śrīmacchaṅkarabhagavatpūjyapādaviracitam

śrīmadbhagavadgītābhāṣyam

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

sarvam utpadyamānaṁ kṣetrakṣetrajñasaṁyogāt utpadyate iti uktam । tat kathamiti, tatpradarśanārthamparaṁ bhūyaḥityādiḥ adhyāyaḥ ārabhyate । athavā, īśvaraparatantrayoḥ kṣetrakṣetrajñayoḥ jagatkāraṇatvaṁ na tu sāṅkhyānāmiva svatantrayoḥ ityevamartham । prakṛtisthatvaṁ guṇeṣu ca saṅgaḥ saṁsārakāraṇam iti uktam । kasmin guṇe kathaṁ saṅgaḥ ? ke guṇāḥ ? kathaṁ te badhnanti iti ? guṇebhyaśca mokṣaṇaṁ kathaṁ syāt ? muktasya ca lakṣaṇaṁ vaktavyam , ityevamarthaṁ ca bhagavān uvāca
śrībhagavānuvāca —
paraṁ bhūyaḥ pravakṣyāmi
jñānānāṁ jñānamuttamam ।
yajjñātvā munayaḥ sarve
parāṁ siddhimito gatāḥ ॥ 1 ॥
paraṁ jñānam iti vyavahitena sambandhaḥ, bhūyaḥ punaḥ pūrveṣu sarveṣvadhyāyeṣu asakṛt uktamapi pravakṣyāmi । tacca paraṁ paravastuviṣayatvāt । kiṁ tat ? jñānaṁ sarveṣāṁ jñānānām uttamam , uttamaphalatvāt । jñānānām iti na amānitvādīnām ; kiṁ tarhi ? yajñādijñeyavastuviṣayāṇām iti । tāni na mokṣāya, idaṁ tu mokṣāya iti parottamaśabdābhyāṁ stauti śrotṛbuddhirucyutpādanārtham । yat jñātvā yat jñānaṁ jñātvā prāpya munayaḥ saṁnyāsinaḥ mananaśīlāḥ sarve parāṁ siddhiṁ mokṣākhyām itaḥ asmāt dehabandhanāt ūrdhvaṁ gatāḥ prāptāḥ ॥ 1 ॥
asyāśca siddheḥ aikāntikatvaṁ darśayati
idaṁ jñānamupāśritya mama sādharmyamāgatāḥ ।
sarge'pi nopajāyante pralaye na vyathanti ca ॥ 2 ॥
idaṁ jñānaṁ yathoktamupāśritya, jñānasādhanam anuṣṭhāya ityetat , mama parameśvarasya sādharmyaṁ matsvarūpatām āgatāḥ prāptāḥ ityarthaḥ । na tu samānadharmatā sādharmyam , kṣetrajñeśvarayoḥ bhedānabhyupagamāt gītāśāstre । phalavādaśca ayaṁ stutyartham ucyate । sarge'pi sṛṣṭikāle'pi na upajāyante । na utpadyante । pralaye brahmaṇo'pi vināśakāle na vyathanti ca vyathāṁ na āpadyante, na cyavanti ityarthaḥ ॥ 2 ॥
kṣetrakṣetrajñasaṁyogaḥ īdṛśaḥ bhūtakāraṇam ityāha
mama yonirmahadbrahma tasmingarbhaṁ dadhāmyaham ।
sambhavaḥ sarvabhūtānāṁ tato bhavati bhārata ॥ 3 ॥
mama svabhūtā madīyā māyā triguṇātmikā prakṛtiḥ yoniḥ sarvabhūtānāṁ kāraṇam । sarvakāryebhyo mahattvāt bharaṇācca svavikārāṇāṁ mahat brahma iti yonireva viśiṣyate । tasmin mahati brahmaṇi yonau garbhaṁ hiraṇyagarbhasya janmanaḥ bījaṁ sarvabhūtajanmakāraṇaṁ bījaṁ dadhāmi nikṣipāmi kṣetrakṣetrajñaprakṛtidvayaśaktimān īśvaraḥ aham , avidyākāmakarmopādhisvarūpānuvidhāyinaṁ kṣetrajñaṁ kṣetreṇa saṁyojayāmi ityarthaḥ । sambhavaḥ utpattiḥ sarvabhūtānāṁ hiraṇyagarbhotpattidvāreṇa tataḥ tasmāt garbhādhānāt bhavati he bhārata ॥ 3 ॥
sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ ।
tāsāṁ brahma mahadyonirahaṁ bījapradaḥ pitā ॥ 4 ॥
devapitṛmanuṣyapaśumṛgādisarvayoniṣu kaunteya, mūrtayaḥ dehasaṁsthānalakṣaṇāḥ mūrchitāṅgāvayavāḥ mūrtayaḥ sambhavanti yāḥ, tāsāṁ mūrtīnāṁ brahma mahat sarvāvasthaṁ yoniḥ kāraṇam aham īśvaraḥ bījapradaḥ garbhādhānasya kartā pitā ॥ 4 ॥
ke guṇāḥ kathaṁ badhnantīti, ucyate
sattvaṁ rajastama iti guṇāḥ prakṛtisambhavāḥ ।
nibadhnanti mahābāho dehe dehinamavyayam ॥ 5 ॥
sattvaṁ rajaḥ tamaḥ iti evaṁnāmānaḥ । guṇāḥ iti pāribhāṣikaḥ śabdaḥ, na rūpādivat dravyāśritāḥ guṇāḥ । na ca guṇaguṇinoḥ anyatvamatra vivakṣitam । tasmāt guṇā iva nityaparatantrāḥ kṣetrajñaṁ prati avidyātmakatvāt kṣetrajñaṁ nibadhnantīva । tam āspadīkṛtya ātmānaṁ pratilabhante iti nibadhnanti iti ucyate । te ca prakṛtisambhavāḥ bhagavanmāyāsambhavāḥ nibadhnanti iva he mahābāho, mahāntau samarthatarau ājānupralambau bāhū yasya saḥ mahābāhuḥ, he mahābāho dehe śarīre dehinaṁ dehavantam avyayam , avyayatvaṁ ca uktam anāditvāt’ (bha. gī. 13 । 31) ityādiślokena । nanu dehī na lipyate’ (bha. gī. 13 । 31) ityuktam । tat katham iha nibadhnanti iti anyathā ucyate ? parihṛtam asmābhiḥ ivaśabdena nibadhnanti iva iti ॥ 5 ॥
tatra sattvādīnāṁ sattvasyaiva tāvat lakṣaṇam ucyate
tatra sattvaṁ nirmalatvātprakāśakamanāmayam ।
sukhasaṅgena badhnāti jñānasaṅgena cānagha ॥ 6 ॥
nirmalatvāt sphaṭikamaṇiriva prakāśakam anāmayaṁ nirupadravaṁ sattvaṁ tannibadhnāti । katham ? sukhasaṅgenasukhī ahamiti viṣayabhūtasya sukhasya viṣayiṇi ātmani saṁśleṣāpādanaṁ mṛṣaiva sukhe sañjanam iti । saiṣā avidyā । na hi viṣayadharmaḥ viṣayiṇaḥ bhavati । icchādi ca dhṛtyantaṁ kṣetrasyaiva viṣayasya dharmaḥ iti uktaṁ bhagavatā । ataḥ avidyayaiva svakīyadharmabhūtayā viṣayaviṣayyavivekalakṣaṇayā asvātmabhūte sukhe sañjayati iva, āsaktamiva karoti, asaṅgaṁ saktamiva karoti, asukhinaṁ sukhinamiva । tathā jñānasaṅgena ca, jñānamiti sukhasāhacaryāt kṣetrasyaiva viṣayasya antaḥkaraṇasya dharmaḥ, na ātmanaḥ ; ātmadharmatve saṅgānupapatteḥ, bandhānupapatteśca । sukhe iva jñānādau saṅgaḥ mantavyaḥ । he anagha avyasana ॥ 6 ॥
