śrīmacchaṅkarabhagavatpūjyapādaviracitam

śrīmadbhagavadgītābhāṣyam

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

atītānantarādhyāyānte dhyānayogasya samyagdarśanaṁ prati antaraṅgasya sūtrabhūtāḥ ślokāḥ sparśān kṛtvā bahiḥ’ (bha. gī. 5 । 27) ityādayaḥ upadiṣṭāḥ । teṣāṁ vṛttisthānīyaḥ ayaṁ ṣaṣṭho'dhyāyaḥ ārabhyate । tatra dhyānayogasya bahiraṅgaṁ karma iti, yāvat dhyānayogārohaṇasamarthaḥ tāvat gṛhasthena adhikṛtena kartavyaṁ karma ityataḥ tat stautianāśrita iti
nanu kimarthaṁ dhyānayogārohaṇasīmākaraṇam , yāvatā anuṣṭheyameva vihitaṁ karma yāvajjīvam । na, ārurukṣormuneryogaṁ karma kāraṇamucyate’ (bha. gī. 6 । 3) iti viśeṣaṇāt , ārūḍhasya ca śamenaiva sambandhakaraṇāt । ārurukṣoḥ ārūḍhasya ca śamaḥ karma ca ubhayaṁ kartavyatvena abhipretaṁ cetsyāt , tadāārurukṣoḥ’ ‘ārūḍhasya caiti śamakarmaviṣayabhedena viśeṣaṇaṁ vibhāgakaraṇaṁ ca anarthakaṁ syāt
tatra āśramiṇāṁ kaścit yogamārurukṣuḥ bhavati, ārūḍhaśca kaścit , anye na ārurukṣavaḥ na ca ārūḍhāḥ ; tānapekṣyaārurukṣoḥ’ ‘ārūḍhasya caiti viśeṣaṇaṁ vibhāgakaraṇaṁ ca upapadyata eveti cet , na ; ‘tasyaivaiti vacanāt , punaḥ yogagrahaṇāccayogārūḍhasyaiti ; ya āsīt pūrvaṁ yogamārurukṣuḥ, tasyaiva ārūḍhasya śama eva kartavyaḥ kāraṇaṁ yogaphalaṁ prati ucyate iti । ato na yāvajjīvaṁ kartavyatvaprāptiḥ kasyacidapi karmaṇaḥ । yogavibhraṣṭavacanāccagṛhasthasya cet karmiṇo yogo vihitaḥ ṣaṣṭhe adhyāye, saḥ yogavibhraṣṭo'pi karmagatiṁ karmaphalaṁ prāpnoti iti tasya nāśāśaṅkā anupapannā syāt । avaśyaṁ hi kṛtaṁ karma kāmyaṁ nityaṁ mokṣasya nityatvāt anārabhyatvesvaṁ phalaṁ ārabhata eva । nityasya ca karmaṇaḥ vedapramāṇāvabuddhatvāt phalena bhavitavyam iti avocāma, anyathā vedasya ānarthakyaprasaṅgāt iti । na ca karmaṇi sati ubhayavibhraṣṭavacanam , arthavat karmaṇo vibhraṁśakāraṇānupapatteḥ
karma kṛtam īśvare saṁnyasya ityataḥ kartuḥ karma phalaṁ nārabhata iti cet , na ; īśvare saṁnyāsasya adhikataraphalahetutvopapatteḥ
mokṣāyaiva iti cet , svakarmaṇāṁ kṛtānāṁ īśvare saṁnyāso mokṣāyaiva, na phalāntarāya yogasahitaḥ ; yogācca vibhraṣṭaḥ ; ityataḥ taṁ prati nāśāśaṅkā yuktaiva iti cet , na ; ekākī yatacittātmā nirāśīraparigrahaḥ’ (bha. gī. 6 । 10) brahmacārivrate sthitaḥ’ (bha. gī. 6 । 14) iti karmasaṁnyāsavidhānāt । na ca atra dhyānakāle strīsahāyatvāśaṅkā, yena ekākitvaṁ vidhīyate । na ca gṛhasthasyanirāśīraparigrahaḥityādivacanam anukūlam । ubhayavibhraṣṭapraśnānupapatteśca
anāśrita ityanena karmiṇa eva saṁnyāsitvaṁ yogitvaṁ ca uktam , pratiṣiddhaṁ ca niragneḥ akriyasya ca saṁnyāsitvaṁ yogitvaṁ ceti cet , na ; dhyānayogaṁ prati bahiraṅgasya yataḥ karmaṇaḥ phalākāṅkṣāsaṁnyāsastutiparatvāt । na kevalaṁ niragniḥ akriyaḥ eva saṁnyāsī yogī ca । kiṁ tarhi ? karmyapi, karmaphalāsaṅgaṁ saṁnyasya karmayogam anutiṣṭhan sattvaśuddhyartham , ‘sa saṁnyāsī ca yogī ca bhavatiiti stūyate । na ca ekena vākyena karmaphalāsaṅgasaṁnyāsastutiḥ caturthāśramapratiṣedhaśca upapadyate । na ca prasiddhaṁ niragneḥ akriyasya paramārthasaṁnyāsinaḥ śrutismṛtipurāṇetihāsayogaśāstreṣu vihitaṁ saṁnyāsitvaṁ yogitvaṁ ca pratiṣedhati bhagavān । svavacanavirodhāccasarvakarmāṇi manasā saṁnsasya . . . naiva kurvanna kārayan āste’ (bha. gī. 5 । 13) maunī santuṣṭo yena kenacit aniketaḥ sthiramatiḥ’ (bha. gī. 12 । 19) vihāya kāmānyaḥ sarvān pumāṁścarati niḥspṛhaḥ’ (bha. gī. 2 । 71) sarvārambhaparityāgī’ (bha. gī. 12 । 16) iti ca tatra tatra bhagavatā svavacanāni darśitāni ; taiḥ virudhyeta caturthāśramapratiṣedhaḥ । tasmāt muneḥ yogam ārurukṣoḥ pratipannagārhasthyasya agnihotrādikarma phalanirapekṣam anuṣṭhīyamānaṁ dhyānayogārohaṇasādhanatvaṁ sattvaśuddhidvāreṇa pratipadyate itisa saṁnyāsī ca yogī caiti stūyate
śrībhagavānuvāca
anāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ ।
sa saṁnyāsī ca yogī ca na niragnirna cākriyaḥ ॥ 1 ॥
