṣadarśanamārgaḥ viraktaḥ saṁsāraviṣayebhyaḥ — nāsi tvaṁ saṁsārī amuṣya putratvādidharmavān , kiṁ tarhi, sat yattattvamasi —ityavidyāmohapaṭābhinahanānmokṣitaḥ gandhārapuruṣavacca svaṁ sadātmānam upasampadya sukhī nirvṛtaḥ syādityetamevārthamāha — ācāryavānpuruṣo vedeti । tasyāsya evamācāryavato muktāvidyābhinahanasya tāvadeva tāvāneva kālaḥ ciraṁ kṣepaḥ sadātmasvarūpasampatteriti vākyaśeṣaḥ । kiyānkālaściramiti, ucyate — yāvanna vimokṣye na vimokṣyate ityetatpuruṣavyatyayena, sāmarthyāt ; yena karmaṇā śarīramārabdhaṁ tasyopabhogena kṣayāt dehapāto yāvadityarthaḥ । atha tadaiva sat sampatsye sampatsyate iti pūrvavat । na hi dehamokṣasya satsampatteśca kālabhedo'sti yena atha - śabdaḥ ānantaryārthaḥ syāt ॥
nanu yathā sadvijñānānantarameva dehapātaḥ satsampattiśca na bhavati karmaśeṣavaśāt , tathā apravṛttaphalāni prāgjñānotpatterjanmāntarasañcitānyapi karmāṇi santīti tatphalopabhogārthaṁ patite asmiñśarīrāntaramārabdhavyam । utpanne ca jñāne yāvajjīvaṁ vihitāni pratiṣiddhāni vā karmāṇi karotyeveti tatphalopabhogārthaṁ ca avaśyaṁ śarīrāntaramārabdhavyam , tataśca karmāṇi tataḥ śarīrāntaram iti jñānānarthakyam , karmaṇāṁ phalavattvāt । atha jñānavataḥ kṣīyante karmāṇi, tadā jñānaprāptisamakālameva jñānasya satsampattihetutvānmokṣaḥ syāditi śarīrapātaḥ syāt । tathā ca ācāryābhāvaḥ iti ācāryavānpuruṣo veda ityanupapattiḥ । jñānānmokṣābhāvaprasaṅgaśca deśāntaraprāptyupāyajñānavadanaikāntikaphalatvaṁ vā jñānasya । na, karmaṇāṁ pravṛttāpravṛttaphalavattvaviśeṣopapatteḥ । yaduktam apravṛttaphalānāṁ karmaṇāṁ dhruvaphalavattvādbrahmavidaḥ śarīre patite śarīrāntaramārabdhavyam apravṛttakarmaphalopabhogārthamiti, etadasat । viduṣaḥ ‘tasya tāvadeva ciram’ iti śruteḥ prāmāṇyāt । nanu ‘puṇyo vai puṇyena karmaṇā bhavati’ (bṛ. u. 3 । 2 । 15) ityādiśruterapi prāmāṇyameva । satyamevam । tathāpi pravṛttaphalānāmapravṛttaphalānāṁ ca karmaṇāṁ viśeṣo'sti । katham ? yāni pravṛttaphalāni karmāṇi yairvidvaccharīramārabdham , teṣāmupabhāgenaiva kṣayaḥ — yathā ārabdhavegasya lakṣyamukteṣvādeḥ vegakṣayādeva sthitiḥ, na tu lakṣyavedhasamakālameva prayojanaṁ nāstīti — tadvat । anyāni tu apravṛttaphalāni iha prāgjñānotpatterūrdhvaṁ ca kṛtāni vā kriyamāṇāni vā atītajanmāntarakṛtāni vā apravṛttaphalāni jñānena dahyante prāyaścitteneva ; ‘jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā’ (bha. gī. 4 । 37) iti smṛteśca । ‘kṣīyante cāsya karmāṇi’ (mu. u. 2 । 2 । 9) iti ca ātharvaṇe । ataḥ brahmavidaḥ jīvanādiprayojanābhāve'pi pravṛttaphalānāṁ karmaṇāmavaśyameva phalopabhogaḥ syāditi mukteṣuvat tasya tāvadeva ciramiti yuktamevoktamiti yathoktadoṣacodanānupapattiḥ । jñānotpatterūrdhvaṁ ca brahmavidaḥ karmābhāvamavocāma ‘brahmasaṁstho'mṛtatvameti’ (chā. u. 2 । 23 । 1) ityatra । tacca smartumarhasi ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
