śrīmacchaṅkarabhagavatpūjyapādaviracitam

śrīmadbhagavadgītābhāṣyam

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

nārāyaṇaḥ paro'vyaktādaṇḍamavyaktasambhavam ।
aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī

sa bhagavān sṛṣṭvedaṁ jagat , tasya ca sthitiṁ cikīrṣuḥ, marīcyādīnagre sṛṣṭvā prajāpatīn , pravṛttilakṣaṇaṁ dharmaṁ grāhayāmāsa vedoktam । tato'nyāṁśca sanakasanandanādīnutpādya, nivṛttilakṣaṇaṁ dharmaṁ jñānavairāgyalakṣaṇaṁ grāhayāmāsa । dvividho hi vedokto dharmaḥ, pravṛttilakṣaṇo nivṛttilakṣaṇaśca, jagataḥ sthitikāraṇam । prāṇināṁ sākṣādabhyudayaniḥśreyasaheturyaḥ sa dharmo brāhmaṇādyairvarṇibhirāśramibhiśca śreyorthibhiḥ anuṣṭhīyamāno dīrgheṇa kālena । anuṣṭhātṝṇāṁ kāmodbhavāt hīyamānavivekavijñānahetukena adharmeṇa abhibhūyamāne dharme, pravardhamāne ca adharme, jagataḥ sthitiṁ paripipālayiṣuḥ sa ādikartā nārāyaṇākhyo viṣṇuḥ bhaumasya brahmaṇo brāhmaṇatvasya rakṣaṇārthaṁ devakyāṁ vasudevādaṁśena kṛṣṇaḥ kila sambabhūva । brāhmaṇatvasya hi rakṣaṇe rakṣitaḥ syādvaidiko dharmaḥ, tadadhīnatvādvarṇāśramabhedānām
sa ca bhagavān jñānaiśvaryaśaktibalavīryatejobhiḥ sadā sampannaḥ triguṇātmikāṁ svāṁ māyāṁ mūlaprakṛtiṁ vaśīkṛtya, ajo'vyayo bhūtānāmīśvaro nityaśuddhabuddhamuktasvabhāvo'pi san , svamāyayā dehavāniva jāta iva ca lokānugrahaṁ kurvan lakṣyate । svaprayojanābhāve'pi bhūtānujighṛkṣayā vaidikaṁ dharmadvayam arjunāya śokamohamahodadhau nimagnāya upadideśa, guṇādhikairhi gṛhīto'nuṣṭhīyamānaśca dharmaḥ pracayaṁ gamiṣyatīti । taṁ dharmaṁ bhagavatā yathopadiṣṭaṁ vedavyāsaḥ sarvajño bhagavān gītākhyaiḥ saptabhiḥ ślokaśatairupanibabandha
tadidaṁ gītāśāstraṁ samastavedārthasārasaṅgrahabhūtaṁ durvijñeyārtham , tadarthāviṣkaraṇāyānekairvivṛtapadapadārthavākyārthanyāyamapi atyantaviruddhānekārthavatvena laukikairgṛhyamāṇamupalabhya ahaṁ vivekato'rthanirdhāraṇārthaṁ saṅkṣepato vivaraṇaṁ kariṣyāmi
tasya asya gītāśāstrasya saṅkṣepataḥ prayojanaṁ paraṁ niḥśreyasaṁ sahetukasya saṁsārasya atyantoparamalakṣaṇam । tacca sarvakarmasaṁnyāsapūrvakādātmajñānaniṣṭhārūpāt dharmāt bhavati । tathā imameva gītārthaṁ dharmamuddiśya bhagavataivoktamsa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane’ (aśva. 16 । 12) iti anugītāsu । tatraiva coktamnaiva dharmī na cādharmī na caiva hi śubhāśubhī । ’ (aśva. 19 । 7) yaḥ syādekāsane līnastūṣṇīṁ kiñcidacintayan’ (aśva. 19 । 1)iti jñānaṁ saṁnyāsalakṣaṇam’ (aśva. 43 । 26) iti ca । ihāpi ca ante uktamarjunāyasarvadharmān parityajya māmekaṁ śaraṇaṁ vraja’ (bha. gī. 18 । 66) iti । abhyudayārtho'pi yaḥ pravṛttilakṣaṇo dharmo varṇānāśramāṁścoddiśya vihitaḥ, sa devādisthānaprāptiheturapi san , īśvarārpaṇabuddhyā anuṣṭhīyamānaḥ sattvaśuddhaye bhavati phalābhisandhivarjitaḥ । śuddhasattvasya ca jñānaniṣṭhāyogyatāprāptidvāreṇa jñānotpattihetutvena ca niḥśreyasahetutvamapi pratipadyate । tathā cemamarthamabhisandhāya vakṣyatibrahmaṇyādhāya karmāṇi’ (bha. gī. 5 । 10) yoginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhaye’ (bha. gī. 5 । 11) iti
imaṁ dviprakāraṁ dharmaṁ niḥśreyasaprayojanam , paramārthatattvaṁ ca vāsudevākhyaṁ paraṁ brahmābhidheyabhūtaṁ viśeṣataḥ abhivyañjayat viśiṣṭaprayojanasambandhābhidheyavadgītāśāstram । yataḥ tadarthavijñāne samastapuruṣārthasiddhiḥ, ataḥ tadvivaraṇe yatnaḥ kriyate mayā
dhṛtarāṣṭra uvāca
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ।
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ॥ 1 ॥
sañjaya uvāca —
dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā ।
ācāryamupasaṅgamya rājā vacanamabravīt ॥ 2 ॥
paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm ।
vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā ॥ 3 ॥
atra śūrā maheṣvāsā bhīmārjunasamā yudhi ।
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥ 4 ॥
dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān ।
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥ 5 ॥
yudhāmanyuśca vikrānta uttamaujāśca vīryavān ।
saubhadro draupadeyāśca sarva eva mahārathāḥ ॥ 6 ॥
asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama ।
nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te ॥ 7 ॥
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ ।
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ ॥ 8 ॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ ।
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥ 9 ॥
aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam ।
paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam ॥ 10 ॥
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ ।
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ॥ 11 ॥
tasya sañjanayanharṣaṁ kuruvṛddhaḥ pitāmahaḥ ।
siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān ॥ 12 ॥
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ ।
sahasaivābhyahanyanta sa śabdastumulo'bhavat ॥ 13 ॥
tataḥ śvetairhayairyukte mahati syandane sthitau ।
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ॥ 14 ॥
pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ ।
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ ॥ 15 ॥
anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ ।
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ॥ 16 ॥
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ ।
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ॥ 17 ॥
drupado draupadeyāśca sarvaśaḥ pṛthivīpate ।
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ॥ 18 ॥
sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat ।
nabhaśca pṛthivīṁ caiva tumulo vyanunādayan ॥ 19 ॥
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ ।
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ॥ 20 ॥
hṛṣīkeśaṁ tadā vākyamidamāha mahīpate ।
arjuna uvāca
senayorubhayormadhye rathaṁ sthāpaya me'cyuta ॥ 21 ॥
yāvadetānnirīkṣe'haṁ yoddhukāmānavasthitān ।
kairmayā saha yoddhavyamasminraṇasamudyame ॥ 22 ॥
yotsyamānānavekṣe'haṁ ya ete'tra samāgatāḥ ।
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ॥ 23 ॥
sañjaya uvāca
evamukto hṛṣīkeśo guḍākeśena bhārata ।
senayorubhayormadhye sthāpayitvā rathottamam ॥ 24 ॥
bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām ।
uvāca pārtha paśyaitānsamavetānkurūniti ॥ 25 ॥
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān ।
ācāryānmātulānbhrātṝnputrānpautrānsakhīṁstathā ॥ 26 ॥
śvaśurānsuhṛdaścaivasenayorubhayorapi ।
nsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ॥ 27 ॥
kṛpayā parayāviṣṭo viṣīdannidamabravīt ।
arjuna uvāca
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamupasthitān ॥ 28 ॥
sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati ।
vepathuśca śarīre me romaharṣaśca jāyate ॥ 29 ॥
gāṇḍīvaṁ sraṁsate hastāttvakcaiva paridahyate ।
na ca śaknomyavasthātuṁ bhramatīva ca me manaḥ ॥ 30 ॥
nimittāni ca paśyāmi viparītāni keśava ।
na ca śreyo'nupaśyāmi hatvā svajanamāhave ॥ 31 ॥
na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca ।
kiṁ no rājyena govinda kiṁ bhogairjīvitena ॥ 32 ॥
yeṣāmarthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca ।
ta ime'vasthitā yuddhe prāṇāṁstyaktvā dhanāni ca ॥ 33 ॥
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ ।
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā ॥ 34 ॥
etānna hantumicchāmi ghnato'pi madhusūdana ।
api trailokyarājyasya hetoḥ kiṁ nu mahīkṛte ॥ 35 ॥
nihatya dhārtarāṣṭrānnaḥ prītiḥ syājjanārdana ।
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ॥ 36 ॥
tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrānsabāndhavān ।
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava ॥ 37 ॥
yadyapyete na paśyanti lobhopahatacetasaḥ ।
kulakṣayakṛtaṁ doṣaṁ mitradrohe ca pātakam ॥ 38 ॥
kathaṁ na jñeyamasmābhiḥ pāpādasmānnivartitum ।
kulakṣayakṛtaṁ doṣaṁ prapaśyadbhirjanārdana ॥ 39 ॥
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ ।
dharme naṣṭe kulaṁ kṛtsnamadharmo'bhibhavatyuta ॥ 40 ॥
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ ।
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ॥ 41 ॥
saṅkaro narakāyaiva kulaghnānāṁ kulasya ca ।
patanti pitaro hyeṣāṁ luptapiṇḍodakakriyāḥ ॥ 42 ॥
doṣairetaiḥ kulaghnānāṁ varṇasaṅkarakārakaiḥ ।
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ॥ 43 ॥
utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana ।
narake niyataṁ vāso bhavatītyanuśuśruma ॥ 44 ॥
aho bata mahatpāpaṁ kartuṁ vyavasitā vayam ।
yadrājyasukhalobhena hantuṁ svajanamudyatāḥ ॥ 45 ॥
yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ ।
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṁ bhavet ॥ 46 ॥
sañjaya uvāca —
evamuktvārjunaḥ saṁ‍khye rathopastha upāviśat ।
visṛjya saśaraṁ cāpaṁ śokasaṁvignamānasaḥ ॥ 47 ॥
iti śrīmahābhārate śatasāhasryāṁ saṁhitāyāṁ vaiyāsikyāṁ bhīṣmaparvaṇi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde arjunaviṣādayogo nāma prathamo'dhyāyaḥ ॥