anāśritaḥ na āśritaḥ anāśritaḥ । kim ? karmaphalaṁ karmaṇāṁ phalaṁ karmaphalaṁ yat tadanāśritaḥ, karmaphalatṛṣṇārahita ityarthaḥ । yo hi karmaphale tṛṣṇāvān saḥ karmaphalamāśrito bhavati, ayaṁ tu tadviparītaḥ, ataḥ anāśritaḥ karmaphalam । evaṁbhūtaḥ san kāryaṁ kartavyaṁ nityaṁ kāmyaviparītam agnihotrādikaṁ karma karoti nirvartayati yaḥ kaścit īdṛśaḥ karmī sa karmyantarebhyo viśiṣyate ityevamarthamāha — ‘sa saṁnyāsī ca yogī caiti । saṁnyāsaḥ parityāgaḥ sa yasyāsti sa saṁnyāsī ca, yogī ca yogaḥ cittasamādhānaṁ sa yasyāsti sa yogī ca iti evaṁguṇasampannaḥ ayaṁ mantavyaḥna kevalaṁ niragniḥ akriya eva saṁnyāsī yogī ca iti mantavyaḥ । nirgatāḥ agnayaḥ karmāṅgabhūtāḥ yasmāt sa niragniḥ, akriyaśca anagnisādhanā api avidyamānāḥ kriyāḥ tapodānādikāḥ yasya asau akriyaḥ ॥ 1 ॥
nanu ca niragneḥ akriyasyaiva śrutismṛtiyogaśāstreṣu saṁnyāsitvaṁ yogitvaṁ ca prasiddham । katham iha sāgneḥ sakriyasya ca saṁnyāsitvaṁ yogitvaṁ ca aprasiddhamucyate iti । naiṣa doṣaḥ, kayācit guṇavṛttyā ubhayasya sampipādayiṣitatvāt । tat katham ? karmaphalasaṅkalpasaṁnyāsāt saṁnyāsitvam , yogāṅgatvena ca karmānuṣṭhānāt karmaphalasaṅkalpasya ca cittavikṣepahetoḥ parityāgāt yogitvaṁ ca iti gauṇamubhayam ; na punaḥ mukhyaṁ saṁnyāsitvaṁ yogitvaṁ ca abhipretamityetamarthaṁ darśayitumāha
yaṁ saṁnyāsamiti prāhuryogaṁ taṁ viddhi pāṇḍava ।
na hyasaṁnyastasaṅkalpo yogī bhavati kaścana ॥ 2 ॥
yaṁ sarvakarmatatphalaparityāgalakṣaṇaṁ paramārthasaṁnyāsaṁ saṁnyāsam iti prāhuḥ śrutismṛtividaḥ, yogaṁ karmānuṣṭhānalakṣaṇaṁ taṁ paramārthasaṁnyāsaṁ viddhi jānīhi he pāṇḍava । karmayogasya pravṛttilakṣaṇasya tadviparītena nivṛttilakṣaṇena paramārthasaṁnyāsena kīdṛśaṁ sāmānyamaṅgīkṛtya tadbhāva ucyate ityapekṣāyām idamucyateasti hi paramārthasaṁnyāsena sādṛśyaṁ kartṛdvārakaṁ karmayogasya । yo hi paramārthasaṁnyāsī sa tyaktasarvakarmasādhanatayā sarvakarmatatphalaviṣayaṁ saṅkalpaṁ pravṛttihetukāmakāraṇaṁ saṁnyasyati । ayamapi karmayogī karma kurvāṇa eva phalaviṣayaṁ saṅkalpaṁ saṁnyasyati ityetamarthaṁ darśayiṣyan āhana hi yasmāt asaṁnyastasaṅkalpaḥ asaṁnyastaḥ aparityaktaḥ phalaviṣayaḥ saṅkalpaḥ abhisandhiḥ yena saḥ asaṁnyastasaṅkalpaḥ kaścana kaścidapi karmī yogī samādhānavān bhavati na sambhavatītyarthaḥ, phalasaṅkalpasya cittavikṣepahetutvāt । tasmāt yaḥ kaścana karmī saṁnyastaphalasaṅkalpo bhavet sa yogī samādhānavān avikṣiptacitto bhavet , cittavikṣepahetoḥ phalasaṅkalpasya saṁnyastatvādityabhiprāyaḥ ॥ 2 ॥
evaṁ paramārthasaṁnyāsakarmayogayoḥ kartṛdvārakaṁ saṁnyāsasāmānyamapekṣyayaṁ saṁnyāsamiti prāhuryogaṁ taṁ viddhi pāṇḍavaiti karmayogasya stutyarthaṁ saṁnyāsatvam uktam । dhyānayogasya phalanirapekṣaḥ karmayogo bahiraṅgaṁ sādhanamiti taṁ saṁnyāsatvena stutvā adhunā karmayogasya dhyānayogasādhanatvaṁ darśayati
ārurukṣormuneryogaṁ karma kāraṇamucyate ।
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ॥ 3 ॥
ārurukṣoḥ āroḍhumicchataḥ, anārūḍhasya, dhyānayoge avasthātumaśaktasyaivetyarthaḥ । kasya tasya ārurukṣoḥ ? muneḥ, karmaphalasaṁnyāsina ityarthaḥ । kimārurukṣoḥ ? yogam । karma kāraṇaṁ sādhanam ucyate । yogārūḍhasya punaḥ tasyaiva śamaḥ upaśamaḥ sarvakarmabhyo nivṛttiḥ kāraṇaṁ yogārūḍhasya sādhanam ucyate ityarthaḥ । yāvadyāvat karmabhyaḥ uparamate, tāvattāvat nirāyāsasya jitendriyasya cittaṁ samādhīyate । tathā sati sa jhaṭiti yogārūḍho bhavati । tathā coktaṁ vyāsenanaitādṛśaṁ brāhmaṇasyāsti vittaṁ yathaikatā samatā satyatā ca । śīlaṁ sthitirdaṇḍanidhānamārjavaṁ tatastataścoparamaḥ kriyābhyaḥ’ (mo. dha. 175 । 37) iti ॥ 3 ॥
athedānīṁ kadā yogārūḍho bhavati ityucyate
yadā hi nendriyārtheṣu na karmasvanuṣajjate ।
sarvasaṅkalpasaṁnyāsī yogārūḍhastadocyate ॥ 4 ॥
