śrīmadbhagavadgītā

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

dhṛtarāṣṭra uvāca
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ॥ 1 ॥
sañjaya uvāca —
dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā
ācāryamupasaṅgamya rājā vacanamabravīt ॥ 2 ॥
paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm
vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā ॥ 3 ॥
atra śūrā maheṣvāsā bhīmārjunasamā yudhi
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥ 4 ॥
dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥ 5 ॥
yudhāmanyuśca vikrānta uttamaujāśca vīryavān
saubhadro draupadeyāśca sarva eva mahārathāḥ ॥ 6 ॥
asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama
nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te ॥ 7 ॥
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ ॥ 8 ॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥ 9 ॥
aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam
paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam ॥ 10 ॥
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ॥ 11 ॥
tasya sañjanayanharṣaṁ kuruvṛddhaḥ pitāmahaḥ
siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān ॥ 12 ॥
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ
sahasaivābhyahanyanta sa śabdastumulo'bhavat ॥ 13 ॥
tataḥ śvetairhayairyukte mahati syandane sthitau
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ॥ 14 ॥
pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ ॥ 15 ॥
anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ॥ 16 ॥
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ॥ 17 ॥
drupado draupadeyāśca sarvaśaḥ pṛthivīpate
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ॥ 18 ॥
sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat
nabhaśca pṛthivīṁ caiva tumulo vyanunādayan ॥ 19 ॥
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ॥ 20 ॥
hṛṣīkeśaṁ tadā vākyamidamāha mahīpate
arjuna uvāca
senayorubhayormadhye rathaṁ sthāpaya me'cyuta ॥ 21 ॥
yāvadetānnirīkṣe'haṁ yoddhukāmānavasthitān
kairmayā saha yoddhavyamasminraṇasamudyame ॥ 22 ॥
yotsyamānānavekṣe'haṁ ya ete'tra samāgatāḥ
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ॥ 23 ॥
sañjaya uvāca
evamukto hṛṣīkeśo guḍākeśena bhārata
senayorubhayormadhye sthāpayitvā rathottamam ॥ 24 ॥
bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām
uvāca pārtha paśyaitānsamavetānkurūniti ॥ 25 ॥
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān
ācāryānmātulānbhrātṝnputrānpautrānsakhīṁstathā ॥ 26 ॥
śvaśurānsuhṛdaścaivasenayorubhayorapi
nsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ॥ 27 ॥
kṛpayā parayāviṣṭo viṣīdannidamabravīt
arjuna uvāca
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamupasthitān ॥ 28 ॥
sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati
vepathuśca śarīre me romaharṣaśca jāyate ॥ 29 ॥
gāṇḍīvaṁ sraṁsate hastāttvakcaiva paridahyate
na ca śaknomyavasthātuṁ bhramatīva ca me manaḥ ॥ 30 ॥
nimittāni ca paśyāmi viparītāni keśava
na ca śreyo'nupaśyāmi hatvā svajanamāhave ॥ 31 ॥
na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca
kiṁ no rājyena govinda kiṁ bhogairjīvitena ॥ 32 ॥
yeṣāmarthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca
ta ime'vasthitā yuddhe prāṇāṁstyaktvā dhanāni ca ॥ 33 ॥
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā ॥ 34 ॥
etānna hantumicchāmi ghnato'pi madhusūdana
api trailokyarājyasya hetoḥ kiṁ nu mahīkṛte ॥ 35 ॥
nihatya dhārtarāṣṭrānnaḥ prītiḥ syājjanārdana
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ॥ 36 ॥
tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrānsabāndhavān
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava ॥ 37 ॥
yadyapyete na paśyanti lobhopahatacetasaḥ
kulakṣayakṛtaṁ doṣaṁ mitradrohe ca pātakam ॥ 38 ॥
kathaṁ na jñeyamasmābhiḥ pāpādasmānnivartitum
kulakṣayakṛtaṁ doṣaṁ prapaśyadbhirjanārdana ॥ 39 ॥
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ
dharme naṣṭe kulaṁ kṛtsnamadharmo'bhibhavatyuta ॥ 40 ॥
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ॥ 41 ॥
saṅkaro narakāyaiva kulaghnānāṁ kulasya ca
patanti pitaro hyeṣāṁ luptapiṇḍodakakriyāḥ ॥ 42 ॥
doṣairetaiḥ kulaghnānāṁ varṇasaṅkarakārakaiḥ
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ॥ 43 ॥
utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana
narake niyataṁ vāso bhavatītyanuśuśruma ॥ 44 ॥
aho bata mahatpāpaṁ kartuṁ vyavasitā vayam
yadrājyasukhalobhena hantuṁ svajanamudyatāḥ ॥ 45 ॥
yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṁ bhavet ॥ 46 ॥
sañjaya uvāca —
evamuktvārjunaḥ saṁ‍khye rathopastha upāviśat
visṛjya saśaraṁ cāpaṁ śokasaṁvignamānasaḥ ॥ 47 ॥
iti śrīmahābhārate śatasāhasryāṁ saṁhitāyāṁ vaiyāsikyāṁ bhīṣmaparvaṇi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde arjunaviṣādayogo nāma prathamo'dhyāyaḥ ॥
sañjaya uvāca —
taṁ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam
viṣīdantamidaṁ vākyamuvāca madhusūdanaḥ ॥ 1 ॥
śrībhagavānuvāca
kutastvā kaśmalamidaṁ viṣame samupasthitam
anāryajuṣṭamasvargyamakīrtikaramarjuna ॥ 2 ॥
klaibyaṁ sma gamaḥ pārtha naitattvayyupapadyate
kṣudraṁ hṛdayadaurbalyaṁ tyaktvottiṣṭha parantapa ॥ 3 ॥
arjuna uvāca —
kathaṁ bhīṣmamahaṁ saṁ‍khye droṇaṁ ca madhusūdana
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ॥ 4 ॥
gurūnahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣamapīha loke
hatvārthakāmāṁstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān ॥ 5 ॥
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi no jayeyuḥ
yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ॥ 6 ॥
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṁ dharmasaṁmūḍhacetāḥ
yacchreyaḥ syānniścitaṁ brūhi tanme śiṣyaste'haṁ śādhi māṁ tvāṁ prapannam ॥ 7 ॥
na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām
avāpya bhūmāvasapatnamṛddhaṁ rājyaṁ surāṇāmapi cādhipatyam ॥ 8 ॥
sañjaya uvāca
evamuktvā hṛṣīkeśaṁ guḍākeśaḥ parantapaḥ
na yotsya iti govindamuktvā tūṣṇīṁ babhūva ha ॥ 9 ॥
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata
senayorubhayormadhye viṣīdantamidaṁ vacaḥ ॥ 10 ॥
śrībhagavānuvāca
aśocyānanvaśocastvaṁ prajñāvādāṁśca bhāṣase
gatāsūnagatāsūṁśca nānuśocanti paṇḍitāḥ ॥ 11 ॥
na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ॥ 12 ॥
dehino'sminyathā dehe kaumāraṁ yauvanaṁ jarā
tathā dehāntaraprāptirdhīrastatra na muhyati ॥ 13 ॥
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ
āgamāpāyino'nityāstāṁstitikṣasva bhārata ॥ 14 ॥
yaṁ hi na vyathayantyete puruṣaṁ puruṣarṣabha
samaduḥkhasukhaṁ dhīraṁ so'mṛtatvāya kalpate ॥ 15 ॥
nāsato vidyate bhāvo nābhāvo vidyate sataḥ
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ॥ 16 ॥
avināśi tu tadviddhi yena sarvamidaṁ tatam
vināśamavyayasyāsya na kaścitkartumarhati ॥ 17 ॥
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ
anāśino'prameyasya tasmādyudhyasva bhārata ॥ 18 ॥
ya enaṁ vetti hantāraṁ yaścainaṁ manyate hatam
ubhau tau na vijānīto nāyaṁ hanti na hanyate ॥ 19 ॥
na jāyate mriyate kadācinnāyaṁ bhūtvābhavitā na bhūyaḥ
ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre ॥ 20 ॥
vedāvināśinaṁ nityaṁ ya enamajamavyayam
kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam ॥ 21 ॥
vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi
tathā śarīrāṇi vihāya jīrṇānyanyāni saṁyāti navāni dehī ॥ 22 ॥
nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ
na cainaṁ kledayantyāpo na śoṣayati mārutaḥ ॥ 23 ॥
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca
nityaḥ sarvagataḥ sthāṇuracalo'yaṁ sanātanaḥ ॥ 24 ॥
avyakto'yamacintyo'yamavikāryo'yamucyate
tasmādevaṁ viditvainaṁ nānuśocitumarhasi ॥ 25 ॥
atha cainaṁ nityajātaṁ nityaṁ manyase mṛtam
tathāpi tvaṁ mahābāho naivaṁ śocitumarhasi ॥ 26 ॥
jātasya hi dhruvo mṛtyurdhruvaṁ janma mṛtasya ca
tasmādaparihārye'rthe na tvaṁ śocitumarhasi ॥ 27 ॥
avyaktādīni bhūtāni vyaktamadhyāni bhārata
avyaktanidhanānyeva tatra paridevanā ॥ 28 ॥
āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṁ veda na caiva kaścit ॥ 29 ॥
dehī nityamavadhyo'yaṁ dehe sarvasya bhārata
tasmātsarvāṇi bhūtāni na tvaṁ śocitumarhasi ॥ 30 ॥
svadharmamapi cāvekṣya na vikampitumarhasi
dharmyāddhi yuddhācchreyo'nyatkṣattriyasya na vidyate ॥ 31 ॥
yadṛcchayā copapannaṁ svargadvāramapāvṛtam
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ॥ 32 ॥
atha cettvamimaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi
tataḥ svadharmaṁ kīrtiṁ ca hitvā pāpamavāpsyasi ॥ 33 ॥
akīrtiṁ cāpi bhūtāni kathayiṣyanti te'vyayām
sambhāvitasya cākīrtirmaraṇādatiricyate ॥ 34 ॥
bhayādraṇāduparataṁ maṁsyante tvāṁ mahārathāḥ
yeṣāṁ ca tvaṁ bahumato bhūtvā yāsyasi lāghavam ॥ 35 ॥
avācyavādāṁśca bahūnvadiṣyanti tavāhitāḥ
nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim ॥ 36 ॥
hato prāpsyasi svargaṁ jitvā bhokṣyase mahīm
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ॥ 37 ॥
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṁ pāpamavāpsyasi ॥ 38 ॥
eṣā te'bhihitā sāṅ‍khye buddhiryoge tvimāṁ śṛṇu
buddhyā yukto yayā pārtha karmabandhaṁ prahāsyasi ॥ 39 ॥
nehābhikramanāśo'sti pratyavāyo na vidyate
svalpamapyasya dharmasya trāyate mahato bhayāt ॥ 40 ॥
vyavasāyātmikā buddhirekeha kurunandana
bahuśākhā hyanantāśca buddhayo'vyavasāyinām ॥ 41 ॥
yāmimāṁ puṣpitāṁ vācaṁ pravadantyavipaścitaḥ
vedavādaratāḥ pārtha nānyadastīti vādinaḥ ॥ 42 ॥
