śrīmacchaṅkarabhagavatpūjyapādaviracitam

śrīmadbhagavadgītābhāṣyam

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

yogināmapi sarveṣāṁ madgatenāntarātmanā । śraddhāvānbhajate yo māṁ sa me yuktatamo mataḥ’ (bha. gī. 6 । 47) iti praśnabījam upanyasya, svayamevaīdṛśaṁ madīyaṁ tattvam , evaṁ madgatāntarātmā syātityetat vivakṣuḥ śrībhagavānuvāca
śrībhagavānuvāca —
mayyāsaktamanāḥ pārtha yogaṁ yuñjanmadāśrayaḥ ।
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchṛṇu ॥ 1 ॥
mayi vakṣyamāṇaviśeṣaṇe parameśvare āsaktaṁ manaḥ yasya saḥ mayyāsaktamanāḥ, he pārtha yogaṁ yuñjan manaḥsamādhānaṁ kurvan , madāśrayaḥ ahameva parameśvaraḥ āśrayo yasya saḥ madāśrayaḥ । yo hi kaścit puruṣārthena kenacit arthī bhavati sa tatsādhanaṁ karma agnihotrādi tapaḥ dānaṁ kiñcit āśrayaṁ pratipadyate, ayaṁ tu yogī māmeva āśrayaṁ pratipadyate, hitvā anyat sādhanāntaraṁ mayyeva āsaktamanāḥ bhavati । yaḥ tvaṁ evaṁbhūtaḥ san asaṁśayaṁ samagraṁ samastaṁ vibhūtibalaśaktyaiśvaryādiguṇasampannaṁ māṁ yathā yena prakāreṇa jñāsyasi saṁśayamantareṇaevameva bhagavāniti, tat śṛṇu ucyamānaṁ mayā ॥ 1 ॥
tacca madviṣayam
jñānaṁ te'haṁ savijñānamidaṁ vakṣyāmyaśeṣataḥ ।
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ॥ 2 ॥
jñānaṁ te tubhyam ahaṁ savijñānaṁ vijñānasahitaṁ svānubhavayuktam idaṁ vakṣyāmi kathayiṣyāmi aśeṣataḥ kār‌tsnyena । tat jñānaṁ vivakṣitaṁ stauti śrotuḥ abhimukhīkaraṇāyayat jñātvā yat jñānaṁ jñātvā na iha bhūyaḥ punaḥ anyat jñātavyaṁ puruṣārthasādhanam avaśiṣyate nāvaśiṣṭaṁ bhavati । iti mattattvajño yaḥ, saḥ sarvajño bhavatītyarthaḥ । ato viśiṣṭaphalatvāt durlabhaṁ jñānam ॥ 2 ॥
kathamityucyate
manuṣyāṇāṁ sahasreṣu kaścidyatati siddhaye ।
yatatāmapi siddhānāṁ kaścinmāṁ vetti tattvataḥ ॥ 3 ॥
manuṣyāṇāṁ madhye sahasreṣu anekeṣu kaścit yatati prayatnaṁ karoti siddhaye siddhyartham । teṣāṁ yatatāmapi siddhānām , siddhā eva hi te ye mokṣāya yatante, teṣāṁ kaścit eva hi māṁ vetti tattvataḥ yathāvat ॥ 3 ॥
śrotāraṁ prarocanena abhimukhīkṛtyāha
bhūmirāpo'nalo vāyuḥ khaṁ mano buddhireva ca ।
ahaṅkāra itīyaṁ me bhinnā prakṛtiraṣṭadhā ॥ 4 ॥
bhūmiḥ iti pṛthivītanmātramucyate, na sthūlā, ‘bhinnā prakṛtiraṣṭadhāiti vacanāt । tathā abādayo'pi tanmātrāṇyeva ucyanteāpaḥ analaḥ vāyuḥ kham । manaḥ iti manasaḥ kāraṇamahaṅkāro gṛhyate । buddhiḥ iti ahaṅkārakāraṇaṁ mahattattvam । ahaṅkāraḥ iti avidyāsaṁyuktamavyaktam । yathā viṣasaṁyuktamannaṁ viṣamityucyate, evamahaṅkāravāsanāvat avyaktaṁ mūlakāraṇamahaṅkāra ityucyate, pravartakatvāt ahaṅkārasya । ahaṅkāra eva hi sarvasya pravṛttibījaṁ dṛṣṭaṁ loke । itīyaṁ yathoktā prakṛtiḥ me mama aiśvarī māyāśaktiḥ aṣṭadhā bhinnā bhedamāgatā ॥ 4 ॥