yadā samādhīyamānacitto yogī hi indriyārtheṣu indriyāṇāmarthāḥ śabdādayaḥ teṣu indriyārtheṣu karmasu ca nityanaimittikakāmyapratiṣiddheṣu prayojanābhāvabuddhyā na anuṣajjate anuṣaṅgaṁ kartavyatābuddhiṁ na karotītyarthaḥ । sarvasaṅkalpasaṁnyāsī sarvān saṅkalpān ihāmutrārthakāmahetūn saṁnyasituṁ śīlam asya iti sarvasaṅkalpasaṁnyāsī, yogārūḍhaḥ prāptayoga ityetat , tadā tasmin kāle ucyate । ‘sarvasaṅkalpasaṁnyāsīiti vacanāt sarvāṁśca kāmān sarvāṇi ca karmāṇi saṁnyasyedityarthaḥ । saṅkalpamūlā hi sarve kāmāḥsaṅkalpamūlaḥ kāmo vai yajñāḥ saṅkalpasambhavāḥ । ’ (manu. 2 । 3) kāma jānāmi te mūlaṁ saṅkalpātkila jāyase । na tvāṁ saṅkalpayiṣyāmi tena me na bhaviṣyasi’ (mo. dha. 177 । 25) ityādismṛteḥ । sarvakāmaparityāge ca sarvakarmasaṁnyāsaḥ siddho bhavati, sa yathākāmo bhavati tatkraturbhavati yatkraturbhavati tatkarma kurute’ (bṛ. u. 4 । 4 । 5) ityādiśrutibhyaḥ ; yadyaddhi kurute jantuḥ tattat kāmasya ceṣṭitam’ (manu. 2 । 4) ityādismṛtibhyaśca ; nyāyāccana hi sarvasaṅkalpasaṁnyāse kaścit spanditumapi śaktaḥ । tasmātsarvasaṅkalpasaṁnyāsīiti vacanāt sarvān kāmān sarvāṇi karmāṇi ca tyājayati bhagavān ॥ 4 ॥
yadā evaṁ yogārūḍhaḥ, tadā tena ātmā uddhṛto bhavati saṁsārādanarthajātāt । ataḥ
uddharedātmanātmānaṁ nātmānamavasādayet ।
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ॥ 5 ॥
uddharet saṁsārasāgare nimagnam ātmanā ātmānaṁ tataḥ ut ūrdhvaṁ haret uddharet , yogārūḍhatāmāpādayedityarthaḥ । na ātmānam avasādayet na adhaḥ nayet , na adhaḥ gamayet । ātmaiva hi yasmāt ātmanaḥ bandhuḥ । na hi anyaḥ kaścit bandhuḥ, yaḥ saṁsāramuktaye bhavati । bandhurapi tāvat mokṣaṁ prati pratikūla eva, snehādibandhanāyatanatvāt । tasmāt yuktamavadhāraṇamātmaiva hyātmano bandhuḥiti । ātmaiva ripuḥ śatruḥ । yaḥ anyaḥ apakārī bāhyaḥ śatruḥ so'pi ātmaprayukta eveti yuktameva avadhāraṇamātmaiva ripurātmanaḥiti ॥ 5 ॥
ātmaiva bandhuḥ ātmaiva ripuḥ ātmanaḥ ityuktam । tatra kiṁlakṣaṇa ātmā ātmano bandhuḥ, kiṁlakṣaṇo ātmā ātmano ripuḥ ityucyate
bandhurātmātmanastasya yenātmaivātmanā jitaḥ ।
anātmanastu śatrutve vartetātmaiva śatruvat ॥ 6 ॥
bandhuḥ ātmā ātmanaḥ tasya, tasya ātmanaḥ sa ātmā bandhuḥ yena ātmanā ātmaiva jitaḥ, ātmā kāryakaraṇasaṅghāto yena vaśīkṛtaḥ, jitendriya ityarthaḥ । anātmanastu ajitātmanastu śatrutve śatrubhāve varteta ātmaiva śatruvat , yathā anātmā śatruḥ ātmanaḥ apakārī, tathā ātmā ātmana apakāre varteta ityarthaḥ ॥ 6 ॥
jitātmanaḥ praśāntasya paramātmā samāhitaḥ ।
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ॥ 7 ॥
jitātmanaḥ kāryakaraṇasaṅghāta ātmā jito yena saḥ jitātmā tasya jitātmanaḥ, praśāntasya prasannāntaḥkaraṇasya sataḥ saṁnyāsinaḥ paramātmā samāhitaḥ sākṣādātmabhāvena vartate ityarthaḥ । kiñca śītoṣṇasukhaduḥkheṣu tathā māne apamāne ca mānāpamānayoḥ pūjāparibhavayoḥ samaḥ syāt ॥ 7 ॥
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ ।
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ॥ 8 ॥
jñānavijñānatṛptātmā jñānaṁ śāstroktapadārthānāṁ parijñānam , vijñānaṁ tu śāstrato jñātānāṁ tathaiva svānubhavakaraṇam , tābhyāṁ jñānavijñānābhyāṁ tṛptaḥ sañjātālaṁpratyayaḥ ātmā antaḥkaraṇaṁ yasya saḥ jñānavijñānatṛptātmā, kūṭasthaḥ aprakampyaḥ, bhavati ityarthaḥ ; vijitendriyaśca । ya īdṛśaḥ, yuktaḥ samāhitaḥ iti sa ucyate kathyate । sa yogī samaloṣṭāśmakāñcanaḥ loṣṭāśmakāñcanāni samāni yasya saḥ samaloṣṭāśmakāñcanaḥ ॥ 8 ॥
kiñca
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu ।
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ॥ 9 ॥
suhṛtityādiślokārdham ekaṁ padam । suhṛt iti pratyupakāramanapekṣya upakartā, mitraṁ snehavān , ariḥ śatruḥ, udāsīnaḥ na kasyacit pakṣaṁ bhajate, madhyasthaḥ yo viruddhayoḥ ubhayoḥ hitaiṣī, dveṣyaḥ ātmanaḥ apriyaḥ, bandhuḥ sambandhī ityeteṣu sādhuṣu śāstrānuvartiṣu api ca pāpeṣu pratiṣiddhakāriṣu sarveṣu eteṣu samabuddhiḥkaḥ kiṅkarmāityavyāpṛtabuddhirityarthaḥ । viśiṣyate, ‘vimucyateiti pāṭhāntaram । yogārūḍhānāṁ sarveṣām ayam uttama ityarthaḥ ॥ 9 ॥
ata evamuttamaphalaprāptaye
yogī yuñjīta satatamātmānaṁ rahasi sthitaḥ ।