sa ya ityādyuktārtham । ācāryavān vidvān yena krameṇa sat sampadyate, taṁ kramaṁ dṛṣṭāntena bhūya eva mā bhagavānvijñāpayatviti । tathā somya iti ha uvāca ॥
iti caturdaśakhaṇḍabhāṣyam ॥
puruṣaṁ somyotopatāpinaṁ jñātayaḥ paryupāsate jānāsi māṁ jānāsi māmiti tasya yāvanna vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyāṁ tāvajjānāti ॥ 1 ॥
puruṣaṁ he somya uta upatāpinaṁ jvarādyupatāpavantaṁ jñātayaḥ bāndhavāḥ parivārya upāsate mumūrṣum — jānāsi māṁ tava pitaraṁ putraṁ bhrātaraṁ vā — iti pṛcchantaḥ । tasya mumūrṣoḥ yāvanna vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyām ityetaduktārtham ॥
atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyāmatha na jānāti ॥ 2 ॥
saṁsāriṇaḥ yaḥ maraṇakramaḥ sa evāyaṁ viduṣo'pi satsampattikrama ityetadāha — parasyāṁ devatāyāṁ tejasi sampanne atha na jānāti । avidvāṁstu sata utthāya prāgbhāvitaṁ vyāghrādibhāvaṁ devamanuṣyādibhāvaṁ vā viśati । vidvāṁstu śāstrācāryopadeśajanitajñānadīpaprakāśitaṁ sadbrahmātmānaṁ praviśya na āvartate ityeṣa satsampattikramaḥ । anye tu mūrdhanyayā nāḍyā utkramya ādityādidvāreṇa sadgacchantītyāhuḥ ; tadasat , deśakālanimittaphalābhisandhānena gamanadarśanāt । na hi sadātmaikatvadarśinaḥ satyābhisandhasya deśakālanimittaphalādyanṛtābhisandhirupapadyate, virodhāt । avidyākāmakarmaṇāṁ ca gamananimittānāṁ sadvijñānahutāśanavipluṣṭatvāt gamanānupapattireva ; ‘paryoptakāmasya kṛtātmanastvihaiva sarve pravilīyanti kāmāḥ’ (mu. u. 3 । 2 । 2) ityādyātharvaṇe nadīsamudradṛṣṭāntaśruteśca ॥
sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
sa ya ityādi samānam । yadi mariṣyato mumukṣataśca tulyā satsampattiḥ, tatra vidvān satsampanno nāvartate, āvartate tvavidvān — ityatra kāraṇaṁ dṛṣṭāntena bhūya eva mā bhagavānvijñāpayatviti । tathā somyeti ha uvāca ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
puruṣaꣳ somyota hastagṛhītamānayantyapahārṣītsteyamakārṣītparaśumasmai tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṁ kurute so'nṛtābhisandho'nṛtenātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti sa dahyate'tha hanyate ॥ 1 ॥
śṛṇu — yathā somya puruṣaṁ cauryakarmaṇi sandihyamānaṁ nigrahāya parīkṣaṇāya ca uta api hastagṛhītaṁ baddhahastam ānayanti rājapuruṣāḥ । kiṁ kṛtavānayamiti pṛṣṭāśca āhuḥ — apahārṣīddhanamasyāyam । te ca āhuḥ — kimapaharaṇamātreṇa bandhanamarhati, anyathā datte'pi dhane bandhanaprasaṅgāt ; ityuktāḥ punarāhuḥ — steyamakārṣīt cauryeṇa dhanamapahārṣīditi । teṣvevaṁ vadatsu itaraḥ apahnute — nāhaṁ tatkarteti । te ca āhuḥ — sandihyamānaṁ steyamakārṣīḥ tvamasya dhanasyeti । tasmiṁśca apahnuvāne āhuḥ — paraśumasmai tapateti śodhayatvātmānamiti । sa yadi tasya stainyasya kartā bhavati bahiścāpahnute, sa evaṁbhūtaḥ tata evānṛtamanyathābhūtaṁ santamanyathātmānaṁ kurute । sa tathā anṛtābhisandho'nṛtenātmānamantardhāya vyavahitaṁ kṛtvā paraśuṁ taptaṁ mohātpratigṛhṇāti, sa dahyate, atha hanyate rājapuruṣaiḥ svakṛtenānṛtābhisandhidoṣeṇa ॥
