śrīmacchaṅkarabhagavatpūjyapādaviracitam

śrīmadbhagavadgītābhāṣyam

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

śāstrasya pravṛttinivṛttiviṣayabhūte dve buddhī bhagavatā nirdiṣṭe, sāṅ‍khye buddhiḥ yoge buddhiḥ iti ca । tatra prajahāti yadā kāmān’ (bha. gī. 2 । 55) ityārabhya ā adhyāyaparisamāpteḥ sāṅ‍khyabuddhyāśritānāṁ saṁnyāsaṁ kartavyamuktvā teṣāṁ tanniṣṭhatayaiva ca kṛtārthatā uktāeṣā brāhmī sthitiḥ’ (bha. gī. 2 । 72) iti । arjunāya ca karmaṇyevādhikāraste . . . te saṅgo'stvakarmaṇi’ (bha. gī. 2 । 47) iti karmaiva kartavyamuktavān yogabuddhimāśritya, na tata eva śreyaḥprāptim uktavān । tadetadālakṣya paryākulīkṛtabuddhiḥ arjunaḥ uvāca । kathaṁ bhaktāya śreyorthine yat sākṣāt śreyaḥprāptisādhanaṁ sāṅ‍khyabuddhiniṣṭhāṁ śrāvayitvā māṁ karmaṇi dṛṣṭānekānarthayukte pāramparyeṇāpi anaikāntikaśreyaḥprāptiphale niyuñjyāt iti yuktaḥ paryākulībhāvaḥ arjunasya, tadanurūpaśca praśnaḥ jyāyasī cet’ (bha. gī. 3 । 1) ityādiḥ, praśnāpākaraṇavākyaṁ ca bhagavataḥ yuktaṁ yathoktavibhāgaviṣaye śāstre
kecittuarjunasya praśnārthamanyathā kalpayitvā tatpratikūlaṁ bhagavataḥ prativacanaṁ varṇayanti, yathā ca ātmanā sambandhagranthe gītārtho nirūpitaḥ tatpratikūlaṁ ca iha punaḥ praśnaprativacanayoḥ arthaṁ nirūpayanti । katham ? tatra sambandhagranthe tāvatsarveṣāmāśramiṇāṁ jñānakarmaṇoḥ samuccayaḥ gītāśāstre nirūpitaḥ arthaḥ ityuktam ; punaḥ viśeṣitaṁ ca yāvajjīvaśruticoditāni karmāṇi parityajya kevalādeva jñānāt mokṣaḥ prāpyate ityetat ekāntenaiva pratiṣiddhamiti । iha tu āśramavikalpaṁ darśayatā yāvajjīvaśruticoditānāmeva karmaṇāṁ parityāga uktaḥ । tat katham īdṛśaṁ viruddhamartham arjunāya brūyāt bhagavān , śrotā kathaṁ viruddhamarthamavadhārayet
tatraitat syātgṛhasthānāmeva śrautakarmaparityāgena kevalādeva jñānāt mokṣaḥ pratiṣidhyate, na tu āśramāntarāṇāmiti । etadapi pūrvottaraviruddhameva । katham ? sarvāśramiṇāṁ jñānakarmaṇoḥ samuccayo gītāśāstre niścitaḥ arthaḥ iti pratijñāya iha kathaṁ tadviruddhaṁ kevalādeva jñānāt mokṣaṁ brūyāt āśramāntarāṇām
atha mataṁ śrautakarmāpekṣayā etadvacanamkevalādeva jñānāt śrautakarmarahitāt gṛhasthānāṁ mokṣaḥ pratiṣidhyateiti ; tatra gṛhasthānāṁ vidyamānamapi smārtaṁ karma avidyamānavat upekṣyajñānādeva kevalātityucyate iti । etadapi viruddham । katham ? gṛhasthasyaiva smārtakarmaṇā samuccitāt jñānāt mokṣaḥ pratiṣidhyate na tu āśramāntarāṇāmiti kathaṁ vivekibhiḥ śakyamavadhārayitum । kiñcayadi mokṣasādhanatvena smārtāni karmāṇi ūrdhvaretasāṁ samuccīyante tathā gṛhasthasyāpi iṣyatāṁ smārtaireva samuccayo na śrautaiḥ
atha śrautaiḥ smārtaiśca gṛhasthasyaiva samuccayaḥ mokṣāya, ūrdhvaretasāṁ tu smārtakarmamātrasamuccitāt jñānāt mokṣa iti । tatraivaṁ sati gṛhasthasya āyāsabāhulyāt , śrautaṁ smārtaṁ ca bahuduḥkharūpaṁ karma śirasi āropitaṁ syāt
atha gṛhasthasyaiva āyāsabāhulyakāraṇāt mokṣaḥ syāt , na āśramāntarāṇāṁ śrautanityakarmarahitatvāt iti । tadapyasat , sarvopaniṣatsu itihāsapurāṇayogaśāstreṣu ca jñānāṅgatvena mumukṣoḥ sarvakarmasaṁnyāsavidhānāt , āśramavikalpasamuccayavidhānācca śrutismṛtyoḥ
siddhastarhi sarvāśramiṇāṁ jñānakarmaṇoḥ samuccayaḥna, mumukṣoḥ sarvakarmasaṁnyāsavidhānāt । putraiṣaṇāyā vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ caranti’ (bṛ. u. 3 । 5 । 1) tasmāt nyāsameṣāṁ tapasāmatiriktamāhuḥ’ (tai. nā. 79) nyāsa evātyarecayat’ (tai. nā. 78) iti, na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ’ (tai. nā. 12) iti ca । brahmacaryādeva pravrajet’ (jā. u. 4) ityādyāḥ śrutayaḥ । tyaja dharmamadharmaṁ ca ubhe satyānṛte tyaja । ubhe satyānṛte tyaktvā yena tyajasi tattyaja । ’ (mo. dha. 329 । 40) saṁsārameva niḥsāraṁ dṛṣṭvā sāradidṛkṣayā । pravrajantyakṛtodvāhāḥ paraṁ vairāgyamāśritāḥ’ ( ? ) iti bṛhaspatiḥ । karmaṇā badhyate janturvidyayā ca vimucyate । tasmātkarma na kurvanti yatayaḥ pāradarśinaḥ’ (mo. dha. 241 । 7) iti śukānuśāsanam । ihāpi ca sarvakarmāṇi manasā saṁnyasya’ (bha. gī. 5 । 13) ityādi