rajo rāgātmakaṁ viddhi tṛṣṇāsaṅgasamudbhavam ।
tannibadhnāti kaunteya karmasaṅgena dehinam ॥ 7 ॥
rajaḥ rāgātmakaṁ rañjanāt rāgaḥ gairikādivadrāgātmakaṁ viddhi jānīhi । tṛṣṇāsaṅgasamudbhavaṁ tṛṣṇā aprāptābhilāṣaḥ, āsaṅgaḥ prāpte viṣaye manasaḥ prītilakṣaṇaḥ saṁśleṣaḥ, tṛṣṇāsaṅgayoḥ samudbhavaṁ tṛṣṇāsaṅgasamudbhavam । tannibadhnāti tat rajaḥ nibadhnāti kaunteya karmasaṅgena, dṛṣṭādṛṣṭārtheṣu karmasu sañjanaṁ tatparatā karmasaṅgaḥ, tena nibadhnāti rajaḥ dehinam ॥ 7 ॥
tamastvajñānajaṁ viddhi mohanaṁ sarvadehinām ।
pramādālasyanidrābhistannibadhnāti bhārata ॥ 8 ॥
tamaḥ tṛtīyaḥ guṇaḥ ajñānajam ajñānāt jātam ajñānajaṁ viddhi mohanaṁ mohakaram avivekakaraṁ sarvadehināṁ sarveṣāṁ dehavatām । pramādālasyanidrābhiḥ pramādaśca ālasyaṁ ca nidrā ca pramādālasyanidrāḥ tābhiḥ pramādālasyanidrābhiḥ tat tamaḥ nibadhnāti bhārata ॥ 8 ॥
punaḥ guṇānāṁ vyāpāraḥ saṅkṣepataḥ ucyate
sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata ।
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ॥ 9 ॥
sattvaṁ sukhe sañjayati saṁśleṣayati, rajaḥ karmaṇi he bhārata sañjayati iti anuvartate । jñānaṁ sattvakṛtaṁ vivekam āvṛtya ācchādya tu tamaḥ svena āvaraṇātmanā pramāde sañjayati uta pramādaḥ nāma prāptakartavyākaraṇam ॥ 9 ॥
uktaṁ kāryaṁ kadā kurvanti guṇā iti ucyate
rajastamaścābhibhūya sattvaṁ bhavati bhārata ।
rajaḥ sattvaṁ tamaścaiva tamaḥ sattvaṁ rajastathā ॥ 10 ॥
rajaḥ tamaśca ubhāvapi abhibhūya satt‌vaṁ bhavati udbhavati vardhate yadā, tadā labdhātmakaṁ sattvaṁ svakāryaṁ jñānasukhādi ārabhate he bhārata । tathā rajoguṇaḥ sattvaṁ tamaśca eva ubhāvapi abhibhūya vardhate yadā, tadā karma kṛṣyādi svakāryam ārabhate । tamaākhyo guṇaḥ sattvaṁ rajaśca ubhāvapi abhibhūya tathaiva vardhate yadā, tadā jñānāvaraṇādi svakāryam ārabhate ॥ 10 ॥
yadā yo guṇaḥ udbhūtaḥ bhavati, tadā tasya kiṁ liṅgamiti ucyate
sarvadvāreṣu dehe'sminprakāśa upajāyate ।
jñānaṁ yadā tadā vidyādvivṛddhaṁ sattvamityuta ॥ 11 ॥
sarvadvāreṣu, ātmanaḥ upalabdhidvārāṇi śrotrādīni sarvāṇi karaṇāni, teṣu sarvadvāreṣu antaḥkaraṇasya buddheḥ vṛttiḥ prakāśaḥ dehe asmin upajāyate । tadeva jñānam । yadā evaṁ prakāśo jñānākhyaḥ upajāyate, tadā jñānaprakāśena liṅgena vidyāt vivṛddham udbhūtaṁ sattvam iti uta api ॥ 11 ॥