apareyamitastvanyāṁ prakṛtiṁ viddhi me parām ।
jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat ॥ 5 ॥
aparā na parā nikṛṣṭā aśuddhā anarthakarī saṁsārabandhanātmikā iyam । itaḥ asyāḥ yathoktāyāḥ tu anyāṁ viśuddhāṁ prakṛtiṁ mama ātmabhūtāṁ viddhi me parāṁ prakṛṣṭāṁ jīvabhūtāṁ kṣetrajñalakṣaṇāṁ prāṇadhāraṇanimittabhūtāṁ he mahābāho, yayā prakṛtyā idaṁ dhāryate jagat antaḥ praviṣṭayā ॥ 5 ॥
etadyonīni bhūtāni sarvāṇītyupadhāraya ।
ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ॥ 6 ॥
etadyonīni ete parāpare kṣetrakṣetrajñalakṣaṇe prakṛtī yoniḥ yeṣāṁ bhūtānāṁ tāni etadyonīni, bhūtāni sarvāṇi iti evam upadhāraya jānīhi । yasmāt mama prakṛtī yoniḥ kāraṇaṁ sarvabhūtānām , ataḥ ahaṁ kṛtsnasya samastasya jagataḥ prabhavaḥ utpattiḥ pralayaḥ vināśaḥ tathā । prakṛtidvayadvāreṇa ahaṁ sarvajñaḥ īśvaraḥ jagataḥ kāraṇamityarthaḥ ॥ 6 ॥
yataḥ tasmāt
mattaḥ parataraṁ nānyatkiñcidasti dhanañjaya ।
mayi sarvamidaṁ protaṁ sūtre maṇigaṇā iva ॥ 7 ॥
mattaḥ parameśvarāt parataram anyat kāraṇāntaraṁ kiñcit nāsti na vidyate, ahameva jagatkāraṇamityarthaḥ, he dhanañjaya । yasmādevaṁ tasmāt mayi parameśvare sarvāṇi bhūtāni sarvamidaṁ jagat protaṁ anusyūtam anugatam anuviddhaṁ grathitamityartha, dīrghatantuṣu paṭavat , sūtre ca maṇigaṇā iva ॥ 7 ॥
kena kena dharmeṇa viśiṣṭe tvayi sarvamidaṁ protamityucyate
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ ।
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṁ nṛṣu ॥ 8 ॥
rasaḥ aham , apāṁ yaḥ sāraḥ sa rasaḥ, tasmin rasabhūte mayi āpaḥ protā ityarthaḥ । evaṁ sarvatra । yathā aham apsu rasaḥ, evaṁ prabhā asmi śaśisūryayoḥ । praṇavaḥ oṅkāraḥ sarvavedeṣu, tasmin praṇavabhūte mayi sarve vedāḥ protāḥ । tathā khe ākāśe śabdaḥ sārabhūtaḥ, tasmin mayi khaṁ protam । tathā pauruṣaṁ puruṣasya bhāvaḥ pauruṣaṁ yataḥ pumbuddhiḥ nṛṣu, tasmin mayi puruṣāḥ protāḥ ॥ 8 ॥
puṇyo gandhaḥ pṛthivyāṁ ca
tejaścāsmi vibhāvasau ।
jīvanaṁ sarvabhūteṣu
tapaścāsmi tapasviṣu ॥ 9 ॥
