śrīmacchaṅkarabhagavatpūjyapādaviracitam

chāndogyopaniṣadbhāṣyam

-->
paramārthatattvopadeśapradhānaparaḥ ṣaṣṭho'dhyāyaḥ sadātmaikatvanirṇayaparatayaivopayuktaḥ । na sato'rvāgvikāralakṣaṇāni tattvāni nirdiṣṭānītyatastāni nāmādīni prāṇāntāni krameṇa nirdiśya taddvāreṇāpi bhūmākhyaṁ niratiśayaṁ tattvaṁ nirdekṣyāmi — śākhācandradarśanavat , itīmaṁ saptamaṁ prapāṭhakamārabhate ; anirdiṣṭeṣu hi sato'rvāktattveṣu sanmātre ca nirdiṣṭe anyadapyavijñātaṁ syādityāśaṅkā kasyacitsyāt , sā mā bhūditi vā tāni nirdidikṣati ; athavā sopānārohaṇavat sthūlādārabhya sūkṣmaṁ sūkṣmataraṁ ca buddhiviṣayaṁ jñāpayitvā tadatirikte svārājye'bhiṣekṣyāmīti nāmādīni nirdidikṣati ; athavā nāmādyuttarottaraviśiṣṭāni tattvāni atitarāṁ ca teṣāmutkṛṣṭatamaṁ bhūmākhyaṁ tattvamiti tatstutyarthaṁ nāmādīnāṁ krameṇopanyāsaḥ । ākhyāyikā tu paravidyāstutyarthā । katham ? nārado devarṣiḥ kṛtakartavyaḥ sarvavidyo'pi san anātmajñatvāt śuśocaiva, kimu vaktavyam anyo'lpavijjantuḥ akṛtapuṇyātiśayo'kṛtārtha iti ; athavā nānyadātmajñānānniratiśayaśreyaḥsādhanamastītyetatpradarśanārthaṁ sanatkumāranāradākhyāyikā ārabhyate, yena sarvavijñānasādhanaśaktisampannasyāpi nāradasya devarṣeḥ śreyo na babhūva, yenottamābhijanavidyāvṛttasādhanaśaktisampattinimittābhimānaṁ hitvā prākṛtapuruṣavat sanatkumāramupasasāda śreyaḥsādhanaprāptaye ; ataḥ prakhyāpitaṁ bhavati niratiśayaśreyaḥprāptisādhanatvamātmavidyāyā iti ॥
adhīhi bhagava iti hopasasāda sanatkumāraṁ nāradastaꣳ hovāca yadvettha tena mopasīda tatasya ūrdhvaṁ vakṣyāmīti sa hovāca ॥ 1 ॥
adhīhi adhīṣva bhagavaḥ bhagavanniti ha kila upasasāda । adhīhi bhagava iti man‍traḥ । sanatkumāraṁ yogīśvaraṁ brahmiṣṭhaṁ nāradaḥ upasannavān । taṁ nyāyataḥ upasannaṁ ha uvāca — yadātmaviṣaye kiñcidvettha tena tatprakhyāpanena māmupasīda idamahaṁ jāne iti, tataḥ ahaṁ bhavataḥ vijñānāt te tubhyam ūrdhvaṁ vakṣyāmi, ityuktavati sa ha uvāca nāradaḥ ॥
ṛgvedaṁ bhagavo'dhyemi yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣattravidyāṁ nakṣatravidyāꣳ sarpadevajanavidyāmetadbhagavo'dhyemi ॥ 2 ॥
ṛgvedaṁ bhagavaḥ adhyemi smarāmi, ‘yadvettha’ iti vijñānasya pṛṣṭatvāt । tathā yajurvedaṁ sāmavedamātharvaṇaṁ caturthaṁ vedaṁ vedaśabdasya prakṛtatvāt itihāsapurāṇaṁ pañcamaṁ vedaṁ vedānāṁ bhāratapañcamānāṁ vedaṁ vyākaraṇamityarthaḥ । vyākaraṇena hi padādivibhāgaśaḥ ṛgvedādayo jñāyante ; pitryaṁ śrāddhakalpam ; rāśiṁ gaṇitam ; daivam utpātajñānam ; nidhiṁ mahākālādinidhiśāstram ; vākovākyaṁ tarkaśāstram ; ekāyanaṁ nītiśāstram ; devavidyāṁ niruktam ; brahmaṇaḥ ṛgyajuḥsāmākhyasya vidyāṁ brahmavidyāṁ śikṣākalpacchandaścitayaḥ ; bhūtavidyāṁ bhūtatan‍tram ; kṣatravidyāṁ dhanurvedam ; nakṣatravidyāṁ jyautiṣam ; sarpadevajanavidyāṁ sarpavidyāṁ gāruḍaṁ devajanavidyāṁ gandhayuktinṛtyagītavādyaśilpādivijñānāni ; etatsarvaṁ he bhagavaḥ adhyemi ॥
so'haṁ bhagavo man‍travidevāsmi nātmavicchrutaṁ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so'haṁ bhagavaḥ śocāmi taṁ mā bhagavāñchokasya pāraṁ tārayatviti taṁ hovāca yadvai kiñcaitadadhyagīṣṭhā nāmaivaitat ॥ 3 ॥
so'haṁ bhagavaḥ etatsarvaṁ jānannapi man‍travidevāsmi śabdārthamātravijñānavānevāsmītyarthaḥ । sarvo hi śabdaḥ abhidhānamātram abhidhānaṁ ca sarvaṁ mantreṣvantarbhavati । man‍travidevāsmi man‍travitkarmavidityarthaḥ । ‘mantreṣu karmāṇi’ (chā. u. 7 । 4 । 1) iti hi vakṣyati । na ātmavit na ātmānaṁ vedmi । nanvātmāpi mantraiḥ prakāśyata eveti kathaṁ man‍traviccet nātmavit ? na, abhidhānābhidheyabhedasya vikāratvāt । na ca vikāra ātmeṣyate । nanvātmāpyātmaśabdena abhidhīyate । na, ‘yato vāco nivartante’ (tai. u. 2 । 9 । 1), ‘yatra nānyatpaśyati’ (chā. u. 7 । 24 । 1) ityādiśruteḥ । kathaṁ tarhi ‘ātmaivādhastāt’ (chā. u. 7 । 25 । 2) ‘sa ātmā’ (chā. u. 6 । 16 । 1) ityādiśabdāḥ ātmānaṁ pratyāyayanti ? naiṣa doṣaḥ । dehavati pratyagātmani bhedaviṣaye prayujyamānaḥ śabdaḥ dehādīnāmātmatve pratyākhyāyamāne yatpariśiṣṭaṁ sat , avācyamapi pratyāyayati — yathā sarājikāyāṁ dṛśyamānāyāṁ senāyāṁ chatradhvajapatākādivyavahite adṛśyamāne'pi rājani eṣa rājā dṛśyata iti bhavati śabdaprayogaḥ ; tatra ko'sau rājeti rājaviśeṣanirūpaṇāyāṁ dṛśyamānetarapratyākhyāne anyasminnadṛśyamāne'pi rājani rājapratītirbhavet — tadvat । tasmātso'haṁ man‍travit karmavidevāsmi, karmakāryaṁ ca sarvaṁ vikāra iti vikārajña evāsmi, na ātmavit na ātmaprakṛtisvarūpajña ityarthaḥ । ata evoktam ‘ācāryavānpuruṣo veda’ (chā. u. 6 । 14 । 2) iti ; ‘yato vāco nivartante’ (tai. u. 2 । 9 । 1) ityādiśrutibhyaśca । śrutamāgamajñānamastyeva hi yasmāt me mama bhagavaddṝśebhyo yuṣmatsadṛśebhyaḥ tarati atikramati śokaṁ manastāpam akṛtārthabuddhitām ātmavit iti ; ataḥ so'hamanātmavittvāt he bhagavaḥ śocāmi akṛtārthabuddhyā santapye sarvadā ; taṁ mā māṁ śokasya śokasāgarasya pāram antaṁ bhagavān tārayatu ātmajñānoḍupena kṛtārthabuddhimāpādayatu abhayaṁ gamayatvityarthaḥ । tam evamuktavantaṁ ha uvāca — yadvai kiñca etadadhyagīṣṭhāḥ adhītavānasi, adhyayanena tadarthajñānamupalakṣyate, jñātavānasītyetat , nāmaivaitat , ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4) iti śruteḥ ॥
nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha itihāsapurāṇaḥ pañcamo vedānāṁ vedaḥ pitryo rāśirdaivo nidhirvākovākyamekāyanaṁ devavidyā brahmavidyā bhūtavidyā kṣattravidyā nakṣatravidyā sarpadevajanavidyā nāmaivaitannāmopāssveti ॥ 4 ॥
nāma vā ṛgvedo yajurveda ityādi nāmaivaitat । nāmopāssva brahmeti brahmabuddhyā — yathā pratimāṁ viṣṇubuddhyā upāste, tadvat ॥
sa yo nāma brahmetyupāste yāvannāmno gataṁ tatrāsya yathākāmacāro bhavati yo nāma brahmetyupāste'sti bhagavo nāmno bhūya iti nāmno vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 5 ॥
