śrīmacchaṅkarabhagavatpūjyapādaviracitam

śrīmadbhagavadgītābhāṣyam

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

yo'yaṁ yogaḥ adhyāyadvayenoktaḥ jñānaniṣṭhālakṣaṇaḥ , sasaṁnyāsaḥ karmayogopāyaḥ, yasmin vedārthaḥ parisamāptaḥ, pravṛttilakṣaṇaḥ nivṛttilakṣaṇaśca, gītāsu ca sarvāsu ayameva yogo vivakṣito bhagavatā । ataḥ parisamāptaṁ vedārthaṁ manvānaḥ taṁ vaṁśakathanena stauti śrībhagavān
śrībhagavānuvāca —
imaṁ vivasvate yogaṁ proktavānahamavyayam ।
vivasvānmanave prāha manurikṣvākave'bravīt ॥ 1 ॥
imam adhyāyadvayenoktaṁ yogaṁ vivasvate ādityāya sargādau proktavān ahaṁ jagatparipālayitṝṇāṁ kṣatriyāṇāṁ balādhānāya tena yogabalena yuktāḥ samarthā bhavanti brahma parirakṣitum । brahmakṣatre paripālite jagat paripālayitumalam । avyayam avyayaphalatvāt । na hyasya yogasya samyagdarśananiṣṭhālakṣaṇasya mokṣākhyaṁ phalaṁ vyeti । sa ca vivasvān manave prāha । manuḥ ikṣvākave svaputrāya ādirājāya abravīt ॥ 1 ॥
evaṁ paramparāprāptamimaṁ rājarṣayo viduḥ ।
sa kāleneha mahatā yogo naṣṭaḥ parantapa ॥ 2 ॥
evaṁ kṣatriyaparamparāprāptam imaṁ rājarṣayaḥ rājānaśca te ṛṣayaśca rājarṣayaḥ viduḥ imaṁ yogam । sa yogaḥ kālena iha mahatā dīrgheṇa naṣṭaḥ vicchinnasampradāyaḥ saṁvṛttaḥ । he parantapa, ātmanaḥ vipakṣabhūtāḥ parā iti ucyante, tān śauryatejogabhastibhiḥ bhānuriva tāpayatīti parantapaḥ śatrutāpana ityarthaḥ ॥ 2 ॥
durbalānajitendriyān prāpya naṣṭaṁ yogamimamupalabhya lokaṁ ca apuruṣārthasambandhinam
sa evāyaṁ mayā te'dya yogaḥ proktaḥ purātanaḥ ।
bhakto'si me sakhā ceti rahasyaṁ hyetaduttamam ॥ 3 ॥
sa eva ayaṁ mayā te tubhyam adya idānīṁ yogaḥ proktaḥ purātanaḥ bhaktaḥ asi me sakhā
ca asi iti । rahasyaṁ hi yasmāt etat uttamaṁ yogaḥ jñānam ityarthaḥ ॥ 3 ॥
bhagavatā vipratiṣiddhamuktamiti bhūt kasyacit buddhiḥ iti parihārārthaṁ codyamiva kurvan arjuna uvāca
arjuna uvāca —
aparaṁ bhavato janma paraṁ janma vivasvataḥ ।
kathametadvijānīyāṁ tvamādau proktavāniti ॥ 4 ॥
aparam arvāk vasudevagṛhe bhavato janma । paraṁ pūrvaṁ sargādau janma utpattiḥ vivasvataḥ ādityasya । tat katham etat vijānīyām aviruddhārthatayā, yaḥ tvameva ādau proktavān imaṁ yogaṁ sa eva idānīṁ mahyaṁ proktavānasi iti ॥ 4 ॥
vāsudeve anīśvarāsarvajñāśaṅkā mūrkhāṇām , tāṁ pariharan śrībhagavānuvāca, yadartho hyarjunasya praśnaḥ
śrībhagavānuvāca —
bahūni me vyatītāni janmāni tava cārjuna ।
tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa ॥ 5 ॥
bahūni me mama vyatītāni atikrāntāni janmāni tava ca he arjuna । tāni ahaṁ veda jāne sarvāṇi na tvaṁ vettha na jānīṣe, dharmādharmādipratibaddhajñānaśaktitvāt । ahaṁ punaḥ nityaśuddhabuddhamuktasvabhāvatvāt anāvaraṇajñānaśaktiriti veda ahaṁ he parantapa ॥ 5 ॥
kathaṁ tarhi tava nityeśvarasya dharmādharmābhāve'pi janma iti, ucyate
ajo'pi sannavyayātmā
bhūtānāmīśvaro'pi san ।
prakṛtiṁ svāmadhiṣṭhāya
sambhavāmyātmamāyayā ॥ 6 ॥
ajo'pi janmarahito'pi san , tathā avyayātmā akṣīṇajñānaśaktisvabhāvo'pi san , tathā bhūtānāṁ brahmādistambaparyantānām īśvaraḥ īśanaśīlo'pi san , prakṛtiṁ svāṁ mama vaiṣṇavīṁ māyāṁ triguṇātmikām , yasyā vaśe sarvaṁ jagat vartate, yayā mohitaṁ sat svamātmānaṁ vāsudevaṁ na jānāti, tāṁ prakṛtiṁ svām adhiṣṭhāya vaśīkṛtya sambhavāmi dehavāniva bhavāmi jāta iva ātmamāyayā ātmanaḥ māyayā, na paramārthato lokavat ॥ 6 ॥
tacca janma kadā kimarthaṁ ca ityucyate
yadā yadā hi dharmasya glānirbhavati bhārata ।
abhyutthānamadharmasya tadātmānaṁ sṛjāmyaham ॥ 7 ॥
yadā yadā hi dharmasya glāniḥ hāniḥ varṇāśramādilakṣaṇasya prāṇināmabhyudayaniḥśreyasasādhanasya bhavati bhārata, abhyutthānam udbhavaḥ adharmasya, tadā tadā ātmānaṁ sṛjāmi ahaṁ māyayā ॥ 7 ॥
kimartham ? —
paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām ।
dharmasaṁsthāpanārthāya sambhavāmi yuge yuge ॥ 8 ॥
paritrāṇāya parirakṣaṇāya sādhūnāṁ sanmārgasthānām , vināśāya ca duṣkṛtāṁ pāpakāriṇām , kiñca dharmasaṁsthāpanārthāya dharmasya samyak sthāpanaṁ tadarthaṁ sambhavāmi yuge yuge pratiyugam ॥ 8 ॥
tat
janma karma ca me divyamevaṁ yo vetti tattvataḥ ।
tyaktvā dehaṁ punarjanma naiti māmeti so'rjuna ॥ 9 ॥
janma māyārūpaṁ karma ca sādhūnāṁ paritrāṇādi me mama divyam aprākṛtam aiśvaram evaṁ yathoktaṁ yaḥ vetti tattvataḥ tattvena yathāvat tyaktvā deham imaṁ punarjanma punarutpattiṁ na eti na prāpnoti । mām eti āgacchati saḥ mucyate he arjuna ॥ 9 ॥
naiṣa mokṣamārga idānīṁ pravṛttaḥ ; kiṁ tarhi ? pūrvamapi
vītarāgabhayakrodhā manmayā māmupāśritāḥ ।
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ॥ 10 ॥
vītarāgabhayakrodhāḥ rāgaśca bhayaṁ ca krodhaśca vītāḥ vigatāḥ yebhyaḥ te vītarāgabhayakrodhāḥ manmayāḥ brahmavidaḥ īśvarābhedadarśinaḥ māmeva ca parameśvaram upāśritāḥ kevalajñānaniṣṭhā ityarthaḥ । bahavaḥ aneke jñānatapasā jñānameva ca paramātmaviṣayaṁ tapaḥ tena jñānatapasā pūtāḥ parāṁ śuddhiṁ gatāḥ santaḥ madbhāvam īśvarabhāvaṁ mokṣam āgatāḥ samanuprāptāḥ । itarataponirapekṣajñānaniṣṭhā ityasya liṅgamjñānatapasāiti viśeṣaṇam ॥ 10 ॥