puṇyaḥ surabhiḥ gandhaḥ pṛthivyāṁ ca aham , tasmin mayi gandhabhūte pṛthivī protā । puṇyatvaṁ gandhasya svabhāvata eva pṛthivyāṁ darśitam abādiṣu rasādeḥ puṇyatvopalakṣaṇārtham । apuṇyatvaṁ tu gandhādīnām avidyādharmādyapekṣaṁ saṁsāriṇāṁ bhūtaviśeṣasaṁsarganimittaṁ bhavati । tejaśca dīptiśca asmi vibhāvasau agnau । tathā jīvanaṁ sarvabhūteṣu, yena jīvanti sarvāṇi bhūtāni tat jīvanam । tapaśca asmi tapasviṣu, tasmin tapasi mayi tapasvinaḥ protāḥ ॥ 9 ॥
bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam ।
buddhirbuddhimatāmasmi tejastejasvināmaham ॥ 10 ॥
bījaṁ prarohakāraṇaṁ māṁ viddhi sarvabhūtānāṁ he pārtha sanātanaṁ cirantanam । kiñca, buddhiḥ vivekaśaktiḥ antaḥkaraṇasya buddhimatāṁ vivekaśaktimatām asmi, tejaḥ prāgalbhyaṁ tadvatāṁ tejasvinām aham ॥ 10 ॥
balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam ।
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ॥ 11 ॥
balaṁ sāmarthyam ojo balavatām aham , tacca balaṁ kāmarāgavivarjitam , kāmaśca rāgaśca kāmarāgaukāmaḥ tṛṣṇā asaṁnikṛṣṭeṣu viṣayeṣu, rāgo rañjanā prāpteṣu viṣayeṣutābhyāṁ kāmarāgābhyāṁ vivarjitaṁ dehādidhāraṇamātrārthaṁ balaṁ sattvamahamasmi ; na tu yatsaṁsāriṇāṁ tṛṣṇārāgakāraṇam । kiñcadharmāviruddhaḥ dharmeṇa śāstrārthena aviruddho yaḥ prāṇiṣu bhūteṣu kāmaḥ, yathā dehadhāraṇamātrādyarthaḥ aśanapānādiviṣayaḥ, sa kāmaḥ asmi he bharatarṣabha ॥ 11 ॥
kiñca
ye caiva sāttvikā bhāvā rājasāstamasāśca ye ।
matta eveti tānviddhi na tvahaṁ teṣu te mayi ॥ 12 ॥
ye caiva sāttvikāḥ sattvanirvṛttāḥ bhāvāḥ padārthāḥ, rājasāḥ rajonirvṛttāḥ, tāmasāḥ tamonirvṛttāśca, ye kecit prāṇināṁ svakarmavaśāt jāyante bhāvāḥ, tān matta eva jāyamānān iti evaṁ viddhi sarvān samastāneva । yadyapi te mattaḥ jāyante, tathāpi na tu ahaṁ teṣu tadadhīnaḥ tadvaśaḥ, yathā saṁsāriṇaḥ । te punaḥ mayi madvaśāḥ madadhīnāḥ ॥ 12 ॥
evaṁbhūtamapi parameśvaraṁ nityaśuddhabuddhamuktasvabhāvaṁ sarvabhūtātmānaṁ nirguṇaṁ saṁsāradoṣabījapradāhakāraṇaṁ māṁ nābhijānāti jagat iti anukrośaṁ darśayati bhagavān । tacca kiṁnimittaṁ jagataḥ ajñānamityucyate
tribhirguṇamayairbhāvairebhiḥ sarvamidaṁ jagat ।
mohitaṁ nābhijānāti māmebhyaḥ paramavyayam ॥ 13 ॥
tribhiḥ guṇamayaiḥ guṇavikāraiḥ rāgadveṣamohādiprakāraiḥ bhāvaiḥ padārthaiḥ ebhiḥ yathoktaiḥ sarvam idaṁ prāṇijātaṁ jagat mohitam avivekitāmāpāditaṁ sat na abhijānāti mām , ebhyaḥ yathoktebhyaḥ guṇebhyaḥ paraṁ vyatiriktaṁ vilakṣaṇaṁ ca avyayaṁ vyayarahitaṁ janmādisarvabhāvavikāravarjitam ityarthaḥ ॥ 13 ॥
kathaṁ punaḥ daivīm etāṁ triguṇātmikāṁ vaiṣṇavīṁ māyāmatikrāmati ityucyate