sa yastu nāma brahmetyupāste, tasya yatphalaṁ bhavati, tacchṛṇu — yāvannāmno gataṁ nāmno gocaraṁ tatra tasmin nāmaviṣayeasya yathākāmacāraḥ kāmacaraṇaṁ rājña iva svaviṣaye bhavati । yo nāma brahmetyupāste ityupasaṁhāraḥ । kimasti bhagavaḥ nāmno bhūyaḥ adhikataraṁ yadbrahmadṛṣṭyarhamanyadityabhiprāyaḥ । sanatkumāra āha — nāmno vāva bhūyaḥ astyeveti । uktaḥ āha — yadyasti tanme bhagavānbravītu iti ॥
iti prathamakhaṇḍabhāṣyam ॥
vāgvāva nāmno bhūyasī vāgvā ṛgvedaṁ vijñāpayati yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣatravidyāṁ sarpadevajanavidyāṁ divaṁ ca pṛthivīṁ ca vāyuṁ cākāśaṁ cāpaśca tejaśca devāꣳśca manuṣyāꣳśca paśūꣳśca vayāꣳsi ca tṛṇavanaspatīñśvāpadānyākīṭapataṅgapipīlakaṁ dharmaṁ cādharmaṁ ca satyaṁ cānṛtaṁ ca sādhu cāsādhu ca hṛdayajñaṁ cāhṛdayajñaṁ ca yadvai vāṅnābhaviṣyanna dharmo nādharmo vyajñāpayiṣyanna satyaṁ nānṛtaṁ na sādhu nāsādhu na hṛdayajño nāhṛdayajño vāgevaitatsarvaṁ vijñāpayati vācamupāssveti ॥ 1 ॥
vāgvāva । vāgiti indriyaṁ jihvāmūlādiṣvaṣṭasu sthāneṣu sthitaṁ varṇānāmabhivyañjakam । varṇāśca nāmeti nāmno vāgbhūyasītyucyate । kāryāddhi kāraṇaṁ bhūyo dṛṣṭaṁ loke — yathā putrātpitā, tadvat । kathaṁ ca vāṅnāmno bhūyasīti, āha — vāgvā ṛgvedaṁ vijñāpayati — ayam ṛgveda iti । tathā yajurvedamityādi samānam । hṛdayajñaṁ hṛdayapriyam ; tadviparītamahṛdayajñam । yat yadi vāṅ nābhaviṣyat dharmādi na vyajñāpayiṣyat , vāgabhāve adhyayanābhāvaḥ adhyayanābhāve tadarthaśravaṇābhāvaḥ tacchravaṇābhāve dharmādi na vyajñāpayiṣyat na vijñātamabhaviṣyadityarthaḥ । tasmāt vāgevaitat śabdoccāraṇena sarvaṁ vijñāpayati । ataḥ bhūyasī vāṅnāmnaḥ । tasmādvācaṁ brahmetyupāssva ॥
sa yo vācaṁ brahmetyupāste yāvadvāco gataṁ tatrāsya yathākāmacāro bhavati yo vācaṁ brahmetyupāste'sti bhagavo vāco bhūya iti vāco vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
samānamanyat ॥
iti dvitīyakhaṇḍabhāṣyam ॥
mano vāva vāco bhūyo yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭiranubhavatyevaṁ vācaṁ ca nāma ca mano'nubhavati sa yadā manasā manasyati mantrānadhīyīyetyathādhīte karmāṇi kurvīyetyatha kurute putrāṁśca paśūṁścetcheyetyathecchata imaṁ ca lokamamuṁ cetcheyetyathecchate mano hyātmā mano hi loko mano hi brahma mana upāssveti ॥ 1 ॥
manaḥ manasyanaviśiṣṭamantaḥkaraṇaṁ vācaḥ bhūyaḥ । taddhi manasyanavyāpāravat vācaṁ vaktavye prerayati । tena vāk manasyantarbhavati । yacca yasminnantarbhavati tattasya vyāpakatvāt tato bhūyo bhavati । yathā vai loke dve vā āmalake phale dve vā kole badaraphale dvau vā akṣau vibhītakaphale muṣṭiranubhavati muṣṭiste phale vyāpnoti muṣṭau hi te antarbhavataḥ, evaṁ vācaṁ ca nāma ca āmalakādivat mano'nubhavati । sa yadā puruṣaḥ yasminkāle manasā antaḥkaraṇena manasyati, manasyanaṁ vivakṣābuddhiḥ, kathaṁ mantrān adhīyīya uccārayeyam — ityevaṁ vivakṣāṁ kṛtvā athādhīte । tathā karmāṇi kurvīyeti cikīrṣābuddhiṁ kṛtvā atha kurute । putrāṁśca paśūṁśca iccheyeti prāptīcchāṁ kṛtvā tatprāptyupāyānuṣṭhānena athecchate, putrādīnprāpnotītyarthaḥ । tathā imaṁ ca lokam amuṁ ca upāyena iccheyeti tatprāptyupāyānuṣṭhānena athecchate prāpnoti । mano hi ātmā, ātmanaḥ kartṛtvaṁ bhoktṛtvaṁ ca sati manasi nānyatheti mano hi ātmetyucyate । mano hi lokaḥ, satyeva hi manasi loko bhavati tatprāptyupāyānuṣṭhānaṁ ca iti mano hi lokaḥ yasmāt , tasmānmano hi brahma । yata evaṁ tasmānmana upāssveti ॥
sa yo mano brahmetyupāste yāvanmanaso gataṁ tatrāsya yathākāmacāro bhavati yo mano brahmetyupāste'sti bhagavo manaso bhūya iti manaso vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
sa yo mana ityādi samānam ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
saṅkalpo vāva manaso bhūyānyadā vai saṅkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni mantrā ekaṁ bhavanti mantreṣu karmāṇi ॥ 1 ॥
saṅkalpo vāva manaso bhūyān । saṅkalpo'pi manasyanavat antaḥkaraṇavṛttiḥ, kartavyākartavyaviṣayavibhāgena samarthanam । vibhāgena hi samarthite viṣaye cikīrṣābuddhiḥ manasyanānantaraṁ bhavati । katham ? yadā vai saṅkalpayate kartavyādiviṣayānvibhajate — idaṁ kartuṁ yuktam idaṁ kartumayuktamiti, atha manasyati mantrānadhīyīyetyādi । atha anantaraṁ vācam īrayati mantrādyuccāraṇe । tāṁ ca vācam u nāmni nāmoccāraṇanimittaṁ vivakṣāṁ kṛtvā īrayati । nāmni nāmasāmānye mantrāḥ śabdaviśeṣāḥ santaḥ ekaṁ bhavanti antarbhavantītyarthaḥ । sāmānye hi viśeṣaḥ antarbhavati । mantreṣu karmāṇyekaṁ bhavanti । man‍traprakāśitāni karmāṇi kriyante, na aman‍trakamasti karma । yaddhi man‍traprakāśanena labdhasattākaṁ sat karma, brāhmaṇenedaṁ kartavyam asmai phalāyeti vidhīyate, yāpyutpattirbrāhmaṇeṣu karmaṇāṁ dṛśyate, sāpi mantreṣu labdhasattākānāmeva karmaṇāṁ spaṣṭīkaraṇam । na hi mantrāprakāśitaṁ karma kiñcit brāhmaṇe utpannaṁ dṛśyate । trayīvihitaṁ karmeti prasiddhaṁ loke ; trayīśabdaśca ṛgyajuḥsāmasamākhyā । mantreṣu karmāṇi kavayo yānyapaśyan — iti ca ātharvaṇe । tasmādyuktaṁ mantreṣu karmāṇyekaṁ bhavantīti ॥
tāni ha vā etāni saṅkalpaikāyanāni saṅkalpātmakāni saṅkalpe pratiṣṭhitāni samaklṛptāṁ dyāvāpṛthivī samakalpetāṁ vāyuścākāśaṁ ca samakalpantāpaśca tejaśca teṣāꣳ saṅ‍klṛtyai varṣaꣳ saṅkalpate varṣasya saṅklṛptyā annaꣳ saṅkalpate'nnasya saṅ‍klṛtyai prāṇāḥ saṅkalpante prāṇānāꣳ saṅ‍klṛtyai mantrāḥ saṅkalpante mantrāṇāꣳ saṅ‍klṛtyai karmāṇi saṅkalpante karmaṇāꣳ saṅ‍klṛtyai lokaḥ saṅkalpate lokasya saṅ‍klṛtyai sarvaꣳ saṅkalpate sa eṣa saṅkalpaḥ saṅkalpamupāssveti ॥ 2 ॥