ekākī yatacittātmā nirāśīraparigrahaḥ ॥ 10 ॥
yogī dhyāyī yuñjīta samādadhyāt satataṁ sarvadā ātmānam antaḥkaraṇaṁ rahasi ekānte giriguhādau sthitaḥ san ekākī asahāyaḥ । ‘rahasi sthitaḥ ekākī caiti viśeṣaṇāt saṁnyāsaṁ kṛtvā ityarthaḥ । yatacittātmā cittam antaḥkaraṇam ātmā dehaśca saṁyatau yasya saḥ yatacittātmā, nirāśīḥ vītatṛṣṇaḥ aparigrahaḥ parigraharahitaścetyarthaḥ । saṁnyāsitve'pi tyaktasarvaparigrahaḥ san yuñjīta ityarthaḥ ॥ 10 ॥
athedānīṁ yogaṁ yuñjataḥ āsanāhāravihārādīnāṁ yogasādhanatvena niyamo vaktavyaḥ, prāptayogasya lakṣaṇaṁ tatphalādi ca, ityata ārabhyate । tatra āsanameva tāvat prathamamucyate
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ ।
nātyucchritaṁ nātinīcaṁ cailājinakuśottaram ॥ 11 ॥
śucau śuddhe vivikte svabhāvataḥ saṁskārato , deśe sthāne pratiṣṭhāpya sthiram acalam ātmanaḥ āsanaṁ nātyucchritaṁ nātīva ucchritaṁ na api atinīcam , tacca cailājinakuśottaraṁ cailam ajinaṁ kuśāśca uttare yasmin āsane tat āsanaṁ cailājinakuśottaram । pāṭhakramādviparītaḥ atra kramaḥ cailādīnām ॥ 11 ॥
pratiṣṭhāpya, kim ? —
tatraikāgraṁ manaḥ kṛtvā yatacittendriyakriyaḥ ।
upaviśyāsane yuñjyādyogamātmaviśuddhaye ॥ 12 ॥
tatra tasmin āsane upaviśya yogaṁ yuñjyāt । katham ? sarvaviṣayebhyaḥ upasaṁhṛtya ekāgraṁ manaḥ kṛtvā yatacittendriyakriyaḥ cittaṁ ca indriyāṇi ca cittendriyāṇi teṣāṁ kriyāḥ saṁyatā yasya saḥ yatacittendriyakriyaḥ । sa kimarthaṁ yogaṁ yuñjyāt ityāhaātmaviśuddhaye antaḥkaraṇasya viśuddhyarthamityetat ॥ 12 ॥
bāhyamāsanamuktam ; adhunā śarīradhāraṇaṁ katham ityucyate
samaṁ kāyaśirogrīvaṁ dhārayannacalaṁ sthiraḥ ।
samprekṣya nāsikāgraṁ svaṁ diśaścānavalokayan ॥ 13 ॥
samaṁ kāyaśirogrīvaṁ kāyaśca śiraśca grīvā ca kāyaśirogrīvaṁ tat samaṁ dhārayan acalaṁ ca । samaṁ dhārayataḥ calanaṁ sambhavati ; ataḥ viśinaṣṭiacalamiti । sthiraḥ sthiro bhūtvā ityarthaḥ । svaṁ nāsikāgraṁ samprekṣya samyak prekṣaṇaṁ darśanaṁ kṛtveva iti । ivaśabdo lupto draṣṭavyaḥ । na hi svanāsikāgrasamprekṣaṇamiha vidhitsitam । kiṁ tarhi ? cakṣuṣo dṛṣṭisaṁnipātaḥ । sa ca antaḥkaraṇasamādhānāpekṣo vivakṣitaḥ । svanāsikāgrasamprekṣaṇameva cet vivakṣitam , manaḥ tatraiva samādhīyeta, nātmani । ātmani hi manasaḥ samādhānaṁ vakṣyati ātmasaṁsthaṁ manaḥ kṛtvā’ (bha. gī. 6 । 25) iti । tasmāt ivaśabdalopena akṣṇoḥ dṛṣṭisaṁnipāta evasamprekṣyaityucyate । diśaśca anavalokayan diśāṁ ca avalokanamantarākurvan ityetat ॥ 13 ॥
kiñca
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ ।
manaḥ saṁyamya maccitto yukta āsīta matparaḥ ॥ 14 ॥
praśāntātmā prakarṣeṇa śāntaḥ ātmā antaḥkaraṇaṁ yasya so'yaṁ praśāntātmā, vigatabhīḥ vigatabhayaḥ, brahmacārivrate sthitaḥ brahmacāriṇo vrataṁ brahmacaryaṁ guruśuśrūṣābhikṣānnabhuktyādi tasmin sthitaḥ, tadanuṣṭhātā bhavedityarthaḥ । kiñca, manaḥ saṁyamya manasaḥ vṛttīḥ upasaṁhṛtya ityetat , maccittaḥ mayi parameśvare cittaṁ yasya so'yaṁ maccittaḥ, yuktaḥ samāhitaḥ san āsīta upaviśet । matparaḥ ahaṁ paro yasya so'yaṁ matparo bhavati । kaścit rāgī strīcittaḥ, na tu striyameva paratvena gṛhṇāti ; kiṁ tarhi ? rājānaṁ mahādevaṁ  । ayaṁ tu maccitto matparaśca ॥ 14 ॥
athedānīṁ yogaphalamucyate
yuñjannevaṁ sadātmānaṁ yogī niyatamānasaḥ ।
śāntiṁ nirvāṇaparamāṁ matsaṁsthāmadhigacchati ॥ 15 ॥
yuñjan samādhānaṁ kurvan evaṁ yatoktena vidhānena sadā ātmānaṁ sarvadā yogī niyatamānasaḥ niyataṁ saṁyataṁ mānasaṁ mano yasya so'yaṁ niyatamānasaḥ, śāntim uparatiṁ nirvāṇaparamāṁ nirvāṇaṁ mokṣaḥ tat paramā niṣṭhā yasyāḥ śānteḥ nirvāṇaparamā tāṁ nirvāṇaparamām , matsaṁsthāṁ madadhīnām adhigacchati prāpnoti ॥ 15 ॥
idānīṁ yoginaḥ āhārādiniyama ucyate
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ ।
na cātisvapnaśīlasya jāgrato naiva cārjuna ॥ 16 ॥