mokṣasya ca akāryatvāt mumukṣoḥ karmānarthakyam । nityāni pratyavāyaparihārārthāni iti cet , na ; asaṁnyāsiviṣayatvāt pratyavāyaprāpteḥ । na hi agnikāryādyakaraṇāt saṁnyāsinaḥ pratyavāyaḥ kalpayituṁ śakyaḥ, yathā brahmacāriṇāmasaṁnyāsināmapi karmiṇām । na tāvat nityānāṁ karmaṇāmabhāvādeva bhāvarūpasya pratyavāyasya utpattiḥ kalpayituṁ śakyā, kathamasataḥ sajjāyeta’ (chā. u. 6 । 2 । 2) iti asataḥ sajjanmāsambhavaśruteḥ । yadi vihitākaraṇāt asambhāvyamapi pratyavāyaṁ brūyāt vedaḥ, tadā anarthakaraḥ vedaḥ apramāṇamityuktaṁ syāt ; vihitasya karaṇākaraṇayoḥ duḥkhamātraphalatvāt । tathā ca kārakaṁ śāstraṁ na jñāpakam ityanupapannārthaṁ kalpitaṁ syāt । na caitadiṣṭam । tasmāt na saṁnyāsināṁ karmāṇi । ato jñānakarmaṇoḥ samuccayānupapattiḥ ; jyāyasī cet karmaṇaste matā buddhiḥ’ (bha. gī. 3 । 1) iti arjunasya praśnānupapatteśca
yadi hi bhagavatā dvitīye'dhyāye jñānaṁ karma ca samuccitya tvayā anuṣṭheyam ityuktaṁ syāt , tataḥ arjunasya praśnaḥ anupapannaḥ jyāyasī cetkarmaṇaste matā buddhiḥ’ (bha. gī. 3 । 1) iti । arjunāya cet buddhikarmaṇī tvayā anuṣṭheye ityukte, karmaṇo jyāyasī buddhiḥ sāpi uktaiva iti tat kiṁ karmaṇi ghore māṁ niyojayasi keśava’ (bha. gī. 3 । 1) iti upālambhaḥ praśno na kathañcana upapadyate । na ca arjunasyaiva jyāyasī buddhiḥ na anuṣṭheyā iti bhagavatā uktaṁ pūrvam iti kalpayituṁ yuktam , yenajyāyasī cetiti vivekataḥ praśnaḥ syāt
yadi punaḥ ekasya puruṣasya jñānakarmaṇorvirodhāt yugapadanuṣṭhānaṁ na sambhavatīti bhinnapuruṣānuṣṭheyatvaṁ bhagavatā pūrvamuktaṁ syāt , tato'yaṁ praśna upapannaḥjyāyasī cetityādiḥ । avivekataḥ praśnakalpanāyāmapi bhinnapuruṣānuṣṭheyatvena jñānakarmaniṣṭhayoḥ bhagavataḥ prativacanaṁ nopapadyate । na ca ajñānanimittaṁ bhagavatprativacanaṁ kalpanīyam । asmācca bhinnapuruṣānuṣṭheyatvena jñānakarmaniṣṭhayoḥ bhagavataḥ prativacanadarśanāt jñānakarmaṇoḥ samuccayānupapattiḥ । tasmāt kevalādeva jñānāt mokṣa ityeṣo'rtho niścito gītāsu sarvopaniṣatsu ca
jñānakarmaṇoḥ ekaṁ vada niścitya’ (bha. gī. 3 । 2) iti ca ekaviṣayaiva prārthanā anupapannā, ubhayoḥ samuccayasambhave । kuru karmaiva tasmāttvam’ (bha. gī. 4 । 15) iti ca jñānaniṣṭhāsambhavam arjunasya avadhāraṇena darśayiṣyati
arjuna uvāca —
jyāyasī cetkarmaṇaste matā buddhirjanārdana ।
tatkiṁ karmaṇi ghore māṁ niyojayasi keśava ॥ 1 ॥
jyāyasī śreyasī cet yadi karmaṇaḥ sakāśāt te tava matā abhipretā buddhirjñānaṁ he janārdana । yadi buddhikarmaṇī samuccite iṣṭe tadā ekaṁ śreyaḥsādhanamiti karmaṇo jyāyasī buddhiḥ iti karmaṇaḥ atiriktakaraṇaṁ buddheranupapannam arjunena kṛtaṁ syāt ; na hi tadeva tasmāt phalato'tiriktaṁ syāt । tathā ca, karmaṇaḥ śreyaskarī bhagavatoktā buddhiḥ, aśreyaskaraṁ ca karma kurviti māṁ pratipādayati, tat kiṁ nu kāraṇamiti bhagavata upālambhamiva kurvan tat kiṁ kasmāt karmaṇi ghore krūre hiṁsālakṣaṇe māṁ niyojayasi keśava iti ca yadāha, tacca nopapadyate । atha smārtenaiva karmaṇā samuccayaḥ sarveṣāṁ bhagavatā uktaḥ arjunena ca avadhāritaścet , tatkiṁ karmaṇi ghore māṁ niyojayasi’ (bha. gī. 3 । 1) ityādi kathaṁ yuktaṁ vacanam ॥ 1 ॥
kiñca—
vyāmiśreṇeva vākyena buddhiṁ mohayasīva me ।
tadekaṁ vada niścitya yena śreyo'hamāpnuyām ॥ 2 ॥
vyāmiśreṇeva, yadyapi viviktābhidhāyī bhagavān , tathāpi mama mandabuddheḥ vyāmiśramiva bhagavadvākyaṁ pratibhāti । tena mama buddhiṁ mohayasi iva, mama buddhivyāmohāpanayāya hi pravṛttaḥ tvaṁ tu kathaṁ mohayasi ? ataḥ bravīmi buddhiṁ mohayasi iva me mama iti । tvaṁ tu bhinnakartṛkayoḥ jñānakarmaṇoḥ ekapuruṣānuṣṭhānāsambhavaṁ yadi manyase, tatraivaṁ sati tat tayoḥ ekaṁ buddhiṁ karma idameva arjunasya yogyaṁ buddhiśaktyavasthānurūpamiti niścitya vada brūhi, yena jñānena karmaṇā anyatareṇa śreyaḥ aham āpnuyāṁ prāpnuyām ; iti yaduktaṁ tadapi nopapadyate
yadi hi karmaniṣṭhāyāṁ guṇabhūtamapi jñānaṁ bhagavatā uktaṁ syāt , tat kathaṁ tayoḥekaṁ vadaiti ekaviṣayaiva arjunasya śuśrūṣā syāt । na hi bhagavatā pūrvamuktamanyataradeva jñānakarmaṇoḥ vakṣyāmi, naiva dvayamiti, yena ubhayaprāptyasambhavam ātmano manyamānaḥ ekameva prārthayet ॥ 2 ॥
praśnānurūpameva prativacanaṁ śrībhagavānuvāca
śrībhagavānuvāca —
loke'smindvividhā niṣṭhā purā proktā mayānagha ।
jñānayogena sāṅ‍khyānāṁ karmayogena yoginām ॥ 3 ॥