tava tarhi rāgadveṣau staḥ, yena kebhyaścideva ātmabhāvaṁ prayacchasi na sarvebhyaḥ ityucyate
ye yathā māṁ prapadyante tāṁstathaiva bhajāmyaham ।
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 11 ॥
ye yathā yena prakāreṇa yena prayojanena yatphalārthitayā māṁ prapadyante tān tathaiva tatphaladānena bhajāmi anugṛhṇāmi aham ityetat । teṣāṁ mokṣaṁ prati anarthitvāt । na hi ekasya mumukṣutvaṁ phalārthitvaṁ ca yugapat sambhavati । ataḥ ye phalārthinaḥ tān phalapradānena, ye yathoktakāriṇastu aphalārthinaḥ mumukṣavaśca tān jñānapradānena, ye jñāninaḥ saṁnyāsinaḥ mumukṣavaśca tān mokṣapradānena, tathā ārtān ārtiharaṇena ityevaṁ yathā prapadyante ye tān tathaiva bhajāmi ityarthaḥ । na punaḥ rāgadveṣanimittaṁ mohanimittaṁ kañcit bhajāmi । sarvathāpi sarvāvasthasya mama īśvarasya vartma mārgam anuvartante manuṣyāḥyatphalārthitayā yasmin karmaṇi adhikṛtāḥ ye prayatante te manuṣyā atra ucyantehe pārtha sarvaśaḥ sarvaprakāraiḥ ॥ 11 ॥
yadi tava īśvarasya rāgādidoṣābhāvāt sarvaprāṇiṣu anujighṛkṣāyāṁ tulyāyāṁ sarvaphalapradānasamarthe ca tvayi sativāsudevaḥ sarvamiti jñānenaiva mumukṣavaḥ santaḥ kasmāt tvāmeva sarve na pratipadyante iti ? śṛṇu tatra kāraṇam
kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ ।
kṣipraṁ hi mānuṣe loke siddhirbhavati karmajā ॥ 12 ॥
kāṅkṣantaḥ abhīpsantaḥ karmaṇāṁ siddhiṁ phalaniṣpattiṁ prārthayantaḥ yajante iha asmin loke devatāḥ indrāgnyādyāḥ ; atha yo'nyāṁ devatāmupāste anyo'sāvanyo'hamasmīti na sa veda yathā paśurevaṁ sa devānām’ (bṛ. u. 1 । 4 । 10) iti śruteḥ । teṣāṁ hi bhinnadevatāyājināṁ phalākāṅkṣiṇāṁ kṣipraṁ śīghraṁ hi yasmāt mānuṣe loke, manuṣyaloke hi śāstrādhikāraḥ । ‘kṣipraṁ hi mānuṣe lokeiti viśeṣaṇāt anyeṣvapi karmaphalasiddhiṁ darśayati bhagavān । mānuṣe loke varṇāśramādikarmāṇi iti viśeṣaḥ, teṣāṁ ca varṇāśramādyadhikārikarmaṇāṁ phalasiddhiḥ kṣipraṁ bhavati । karmajā karmaṇo jātā ॥ 12 ॥
mānuṣe eva loke varṇāśramādikarmādhikāraḥ, na anyeṣu lokeṣu iti niyamaḥ kiṁnimitta iti ? athavā varṇāśramādipravibhāgopetāḥ manuṣyāḥ mama vartma anuvartante sarvaśaḥ ityuktam । kasmātpunaḥ kāraṇāt niyamena tavaiva vartma anuvartante na anyasya iti ? ucyate
cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ ।
tasya kartāramapi māṁ viddhyakartāramavyayam ॥ 13 ॥
catvāra eva varṇāḥ cāturvarṇyaṁ mayā īśvareṇa sṛṣṭam utpāditam , brāhmaṇo'sya mukhamāsīt’ (ṛ. 10 । 8 । 91) ityādiśruteḥ । guṇakarmavibhāgaśaḥ guṇavibhāgaśaḥ karmavibhāgaśaśca । guṇāḥ sattvarajastamāṁsi । tatra sāttvikasya sattvapradhānasya brāhmaṇasya śamo damastapaḥ’ (bha. gī. 18 । 42) ityādīni karmāṇi, sattvopasarjanarajaḥpradhānasya kṣatriyasya śauryatejaḥprabhṛtīni karmāṇi, tamaupasarjanarajaḥpradhānasya vaiśyasya kṛṣyādīni karmāṇi, rajaupasarjanatamaḥpradhānasya śūdrasya śuśrūṣaiva karma ityevaṁ guṇakarmavibhāgaśaḥ cāturvarṇyaṁ mayā sṛṣṭam ityarthaḥ । tacca idaṁ cāturvarṇyaṁ na anyeṣu lokeṣu, ataḥ mānuṣe loke iti viśeṣaṇam । hanta tarhi cāturvarṇyasya sargādeḥ karmaṇaḥ kartṛtvāt tatphalena yujyase, ataḥ na tvaṁ nityamuktaḥ nityeśvaraśca iti ? ucyateyadyapi māyāsaṁvyavahāreṇa tasya karmaṇaḥ kartāramapi santaṁ māṁ paramārthataḥ viddhi akartāram । ata eva avyayam asaṁsāriṇaṁ ca māṁ viddhi ॥ 13 ॥
yeṣāṁ tu karmaṇāṁ kartāraṁ māṁ manyase paramārthataḥ teṣām akartā evāham , yataḥ
na māṁ karmāṇi limpanti na me karmaphale spṛhā ।
iti māṁ yo'bhijānāti karmabhirna sa badhyate ॥ 14 ॥
na māṁ tāni karmāṇi limpanti dehādyārambhakatvena, ahaṅkārābhāvāt । na ca teṣāṁ karmaṇāṁ phaleṣu me mama spṛhā tṛṣṇā । yeṣāṁ tu saṁsāriṇāmahaṁ kartāityabhimānaḥ karmasu, spṛhā tatphaleṣu ca, tān karmāṇi limpanti iti yuktam , tadabhāvāt na māṁ karmāṇi limpanti । iti evaṁ yaḥ anyo'pi mām ātmatvena abhijānātināhaṁ kartā na me karmaphale spṛhāiti saḥ karmabhiḥ na badhyate, tasyāpi na dehādyārambhakāṇi karmāṇi bhavanti ityarthaḥ ॥ 14 ॥
nāhaṁ kartā na me karmaphale spṛhāiti
evaṁ jñātvā kṛtaṁ karma pūrvairapi mumukṣubhiḥ ।
kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛtam ॥ 15 ॥
evaṁ jñātvā kṛtaṁ karma pūrvaiḥ api atikrāntaiḥ mumukṣubhiḥ । kuru tena karmaiva tvam , na tūṣṇīmāsanaṁ nāpi saṁnyāsaḥ kartavyaḥ, tasmāt tvaṁ pūrvairapi anuṣṭhitatvāt , yadi anātmajñaḥ tvaṁ tadā ātmaśuddhyartham , tattvaviccet lokasaṅgrahārthaṁ pūrvaiḥ janakādibhiḥ pūrvataraṁ kṛtaṁ na adhunātanaṁ kṛtaṁ nirvartitam ॥ 15 ॥
tatra karma cet kartavyaṁ tvadvacanādeva karomyaham , kiṁ viśeṣitenapūrvaiḥ pūrvataraṁ kṛtamityucyate ; yasmāt mahat vaiṣamyaṁ karmaṇi । katham ? —
kiṁ karma kimakarmeti
kavayo'pyatra mohitāḥ ।
tatte karma pravakṣyāmi
yajjñātvā mokṣyase'śubhāt ॥ 16 ॥
kiṁ karma kiṁ ca akarma iti kavayaḥ medhāvinaḥ api atra asmin karmādiviṣaye mohitāḥ mohaṁ gatāḥ । tat ataḥ te tubhyam ahaṁ karma akarma ca pravakṣyāmi, yat jñātvā viditvā karmādi mokṣyase aśubhāt saṁsārāt ॥ 16 ॥