rajasaḥ udbhūtasya idaṁ cihnam
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ।
rajasyetāni jāyante vivṛddhe bharatarṣabha ॥ 12 ॥
lobhaḥ paradravyāditsā, pravṛttiḥ pravartanaṁ sāmānyaceṣṭā, ārambhaḥ ; kasya ? karmaṇām । aśamaḥ anupaśamaḥ, harṣarāgādipravṛttiḥ, spṛhā sarvasāmānyavastuviṣayā tṛṣṇārajasi guṇe vivṛddhe etāni liṅgāni jāyante he bharatarṣabha ॥ 12 ॥
aprakāśo'pravṛttiśca pramādo moha eva ca ।
tamasyetāni jāyante vivṛddhe kurunandana ॥ 13 ॥
aprakāśaḥ avivekaḥ, atyantam apravṛttiśca pravṛttyabhāvaḥ tatkāryaṁ pramādo moha eva ca avivekaḥ mūḍhatā ityarthaḥ । tamasi guṇe vivṛddhe etāni liṅgāni jāyante he kurunandana ॥ 13 ॥
maraṇadvāreṇāpi yat phalaṁ prāpyate, tadapi saṅgarāgahetukaṁ sarvaṁ gauṇameva iti darśayan āha
yadā sattve pravṛddhe tu pralayaṁ yāti dehabhṛt ।
tadottamavidāṁ lokānamalānpratipadyate ॥ 14 ॥
yadā sattve pravṛddhe udbhūte tu pralayaṁ maraṇaṁ yāti pratipadyate dehabhṛt ātmā, tadā uttamavidāṁ mahadāditattvavidām ityetat , lokān amalān malarahitān pratipadyate prāpnoti ityetat ॥ 14 ॥
rajasi pralayaṁ gatvā karmasaṅgiṣu jāyate ।
tathā pralīnastamasi mūḍhayoniṣu jāyate ॥ 15 ॥
rajasi guṇe vivṛddhe pralayaṁ maraṇaṁ gatvā prāpya karmasaṅgiṣu karmāsaktiyukteṣu manuṣyeṣu jāyate । tathā tadvadeva pralīnaḥ mṛtaḥ tamasi vivṛddhe mūḍhayoniṣu paśvādiyoniṣu jāyate ॥ 15 ॥
atītaślokārthasyaiva saṅkṣepaḥ ucyate
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam ।
rajasastu phalaṁ duḥkhamajñānaṁ tamasaḥ phalam ॥ 16 ॥
karmaṇaḥ sukṛtasya sāttvikasya ityarthaḥ, āhuḥ śiṣṭāḥ sāttvikam eva nirmalaṁ phalam iti । rajasastu phalaṁ duḥkhaṁ rājasasya karmaṇaḥ ityarthaḥ, karmādhikārāt phalam api duḥkham eva, kāraṇānurūpyāt rājasameva । tathā ajñānaṁ tamasaḥ tāmasasya karmaṇaḥ adharmasya pūrvavat ॥ 16 ॥
kiñca guṇebhyo bhavati
sattvātsañjāyate jñānaṁ rajaso lobha eva ca ।
pramādamohau tamaso bhavato'jñānameva ca ॥ 17 ॥
sattvāt labdhātmakāt sañjāyate samutpadyate jñānam , rajaso lobha eva ca, pramādamohau ca ubhau tamaso bhavataḥ, ajñānameva ca bhavati ॥ 17 ॥
kiñca
ūrdhvaṁ gacchanti sattvasthā
madhye tiṣṭhanti rājasāḥ ।
jaghanyaguṇavṛttasthā
adho gacchanti tāmasāḥ ॥ 18 ॥