loke asmin śāstrārthānuṣṭhānādhikṛtānāṁ traivarṇikānāṁ dvividhā dviprakārā niṣṭhā sthitiḥ anuṣṭheyatātparyaṁ purā pūrvaṁ sargādau prajāḥ sṛṣṭvā tāsām abhyudayaniḥśreyasaprāptisādhanaṁ vedārthasampradāyamāviṣkurvatā proktā mayā sarvajñena īśvareṇa he anagha apāpa । tatra dvividhā niṣṭhā ityāhatatra jñānayogena jñānameva yogaḥ tena sāṅkhyānām ātmānātmaviṣayavivekavijñānavatāṁ brahmacaryāśramādeva kṛtasaṁnyāsānāṁ vedāntavijñānasuniścitārthānāṁ paramahaṁsaparivrājakānāṁ brahmaṇyeva avasthitānāṁ niṣṭhā proktā । karmayogena karmaiva yogaḥ karmayogaḥ tena karmayogena yogināṁ karmiṇāṁ niṣṭhā proktā ityarthaḥ । yadi ca ekena puruṣeṇa ekasmai puruṣārthāya jñānaṁ karma ca samuccitya anuṣṭheyaṁ bhagavatā iṣṭam uktaṁ vakṣyamāṇaṁ gītāsu vedeṣu coktam , kathamiha arjunāya upasannāya priyāya viśiṣṭabhinnapuruṣakartṛke eva jñānakarmaniṣṭhe brūyāt ? yadi punaḥarjunaḥ jñānaṁ karma ca dvayaṁ śrutvā svayamevānuṣṭhāsyati anyeṣāṁ tu bhinnapuruṣānuṣṭheyatāṁ vakṣyāmi itimataṁ bhagavataḥ kalpyeta, tadā rāgadveṣavān apramāṇabhūto bhagavān kalpitaḥ syāt । taccāyuktam । tasmāt kayāpi yuktyā na samuccayo jñānakarmaṇoḥ
yat arjunena uktaṁ karmaṇo jyāyastvaṁ buddheḥ, tacca sthitam , anirākaraṇāt । tasyāśca jñānaniṣṭhāyāḥ saṁnyāsināmevānuṣṭheyatvam , bhinnapuruṣānuṣṭheyatvavacanāt । bhagavataḥ evameva anumatamiti gamyate ॥ 3 ॥
māṁ ca bandhakāraṇe karmaṇyeva niyojayasiiti viṣaṇṇamanasamarjunamkarma nārabheityevaṁ manvānamālakṣya āha bhagavānna karmaṇāmanārambhāt iti । athavājñānakarmaniṣṭhayoḥ parasparavirodhāt ekena puruṣeṇa yugapat anuṣṭhātumaśaktyatve sati itaretarānapekṣayoreva puruṣārthahetutve prāpte karmaniṣṭhāyā jñānaniṣṭhāprāptihetutvena puruṣārthahetutvam , na svātantryeṇa ; jñānaniṣṭhā tu karmaniṣṭhopāyalabdhātmikā satī svātantryeṇa puruṣārthahetuḥ anyānapekṣā, ityetamarthaṁ pradarśayiṣyan āha bhagavān
na karmaṇāmanārambhānnaiṣkarmyaṁ puruṣo'śnute ।
na ca saṁnyasanādeva siddhiṁ samadhigacchati ॥ 4 ॥
na karmaṇāṁ kriyāṇāṁ yajñādīnām iha janmani janmāntare anuṣṭhitānām upāttaduritakṣayahetutvena sattvaśuddhikāraṇānāṁ tatkāraṇatvena ca jñānotpattidvāreṇa jñānaniṣṭhāhetūnām , jñānamutpadyate puṁsāṁ kṣayātpāpasya karmaṇaḥ । yathādarśatalaprakhye paśyatyātmānamātmani’ (mo. dha. 204 । 8) ityādismaraṇāt , anārambhāt ananuṣṭhānāt naiṣkarmyaṁ niṣkarmabhāvaṁ karmaśūnyatāṁ jñānayogena niṣṭhāṁ niṣkriyātmasvarūpeṇaiva avasthānamiti yāvat । puruṣaḥ na aśnute na prāpnotītyarthaḥ
karmaṇāmanārambhānnaiṣkarmyaṁ nāśnute iti vacanāt tadviparyayāt teṣāmārambhāt naiṣkarmyamaśnute iti gamyate । kasmāt punaḥ kāraṇāt karmaṇāmanārambhānnaiṣkarmyaṁ nāśnute iti ? ucyate, karmārambhasyaiva naiṣkarmyopāyatvāt । na hyupāyamantareṇa upeyaprāptirasti । karmayogopāyatvaṁ ca naiṣkarmyalakṣaṇasya jñānayogasya, śrutau iha ca, pratipādanāt । śrutau tāvat prakṛtasya ātmalokasya vedyasya vedanopāyatvena tametaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena’ (bṛ. u. 4 । 4 । 22) ityādinā karmayogasya jñānayogopāyatvaṁ pratipāditam । ihāpi casaṁnyāsastu mahābāho duḥkhamāptumayogataḥ’ (bha. gī. 5 । 6) yoginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhaye’ (bha. gī. 5 । 11) yajño dānaṁ tapaścaiva pāvanāni manīṣiṇām’ (bha. gī. 18 । 5) ityādi pratipādayiṣyati
nanu ca abhayaṁ sarvabhūtebhyo dattvā naiṣkarmyamācaret’ (aśva. 46 । 18) ityādau kartavyakarmasaṁnyāsādapi naiṣkarmyaprāptiṁ darśayati । loke ca karmaṇāmanārambhānnaiṣkarmyamiti prasiddhataram । ataśca naiṣkarmyārthinaḥ kiṁ karmārambheṇa ? iti prāptam । ata āhana ca saṁnyasanādeveti । nāpi saṁnyasanādeva kevalāt karmaparityāgamātrādeva jñānarahitāt siddhiṁ naiṣkarmyalakṣaṇāṁ jñānayogena niṣṭhāṁ samadhigacchati na prāpnoti ॥ 4 ॥
kasmāt punaḥ kāraṇāt karmasaṁnyāsamātrādeva kevalāt jñānarahitāt siddhiṁ naiṣkarmyalakṣaṇāṁ puruṣo nādhigacchati iti hetvākāṅkṣāyāmāha
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt ।
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ॥ 5 ॥
na hi yasmāt kṣaṇamapi kālaṁ jātu kadācit kaścit tiṣṭhati akarmakṛt san । kasmāt ? kāryate pravartyate hi yasmāt avaśa eva asvatantra eva karma sarvaḥ prāṇī prakṛtijaiḥ prakṛtito jātaiḥ sattvarajastamobhiḥ guṇaiḥ । ajña iti vākyaśeṣaḥ, yato vakṣyati guṇairyo na vicālyate’ (bha. gī. 14 । 23) iti । sāṅ‍khyānāṁ pṛthakkaraṇāt ajñānāmeva hi karmayogaḥ, na jñāninām । jñānināṁ tu guṇairacālyamānānāṁ svataścalanābhāvāt karmayogo nopapadyate । tathā ca vyākhyātam vedāvināśinam’ (bha. gī. 2 । 21) ityatra ॥ 5 ॥