na caitattvayā mantavyamkarma nāma dehādiceṣṭā lokaprasiddham , akarma nāma tadakriyā tūṣṇīmāsanam ; kiṁ tatra boddhavyam ? iti । kasmāt , ucyate
karmaṇo hyapi boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ ।
akarmaṇaśca boddhavyaṁ gahanā karmaṇo gatiḥ ॥ 17 ॥
karmaṇaḥ śāstravihitasya hi yasmāt api asti boddhavyam , boddhavyaṁ ca astyeva vikarmaṇaḥ pratiṣiddhasya, tathā akarmaṇaśca tūṣṇīmbhāvasya boddhavyam asti iti triṣvapyadhyāhāraḥ kartavyaḥ । yasmāt gahanā viṣamā durjñeyākarmaṇaḥ iti upalakṣaṇārthaṁ karmādīnāmkarmākarmavikarmaṇāṁ gatiḥ yāthātmyaṁ tattvam ityarthaḥ ॥ 17 ॥
kiṁ punastattvaṁ karmādeḥ yat boddhavyaṁ vakṣyāmi iti pratijñātam ? ucyate
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ ।
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ॥ 18 ॥
karmaṇi, kriyate iti karma vyāpāramātram , tasmin karmaṇi akarma karmābhāvaṁ yaḥ paśyet , akarmaṇi ca karmābhāve kartṛtantratvāt pravṛttinivṛttyoḥvastu aprāpyaiva hi sarva eva kriyākārakādivyavahāraḥ avidyābhūmau evakarma yaḥ paśyet paśyati, saḥ buddhimān manuṣyeṣu, saḥ yuktaḥ yogī ca, kṛtsnakarmakṛt samastakarmakṛcca saḥ, iti stūyate karmākarmaṇoritaretaradarśī
nanu kimidaṁ viruddhamucyatekarmaṇi akarma yaḥ paśyetitiakarmaṇi ca karmaiti ; na hi karma akarma syāt , akarma karma । tatra viruddhaṁ kathaṁ paśyet draṣṭā ? — na, akarma eva paramārthataḥ sat karmavat avabhāsate mūḍhadṛṣṭeḥ lokasya, tathā karmaiva akarmavat । tatra yathābhūtadarśanārthamāha bhagavān — ‘karmaṇyakarma yaḥ paśyetityādi । ato na viruddham । buddhimattvādyupapatteśca । boddhavyam’ (bha. gī. 4 । 17) iti ca yathābhūtadarśanamucyate । na ca viparītajñānāt aśubhāt mokṣaṇaṁ syāt ; yat jñātvā mokṣyase'śubhāt’ (bha. gī. 4 । 16) iti ca uktam । tasmāt karmākarmaṇī viparyayeṇa gṛhīte prāṇibhiḥ tadviparyayagrahaṇanivṛttyarthaṁ bhagavato vacanamkarmaṇyakarma yaḥityādi । na ca atra karmādhikaraṇamakarma asti, kuṇḍe badarāṇīva । nāpi akarmādhikaraṇaṁ karmāsti, karmābhāvatvādakarmaṇaḥ । ataḥ viparītagṛhīte eva karmākarmaṇī laukikaiḥ, yathā mṛgatṛṣṇikāyāmudakaṁ śuktikāyāṁ rajatam । nanu karma karmaiva sarveṣāṁ na kvacit vyabhicaratitat na, nausthasya nāvi gacchantyāṁ taṭastheṣu agatiṣu nageṣu pratikūlagatidarśanāt , dūreṣu cakṣuṣā asaṁnikṛṣṭeṣu gacchatsu gatyabhāvadarśanāt , evam ihāpi akarmaṇi karmadarśanaṁ karmaṇi ca akarmadarśanaṁ viparītadarśanaṁ yena tannirākaraṇārthamucyatekarmaṇyakarma yaḥ paśyetityādi
tadetat uktaprativacanamapi asakṛt atyantaviparītadarśanabhāvitatayā momuhyamāno lokaḥ śrutamapi asakṛt tattvaṁ vismṛtya vismṛtya mithyāprasaṅgam avatāryāvatārya codayati iti punaḥ punaḥ uttaramāha bhagavān , durvijñeyatvaṁ ca ālakṣya vastunaḥ । avyakto'yamacintyo'yam’ (bha. gī. 2 । 25) na jāyate mriyate’ (bha. gī. 2 । 20) ityādinā ātmani karmābhāvaḥ śrutismṛtinyāyaprasiddhaḥ uktaḥ vakṣyamāṇaśca । tasmin ātmani karmābhāve akarmaṇi karmaviparītadarśanam atyantanirūḍham ; yataḥ, kiṁ karma kimakarmeti kavayo'pyatra mohitāḥ’ (bha. gī. 4 । 16) । dehādyāśrayaṁ karma ātmanyadhyāropyaahaṁ kartā, mama etat karma, mayā asya karmaṇaḥ phalaṁ bhoktavyamiti ca, tathāahaṁ tūṣṇīṁ bhavāmi, yena ahaṁ nirāyāsaḥ akarmā sukhī syāmiti kāryakaraṇāśrayaṁ vyāpāroparamaṁ tatkṛtaṁ ca sukhitvam ātmani adhyāropyana karomi kiñcit , tūṣṇīṁ sukhamāseiti abhimanyate lokaḥ । tatredaṁ lokasya vipararītadarśanāpanayāya āha bhagavān — ‘karmaṇyakarma yaḥ paśyetityādi
atra ca karma karmaiva sat kāryakaraṇāśrayaṁ karmarahite avikriye ātmani sarvaiḥ adhyastam , yataḥ paṇḍito'piahaṁ karomiiti manyate । ataḥ ātmasamavetatayā sarvalokaprasiddhe karmaṇi nadīkūlastheṣviva vṛkṣeṣu gatiprātilomyena akarma karmābhāvaṁ yathābhūtaṁ gatyabhāvamiva vṛkṣeṣu yaḥ paśyet , akarmaṇi ca kāryakaraṇavyāpāroparame karmavat ātmani adhyāropite, ‘tūṣṇīṁ akurvan sukhaṁ āseityahaṅkārābhisandhihetutvāt , tasmin akarmaṇi ca karma yaḥ paśyet , yaḥ evaṁ karmākarmavibhāgajñaḥ saḥ buddhimān paṇḍitaḥ manuṣyeṣu, saḥ yuktaḥ yogī kṛtsnakarmakṛcca saḥ aśubhāt mokṣitaḥ kṛtakṛtyo bhavati ityarthaḥ
ayaṁ ślokaḥ anyathā vyākhyātaḥ kaiścit । katham ? nityānāṁ kila karmaṇām īśvarārthe anuṣṭhīyamānānāṁ tatphalābhāvāt akarmāṇi tāni ucyante gauṇyā vṛttyā । teṣāṁ ca akaraṇam akarma ; tacca pratyavāyaphalatvāt karma ucyate gauṇyaiva vṛttyā । tatra nitye karmaṇi akarma yaḥ paśyet phalābhāvāt ; yathā dhenurapi gauḥ agauḥ ityucyate kṣīrākhyaṁ phalaṁ na prayacchati iti, tadvat । tathā nityākaraṇe tu akarmaṇi ca karma yaḥ paśyet narakādipratyavāyaphalaṁ prayacchati iti