na atyaśnataḥ ātmasaṁmitamannaparimāṇamatītyāśnataḥ atyaśnataḥ na yogaḥ asti । na ca ekāntam anaśnataḥ yogaḥ asti । yadu ha ātmasaṁmitamannaṁ tadavati tanna hinasti yadbhūyo hinasti tadyat kanīyo'nnaṁ na tadavati’ (śa. brā. ? ) iti śruteḥ । tasmāt yogī na ātmasaṁmitāt annāt adhikaṁ nyūnaṁ aśnīyāt । athavā, yoginaḥ yogaśāstre paripaṭhītāt annaparimāṇāt atimātramaśnataḥ yogo nāsti । uktaṁ hiardhaṁ savyañjanānnasya tṛtīyamudakasya ca । vāyoḥ sañcaraṇārthaṁ tu caturthamavaśeṣayet’ ( ? ) ityādiparimāṇam । tathāna ca atisvapnaśīlasya yogo bhavati naiva ca atimātraṁ jāgrato bhavati ca arjuna ॥ 16 ॥
kathaṁ punaḥ yogo bhavati ityucyate
yuktāhāravihārasya yuktaceṣṭasya karmasu ।
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ॥ 17 ॥
yuktāhāravihārasya āhriyate iti āhāraḥ annam , viharaṇaṁ vihāraḥ pādakramaḥ, tau yuktau niyataparimāṇau yasya saḥ yuktāhāravihāraḥ tasya, tathā yuktaceṣṭasya yuktā niyatā ceṣṭā yasya karmasu tasya, tathā yuktasvapnāvabodhasya yuktau svapnaśca avabodhaśca tau niyatakālau yasya tasya, yuktāhāravihārasya yuktaceṣṭasya karmasu yuktasvapnāvabodhasya yogino yogo bhavati duḥkhahā duḥkhāni sarvāṇi hantīti duḥkhahā, sarvasaṁsāraduḥkhakṣayakṛt yogaḥ bhavatītyarthaḥ ॥ 17 ॥
atha adhunā kadā yukto bhavati ityucyate
yadā viniyataṁ cittamātmanyevāvatiṣṭhate ।
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ॥ 18 ॥
yadā viniyataṁ viśeṣeṇa niyataṁ saṁyatam ekāgratāmāpannaṁ cittaṁ hitvā bāhyārthacintām ātmanyeva kevale avatiṣṭhate, svātmani sthitiṁ labhate ityarthaḥ । niḥspṛhaḥ sarvakāmebhyaḥ nirgatā dṛṣṭādṛṣṭaviṣayebhyaḥ spṛhā tṛṣṇā yasya yoginaḥ saḥ yuktaḥ samāhitaḥ ityucyate tadā tasminkāle ॥ 18 ॥
tasya yoginaḥ samāhitaṁ yat cittaṁ tasyopamā ucyate
yadā dīpo nivātastho neṅgate sopamā smṛtā ।
yogino yatacittasya yuñjato yogamātmanaḥ ॥ 19 ॥
yathā dīpaḥ pradīpaḥ nivātasthaḥ nivāte vātavarjite deśe sthitaḥ na iṅgate na calati, upamā upamīyate anayā ityupamā yogajñaiḥ cittapracāradarśibhiḥ smṛtā cintitā yogino yatacittasya saṁyatāntaḥkaraṇasya yuñjato yogam anutiṣṭhataḥ ātmanaḥ samādhimanutiṣṭhata ityarthaḥ ॥ 19 ॥
evaṁ yogābhyāsabalādekāgrībhūtaṁ nivātapradīpakalpaṁ sat
yatroparamate cittaṁ niruddhaṁ yogasevayā ।
yatra caivātmanātmānaṁ paśyannātmani tuṣyati ॥ 20 ॥
yatra yasmin kāle uparamate cittam uparatiṁ gacchati niruddhaṁ sarvato nivāritapracāraṁ yogasevayā yogānuṣṭhānena, yatra caiva yasmiṁśca kāle ātmanā samādhipariśuddhena antaḥkaraṇena ātmānaṁ paraṁ caitanyaṁ jyotiḥsvarūpaṁ paśyan upalabhamānaḥ sve eva ātmani tuṣyati tuṣṭiṁ bhajate ॥ 20 ॥
kiñca
sukhamātyantikaṁ yattadbuddhigrāhyamatīndriyam ।
vetti yatra na caivāyaṁ sthitaścalati tattvataḥ ॥ 21 ॥
sukham ātyantikaṁ atyantameva bhavati ityātyantikam anantamityarthaḥ, yat tat buddhigrāhyaṁ buddhyaiva indriyanirapekṣayā gṛhyate iti buddhigrāhyam atīndriyam indriyagocarātītam aviṣayajanitamityarthaḥ, vetti tat īdṛśaṁ sukhamanubhavati yatra yasmin kāle, na ca eva ayaṁ vidvān ātmasvarūpe sthitaḥ tasmāt naiva calati tattvataḥ tattvasvarūpāt na pracyavate ityarthaḥ ॥ 21 ॥
kiñca
yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ ।
yasminsthito na duḥkhena guruṇāpi vicālyate ॥ 22 ॥
yaṁ labdhvā yam ātmalābhaṁ labdhvā prāpya ca aparam anyat lābhaṁ lābhāntaraṁ tataḥ adhikam astīti na manyate na cintayati । kiñca, yasmin ātmatattve sthitaḥ duḥkhena śastranipātādilakṣaṇena guruṇā mahatā api na vicālyate ॥ 22 ॥
yatroparamate’ (bha. gī. 6 । 20) ityādyārabhya yāvadbhiḥ viśeṣaṇaiḥ viśiṣṭa ātmāvasthāviśeṣaḥ yogaḥ uktaḥ
taṁ vidyādduḥkhasaṁyogaviyogaṁ yogasaṁjñitam ।
sa niścayena yoktavyo yogo'nirviṇṇacetasā ॥ 23 ॥
taṁ vidyāt vijānīyāt duḥkhasaṁyogaviyogaṁ duḥkhaiḥ saṁyogaḥ duḥkhasaṁyogaḥ, tena viyogaḥ duḥkhasaṁyogaviyogaḥ, taṁ duḥkhasaṁyogaviyogaṁ yoga ityeva saṁjñitaṁ viparītalakṣaṇena vidyāt vijānīyādityarthaḥ । yogaphalamupasaṁhṛtya punaranvārambheṇa yogasya kartavyatā ucyate niścayānirvedayoḥ yogasādhanatvavidhānārtham । sa yathoktaphalo yogaḥ niścayena adhyavasāyena yoktavyaḥ anirviṇṇacetasā na nirviṇṇam anirviṇṇam । kiṁ tat ? cetaḥ tena nirvedarahitena cetasā cittenetyarthaḥ ॥ 23 ॥