daivī hyeṣā guṇamayī mama māyā duratyayā ।
māmeva ye prapadyante māyāmetāṁ taranti te ॥ 14 ॥
daivī devasya mama īśvarasya viṣṇoḥ svabhāvabhūtā hi yasmāt eṣā yathoktā guṇamayī mama māyā duratyayā duḥkhena atyayaḥ atikramaṇaṁ yasyāḥ duratyayā । tatra evaṁ sati sarvadharmān parityajya māmeva māyāvinaṁ svātmabhūtaṁ sarvātmanā ye prapadyante te māyām etāṁ sarvabhūtamohinīṁ taranti atikrāmanti ; te saṁsārabandhanāt mucyante ityarthaḥ ॥ 14 ॥
yadi tvāṁ prapannāḥ māyāmetāṁ taranti, kasmāt tvāmeva sarve na prapadyante ityucyate
na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ ।
māyayāpahṛtajñānā āsuraṁ bhāvamāśritāḥ ॥ 15 ॥
na māṁ parameśvaraṁ nārāyaṇaṁ duṣkṛtinaḥ pāpakāriṇaḥ mūḍhāḥ prapadyante narādhamāḥ narāṇāṁ madhye adhamāḥ nikṛṣṭāḥ । te ca māyayā apahṛtajñānāḥ saṁmuṣitajñānāḥ āsuraṁ bhāvaṁ hiṁsānṛtādilakṣaṇam āśritāḥ ॥ 15 ॥
ye punarnarottamāḥ puṇyakarmāṇaḥ
caturvidhā bhajante māṁ janāḥ sukṛtino'rjuna ।
ārto jijñāsurarthārthī jñānī ca bharatarṣabha ॥ 16 ॥
caturvidhāḥ catuḥprakārāḥ bhajante sevaṁte māṁ janāḥ sukṛtinaḥ puṇyakarmāṇaḥ he arjuna । ārtaḥ ārtiparigṛhītaḥ taskaravyāghrarogādinā abhibhūtaḥ āpannaḥ, jijñāsuḥ bhagavattattvaṁ jñātumicchati yaḥ, arthārthī dhanakāmaḥ, jñānī viṣṇoḥ tattvavicca he bharatarṣabha ॥ 16 ॥
teṣāṁ jñānī nityayukta ekabhaktirviśiṣyate ।
priyo hi jñānino'tyarthamahaṁ sa ca mama priyaḥ ॥ 17 ॥
teṣāṁ caturṇāṁ madhye jñānī tattvavit tatvavittvāt nityayuktaḥ bhavati ekabhaktiśca, anyasya bhajanīyasya adarśanāt ; ataḥ sa ekabhaktiḥ viśiṣyate viśeṣam ādhikyam āpadyate, atiricyate ityarthaḥ । priyo hi yasmāt aham ātmā jñāninaḥ, ataḥ tasya aham atyarthaṁ priyaḥ ; prasiddhaṁ hi lokeātmā priyo bhavatiiti । tasmāt jñāninaḥ ātmatvāt vāsudevaḥ priyo bhavatītyarthaḥ । sa ca jñānī mama vāsudevasya ātmaiveti mama atyarthaṁ priyaḥ ॥ 17 ॥
na tarhi ārtādayaḥ trayaḥ vāsudevasya priyāḥ ? na ; kiṁ tarhi ? —
udārāḥ sarva evaite
jñānī tvātmaiva me matam ।
āsthitaḥ sa hi yuktātmā
māmevānuttamāṁ gatim ॥ 18 ॥
udārāḥ utkṛṣṭāḥ sarva eva ete, trayo'pi mama priyā evetyarthaḥ । na hi kaścit madbhaktaḥ mama vāsudevasya apriyaḥ bhavati । jñānī tu atyarthaṁ priyo bhavatīti viśeṣaḥ । tat kasmāt ityata āhajñānī tu ātmaiva na anyo mattaḥ iti me mama mataṁ niścayaḥ । āsthitaḥ āroḍhuṁ pravṛttaḥ saḥ jñānī hi yasmātahameva bhagavān vāsudevaḥ na anyo'smiityevaṁ yuktātmā samāhitacittaḥ san māmeva paraṁ brahma gantavyam anuttamāṁ gantuṁ pravṛtta ityarthaḥ ॥ 18 ॥