kāmātmānaḥ svargaparā janmakarmaphalapradām
kriyāviśeṣabahulāṁ bhogaiśvaryagatiṁ prati ॥ 43 ॥
bhogaiśvaryaprasaktānāṁ tayāpahṛtacetasām
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ॥ 44 ॥
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna
nirdvandvo nityasattvastho niryogakṣema ātmavān ॥ 45 ॥
yāvānartha udapāne sarvataḥsamplutodake
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ॥ 46 ॥
karmaṇyevādhikāraste phaleṣu kadācana
karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ॥ 47 ॥
yogasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya
siddhyasiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate ॥ 48 ॥
dūreṇa hyavaraṁ karma buddhiyogāddhanañjaya
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ॥ 49 ॥
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ॥ 50 ॥
karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ
janmabandhavinirmuktāḥ padaṁ gacchantyanāmayam ॥ 51 ॥
yadā te mohakalilaṁ buddhirvyatitariṣyati
tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca ॥ 52 ॥
śrutivipratipannā te yadā sthāsyati niścalā
samādhāvacalā buddhistadā yogamavāpsyasi ॥ 53 ॥
arjuna uvāca —
sthitaprajñasya bhāṣā samādhisthasya keśava
sthitadhīḥ kiṁ pṛbhāṣeta kimāsīta vrajeta kim ॥ 54 ॥
śrībhagavānuvāca —
prajahāti yadā kāmānsarvānpārtha manogatān
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ॥ 55 ॥
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ॥ 56 ॥
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ॥ 57 ॥
yadā saṁharate cāyaṁ kūrmo'ṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥ 58 ॥
viṣayā vinivartante nirāhārasya dehinaḥ
rasavarjaṁ raso'pyasya paraṁ dṛṣṭvā nivartate ॥ 59 ॥
yatato hyapi kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṁ manaḥ ॥ 60 ॥
tāni sarvāṇi saṁyamya yukta āsīta matparaḥ
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ॥ 61 ॥
dhyāyato viṣayānpuṁsaḥ saṅgasteṣūpajāyate
saṅgātsañjāyate kāmaḥ kāmātkrodho'bhijāyate ॥ 62 ॥
krodhādbhavati saṁmohaḥ saṁmohātsmṛtivibhramaḥ
smṛtibhraṁśādbuddhināśo buddhināśātpraṇaśyati ॥ 63 ॥
rāgadveṣaviyuktaistu viṣayānindriyaiścaran
ātmavaśyairvidheyātmā prasādamadhigacchati ॥ 64 ॥
prasāde sarvaduḥkhānāṁ hānirasyopajāyate
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ॥ 65 ॥
nāsti buddhirayuktasya na cāyuktasya bhāvanā
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ॥ 66 ॥
indriyāṇāṁ hi caratāṁ yanmano'nuvidhīyate
tadasya harati prajñāṁ vāyurnāvamivāmbhasi ॥ 67 ॥
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥ 68 ॥
niśā sarvabhūtānāṁ tasyāṁ jāgarti saṁyamī
yasyāṁ jāgrati bhūtāni niśā paśyato muneḥ ॥ 69 ॥
āpūryamāṇamacalapratiṣṭhaṁ samudramāpaḥ praviśanti yadvat
tadvatkāmā yaṁ praviśanti sarve sa śāntimāpnoti na kāmakāmī ॥ 70 ॥
vihāya kāmānyaḥ sarvānpumāṁścarati niḥspṛhaḥ
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ॥ 71 ॥
eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ॥ 72 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmatbhagavadgītābhāṣye dvitīyo'dhyāyaḥ ॥
arjuna uvāca —
jyāyasī cetkarmaṇaste matā buddhirjanārdana
tatkiṁ karmaṇi ghore māṁ niyojayasi keśava ॥ 1 ॥
vyāmiśreṇeva vākyena buddhiṁ mohayasīva me
tadekaṁ vada niścitya yena śreyo'hamāpnuyām ॥ 2 ॥
śrībhagavānuvāca —
loke'smindvividhā niṣṭhā purā proktā mayānagha
jñānayogena sāṅ‍khyānāṁ karmayogena yoginām ॥ 3 ॥
na karmaṇāmanārambhānnaiṣkarmyaṁ puruṣo'śnute
na ca saṁnyasanādeva siddhiṁ samadhigacchati ॥ 4 ॥
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ॥ 5 ॥
karmendriyāṇi saṁyamya ya āste manasā smaran
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ॥ 6 ॥
yastvindriyāṇi manasā niyamyārabhate'rjuna
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ॥ 7 ॥
niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ ॥ 8 ॥
yajñārthātkarmaṇo'nyatra loko'yaṁ karmabandhanaḥ
tadarthaṁ karma kaunteya muktasaṅgaḥ samācara ॥ 9 ॥
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ॥ 10 ॥
devānbhāvayatānena te devā bhāvayantu vaḥ
parasparaṁ bhāvayantaḥ śreyaḥ paramavāpsyatha ॥ 11 ॥
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ॥ 12 ॥
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ
bhuñjate te tvaghaṁ pāpā ye pacantyātmakāraṇāt ॥ 13 ॥
annādbhavanti bhūtāni parjanyādannasambhavaḥ
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ॥ 14 ॥
karma brahmodbhavaṁ viddhi brahmākṣarasamudbhavam
tasmātsarvagataṁ brahma nityaṁ yajñe pratiṣṭhitam ॥ 15 ॥
evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ
aghāyurindriyārāmo moghaṁ pārtha sa jīvati ॥ 16 ॥
yastvātmaratireva syādātmatṛptaśca mānavaḥ
ātmanyeva ca santuṣṭastasya kāryaṁ na vidyate ॥ 17 ॥
naiva tasya kṛtenārtho nākṛteneha kaścana
na sya sarvabhūteṣu kaścidarthavyapāśrayaḥ ॥ 18 ॥
tasmādasaktaḥ satataṁ kāryaṁ karma samācara
asakto hyācarankarma paramāpnoti pūruṣaḥ ॥ 19 ॥
karmaṇaiva hi saṁsiddhimāsthitā janakādayaḥ
lokasaṅgrahamevāpi sampaśyankartumarhasi ॥ 20 ॥
yadyadācarati śreṣṭhastattadevetaro janaḥ
sa yatpramāṇaṁ kurute lokastadanuvartate ॥ 21 ॥
na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana
nānavāptamavāptavyaṁ varta eva ca karmaṇi ॥ 22 ॥
yadi hyahaṁ na varteya jātu karmaṇyatandritaḥ
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 23 ॥
utsīdeyurime lokā na kuryāṁ karma cedaham
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ॥ 24 ॥
saktāḥ karmaṇyavidvāṁso yathā kurvanti bhārata
kuryādvidvāṁstathāsaktaścikīrṣurlokasaṅgraham ॥ 25 ॥
na buddhibhedaṁ janayedajñānāṁ karmasaṅginām
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ॥ 26 ॥
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ
ahaṅkāravimūḍhātmā kartāhamiti manyate ॥ 27 ॥
tattvavittu mahābāho guṇakarmavibhāgayoḥ
guṇā guṇeṣu vartanta iti matvā na sajjate ॥ 28 ॥
prakṛterguṇasaṁmūḍhāḥ sajjante guṇakarmasu
tānakṛtsnavido mandānkṛtsnavinna vicālayet ॥ 29 ॥
mayi sarvāṇi karmāṇi saṁnyasyādhyātmacetasā
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ॥ 30 ॥
ye me matamidaṁ nityamanutiṣṭhanti mānavāḥ
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ॥ 31 ॥
ye tvetadabhyasūyanto nānutiṣṭhanti me matam
sarvajñānavimūḍhāṁstānviddhi naṣṭānacetasaḥ ॥ 32 ॥
sadṛśaṁ ceṣṭate svasyāḥ prakṛterjñānavānapi
prakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati ॥ 33 ॥
indriyasyendriyasyārthe rāgadveṣau vyavasthitau
tayorna vaśamāgacchettau hyasya paripanthinau ॥ 34 ॥
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt
svadharme nidhanaṁ śreyaḥ paradharmo bhayāvahaḥ ॥ 35 ॥
arjuna uvāca —
atha kena prayukto'yaṁ pāpaṁ carati pūruṣaḥ
anicchannapi vārṣṇeya balādiva niyojitaḥ ॥ 36 ॥
śrībhagavānuvāca —
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ
mahāśano mahāpāpmā viddhyenamiha vairiṇam ॥ 37 ॥
dhūmenāvriyate vahniryathādarśo malena ca
yatholbenāvṛto garbhastathā tenedamāvṛtam ॥ 38 ॥
āvṛtaṁ jñānametena jñānino nityavairiṇā
kāmarūpeṇa kaunteya duṣpūreṇānalena ca ॥ 39 ॥
indriyāṇi mano buddhirasyādhiṣṭhānamucyate
etairvimohayatyeṣa jñānamāvṛtya dehinam ॥ 40 ॥
tasmāttvamindriyāṇyādau niyamya bharatarṣabha
pāpmānaṁ prajahihyenaṁ jñānavijñānanāśanam ॥ 41 ॥
indriyāṇi parāṇyāhurindriyebhyaḥ paraṁ manaḥ
manasastu parā buddhiryo buddheḥ paratastu saḥ ॥ 42 ॥
evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānamātmanā
jahi śatruṁ mahābāho kāmarūpaṁ durāsadam ॥ 43 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye tṛtīyo'dhyāyaḥ ॥
śrībhagavānuvāca —
imaṁ vivasvate yogaṁ proktavānahamavyayam
vivasvānmanave prāha manurikṣvākave'bravīt ॥ 1 ॥
evaṁ paramparāprāptamimaṁ rājarṣayo viduḥ
sa kāleneha mahatā yogo naṣṭaḥ parantapa ॥ 2 ॥
sa evāyaṁ mayā te'dya yogaḥ proktaḥ purātanaḥ
bhakto'si me sakhā ceti rahasyaṁ hyetaduttamam ॥ 3 ॥
arjuna uvāca —
aparaṁ bhavato janma paraṁ janma vivasvataḥ
kathametadvijānīyāṁ tvamādau proktavāniti ॥ 4 ॥
śrībhagavānuvāca —
bahūni me vyatītāni janmāni tava cārjuna
tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa ॥ 5 ॥
ajo'pi sannavyayātmā
bhūtānāmīśvaro'pi san
prakṛtiṁ svāmadhiṣṭhāya
sambhavāmyātmamāyayā ॥ 6 ॥
yadā yadā hi dharmasya glānirbhavati bhārata
abhyutthānamadharmasya tadātmānaṁ sṛjāmyaham ॥ 7 ॥
paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām
dharmasaṁsthāpanārthāya sambhavāmi yuge yuge ॥ 8 ॥
janma karma ca me divyamevaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punarjanma naiti māmeti so'rjuna ॥ 9 ॥
vītarāgabhayakrodhā manmayā māmupāśritāḥ
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ॥ 10 ॥
ye yathā māṁ prapadyante tāṁstathaiva bhajāmyaham
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 11 ॥
kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ
kṣipraṁ hi mānuṣe loke siddhirbhavati karmajā ॥ 12 ॥
cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ
tasya kartāramapi māṁ viddhyakartāramavyayam ॥ 13 ॥
na māṁ karmāṇi limpanti na me karmaphale spṛhā
iti māṁ yo'bhijānāti karmabhirna sa badhyate ॥ 14 ॥
evaṁ jñātvā kṛtaṁ karma pūrvairapi mumukṣubhiḥ
kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛtam ॥ 15 ॥
kiṁ karma kimakarmeti
kavayo'pyatra mohitāḥ
tatte karma pravakṣyāmi
yajjñātvā mokṣyase'śubhāt ॥ 16 ॥
karmaṇo hyapi boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ
akarmaṇaśca boddhavyaṁ gahanā karmaṇo gatiḥ ॥ 17 ॥
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ॥ 18 ॥