atha yadi tasyākartā bhavati tata eva satyamātmānaṁ kurute sa satyābhisandhaḥ satyenātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti sa na dahyate'tha mucyate ॥ 2 ॥
atha yadi tasya karmaṇaḥ akartā bhavati, tata eva satyamātmānaṁ kurute । sa satyena tayā stainyākartṛtayā ātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti । sa satyābhisandhaḥ san na dahyate satyavyavadhānāt , atha mucyate ca mṛṣābhiyoktṛbhyaḥ । taptaparaśuhastatalasaṁyogasya tulyatve'pi steyakartrakartroranṛtābhisandho dahyate na tu satyābhisandhaḥ ॥
sa yathā tatra nādāhyetaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo idi taddhāsya vijajñāviti vijajñāviti ॥ 3 ॥
sa yathā satyābhisandhaḥ taptaparaśugrahaṇakarmaṇi satyavyavahitahastatalatvāt nādāhyeta na dahyetetyetat , evaṁ sadbrahmasatyābhisandhetarayoḥ śarīrapātakāle ca tulyāyāṁ satsampattau vidvān satsampadya na punarvyāghradevādidehagrahaṇāya āvartate । avidvāṁstu vikārānṛtābhisandhaḥ punarvyāghrādibhāvaṁ devatādibhāvaṁ vā yathākarma yathāśrutaṁ pratipadyate । yadātmābhisandhyanabhisandhikṛte mokṣabandhane, yacca mūlaṁ jagataḥ, yadāyatanā yatpratiṣṭhāśca sarvāḥ prajāḥ, yadātmakaṁ ca sarvaṁ yaccājamamṛtamabhayaṁ śivamadvitīyam , tatsatyaṁ sa ātmā tava, atastattvamasi śvetaketo — ityuktārthamasakṛdvākyam । kaḥ punarasau śvetaketuḥ tvaṁśabdārthaḥ ? yo'haṁ śvetaketuruddālakasya putra iti veda ātmānamādeśaṁ śrutvā matvā vijñāya ca, aśrutamamatamavijñātaṁ vijñātuṁ pitaraṁ papraccha ‘kathaṁ nu bhagavaḥ sa ādeśo bhavati’ (chā. u. 6 । 1 । 3) iti । sa eṣaḥ adhikṛtaḥ śrotā mantā vijñātā tejobannamayaṁ kāryakaraṇasaṅghātaṁ praviṣṭā paraiva devatā nāmarūpavyākaraṇāya — ādarśe iva puruṣaḥ sūryādiriva jalādau pratibimbarūpeṇa । sa ātmānaṁ kāryakaraṇebhyaḥ pravibhaktaṁ sadrūpaṁ sarvātmānaṁ prāk pituḥ śravaṇāt na vijajñau । athedānīṁ pitrā pratibodhitaḥ tattvamasi iti dṛṣṭāntairhetubhiśca tat piturasya ha kiloktaṁ sadevāhamasmīti vijajñau vijñātavān । dvirvacanamadhyāyaparisamāptyartham ॥
kiṁ punaratra ṣaṣṭhe vākyapramāṇena janitaṁ phalamātmani ? kartṛtvabhoktṛtvayoradhikṛtatvavijñānanivṛttiḥ tasya phalam , yamavocāma tvaṁśabdavācyamarthaṁ śrotuṁ mantuṁ ca adhikṛtamavijñātavijñānaphalārtham । prākca etasmādvijñānāt ahamevaṁ kariṣyāmyagnihotrādīni karmāṇi, ahamatrādhikṛtaḥ, eṣāṁ ca karmaṇāṁ phalamihāmutra ca bhokṣye, kṛteṣu vā karmasu kṛtakartavyaḥ syām — ityevaṁ kartṛtvabhoktṛtvayoradhikṛto'smītyātmani yadvijñānamabhūt tasya, yatsajjagato mūlam ekamevādvitīyaṁ tattvamasītyanena vākyena pratibuddhasya nivartate, virodhāt — na hi ekasminnadvitīye ātmani ayamahamasmīti vijñāte mamedam anyadanena