yattvanātmajñaḥ coditaṁ karma nārabhate iti tadasadevetyāha
karmendriyāṇi saṁyamya ya āste manasā smaran ।
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ॥ 6 ॥
karmendriyāṇi hastādīni saṁyamya saṁhṛtya yaḥ āste tiṣṭhati manasā smaran cintayan indriyārthān viṣayān vimūḍhātmā vimūḍhāntaḥkaraṇaḥ mithyācāro mṛṣācāraḥ pāpācāraḥ
saḥ ucyate ॥ 6 ॥
yastvindriyāṇi manasā niyamyārabhate'rjuna ।
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ॥ 7 ॥
yastu punaḥ karmaṇyadhikṛtaḥ ajñaḥ buddhīndriyāṇi manasā niyamya ārabhate arjuna karmendriyaiḥ vākpāṇyādibhiḥ । kimārabhate ityāhakarmayogam asaktaḥ san phalābhisandhivarjitaḥ saḥ viśiṣyate itarasmāt mithyācārāt ॥ 7 ॥
yataḥ evam ataḥ
niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ ।
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ ॥ 8 ॥
niyataṁ nityaṁ śāstropadiṣṭam , yo yasmin karmaṇi adhikṛtaḥ phalāya ca aśrutaṁ tat niyataṁ karma, tat kuru tvaṁ he arjuna, yataḥ karma jyāyaḥ adhikataraṁ phalataḥ, hi yasmāt akarmaṇaḥ akaraṇāt anārambhāt । katham ? śarīrayātrā śarīrasthitiḥ api ca te tava na prasidhyet prasiddhiṁ na gacchet akarmaṇaḥ akaraṇāt । ataḥ dṛṣṭaḥ karmākarmaṇorviśeṣo loke ॥ 8 ॥
yacca manyase bandhārthatvāt karma na kartavyamiti tadapyasat । katham
yajñārthātkarmaṇo'nyatra loko'yaṁ karmabandhanaḥ ।
tadarthaṁ karma kaunteya muktasaṅgaḥ samācara ॥ 9 ॥
yajño vai viṣṇuḥ’ (tai. sa. 1 । 7 । 4) iti śruteḥ yajñaḥ īśvaraḥ, tadarthaṁ yat kriyate tat yajñārthaṁ karma । tasmāt karmaṇaḥ anyatra anyena karmaṇā lokaḥ ayam adhikṛtaḥ karmakṛt karmabandhanaḥ karma bandhanaṁ yasya so'yaṁ karmabandhanaḥ lokaḥ, na tu yajñārthāt । ataḥ tadarthaṁ yajñārthaṁ karma kaunteya, muktasaṅgaḥ karmaphalasaṅgavarjitaḥ san samācara nirvartaya ॥ 9 ॥
itaśca adhikṛtena karma kartavyam
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ ।
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ॥ 10 ॥
sahayajñāḥ yajñasahitāḥ prajāḥ trayo varṇāḥ tāḥ sṛṣṭvā utpādya purā pūrvaṁ sargādau uvāca uktavān prajāpatiḥ prajānāṁ sraṣṭā anena yajñena prasaviṣyadhvaṁ prasavaḥ vṛddhiḥ utpattiḥ taṁ kurudhvam । eṣa yajñaḥ vaḥ yuṣmākam astu bhavatu iṣṭakāmadhuk iṣṭān abhipretān kāmān phalaviśeṣān dogdhīti iṣṭakāmadhuk ॥ 10 ॥
katham
devānbhāvayatānena te devā bhāvayantu vaḥ ।
parasparaṁ bhāvayantaḥ śreyaḥ paramavāpsyatha ॥ 11 ॥
devān indrādīn bhāvayata vardhayata anena yajñena । te devā bhāvayantu āpyāyayantu vṛṣṭyādinā vaḥ yuṣmān । evaṁ parasparam anyonyaṁ bhāvayantaḥ śreyaḥ paraṁ mokṣalakṣaṇaṁ jñānaprāptikrameṇa avāpsyatha । svargaṁ paraṁ śreyaḥ avāpsyatha ॥ 11 ॥
kiñca
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ ।
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ॥ 12 ॥
iṣṭān abhipretān bhogān hi vaḥ yuṣmabhyaṁ devāḥ dāsyante vitariṣyanti strīpaśuputrādīn yajñabhāvitāḥ yajñaiḥ vardhitāḥ toṣitāḥ ityarthaḥ । taiḥ devaiḥ dattān bhogān apradāya adattvā, ānṛṇyamakṛtvā ityarthaḥ, ebhyaḥ devebhyaḥ, yaḥ bhuṅkte svadehendriyāṇyeva tarpayati stena eva taskara eva saḥ devādisvāpahārī ॥ 12 ॥
ye punaḥ
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ ।
bhuñjate te tvaghaṁ pāpā ye pacantyātmakāraṇāt ॥ 13 ॥
devayajñādīn nirvartya tacchiṣṭam aśanam amṛtākhyam aśituṁ śīlaṁ yeṣāṁ te yajñaśiṣṭāśinaḥ santaḥ mucyante sarvakilbiṣaiḥ sarvapāpaiḥ cullyādipañcasūnākṛtaiḥ pramādakṛtahiṁsādijanitaiśca anyaiḥ । ye tu ātmambharayaḥ, bhuñjate te tu aghaṁ pāpaṁ svayamapi pāpāḥye pacanti pākaṁ nirvartayanti ātmakāraṇāt ātmahetoḥ ॥ 13 ॥
itaśca adhikṛtena karma kartavyam jagaccakrapravṛttiheturhi karma । kathamiti ucyate
annādbhavanti bhūtāni parjanyādannasambhavaḥ ।
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ॥ 14 ॥
annāt bhuktāt lohitaretaḥpariṇatāt pratyakṣaṁ bhavanti jāyante bhūtāni । parjanyāt vṛṣṭeḥ annasya sambhavaḥ annasambhavaḥ । yajñāt bhavati parjanyaḥ, agnau prāstāhutiḥ samyagādityamupatiṣṭhate । ādityājjāyate vṛṣṭirvṛṣṭerannaṁ tataḥ prajāḥ’ (manu. 3 । 76) iti smṛteḥ । yajñaḥ apūrvam । sa ca yajñaḥ karmasamudbhavaḥ ṛtvigyajamānayośca vyāpāraḥ karma, tat samudbhavaḥ yasya yajñasya apūrvasya sa yajñaḥ karmasamudbhavaḥ ॥ 14 ॥