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ
jñānāgnidagdhakarmāṇaṁ tamāhuḥ paṇḍitaṁ budhāḥ ॥ 19 ॥
tyaktvā karmaphalāsaṅgaṁ nityatṛpto nirāśrayaḥ
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ॥ 20 ॥
nirāśīryatacittātmā tyaktasarvaparigrahaḥ
śārīraṁ kevalaṁ karma kurvannāpnoti kilbiṣam ॥ 21 ॥
yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ॥ 22 ॥
gatasaṅgasya muktasya jñānāvasthitacetasaḥ
yajñāyācarataḥ karma samagraṁ pravilīyate ॥ 23 ॥
brahmārpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam
brahmaiva tena gantavyaṁ brahmakarmasamādhinā ॥ 24 ॥
daivamevāpare yajñaṁ yoginaḥ paryupāsate
brahmāgnāvapare yajñaṁ yajñenaivopajuhvati ॥ 25 ॥
śrotrādīnīndriyāṇyanye saṁyamāgniṣu juhvati
śabdādīnviṣayānanya indriyāgniṣu juhvati ॥ 26 ॥
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare
ātmasaṁyamayogāgnau juhvati jñānadīpite ॥ 27 ॥
dravyayajñāstapoyajñā yogayajñāstathāpare
svādhyāyajñānayajñāśca yatayaḥ saṁśitavratāḥ ॥ 28 ॥
apāne juhvati prāṇaṁ prāṇe'pānaṁ tathāpare
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ॥ 29 ॥
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ॥ 30 ॥
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam
nāyaṁ loko'styayajñasya kuto'nyaḥ kurusattama ॥ 31 ॥
evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe
karmajānviddhi tānsarvānevaṁ jñātvā vimokṣyase ॥ 32 ॥
śreyāndravyamayādyajñājjñānayajñaḥ parantapa
sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate ॥ 33 ॥
tadviddhi praṇipātena paripraśnena sevayā
upadekṣyanti te jñānaṁ jñāninastattvadarśinaḥ ॥ 34 ॥
yajjñātvā na punarmohamevaṁ yāsyasi pāṇḍava
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ॥ 35 ॥
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ
sarvaṁ jñānaplavenaiva vṛjinaṁ santariṣyasi ॥ 36 ॥
yathaidhāṁsi samiddho'gnirbhasmasātkurute'rjuna
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ॥ 37 ॥
na hi jñānena sadṛśaṁ pavitramiha vidyate
tatsvayaṁ yogasaṁsiddhaḥ kālenātmani vindati ॥ 38 ॥
śraddhāvāṁllabhate jñānaṁ tatparaḥ saṁyatendriyaḥ
jñānaṁ labdhvā parāṁ śāntimacireṇādhigacchati ॥ 39 ॥
ajñaścāśraddadhānaśca saṁśayātmā vinaśyati
nāyaṁ loko'sti na paro na sukhaṁ saṁśayātmanaḥ ॥ 40 ॥
yogasaṁnyastakarmāṇaṁ jñānasañchinnasaṁśayam
ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya ॥ 41 ॥
tasmādajñānasambhūtaṁ hṛtsthaṁ jñānāsinātmanaḥ
chittvainaṁ saṁśayaṁ yogamātiṣṭhottiṣṭha bhārata ॥ 42 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye caturtho'dhyāyaḥ ॥
arjuna uvāca —
saṁnyāsaṁ karmaṇāṁ kṛṣṇa punaryogaṁ ca śaṁsasi
yacchreya etayorekaṁ tanme brūhi suniścitam ॥ 1 ॥
śrībhagavānuvāca —
saṁnyāsaḥ karmayogaśca niḥśreyasakarāvubhau
tayostu karmasaṁnyāsātkarmayogo viśiṣyate ॥ 2 ॥
jñeyaḥ sa nityasaṁnyāsī yo na dveṣṭi na kāṅkṣati
nirdvandvo hi mahābāho sukhaṁ bandhātpramucyate ॥ 3 ॥
sāṅ‍khyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ
ekamapyāsthitaḥ samyagubhayorvindate phalam ॥ 4 ॥
yatsāṅ‍khyaiḥ prāpyate sthānaṁ tadyogairapi gamyate
ekaṁ sāṅ‍khyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati ॥ 5 ॥
saṁnyāsastu mahābāho duḥkhamāptumayogataḥ
yogayukto munirbrahma nacireṇādhigacchati ॥ 6 ॥
yogayukto viśuddhātmā
vijitātmā jitendriyaḥ
sarvabhūtātmabhūtātmā
kurvannapi na lipyate ॥ 7 ॥
naiva kiñcitkaromīti yukto manyeta tattvavit
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan ॥ 8 ॥
pralapan visṛjangṛhṇannunmiṣannimiṣannapi
indriyāṇīndriyārtheṣu vartanta iti dhārayan ॥ 9 ॥
brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ
lipyate na sa pāpena padmapatramivāmbhasā ॥ 10 ॥
kāyena manasā buddhyā kevalairindriyairapi
yoginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhaye ॥ 11 ॥
yuktaḥ karmaphalaṁ tyaktvā
śāntimāpnoti naiṣṭhikīm
ayuktaḥ kāmakāreṇa
phale sakto nibadhyate ॥ 12 ॥
sarvakarmāṇi manasā saṁnyasyāste sukhaṁ vaśī
navadvāre pure dehī naiva kurvanna kārayan ॥ 13 ॥
na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ
na karmaphalasaṁyogaṁ svabhāvastu pravartate ॥ 14 ॥
nādatte kasyacitpāpaṁ na caiva sukṛtaṁ vibhuḥ
ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ ॥ 15 ॥
jñānena tu tadajñānaṁ yeṣāṁ nāśitamātmanaḥ
teṣāmādityavajjñānaṁ prakāśayati tatparam ॥ 16 ॥
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ
gacchantyapunarāvṛttiṁ jñānanirdhūtakalmaṣāḥ ॥ 17 ॥
vidyāvinayasampanne brāhmaṇe gavi hastini
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥ 18 ॥
ihaiva tairjitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ
nirdoṣaṁ hi samaṁ brahma tasmādbrahmaṇi te sthitāḥ ॥ 19 ॥
na prahṛṣyetpriyaṁ prāpya nodvijetprāpya cāpriyam
sthirabuddhirasaṁmūḍho brahmavidbrahmaṇi sthitaḥ ॥ 20 ॥
bāhyasparśeṣvasaktātmā
vindatyātmani yatsukham
sa brahmayogayuktātmā
sukhamakṣayamaśnute ॥ 21 ॥
ye hi saṁsparśajā bhogā duḥkhayonaya eva te
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ॥ 22 ॥
śaknotīhaiva yaḥ soḍhuṁ prākcharīravimokṣaṇāt
kāmakrodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ ॥ 23 ॥
yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ
sa yogī brahmanirvāṇaṁ brahmabhūto'dhigacchati ॥ 24 ॥
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ॥ 25 ॥
kāmakrodhaviyuktānāṁ yatīnāṁ yatacetasām
abhito brahmanirvāṇaṁ vartate viditātmanām ॥ 26 ॥
sparśānkṛtvā bahirbāhyāṁścakṣuścaivāntare bhruvoḥ
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ॥ 27 ॥
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ॥ 28 ॥
bhoktāraṁ yajñatapasāṁ sarvalokamaheśvaram
suhṛdaṁ sarvabhūtānāṁ jñātvā māṁ śāntimṛcchati ॥ 29 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjayapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye pañcamo'dhyāyaḥ ॥
śrībhagavānuvāca
anāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ
sa saṁnyāsī ca yogī ca na niragnirna cākriyaḥ ॥ 1 ॥
yaṁ saṁnyāsamiti prāhuryogaṁ taṁ viddhi pāṇḍava
na hyasaṁnyastasaṅkalpo yogī bhavati kaścana ॥ 2 ॥
ārurukṣormuneryogaṁ karma kāraṇamucyate
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ॥ 3 ॥
yadā hi nendriyārtheṣu na karmasvanuṣajjate
sarvasaṅkalpasaṁnyāsī yogārūḍhastadocyate ॥ 4 ॥
uddharedātmanātmānaṁ nātmānamavasādayet
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ॥ 5 ॥
bandhurātmātmanastasya yenātmaivātmanā jitaḥ
anātmanastu śatrutve vartetātmaiva śatruvat ॥ 6 ॥
jitātmanaḥ praśāntasya paramātmā samāhitaḥ
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ॥ 7 ॥
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ॥ 8 ॥
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ॥ 9 ॥
yogī yuñjīta satatamātmānaṁ rahasi sthitaḥ
ekākī yatacittātmā nirāśīraparigrahaḥ ॥ 10 ॥
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ
nātyucchritaṁ nātinīcaṁ cailājinakuśottaram ॥ 11 ॥
tatraikāgraṁ manaḥ kṛtvā yatacittendriyakriyaḥ
upaviśyāsane yuñjyādyogamātmaviśuddhaye ॥ 12 ॥
samaṁ kāyaśirogrīvaṁ dhārayannacalaṁ sthiraḥ
samprekṣya nāsikāgraṁ svaṁ diśaścānavalokayan ॥ 13 ॥
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ
manaḥ saṁyamya maccitto yukta āsīta matparaḥ ॥ 14 ॥
yuñjannevaṁ sadātmānaṁ yogī niyatamānasaḥ
śāntiṁ nirvāṇaparamāṁ matsaṁsthāmadhigacchati ॥ 15 ॥
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ
na cātisvapnaśīlasya jāgrato naiva cārjuna ॥ 16 ॥
yuktāhāravihārasya yuktaceṣṭasya karmasu
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ॥ 17 ॥
yadā viniyataṁ cittamātmanyevāvatiṣṭhate
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ॥ 18 ॥
yadā dīpo nivātastho neṅgate sopamā smṛtā
yogino yatacittasya yuñjato yogamātmanaḥ ॥ 19 ॥
yatroparamate cittaṁ niruddhaṁ yogasevayā
yatra caivātmanātmānaṁ paśyannātmani tuṣyati ॥ 20 ॥
sukhamātyantikaṁ yattadbuddhigrāhyamatīndriyam
vetti yatra na caivāyaṁ sthitaścalati tattvataḥ ॥ 21 ॥
yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ
yasminsthito na duḥkhena guruṇāpi vicālyate ॥ 22 ॥
taṁ vidyādduḥkhasaṁyogaviyogaṁ yogasaṁjñitam
sa niścayena yoktavyo yogo'nirviṇṇacetasā ॥ 23 ॥
saṅkalpaprabhavānkāmāṁstyaktvā sarvānaśeṣataḥ
manasaivendriyagrāmaṁ viniyamya samantataḥ ॥ 24 ॥
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā
ātmasaṁsthaṁ manaḥ kṛtvā na kiñcidapi cintayet ॥ 25 ॥
yato yato niścarati manaścañcalamasthiram
tatastato niyamyaitadātmanyeva vaśaṁ nayet ॥ 26 ॥
praśāntamanasaṁ hyenaṁ yoginaṁ sukhamuttamam
upaiti śāntarajasaṁ brahmabhūtamakalmaṣam ॥ 27 ॥
yuñjannevaṁ sadātmānaṁ yogī vigatakalmaṣaḥ
sukhena brahmasaṁsparśamatyantaṁ sukhamaśnute ॥ 28 ॥
sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani
īkṣate yogayuktātmā sarvatra samadarśanaḥ ॥ 29 ॥
yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati
tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati ॥ 30 ॥
sarvabhūtasthitaṁ yo māṁ bhajatyekatvamāsthitaḥ
sarvathā vartamāno'pi sa yogī mayi vartate ॥ 31 ॥
ātmaupamyena sarvatra samaṁ paśyati yo'rjuna
śukhaṁ yadi duḥkhaṁ sa yogī paramo mataḥ ॥ 32 ॥
arjuna uvāca —
yo'yaṁ yogastvayā proktaḥ
sāmyena madhusūdana
etasyāhaṁ na paśyāmi
cañcalatvātsthitiṁ sthirām ॥ 33 ॥
cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham
tasyāhaṁ nigrahaṁ manye vāyoriva suduṣkaram ॥ 34 ॥
śrībhagavānuvāca —
asaṁśayaṁ mahābāho mano durnigrahaṁ calam
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥ 35 ॥
asaṁyatātmanā yogo duṣprāpa iti me matiḥ
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ ॥ 36 ॥