ūrdhvaṁ gacchanti devalokādiṣu utpadyante sattvasthāḥ sattvaguṇavṛttasthāḥ । madhye tiṣṭhanti manuṣyeṣu utpadyante rājasāḥ । jaghanyaguṇavṛttasthāḥ jaghanyaśca asau guṇaśca jaghanyaguṇaḥ tamaḥ, tasya vṛttaṁ nidrālasyādi, tasmin sthitāḥ jaghanyaguṇavṛttasthāḥ mūḍhāḥ adhaḥ gacchanti paśvādiṣu utpadyante tāmasāḥ ॥ 18 ॥
puruṣasya prakṛtisthatvarūpeṇa mithyājñānena yuktasya bhogyeṣu guṇeṣu sukhaduḥkhamohātmakeṣusukhī duḥkhī mūḍhaḥ aham asmiityevaṁrūpaḥ yaḥ saṅgaḥ tatkāraṇaṁ puruṣasya sadasadyonijanmaprāptilakṣaṇasya saṁsārasya iti samāsena pūrvādhyāye yat uktam , tat iha sattvaṁ rajastama iti guṇāḥ prakṛtisambhavāḥ’ (bha. gī. 14 । 5) iti ārabhya guṇasvarūpam , guṇavṛttam , svavṛttena ca guṇānāṁ bandhakatvam , guṇavṛttanibaddhasya ca puruṣasya gatiḥ, ityetat sarvaṁ mithyājñānamūlaṁ bandhakāraṇaṁ vistareṇa uktvā, adhunā samyagdarśanānmokṣo vaktavyaḥ ityata āha bhagavān
nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati ।
guṇebhyaśca paraṁ vetti madbhāvaṁ so'dhigacchati ॥ 19 ॥
na anyaṁ kāryakaraṇaviṣayākārapariṇatebhyaḥ guṇebhyaḥ kartāram anyaṁ yadā draṣṭā vidvān san na anupaśyati, guṇā eva sarvāvasthāḥ sarvakarmaṇāṁ kartāraḥ ityevaṁ paśyati, guṇebhyaśca paraṁ guṇavyāpārasākṣibhūtaṁ vetti, madbhāvaṁ mama bhāvaṁ saḥ draṣṭā adhigacchati ॥ 19 ॥
katham adhigacchati iti, ucyate
guṇānetānatītya trīndehī dehasamudbhavān ।
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute ॥ 20 ॥
guṇān etān yathoktān atītya jīvanneva atikramya māyopādhibhūtān trīn dehī dehasamudbhavān dehotpattibījabhūtān janmamṛtyujarāduḥkhaiḥ janma ca mṛtyuśca jarā ca duḥkhāni ca janmamṛtyujarāduḥkhāni taiḥ jīvanneva vimuktaḥ san vidvān amṛtam aśnute, evaṁ madbhāvam adhigacchati ityarthaḥ ॥ 20 ॥
jīvanneva guṇān atītya amṛtam aśnute iti praśnabījaṁ pratilabhya, arjuna uvāca
arjuna uvāca —
kairliṅgaistrīnguṇānetānatīto bhavati prabho ।
kimācāraḥ kathaṁ caitāṁstrīnguṇānativartate ॥ 21 ॥
kaiḥ liṅgaiḥ cihnaiḥ trīn etān vyākhyātān guṇān atītaḥ atikrāntaḥ bhavati prabho, kimācāraḥ kaḥ asya ācāraḥ iti kimācāraḥ kathaṁ kena ca prakāreṇa etān trīn guṇān ativartate atītya vartate ॥ 21 ॥
guṇātītasya lakṣaṇaṁ guṇātītatvopāyaṁ ca arjunena pṛṣṭaḥ asmin śloke praśnadvayārthaṁ prativacanaṁ bhagavān uvāca । yat tāvatkaiḥ liṅgaiḥ yukto guṇātīto bhavatiiti, tat śṛṇu
śrībhagavānuvāca —
prakāśaṁ ca pravṛttiṁ ca mohameva ca pāṇḍava ।