taccaivaṁvidhaṁ karma kuto jātamityāha
karma brahmodbhavaṁ viddhi brahmākṣarasamudbhavam ।
tasmātsarvagataṁ brahma nityaṁ yajñe pratiṣṭhitam ॥ 15 ॥
karma brahmodbhavaṁ brahma vedaḥ saḥ udbhavaḥ kāraṇaṁ prakāśako yasya tat karma brahmodbhavaṁ viddhi vijānīhi । brahma punaḥ vedākhyam akṣarasamudbhavam akṣaraṁ brahma paramātmā samudbhavo yasya tat akṣarasamudbhavam । brahma veda ityarthaḥ । yasmāt sākṣāt paramātmākhyāt akṣarāt puruṣaniḥśvāsavat samudbhūtaṁ brahma tasmāt sarvārthaprakāśakatvāt sarvagatam ; sarvagatamapi sat nityaṁ sadā yajñavidhipradhānatvāt yajñe pratiṣṭhitam ॥ 15 ॥
evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ ।
aghāyurindriyārāmo moghaṁ pārtha sa jīvati ॥ 16 ॥
evam ittham īśvareṇa vedayajñapūrvakaṁ jagaccakraṁ pravartitaṁ na anuvartayati iha loke yaḥ karmaṇi adhikṛtaḥ san aghāyuḥ aghaṁ pāpam āyuḥ jīvanaṁ yasya saḥ aghāyuḥ, pāpajīvanaḥ iti yāvat । indriyārāmaḥ indriyaiḥ ārāmaḥ āramaṇam ākrīḍā viṣayeṣu yasya saḥ indriyārāmaḥ moghaṁ vṛthā he pārtha, sa jīvati
tasmāt ajñena adhikṛtena kartavyameva karmeti prakaraṇārthaḥ । prāk ātmajñānaniṣṭhāyogyatāprāpteḥ tādarthyena karmayogānuṣṭhānam adhikṛtena anātmajñena kartavyamevetyetat na karmaṇāmanārambhāt’ (bha. gī. 3 । 4) ityata ārabhya śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ’ (bha. gī. 3 । 8) ityevamantena pratipādya, yajñārthāt karmaṇo'nyatra’ (bha. gī. 3 । 9) ityādinā moghaṁ pārtha sa jīvati’ (bha. gī. 3 । 16) ityevamantenāpi granthena prāsaṅgikam adhikṛtasya anātmavidaḥ karmānuṣṭhāne bahu kāraṇamuktam । tadakaraṇe ca doṣasaṅkīrtanaṁ kṛtam ॥ 16 ॥
evaṁ sthite kimevaṁ pravartitaṁ cakraṁ sarveṇānuvartanīyam , āhosvit pūrvoktakarmayogānuṣṭhānopāyaprāpyām anātmavidaḥ jñānayogenaiva niṣṭhām ātmavidbhiḥ sāṅkhyaiḥ anuṣṭheyāmaprāptenaiva, ityevamartham arjunasya praśnamāśaṅkya svayameva śāstrārthasya vivekapratipattyartham etaṁ vai tamātmānaṁ viditvā nivṛttamithyājñānāḥ santaḥ brāhmaṇāḥ mithyājñānavadbhiḥ avaśyaṁ kartavyebhyaḥ putraiṣaṇādibhyo vyutthāyātha bhikṣācaryaṁ śarīrasthitimātraprayuktaṁ caranti na teṣāmātmajñānaniṣṭhāvyatirekeṇa anyat kāryamasti’ (bṛ. u. 3 । 5 । 1) ityevaṁ śrutyarthamiha gītāśāstre pratipipādayiṣitamāviṣkurvan āha bhagavān
yastvātmaratireva syādātmatṛptaśca mānavaḥ ।
ātmanyeva ca santuṣṭastasya kāryaṁ na vidyate ॥ 17 ॥
yastu sāṅkhyaḥ ātmajñānaniṣṭhaḥ ātmaratiḥ ātmanyeva ratiḥ na viṣayeṣu yasya saḥ ātmaratireva syāt bhavet ātmatṛptaśca ātmanaiva tṛptaḥ na annarasādinā saḥ mānavaḥ manuṣyaḥ saṁnyāsī ātmanyeva ca santuṣṭaḥ । santoṣo hi bāhyārthalābhe sarvasya bhavati, tamanapekṣya ātmanyeva ca santuṣṭaḥ sarvato vītatṛṣṇa ityetat । yaḥ īdṛśaḥ ātmavit tasya kāryaṁ karaṇīyaṁ na vidyate nāsti ityarthaḥ ॥ 17 ॥
kiñca
naiva tasya kṛtenārtho nākṛteneha kaścana ।
na sya sarvabhūteṣu kaścidarthavyapāśrayaḥ ॥ 18 ॥
naiva tasya paramātmarateḥ kṛtena karmaṇā arthaḥ prayojanamasti । astu tarhi akṛtena akaraṇena pratyavāyākhyaḥ anarthaḥ, na akṛtena iha loke kaścana kaścidapi pratyavāyaprāptirūpaḥ ātmahānilakṣaṇo naiva asti । na ca asya sarvabhūteṣu brahmādisthāvarānteṣu bhūteṣu kaścit arthavyapāśrayaḥ prayojananimittakriyāsādhyaḥ vyapāśrayaḥ vyapāśrayaṇam ālambanaṁ kañcit bhūtaviśeṣamāśritya na sādhyaḥ kaścidarthaḥ asti, yena tadarthā kriyā anuṣṭheyā syāt । na tvam etasmin sarvataḥsamplutodakasthānīye samyagdarśane vartase ॥ 18 ॥
yataḥ evam
tasmādasaktaḥ satataṁ kāryaṁ karma samācara ।
asakto hyācarankarma paramāpnoti pūruṣaḥ ॥ 19 ॥
tasmāt asaktaḥ saṅgavarjitaḥ satataṁ sarvadā kāryaṁ kartavyaṁ nityaṁ karma samācara nirvartaya । asakto hi yasmāt samācaran īśvarārthaṁ karma kurvan paraṁ mokṣam āpnoti pūruṣaḥ sattvaśuddhidvāreṇa ityarthaḥ ॥ 19 ॥
yasmācca
karmaṇaiva hi saṁsiddhimāsthitā janakādayaḥ ।
lokasaṅgrahamevāpi sampaśyankartumarhasi ॥ 20 ॥