arjuna uvāca —
ayatiḥ śraddhayopeto yogāccalitamānasaḥ
aprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati ॥ 37 ॥
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ॥ 38 ॥
etanme saṁśayaṁ kṛṣṇa cchettumarhasyaśeṣataḥ
tvadanyaḥ saṁśayasyāsya cchettā na hyupapadyate ॥ 39 ॥
śrībhagavānuvāca
pārtha naiveha nāmutra vināśastasya vidyate
na hi kalyāṇakṛtkaściddurgatiṁ tāta gacchati ॥ 40 ॥
prāpya puṇyakṛtāṁ lokānuṣitvā śāśvatīḥ samāḥ
śucīnāṁ śrīmatāṁ gehe yogabhraṣṭo'bhijāyate ॥ 41 ॥
athavā yogināmeva kule bhavati dhīmatām
etaddhi durlabhataraṁ loke janma yadīdṛśam ॥ 42 ॥
tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam
yatate ca tato bhūyaḥ saṁsiddhau kurunandana ॥ 43 ॥
pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ
jijñāsurapi yogasya śabdabrahmātivartate ॥ 44 ॥
prayatnādyatamānastu yogī saṁśuddhakilbiṣaḥ
anekajanmasaṁsiddhastato yāti parāṁ gatim ॥ 45 ॥
tapasvibhyo'dhiko yogī
jñānibhyo'pi mato'dhikaḥ
karmibhyaścādhiko yogī
tasmādyogī bhavārjuna ॥ 46 ॥
yogināmapi sarveṣāṁ madgatenāntarātmanā
śraddhāvānbhajate yo māṁ sa me yuktatamo mataḥ ॥ 47 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye ṣaṣṭho'dhyāyaḥ ॥
śrībhagavānuvāca —
mayyāsaktamanāḥ pārtha yogaṁ yuñjanmadāśrayaḥ
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchṛṇu ॥ 1 ॥
jñānaṁ te'haṁ savijñānamidaṁ vakṣyāmyaśeṣataḥ
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ॥ 2 ॥
manuṣyāṇāṁ sahasreṣu kaścidyatati siddhaye
yatatāmapi siddhānāṁ kaścinmāṁ vetti tattvataḥ ॥ 3 ॥
bhūmirāpo'nalo vāyuḥ khaṁ mano buddhireva ca
ahaṅkāra itīyaṁ me bhinnā prakṛtiraṣṭadhā ॥ 4 ॥
apareyamitastvanyāṁ prakṛtiṁ viddhi me parām
jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat ॥ 5 ॥
etadyonīni bhūtāni sarvāṇītyupadhāraya
ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ॥ 6 ॥
mattaḥ parataraṁ nānyatkiñcidasti dhanañjaya
mayi sarvamidaṁ protaṁ sūtre maṇigaṇā iva ॥ 7 ॥
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṁ nṛṣu ॥ 8 ॥
puṇyo gandhaḥ pṛthivyāṁ ca
tejaścāsmi vibhāvasau
jīvanaṁ sarvabhūteṣu
tapaścāsmi tapasviṣu ॥ 9 ॥
bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam
buddhirbuddhimatāmasmi tejastejasvināmaham ॥ 10 ॥
balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ॥ 11 ॥
ye caiva sāttvikā bhāvā rājasāstamasāśca ye
matta eveti tānviddhi na tvahaṁ teṣu te mayi ॥ 12 ॥
tribhirguṇamayairbhāvairebhiḥ sarvamidaṁ jagat
mohitaṁ nābhijānāti māmebhyaḥ paramavyayam ॥ 13 ॥
daivī hyeṣā guṇamayī mama māyā duratyayā
māmeva ye prapadyante māyāmetāṁ taranti te ॥ 14 ॥
na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ
māyayāpahṛtajñānā āsuraṁ bhāvamāśritāḥ ॥ 15 ॥
caturvidhā bhajante māṁ janāḥ sukṛtino'rjuna
ārto jijñāsurarthārthī jñānī ca bharatarṣabha ॥ 16 ॥
teṣāṁ jñānī nityayukta ekabhaktirviśiṣyate
priyo hi jñānino'tyarthamahaṁ sa ca mama priyaḥ ॥ 17 ॥
udārāḥ sarva evaite
jñānī tvātmaiva me matam
āsthitaḥ sa hi yuktātmā
māmevānuttamāṁ gatim ॥ 18 ॥
bahūnāṁ janmanāmante jñānavānmāṁ prapadyate
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥ 19 ॥
kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ
taṁ taṁ niyamamāsthāya prakṛtyā niyatāḥ svayā ॥ 20 ॥
yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati
tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham ॥ 21 ॥
sa tayā śraddhayā yuktastasyā rādhanamīhate
labhate ca tataḥ kāmānmayaiva vihitānhi tān ॥ 22 ॥
antavattu phalaṁ teṣāṁ
tadbhavatyalpamedhasām
devāndevayajo yānti
madbhaktā yānti māmapi ॥ 23 ॥
avyaktaṁ vyaktimāpannaṁ manyante māmabuddhayaḥ
paraṁ bhāvamajānanto mamāvyayamanuttamam ॥ 24 ॥
nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ
mūḍho'yaṁ nābhijānāti loko māmajamavyayam ॥ 25 ॥
vedāhaṁ samatītāni vartamānāni cārjuna
bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana ॥ 26 ॥
icchādveṣasamutthena dvandvamohena bhārata
sarvabhūtāni saṁmohaṁ sarge yānti parantapa ॥ 27 ॥
yeṣāṁ tvantagataṁ pāpaṁ
janānāṁ puṇyakarmaṇām
te dvandvamohanirmuktā
bhajante māṁ dṛḍhavratāḥ ॥ 28 ॥
jarāmaraṇamokṣāya māmāśritya yatanti ye
te brahma tadviduḥ kṛtsnamadhyātmaṁ karma cākhilam ॥ 29 ॥
sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ
prayāṇakāle'pi ca māṁ te viduryuktacetasaḥ ॥ 30 ॥
iti śrīmatparamahaṁsaparivārajakācāryasya śrīgovindabhagavatpūjayapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye saptamo'dhyāyaḥ ॥
arjuna uvāca —
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣottama
adhibhūtaṁ ca kiṁ proktamadhidaivaṁ kimucyate ॥ 1 ॥
adhiyajñaḥ kathaṁ ko'tra dehe'sminmadhusūdana
prayāṇakāle ca kathaṁ jñeyo'si niyatātmabhiḥ ॥ 2 ॥
śrībhagavānuvāca —
akṣaraṁ brahma paramaṁ svabhāvo'dhyātmamucyate
bhūtabhāvodbhavakaro visargaḥ karmasaṁjñitaḥ ॥ 3 ॥
adhibhūtaṁ kṣaro bhāvaḥ puruṣaścādhidaivatam
adhiyajño'hamevātra dehe dehabhṛtāṁ vara ॥ 4 ॥
antakāle ca māmeva smaranmuktvā kalebaram
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ ॥ 5 ॥
yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram
taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ॥ 6 ॥
tasmātsarveṣu kāleṣu māmanusmara yudhya ca
mayyarpitamanobuddhirmāmevaiṣyasyasaṁśayaḥ ॥ 7 ॥
abhyāsayogayuktena cetasā nānyagāminā
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ॥ 8 ॥
kaviṁ purāṇamanuśāsitāramaṇoraṇīyāṁsamanusmaredyaḥ
sarvasya dhātāramacintyarūpamādityavarṇaṁ tamasaḥ parastāt ॥ 9 ॥
prayāṇakāle manasācalena
bhaktyā yukto yogabalena caiva
bhruvormadhye prāṇamāveśya samya
ksa taṁ paraṁ puruṣamupaiti divyam ॥ 10 ॥
yadakṣaraṁ vedavido vadanti
viśanti yadyatayo vītarāgāḥ
yadicchanto brahmacaryaṁ caranti
tatte padaṁ saṅgraheṇa pravakṣye ॥ 11 ॥
sarvadvārāṇi saṁyamya mano hṛdi nirudhya ca
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ॥ 12 ॥
omityekākṣaraṁ brahma
vyāharanmāmanusmaran
yaḥ prayāti tyajandehaṁ
sa yāti paramāṁ gatim ॥ 13 ॥
ananyacetāḥ satataṁ yo māṁ smarati nityaśaḥ
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yoginaḥ ॥ 14 ॥
māmupetya punarjanma duḥkhālayamaśāśvatam
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ ॥ 15 ॥
ā brahmabhuvanāllokāḥ punarāvartino'rjuna
māmupetya tu kaunteya punarjanma na vidyate ॥ 16 ॥
sahasrayugaparyantamaharyadbrahmaṇo viduḥ
rātriṁ yugasahasrāntāṁ te'horātravido janāḥ ॥ 17 ॥
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame
rātryāgame pralīyante tatraivāvyaktasaṁjñake ॥ 18 ॥
bhūtagrāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ॥ 19 ॥
parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ॥ 20 ॥
avyakto'kṣara ityuktastamāhuḥ paramāṁ gatim
yaṁ prāpya na nivartante taddhāma paramaṁ mama ॥ 21 ॥
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā
yasyāntaḥsthāni bhūtāni yena sarvamidaṁ tatam ॥ 22 ॥
yatra kāle tvanāvṛttimāvṛttiṁ caiva yoginaḥ
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha ॥ 23 ॥
agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam
tatra prayātā gacchanti brahma brahmavido janāḥ ॥ 24 ॥
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam
tatra cāndramasaṁ jyotiryogī prāpya nivartate ॥ 25 ॥
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate
ekayā yātyanāvṛttimanyayāvartate punaḥ ॥ 26 ॥
naite sṛtī pārtha jānanyogī muhyati kaścana
tasmātsarveṣu kāleṣu yogayukto bhavārjuna ॥ 27 ॥
vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yatpuṇyaphalaṁ pradiṣṭam
atyeti tatsarvamidaṁ viditvā
yogī paraṁ sthānamupaiti cādyam ॥ 28 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye aṣṭamo'dhyāyaḥ ॥
śrībhagavānuvāca —
idaṁ tu te guhyatamaṁ
pravakṣyāmyanasūyave
jñānaṁ vijñānasahitaṁ
yajjñātvā mokṣyase'śubhāt ॥ 1 ॥
rājavidyā rājaguhyaṁ pavitramidamuttamam
pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam ॥ 2 ॥
aśraddadhānāḥ puruṣā dharmasyāsya parantapa
aprāpya māṁ nivartante mṛtyusaṁsāravartmani ॥ 3 ॥
mayā tatamidaṁ sarvaṁ jagatadavyaktamūrtinā
matsthāni sarvabhūtāni na cāhaṁ teṣvavasthitaḥ ॥ 4 ॥
na ca matsthāni bhūtāni paśya me yogamaiśvaram
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ॥ 5 ॥
yathākāśasthito nityaṁ vāyuḥ sarvatrago mahān
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ॥ 6 ॥
sarvabhūtāni kaunteya prakṛtiṁ yānti māmikām
kalpakṣaye punastāni kalpādau visṛjāmyaham ॥ 7 ॥
prakṛtiṁ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ
bhūtagrāmamimaṁ kṛtsnamavaśaṁ prakṛtervaśāt ॥ 8 ॥
na ca māṁ tāni karmāṇi nibadhnanti dhanañjaya
udāsīnavadāsīnamasaktaṁ teṣu karmasu ॥ 9 ॥
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram
hetunānena kaunteya jagadviparivartate ॥ 10 ॥
avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritam
paraṁ bhāvamajānanto mama bhūtamaheśvaram ॥ 11 ॥
moghāśā moghakarmāṇo moghajñānā vicetasaḥ
rākṣasīmāsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ ॥ 12 ॥
mahātmānastu māṁ pārtha daivīṁ prakṛtimāśritāḥ
bhajantyananyamanaso jñātvā bhūtādimavyayam ॥ 13 ॥
satataṁ kīrtayanto māṁ yatantaśca dṛḍhavratāḥ
namasyantaśca māṁ bhaktyā nityayuktā upāsate ॥ 14 ॥
jñānayajñena cāpyanye yajanto māmupāsate
ekatvena pṛthaktvena bahudhā viśvatomukham ॥ 15 ॥
ahaṁ kraturahaṁ yajñaḥ svadhāhamahamauṣadham
mantro'hamahamevājyamahamagnirahaṁ hutam ॥ 16 ॥
pitāhamasya jagato mātā dhātā pitāmahaḥ
vedyaṁ pavitramoṅkāra ṛksāma yajureva ca ॥ 17 ॥
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt
prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījamavyayam ॥ 18 ॥