tāni ha vā etāni manaādīni saṅkalpaikāyanāni saṅkalpaḥ eko ayanaṁ gamanaṁ pralayaḥ yeṣāṁ tāni saṅkalpaikāyanāni, saṅkalpātmakāni utpattau, saṅkalpe pratiṣṭhitāni sthitau । samaklṛpatāṁ saṅkalpaṁ kṛtavatyāviva hi dyauśca pṛthivī ca dyāvāpṛthivī, dyāvāpṛthivyau niścale lakṣyete । tathā samakalpetāṁ vāyuścākāśaṁ ca etāvapi saṅkalpaṁ kṛtavantāviva । tathā samakalpanta āpaśca tejaśca, svena rūpeṇa niścalāni lakṣyante । yatasteṣāṁ dyāvāpṛthivyādīnāṁ saṅ‍klṛptyai saṅkalpanimittaṁ varṣaṁ saṅkalpate samarthībhavati । tathā varṣasya saṅ‍klṛptyai saṅkalpanimittam annaṁ saṅkalpate । vṛṣṭerhi annaṁ bhavati । annasya saṅ‍klṛptyai prāṇāḥ saṅkalpante । annamayā hi prāṇāḥ annopaṣṭhambhakāḥ । ‘annaṁ dāma’ (bṛ. u. 2 । 2 । 1) iti hi śrutiḥ । teṣāṁ saṅ‍klṛtyai mantrāḥ saṅkalpante । prāṇavānhi mantrānadhīte nābalaḥ । mantrāṇāṁ hi saṅ‍klṛptyai karmāṇyagnihotrādīni saṅkalpante anuṣṭhīyamānāni man‍traprakāśitāni samarthībhavanti phalāya । tato lokaḥ phalaṁ saṅkalpate karmakartṛsamavāyitayā samarthībhavatītyarthaḥ । lokasya saṅ‍klṛtyai sarvaṁ jagat saṅkalpate svarūpāvaikalyāya । etaddhīdaṁ sarvaṁ jagat yatphalāvasānaṁ tatsarvaṁ saṅkalpamūlam । ataḥ viśiṣṭaḥ sa eṣa saṅkalpaḥ । ataḥ saṅkalpamupāssva — ityuktvā phalamāha tadupāsakasya ॥
sa yaḥ saṅkalpaṁ brahmetyupāste saṅklṛptānvai sa lokāndhruvāndhruvaḥ pratiṣṭhitān pratiṣṭhito'vyathamānānavyathamāno'bhisidhyati yāvatsaṅkalpasya gataṁ tatrāsya yathākāmacāro bhavati yaḥ saṅkalpaṁ brahmetyupāste'sti bhagavaḥ saṅkalpādbhūya iti saṅkalpādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 3 ॥
sa yaḥ saṅkalpaṁ brahmeti brahmabuddhyā upāste, saṅ‍klṛptānvai dhātrā asyeme lokāḥ phalamiti klṛptān samarthitān saṅkalpitān sa vidvān dhruvān nityān atyantādhruvāpekṣayā, dhruvaśca svayam , lokino hi adhruvatve loke dhruvaklṛptirvyartheti dhruvaḥ san pratiṣṭhitānupakaraṇasampannānityarthaḥ, paśuputrādibhiḥ pratitiṣṭhatīti darśanāt , svayaṁ ca pratiṣṭhitaḥ ātmīyopakaraṇasampannaḥ avyathamānāt amitrāditrāsarahitān avyathamānaśca svayam abhisidhyati abhiprāpnotītyarthaḥ । yāvatsaṅkalpasya gataṁ saṅkalpagocaraḥ tatrāsya yathākāmacāro bhavati, ātmanaḥ saṅkalpasya, na tu sarveṣāṁ saṅkalpasyeti, uttaraphalavirodhāt । yaḥ saṅkalpaṁ brahmetyupāste ityādi pūrvavat ॥
iti caturthakhaṇḍabhāṣyam ॥
cittaṁ vāva saṅkalpādbhūyo yadā vai cetayate'tha saṅkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni mantrā ekaṁ bhavanti mantreṣu karmāṇi ॥ 1 ॥
cittaṁ vāva saṅkalpādbhūyaḥ । cittaṁ cetayitṛtvaṁ prāptakālānurūpabodhavattvam atītānāgataviṣayaprayojananirūpaṇasāmarthyaṁ ca, tatsaṅkalpādapi bhūyaḥ । katham ? yadā vai prāptaṁ vastu idamevaṁ prāptamiti cetayate, tadā tadādānāya vā apohāya vā atha saṅkalpayate atha manasyatītyādi pūrvavat ॥
tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni tasmādyadyapi bahuvidacitto bhavati nāyamastītyevainamāhuryadayaṁ veda yadvā ayaṁ vidvānnetthamacittaḥ syādityatha yadyalpaviccittavānbhavati tasmā evota śuśrūṣante cittaṁ hyevaiṣāmekāyanaṁ cittamātmā cittaṁ pratiṣṭhā cittamupāssveti ॥ 2 ॥
tāni saṅkalpādīni karmaphalāntāni cittaikāyanāni cittātmāni cittotpattīni citte pratiṣṭhitāni cittasthitānītyapi pūrvavat । kiñca cittasya māhātmyam । yasmāccittaṁ saṅkalpādimūlam , tasmāt yadyapi bahuvit bahuśāstrādiparijñānavānsan acitto bhavati prāptādicetayitṛtvasāmarthyavirahito bhavati, taṁ nipuṇāḥ laukikāḥ nāyamasti vidyamāno'pyasatsama eveti enamāhuḥ । yaccāyaṁ kiñcit śāstrādi veda śrutavān tadāpyasya vṛthaiveti kathayanti । kasmāt ? yadyayaṁ vidvānsyāt itthamevamacitto na syāt , tasmādasya śrutamapyaśrutamevetyāhurityarthaḥ । atha alpavidapi yadi cittavānbhavati tasmā etasmai taduktārthagrahaṇāyaiva uta api śuśrūṣante śrotumicchanti tasmācca । cittaṁ hyevaiṣāṁ saṅkalpādīnām ekāyanamityādi pūrvavat ॥
sa yaścittaṁ brahmetyupāste citānvai sa lokāndhruvāndhruvaḥ pratiṣṭhitānpratiṣṭhito'vyathamānānavyathamāno'bhisidhyati yāvaccittasya gataṁ tatrāsya yathākāmacāro bhavati yaścittaṁ brahmetyupāste'sti bhagavaścittādbhūya iti cittādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 3 ॥
citān upacitānbuddhimadguṇaiḥ sa cittopāsakaḥ dhruvānityādi ca uktārtham ॥
iti pañcamakhaṇḍabhāṣyam ॥
dhyānaṁ vāva cittādbhūyo dhyāyatīva pṛthivī dhyāyatīvāntarikṣaṁ dhyāyatīva dyaurdhyāyantīvāpo dhyāyantīva parvatā devamanuṣyāstasmādya iha manuṣyāṇāṁ mahattāṁ prāpnuvanti dhyānāpādāṁśā ivaiva te bhavantyatha ye'lpāḥ kalahinaḥ piśunā upavādinaste'tha ye prabhavo dhyānāpādāṁśā ivaiva te bhavanti dhyānamupāssveti ॥ 1 ॥
sa yo dhyānaṁ brahmetyupāste yāvaddhyānasya gataṁ tatrāsya yathākāmacāro bhavati yo dhyānaṁ brahmetyupāste'sti bhagavo dhyānādbhūya iti dhyānādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
dhyānaṁ vāva cittādbhūyaḥ । dhyānaṁ nāma śāstroktadevatādyālambaneṣvacalaḥ bhinnajātīyairanantaritaḥ pratyayasantānaḥ, ekāgrateti yamāhuḥ । dṛśyate ca dhyānasya māhātmyaṁ phalataḥ । katham ? yathā yogī dhyāyanniścalo bhavati dhyānaphalalābhe, evaṁ dhyāyatīva niścalā dṛśyate pṛthivī । dhyāyatīvāntarikṣamityādi samānamanyat । devāśca manuṣyāśca devamanuṣyāḥ manuṣyā eva vā devasamāḥ devamanuṣyāḥ śamādiguṇasampannāḥ manuṣyāḥ devasvarūpaṁ na jahatītyarthaḥ । yasmādevaṁ viśiṣṭaṁ dhyānam , tasmāt ya iha loke manuṣyāṇāmeva dhanairvidyayā guṇairvā mahattāṁ mahattvaṁ prāpnuvanti dhanādimahattvahetuṁ labhanta ityarthaḥ । dhyānāpādāṁśā iva dhyānasya āpādanam āpādaḥ dhyānaphalalābha ityetat , tasyāṁśaḥ avayavaḥ kalā kāciddhyānaphalalābhakalāvanta ivaivetyarthaḥ । te bhavanti niścalā iva lakṣyante na kṣudrā iva । athā ye punaralpāḥ kṣudrāḥ kiñcidapi dhanādimahattvaikadeśamaprāptāḥ te pūrvoktaviparītāḥ kalahinaḥ kalahaśīlāḥ piśunāḥ paradoṣodbhāsakāḥ upavādinaḥ paradoṣaṁ sāmīpyayuktameva vadituṁ śīlaṁ yeṣāṁ te upavādinaśca bhavanti । atha ye mahattvaṁ prāptāḥ dhanādinimittaṁ te anyānprati prabhavantīti prabhavaḥ vidyācāryarājeśvarādayo dhyānāpādāṁśā ivetyādyuktārtham । ataḥ dṛśyate dhyānasya mahattvaṁ phalataḥ ; ataḥ bhūyaścittāt ; atastadupāssva ityādyuktārtham ॥
iti ṣaṣṭhakhaṇḍabhāṣyam ॥
vijñānaṁ vāva dhyānādbhūyo vijñānena vā ṛgvedaṁ vijānāti yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣattravidyāṁ nakṣatravidyāꣳ sarpadevajanavidyāṁ divaṁ ca pṛthivīṁ ca vāyuṁ cākāśaṁ cāpaśca tejaśca devāꣳśca manuṣyāꣳśca paśūꣳśca vayāꣳsi ca tṛṇavanaspatīñchvāpadānyākīṭapataṅgapipīlakaṁ dharmaṁ cādharmaṁ ca satyaṁ cānṛtaṁ ca sādhu cāsādhu ca hṛdayajñaṁ cāhṛdayajñaṁ cānnaṁ ca rasaṁ cemaṁ ca lokamamuṁ ca vijñānenaiva vijānāti vijñānamupāssveti ॥ 1 ॥