karmaṇaiva hi yasmāt pūrve kṣatriyāḥ vidvāṁsaḥ saṁsiddhiṁ mokṣaṁ gantum āsthitāḥ pravṛttāḥ । ke ? janakādayaḥ janakāśvapatiprabhṛtayaḥ । yadi te prāptasamyagdarśanāḥ, tataḥ lokasaṅgrahārthaṁ prārabdhakarmatvāt karmaṇā sahaiva asaṁnyasyaiva karma saṁsiddhimāsthitā ityarthaḥ । atha aprāptasamyagdarśanāḥ janakādayaḥ, tadā karmaṇā sattvaśuddhisādhanabhūtena krameṇa saṁsiddhimāsthitā iti vyākhyeyaḥ ślokaḥ । atha manyase pūrvairapi janakādibhiḥ ajānadbhireva kartavyaṁ karma kṛtam ; tāvatā nāvaśyamanyena kartavyaṁ samyagdarśanavatā kṛtārtheneti ; tathāpi prārabdhakarmāyattaḥ tvaṁ lokasaṅgraham eva api lokasya unmārgapravṛttinivāraṇaṁ lokasaṅgrahaḥ tamevāpi prayojanaṁ sampaśyan kartum arhasi ॥ 20 ॥
lokasaṅgrahaḥ kimarthaṁ kartavya ityucyate
yadyadācarati śreṣṭhastattadevetaro janaḥ ।
sa yatpramāṇaṁ kurute lokastadanuvartate ॥ 21 ॥
yadyat karma ācarati karoti śreṣṭhaḥ pradhānaḥ tattadeva karma ācarati itaraḥ anyaḥ janaḥ tadanugataḥ । kiñca saḥ śreṣṭhaḥ yat pramāṇaṁ kurute laukikaṁ vaidikaṁ lokaḥ tat anuvartate tadeva pramāṇīkaroti ityarthaḥ ॥ 21 ॥
yadi atra te lokasaṅgrahakartavyatāyāṁ vipratipattiḥ tarhi māṁ kiṁ na paśyasi ? —
na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana ।
nānavāptamavāptavyaṁ varta eva ca karmaṇi ॥ 22 ॥
na me mama pārtha na asti na vidyate kartavyaṁ triṣu api lokeṣu kiñcana kiñcidapi । kasmāt ? na anavāptam aprāptam avāptavyaṁ prāpaṇīyam , tathāpi varte eva ca karmaṇi aham ॥ 22 ॥
yadi hyahaṁ na varteya jātu karmaṇyatandritaḥ ।
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 23 ॥
yadi hi punaḥ ahaṁ na varteya jātu kadācit karmaṇi atandritaḥ analasaḥ san mama śreṣṭhasya sataḥ vartma mārgam anuvartante manuṣyāḥ he pārtha, sarvaśaḥ sarvaprakāraiḥ ॥ 23 ॥
utsīdeyurime lokā na kuryāṁ karma cedaham ।
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ॥ 24 ॥
utsīdeyuḥ vinaśyeyuḥ ime sarve lokāḥ lokasthitinimittasya karmaṇaḥ abhāvāt na kuryāṁ karma cet aham । kiñca, saṅkarasya ca kartā syām । tena kāraṇena upahanyām imāḥ prajāḥ । prajānāmanugrahāya pravṛttaḥ upahatim upahananaṁ kuryām ityarthaḥ । mama īśvarasya ananurūpamāpadyeta ॥ 24 ॥
yadi punaḥ ahamiva tvaṁ kṛtārthabuddhiḥ, ātmavit anyo , tasyāpi ātmanaḥ kartavyābhāve'pi parānugraha eva kartavya ityāha
saktāḥ karmaṇyavidvāṁso yathā kurvanti bhārata ।
kuryādvidvāṁstathāsaktaścikīrṣurlokasaṅgraham ॥ 25 ॥
saktāḥ karmaṇiasya karmaṇaḥ phalaṁ mama bhaviṣyatiiti kecit avidvāṁsaḥ yathā kurvanti bhārata, kuryāt vidvān ātmavit tathā asaktaḥ san । tadvat kimarthaṁ karoti ? tat śṛṇucikīrṣuḥ kartumicchuḥ lokasaṅgraham ॥ 25 ॥
evaṁ lokasaṅgrahaṁ cikīrṣoḥ na mama ātmavidaḥ kartavyamasti anyasya lokasaṅgrahaṁ muktvā । tataḥ tasya ātmavidaḥ idamupadiśyate
na buddhibhedaṁ janayedajñānāṁ karmasaṅginām ।
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ॥ 26 ॥
buddherbhedaḥ buddhibhedaḥmayā idaṁ kartavyaṁ bhoktavyaṁ cāsya karmaṇaḥ phalamiti niścayarūpāyā buddheḥ bhedanaṁ cālanaṁ buddhibhedaḥ taṁ na janayet na utpādayet ajñānām avivekināṁ karmasaṅgināṁ karmaṇi āsaktānāṁ āsaṅgavatām । kiṁ nu kuryāt ? joṣayet kārayet sarvakarmāṇi vidvān svayaṁ tadeva aviduṣāṁ karma yuktaḥ abhiyuktaḥ samācaran ॥ 26 ॥
avidvānajñaḥ kathaṁ karmasu sajjate ityāha
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ।
ahaṅkāravimūḍhātmā kartāhamiti manyate ॥ 27 ॥
prakṛteḥ prakṛtiḥ pradhānaṁ sattvarajastamasāṁ guṇānāṁ sāmyāvasthā tasyāḥ prakṛteḥ guṇaiḥ vikāraiḥ kāryakaraṇarūpaiḥ kriyamāṇāni karmāṇi laukikāni śāstrīyāṇi ca sarvaśaḥ sarvaprakāraiḥ ahaṅkāravimūḍhātmā kāryakaraṇasaṅghātātmapratyayaḥ ahaṅkāraḥ tena vividhaṁ nānāvidhaṁ mūḍhaḥ ātmā antaḥkaraṇaṁ yasya saḥ ayaṁ kāryakaraṇadharmā kāryakaraṇābhimānī avidyayā karmāṇi ātmani manyamānaḥ tattatkarmaṇām ahaṁ kartā iti manyate ॥ 27 ॥
yaḥ punarvidvān
tattvavittu mahābāho guṇakarmavibhāgayoḥ ।
guṇā guṇeṣu vartanta iti matvā na sajjate ॥ 28 ॥
tattvavit tu mahābāho । kasya tattvavit ? guṇakarmavibhāgayoḥ guṇavibhāgasya karmavibhāgasya ca tattvavit ityarthaḥ । guṇāḥ karaṇātmakāḥ guṇeṣu viṣayātmakeṣu vartante na ātmā iti matvā na sajjate saktiṁ na karoti ॥ 28 ॥
ye punaḥ
prakṛterguṇasaṁmūḍhāḥ sajjante guṇakarmasu ।
tānakṛtsnavido mandānkṛtsnavinna vicālayet ॥ 29 ॥
prakṛteḥ guṇaiḥ samyak mūḍhāḥ saṁmohitāḥ santaḥ sajjante guṇānāṁ karmasu guṇakarmasuvayaṁ karma kurmaḥ phalāyaiti | tān karmasaṅginaḥ akṛtsnavidaḥ karmaphalamātradarśinaḥ mandān mandaprajñān kṛtsnavit ātmavit svayaṁ na vicālayet buddhibhedakaraṇameva cālanaṁ tat na kuryāt ityarthaḥ ॥ 29 ॥