tapāmyahamahaṁ varṣaṁ nigṛhṇāmyutsṛjāmi ca
amṛtaṁ caiva mṛtyuśca sadasaccāhamarjuna ॥ 19 ॥
traividyā māṁ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṁ prārthayante
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ॥ 20 ॥
te taṁ bhuktvā svargalokaṁ viśālaṁ
kṣīṇe puṇye martyalokaṁ viśanti
evaṁ trayīdharmamanuprapannā
gatāgataṁ kāmakāmā labhante ॥ 21 ॥
ananyāścintayanto māṁ
ye janāḥ paryupāsate
teṣāṁ nityābhiyuktānāṁ
yogakṣemaṁ vahāmyaham ॥ 22 ॥
ye'pyanyadevatābhaktā
yajante śraddhayānvitāḥ
te'pi māmeva kaunteya
yajantyavidhipūrvakam ॥ 23 ॥
ahaṁ hi sarvayajñānāṁ
bhoktā ca prabhureva ca
na tu māmabhijānanti
tattvenātaścyavanti te ॥ 24 ॥
yānti devavratā devānpitṝnyānti pitṛvratāḥ
bhūtāni yānti bhūtejyā yānti madyājino'pi mām ॥ 25 ॥
patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati
tadahaṁ bhaktyupahṛtamaśnāmi prayatātmanaḥ ॥ 26 ॥
yatkaroṣi yadaśnāsi
yajjuhoṣi dadāsi yat
yattapasyasi kaunteya
tatkuruṣva madarpaṇam ॥ 27 ॥
śubhāśubhaphalairevaṁ
mokṣyase karmabandhanaiḥ
saṁnyāsayogayuktātmā
vimukto māmupaiṣyasi ॥ 28 ॥
samo'haṁ sarvabhūteṣu
na me dveṣyo'sti na priyaḥ
ye bhajanti tu māṁ bhaktyā
mayi te teṣu cāpyaham ॥ 29 ॥
api cetsudurācāro
bhajate māmananyabhāk
sādhureva sa mantavyaḥ
samyagvyavasito hi saḥ ॥ 30 ॥
kṣipraṁ bhavati dharmātmā
śaśvacchāntiṁ nigacchati
kaunteya pratijānīhi
na me bhaktaḥ praṇaśyati ॥ 31 ॥
māṁ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ
striyo vaiśyāstathā śūdrāste'pi yānti parāṁ gatim ॥ 32 ॥
kiṁ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā
anityamasukhaṁ lokamimaṁ prāpya bhajasva mām ॥ 33 ॥
manmanā bhava madbhakto madyājī māṁ namaskuru
māmevaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ ॥ 34 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye navamo'dhyāyaḥ ॥
śrībhagavānuvāca —
bhūya eva mahābāho śṛṇu me paramaṁ vacaḥ
yatte'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā ॥ 1 ॥
na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ
ahamādirhi devānāṁ maharṣīṇāṁ ca sarvaśaḥ ॥ 2 ॥
yo māmajamanādiṁ ca vetti lokamaheśvaram
asaṁmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ॥ 3 ॥
buddhirjñānamasaṁmohaḥ kṣamā satyaṁ damaḥ śamaḥ
sukhaṁ duḥkhaṁ bhavo'bhāvo bhayaṁ cābhayameva ca ॥ 4 ॥
ahiṁsā samatā tuṣṭistapo dānaṁ yaśo'yaśaḥ
bhavanti bhāvā bhūtānāṁ matta eva pṛthagvidhāḥ ॥ 5 ॥
maharṣayaḥ sapta pūrve catvāro manavastathā
madbhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ ॥ 6 ॥
etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ
so'vikampena yogena yujyate nātra saṁśayaḥ ॥ 7 ॥
ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ budhā bhāvasamanvitāḥ ॥ 8 ॥
maccittā madgataprāṇā bodhayantaḥ parasparam
kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca ॥ 9 ॥
teṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam
dadāmi buddhiyogaṁ taṁ yena māmupayānti te ॥ 10 ॥
teṣāmevānukampārthamahamajñānajaṁ tamaḥ
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ॥ 11 ॥
arjuna uvāca —
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān
puruṣaṁ śāśvataṁ divyamādidevamajaṁ vibhum ॥ 12 ॥
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā
asito devalo vyāsaḥ svayaṁ caiva bravīṣi me ॥ 13 ॥
sarvametadṛtaṁ manye yanmāṁ vadasi keśava
na hi te bhagavanvyaktiṁ vidurdevā na dānavāḥ ॥ 14 ॥
svayamevātmanātmānaṁ vettha tvaṁ puruṣottama
bhūtabhāvana bhūteśa devadeva jagatpate ॥ 15 ॥
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ
yābhirvibhūtibhirlokānimāṁstvaṁ vyāpya tiṣṭhasi ॥ 16 ॥
kathaṁ vidyāmahaṁ yogiṁstvāṁ sadā paricintayan
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ॥ 17 ॥
vistareṇātmano yogaṁ vibhūtiṁ ca janārdana
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ॥ 18 ॥
śrībhagavānuvāca
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ॥ 19 ॥
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ
ahamādiśca madhyaṁ ca bhūtānāmanta eva ca ॥ 20 ॥
ādityānāmahaṁ viṣṇurjyotiṣāṁ raviraṁśumān
marīcirmarutāmasmi nakṣatrāṇāmahaṁ śaśī ॥ 21 ॥
vedānāṁ sāmavedo'smi devānāmasmi vāsavaḥ
indriyāṇāṁ manaścāsmi bhūtānāmasmi cetanā ॥ 22 ॥
rudrāṇāṁ śaṅkaraścāsmi vitteśo yakṣarakṣasām
vasūnāṁ pāvakaścāsmi meruḥ śikhariṇāmaham ॥ 23 ॥
purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim
senānīnāmahaṁ skandaḥ sarasāmasmi sāgaraḥ ॥ 24 ॥
maharṣīṇāṁ bhṛgurahaṁ girāmasmyekamakṣaram
yajñānāṁ japayajño'smi sthāvarāṇāṁ himālayaḥ ॥ 25 ॥
aśvatthaḥ sarvavṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ
gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ ॥ 26 ॥
uccaiḥśravasamaśvānāṁ viddhi māmamṛtodbhavam
airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam ॥ 27 ॥
āyudhānāmahaṁ vajraṁ dhenūnāmasmi kāmadhuk
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ॥ 28 ॥
anantaścāsmi nāgānāṁ varuṇo yādasāmaham
pitṝṇāmaryamā cāsmi yamaḥ saṁyamatāmaham ॥ 29 ॥
prahlādaścāsmi daityānāṁ kālaḥ kalayatāmaham
mṛgāṇāṁ ca mṛgendro'haṁ vainateyaśca pakṣiṇām ॥ 30 ॥
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham
jhaṣāṇāṁ makaraścāsmi srotasāmasmi jāhnavī ॥ 31 ॥
sargāṇāmādirantaśca madhyaṁ caivāhamarjuna
adhyātmavidyā vidyānāṁ vādaḥ pravadatāmaham ॥ 32 ॥
akṣarāṇāmakāro'smi
dvandvaḥ sāmāsikasya ca
ahamevākṣayaḥ kālo
dhātāhaṁ viśvatomukhaḥ ॥ 33 ॥
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām
kīrtiḥ śrīrvākca nārīṇāṁ smṛtirmedhā dhṛtiḥ kṣamā ॥ 34 ॥
bṛhatsāma tathā sāmnāṁ gāyatrī cchandasāmaham
māsānāṁ mārgaśīrṣo'hamṛtūnāṁ kusumākaraḥ ॥ 35 ॥
dyūtaṁ chalayatāmasmi
tejastejasvināmaham
jayo'smi vyavasāyo'smi
sattvaṁ sattvavatāmaham ॥ 36 ॥
vṛṣṇīnāṁ vāsudevo'smi
pāṇḍavānāṁ dhanañjayaḥ
munīnāmapyahaṁ vyāsaḥ
kavīnāmuśanā kaviḥ ॥ 37 ॥
daṇḍo damayatāmasmi
nītirasmi jigīṣatām
maunaṁ caivāsmi guhyānāṁ
jñānaṁ jñānavatāmaham ॥ 38 ॥
yaccāpi sarvabhūtānāṁ bījaṁ tadahamarjuna
na tadasti vinā yatsyānmayā bhūtaṁ carācaram ॥ 39 ॥
nānto'sti mama divyānāṁ
vibhūtīnāṁ parantapa
eṣa tūddeśataḥ prokto
vibhūtervistaro mayā ॥ 40 ॥
yadyadvibhūtimatsattvaṁ śrīmadūrjitameva
tattadevāvagaccha tvaṁ mama tejoṁśasambhavam ॥ 41 ॥
athavā bahunaitena kiṁ jñātena tavārjuna
viṣṭabhyāhamidaṁ kṛtsnamekāṁśena sthito jagat ॥ 42 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye daśamo'dhyāyaḥ ॥
arjuna uvāca —
madanugrahāya paramaṁ guhyamadhyātmasaṁjñitam
yattvayoktaṁ vacastena moho'yaṁ vigato mama ॥ 1 ॥
bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ॥ 2 ॥
evametadyathāttha tvamātmānaṁ parameśvara
draṣṭumicchāmi te rūpamaiśvaraṁ puruṣottama ॥ 3 ॥
manyase yadi tacchakyaṁ mayā draṣṭumiti prabho
yogeśvara tato me tvaṁ darśayātmānamavyayam ॥ 4 ॥
śrībhagavānuvāca —
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ
nānāvidhāni divyāni nānāvarṇākṛtīni ca ॥ 5 ॥
paśyādityānvasūnrudrānaśvinau marutastathā
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ॥ 6 ॥
ihaikasthaṁ jagatkṛtsnaṁ paśyādya sacarācaram
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi ॥ 7 ॥
na tu māṁ śakyase draṣṭumanenaiva svacakṣuṣā
divyaṁ dadāmi te cakṣuḥ paśya me yogamaiśvaram ॥ 8 ॥
sañjaya uvāca
evamuktvā tato rājanmahāyogeśvaro hariḥ
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram ॥ 9 ॥
anekavaktranayanamanekādbhutadarśanam
anekadivyābharaṇaṁ divyānekodyatāyudham ॥ 10 ॥
divyamālyāmbaradharaṁ divyagandhānulepanam
sarvāścaryamayaṁ devamanantaṁ viśvatomukham ॥ 11 ॥
divi sūryasahasrasya bhavedyugapadutthitā
yadi bhāḥ sadṛśī syādbhāsastasya mahātmanaḥ ॥ 12 ॥
tatraikasthaṁ jagatkṛtsnaṁ pravibhaktamanekadhā
apaśyaddevadevasya śarīre pāṇḍavastadā ॥ 13 ॥
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ
praṇamya śirasā devaṁ kṛtāñjalirabhāṣata ॥ 14 ॥
arjuna uvāca —
paśyāmi devāṁstava deva dehe sarvāṁstathā bhūtaviśeṣasaṅghān
brahmāṇamīśaṁ kamalāsanasthamṛṣīṁśca sarvānuragāṁśca divyān ॥ 15 ॥
anekabāhūdaravaktranetraṁ
paśyāmi tvā sarvato'nantarūpam
nāntaṁ na madhyaṁ na punastavādiṁ
paśyāmi viśveśvara viśvarūpa ॥ 16 ॥
kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejorāśiṁ sarvatodīptimantam
paśyāmi tvāṁ durnirīkṣyaṁ samantāddīptānalārkadyutimaprameyam ॥ 17 ॥
tvamakṣaraṁ paramaṁ veditavyaṁ
tvamasya viśvasya paraṁ nidhānam
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṁ puruṣo mato me ॥ 18 ॥
anādimadhyāntamanantavīryamanantabāhuṁ śaśisūryanetram
paśyāmi tvāṁ dīptahutāśavaktraṁ svatejasā viśvamidaṁ tapantam ॥ 19 ॥
dyāvāpṛthivyoridamantaraṁ hi
vyāptaṁ tvayaikena diśaśca sarvāḥ
dṛṣṭvādbhutaṁ rūpamidaṁ tavograṁ
lokatrayaṁ pravyathitaṁ mahātman ॥ 20 ॥
amī hi tvā surasaṅghā viśanti
kecidbhītāḥ prāñjalayo gṛṇanti
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ ॥ 21 ॥
rudrādityā vasavo ye ca sādhyā
viśve'śvinau marutaścoṣmapāśca
gandharvayakṣāsurasiddhasaṅghā
vīkṣante tvāṁ vismitāścaiva sarve ॥ 22 ॥
rūpaṁ mahatte bahuvaktranetraṁ
mahābāho bahubāhūrupādam
bahūdaraṁ bahudaṁṣṭrākarālaṁ
dṛṣṭvā lokāḥ pravyathitāstathāham ॥ 23 ॥
nabhaḥspṛśaṁ dīptamanekavarṇaṁ
vyāttānanaṁ dīptaviśālanetram
dṛṣṭvā hi tvāṁ pravyathitāntarātmā
dhṛtiṁ na vindāmi śamaṁ ca viṣṇo ॥ 24 ॥
daṁṣṭrākarālāni ca te mukhāni
dṛṣṭvaiva kālānalasaṁnibhāni
diśo na jāne na labhe ca śarma
prasīda deveśa jagannivāsa ॥ 25 ॥
amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṅghaiḥ
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ ॥ 26 ॥
vaktrāṇi te tvaramāṇā viśanti
daṁṣṭrākarālāni bhayānakāni