vijñānaṁ vāva dhyānādbhūyaḥ । vijñānaṁ śāstrārthaviṣayaṁ jñānaṁ tasya dhyānakāraṇatvāt dhyānādbhūyastvam । kathaṁ ca tasya bhūyastvamiti, āha — vijñānena vai ṛgvedaṁ vijānāti ayamṛgveda iti pramāṇatayā yasyārthajñānaṁ dhyānakāraṇam । tathā yajurvedamityādi । kiñca paśvādīṁśca dharmādharmau śāstrasiddhau sādhvasādhunī lokataḥ smārte vā dṛṣṭaviṣayaṁ ca sarvaṁ vijñānenaiva vijānātītyarthaḥ । tasmādyuktaṁ dhyānādvijñānasya bhūyastvam । ato vijñānamupāssveti ॥
sa yo vijñānaṁ brahmetyupāste vijñānavato vai sa lokāṁjñānavato'bhisidhyati yāvadvijñānasya gataṁ tatrāsya yathākāmacāro bhavati yo vijñānaṁ brahmetyupāste'sti bhagavo vijñānādbhūya iti vijñānādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
śṛṇu upāsanaphalaṁ vijñānavataḥ । vijñānaṁ yeṣu lokeṣu tānvijñānavato lokān jñānavataśca abhisidhyati abhiprāpnoti । vijñānaṁ śāstrārthaviṣayaṁ jñānam , anyaviṣayaṁ naipuṇyam , tadvadbhiryuktāṁllokānprāpnotītyarthaḥ । yāvadvijñānasyetyādi pūrvavat ॥
iti saptamakhaṇḍabhāṣyam ॥
balaṁ vāva vijñānādbhūyo'pi ha śataṁ vijñānavatāmeko balavānākampayate sa yadā balī bhavatyathotthātā bhavatyuttiṣṭhanparicaritā bhavati paricarannupasattā bhavatyupasīdandraṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati balena vai pṛthivī tiṣṭhati balenāntarikṣaṁ balena dyaurbalena parvatā balena devamanuṣyā balena paśavaśca vayāṁsi ca tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakaṁ balena lokastiṣṭhati balamupāssveti ॥ 1 ॥
sa yo balaṁ brahmetyupāste yāvadbalasya gataṁ tatrāsya yathākāmacāro bhavati yo balaṁ brahmetyupāste'sti bhagavo balādbhūya iti balādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
balaṁ vāva vijñānādbhūyaḥ । balamityannopayogajanitaṁ manaso vijñeye pratibhānasāmarthyam । anaśanādṛgādīni ‘na vai mā pratibhānti bho’ (chā. u. 6 । 7 । 2) iti śruteḥ । śarīre'pi tadevotthānādisāmarthyaṁ yasmādvijñānavatāṁ śatamapyekaḥ prāṇī balavānākampayate yathā hastī matto manuṣyāṇāṁ śataṁ samuditamapi । yasmādevamannādyupayoganimittaṁ balam , tasmātsa puruṣaḥ yadā balī balena tadvānbhavati athotthātā utthānasya kartā uttiṣṭhaṁśca gurūṇāmācāryasya ca paricaritā paricaraṇasya śuśrūṣāyāḥ kartā bhavati paricaran upasattā teṣāṁ samīpago'ntaraṅgaḥ priyo bhavatītyarthaḥ । upasīdaṁśca sāmīpyaṁ gacchan ekāgratayā ācāryasyānyasya ca upadeṣṭuḥ gurordraṣṭā bhavati । tatastaduktasya śrotā bhavati । tata idamebhiruktam evamupapadyata ityupapattito mantā bhavati ; manvānaśca boddhā bhavati evamevedamiti । tata evaṁ niścitya taduktārthasya kartā anuṣṭhātā bhavati vijñātā anuṣṭhānaphalasyānubhavitā bhavatītyarthaḥ । kiñca balasya māhātmyam — balena vai pṛthivī tiṣṭhatītyādi ṛjvartham ॥
iti aṣṭamakhaṇḍabhāṣyam ॥
annaṁ vāva balādbhūyastasmādyadyapi daśa rātrīrnāśnīyādyadyu ha jīvedathavādraṣṭāśrotāmantāboddhākartāvijñātā bhavatyathānnasyāyai draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavatyannamupāssveti ॥ 1 ॥
annaṁ vāva balādbhūyaḥ, balahetutvāt । kathamannasya balahetutvamiti, ucyate — yasmādbalakāraṇamannam , tasmāt yadyapi kaściddaśa rātrīrnāśnīyāt , so'nnopayoganimittasya balasya hānyā mriyate ; yadyu ha jīvet — dṛśyante hi māsamapyanaśnanto jīvantaḥ — athavā sa jīvannapi adraṣṭā bhavati gurorapi, tata eva aśrotetyādi pūrvaviparītaṁ sarvaṁ bhavati । atha yadā bahūnyahānyanaśitaḥ darśanādikriyāsvasamarthaḥ san annasyāyī, āgamanam āyaḥ annasya prāptirityarthaḥ, saḥ yasya vidyate so'nnasyāyī । āyai ityetadvarṇavyatyayena । atha annasyāyā ityapi pāṭhe evamevārthaḥ, draṣṭetyādikāryaśravaṇāt । dṛśyate hi annopayoge darśanādisāmarthyam , na tadaprāptau ; ato'nnamupāssveti ॥
sa yo'nnaṁ brahmetyupāste'nnavato vai sa lokānpānavato'bhisidhyati yāvadannasya gataṁ tatrāsya yathākāmacāro bhavati yo'nnaṁ brahmetyupāste'sti bhagavo'nnādbhūya ityannādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
phalaṁ ca annavataḥ prabhūtānnānvai sa lokān pānavataḥ prabhūtodakāṁśca annapānayornityasambandhāt lokānabhisidhyati । samānamanyat ॥
iti navamakhaṇḍabhāṣyam ॥
āpo vāvānnādbhūyastasmādyadā suvṛṣṭirna bhavati vyādhīyante prāṇā annaṁ ka nīyo bhaviṣyatītyatha yadā suvṛṣṭirbhavatyānandinaḥ prāṇā bhavantyannaṁ bahu bhaviṣyatītyāpa evemā mūrtā yeyaṁ pṛthivī yadantarikṣaṁ yaddyauryatparvatā yaddevamanuṣyā yatpaśavaśca vayāꣳsi ca tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakamāpa evemā mūrtā apa upāssveti ॥ 1 ॥
āpo vāva annādbhūyasya annakāraṇatvāt । yasmādevaṁ tasmāt yadā yasminkāle suvṛṣṭiḥ sasyahitā śobhanā vṛṣṭiḥ na bhavati, tadā vyādhīyante prāṇā duḥkhino bhavanti । kiṁnimittamiti, āha — annamasminsaṁvatsare naḥ kanīyaḥ alpataraṁ bhaviṣyatīti । atha punaryadā suvṛṣṭirbhavati, tadā ānandinaḥ sukhinaḥ hṛṣṭāḥ prāṇāḥ prāṇinaḥ bhavanti annaṁ bahu prabhūtaṁ bhaviṣyatīti । apsambhavatvānmūrtasya annasya āpa evemā mūrtāḥ mūrtabhedākārapariṇatā iti mūrtāḥ — yeyaṁ pṛthivī yadantaṁrikṣamityādi । āpa evemā mūrtāḥ ; ataḥ apa upāssveti ॥
sa yo'po brahmetyupāsta āpnoti sarvānkāmāꣳstṛptimānbhavati yāvadapāṁ gataṁ tatrāsya yathākāmacāro bhavati yo'po brahmetyupāste'sti bhagavo'dbhyo bhūya ityadbhyo vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
phalam — sa yaḥ apo brahmetyupāste āpnoti sarvānkāmān kāmyānmūrtimato viṣayānityarthaḥ । apsambhavatvācca tṛpterambūpāsanāttṛptimāṁśca bhavati । samānamanyat ॥
iti daśamakhaṇḍabhāṣyam ॥
tejo vāvādbhyo bhūyastadvā etadvāyumāgṛhyākāśamabhitapati tadāhurniśocati nitapati varṣiṣyati vā iti teja eva tatpūrvaṁ darśayitvāthāpaḥ sṛjate tadetadūrdhvābhiśca tiraścībhiśca vidyudbhirāhrādāścaranti tasmādāhurvidyotate stanayati varṣiṣyati vā iti teja eva tatpūrvaṁ darśayitvāthāpaḥ sṛjate teja upāssveti ॥ 1 ॥