kartavyam idaṁ kṛtvā asya phalaṁ bhokṣye — iti vā bhedavijñānamupapadyate । tasmāt satsatyādvitīyātmavijñāne vikārānṛtajīvātmavijñānaṁ nivartate iti yuktam । nanu ‘tattvamasi’ ityatra tvaṁśabdavācye'rthe sadbuddhirādiśyate — yathā ādityamanaādiṣu brahmādibuddhiḥ, yathā ca loke pratimādiṣu viṣṇvādibuddhiḥ, tadvat ; na tu sadeva tvamiti ; yadi sadeva śvetaketuḥ syāt , kathamātmānaṁ na vijānīyāt , yena tasmai tattvamasītyupadiśyate ? na, ādityādivākyavailakṣaṇyāt — ‘ādityo brahma’ (chā. u. 3 । 19 । 1) ityādau itiśabdavyavadhānāt na sākṣādbrahmatvaṁ gamyate, rūpādimattvācca ādityādīnām । ākāśamanasośca itiśabdavyavadhānādeva abrahmatvam । iha tu sata eveha praveśaṁ darśayitvā ‘tattvamasi’ iti niraṅkuśaṁ sadātmabhāvamupadiśati । nanu parākramādiguṇaḥ siṁho'si tvam itivat tattvamasīti syāt । na, mṛdādivat sadekamevādvitīyaṁ satyam ityupadeśāt । na ca upacāravijñānāt ‘tasya tāvadeva ciram’ (chā. u. 6 । 14 । 2) iti satsampattirupadiśyeta । mṛṣātvādupacāravijñānasya — tvamindro yama itivat । nāpi stutiḥ, anupāsyatvācchvetaketoḥ । nāpi sat śvetaketutvopadeśena stūyeta — na hi rājā dāsastvamiti stutyaḥ syāt । nāpi sataḥ sarvātmana ekadeśanirodho yuktaḥ tattvamasītideśādhipateriva grāmādhyakṣastvamiti । na ca anyā gatiriha sadātmatvopadeśāt arthāntarabhūtā sambhavati । nanu sadasmīti buddhimātramiha kartavyatayā codyate na tvajñātaṁ sadasīti jñāpyata iti cet । nanvasminpakṣe'pi ‘aśrutaṁ śrutaṁ bhavati’ (chā. u. 6 । 1 । 3) ityādyanupapannam । na, sadasmīti buddhividheḥ stutyarthatvāt । na, ‘ācāryavānpuruṣo veda । tasya tāvadeva ciram’ (chā. u. 6 । 14 । 2) ityupadeśāt । yadi hi sadasmīti buddhimātraṁ kartavyatayā vidhīyate na tu tvaṁśabdavācyasya sadrūpatvameva, tadā na ācāryavānveda iti jñānopayopadeśo vācyaḥ syāt । yathā ‘agnihotraṁ juhuyāt’ ( ? ) ityevamādiṣvarthaprāptameva ācāryavattvamiti, tadvat । ‘tasya tāvadeva ciram’ iti ca kṣepakaraṇaṁ na yuktaṁ syāt , sadātmatattve avijñāte'pi sakṛdbuddhimātrakaraṇe mokṣaprasaṅgāt । na ca tattvamasītyukte nāhaṁ saditi pramāṇavākyamajanitā buddhiḥ nivartayituṁ śakyā ; notpanneti vā śakyaṁ vaktum , sarvopaniṣadvākyānāṁ tatparatayaivopakṣayāt । yathā agnihotrādividhijanitāgnihotrādikartavyatābuddhīnāmatathārthatvamanutpannatvaṁ vā na śakyate vaktum — tadvat । yattūktaṁ sadātmā san ātmānaṁ kathaṁ na jānīyāditi, nāsau doṣaḥ, kāryakaraṇasaṅghātavyatiriktaḥ ahaṁ jīvaḥ kartā bhoktetyapi svabhāvataḥ prāṇināṁ vijñānādarśanāt । kimu tasya sadātmavijñānam । kathamevaṁ vyatiriktavijñāne asati teṣāṁ kartṛtvādivijñānaṁ sambhavati dṛśyate ca । tadvattasyāpi dehādiṣvātmabuddhitvāt na syātsadātmavijñānam । tasmāt vikārānṛtādhikṛtajīvātmavijñānanivartakameva idaṁ vākyam ‘tattvamasi’ iti siddhamiti ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye ṣaṣṭho'dhyāyaḥ samāptaḥ ॥