kecidvilagnā daśanāntareṣu
sandṛśyante cūrṇitairuttamāṅgaiḥ ॥ 27 ॥
yathā nadīnāṁ bahavo'mbuvegāḥ
samudramevābhimukhā dravanti
tathā tavāmī naralokavīrā
viśanti vaktrāṇyabhivijvalanti ॥ 28 ॥
yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddhavegāḥ
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ॥ 29 ॥
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ
tejobhirāpūrya jagatsamagraṁ bhāsastavogrāḥ pratapanti viṣṇo ॥ 30 ॥
ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda
vijñātumicchāmi bhavantamādyaṁ na hi prajānāmi tava pravṛttim ॥ 31 ॥
śrībhagavānuvāca
kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ
ṛte'pi tvā na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ ॥ 32 ॥
tasmāttvamuttiṣṭha yaśo labhasva
jitvā śatrūnbhuṅkṣva rājyaṁ samṛddham
mayaivaite nihatāḥ pūrvameva
nimittamātraṁ bhava savyasācin ॥ 33 ॥
droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
karṇaṁ tathānyānapi yodhavīrān
mayā hatāṁstvaṁ jahi vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān ॥ 34 ॥
sañjaya uvāca
etacchrutvā vacanaṁ keśavasya
kṛtāñjalirvepamānaḥ kirīṭī
namaskṛtvā bhūya evāha kṛṣṇaṁ
sagadgadaṁ bhītabhītaḥ praṇamya ॥ 35 ॥
arjuna uvāca
sthāne hṛṣīkeśa tava prakīrtyā
jagatprahṛṣyatyanurajyate ca
rakṣāṁsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṅghāḥ ॥ 36 ॥
kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre
ananta deveśa jagannivāsa tvamakṣaraṁ sadasattatparaṁ yat ॥ 37 ॥
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṁ nidhānam
vettāsi vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvamanantarūpa ॥ 38 ॥
vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṁ prapitāmahaśca
namo namaste'stu sahasrakṛtvaḥ
punaśca bhūyo'pi namo namaste ॥ 39 ॥
namaḥ purastādatha pṛṣṭhataste
namo'stu te sarvata eva sarva
anantavīryāmitavikramastvaṁ
sarvaṁ samāpnoṣi tato'si sarvaḥ ॥ 40 ॥
sakheti matvā prasabhaṁ yaduktaṁ
he kṛṣṇa he yādava he sakheti
ajānatā mahimānaṁ tavedaṁ
mayā pramādātpraṇayena vāpi ॥ 41 ॥
yaccāvahāsārthamasatkṛto'si
vihāraśayyāsanabhojaneṣu
eko'thavāpyacyuta tatsamakṣaṁ
tatkṣāmaye tvāmahamaprameyam ॥ 42 ॥
pitāsi lokasya carācarasya
tvamasya pūjyaśca gururgarīyān
na tvatsamo'styabhyadhikaḥ kuto'nyo
lokatraye'pyapratimaprabhāva ॥ 43 ॥
tasmātpraṇamya praṇidhāya kāyaṁ
prasādaye tvāmahamīśamīḍyam
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum ॥ 44 ॥
adṛṣṭapūrvaṁ hṛṣito'smi dṛṣṭvā
bhayena ca pravyathitaṁ mano me
tadeva me darśaya deva rūpaṁ
prasīda deveśa jagannivāsa ॥ 45 ॥
kirīṭinaṁ gadinaṁ cakrahastamicchāmi tvāṁ draṣṭumahaṁ tathaiva
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ॥ 46 ॥
śrībhagavānuvāca —
mayā prasannena tavārjunedaṁ
rūpaṁ paraṁ darśitamātmayogāt
tejomayaṁ viśvamanantamādyaṁ
yanme tvadanyena na dṛṣṭapūrvam ॥ 47 ॥
na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ
evaṁrūpaḥ śakya ahaṁ nṛloke draṣṭuṁ tvadanyena kurupravīra ॥ 48 ॥
te vyathā ca vimūḍhabhāvo
dṛṣṭvā rūpaṁ ghoramīdṛṅmamedam
vyapetabhīḥ prītamanāḥ punastvaṁ
tadeva me rūpamidaṁ prapaśya ॥ 49 ॥
sañjaya uvāca
ityarjunaṁ vāsudevastathoktvā
svakaṁ rūpaṁ darśayāmāsa bhūyaḥ
āśvāsayāmāsa ca bhītamenaṁ
bhūtvā punaḥsaumyavapurmahātmā ॥ 50 ॥
arjuna uvāca
dṛṣṭvedaṁ mānuṣaṁ rūpaṁ
tava saumyaṁ janārdana
idānīmasmi saṁvṛttaḥ
sacetāḥ prakṛtiṁ gataḥ ॥ 51 ॥
śrībhagavānuvāca
sudurdarśamidaṁ rūpaṁ
dṛṣṭavānasi yanmama
devā apyasya rūpasya
nityaṁ darśanakāṅkṣiṇaḥ ॥ 52 ॥
nāhaṁ vedairna tapasā
na dānena na cejyayā
śakya evaṁvidho draṣṭuṁ
dṛṣṭavānasi māṁ yathā ॥ 53 ॥
bhaktyā tvananyayā śakya
ahamevaṁvidho'rjuna
jñātuṁ draṣṭuṁ ca tattvena
praveṣṭuṁ ca parantapa ॥ 54 ॥
matkarmakṛnmatparamo
madbhaktaḥ saṅgavarjitaḥ
nirvairaḥ sarvabhūteṣu
yaḥ sa māmeti pāṇḍava ॥ 55 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye ekādaśo'dhyāyaḥ ॥
arjuna uvāca —
evaṁ satatayuktā ye bhaktāstvāṁ paryupāsate
ye cāpyakṣaramavyaktaṁ teṣāṁ ke yogavittamāḥ ॥ 1 ॥
śrībhagavānuvāca —
mayyāveśya mano ye māṁ nityayuktā upāsate
śraddhayā parayopetāste me yuktatamā matāḥ ॥ 2 ॥
ye tvakṣaramanirdeśyamavyaktaṁ paryupāsate
sarvatragamacintyaṁ ca kūṭasthamacalaṁ dhruvam ॥ 3 ॥
saṁniyamyendriyagrāmaṁ sarvatra samabuddhayaḥ
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ॥ 4 ॥
kleśo'dhikatarasteṣāmavyaktāsaktacetasām
avyaktā hi gatirduḥkhaṁ dehavadbhiravāpyate ॥ 5 ॥
ye tu sarvāṇi karmāṇi mayi saṁnyasya matparāḥ
ananyenaiva yogena māṁ dhyāyanta upāsate ॥ 6 ॥
teṣāmahaṁ samuddhartā mṛtyusaṁsārasāgarāt
bhavāmi na cirātpārtha mayyāveśitacetasām ॥ 7 ॥
mayyeva mana ādhatsva mayi buddhiṁ niveśaya
nivasiṣyasi mayyeva ata ūrdhvaṁ na saṁśayaḥ ॥ 8 ॥
atha cittaṁ samādhātuṁ
na śaknoṣi mayi sthiram
abhyāsayogena tato
māmicchāptuṁ dhanañjaya ॥ 9 ॥
abhyāse'pyasamartho'si
matkarmaparamo bhava
madarthamapi karmāṇi
kurvansiddhimavāpsyasi ॥ 10 ॥
athaitadapyaśakto'si kartuṁ madyogamāśritaḥ
sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavān ॥ 11 ॥
śreyo hi jñānamabhyāsājjñānāddhyānaṁ viśiṣyate
dhyānātkarmaphalatyāgastyāgācchāntiranantaram ॥ 12 ॥
adveṣṭā sarvabhūtānāṁ maitraḥ karuṇa eva ca
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥ 13 ॥
santuṣṭaḥ satataṁ yogī yatātmā dṛḍhaniścayaḥ
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ॥ 14 ॥
yasmānnodvijate loko lokānnodvijate ca yaḥ
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ॥ 15 ॥
anapekṣaḥ śucirdakṣa
udāsīno gatavyathaḥ
sarvārambhaparityāgī
yo madbhaktaḥ sa me priyaḥ ॥ 16 ॥
yo na hṛṣyati na dveṣṭi
na śocati na kāṅkṣati
śubhāśubhaparityāgī
bhaktimānyaḥ sa me priyaḥ ॥ 17 ॥
samaḥ śatrau ca mitre ca
tathā mānāpamānayoḥ
śītoṣṇasukhaduḥkheṣu
samaḥ saṅgavivarjitaḥ ॥ 18 ॥
tulyanindāstutirmaunī santuṣṭo yena kenacit
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ॥ 19 ॥
ye tu dharmyāmṛtamidaṁ
yathoktaṁ paryupāsate
śraddadhānā matparamā
bhaktāste'tīva me priyāḥ ॥ 20 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye dvādaśo'dhyāyaḥ ॥
śrībhagavānuvāca —
idaṁ śarīraṁ kaunteya kṣetramityabhidhīyate
etadyo vetti taṁ prāhuḥ kṣetrajña iti tadvidaḥ ॥ 1 ॥
kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata
kṣetrakṣetrajñayorjñānaṁ yattajjñānaṁ mataṁ mama ॥ 2 ॥
tatkṣetraṁ yacca yādṛkca yadvikāri yataśca yat
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ॥ 3 ॥
ṛṣibhirbahudhā gītaṁ chandobhirvividhaiḥ pṛthak
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ॥ 4 ॥
mahābhūtānyahaṅkāro buddhiravyaktameva ca
indriyāṇi daśaikaṁ ca pañca cendriyagocarāḥ ॥ 5 ॥
icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaścetanā dhṛtiḥ
etatkṣetraṁ samāsena savikāramudāhṛtam ॥ 6 ॥
amānitvamadambhitvamahiṁsā kṣāntirārjavam
ācāryopāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ ॥ 7 ॥
indriyārtheṣu vairāgyamanahaṅkāra eva ca
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ॥ 8 ॥
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu
nityaṁ ca samacittatvamiṣṭāniṣṭopapattiṣu ॥ 9 ॥
mayi cānanyayogena bhaktiravyabhicāriṇī
viviktadeśasevitvamaratirjanasaṁsadi ॥ 10 ॥
adhyātmajñānanityatvaṁ tattvajñānārthadarśanam
etajjñānamiti proktamajñānaṁ yadato'nyathā ॥ 11 ॥
jñeyaṁ yattatpravakṣyāmi yajjñātvāmṛtamaśnute
anādimatparaṁ brahma na sattannāsaducyate ॥ 12 ॥
sarvataḥpāṇipādaṁ tatsarvatokṣiśiromukham
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati ॥ 13 ॥
sarvendriyaguṇābhāsaṁ sarvendriyavivarjitam
asaktaṁ sarvabhṛccaiva nirguṇaṁ guṇabhoktṛ ca ॥ 14 ॥
bahirantaśca bhūtānāmacaraṁ carameva ca
sūkṣmatvāttadavijñeyaṁ dūrasthaṁ cāntike ca tat ॥ 15 ॥
avibhaktaṁ ca bhūteṣu vibhaktamiva ca sthitam
bhūtabhartṛ ca tajjñeyaṁ grasiṣṇu prabhaviṣṇu ca ॥ 16 ॥
jyotiṣāmapi tajjyotistamasaḥ paramucyate
jñānaṁ jñeyaṁ jñānagamyaṁ hṛdi sarvasya viṣṭhitam ॥ 17 ॥
iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ samāsataḥ
madbhakta etadvijñāya madbhāvāyopapadyate ॥ 18 ॥
prakṛtiṁ puruṣaṁ caiva viddhyanādī ubhāvapi
vikārāṁśca guṇāṁścaiva viddhi prakṛtisambhavān ॥ 19 ॥
kāryakaraṇakartṛtve hetuḥ prakṛtirucyate
puruṣaḥ sukhaduḥkhānāṁ bhoktṛtve heturucyate ॥ 20 ॥
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān
kāraṇaṁ guṇasaṅgo'sya sadasadyonijanmasu ॥ 21 ॥
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ ॥ 22 ॥
ya evaṁ vetti puruṣaṁ prakṛtiṁ ca guṇaiḥ saha
sarvathā vartamāno'pi na sa bhūyo'bhijāyate ॥ 23 ॥
dhyānenātmani paśyanti kecidātmānamātmanā
anye sāṅkhyena yogena karmayogena cāpare ॥ 24 ॥
anye tvevamajānantaḥ śrutvānyebhya upāsate
te'pi cātitarantyeva mṛtyuṁ śrutiparāyaṇāḥ ॥ 25 ॥
yāvatsañjāyate kiñcitsattvaṁ sthāvarajaṅgamam
kṣetrakṣetrajñasaṁyogāttadviddhi bharatarṣabha ॥ 26 ॥
samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram
vinaśyatsvavinaśyantaṁ yaḥ paśyati sa paśyati ॥ 27 ॥
samaṁ paśyanhi sarvatra
samavasthitamīśvaram
na hinastyātmanātmānaṁ
tato yāti parāṁ gatim ॥ 28 ॥
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānamakartāraṁ sa paśyati ॥ 29 ॥
yadā bhūtapṛthagbhāvamekasthamanupaśyati
tata eva ca vistāraṁ brahma sampadyate tadā ॥ 30 ॥
anāditvānnirguṇatvātparamātmāyamavyayaḥ
śarīrastho'pi kaunteya na karoti na lipyate ॥ 31 ॥
yathā sarvagataṁ saukṣmyādākāśaṁ nopalipyate
sarvatrāvasthito dehe tathātmā nopalipyate ॥ 32 ॥
yathā prakāśayatyekaḥ kṛtsnaṁ lokamimaṁ raviḥ
kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata ॥ 33 ॥
kṣetrakṣetrajñayorevamantaraṁ jñānacakṣuṣā