naitat yuktaṁ vyākhyānam । evaṁ jñānāt aśubhāt mokṣānupapatteḥ yajjñātvā mokṣyase'śubhāt’ (bha. gī. 4 । 16) iti bhagavatā uktaṁ vacanaṁ bādhyeta । katham ? nityānāmanuṣṭhānāt aśubhāt syāt nāma mokṣaṇam , na tu teṣāṁ phalābhāvajñānāt । na hi nityānāṁ phalābhāvajñānam aśubhamuktiphalatvena coditam , nityakarmajñānaṁ  । na ca bhagavataivehoktam । etena akarmaṇi karmadarśanaṁ pratyuktam । na hi akarmaṇikarmaiti darśanaṁ kartavyatayā iha codyate, nityasya tu kartavyatāmātram । na caakaraṇāt nityasya pratyavāyo bhavatiiti vijñānāt kiñcit phalaṁ syāt । nāpi nityākaraṇaṁ jñeyatvena coditam । nāpikarma akarmaiti mithyādarśanāt aśubhāt mokṣaṇaṁ buddhimattvaṁ yuktatā kṛtsnakarmakṛttvādi ca phalam upapadyate, stutirvā । mithyājñānameva hi sākṣāt aśubharūpam । kutaḥ anyasmādaśubhāt mokṣaṇam ? na hi tamaḥ tamaso nivartakaṁ bhavati
nanu karmaṇi yat akarmadarśanam akarmaṇi karmadarśanaṁ na tat mithyājñānam ; kiṁ tarhi ? gauṇaṁ phalabhāvābhāvanimittamna, karmākarmavijñānādapi gauṇāt phalasya aśravaṇāt । nāpi śrutahānyaśrutaparikalpanāyāṁ kaścit viśeṣa upalabhyate । svaśabdenāpi śakyaṁ vaktumnityakarmaṇāṁ phalaṁ nāsti, akaraṇācca teṣāṁ narakapātaḥ syātiti ; tatra vyājena paravyāmoharūpeṇakarmaṇyakarma yaḥ pasyetityādinā kim ? tatra evaṁ vyācakṣāṇena bhagavatoktaṁ vākyaṁ lokavyāmohārthamiti vyaktaṁ kalpitaṁ syāt । na ca etat chadmarūpeṇa vākyena rakṣaṇīyaṁ vastu ; nāpi śabdāntareṇa punaḥ punaḥ ucyamānaṁ subodhaṁ syāt ityevaṁ vaktuṁ yuktam । karmaṇyevādhikāraste’ (bha. gī. 2 । 47) ityatra hi sphuṭatara uktaḥ arthaḥ, na punarvaktavyo bhavati । sarvatra ca praśastaṁ boddhavyaṁ ca kartavyameva । na niṣprayojanaṁ boddhavyamityucyate
na ca mithyājñānaṁ boddhavyaṁ bhavati, tatpratyupasthāpitaṁ vastvābhāsam । nāpi nityānām akaraṇāt abhāvāt pratyavāyabhāvotpattiḥ, nāsato vidyate bhāvaḥ’ (bha. gī. 2 । 16) iti vacanāt kathaṁ asataḥ sajjāyeta’ (chā. u. 6 । 2 । 2) iti ca darśitam asataḥ sajjanmapratiṣedhāt । asataḥ sadutpattiṁ bruvatā asadeva sadbhavet , saccāpi asat bhavet ityuktaṁ syāt । tacca ayuktam , sarvapramāṇavirodhāt । na ca niṣphalaṁ vidadhyāt karma śāstram , duḥkhasvarūpatvāt , duḥkhasya ca buddhipūrvakatayā kāryatvānupapatteḥ । tadakaraṇe ca narakapātābhyupagamāt anarthāyaiva ubhayathāpi karaṇe ca akaraṇe ca śāstraṁ niṣphalaṁ kalpitaṁ syāt । svābhyupagamavirodhaścanityaṁ niṣphalaṁ karmaiti abhyupagamyamokṣaphalāyaiti bruvataḥ । tasmāt yathāśruta evārthaḥkarmaṇyakarma yaḥityādeḥ । tathā ca vyākhyātaḥ asmābhiḥ ślokaḥ ॥ 18 ॥
tadetat karmaṇi akarmadarśanaṁ stūyate
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ ।
jñānāgnidagdhakarmāṇaṁ tamāhuḥ paṇḍitaṁ budhāḥ ॥ 19 ॥
yasya yathoktadarśinaḥ sarve yāvantaḥ samārambhāḥ sarvāṇi karmāṇi, samārabhyante iti samārambhāḥ, kāmasaṅkalpavarjitāḥ kāmaiḥ tatkāraṇaiśca saṅkalpaiḥ varjitāḥ mudhaiva ceṣṭāmātrā anuṣṭhīyante ; pravṛttena cet lokasaṅgrahārtham , nivṛttena cet jīvanamātrārtham । taṁ jñānāgnidagdhakarmāṇaṁ karmādau akarmādidarśanaṁ jñānaṁ tadeva agniḥ tena jñānāgninā dagdhāni śubhāśubhalakṣaṇāni karmāṇi yasya tam āhuḥ paramārthataḥ paṇḍitaṁ budhāḥ brahmavidaḥ ॥ 19 ॥
yastu akarmādidarśī, saḥ akarmādidarśanādeva niṣkarmā saṁnyāsī jīvanamātrārthaceṣṭaḥ san karmaṇi na pravartate, yadyapi prāk vivekataḥ pravṛttaḥ । yastu prārabdhakarmā san uttarakālamutpannātmasamyagdarśanaḥ syāt , saḥ sarvakarmaṇi prayojanamapaśyan sasādhanaṁ karma parityajatyeva । saḥ kutaścit nimittāt karmaparityāgāsambhave sati karmaṇi tatphale ca saṅgarahitatayā svaprayojanābhāvāt lokasaṅgrahārthaṁ pūrvavat karmaṇi pravṛtto'pi naiva kiñcit karoti, jñānāgnidagdhakarmatvāt tadīyaṁ karma akarmaiva sampadyate ityetamarthaṁ darśayiṣyan āha
tyaktvā karmaphalāsaṅgaṁ nityatṛpto nirāśrayaḥ ।
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ॥ 20 ॥
tyaktvā karmasu abhimānaṁ phalāsaṅgaṁ ca yathoktena jñānena nityatṛptaḥ nirākāṅkṣo viṣayeṣu ityarthaḥ । nirāśrayaḥ āśrayarahitaḥ, āśrayo nāma yat āśritya puruṣārthaṁ sisādhayiṣati, dṛṣṭādṛṣṭeṣṭaphalasādhanāśrayarahita ityarthaḥ । viduṣā kriyamāṇaṁ karma paramārthato'karmaiva, tasya niṣkriyātmadarśanasampannatvāt । tena evaṁbhūtena svaprayojanābhāvāt sasādhanaṁ karma parityaktavyameva iti prāpte, tataḥ nirgamāsambhavāt lokasaṅgrahacikīrṣayā śiṣṭavigarhaṇāparijihīrṣayā pūrvavat karmaṇi abhipravṛtto'pi niṣkriyātmadarśanasampannatvāt naiva kiñcit karoti saḥ ॥ 20 ॥
yaḥ punaḥ pūrvoktaviparītaḥ prāgeva karmārambhāt brahmaṇi sarvāntare pratyagātmani niṣkriye sañjātātmadarśanaḥ sa dṛṣṭādṛṣṭeṣṭaviṣayāśīrvivarjitatayā dṛṣṭādṛṣṭārthe karmaṇi prayojanamapaśyan sasādhanaṁ karma saṁnyasya śarīrayātrāmātraceṣṭaḥ yatiḥ jñānaniṣṭho mucyate ityetamarthaṁ darśayitumāha
nirāśīryatacittātmā tyaktasarvaparigrahaḥ ।
śārīraṁ kevalaṁ karma kurvannāpnoti kilbiṣam ॥ 21 ॥
nirāśīḥ nirgatāḥ āśiṣaḥ yasmāt saḥ nirāśīḥ, yatacittātmā cittam antaḥkaraṇam ātmā bāhyaḥ kāryakaraṇasaṅghātaḥ tau ubhāvapi yatau saṁyatau yena saḥ yatacittātmā, tyaktasarvaparigrahaḥ tyaktaḥ sarvaḥ parigrahaḥ yena saḥ tyaktasarvaparigrahaḥ, śārīraṁ śarīrasthitimātraprayojanam , kevalaṁ tatrāpi abhimānavarjitam , karma kurvan na āpnoti na prāpnoti kilbiṣam aniṣṭarūpaṁ pāpaṁ dharmaṁ ca । dharmo'pi mumukṣoḥ kilbiṣameva bandhāpādakatvāt । tasmāt tābhyāṁ muktaḥ bhavati, saṁsārāt mukto bhavati ityarthaḥ