kathaṁ punaḥ karmaṇyadhikṛtena ajñena mumukṣuṇā karma kartavyamiti, ucyate
mayi sarvāṇi karmāṇi saṁnyasyādhyātmacetasā ।
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ॥ 30 ॥
mayi vāsudeve parameśvare sarvajñe sarvātmani sarvāṇi karmāṇi saṁnyasya nikṣipya adhyātmacetasā vivekabuddhyāahaṁ kartā īśvarāya bhṛtyavat karomiityanayā buddhyā । kiñca, nirāśīḥ tyaktāśīḥ nirmamaḥ mamabhāvaśca nirgataḥ yasya tava sa tvaṁ nirmamo bhūtvā yudhyasva vigatajvaraḥ vigatasantāpaḥ vigataśokaḥ sannityarthaḥ ॥ 30 ॥
yadetanmama mataṁ karma kartavyam iti sapramāṇamuktaṁ tat tathā
ye me matamidaṁ nityamanutiṣṭhanti mānavāḥ ।
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ॥ 31 ॥
ye me madīyam idaṁ mataṁ nityam anutiṣṭhanti anuvartante mānavāḥ manuṣyāḥ śraddhāvantaḥ śraddhadhānāḥ anasūyantaḥ asūyāṁ ca mayi paramagurau vāsudeve akurvantaḥ, mucyante te'pi evaṁ bhūtāḥ karmabhiḥ dharmādharmākhyaiḥ ॥ 31 ॥
ye tvetadabhyasūyanto nānutiṣṭhanti me matam ।
sarvajñānavimūḍhāṁstānviddhi naṣṭānacetasaḥ ॥ 32 ॥
ye tu tadviparītāḥ etat mama matam abhyasūyantaḥ nindantaḥ na anutiṣṭhanti nānuvartante me matam , sarveṣu jñāneṣu vividhaṁ mūḍhāḥ te । sarvajñānavimūḍhān tān viddhi jānīhi
naṣṭān nāśaṁ gatān acetasaḥ avivekinaḥ ॥ 32 ॥
kasmāt punaḥ kāraṇāt tvadīyaṁ mataṁ nānutiṣṭhanti, paradharmān anutiṣṭhanti, svadharmaṁ ca nānuvartante, tvatpratikūlāḥ kathaṁ na bibhyati tvacchāsanātikramadoṣāt ? tatrāha
sadṛśaṁ ceṣṭate svasyāḥ prakṛterjñānavānapi ।
prakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati ॥ 33 ॥
sadṛśam anurūpaṁ ceṣṭate ceṣṭāṁ karoti | kasya ? svasyāḥ svakīyāyāḥ prakṛteḥ । prakṛtirnāma pūrvakṛtadharmādharmādisaṁskāraḥ vartamānajanmādau abhivyaktaḥ ; prakṛtiḥ । tasyāḥ sadṛśameva sarvo jantuḥ jñānavānapi ceṣṭate, kiṁ punarmūrkhaḥ । tasmāt prakṛtiṁ yānti anugacchanti bhūtāni prāṇinaḥ । nigrahaḥ niṣedharūpaḥ kiṁ kariṣyati mama anyasya ॥ 33 ॥
yadi sarvo jantuḥ ātmanaḥ prakṛtisadṛśameva ceṣṭate, na ca prakṛtiśūnyaḥ kaścit asti, tataḥ puruṣakārasya viṣayānupapatteḥ śāstrānarthakyaprāptau idamucyate
indriyasyendriyasyārthe rāgadveṣau vyavasthitau ।
tayorna vaśamāgacchettau hyasya paripanthinau ॥ 34 ॥
indriyasyendriyasya arthe sarvendriyāṇāmarthe śabdādiviṣaye iṣṭe rāgaḥ aniṣṭe dveṣaḥ ityevaṁ pratīndriyārthaṁ rāgadveṣau avaśyaṁbhāvinau tatra ayaṁ puruṣakārasya śāstrārthasya ca viṣaya ucyate । śāstrārthe pravṛttaḥ pūrvameva rāgadveṣayorvaśaṁ nāgacchet । hi puruṣasya prakṛtiḥ rāgadveṣapuraḥsaraiva svakārye puruṣaṁ pravartayati । tadā svadharmaparityāgaḥ paradharmānuṣṭhānaṁ ca bhavati । yadā punaḥ rāgadveṣau tatpratipakṣeṇa niyamayati tadā śāstradṛṣṭireva puruṣaḥ bhavati, na prakṛtivaśaḥ । tasmāt tayoḥ rāgadveṣayoḥ vaśaṁ na āgacchet , yataḥ tau hi asya puruṣasya paripanthinau śreyomārgasya vighnakartārau taskarau iva pathītyarthaḥ ॥ 34 ॥
tatra rāgadveṣaprayukto manyate śāstrārthamapyanyathāparadharmo'pi dharmatvāt anuṣṭheya evaiti, tadasat
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt ।
svadharme nidhanaṁ śreyaḥ paradharmo bhayāvahaḥ ॥ 35 ॥
śreyān praśasyataraḥ svo dharmaḥ svadharmaḥ viguṇaḥ api vigataguṇo'pi anuṣṭhīyamānaḥ paradharmāt svanuṣṭhitāt sādguṇyena sampāditādapi । svadharme sthitasya nidhanaṁ maraṇamapi śreyaḥ paradharme sthitasya jīvitāt । kasmāt ? paradharmaḥ bhayāvahaḥ narakādilakṣaṇaṁ bhayamāvahati yataḥ
yadyapi anarthamūlam dhyāyato viṣayānpuṁsaḥ’ (bha. gī. 2 । 62) iti rāgadveṣau hyasya paripanthinau’ (bha. gī. 3 । 34) iti ca uktam , vikṣiptam anavadhāritaṁ ca taduktam । tat saṅkṣiptaṁ niścitaṁ ca idameveti jñātumicchan arjunaḥ uvācajñāte hi tasmin taducchedāya yatnaṁ kuryāmiti ॥ 35 ॥
arjuna uvāca —
atha kena prayukto'yaṁ pāpaṁ carati pūruṣaḥ ।
anicchannapi vārṣṇeya balādiva niyojitaḥ ॥ 36 ॥
atha kena hetubhūtena prayuktaḥ san rājñeva bhṛtyaḥ ayaṁ pāpaṁ karma carati ācarati pūruṣaḥ puruṣaḥ svayam anicchan api he vārṣṇeya vṛṣṇikulaprasūta, balāt iva niyojitaḥ rājñeva ityukto dṛṣṭāntaḥ
śṛṇu tvaṁ taṁ vairiṇaṁ sarvānarthakaraṁ yaṁ tvaṁ pṛcchasi iti bhagavān uvāca — ॥ 36 ॥