kiñca
saṅkalpaprabhavānkāmāṁstyaktvā sarvānaśeṣataḥ ।
manasaivendriyagrāmaṁ viniyamya samantataḥ ॥ 24 ॥
saṅkalpaprabhavān saṅkalpaḥ prabhavaḥ yeṣāṁ kāmānāṁ te saṅkalpaprabhavāḥ kāmāḥ tān tyaktvā parityajya sarvān aśeṣataḥ nirlepena । kiñca, manasaiva vivekayuktena indriyagrāmam indriyasamudāyaṁ viniyamya niyamanaṁ kṛtvā samantataḥ samantāt ॥ 24 ॥
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā ।
ātmasaṁsthaṁ manaḥ kṛtvā na kiñcidapi cintayet ॥ 25 ॥
śanaiḥ śanaiḥ na sahasā uparamet uparatiṁ kuryāt । kayā ? buddhyā । kiṁviśiṣṭayā ? dhṛtigṛhītayā dhṛtyā dhairyeṇa gṛhītayā dhṛtigṛhītayā dhairyeṇa yuktayā ityarthaḥ । ātmasaṁstham ātmani saṁsthitamātmaiva sarvaṁ na tato'nyat kiñcidastiityevamātmasaṁsthaṁ manaḥ kṛtvā na kiñcidapi cintayet । eṣa yogasya paramo vidhiḥ ॥ 25 ॥
tatra evamātmasaṁsthaṁ manaḥ kartuṁ pravṛtto yogī
yato yato niścarati manaścañcalamasthiram ।
tatastato niyamyaitadātmanyeva vaśaṁ nayet ॥ 26 ॥
yato yataḥ yasmādyasmāt nimittāt śabdādeḥ niścarati nirgacchati svabhāvadoṣāt manaḥ cañcalam atyarthaṁ calam , ata eva asthiram , tatastataḥ tasmāttasmāt śabdādeḥ nimittāt niyamya tattannimittaṁ yāthātmyanirūpaṇena ābhāsīkṛtya vairāgyabhāvanayā ca etat manaḥ ātmanyeva vaśaṁ nayet ātmavaśyatāmāpādayet । evaṁ yogābhyāsabalāt yoginaḥ ātmanyeva praśāmyati manaḥ ॥ 26 ॥
praśāntamanasaṁ hyenaṁ yoginaṁ sukhamuttamam ।
upaiti śāntarajasaṁ brahmabhūtamakalmaṣam ॥ 27 ॥
praśāntamanasaṁ prakarṣeṇa śāntaṁ manaḥ yasya saḥ praśāntamanāḥ taṁ praśāntamanasaṁ hi enaṁ yoginaṁ sukham uttamaṁ niratiśayam upaiti upagacchati śāntarajasaṁ prakṣīṇamohādikleśarajasamityarthaḥ, brahmabhūtaṁ jīvanmuktam , ‘brahmaiva sarvamityevaṁ niścayavantaṁ brahmabhūtam akalmaṣaṁ dharmādharmādivarjitam ॥ 27 ॥
yuñjannevaṁ sadātmānaṁ yogī vigatakalmaṣaḥ ।
sukhena brahmasaṁsparśamatyantaṁ sukhamaśnute ॥ 28 ॥
yuñjan evaṁ yathoktena krameṇa yogī yogāntarāyavarjitaḥ sadā sarvadā ātmānaṁ vigatakalmaṣaḥ vigatapāpaḥ, sukhena anāyāsena brahmasaṁsparśaṁ brahmaṇā pareṇa saṁsparśo yasya tat brahmasaṁsparśaṁ sukham atyantam antamatītya vartata ityatyantam utkṛṣṭaṁ niratiśayam aśnute vyāpnoti ॥ 28 ॥
idānīṁ yogasya yat phalaṁ brahmaikatvadarśanaṁ sarvasaṁsāravicchedakāraṇaṁ tat pradarśyate
sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani ।
īkṣate yogayuktātmā sarvatra samadarśanaḥ ॥ 29 ॥
sarvabhūtasthaṁ sarveṣu bhūteṣu sthitaṁ svam ātmānaṁ sarvabhūtāni ca ātmani brahmādīni stambaparyantāni ca sarvabhūtāni ātmani ekatāṁ gatāni īkṣate paśyati yogayuktātmā samāhitāntaḥkaraṇaḥ sarvatra samadarśanaḥ sarveṣu brahmādisthāvarānteṣu viṣameṣu sarvabhūteṣu samaṁ nirviśeṣaṁ brahmātmaikatvaviṣayaṁ darśanaṁ jñānaṁ yasya sa sarvatra samadarśanaḥ ॥ 29 ॥
etasya ātmaikatvadarśanasya phalam ucyate
yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati ।
tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati ॥ 30 ॥
yo māṁ paśyati vāsudevaṁ sarvasya ātmānaṁ sarvatra sarveṣu bhūteṣu sarvaṁ ca brahmādibhūtajātaṁ mayi sarvātmani paśyati, tasya evaṁ ātmaikatvadarśinaḥ aham īśvaro na praṇaśyāmi na parokṣatāṁ gamiṣyāmi । sa ca me na praṇaśyati sa ca vidvān mama vāsudevasya na praṇaśyati na parokṣo bhavati, tasya ca mama ca ekātmakatvāt ; svātmā hi nāma ātmanaḥ priya eva bhavati, yasmācca ahameva sarvātmaikatvadarśī ॥ 30 ॥
ityetat pūrvaślokārthaṁ samyagdarśanamanūdya tatphalaṁ mokṣaḥ abhidhīyate
sarvabhūtasthitaṁ yo māṁ bhajatyekatvamāsthitaḥ ।
sarvathā vartamāno'pi sa yogī mayi vartate ॥ 31 ॥
sarvathā sarvaprakāraiḥ vartamāno'pi samyagdarśī yogī mayi vaiṣṇave parame pade vartate, nityamukta eva saḥ, na mokṣaṁ prati kenacit pratibadhyate ityarthaḥ ॥ 31 ॥
kiñca anyat
ātmaupamyena sarvatra samaṁ paśyati yo'rjuna ।