śārīraṁ kevalaṁ karmaityatra kiṁ śarīranirvartyaṁ śārīraṁ karma abhipretam , āhosvit śarīrasthitimātraprayojanaṁ śārīraṁ karma iti ? kiṁ ca ataḥ yadi śarīranirvartyaṁ śārīraṁ karma yadi śarīrasthitimātraprayojanaṁ śārīram iti ? ucyateyadā śarīranirvartyaṁ karma śārīram abhipretaṁ syāt , tadā dṛṣṭādṛṣṭaprayojanaṁ karma pratiṣiddhamapi śarīreṇa kurvan nāpnoti kilbiṣam iti bruvato viruddhābhidhānaṁ prasajyeta । śāstrīyaṁ ca karma dṛṣṭādṛṣṭaprayojanaṁ śarīreṇa kurvan nāpnoti kilbiṣam ityapi bruvataḥ aprāptapratiṣedhaprasaṅgaḥ । ‘śārīraṁ karma kurvaniti viśeṣaṇāt kevalaśabdaprayogācca vāṅmanasanirvartyaṁ karma vidhipratiṣedhaviṣayaṁ dharmādharmaśabdavācyaṁ kurvan prāpnoti kilbiṣam ityuktaṁ syāt । tatrāpi vāṅmanasābhyāṁ vihitānuṣṭhānapakṣe kilbiṣaprāptivacanaṁ viruddham āpadyeta । pratiṣiddhasevāpakṣe'pi bhūtārthānuvādamātram anarthakaṁ syāt । yadā tu śarīrasthitimātraprayojanaṁ śārīraṁ karma abhipretaṁ bhavet , tadā dṛṣṭādṛṣṭaprayojanaṁ karma vidhipratiṣedhagamyaṁ śarīravāṅmanasanirvartyam anyat akurvan taireva śarīrādibhiḥ śarīrasthitimātraprayojanaṁ kevalaśabdaprayogātahaṁ karomiityabhimānavarjitaḥ śarīrādiceṣṭāmātraṁ lokadṛṣṭyā kurvan nāpnoti kilbiṣaṁ । evaṁbhūtasya pāpaśabdavācyakilbiṣaprāptyasambhavāt kilbiṣaṁ saṁsāraṁ na āpnoti ; jñānāgnidagdhasarvakarmatvāt apratibandhena mucyata eva iti pūrvoktasamyagdarśanaphalānuvāda eva eṣaḥ । evamśārīraṁ kevalaṁ karmaityasya arthasya parigrahe niravadyaṁ bhavati ॥ 21 ॥
tyaktasarvaparigrahasya yateḥ annādeḥ śarīrasthitihetoḥ parigrahasya abhāvāt yācanādinā śarīrasthitau kartavyatāyāṁ prāptāyām ayācitamasaṅklṛptamupapannaṁ yadṛcchayā’ (aśva. 46 । 19) ityādinā vacanena anujñātaṁ yateḥ śarīrasthitihetoḥ annādeḥ prāptidvāram āviṣkurvan āha
yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ ।
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ॥ 22 ॥
yadṛcchālābhasantuṣṭaḥ aprārthitopanato lābho yadṛcchālābhaḥ tena santuṣṭaḥ sañjātālaṁpratyayaḥ । dvandvātītaḥ dvandvaiḥ śītoṣṇādibhiḥ hanyamāno'pi aviṣaṇṇacittaḥ dvandvātītaḥ ucyate । vimatsaraḥ vigatamatsaraḥ nirvairabuddiḥ samaḥ tulyaḥ yadṛcchālābhasya siddhau asiddhau ca । yaḥ evaṁbhūto yatiḥ annādeḥ śarīrasthitihetoḥ lābhālābhayoḥ samaḥ harṣaviṣādavarjitaḥ karmādau akarmādidarśī yathābhūtātmadarśananiṣṭhaḥ san śarīrasthitimātraprayojane bhikṣāṭanādikarmaṇi śarīrādinirvartye naiva kiñcit karomyaham’ (bha. gī. 5 । 8), guṇā guṇeṣu vartante’ (bha. gī. 3 । 28) ityevaṁ sadā samparicakṣāṇaḥ ātmanaḥ kartṛtvābhāvaṁ paśyannaiva kiñcit bhikṣāṭanādikaṁ karma karoti, lokavyavahārasāmānyadarśanena tu laukikaiḥ āropitakartṛtve bhikṣāṭanādau karmaṇi kartā bhavati । svānubhavena tu śāstrapramāṇādijanitena akartaiva । sa evaṁ parādhyāropitakartṛtvaḥ śarīrasthitimātraprayojanaṁ bhikṣāṭanādikaṁ karma kṛtvāpi na nibadhyate bandhahetoḥ karmaṇaḥ sahetukasya jñānāgninā dagdhatvāt iti uktānuvāda eva eṣaḥ ॥ 22 ॥
tyaktvā karmaphalāsaṅgam’ (bha. gī. 4 । 20) ityanena ślokena yaḥ prārabdhakarmā san yadā niṣkriyabrahmātmadarśanasampannaḥ syāt tadā tasya ātmanaḥ kartṛkarmaprayojanābhāvadarśinaḥ karmaparityāge prāpte kutaścinnimittāt tadasambhave sati pūrvavat tasmin karmaṇi abhipravṛttasya api naiva kiñcit karoti saḥ’ (bha. gī. 4 । 20) iti karmābhāvaḥ pradarśitaḥ । yasya evaṁ karmābhāvo darśitaḥ tasyaiva
gatasaṅgasya muktasya jñānāvasthitacetasaḥ ।
yajñāyācarataḥ karma samagraṁ pravilīyate ॥ 23 ॥
gatasaṅgasya sarvatonivṛttāsakteḥ, muktasya nivṛttadharmādharmādibandhanasya, jñānāvasthitacetasaḥ jñāne eva avasthitaṁ cetaḥ yasya so'yaṁ jñānāvasthitacetāḥ tasya, yajñāya yajñanirvṛttyartham ācarataḥ nirvartayataḥ karma samagraṁ saha agreṇa phalena vartate iti samagraṁ karma tat samagraṁ pravilīyate vinaśyati ityarthaḥ ॥ 23 ॥
kasmāt punaḥ kāraṇāt kriyamāṇaṁ karma svakāryārambham akurvat samagraṁ pravilīyate ityucyate yataḥ
brahmārpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam ।
brahmaiva tena gantavyaṁ brahmakarmasamādhinā ॥ 24 ॥
brahma arpaṇaṁ yena karaṇena brahmavit haviḥ agnau arpayati tat brahmaiva iti paśyati, tasya ātmavyatirekeṇa abhāvaṁ paśyati, yathā śuktikāyāṁ rajatābhāvaṁ paśyati ; taducyate brahmaiva arpaṇamiti, yathā yadrajataṁ tat śuktikaiveti । ‘brahma arpaṇamiti asamaste pade । yat arpaṇabuddhyā gṛhyate loke tat asya brahmavidaḥ brahmaiva ityarthaḥ । brahma haviḥ tathā yat havirbuddhyā gṛhyamāṇaṁ tat brahmaiva asya । tathābrahmāgnauiti samastaṁ padam । agnirapi brahmaiva yatra hūyate brahmaṇā kartrā, brahmaiva kartetyarthaḥ । yat tena hutaṁ havanakriyā tat brahmaiva । yat tena gantavyaṁ phalaṁ tadapi brahmaiva brahmakarmasamādhinā brahmaiva karma brahmakarma tasmin samādhiḥ yasya saḥ brahmakarmasamādhiḥ tena brahmakarmasamādhinā brahmaiva gantavyam