jñānī punarapi stūyate
bahūnāṁ janmanāmante jñānavānmāṁ prapadyate ।
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥ 19 ॥
bahūnāṁ janmanāṁ jñānārthasaṁskārāśrayāṇām ante samāptau jñānavān prāptaparipākajñānaḥ māṁ vāsudevaṁ pratyagātmānaṁ pratyakṣataḥ prapadyate । katham ? vāsudevaḥ sarvam iti । yaḥ evaṁ sarvātmānaṁ māṁ nārāyaṇaṁ pratipadyate, saḥ mahātmā ; na tatsamaḥ anyaḥ asti, adhiko  । ataḥ sudurlabhaḥ, manuṣyāṇāṁ sahasreṣu’ (bha. gī. 7 । 3) iti hi uktam ॥ 19 ॥
ātmaiva sarvo vāsudeva ityevamapratipattau kāraṇamucyate
kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ ।
taṁ taṁ niyamamāsthāya prakṛtyā niyatāḥ svayā ॥ 20 ॥
kāmaiḥ taistaiḥ putrapaśusvargādiviṣayaiḥ hṛtajñānāḥ apahṛtavivekavijñānāḥ prapadyante anyadevatāḥ prāpnuvanti vāsudevāt ātmanaḥ anyāḥ devatāḥ ; taṁ taṁ niyamaṁ devatārādhane prasiddho yo yo niyamaḥ taṁ tam āsthāya āśritya prakṛtyā svabhāvena janmāntarārjitasaṁskāraviśeṣeṇa niyatāḥ niyamitāḥ svayā ātmīyayā ॥ 20 ॥
teṣāṁ ca kāmīnām
yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati ।
tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham ॥ 21 ॥
yaḥ yaḥ kāmī yāṁ yāṁ devatātanuṁ śraddhayā saṁyuktaḥ bhaktaśca san arcituṁ pūjayitum icchati, tasya tasya kāminaḥ acalāṁ sthirāṁ śraddhāṁ tāmeva vidadhāmi sthirīkaromi ॥ 21 ॥
yayaiva pūrvaṁ pravṛttaḥ svabhāvato yaḥ yāṁ devatātanuṁ śraddhayā arcitum icchati
sa tayā śraddhayā yuktastasyā rādhanamīhate ।
labhate ca tataḥ kāmānmayaiva vihitānhi tān ॥ 22 ॥
sa tayā madvihitayā śraddhayā yuktaḥ san tasyāḥ devatātanvāḥ rādhanam ārādhanam īhate ceṣṭate । labhate ca tataḥ tasyāḥ ārādhitāyāḥ devatātanvāḥ kāmān īpsitān mayaiva parameśvareṇa sarvajñena karmaphalavibhāgajñatayā vihitān nirmitān tān , hi yasmāt te bhagavatā vihitāḥ kāmāḥ tasmāt tān avaśyaṁ labhate ityarthaḥ । ‘hitāniti padacchede hitatvaṁ kāmānāmupacaritaṁ kalpyam ; na hi kāmā hitāḥ kasyacit ॥ 22 ॥
yasmāt antavatsādhanavyāpārā avivekinaḥ kāminaśca te, ataḥ
antavattu phalaṁ teṣāṁ
tadbhavatyalpamedhasām ।
devāndevayajo yānti
madbhaktā yānti māmapi ॥ 23 ॥
antavat vināśi tu phalaṁ teṣāṁ tat bhavati alpamedhasāṁ alpaprajñānām । devāndevayajo yānti devān yajanta iti devayajaḥ, te devān yānti, madbhaktā yānti māmapi । evaṁ samāne api āyāse māmeva na prapadyante anantaphalāya, aho khalu kaṣṭaṁ vartante, ityanukrośaṁ darśayati bhagavān ॥ 23 ॥