na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥ 22 ॥
prakāśaṁ ca sattvakāryaṁ pravṛttiṁ ca rajaḥkāryaṁ mohameva ca tamaḥkāryam ityetāni na dveṣṭi sampravṛttāni samyagviṣayabhāvena udbhūtāni — ‘mama tāmasaḥ pratyayo jātaḥ, tena ahaṁ mūḍhaḥ ; tathā rājasī pravṛttiḥ mama utpannā duḥkhātmikā, tena ahaṁ rajasā pravartitaḥ pracalitaḥ svarūpāt ; kaṣṭaṁ mama vartate yaḥ ayaṁ matsvarūpāvasthānāt bhraṁśaḥ ; tathā sāttviko guṇaḥ prakāśātmā māṁ vivekitvam āpādayan sukhe ca sañjayan badhnātiiti tāni dveṣṭi asamyagdarśitvena । tat evaṁ guṇātīto na dveṣṭi sampravṛttāni । yathā ca sāttvikādipuruṣaḥ sattvādikāryāṇi ātmānaṁ prati prakāśya nivṛttāni kāṅkṣati, na tathā guṇātīto nivṛttāni kāṅkṣati ityarthaḥ । etat na parapratyakṣaṁ liṅgam । kiṁ tarhi ? svātmapratyakṣatvāt ātmārthameva etat lakṣaṇam । na hi svātmaviṣayaṁ dveṣamākāṅkṣāṁ paraḥ paśyati ॥ 22 ॥
atha idānīmguṇātītaḥ kimācāraḥ ? ’ iti praśnasya prativacanam āha
udāsīnavadāsīno guṇairyo na vicālyate ।
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate ॥ 23 ॥
udāsīnavat yathā udāsīnaḥ na kasyacit pakṣaṁ bhajate, tathā ayaṁ guṇātītatvopāyamārge'vasthitaḥ āsīnaḥ ātmavit guṇaiḥ yaḥ saṁnyāsī na vicālyate vivekadarśanāvasthātaḥ । tadetat sphuṭīkarotiguṇāḥ kāryakaraṇaviṣayākārapariṇatāḥ anyo'nyasmin vartante iti yaḥ avatiṣṭhati । chandobhaṅgabhayāt parasmaipadaprayogaḥ । yo'nutiṣṭhatīti pāṭhāntaram । na iṅgate na calati, svarūpāvastha eva bhavati ityarthaḥ ॥ 23 ॥
kiñca
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ ।
tulyapriyāpriyo dhīrastulyanindātmasaṁstutiḥ ॥ 24 ॥
samaduḥkhasukhaḥ same duḥkhasukhe yasya saḥ samaduḥkhasukhaḥ, svasthaḥ sve ātmani sthitaḥ prasannaḥ, samaloṣṭāśmakāñcanaḥ loṣṭaṁ ca aśmā ca kāñcanaṁ ca loṣṭāśmakāñcanāni samāni yasya saḥ samaloṣṭāśmakāñcanaḥ, tulyapriyāpriyaḥ priyaṁ ca apriyaṁ ca priyāpriye tulye same yasya so'yaṁ tulyapriyāpriyaḥ, dhīraḥ dhīmān , tulyanindātmasaṁstutiḥ nindā ca ātmasaṁstutiśca nindātmasaṁstutī, tulye nindātmasaṁstutī yasya yateḥ saḥ tulyanindātmasaṁstutiḥ ॥ 24 ॥
kiñca
mānāpamānayostulyastulyo mitrāripakṣayoḥ ।
sarvārambhaparityāgī guṇātītaḥ sa ucyate ॥ 25 ॥