śrībhagavānuvāca —
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ ।
mahāśano mahāpāpmā viddhyenamiha vairiṇam ॥ 37 ॥
aiśvaryasya samagrasya dharmasya yaśasaḥ śriyaḥ । vairāgyasyātha mokṣasya ṣaṇṇāṁ bhaga itīṅganā’ (vi. pu. 6 । 5 । 74) aiśvaryādiṣaṭkaṁ yasmin vāsudeve nityamapratibaddhatvena sāmastyena ca vartate, utpattiṁ pralayaṁ caiva bhūtānāmāgatiṁ gatim । vetti vidyāmavidyāṁ ca sa vācyo bhagavāniti’ (vi. pu. 6 । 5 । 78) utpattyādiviṣayaṁ ca vijñānaṁ yasya sa vāsudevaḥ vācyaḥ bhagavān iti
kāma eṣaḥ sarvalokaśatruḥ yannimittā sarvānarthaprāptiḥ prāṇinām । sa eṣa kāmaḥ pratihataḥ kenacit krodhatvena pariṇamate । ataḥ krodhaḥ api eṣa eva rajoguṇasamudbhavaḥ rajaśca tat guṇaśca rajoguṇaḥ saḥ samudbhavaḥ yasya saḥ kāmaḥ rajoguṇasamudbhavaḥ, rajoguṇasya samudbhavaḥ । kāmo hi udbhūtaḥ rajaḥ pravartayan puruṣaṁ pravartayati ; ‘tṛṣṇayā hi ahaṁ kāritaḥiti duḥkhināṁ rajaḥkārye sevādau pravṛttānāṁ pralāpaḥ śrūyate । mahāśanaḥ mahat aśanaṁ asyeti mahāśanaḥ ; ata eva mahāpāpmā ; kāmena hi preritaḥ jantuḥ pāpaṁ karoti । ataḥ viddhi enaṁ kāmam iha saṁsāre vairiṇam ॥ 37 ॥
kathaṁ vairī iti dṛṣṭāntaiḥ pratyāyayati
dhūmenāvriyate vahniryathādarśo malena ca ।
yatholbenāvṛto garbhastathā tenedamāvṛtam ॥ 38 ॥
dhūmena sahajena āvriyate vahniḥ prakāśātmakaḥ aprakāśātmakena, yathā ādarśo malena ca, yathā ulbena ca jarāyuṇā garbhaveṣṭanena āvṛtaḥ ācchāditaḥ garbhaḥ tathā tena idam āvṛtam ॥ 38 ॥
kiṁ punastat idaṁśabdavācyaṁ yat kāmenāvṛtamityucyate
āvṛtaṁ jñānametena jñānino nityavairiṇā ।
kāmarūpeṇa kaunteya duṣpūreṇānalena ca ॥ 39 ॥
āvṛtam etena jñānaṁ jñāninaḥ nityavairiṇā, jñānī hi jānātianena ahamanarthe prayuktaḥiti pūrvameva । duḥkhī ca bhavati nityameva । ataḥ asau jñānino nityavairī, na tu mūrkhasya । sa hi kāmaṁ tṛṣṇākāle mitramiva paśyan tatkārye duḥkhe prāpte jānāti
tṛṣṇayā ahaṁ duḥkhitvamāpāditaḥiti, na pūrvameva । ataḥ jñānina eva nityavairī । kiṁrūpeṇa ? kāmarūpeṇa kāmaḥ icchaiva rūpamasya iti kāmarūpaḥ tena duṣpūreṇa duḥkhena pūraṇamasya iti duṣpūraḥ tena analena na asya alaṁ paryāptiḥ vidyate ityanalaḥ tena ca ॥ 39 ॥
kimadhiṣṭhānaḥ punaḥ kāmaḥ jñānasya āvaraṇatvena vairī sarvasya lokasya ? ityapekṣāyāmāha, jñāte hi śatroradhiṣṭhāne sukhena nibarhaṇaṁ kartuṁ śakyata iti
indriyāṇi mano buddhirasyādhiṣṭhānamucyate ।
etairvimohayatyeṣa jñānamāvṛtya dehinam ॥ 40 ॥
indriyāṇi manaḥ buddhiśca asya kāmasya adhiṣṭhānam āśrayaḥ ucyate । etaiḥ indriyādibhiḥ āśrayaiḥ vimohayati vividhaṁ mohayati eṣa kāmaḥ jñānam āvṛtya ācchādya dehinaṁ śarīriṇam ॥ 40 ॥
yataḥ evam
tasmāttvamindriyāṇyādau niyamya bharatarṣabha ।
pāpmānaṁ prajahihyenaṁ jñānavijñānanāśanam ॥ 41 ॥
tasmāt tvam indriyāṇi ādau pūrvameva niyamya vaśīkṛtya bharatarṣabha pāpmānaṁ pāpācāraṁ kāmaṁ prajahihi parityaja enaṁ prakṛtaṁ vairiṇaṁ jñānavijñānanāśanaṁ jñānaṁ śāstrataḥ ācāryataśca ātmādīnām avabodhaḥ, vijñānaṁ viśeṣataḥ tadanubhavaḥ, tayoḥ jñānavijñānayoḥ śreyaḥprāptihetvoḥ nāśanaṁ nāśakaraṁ prajahihi ātmanaḥ parityajetyarthaḥ ॥ 41 ॥
indriyāṇyādau niyamya kāmaṁ śatruṁ jahihi ityuktam ; tatra kimāśrayaḥ kāmaṁ jahyāt ityucyate
indriyāṇi parāṇyāhurindriyebhyaḥ paraṁ manaḥ ।
manasastu parā buddhiryo buddheḥ paratastu saḥ ॥ 42 ॥
indriyāṇi śrotrādīni pañca dehaṁ sthūlaṁ bāhyaṁ paricchinnaṁ ca apekṣya saukṣmyāntaratvavyāpitvādyapekṣayā parāṇi prakṛṣṭāni āhuḥ paṇḍitāḥ । tathā indriyebhyaḥ paraṁ manaḥ saṅkalpavikalpātmakam । tathā manasaḥ tu parā buddhiḥ niścayātmikā । tathā yaḥ sarvadṛśyebhyaḥ buddhyantebhyaḥ ābhyantaraḥ, yaṁ dehinam indriyādibhiḥ āśrayaiḥ yuktaḥ kāmaḥ jñānāvaraṇadvāreṇa mohayati ityuktam । buddheḥ paratastu saḥ, saḥ buddheḥ draṣṭā para ātmā ॥ 42 ॥
tataḥ kim
evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānamātmanā ।
jahi śatruṁ mahābāho kāmarūpaṁ durāsadam ॥ 43 ॥
evaṁ buddheḥ param ātmānaṁ buddhvā jñātvā saṁstabhya samyak stambhanaṁ kṛtvā ātmānaṁ svenaiva ātmanā saṁskṛtena manasā samyak samādhāyetyarthaḥ । jahi enaṁ śatruṁ he mahābāho kāmarūpaṁ durāsadaṁ duḥkhena āsadaḥ āsādanaṁ prāptiḥ yasya taṁ durāsadaṁ durvijñeyānekaviśeṣamiti ॥ 43 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye tṛtīyo'dhyāyaḥ ॥