śukhaṁ yadi duḥkhaṁ sa yogī paramo mataḥ ॥ 32 ॥
ātmaupamyena ātmā svayameva upamīyate anayā ityupamā tasyā upamāyā bhāvaḥ aupamyaṁ tena ātmaupamyena, sarvatra sarvabhūteṣu samaṁ tulyaṁ paśyati yaḥ arjuna, sa ca kiṁ samaṁ paśyati ityucyateyathā mama sukham iṣṭaṁ tathā sarvaprāṇināṁ sukham anukūlam । vāśabdaḥ cārthe । yadi yacca duḥkhaṁ mama pratikūlam aniṣṭaṁ yathā tathā sarvaprāṇināṁ duḥkham aniṣṭaṁ pratikūlaṁ ityevam ātmaupamyena sukhaduḥkhe anukūlapratikūle tulyatayā sarvabhūteṣu samaṁ paśyati, na kasyacit pratikūlamācarati, ahiṁsaka ityarthaḥ । yaḥ evamahiṁsakaḥ samyagdarśananiṣṭhaḥ sa yogī paramaḥ utkṛṣṭaḥ mataḥ abhipretaḥ sarvayogināṁ madhye ॥ 32 ॥
etasya yathoktasya samyagdarśanalakṣaṇasya yogasya duḥkhasampādyatāmālakṣya śuśrūṣuḥ dhruvaṁ tatprāptyupāyamarjuna uvāca
arjuna uvāca —
yo'yaṁ yogastvayā proktaḥ
sāmyena madhusūdana ।
etasyāhaṁ na paśyāmi
cañcalatvātsthitiṁ sthirām ॥ 33 ॥
yaḥ ayaṁ yogaḥ tvayā proktaḥ sāmyena samatvena he madhusūdana etasya yogasya ahaṁ na paśyāmi nopalabhe, cañcalatvāt manasaḥ । kim ? sthirām acalāṁ sthitim ॥ 33 ॥
prasiddhametat
cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham ।
tasyāhaṁ nigrahaṁ manye vāyoriva suduṣkaram ॥ 34 ॥
cañcalaṁ hi manaḥ । kṛṣṇa iti kṛṣateḥ vilekhanārthasya rūpam । bhaktajanapāpādidoṣākarṣaṇāt kṛṣṇaḥ, tasya sambuddhiḥ he kṛṣṇa । hi yasmāt manaḥ cañcalaṁ na kevalamatyarthaṁ cañcalam , pramāthi ca pramathanaśīlam , pramathnāti śarīram indriyāṇi ca vikṣipat sat paravaśīkaroti । kiñcabalavat prabalam , na kenacit niyantuṁ śakyam , durnivāratvāt । kiñcadṛḍhaṁ tantunāgavat acchedyam । tasya evaṁbhūtasya manasaḥ ahaṁ nigrahaṁ nirodhaṁ manye vāyoriva yathā vāyoḥ duṣkaro nigrahaḥ tato'pi duṣkaraṁ manye ityabhiprāyaḥ ॥ 34 ॥
śrībhagavānuvāca, evam etat yathā bravīṣi
śrībhagavānuvāca —
asaṁśayaṁ mahābāho mano durnigrahaṁ calam ।
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥ 35 ॥
asaṁśayaṁ nāsti saṁśayaḥmano durnigrahaṁ calamityatra he mahābāho । kintu abhyāsena tu abhyāso nāma cittabhūmau kasyāñcit samānapratyayāvṛttiḥ cittasya । vairāgyeṇa vairāgyaṁ nāma dṛṣṭādṛṣṭeṣṭabhogeṣu doṣadarśanābhyāsāt vaitṛṣṇyam । tena ca vairāgyeṇa gṛhyate vikṣeparūpaḥ pracāraḥ cittasya । evaṁ tat manaḥ gṛhyate nigṛhyate nirudhyate ityarthaḥ ॥ 35 ॥
yaḥ punaḥ asaṁyatātmā, tena
asaṁyatātmanā yogo duṣprāpa iti me matiḥ ।
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ ॥ 36 ॥
asaṁyatātmanā abhyāsavairāgyābhyāmasaṁyataḥ ātmā antaḥkaraṇaṁ yasya so'yam asaṁyatātmā tena asaṁyatātmanā yogo duṣprāpaḥ duḥkhena prāpyata iti me matiḥ । yastu punaḥ vaśyātmā abhyāsavairāgyābhyāṁ vaśyatvamāpāditaḥ ātmā manaḥ yasya so'yaṁ vaśyātmā tena vaśyātmanā tu yatatā bhūyo'pi prayatnaṁ kurvatā śakyaḥ avāptuṁ yogaḥ upāyataḥ yathoktādupāyāt ॥ 36 ॥
tatra yogābhyāsāṅgīkaraṇena ihalokaparalokaprāptinimittāni karmāṇi saṁnyastāni, yogasiddhiphalaṁ ca mokṣasādhanaṁ samyagdarśanaṁ na prāptamiti, yogī yogamārgāt maraṇakāle calitacittaḥ iti tasya nāśamaśaṅkya arjuna uvāca
arjuna uvāca —
ayatiḥ śraddhayopeto yogāccalitamānasaḥ ।
aprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati ॥ 37 ॥
ayatiḥ aprayatnavān yogamārge śraddhayā āstikyabuddhyā ca upetaḥ yogāt antakāle ca calitaṁ mānasaṁ mano yasya saḥ calitamānasaḥ bhraṣṭasmṛtiḥ saḥ aprāpya yogasaṁsiddhiṁ yogaphalaṁ samyagdarśanaṁ kāṁ gatiṁ he kṛṣṇa gacchati ॥ 37 ॥
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati ।
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ॥ 38 ॥
kaccit kiṁ na ubhayavibhraṣṭaḥ karmamārgāt yogamārgācca vibhraṣṭaḥ san chinnābhramiva naśyati, kiṁ na naśyati apratiṣṭho nirāśrayaḥ he mahābāho vimūḍhaḥ san brahmaṇaḥ pathi brahmaprāptimārge ॥ 38 ॥
etanme saṁśayaṁ kṛṣṇa cchettumarhasyaśeṣataḥ ।
tvadanyaḥ saṁśayasyāsya cchettā na hyupapadyate ॥ 39 ॥