evaṁ lokasaṅgrahaṁ cikīrṣuṇāpi kriyamāṇaṁ karma paramārthataḥ akarma, brahmabuddhyupamṛditatvāt । evaṁ sati nivṛttakarmaṇo'pi sarvakarmasaṁnyāsinaḥ samyagdarśanastutyarthaṁ yajñatvasampādanaṁ jñānasya sutarāmupapadyate ; yat arpaṇādi adhiyajñe prasiddhaṁ tat asya adhyātmaṁ brahmaiva paramārthadarśina iti । anyathā sarvasya brahmatve arpaṇādīnāmeva viśeṣato brahmatvābhidhānam anarthakaṁ syāt । tasmāt brahmaiva idaṁ sarvamiti abhijānataḥ viduṣaḥ karmābhāvaḥ । kārakabuddhyabhāvācca । na hi kārakabuddhirahitaṁ yajñākhyaṁ karma dṛṣṭam । sarvameva agnihotrādikaṁ karma śabdasamarpitadevatāviśeṣasampradānādikārakabuddhimat kartrabhimānaphalābhisandhimacca dṛṣṭam ; na upamṛditakriyākārakaphalabhedabuddhimat kartṛtvābhimānaphalābhisandhirahitaṁ  । idaṁ tu brahmabuddhyupamṛditārpaṇādikārakakriyāphalabhedabuddhi karma । ataḥ akarmaiva tat । tathā ca darśitam karmaṇyakarma yaḥ paśyet’ (bha. gī. 4 । 18) karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ’ (bha. gī. 4 । 20) guṇā guṇeṣu vartante’ (bha. gī. 3 । 28) naiva kiñcitkaromīti yukto manyeta tattvavit’ (bha. gī. 5 । 8) ityādibhiḥ । tathā ca darśayan tatra tatra kriyākārakaphalabhedabuddhyupamardaṁ karoti । dṛṣṭā ca kāmyāgnihotrādau kāmopamardena kāmyāgnihotrādihāniḥ । tathā matipūrvakāmatipūrvakādīnāṁ karmaṇāṁ kāryaviśeṣasya ārambhakatvaṁ dṛṣṭam । tathā ihāpi brahmabuddhyupamṛditārpaṇādikārakakriyāphalabhedabuddheḥ bāhyaceṣṭāmātreṇa karmāpi viduṣaḥ akarma sampadyate । ataḥ uktam samagraṁ pravilīyate’ (bha. gī. 4 । 20) iti
atra kecidāhuḥyat brahma tat arpaṇādīni ; brahmaiva kila arpaṇādinā pañcavidhena kārakātmanā vyavasthitaṁ sat tadeva karma karoti । tatra na arpaṇādibuddhiḥ nivartyate, kiṁ tu arpaṇādiṣu brahmabuddhiḥ ādhīyate ; yathā pratimādau viṣṇvādibuddhiḥ, yathā nāmādau brahmabuddhiriti
satyam , evamapi syāt yadi jñānayajñastutyarthaṁ prakaraṇaṁ na syāt । atra tu samyagdarśanaṁ jñānayajñaśabditam anekān yajñaśabditān kriyāviśeṣān upanyasya śreyān dravyamayādyajñāt jñānayajñaḥ’ (bha. gī. 4 । 33) iti jñānaṁ stauti । atra ca samarthamidaṁ vacanambrahmārpaṇamityādi jñānasya yajñatvasampādane ; anyathā sarvasya brahmatve arpaṇādīnāmeva viśeṣato brahmatvābhidhānamanarthakaṁ syāt । ye tu arpaṇādiṣu pratimāyāṁ viṣṇudṛṣṭivat brahmadṛṣṭiḥ kṣipyate nāmādiṣviva ceti bruvate na teṣāṁ brahmavidyā uktā iha vivakṣitā syāt , arpaṇādiviṣayatvāt jñānasya । na ca dṛṣṭisampādanajñānena mokṣaphalaṁ prāpyate । ‘brahmaiva tena gantavyamiti cocyate । viruddhaṁ ca samyagdarśanam antareṇa mokṣaphalaṁ prāpyate iti । prakṛtavirodhaśca ; samyagdarśanam ca prakṛtam karmaṇyakarma yaḥ paśyet’ (bha. gī. 4 । 18) ityatra, ante ca samyagdarśanam , tasyaiva upasaṁhārāt । śreyān dravyamayādyajñāt jñānayajñaḥ’ (bha. gī. 4 । 33), jñānaṁ labdhvā parāṁ śāntim’ (bha. gī. 4 । 39) ityādinā samyagdarśanastutimeva kurvan upakṣīṇaḥ adhyāyaḥ । tatra akasmāt arpaṇādau brahmadṛṣṭiḥ aprakaraṇe pratimāyāmiva viṣṇudṛṣṭiḥ ucyate iti anupapannam | tasmāt yathāvyākhyātārtha eva ayaṁ ślokaḥ ॥ 24 ॥
tatra adhunā samyagdarśanasya yajñatvaṁ sampādya tatstutyartham anye'pi yajñā upakṣipyante
daivamevāpare yajñaṁ yoginaḥ paryupāsate ।
brahmāgnāvapare yajñaṁ yajñenaivopajuhvati ॥ 25 ॥
daivameva devā ijyante yena yajñena asau daivo yajñaḥ tameva apare yajñaṁ yoginaḥ karmiṇaḥ paryupāsate kurvantītyarthaḥ । brahmāgnau satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1)vijñānamānandaṁ brahmayat sākṣādaparokṣāt brahma ya ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) ityādivacanoktam aśanāyādisarvasaṁsāradharmavarjitam neti neti’ (bṛ. u. 4 । 4 । 22) iti nirastāśeṣaviśeṣaṁ brahmaśabdena ucyate । brahma ca tat agniśca saḥ homādhikaraṇatvavivakṣayā brahmāgniḥ । tasmin brahmāgnau apare anye brahmavidaḥ yajñamyajñaśabdavācya ātmā, ātmanāmasu yajñaśabdasya pāṭhāttam ātmānaṁ yajñaṁ paramārthataḥ parameva brahma santaṁ buddhyādyupādhisaṁyuktam adhyastasarvopādhidharmakam āhutirūpaṁ yajñenaiva ātmanaiva uktalakṣaṇena upajuhvati prakṣipanti, sopādhikasya ātmanaḥ nirupādhikena parabrahmasvarūpeṇaiva yaddarśanaṁ sa tasmin homaḥ taṁ kurvanti brahmātmaikatvadarśananiṣṭhāḥ saṁnyāsinaḥ ityarthaḥ ॥ 25 ॥
so'yaṁ samyagdarśanalakṣaṇaḥ yajñaḥ daivayajñādiṣu yajñeṣu upakṣipyatebrahmārpaṇamityādiślokaiḥ prastutaḥ śreyān dravyamayādyajñāt jñānayajñaḥ parantapa’ (bha. gī. 4 । 33) ityādinā stutyartham
śrotrādīnīndriyāṇyanye saṁyamāgniṣu juhvati ।
śabdādīnviṣayānanya indriyāgniṣu juhvati ॥ 26 ॥
śrotrādīni indriyāṇi anye yoginaḥ saṁyamāgniṣu । pratīndriyaṁ saṁyamo bhidyate iti bahuvacanam । saṁyamā eva agnayaḥ teṣu juhvati indriyasaṁyamameva kurvanti ityarthaḥ । śabdādīn viṣayān anye indriyāgniṣu indriyāṇyeva agnayaḥ teṣu indriyāgniṣu juhvati śrotrādibhiraviruddhaviṣayagrahaṇaṁ homaṁ manyante ॥ 26 ॥
kiñca
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare ।