tejo vāva adbhyo bhūyaḥ, tejaso'pkāraṇatvāt । kathamapkāraṇatvamiti, āha — yasmādabyonistejaḥ, tasmāt tadvā etattejo vāyumāgṛhya avaṣṭabhya svātmanā niścalīkṛtya vāyum ākāśamabhitapati ākāśamabhivyāpnuvattapati yadā, tadā āhurlaukikāḥ — niśocati santapati sāmānyena jagat , nitapati dehān , ato varṣiṣyati vai iti । prasiddhaṁ hi loke kāraṇamabhyudyataṁ dṛṣṭavataḥ kāryaṁ bhaviṣyatīti vijñānam । teja eva tatpūrvamātmānamudbhūtaṁ darśayitvā atha anantaram apaḥ sṛjate, ataḥ apsraṣṭṛtvādbhūyo'dbhyastejaḥ । kiñcānyat , tadetatteja eva stanayitnurūpeṇa varṣaheturbhavati । katham ? ūrdhvābhiśca ūrdhvagābhiḥ vidyudbhiḥ tiraścībhiśca tiryaggatābhiśca saha āhrādāḥ stanayanaśabdāścaranti । tasmāttaddarśanādāhurlaukikāḥ — vidyotate stanayati, varṣiṣyati vai ityādyuktārtham । atasteja upāssveti ॥
sa yastejo brahmetyupāste tejasvī vai sa tejasvato lokānbhāsvato'pahatatamaskānabhisidhyati yāvattejaso gataṁ tatrāsya yathākāmacāro bhavati yastejo brahmetyupāste'sti bhagavastejaso bhūya iti tejaso vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
tasya tejasa upāsanaphalam — tejasvī vai bhavati । tejasvata eva ca lokānbhāsvataḥ prakāśavataḥ apahatatamaskān bāhyādhyātmikājñānādyapanītatamaskān abhisidhyati । ṛjvarthamanyat ॥
iti ekādaśakhaṇḍabhāṣyam ॥
ākāśo vāva tejaso bhūyānākāśe vai sūryācandramasāvubhau vidyunnakṣatrāṇyagnirākāśenāhvayatyākāśena śṛṇotyākāśena pratiśṛṇotyākāśe ramata ākāśe na ramata ākāśe jāyata ākāśamabhijāyata ākāśamupāssveti ॥ 1 ॥
ākāśo vāva tejaso bhūyān , vāyusahitasya tejasaḥ kāraṇatvādvyomnaḥ । ‘vāyumāgṛhya’ (chā. u. 7 । 11 । 1) iti tejasā sahoktaḥ vāyuriti pṛthagiha noktastejasaḥ । kāraṇaṁ hi loke kāryādbhūyo dṛṣṭam — yathā ghaṭādibhyo mṛt , tathā ākāśo vāyusahitasya tejasaḥ kāraṇamiti tato bhūyān । katham ? ākāśe vai sūryācandramasāvubhau tejorūpau vidyunnakṣatrāṇyagniśca tejorūpāṇyākāśe'ntaḥ । yacca yasyāntarvarti tadalpam , bhūya itarat । kiñca ākāśena āhvayati ca anyamanyaḥ ; āhūtaścetaraḥ ākāśena śṛṇoti ; anyoktaṁ ca śabdam anyaḥ pratiśṛṇoti ; ākāśe ramate krīḍatyanyonyaṁ sarvaḥ ; tathā ca ramate ca ākāśe bandhvādiviyoge ; ākāśe jāyate, na mūrtenāvaṣṭabdhe । tathā ākāśamabhi lakṣya aṅkurādi jāyate, na pratilomam । ataḥ ākāśamupāssva ॥
sa ya ākāśaṁ brahmetyupāsta ākāśavato vai sa lokānprakāśavato'sambādhānurugāyavato'bhisidhyati yāvadākāśasya gataṁ tatrāsya yathākāmacāro bhavati ya ākāśaṁ brahmetyupāste'sti bhagava ākāśādbhūya ityākāśādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
phalaṁ śṛṇu — ākāśavato vai vistārayuktānsa vidvāṁllokānprakāśavataḥ, prakāśākāśayornityasambandhātprakāśavataśca lokānasambādhān sambādhanaṁ sambādhaḥ sambādho'nyonyapīḍā tadrahitānasambādhān urugāyavataḥ vistīrṇagatīnvistīrṇapracārāṁllokān abhisidhyati । yāvadākāśasyetyādyuktārtham ॥
iti dvādaśakhaṇḍabhāṣyam ॥
smaro vāvākāśādbhūyastasmādyadyapi bahava āsīranna smaranto naiva te kañcana śṛṇuyurna manvīranna vijānīranyadā vāva te smareyuratha śṛṇuyuratha manvīrannatha vijānīransmareṇa vai putrānvijānāti smareṇa paśūnsmaramupāssveti ॥ 1 ॥
sa yaḥ smaraṁ brahmetyupāste yāvatsmarasya gataṁ tatrāsya yathākāmacāro bhavati yaḥ smaraṁ brahmetyupāste'sti bhagavaḥ smarādbhūya iti smarādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
smaro vāva ākāśādbhūyaḥ, smaraṇaṁ smaro'ntaḥkaraṇadharmaḥ, sa ākāśādbhūyāniti draṣṭavyaṁ liṅgavyatyayena । smartuḥ smaraṇe hi sati ākāśādi sarvamarthavat , smaraṇavato bhogyatvāt । asati tu smaraṇe sadapyasadeva, sattvakāryābhāvāt । nāpi sattvaṁ smṛtyabhāve śakyamākāśādīnāmavagantumityataḥ smaraṇasya ākāśādbhūyastvam । dṛśyate hi loke smaraṇasya bhūyastvaṁ yasmāt , tasmādyadyapi samuditā bahava ekasminnāsīran upaviśeyuḥ, te tatra āsīnāḥ anyonyabhāṣitamapi na smarantaścetsyuḥ, naiva te kañcana śabdaṁ śṛṇuyuḥ ; tathā na manvīran , mantavyaṁ cetsmareyuḥ tadā manvīran , smṛtyabhāvānna manvīran ; tathā na vijānīran । yadā vāva te smareyurmantavyaṁ vijñātāvyaṁ śrotavyaṁ ca, atha śṛṇuyuḥ atha manvīran atha vijānīran । tathā smareṇa vai — mama putrā ete — iti putrānvijānāti, smareṇa paśūn । ato bhūyastvātsmaramupāssveti । uktārthamanyat ॥
iti trayodaśakhaṇḍabhāṣyam ॥
āśā vāva smarādbhūyasyāśeddho vai smaro mantrānadhīte karmāṇi kurute putrāꣳśca paśūꣳścecchata imaṁ ca lokamamuṁ cecchata āśāmupāssveti ॥ 1 ॥
āśā vāva smarādbhūyasī, āśā aprāptavastvākāṅkṣā, āśā tṛṣṇā kāma iti yāmāhuḥ paryāyaiḥ ; sā ca smarādbhūyasī । katham ? āśayā hi antaḥkaraṇasthayā smarati smartavyam । āśāviṣayarūpaṁ smaran asau smaro bhavati । ataḥ āśeddhaḥ āśayā abhivardhitaḥ smarabhūtaḥ smaran ṛgādīnmantrānadhīte ; adhītya ca tadarthaṁ brāhmaṇebhyo vidhīṁśca śrutvā karmāṇi kurute tatphalāśayaiva ; putrāṁśca paśūṁśca karmaphalabhūtān icchate abhivāñchati ; āśayaiva tatsādhanānyanutiṣṭhati । imaṁ ca lokam āśeddha eva smaran lokasaṅgrahahetubhiricchate । amuṁ ca lokam āśeddhaḥ smaran tatsādhanānuṣṭhānena icchate । ataḥ āśāraśanāvabaddhaṁ smarākāśādināmaparyantaṁ jagaccakrībhūtaṁ pratiprāṇi । ataḥ āśāyāḥ smarādapi bhūyastvamityata āśāmupāssva ॥
sa ya āśāṁ brahmetyupāsta āśayāsya sarve kāmāḥ samṛdhyantyamoghā hāsyāśiṣo bhavanti yāvadāśāyā gataṁ tatrāsya yathākāmacāro bhavati ya āśāṁ brahmetyupāste'sti bhagava āśāyā bhūya ityāśāyā vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
yastvāśāṁ brahmetyupāste śṛṇu tasya phalam — āśayā sadopāsitayā asyopāsakasya sarve kāmāḥ samṛdhyanti samṛddhiṁ gacchanti । amoghā ha asya āśiṣaḥ prārthanāḥ sarvāḥ bhavanti ; yatprārthitaṁ sarvaṁ tadavaśyaṁ bhavatītyarthaḥ । yāvadāśāyā gatamityādi pūrvavat ॥
iti caturdaśakhaṇḍabhāṣyam ॥
prāṇo vā āśāyā bhūyānyathā vā arā nābhau samarpitā evamasminprāṇe sarvaṁ samarpitaṁ prāṇaḥ prāṇena yāti prāṇaḥ prāṇaṁ dadāti prāṇāya dadāti prāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ ॥ 1 ॥