bhūtaprakṛtimokṣaṁ ca ye viduryānti te param ॥ 34 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye trayodaśo'dhyāyaḥ ॥
śrībhagavānuvāca —
paraṁ bhūyaḥ pravakṣyāmi
jñānānāṁ jñānamuttamam
yajjñātvā munayaḥ sarve
parāṁ siddhimito gatāḥ ॥ 1 ॥
idaṁ jñānamupāśritya mama sādharmyamāgatāḥ
sarge'pi nopajāyante pralaye na vyathanti ca ॥ 2 ॥
mama yonirmahadbrahma tasmingarbhaṁ dadhāmyaham
sambhavaḥ sarvabhūtānāṁ tato bhavati bhārata ॥ 3 ॥
sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ
tāsāṁ brahma mahadyonirahaṁ bījapradaḥ pitā ॥ 4 ॥
sattvaṁ rajastama iti guṇāḥ prakṛtisambhavāḥ
nibadhnanti mahābāho dehe dehinamavyayam ॥ 5 ॥
tatra sattvaṁ nirmalatvātprakāśakamanāmayam
sukhasaṅgena badhnāti jñānasaṅgena cānagha ॥ 6 ॥
rajo rāgātmakaṁ viddhi tṛṣṇāsaṅgasamudbhavam
tannibadhnāti kaunteya karmasaṅgena dehinam ॥ 7 ॥
tamastvajñānajaṁ viddhi mohanaṁ sarvadehinām
pramādālasyanidrābhistannibadhnāti bhārata ॥ 8 ॥
sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ॥ 9 ॥
rajastamaścābhibhūya sattvaṁ bhavati bhārata
rajaḥ sattvaṁ tamaścaiva tamaḥ sattvaṁ rajastathā ॥ 10 ॥
sarvadvāreṣu dehe'sminprakāśa upajāyate
jñānaṁ yadā tadā vidyādvivṛddhaṁ sattvamityuta ॥ 11 ॥
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā
rajasyetāni jāyante vivṛddhe bharatarṣabha ॥ 12 ॥
aprakāśo'pravṛttiśca pramādo moha eva ca
tamasyetāni jāyante vivṛddhe kurunandana ॥ 13 ॥
yadā sattve pravṛddhe tu pralayaṁ yāti dehabhṛt
tadottamavidāṁ lokānamalānpratipadyate ॥ 14 ॥
rajasi pralayaṁ gatvā karmasaṅgiṣu jāyate
tathā pralīnastamasi mūḍhayoniṣu jāyate ॥ 15 ॥
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam
rajasastu phalaṁ duḥkhamajñānaṁ tamasaḥ phalam ॥ 16 ॥
sattvātsañjāyate jñānaṁ rajaso lobha eva ca
pramādamohau tamaso bhavato'jñānameva ca ॥ 17 ॥
ūrdhvaṁ gacchanti sattvasthā
madhye tiṣṭhanti rājasāḥ
jaghanyaguṇavṛttasthā
adho gacchanti tāmasāḥ ॥ 18 ॥
nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati
guṇebhyaśca paraṁ vetti madbhāvaṁ so'dhigacchati ॥ 19 ॥
guṇānetānatītya trīndehī dehasamudbhavān
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute ॥ 20 ॥
arjuna uvāca —
kairliṅgaistrīnguṇānetānatīto bhavati prabho
kimācāraḥ kathaṁ caitāṁstrīnguṇānativartate ॥ 21 ॥
śrībhagavānuvāca —
prakāśaṁ ca pravṛttiṁ ca mohameva ca pāṇḍava
na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥ 22 ॥
udāsīnavadāsīno guṇairyo na vicālyate
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate ॥ 23 ॥
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ
tulyapriyāpriyo dhīrastulyanindātmasaṁstutiḥ ॥ 24 ॥
mānāpamānayostulyastulyo mitrāripakṣayoḥ
sarvārambhaparityāgī guṇātītaḥ sa ucyate ॥ 25 ॥
māṁ ca yo'vyabhicāreṇa bhaktiyogena sevate
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ॥ 26 ॥
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca
śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥ 27 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye caturdaśo'dhyāyaḥ ॥
śrībhagavānuvāca —
ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam
chandāṁsi yasya parṇāni yastaṁ veda sa vedavit ॥ 1 ॥
adhaścordhvaṁ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ
adhaśca mūlānyanusantatāni
karmānubandhīni manuṣyaloke ॥ 2 ॥
na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā
aśvatthamenaṁ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā ॥ 3 ॥
tataḥ padaṁ tatparimārgitavyaṁ
yasmingatā na nivartanti bhūyaḥ
tameva cādyaṁ puruṣaṁ prapadye
yataḥ pravṛttiḥ prasṛtā purāṇī ॥ 4 ॥
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ
dvandvairvimuktāḥ sukhaduḥkhasaṁjñairgacchantyamūḍhāḥ padamavyayaṁ tat ॥ 5 ॥
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ
yadgatvā na nivartante taddhāma paramaṁ mama ॥ 6 ॥
mamaivāṁśo jīvaloke jīvabhūtaḥ sanātanaḥ
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ॥ 7 ॥
śarīraṁ yadavāpnoti yaccāpyutkrāmatīśvaraḥ
gṛhītvaitāni saṁyāti vāyurgandhānivāśayāt ॥ 8 ॥
śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇameva ca
adhiṣṭhāya manaścāyaṁ viṣayānupasevate ॥ 9 ॥
utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ guṇānvitam
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ॥ 10 ॥
yatanto yoginaścainaṁ paśyantyātmanyavasthitam
yatanto'pyakṛtātmāno nainaṁ paśyantyacetasaḥ ॥ 11 ॥
yadādityagataṁ tejo jagadbhāsayate'khilam
yaccandramasi yaccāgnau tattejo viddhi māmakam ॥ 12 ॥
gāmāviśya ca bhūtāni
dhārayāmyahamojasā
puṣṇāmi cauṣadhīḥ sarvāḥ
somo bhūtvā rasātmakaḥ ॥ 13 ॥
ahaṁ vaiśvānaro bhūtvā prāṇināṁ dehamāśritaḥ
prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham ॥ 14 ॥
sarvasya cāhaṁ hṛdi saṁniviṣṭo
mattaḥ smṛtirjñānamapohanaṁ ca
vedaiśca sarvairahameva vedyo
vedāntakṛdvedavideva cāham ॥ 15 ॥
dvāvimau puruṣau loke kṣaraścākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ॥ 16 ॥
uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ॥ 17 ॥
yasmātkṣaramatīto'hamakṣarādapi cottamaḥ
ato'smi loke vede ca prathitaḥ puruṣottamaḥ ॥ 18 ॥
yo māmevamasaṁmūḍho jānāti puruṣottamam
sa sarvavidbhajati māṁ sarvabhāvena bhārata ॥ 19 ॥
iti guhyatamaṁ śāstramidamuktaṁ mayānagha
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ॥ 20 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye pañcadaśo'dhyāyaḥ ॥
śrībhagavānuvāca
abhayaṁ sattvasaṁśuddhirjñānayogavyavasthitiḥ
dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam ॥ 1 ॥
ahiṁsā satyamakrodhastyāgaḥ śāntirapaiśunam
dayā bhūteṣvaloluptvaṁ mārdavaṁ hrīracāpalam ॥ 2 ॥
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā
bhavanti sampadaṁ daivīmabhijātasya bhārata ॥ 3 ॥
dambho darpo'timānaśca krodhaḥ pāruṣyameva ca
ajñānaṁ cābhijātasya pārtha sampadamāsurīm ॥ 4 ॥
daivī sampadvimokṣāya nibandhāyāsurī matā
śucaḥ sampadaṁ daivīmabhijāto'si pāṇḍava ॥ 5 ॥
dvau bhūtasargau loke'smindaiva āsura eva ca
daivo vistaraśaḥ prokta āsuraṁ pārtha me śṛṇu ॥ 6 ॥
pravṛttiṁ ca nivṛttiṁ ca janā na vidurāsurāḥ
na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate ॥ 7 ॥
asatyamapratiṣṭhaṁ te jagadāhuranīśvaram
aparasparasambhūtaṁ kimanyatkāmahaitukam ॥ 8 ॥
etāṁ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ॥ 9 ॥
kāmamāśritya duṣpūraṁ dambhamānamadānvitāḥ
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ ॥ 10 ॥
cintāmaparimeyāṁ ca pralayāntāmupāśritāḥ
kāmopabhogaparamā etāvaditi niścitāḥ ॥ 11 ॥
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ
īhante kāmabhogārthamanyāyenārthasañcayān ॥ 12 ॥
idamadya mayā labdhamidaṁ prāpsye manoratham
idamastīdamapi me bhaviṣyati punardhanam ॥ 13 ॥
asau mayā hataḥ śatrurhaniṣye cāparānapi
īśvaro'hamahaṁ bhogī siddho'haṁ balavānsukhī ॥ 14 ॥
āḍhyo'bhijanavānasmi
ko'nyo'sti sadṛśo mayā
yakṣye dāsyāmi modiṣya
ityajñānavimohitāḥ ॥ 15 ॥
anekacittavibhrāntā mohajālasamāvṛtāḥ
prasaktāḥ kāmabhogeṣu patanti narake'śucau ॥ 16 ॥
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ
yajante nāmayajñaiste dambhenāvidhipūrvakam ॥ 17 ॥
ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ॥ 18 ॥
tānahaṁ dviṣataḥ krūrānsaṁsāreṣu narādhamān
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ॥ 19 ॥
āsurīṁ yonimāpannā
mūḍhā janmani janmani
māmaprāpyaiva kaunteya
tato yāntyadhamāṁ gatim ॥ 20 ॥
trividhaṁ narakasyedaṁ dvāraṁ nāśanamātmanaḥ
kāmaḥ krodhastathā lobhastasmādetattrayaṁ tyajet ॥ 21 ॥
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ
ācaratyātmanaḥ śreyastato yāti parāṁ gatim ॥ 22 ॥
yaḥ śāstravidhimutsṛjya
vartate kāmakārataḥ
na sa siddhimavāpnoti
na sukhaṁ na parāṁ gatim ॥ 23 ॥
tasmācchāstraṁ pramāṇaṁ te
kāryākāryavyavasthitau
jñātvā śāstravidhānoktaṁ
karma kartumihārhasi ॥ 24 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye ṣoḍaśo'dhyāyaḥ ॥
arjuna uvāca —
ye śāstravidhimutsṛjya
yajante śraddhayānvitāḥ
teṣāṁ niṣṭhā tu kṛṣṇa
sattvamāho rajastamaḥ ॥ 1 ॥
śrībhagavānuvāca —
trividhā bhavati śraddhā
dehināṁ svabhāvajā
sāttvikī rājasī caiva
tāmasī ceti tāṁ śṛṇu ॥ 2 ॥
sattvānurūpā sarvasya
śraddhā bhavati bhārata
śraddhāmayo'yaṁ puruṣo
yo yacchraddhaḥ sa eva saḥ ॥ 3 ॥
yajante sāttvikā devānyakṣarakṣāṁsi rājasāḥ
pretānbhūtagaṇāṁścānye yajante tāmasā janāḥ ॥ 4 ॥
aśāstravihitaṁ ghoraṁ tapyante ye tapo janāḥ
dambhāhaṅkārasaṁyuktāḥ kāmarāgabalānvitāḥ ॥ 5 ॥
karśayantaḥ śarīrasthaṁ
bhūtagrāmamacetasaḥ
māṁ caivāntaḥśarīrasthaṁ
tānviddhyāsuraniścayān ॥ 6 ॥
āhārastvapi sarvasya trividho bhavati priyaḥ
yajñastapastathā dānaṁ teṣāṁ bhedamimaṁ śṛṇu ॥ 7 ॥
āyuḥsattvabalārogyasukhaprītivivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ॥ 8 ॥
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ॥ 9 ॥
yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat
ucchiṣṭamapi cāmedhyaṁ bhojanaṁ tāmasapriyam ॥ 10 ॥
aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ॥ 11 ॥
abhisandhāya tu phalaṁ dambhārthamapi caiva yat
ijyate bharataśreṣṭha taṁ yajñaṁ viddhi rājasam ॥ 12 ॥
vidhihīnamasṛṣṭānnaṁ mantrahīnamadakṣiṇam
śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣate ॥ 13 ॥
devadvijaguruprājñapūjanaṁ śaucamārjavam
brahmacaryamahiṁsā ca śārīraṁ tapa ucyate ॥ 14 ॥
anudvegakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyate ॥ 15 ॥
manaḥprasādaḥ saumyatvaṁ maunamātmavinigrahaḥ
bhāvasaṁśuddhirityetattapo mānasamucyate ॥ 16 ॥
śraddhayā parayā taptaṁ tapastattrividhaṁ naraiḥ
aphalakāṅkṣibhiryuktaiḥ sāttvikaṁ paricakṣate ॥ 17 ॥