ātmasaṁyamayogāgnau juhvati jñānadīpite ॥ 27 ॥
sarvāṇi indriyakarmāṇi indriyāṇāṁ karmāṇi indriyakarmāṇi, tathā prāṇakarmāṇi prāṇo vāyuḥ ādhyātmikaḥ tatkarmāṇi ākuñcanaprasāraṇādīni tāni ca apare ātmasaṁyamayogāgnau ātmani saṁyamaḥ ātmasaṁyamaḥ sa eva yogāgniḥ tasmin ātmasaṁyamayogāgnau juhvati prakṣipanti jñānadīpite sneheneva pradīpe vivekavijñānena ujjvalabhāvam āpādite juhvati pravilāpayanti ityarthaḥ ॥ 27 ॥
dravyayajñāstapoyajñā yogayajñāstathāpare ।
svādhyāyajñānayajñāśca yatayaḥ saṁśitavratāḥ ॥ 28 ॥
dravyayajñāḥ tīrtheṣu dravyaviniyogaṁ yajñabuddhyā kurvanti ye te dravyayajñāḥ । tapoyajñāḥ tapaḥ yajñaḥ yeṣāṁ tapasvināṁ te tapoyajñāḥ । yogayajñāḥ prāṇāyāmapratyāhārādilakṣaṇo yogo yajño yeṣāṁ te yogayajñāḥ । tathā apare svādhyāyajñānayajñāśca svādhyāyaḥ yathāvidhi ṛgādyabhyāsaḥ yajñaḥ yeṣāṁ te svādhyāyayajñāḥ । jñānayajñāḥ jñānaṁ śāstrārthaparijñānaṁ yajñaḥ yeṣāṁ te jñānayajñāśca yatayaḥ yatanaśīlāḥ saṁśitavratāḥ samyak śitāni tanūkṛtāni tīkṣṇīkṛtāni vratāni yeṣāṁ te saṁśitavratāḥ ॥ 28 ॥
kiñca
apāne juhvati prāṇaṁ prāṇe'pānaṁ tathāpare ।
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ॥ 29 ॥
apāne apānavṛttau juhvati prakṣipanti prāṇaṁ prāṇavṛttim , pūrakākhyaṁ prāṇāyāmaṁ kurvantītyarthaḥ । prāṇe apānaṁ tathā apare juhvati, recakākhyaṁ ca prāṇāyāmaṁ kurvantītyetat । prāṇāpānagatī mukhanāsikābhyāṁ vāyoḥ nirgamanaṁ prāṇasya gatiḥ, tadviparyayeṇa adhogamanam apānasya gatiḥ, te prāṇāpānagatī ete ruddhvā nirudhya prāṇāyāmaparāyaṇāḥ prāṇāyāmatatparāḥ ; kumbhakākhyaṁ prāṇāyāmaṁ kurvantītyarthaḥ ॥ 29 ॥
kiñca
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati ।
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ॥ 30 ॥
apare niyatāhārāḥ niyataḥ parimitaḥ āhāraḥ yeṣāṁ te niyatāhārāḥ santaḥ prāṇān vāyubhedān prāṇeṣu eva juhvati yasya yasya vāyoḥ jayaḥ kriyate itarān vāyubhedān tasmin tasmin juhvati, te tatra praviṣṭā iva bhavanti । sarve'pi ete yajñavidaḥ yajñakṣapitakalmaṣāḥ yajñaiḥ yathoktaiḥ kṣapitaḥ nāśitaḥ kalmaṣo yeṣāṁ te yajñakṣapitakalmaṣāḥ ॥ 30 ॥
evaṁ yathoktān yajñān nirvartya
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam ।
nāyaṁ loko'styayajñasya kuto'nyaḥ kurusattama ॥ 31 ॥
yajñaśiṣṭāmṛtabhujaḥ yajñānāṁ śiṣṭaṁ yajñaśiṣṭaṁ yajñaśiṣṭaṁ ca tat amṛtaṁ ca yajñaśiṣṭāmṛtaṁ tat bhuñjate iti yajñaśiṣṭāmṛtabhujaḥ । yathoktān yajñān kṛtvā tacchiṣṭena kālena yathāvidhicoditam annam amṛtākhyaṁ bhuñjate iti yajñaśiṣṭāmṛtabhujaḥ yānti gacchanti brahma sanātanaṁ cirantanaṁ mumukṣavaścet ; kālātikramāpekṣayā iti sāmarthyāt gamyate । na ayaṁ lokaḥ sarvaprāṇisādhāraṇo'pi asti yathoktānāṁ yajñānāṁ eko'pi yajñaḥ yasya nāsti saḥ ayajñaḥ tasya । kutaḥ anyo viśiṣṭasādhanasādhyaḥ kurusattama ॥ 31 ॥
evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe ।
karmajānviddhi tānsarvānevaṁ jñātvā vimokṣyase ॥ 32 ॥
evaṁ yathoktā bahuvidhā bahuprakārā yajñāḥ vitatāḥ vistīrṇāḥ brahmaṇo vedasya mukhe dvāre vedadvāreṇa avagamyamānāḥ brahmaṇo mukhe vitatā ucyante ; tadyathā vāci hi prāṇaṁ juhumaḥ’ (ai. ā. 3 । 2 । 6) ityādayaḥ । karmajān kāyikavācikamānasakarmodbhāvān viddhi tān sarvān anātmajān , nirvyāpāro hi ātmā । ata evaṁ jñātvā vimokṣyase aśubhāt । na madvyāpārā ime, nirvyāpāro'ham udāsīna ityevaṁ jñātvā asmāt samyagdarśanāt mokṣyase saṁsārabandhanāt ityarthaḥ ॥ 32 ॥
brahmārpaṇam’ (bha. gī. 4 । 24) ityādiślokena samyagdarśanasya yajñatvaṁ sampāditam । yajñāśca aneke upadiṣṭāḥ । taiḥ siddhapuruṣārthaprayojanaiḥ jñānaṁ stūyate । katham ? —
śreyāndravyamayādyajñājjñānayajñaḥ parantapa ।
sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate ॥ 33 ॥
śreyān dravyamayāt dravyasādhanasādhyāt yajñāt jñānayajñaḥ he parantapa । dravyamayo hi yajñaḥ phalasyārambhakaḥ, jñānayajñaḥ na phalārambhakaḥ, ataḥ śreyān praśasyataraḥ । katham ? yataḥ sarvaṁ karma samastam akhilam apratibaddhaṁ pārtha jñāne mokṣasādhane sarvataḥsamplutodakasthānīye parisamāpyate antarbhavatītyarthaḥ yathā kṛtāya vijitāyādhareyāḥ saṁyantyevamevaṁ sarvaṁ tadabhisameti yat kiñcitprajāḥ sādhu kurvanti yastadveda yatsa veda’ (chā. u. 4 । 1 । 4) iti śruteḥ ॥ 33 ॥
tadetat viśiṣṭaṁ jñānaṁ tarhi kena prāpyate ityucyate
tadviddhi praṇipātena paripraśnena sevayā ।
upadekṣyanti te jñānaṁ jñāninastattvadarśinaḥ ॥ 34 ॥
tat viddhi vijānīhi yena vidhinā prāpyate iti । ācāryān abhigamya, praṇipātena prakarṣeṇa nīcaiḥ patanaṁ praṇipātaḥ dīrghanamaskāraḥ tena, ‘kathaṁ bandhaḥ ? kathaṁ mokṣaḥ ? vidyā ? cāvidyā ? ’ iti paripraśnena, sevayā guruśuśrūṣayā evamādinā । praśrayeṇa āvarjitā ācāryā upadekṣyanti kathayiṣyanti te jñānaṁ yathoktaviśeṣaṇaṁ jñāninaḥ । jñānavanto'pi kecit yathāvat tattvadarśanaśīlāḥ, apare na ; ato viśinaṣṭi tattvadarśinaḥ iti । ye samyagdarśinaḥ taiḥ upadiṣṭaṁ jñānaṁ kāryakṣamaṁ bhavati netarat iti bhagavato matam ॥ 34 ॥
tathā ca sati idamapi samarthaṁ vacanam