nāmopakramamāśāntaṁ kāryakāraṇatvena nimittanaimittikatvena ca uttarottarabhūyastayā avasthitaṁ smṛtinimittasadbhāvamāśāraśanāpaśairvipāśitaṁ sarvaṁ sarvato bisamiva tantubhiryasminprāṇe samarpitam , yena ca sarvato vyāpinā antarbahirgatena sūtre maṇigaṇā iva sūtreṇa grathitaṁ vidhṛtaṁ ca, sa eṣa prāṇo vā āśāyā bhūyān । kathamasya bhūyastvamiti, āha dṛṣṭāntena samarthayan tadbhūyastvam — yathā vai loke rathacakrasya arāḥ rathanābhau samarpitāḥ samprotāḥ sampraveśitā ityetat , evamasmiṁlliṅgasaṅghātarūpe prāṇe prajñātmani daihike mukhye — yasminparā devatā nāmarūpavyākaraṇāya ādarśādau pratibimbavajjīvena ātmanā anupraviṣṭā ; yaśca mahārājasyeva sarvādhikārīśvarasya, ‘kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti sa prāṇamasṛjata’ (pra. u. 6 । 3) (pra. u. 6 । 4) iti śruteḥ ; yastu cchāyevānugata īśvaram , ‘tadyathā rathasyāreṣu nemirarpito nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe'rpitāḥ sa eṣa prāṇa eva prajñātmā’ (kau. u. 3 । 9) iti kauṣītakinām — ata evamasminprāṇe sarvaṁ yathoktaṁ samarpitam । ataḥ sa eṣa prāṇo'paratantrāḥ prāṇena svaśaktyaiva yāti, nānyakṛtaṁ gamanādikriyāsvasya sāmarthyamityarthaḥ । sarvaṁ kriyākārakaphalabhedajātaṁ prāṇa eva, na prāṇādbahirbhūtamastīti prakaraṇārthaḥ । prāṇaḥ prāṇaṁ dadāti । yaddadāti tatsvātmabhūtameva । yasmai dadāti tadapi prāṇāyaiva । ataḥ pitrādyākhyo'pi prāṇa eva ॥
sa yadi pitaraṁ vā mātaraṁ vā bhrātaraṁ vā svasāraṁ vācāryaṁ vā brāhmaṇaṁ vā kiñcidbhṛśamiva pratyāha dhiktvāstvityevainamāhuḥ pitṛhā vai tvamasi mātṛhā vai tvamasi bhrātṛhā vai tvamasi svasṛhā vai tvamasyācāryahā vai tvamasi brāhmaṇahā vai tvamasīti ॥ 2 ॥
kathaṁ pitrādiśabdānāṁ prasiddhārthotsargeṇa prāṇaviṣayatvamiti, ucyate — sati prāṇe pitrādiṣu pitrādiśabdaprayogāt tadutkrāntau ca prayogābhāvāt । kathaṁ taditi, āha — sa yaḥ kaścitpitrādīnāmanyatamaṁ yadi taṁ bhṛśamiva tadananurūpamiva kiñcidvacanaṁ tvaṅkārādiyuktaṁ pratyāha, tadainaṁ pārśvasthā āhuḥ vivekinaḥ — dhiktvā astu dhigastu tvāmityevam । pitṛhāṁ vai tvaṁ piturhantetyādi ॥
atha yadyapyenānutkrāntaprāṇāñchūlena samāsaṁ vyatiṣandahennaivainaṁ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti ॥ 3 ॥
atha enāneva utkrāntaprāṇān tyaktadehanāthān yadyapi śūlena samāsaṁ samasya vyatiṣandahet vyatyasya sandahet , evamapyatikrūraṁ karma samāsavyatyāsādiprakāreṇa dahanalakṣaṇaṁ taddehasambaddhameva kurvāṇaṁ naivainaṁ brūyuḥ pitṛhetyādi । tasmādanvayavyatirekābhyāmavagamyate etatpitrādyākhyo'pi prāṇa eveti ॥
prāṇo hyevaitāni sarvāṇi bhavati sa vā eṣa evaṁ paśyannevaṁ manvāna evaṁ vijānannativādī bhavati taṁ cedbrūyurativādyasītyativādyasmīti brūyānnāpahnuvīta ॥ 4 ॥
tasmāt prāṇo hyevaitāni pitrādīni sarvāṇi bhavati calāni sthirāṇi ca । sa vā eṣa prāṇavidevaṁ yathoktaprakāreṇa paśyan phalato anubhavan evaṁ manvānaḥ upapattibhiścintayan evaṁ vijānan upapattibhiḥ saṁyojya evameveti niścayaṁ kurvannityarthaḥ । mananavijñānābhyāṁ hi sambhūtaḥ śāstrārtho niścito dṛṣṭo bhavet । ata evaṁ paśyan ativādī bhavati nāmādyāśāntamatītya vadanaśīlo bhavatītyarthaḥ । taṁ cedbrūyuḥ taṁ brahmādistambaparyantasya hi jagataḥ prāṇa ātmā ahamiti bruvāṇaṁ yadi brūyuḥ ativādyasīti, bāḍham ativādyasmīti brūyāt , na apahnuvīta । kasmāddhi asāvapahnuvīta ? yatprāṇaṁ sarveśvaram ayamahamasmi ityātmatvenopagataḥ ॥
iti pañcadaśakhaṇḍabhāṣyam ॥
sa eṣa nāradaḥ sarvātiśayaṁ prāṇaṁ svamātmānaṁ sarvātmānaṁ śrutvā nātaḥ paramastītyupararāma, na pūrvavatkimasti bhagavaḥ prāṇādbhūya iti papraccha yataḥ । tameva vikārānṛtabrahmavijñānena parituṣṭamakṛtārthaṁ paramārthasatyātivādinamātmānaṁ manyamānaṁ yogyaṁ śiṣyaṁ mithyāgrahaviśeṣāt vipracyāvayan āha bhagavānsanatkumāraḥ —
eṣa tu vā ativadati yaḥ satyenātivadati so'haṁ bhagavaḥ satyenātivadānīti satyaṁ tveva vijijñāsitavyamiti satyaṁ bhagavo vijijñāsa iti ॥ 1 ॥
eṣa tu vā ativadati, yamahaṁ vakṣyāmi । na prāṇavidativādī paramārthataḥ । nāmādyapekṣaṁ tu tasyātivāditvam । yastu bhūmākhyaṁ sarvātikrāntaṁ tattvaṁ paramārthasatyaṁ veda, so'tivādītyāha — eṣa tu vā ativadati yaḥ satyena paramārthasatyavijñānavattayā ativadati । so'haṁ tvāṁ prapannaḥ bhagavaḥ satyenātivadāni ; tathā māṁ niyunaktu bhagavān , yathā ahaṁ satyenātivadānītyabhiprāyaḥ । yadyevaṁ satyenātivaditumicchasi, satyameva tu tāvadvijijñāsitavyamityukta āha nāradaḥ । tathāstu tarhi satyaṁ bhagavo vijijñāse viśeṣeṇa jñātumiccheyaṁ tvatto'hamiti ॥
iti ṣoḍaśakhaṇḍabhāṣyam ॥
yadā vai vijānātyatha satyaṁ vadati nāvijānansatyaṁ vadati vijānanneva satyaṁ vadati vijñānaṁ tveva vijijñāsitavyamiti vijñānaṁ bhagavo vijijñāsa iti ॥ 1 ॥
yadā vai satyaṁ paramārthataḥ vijānāti — idaṁ paramārthataḥ satyamiti, tataḥ anṛtaṁ vikārajātaṁ vācārambhaṇaṁ hitvā sarvavikārāvasthaṁ sadevaikaṁ satyamiti tadeva atha vadati yadvadati । nanu vikāro'pi satyameva, ‘nāmarūpe satyaṁ tābhyāmayaṁ prāṇaśchannaḥ’ (bṛ. u. 1 । 6 । 3) ‘prāṇā vai satyaṁ teṣāmeṣa satyam’ (bṛ. u. 2 । 1 । 20) iti śrutyantarāt । satyamuktaṁ satyatvaṁ śrutyantare vikārasya, na tu paramārthāpekṣamuktam । kiṁ tarhi ? indriyaviṣayāviṣayatvāpekṣaṁ sacca tyacceti satyamityuktaṁ taddvāreṇa ca paramārthasatyasyopalabdhirvivakṣiteti । ‘prāṇā vai satyaṁ teṣāmeṣa satyam’ (bṛ. u. 2 । 3 । 6) iti ca uktam । ihāpi tadiṣṭameva । iha tu prāṇaviṣayātparamārthasattyavijñānābhimānādvyutthāpya nāradaṁ yatsadeva satyaṁ paramārthato bhūmākhyam , tadvijñāpayiṣyāmīti eṣa viśeṣato vivakṣito'rthaḥ । nāvijānansatyaṁ vadati’ yastvavijānanvadati so'gnyādiśabdenāgnyādīnparamārthasadrūpānmanyamāno vadati’ na tu te rūpatrayavyatirekeṇa paramārthataḥ santi । tathā tānyapi rūpāṇi sadapekṣayā naiva santītyato nāvijānansatyaṁ vadati । vijānanneva satyaṁ vadati । na ca tatsatyavijñānamavijijñāsitamaprārthitaṁ jñāyata ityāha — vijñānaṁ tveva vijijñāsitavyamiti । yadyevam , vijñānaṁ bhagavo vijijñāse iti । evaṁ satyādīnāṁ ca uttarottarāṇāṁ karotyantānāṁ pūrvapūrvahetutvaṁ vyākhyeyam ॥