satkāramānapūjārthaṁ tapo dambhena caiva yat
kriyate tadiha proktaṁ rājasaṁ calamadhruvam ॥ 18 ॥
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ
parasyotsādanārthaṁ tattāmasamudāhṛtam ॥ 19 ॥
dātavyamiti yaddānaṁ
dīyate'nupakāriṇe
deśe kāle ca pātre ca
taddānaṁ sāttvikaṁ smṛtam ॥ 20 ॥
yattu pratyupakārārthaṁ
phalamuddiśya punaḥ
dīyate ca parikliṣṭaṁ
taddānaṁ rājasaṁ smṛtam ॥ 21 ॥
adeśakāle yaddānamapātrebhyaśca dīyate
asatkṛtamavajñātaṁ tattāmasamudāhṛtam ॥ 22 ॥
oṁ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ॥ 23 ॥
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ
pravartante vidhānoktāḥ satataṁ brahmavādinām ॥ 24 ॥
tadityanabhisandhāya
phalaṁ yajñatapaḥkriyāḥ
dānakriyāśca vividhāḥ
kriyante mokṣakāṅkṣibhiḥ ॥ 25 ॥
sadbhāve sādhubhāve ca sadityetatprayujyate
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ॥ 26 ॥
yajñe tapasi dāne ca sthitiḥ saditi cocyate
karma caiva tadarthīyaṁ sadityevābhidhīyate ॥ 27 ॥
aśraddhayā hutaṁ dattaṁ tapastaptaṁ kṛtaṁ ca yat
asadityucyate pārtha na ca tatpretya no iha ॥ 28 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye saptadaśo'dhyāyaḥ ॥
arjuna uvāca —
saṁnyāsasya mahābāho tattvamicchāmi veditum
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ॥ 1 ॥
śrībhagavānuvāca —
kāmyānāṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ kavayo viduḥ
sarvakarmaphalatyāgaṁ prāhustyāgaṁ vicakṣaṇāḥ ॥ 2 ॥
tyājyaṁ doṣavadityeke karma prāhurmanīṣiṇaḥ
yajñadānatapaḥkarma na tyājyamiti cāpare ॥ 3 ॥
niścayaṁ śṛṇu me tatra
tyāge bharatasattama
tyāgo hi puruṣavyāghra
trividhaḥ samprakīrtitaḥ ॥ 4 ॥
yajñadānatapaḥkarma na tyājyaṁ kāryameva tat
yajño dānaṁ tapaścaiva pāvanāni manīṣiṇām ॥ 5 ॥
etānyapi tu karmāṇi
saṅgaṁ tyaktvā phalāni ca
kartavyānīti me pārtha
niścitaṁ matamuttamam ॥ 6 ॥
niyatasya tu saṁnyāsaḥ karmaṇo nopapadyate
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ॥ 7 ॥
duḥkhamityeva yatkarma kāyakleśabhayāttyajet
sa kṛtvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhet ॥ 8 ॥
kāryamityeva yatkarma
niyataṁ kriyate'rjuna
saṅgaṁ tyaktvā phalaṁ caiva
sa tyāgaḥ sāttviko mataḥ ॥ 9 ॥
na dveṣṭyakuśalaṁ karma
kuśale nānuṣajjate
tyāgī sattvasamāviṣṭo
medhāvī cchinnasaṁśayaḥ ॥ 10 ॥
na hi dehabhṛtā śakyaṁ tyaktuṁ karmāṇyaśeṣataḥ
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ॥ 11 ॥
aniṣṭamiṣṭaṁ miśraṁ ca
trividhaṁ karmaṇaḥ phalam
bhavatyatyāgināṁ pretya
na tu saṁnyāsināṁ kvacit ॥ 12 ॥
pañcaitāni mahābāho
kāraṇāni nibodha me
sāṅkhye kṛtānte proktāni
siddhaye sarvakarmaṇām ॥ 13 ॥
adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pṛthagvidham
vividhāśca pṛthakceṣṭā daivaṁ caivātra pañcamam ॥ 14 ॥
śarīravāṅmanobhiryatkarma prārabhate naraḥ
nyāyyaṁ viparītaṁ pañcaite tasya hetavaḥ ॥ 15 ॥
tatraivaṁ sati kartāramātmānaṁ kevalaṁ tu yaḥ
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ॥ 16 ॥
yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate
hatvāpi sa imāṁllokānna hanti na nibadhyate ॥ 17 ॥
jñānaṁ jñeyaṁ parijñātā trividhā karmacodanā
karaṇaṁ karma karteti trividhaḥ karmasaṅgrahaḥ ॥ 18 ॥
jñānaṁ karma ca kartā ca
tridhaiva guṇabhedataḥ
procyate guṇasaṅkhyāne
yathāvacchṛṇu tānyapi ॥ 19 ॥
sarvabhūteṣu yenaikaṁ
bhāvamavyayamīkṣate
avibhaktaṁ vibhakteṣu
tajjñānaṁ viddhi sāttvikam ॥ 20 ॥
pṛthaktvena tu yajjñānaṁ
nānābhāvānpṛthagvidhān
vetti sarveṣu bhūteṣu
tajjñānaṁ viddhi rājasam ॥ 21 ॥
yattu kṛtsnavadekasminkārye saktamahaitukam
atattvārthavadalpaṁ ca tattāmasamudāhṛtam ॥ 22 ॥
niyataṁ saṅgarahitamarāgadveṣataḥkṛtam
aphalaprepsunā karma yattatsāttvikamucyate ॥ 23 ॥
yattu kāmepsunā karma sāhaṅkāreṇa punaḥ
kriyate bahulāyāsaṁ tadrājasamudāhṛtam ॥ 24 ॥
anubandhaṁ kṣayaṁ hiṁsāmanapekṣya ca pauruṣam
mohādārabhyate karma yattattāmasamucyate ॥ 25 ॥
muktasaṅgo'nahaṁvādī
dhṛtyutsāhasamanvitaḥ
siddhyasiddhyornirvikāraḥ
kartā sāttvika ucyate ॥ 26 ॥
rāgī karmaphalaprepsurlubdho hiṁsātmako'śuciḥ
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ॥ 27 ॥
ayuktaḥ prākṛtaḥ stabdhaḥ
śaṭho naikṛtiko'lasaḥ
viṣādī dīrghasūtrī ca
kartā tāmasa ucyate ॥ 28 ॥
buddherbhedaṁ dhṛteścaiva guṇatastrividhaṁ śṛṇu
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ॥ 29 ॥
pravṛttiṁ ca nivṛttiṁ ca
kāryākārye bhayābhaye
bandhaṁ mokṣaṁ ca vetti
buddhiḥ pārtha sāttvikī ॥ 30 ॥
yayā dharmamadharmaṁ ca
kāryaṁ cākāryameva ca
ayathāvatprajānāti
buddhiḥ pārtha rājasī ॥ 31 ॥
adharmaṁ dharmamiti
manyate tamasāvṛtā
sarvārthānviparītāṁśca
buddhiḥ pārtha tāmasī ॥ 32 ॥
dhṛtyā yayā dhārayate
manaḥprāṇendriyakriyāḥ
yogenāvyabhicāriṇyā
dhṛtiḥ pārtha sāttvikī ॥ 33 ॥
yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna
prasaṅgena phalākāṅkṣī dhṛtiḥ pārtha rājasī ॥ 34 ॥
yayā svapnaṁ bhayaṁ śokaṁ
viṣādaṁ madameva ca
na vimuñcati durmedhā
dhṛtiḥ tāmasī matā ॥ 35 ॥
sukhaṁ tvidānīṁ trividhaṁ
śṛṇu me bharatarṣabha
abhyāsādramate yatra
duḥkhāntaṁ ca nigacchati ॥ 36 ॥
yattadagre viṣamiva pariṇāme'mṛtopamam
tatsukhaṁ sāttvikaṁ proktamātmabuddhiprasādajam ॥ 37 ॥
viṣayendriyasaṁyogādyattadagre'mṛtopamam
pariṇāme viṣamiva tatsukhaṁ rājasaṁ smṛtam ॥ 38 ॥
yadagre cānubandhe ca sukhaṁ mohanamātmanaḥ
nidrālasyapramādotthaṁ tattāmasamudāhṛtam ॥ 39 ॥
na tadasti pṛthivyāṁ divi deveṣu punaḥ
sattvaṁ prakṛtijairmuktaṁ yadebhiḥ syāttribhirguṇaiḥ ॥ 40 ॥
brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca parantapa
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥ 41 ॥
śamo damastapaḥ śaucaṁ
kṣāntirārjavameva ca
jñānaṁ vijñānamāstikyaṁ
brahmakarma svabhāvajam ॥ 42 ॥
śauryaṁ tejo dhṛtirdākṣyaṁ yuddhe cāpyapalāyanam
dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam ॥ 43 ॥
kṛṣigaurakṣyavāṇijyaṁ vaiśyakarma svabhāvajam
paricaryātmakaṁ karma śūdrasyāpi svabhāvajam ॥ 44 ॥
sve sve karmaṇyabhirataḥ
saṁsiddhiṁ labhate naraḥ
svakarmanirataḥ siddhiṁ
yathā vindati tacchṛṇu ॥ 45 ॥
yataḥ pravṛttirbhūtānāṁ
yena sarvamidaṁ tatam
svakarmaṇā tamabhyarcya
siddhiṁ vindati mānavaḥ ॥ 46 ॥
śreyānsvadharmo viguṇaḥ
paradharmātsvanuṣṭhitāt
svabhāvaniyataṁ karma
kurvannāpnoti kilbiṣam ॥ 47 ॥
sahajaṁ karma kaunteya
sadoṣamapi na tyajet
sarvārambhā hi doṣeṇa
dhūmenāgnirivāvṛtāḥ ॥ 48 ॥
asaktabuddhiḥ sarvatra
jitātmā vigataspṛhaḥ
naiṣkarmyasiddhiṁ paramāṁ
saṁnyāsenādhigacchati ॥ 49 ॥
siddhiṁ prāpto yathā brahma tathāpnoti nibodha me
samāsenaiva kaunteya niṣṭhā jñānasya parā ॥ 50 ॥
buddhyā viśuddhayā yukto
dhṛtyātmānaṁ niyamya ca
śabdādīnviṣayāṁstyaktvā
rāgadveṣau vyudasya ca ॥ 51 ॥
viviktasevī laghvāśī
yatavākkāyamānasaḥ
dhyānayogaparo nityaṁ
vairāgyaṁ samupāśritaḥ ॥ 52 ॥
ahaṅkāraṁ balaṁ darpaṁ
kāmaṁ krodhaṁ parigraham
vimucya nirmamaḥ śānto
brahmabhūyāya kalpate ॥ 53 ॥
brahmabhūtaḥ prasannātmā
na śocati na kāṅkṣati
samaḥ sarveṣu bhūteṣu
madbhaktiṁ labhate parām ॥ 54 ॥
bhaktyā māmabhijānāti
yāvānyaścāsmi tattvataḥ
tato māṁ tattvato jñātvā
viśate tadanantaram ॥ 55 ॥
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ
matprasādādavāpnoti śāśvataṁ padamavyayam ॥ 56 ॥
cetasā sarvakarmāṇi mayi saṁnyasya matparaḥ
buddhiyogamapāśritya maccittaḥ satataṁ bhava ॥ 57 ॥
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi
atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi ॥ 58 ॥
yadyahaṅkāramāśritya
na yotsya iti manyase
mithyaiṣa vyavasāyaste
prakṛtistvāṁ niyokṣyati ॥ 59 ॥
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā
kartuṁ necchasi yanmohātkariṣyasyavaśo'pi tat ॥ 60 ॥
īśvaraḥ sarvabhūtānāṁ hṛddeśe'rjuna tiṣṭhati
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ॥ 61 ॥
tameva śaraṇaṁ gaccha
sarvabhāvena bhārata
tatprasādātparāṁ śāntiṁ
sthānaṁ prāpsyasi śāśvatam ॥ 62 ॥
iti te jñānamākhyātaṁ guhyādguhyataraṁ mayā
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ॥ 63 ॥
sarvaguhyatamaṁ bhūyaḥ
śṛṇu me paramaṁ vacaḥ
iṣṭo'si me dṛḍhamiti
tato vakṣyāmi te hitam ॥ 64 ॥
manmanā bhava madbhakto
madyājī māṁ namaskuru
māmevaiṣyasi satyaṁ te
pratijāne priyo'si me ॥ 65 ॥
sarvadharmānparityajya
māmekaṁ śaraṇaṁ vraja
ahaṁ tvā sarvapāpebhyo
mokṣayiṣyāmi śucaḥ ॥ 66 ॥
idaṁ te nātapaskāya
nābhaktāya kadācana
na cāśuśrūṣave vācyaṁ
na ca māṁ yo'bhyasūyati ॥ 67 ॥
ya imaṁ paramaṁ guhyaṁ
madbhakteṣvabhidhāsyati
bhaktiṁ mayi parāṁ kṛtvā
māmevaiṣyatyasaṁśayaḥ ॥ 68 ॥
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ
bhavitā na ca me tasmādanyaḥ priyataro bhuvi ॥ 69 ॥
adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādamāvayoḥ
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ॥ 70 ॥
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ
so'pi muktaḥ śubhāṁllokānprāpnuyātpuṇyakarmaṇām ॥ 71 ॥
kaccidetacchrutaṁ pārtha
tvayaikāgreṇa cetasā
kaccidajñānasaṁmohaḥ
praṇaṣṭaste dhanañjaya ॥ 72 ॥
arjuna uvāca
naṣṭo mohaḥ smṛtirlabdhā
tvatprasādānmayācyuta
sthito'smi gatasandehaḥ
kariṣye vacanaṁ tava ॥ 73 ॥
sañjaya uvāca —
ityahaṁ vāsudevasya pārthasya ca mahātmanaḥ
saṁvādamimamaśrauṣamadbhutaṁ romaharṣaṇam ॥ 74 ॥
vyāsaprasādācchrutavānimaṁ guhyatamaṁ param
yogaṁ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ॥ 75 ॥
rājan saṁsmṛtya saṁsmṛtya
saṁvādamimamadbhutam
keśavārjunayoḥ puṇyaṁ
hṛṣyāmi ca muhurmuhuḥ ॥ 76 ॥
tacca saṁsmṛtya saṁsmṛtya
rūpamatyadbhutaṁ hareḥ
vismayo me mahānrājan
hṛṣyāmi ca punaḥ punaḥ ॥ 77 ॥
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ॥ 78 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye aṣṭādaśo'dhyāyaḥ ॥