mānāpamānayoḥ tulyaḥ samaḥ nirvikāraḥ ; tulyaḥ mitrāripakṣayoḥ, yadyapi udāsīnā bhavanti kecit svābhiprāyeṇa, tathāpi parābhiprāyeṇa mitrāripakṣayoriva bhavanti iti tulyo mitrāripakṣayoḥ ityāha । sarvārambhaparityāgī, dṛṣṭādṛṣṭārthāni karmāṇi ārabhyante iti ārambhāḥ, sarvān ārambhān parityaktuṁ śīlam asya iti sarvārambhaparityāgī, dehadhāraṇamātranimittavyatirekeṇa sarvakarmaparityāgī ityarthaḥ । guṇātītaḥ saḥ ucyate udāsīnavat’ (bha. gī. 14 । 23) ityādi guṇātītaḥ sa ucyate’ (bha. gī. 14 । 25) ityetadantam uktaṁ yāvat yatnasādhyaṁ tāvat saṁnyāsinaḥ anuṣṭheyaṁ guṇātītatvasādhanaṁ mumukṣoḥ ; sthirībhūtaṁ tu svasaṁvedyaṁ sat guṇātītasya yateḥ lakṣaṇaṁ bhavati iti । ॥ 25 ॥
adhunā kathaṁ ca trīnguṇānativartate ? ’ (bha. gī. 14 । 21) ityasya praśnasya prativacanam āha
māṁ ca yo'vyabhicāreṇa bhaktiyogena sevate ।
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ॥ 26 ॥
māṁ ca īśvaraṁ nārāyaṇaṁ sarvabhūtahṛdayāśritaṁ yo yatiḥ karmī avyabhicāreṇa na kadācit yo vyabhicarati bhaktiyogena bhajanaṁ bhaktiḥ saiva yogaḥ tena bhaktiyogena sevate, saḥ guṇān samatītya etān yathoktān brahmabhūyāya, bhavanaṁ bhūyaḥ, brahmabhūyāya brahmabhavanāya mokṣāya kalpate samartho bhavati ityarthaḥ ॥ 26 ॥
kuta etaditi ucyate
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca ।
śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥ 27 ॥
brahmaṇaḥ paramātmanaḥ hi yasmāt pratiṣṭhā ahaṁ pratitiṣṭhati asmin iti pratiṣṭhā ahaṁ pratyagātmā । kīdṛśasya brahmaṇaḥ ? amṛtasya avināśinaḥ avyayasya avikāriṇaḥ śāśvatasya ca nityasya dharmasya dharmajñānasya jñānayogadharmaprāpyasya sukhasya ānandarūpasya aikāntikasya avyabhicāriṇaḥ amṛtādisvabhāvasya paramānandarūpasya paramātmanaḥ pratyagātmā pratiṣṭhā, samyagjñānena paramātmatayā niścīyate । tadetat brahmabhūyāya kalpate’ (bha. gī. 14 । 26) iti uktam । yayā ca īśvaraśaktyā bhaktānugrahādiprayojanāya brahma pratiṣṭhate pravartate, śaktiḥ brahmaiva aham , śaktiśaktimatoḥ ananyatvāt ityabhiprāyaḥ । athavā, brahmaśabdavācyatvāt savikalpakaṁ brahma । tasya brahmaṇo nirvikalpakaḥ ahameva nānyaḥ pratiṣṭhā āśrayaḥ । kiṁviśiṣṭasya ? amṛtasya amaraṇadharmakasya avyayasya vyayarahitasya । kiñca, śāśvatasya ca nityasya dharmasya jñānaniṣṭhālakṣaṇasya sukhasya tajjanitasya aikāntikasya ekāntaniyatasya ca, ‘pratiṣṭhā ahamiti vartate ॥ 27 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye caturdaśo'dhyāyaḥ ॥