iti saptadaśakhaṇḍabhāṣyam ॥
yadā vai manute'tha vijānāti nāmatvā vijānāti matvaiva vijānāti matistveva vijijñāsitavyeti matiṁ bhagavo vijijñāsa iti ॥ 1 ॥
yadā vai manuta iti । matiḥ mananaṁ tarkaḥ ॥
iti aṣṭādaśakhaṇḍabhāṣyam ॥
yadā vai śraddadhātyatha manute nāśraddadhanmanute śraddadhadeva manute śraddhā tveva vijijñāsitavyeti śraddhāṁ bhagavo vijijñāsa iti ॥ 1 ॥
mantavyaviṣaye ādaraḥ āstikyabuddhiḥ śraddhā ॥
iti ekonaviṁśatitamakhaṇḍabhāṣyam ॥
yadā vai nistiṣṭhatyatha śraddadhāti nānistiṣṭhañchraddadhāti nistiṣṭhanneva śraddadhāti niṣṭhā tveva vijijñāsitavyeti niṣṭhāṁ bhagavo vijijñāsa iti ॥ 1 ॥
niṣṭhā guruśuśrūṣāditatparatvaṁ brahmavijñānāya ॥
iti viṁśatitamakhaṇḍabhāṣyam ॥
yadā vai karotyatha nistiṣṭhati nākṛtvā nistiṣṭhati kṛtvaiva nistiṣṭhati kṛtistveva vijijñāsitavyeti kṛtiṁ bhagavo vijijñāsa iti ॥ 1 ॥
yadā vai karoti । kṛtiḥ indriyasaṁyamaḥ cittaikāgratākaraṇaṁ ca । satyāṁ hi tasyāṁ niṣṭhādīni yathoktāni bhavanti vijñānāvasānāni ॥
iti ekaviṁśakhaṇḍabhāṣyam ॥
yadā vai sukhaṁ labhate'tha karoti nāsukhaṁ labdhvā karoti sukhameva labdhvā karoti sukhaṁ tveva vijijñāsitavyamiti sukhaṁ bhagavo vijijñāsa iti ॥ 1 ॥
sāpi kṛtiḥ yadā sukhaṁ labhate sukhaṁ niratiśayaṁ vakṣyamāṇaṁ labdhavyaṁ mayeti manyate tadā bhavatītyarthaḥ । yathā dṛṣṭaphalasukhā kṛtiḥ tathehāpi nāsukhaṁ labdhvā karoti । bhaviṣyadapi phalaṁ labdhvetyucyate, taduddiśya pravṛttyupapatteḥ । athedānīṁ kṛtyādiṣūttarottareṣu satsu satyaṁ svayameva pratibhāsata iti na tadvijñānāya pṛthagyatnaḥ kārya iti prāptam ; tata idamucyate — sukhaṁ tveva vijijñāsitavyamityādi । sukhaṁ bhagavo vijijñāsa ityabhimukhībhūtāya āha ॥
idi dvāviṁśakhaṇḍabhāṣyam ॥
yo vai bhūmā tatsukhaṁ nālpe sukhamasti bhūmaiva sukhaṁ bhūmā tveva vijijñāsitavya iti bhūmānaṁ bhagavo vijijñāsa iti ॥ 1 ॥
yo vai bhūmā mahat niratiśayaṁ bahviti paryāyāḥ, tatsukham । tato'rvāksātiśayatvādalpam । atastasminnalpe sukhaṁ nāsti, alpasyādhikatṛṣṇāhetutvāt । tṛṣṇā ca duḥkhabījam । na hi duḥkhabījaṁ sukhaṁ dṛṣṭaṁ jvarādi loke । tasmādyuktaṁ nālpe sukhamastīti । ato bhūmaiva sukham । tṛṣṇādiduḥkhabījatvāsambhavādbhūmnaḥ ॥
iti trayoviṁśakhaṇḍabhāṣyam ॥
yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṁ yo vai bhūmā tadamṛtamatha yadalpaṁ tanmartyaꣳ sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni yadi vā na mahimnīti ॥ 1 ॥
kiṁlakṣaṇo'sau bhūmeti, āha — yatra yasminbhūmni tattve na anyaddraṣṭavyamanyena karaṇena draṣṭā anyo vibhakto dṛśyātpaśyati । tathā nānyacchṛṇoti । nāmarūpayorevāntarbhāvādviṣayabhedasya tadgrāhakayoreveha darśanaśravaṇayorgrahaṇam anyeṣāṁ ca upalakṣaṇārthatvena । mananaṁ tu atroktaṁ draṣṭavyaṁ nānyanmanuta iti, prāyaśo mananapūrvakatvādvijñānasya । tathā nānyadvijānāti । evaṁlakṣaṇo yaḥ sa bhūmā । kimatra prasiddhānyadarśanābhāvo bhūmnyucyate nānyatpaśyatītyādinā, atha anyanna paśyati, ātmānaṁ paśyatītyetat । kiñcātaḥ ? yadyanyadarśanādyabhāvamātramityucyate, tadā dvaitasaṁvyavahāravilakṣaṇo bhūmetyuktaṁ bhavati । atha anyadarśanaviśeṣapratiṣedhena ātmānaṁ paśyatītyucyate, tadaikasminneva kriyākārakaphalabhedo'bhyupagato bhavet । yadyevaṁ ko doṣaḥ syāt ? nanvayameva doṣaḥ — saṁsārānivṛttiḥ । kriyākārakaphalabhedo hi saṁsāra iti ātmaikatve eva kriyākārakaphalabhedaḥ saṁsāravilakṣaṇa iti cet , na, ātmano nirviśeṣaikatvābhyupagame darśanādikriyākārakaphalabhedābhyupagamasya śabdamātratvāt । anyadarśanādyabhāvoktipakṣe'pi yatra iti anyanna paśyati iti ca viśeṣaṇe anarthake syātāmiti cet — dṛśyate hi loke yatra śūnye gṛhe'nyanna paśyatītyukte stambhādīnātmānaṁ ca na na paśyatīti gamyate ; evamihāpīti cet , na, tattvamasītyekatvopadeśādadhikaraṇādhikartavyabhedānupapatteḥ । tathā sadekamevādvitīyaṁ satyamiti ṣaṣṭhe nirdhāritatvāt । ‘adṛśye'nātmye’ (tai. u. 2 । 7 । 1) ‘na sandṛśe tiṣṭhati rūpamasya’ (tai. nā. 1 । 3) ‘vijñātāramare kena vijānīyāt’ (chā. u. 2 । 4 । 14) ityādiśrutibhyaḥ svātmani darśanādyanupapattiḥ । yatra iti viśeṣaṇamanarthakaṁ prāptamiti cet , na, avidyākṛtabhedāpekṣatvāt , yathā satyaikatvādvitīyatvabuddhiṁ prakṛtāmapekṣya sadekamevādvitīyamiti saṅkhyādyanarhamapyucyate, evaṁ bhūmnyekasminneva yatra iti viśeṣaṇam । avidyāvasthāyāmanyadarśanānuvādena ca bhūmnastadabhāvatvalakṣaṇasya vivakṣitatvāt nānyatpaśyati iti viśeṣaṇam । tasmātsaṁsāravyavahāro bhūmni nāstīti samudāyārthaḥ । atha yatrāvidyāviṣaye anyo'nyenānyatpaśyatīti tadalpam avidyākālabhāvītyarthaḥ ; yathā svapnadṛśyaṁ vastu prāk prabodhāttatkālabhāvīti, tadvat । tata eva tanmartyaṁ vināśi svapnavastuvadeva । tadviparīto bhūmā yastadamṛtam । tacchabdaḥ amṛtatvaparaḥ ; sa tarhi evaṁlakṣaṇo bhūmā he bhagavan kasminpratiṣṭhita iti uktavantaṁ nāradaṁ pratyāha sanatkumāraḥ — sve mahimnīti sve ātmīye mahimni māhātmye vibhūtau pratiṣṭhito bhūmā । yadi pratiṣṭhāmicchasi kvacit , yadi vā paramārthameva pṛcchasi, na mahimnyapi pratiṣṭhita iti brūmaḥ ; apratiṣṭhitaḥ anāśrito bhūmā kvacidapītyarthaḥ ॥
goaśvamiha mahimetyācakṣate hastihiraṇyaṁ dāsabhāryaṁ kṣetrāṇyāyatanānīti nāhamevaṁ bravīmi bravīmīti hovācānyo hyanyasminpratiṣṭhita iti ॥ 2 ॥
yadi svamahimni pratiṣṭhitaḥ bhūmā, kathaṁ tarhyapratiṣṭha ucyate ? śṛṇu— goaśvādīha mahīmetyācakṣate । gāvaścāśvāśca goaśvaṁ dvandvaikavadbhāvaḥ । sarvatra gavāśvādi mahimeti prasiddham । tadāśritaḥ tatpratiṣṭhaścaitro bhavati yathā, nāhamevaṁ svato'nyaṁ mahimānamāśrito bhūmā caitravaditi bravīmi, atra hetutvena anyo hyanyasminpratiṣṭhita iti vyavahitena sambandhaḥ । kintvevaṁ bravīmīti ha uvāca — sa evetyādi ॥
iti caturviṁśakhaṇḍabhāṣyam ॥
sa evādhastātsa upariṣṭātsa paścātsa purastātsa dakṣiṇataḥ sa uttarataḥ sa evedaꣳ sarvamityathāto'haṅkārādeśa evāhamevādhastādahamupariṣṭādahaṁ paścādahaṁ purastādahaṁ dakṣiṇato'hamuttarato'hamevedaꣳ sarvamiti ॥ 1 ॥