yajjñātvā na punarmohamevaṁ yāsyasi pāṇḍava ।
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ॥ 35 ॥
yat jñātvā yat jñānaṁ taiḥ upadiṣṭaṁ adhigamya prāpya punaḥ bhūyaḥ moham evaṁ yathā idānīṁ mohaṁ gato'si punaḥ evaṁ na yāsyasi he pāṇḍava । kiñcayena jñānena bhūtāni aśeṣeṇa brahmādīni stambaparyantāni drakṣyasi sākṣāt ātmani pratyagātmanimatsaṁsthāni imāni bhūtāniiti atho api mayi vāsudeveparameśvare ca imāniiti ; kṣetrajñeśvaraikatvaṁ sarvopaniṣatprasiddhaṁ drakṣyasi ityarthaḥ ॥ 35 ॥
kiñca etasya jñānasya māhātmyam
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ ।
sarvaṁ jñānaplavenaiva vṛjinaṁ santariṣyasi ॥ 36 ॥
api cet asi pāpebhyaḥ pāpakṛdbhyaḥ sarvebhyaḥ atiśayena pāpakṛt pāpakṛttamaḥ sarvaṁ jñānaplavenaiva jñānameva plavaṁ kṛtvā vṛjinaṁ vṛjinārṇavaṁ pāpasamudraṁ santariṣyasi । dharmo'pi iha mumukṣoḥ pāpam ucyate ॥ 36 ॥
jñānaṁ kathaṁ nāśayati pāpamiti dṛṣṭānta ucyate
yathaidhāṁsi samiddho'gnirbhasmasātkurute'rjuna ।
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ॥ 37 ॥
yathā edhāṁsi kāṣṭhāni samiddhaḥ samyak iddhaḥ dīptaḥ agniḥ bhasmasāt bhasmībhāvaṁ kurute he arjuna, jñānameva agniḥ jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā nirbījīkarotītyarthaḥ । na hi sākṣādeva jñānāgniḥ karmāṇi indhanavat bhasmīkartuṁ śaknoti । tasmāt samyagdarśanaṁ sarvakarmaṇāṁ nirbījatve kāraṇam ityabhiprāyaḥ । sāmarthyāt yena karmaṇā śarīram ārabdhaṁ tat pravṛttaphalatvāt upabhogenaiva kṣīyate । ato yāni apravṛttaphalāni jñānotpatteḥ prāk kṛtāni jñānasahabhāvīni ca atītānekajanmakṛtāni ca tānyeva sarvāṇi bhasmasāt kurute ॥ 37 ॥
yataḥ evam ataḥ
na hi jñānena sadṛśaṁ pavitramiha vidyate ।
tatsvayaṁ yogasaṁsiddhaḥ kālenātmani vindati ॥ 38 ॥
na hi jñānena sadṛśaṁ tulyaṁ pavitraṁ pāvanaṁ śuddhikaram iha vidyate । tat jñānaṁ svayameva yogasaṁsiddhaḥ yogena karmayogena samādhiyogena ca saṁsiddhaḥ saṁskṛtaḥ yogyatām āpannaḥ san mumukṣuḥ kālena mahatā ātmani vindati labhate ityarthaḥ ॥ 38 ॥
yena ekāntena jñānaprāptiḥ bhavati sa upāyaḥ upadiśyate
śraddhāvāṁllabhate jñānaṁ tatparaḥ saṁyatendriyaḥ ।
jñānaṁ labdhvā parāṁ śāntimacireṇādhigacchati ॥ 39 ॥
śraddhāvān śraddhāluḥ labhate jñānam । śraddhālutve'pi bhavati kaścit mandaprasthānaḥ, ata āhatatparaḥ, gurūpasadanādau abhiyuktaḥ jñānalabdhyupāye śraddhāvān । tatparaḥ api ajitendriyaḥ syāt ityataḥ āhasaṁyatendriyaḥ, saṁyatāni viṣayebhyo nivartitāni yasya indriyāṇi sa saṁyatendriyaḥ । ya evaṁbhūtaḥ śraddhāvān tatparaḥ saṁyatendriyaśca saḥ avaśyaṁ jñānaṁ labhate । praṇipātādistu bāhyo'naikāntiko'pi bhavati, māyāvitvādisambhavāt ; na tu tat śraddhāvattvādau ityekāntataḥ jñānalabdhyupāyaḥ । kiṁ punaḥ jñānalābhāt syāt ityucyatejñānaṁ labdhvā parāṁ mokṣākhyāṁ śāntim uparatim acireṇa kṣiprameva adhigacchati । samyagdarśanāt kṣiprameva mokṣo bhavatīti sarvaśāstranyāyaprasiddhaḥ suniścitaḥ arthaḥ ॥ 39 ॥
atra saṁśayaḥ na kartavyaḥ, pāpiṣṭho hi saṁśayaḥ ; katham iti ucyate
ajñaścāśraddadhānaśca saṁśayātmā vinaśyati ।
nāyaṁ loko'sti na paro na sukhaṁ saṁśayātmanaḥ ॥ 40 ॥
ajñaśca anātmajñaśca aśraddadhānaśca guruvākyaśāstreṣu aviśvāsavāṁśca saṁśayātmā ca saṁśayacittaśca vinaśyati । ajñāśraddadhānau yadyapi vinaśyataḥ, na tathā yathā saṁśayātmā । saṁśayātmā tu pāpiṣṭhaḥ sarveṣām । katham ? nāyaṁ sādhāraṇo'pi loko'sti । tathā na paraḥ lokaḥ । na sukham , tatrāpi saṁśayotpatteḥ saṁśayātmanaḥ saṁśayacittasya । tasmāt saṁśayo na kartavyaḥ ॥ 40 ॥
kasmāt ? —
yogasaṁnyastakarmāṇaṁ jñānasañchinnasaṁśayam ।
ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya ॥ 41 ॥
yogasaṁnyastakarmāṇaṁ paramārthadarśanalakṣaṇena yogena saṁnyastāni karmāṇi yena paramārthadarśinā dharmādharmākhyāni taṁ yogasaṁnyastakarmāṇam । kathaṁ yogasaṁnyastakarmetyāhajñānasañchinnasaṁśayaṁ jñānena ātmeśvaraikatvadarśanalakṣaṇena sañchinnaḥ saṁśayo yasya saḥ jñānasañchinnasaṁśayaḥ । ya evaṁ yogasaṁnyastakarmā tam ātmavantam apramattaṁ guṇaceṣṭārūpeṇa dṛṣṭāni karmāṇi na nibadhnanti aniṣṭādirūpaṁ phalaṁ nārabhante he dhanañjaya ॥ 41 ॥
yasmāt karmayogānuṣṭhānāt aśuddhikṣayahetukajñānasañchinnasaṁśayaḥ na nibadhyate karmabhiḥ jñānāgnidagdhakarmatvādeva, yasmācca jñānakarmānuṣṭhānaviṣaye saṁśayavān vinaśyati
tasmādajñānasambhūtaṁ hṛtsthaṁ jñānāsinātmanaḥ ।
chittvainaṁ saṁśayaṁ yogamātiṣṭhottiṣṭha bhārata ॥ 42 ॥
tasmāt pāpiṣṭham ajñānasambhūtam ajñānāt avivekāt jātaṁ hṛtsthaṁ hṛdi buddhau sthitaṁ jñānāsinā śokamohādidoṣaharaṁ samyagdarśanaṁ jñānaṁ tadeva asiḥ khaṅgaḥ tena jñānāsinā ātmanaḥ svasya, ātmaviṣayatvāt saṁśayasya । na hi parasya saṁśayaḥ pareṇa cchettavyatāṁ prāptaḥ, yena svasyeti viśeṣyeta । ataḥ ātmaviṣayo'pi svasyaiva bhavati । chittvā enaṁ saṁśayaṁ svavināśahetubhūtam , yogaṁ samyagdarśanopāyaṁ karmānuṣṭhānam ātiṣṭha kurvityarthaḥ । uttiṣṭha ca idānīṁ yuddhāya bhārata iti ॥ 42 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye caturtho'dhyāyaḥ ॥