etat me mama saṁśayaṁ kṛṣṇa cchettum apanetum arhasi aśeṣataḥ । tvadanyaḥ tvattaḥ anyaḥ ṛṣiḥ devo cchettā nāśayitā saṁśayasya asya na hi yasmāt upapadyate na sambhavati । ataḥ tvameva cchettumarhasi ityarthaḥ ॥ 39 ॥
śrībhagavānuvāca
pārtha naiveha nāmutra vināśastasya vidyate ।
na hi kalyāṇakṛtkaściddurgatiṁ tāta gacchati ॥ 40 ॥
he pārtha naiva iha loke nāmutra parasmin loke vināśaḥ tasya vidyate nāsti । nāśo nāma pūrvasmāt hīnajanmaprāptiḥ sa yogabhraṣṭasya nāsti । na hi yasmāt kalyāṇakṛt śubhakṛt kaścit durgatiṁ kutsitāṁ gatiṁ he tāta, tanoti ātmānaṁ putrarūpeṇeti pitā tāta ucyate । pitaiva putra iti putro'pi tāta ucyate । śiṣyo'pi putra ucyate । yato na gacchati ॥ 40 ॥
kiṁ tu asya bhavati ? —
prāpya puṇyakṛtāṁ lokānuṣitvā śāśvatīḥ samāḥ ।
śucīnāṁ śrīmatāṁ gehe yogabhraṣṭo'bhijāyate ॥ 41 ॥
yogamārge pravṛttaḥ saṁnyāsī sāmarthyāt prāpya gatvā puṇyakṛtām aśvamedhādiyājināṁ lokān , tatra ca uṣitvā vāsamanubhūya śāśvatīḥ nityāḥ samāḥ saṁvatsarān , tadbhogakṣaye śucīnāṁ yathoktakāriṇāṁ śrīmatāṁ vibhūtimatāṁ gehe gṛhe yogabhraṣṭaḥ abhijāyate ॥ 41 ॥
athavā yogināmeva kule bhavati dhīmatām ।
etaddhi durlabhataraṁ loke janma yadīdṛśam ॥ 42 ॥
atha śrīmatāṁ kulāt anyasmin yogināmeva daridrāṇāṁ kule bhavati jāyate dhīmatāṁ buddhimatām । etat hi janma, yat daridrāṇāṁ yogināṁ kule, durlabhataraṁ duḥkhalabhyataraṁ pūrvamapekṣya loke janma yat īdṛśaṁ yathoktaviśeṣaṇe kule ॥ 42 ॥
yasmāt
tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam ।
yatate ca tato bhūyaḥ saṁsiddhau kurunandana ॥ 43 ॥
tatra yogināṁ kule taṁ buddhisaṁyogaṁ buddhyā saṁyogaṁ buddhisaṁyogaṁ labhate paurvadehikaṁ pūrvasmin dehe bhavaṁ paurvadehikam । yatate ca prayatnaṁ ca karoti tataḥ tasmāt pūrvakṛtāt saṁskārāt bhūyaḥ bahutaraṁ saṁsiddhau saṁsiddhinimittaṁ he kurunandana ॥ 43 ॥
kathaṁ pūrvadehabuddhisaṁyoga iti taducyate
pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ ।
jijñāsurapi yogasya śabdabrahmātivartate ॥ 44 ॥
yaḥ pūrvajanmani kṛtaḥ abhyāsaḥ saḥ pūrvābhyāsaḥ, tenaiva balavatā hriyate saṁsiddhau hi yasmāt avaśo'pi saḥ yogabhraṣṭaḥ ; na kṛtaṁ cet yogābhyāsajāt saṁskārāt balavattaramadharmādilakṣaṇaṁ karma, tadā yogābhyāsajanitena saṁskāreṇa hriyate ; adharmaścet balavattaraḥ kṛtaḥ, tena yogajo'pi saṁskāraḥ abhibhūyata eva, tatkṣaye tu yogajaḥ saṁskāraḥ svayameva kāryamārabhate, na dīrghakālasthasyāpi vināśaḥ tasya asti ityarthaḥ । ataḥ jijñāsurapi yogasya svarūpaṁ jñātumicchan api yogamārge pravṛttaḥ saṁnyāsī yogabhraṣṭaḥ, sāmarthyāt so'pi śabdabrahma vedoktakarmānuṣṭhānaphalam ativartate atikrāmati apākariṣyati ; kimuta buddhvā yaḥ yogaṁ tanniṣṭhaḥ abhyāsaṁ kuryāt ॥ 44 ॥
kutaśca yogitvaṁ śreyaḥ iti
prayatnādyatamānastu yogī saṁśuddhakilbiṣaḥ ।
anekajanmasaṁsiddhastato yāti parāṁ gatim ॥ 45 ॥
prayatnāt yatamānaḥ, adhikaṁ yatamāna ityarthaḥ । tatra yogī vidvān saṁśuddhakilbiṣaḥ viśuddhakilbiṣaḥ saṁśuddhapāpaḥ anekajanmasaṁsiddhaḥ anekeṣu janmasu kiñcitkiñcit saṁskārajātam upacitya tena upacitena anekajanmakṛtena saṁsiddhaḥ anekajanmasaṁsiddhaḥ tataḥ labdhasamyagdarśanaḥ san yāti parāṁ prakṛṣṭāṁ gatim ॥ 45 ॥
yasmādevaṁ tasmāt
tapasvibhyo'dhiko yogī
jñānibhyo'pi mato'dhikaḥ ।
karmibhyaścādhiko yogī
tasmādyogī bhavārjuna ॥ 46 ॥
tapasvibhyaḥ adhikaḥ yogī, jñānibhyo'pi jñānamatra śāstrārthapāṇḍityam , tadvadbhyo'pi mataḥ jñātaḥ adhikaḥ śreṣṭhaḥ iti । karmibhyaḥ, agnihotrādi karma, tadvadbhyaḥ adhikaḥ yogī viśiṣṭaḥ yasmāt tasmāt yogī bhava arjuna ॥ 46 ॥
yogināmapi sarveṣāṁ madgatenāntarātmanā ।
śraddhāvānbhajate yo māṁ sa me yuktatamo mataḥ ॥ 47 ॥
yogināmapi sarveṣāṁ rudrādityādidhyānaparāṇāṁ madhye madgatena mayi vāsudeve samāhitena antarātmanā antaḥkaraṇena śraddhāvān śraddadhānaḥ san bhajate sevate yo mām , sa me mama yuktatamaḥ atiśayena yuktaḥ mataḥ abhipretaḥ iti ॥ 47 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye ṣaṣṭho'dhyāyaḥ ॥