kasmātpunaḥ kvacinna pratiṣṭhita iti, ucyate — yasmātsa eva bhūmā adhastāt na tadvyatirekeṇānyadvidyate yasminpratiṣṭhitaḥ syāt । tathopariṣṭādityādi samānam । sati bhūmno'nyasmin , bhūmā hi pratiṣṭhitaḥ syāt ; na tu tadasti । sa eva tu sarvam । atastasmādasau na kvacitpratiṣṭhitaḥ । ‘yatra nānyatpaśyati’ ityadhikaraṇādhikartavyatānirdeśāt sa evādhastāditi ca parokṣanirdeśāt draṣṭurjīvādanyo bhūmā syādityāśaṅkā kasyacinmā bhūditi athātaḥ anantaram ahaṅkārādeśaḥ ahaṅkāreṇa ādiśyata ityahaṅkārādeśaḥ । draṣṭurananyatvadarśanārthaṁ bhūmaiva nirdiśyate ahaṅkāreṇa ahamevādhastādityādinā ॥
athāta ātmādeśa evātmaivādhastādātmopariṣṭādātmā paścādātmā purastādātmā dakṣiṇata ātmottarata ātmaivedaꣳ sarvamiti sa vā eṣa evaṁ paśyannevaṁ manvāna evaṁ vijānannātmaratirātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍbhavati tasya sarveṣu lokeṣu kāmacāro bhavati atha ye'nyathāto viduranyarājānaste kṣayyalokā bhavanti teṣāꣳ sarveṣu lokeṣvakāmacāro bhavati ॥ 2 ॥
ahaṅkāreṇa dehādisaṅghāto'pyādiśyate'vivekibhiḥ ityataḥ tadāśaṅkā mā bhūditi atha anantaram ātmādeśaḥ ātmanaiva kevalena satsvarūpeṇa śuddhena ādiśyate । ātmaiva sarvataḥ sarvam — ityevam ekamajaṁ sarvato vyomavatpūrṇam anyaśūnyaṁ paśyan sa vā eṣa vidvān mananavijñānābhyām ātmaratiḥ ātmanyeva ratiḥ ramaṇaṁ yasya so'yamātmaratiḥ । tathā ātmakrīḍaḥ । dehamātrasādhanāḥ ratiḥ bāhyasādhanā krīḍā, loke strībhiḥ sakhibhiśca krīḍatīti darśanāt । na tathā viduṣaḥ ; kiṁ tarhi, ātmavijñānanimittamevobhayaṁ bhavatītyarthaḥ । mithunaṁ dvandvajanitaṁ sukhaṁ tadapi dvandvanirapekṣaṁ yasya viduṣaḥ । tathā ātmānandaḥ, śabdādinimittaḥ ānandaḥ aviduṣām , na tathā asya viduṣaḥ ; kiṁ tarhi, ātmanimittameva sarvaṁ sarvadā sarvaprakāreṇa ca ; dehajīvitabhogādinimittabāhyavastunirapekṣa ityarthaḥ । sa evaṁlakṣaṇaḥ vidvān jīvanneva svārājye'bhiṣiktaḥ patite'pi dehe svarāḍeva bhavati । yata evaṁ bhavati, tata eva tasya sarveṣu lokeṣu kāmacāro bhavati । prāṇādiṣu pūrvabhūmiṣu ‘tatrāsya’ iti tāvanmātraparicchinnakāmacāratvamuktam । anyarājatvaṁ ca arthaprāptam , sātiśayatvāt । yathāprāptasvārājyakāmacāratvānuvādena tattannivṛttirihocyate — sa svarāḍityādinā । atha punaḥ ye anyathā ataḥ uktadarśanādanyathā vaiparītyena yathoktameva vā samyak na viduḥ, te anyarājānaḥ bhavanti anyaḥ paro rājā svāmī yeṣāṁ te anyarājānaste kiñca kṣayyalokāḥ kṣayyo loko yeṣāṁ te kṣayyalokāḥ, bhedadarśanasya alpaviṣayatvāt , alpaṁ ca tanmartyamityavocāma । tasmāt ye dvaitadarśinaḥ te kṣayyalokāḥ svadarśanānurūpyeṇaiva bhavanti ; ata eva teṣāṁ sarveṣu lokeṣvakāmacāro bhavati ॥
iti pañcaviṁśakhaṇḍabhāṣyam ॥
tasya ha vā etasyaivaṁ paśyata evaṁ manvānasyaivaṁ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatasteja ātmata āpa ātmata āvirbhāvatirobhāvāvātmato'nnamātmato balamātmato vijñānamātmato dhyānamātmataścittamātmataḥ saṅkalpa ātmato mana ātmato vāgātmato nāmātmato mantrā ātmataḥ karmāṇyātmata evedaṁ sarvamiti ॥ 1 ॥
tasya ha vā etasyetyādi svārājyaprāptasya prakṛtasya viduṣa ityarthaḥ । prāksadātmavijñānāt svātmano'nyasmātsataḥ prāṇādernāmāntasyotpattipralayāvabhūtām । sadātmavijñāne tu sati idānīṁ svātmata eva saṁvṛttau । tathā sarvo'pyanyo vyavahāra ātmata eva viduṣaḥ ॥
tadeṣa śloko na paśyo mṛtyuṁ paśyati na rogaṁ nota duḥkhatāꣳ sarvaꣳ ha paśyaḥ paśyati sarvamāpnoti sarvaśa iti sa ekadhā bhavati tridhā bhavati pañcadhā saptadhā navadhā caiva punaścaikādaśaḥ smṛtaḥ śataṁ ca daśa caikaśca sahasrāṇi ca viꣳśatirāhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhruvā smṛtiḥ smṛtilambhe sarvagranthīnāṁ vipramokṣastasmai mṛditakaṣāyāya tamasaspāraṁ darśayati bhagavānsanātkumārastaꣳ skanda ityācakṣate taꣳ skanda ityācakṣate ॥ 2 ॥
kiñca tat etasminnarthe eṣa ślokaḥ mantro'pi bhavati — na paśyaḥ paśyatīti paśyaḥ yathoktadarśī vidvānityarthaḥ, mṛtyuṁ maraṇaṁ rogaṁ jvarādi duḥkhatāṁ duḥkhabhāvaṁ cāpi na paśyati । sarvaṁ ha sarvameva sa paśyaḥ paśyati ātmānameva । sarvaṁ tataḥ sarvamāpnoti sarvaśaḥ sarvaprakārairiti । kiñca sa vidvān prāksṛṣṭiprabhedāt ekadhaiva bhavati ; ekadhaiva ca san tridhādibhedairanantabhedaprakāro bhavati sṛṣṭikāle ; punaḥ saṁhārakāle mūlameva svaṁ pāramārthikam ekadhābhāvaṁ pratipadyate svatan‍tra eva — iti vidyāṁ phalena prarocayan stauti । athedānīṁ yathoktāyā vidyāyāḥ samyagavabhāsakāraṇaṁ mukhāvabhāsakāraṇasyeva ādarśasya viśuddhikāraṇaṁ sādhanamupadiśyate — āhāraśuddhau । āhriyata ityāhāraḥ śabdādiviṣayavijñānaṁ bhokturbhogāya āhriyate । tasya viṣayopalabdhilakṣaṇasya vijñānasya śuddhiḥ āhāraśuddhiḥ, rāgadveṣamohadoṣairasaṁsṛṣṭaṁ viṣayavijñānamityarthaḥ । tasyāmāhāraśuddhau satyāṁ tadvato'ntaḥkaraṇasya sattvasya śuddhiḥ nairmalyaṁ bhavati । sattvaśuddhau ca satyāṁ yathāvagate bhūmātmani dhruvā avicchinnā smṛtiḥ avismaraṇaṁ bhavati । tasyāṁ ca labdhāyāṁ smṛtilambhe sati sarveṣāmavidyākṛtānarthapāśarūpāṇām anekajanmāntarānubhavabhāvanākaṭhinīkṛtānāṁ hṛdayāśrayāṇāṁ granthīnāṁ vipramokṣaḥ viśeṣeṇa pramokṣaṇaṁ vināśo bhavatīti । yata etaduttarottaraṁ yathoktamāhāraśuddhimūlaṁ tasmātsā kāryetyarthaḥ । sarvaṁ śāstrārthamaśeṣata uktvā ākhyāyikāmupasaṁharati śrutiḥ — tasmai mṛditakaṣāyāya vārkṣādiriva kaṣāyo rāgadveṣādidoṣaḥ sattvasya rañcanārūpatvāt saḥ jñānavairāgyābhyāsarūpakṣāreṇa kṣālitaḥ mṛditaḥ vināśitaḥ yasya nāradasya, tasmai yogyāya mṛditakaṣāyāya tamasaḥ avidyālakṣaṇāt pāraṁ paramārthatattvaṁ darśayati darśitavānityarthaḥ । ko'sau ? bhagavān ‘utpattiṁ pralayaṁ caiva bhūtānāmāgatiṁ gatim । vetti vidyāmavidyāṁ ca sa vācyo bhagavāniti’ evaṁdharmā sanatkumāraḥ । tameva sanatkumāraṁ devaṁ skanda iti ācakṣate kathayanti tadvidaḥ । dvirvacanamadhyāyaparisamāptyartham ॥
iti ṣaḍviṁśakhaṇḍabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmatchaṅkarabhagavataḥ kṛtau chāndogyopaniṣadbhāṣye saptamo'dhyāyaḥ samāptaḥ ॥