kiṁnimittaṁ māmeva na prapadyante ityucyate
avyaktaṁ vyaktimāpannaṁ manyante māmabuddhayaḥ ।
paraṁ bhāvamajānanto mamāvyayamanuttamam ॥ 24 ॥
avyaktam aprakāśaṁ vyaktim āpannaṁ prakāśaṁ gatam idānīṁ manyante māṁ nityaprasiddhamīśvaramapi santam abuddhayaḥ avivekinaḥ paraṁ bhāvaṁ paramātmasvarūpam ajānantaḥ avivekinaḥ mama avyayaṁ vyayarahitam anuttamaṁ niratiśayaṁ madīyaṁ bhāvamajānantaḥ manyante ityarthaḥ ॥ 24 ॥
tadajñānaṁ kiṁnimittamityucyate
nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ ।
mūḍho'yaṁ nābhijānāti loko māmajamavyayam ॥ 25 ॥
na ahaṁ prakāśaḥ sarvasya lokasya, keṣāñcideva madbhaktānāṁ prakāśaḥ ahamityabhiprāyaḥ । yogamāyāsamāvṛtaḥ yogaḥ guṇānāṁ yuktiḥ ghaṭanaṁ saiva māyā yogamāyā, tayā yogamāyayā samāvṛtaḥ, sañchannaḥ ityarthaḥ । ata eva mūḍho lokaḥ ayaṁ na abhijānāti mām ajam avyayam
yayā yogamāyayā samāvṛtaṁ māṁ lokaḥ nābhijānāti, nāsau yogamāyā madīyā satī mama īśvarasya māyāvino jñānaṁ pratibadhnāti, yathā anyasyāpi māyāvinaḥ māyājñānaṁ tadvat ॥ 25 ॥
yataḥ evam , ataḥ
vedāhaṁ samatītāni vartamānāni cārjuna ।
bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana ॥ 26 ॥
ahaṁ tu veda jāne samatītāni samatikrāntāni bhūtāni, vartamānāni ca arjuna, bhaviṣyāṇi ca bhūtāni veda aham । māṁ tu veda na kaścana madbhaktaṁ maccharaṇam ekaṁ muktvā ; mattattvavedanābhāvādeva na māṁ bhajate ॥ 26 ॥
kena punaḥ mattattvavedanapratibandhena pratibaddhāni santi jāyamānāni sarvabhūtāni māṁ na vidanti ityapekṣāyāmidamāha
icchādveṣasamutthena dvandvamohena bhārata ।
sarvabhūtāni saṁmohaṁ sarge yānti parantapa ॥ 27 ॥
icchādveṣasamutthena icchā ca dveṣaśca icchādveṣau tābhyāṁ samuttiṣṭhatīti icchādveṣasamutthaḥ tena icchādveṣasamutthena । keneti viśeṣāpekṣāyāmidamāhadvandvamohena dvandvanimittaḥ mohaḥ dvandvamohaḥ tena । tāveva icchādveṣau śītoṣṇavat parasparaviruddhau sukhaduḥkhataddhetuviṣayau yathākālaṁ sarvabhūtaiḥ sambadhyamānau dvandvaśabdena abhidhīyete । yatra yadā icchādveṣau sukhaduḥkhataddhetusamprāptyā labdhātmakau bhavataḥ, tadā tau sarvabhūtānāṁ prajñāyāḥ svavaśāpādanadvāreṇa paramārthātmatattvaviṣayajñānotpattipratibandhakāraṇaṁ mohaṁ janayataḥ । na hi icchādveṣadoṣavaśīkṛtacittasya yathābhūtārthaviṣayajñānamutpadyate bahirapi ; kimu vaktavyaṁ tābhyāmāviṣṭabuddheḥ saṁmūḍhasya pratyagātmani bahupratibandhe jñānaṁ notpadyata iti । ataḥ tena icchādveṣasamutthena dvandvamohena, bhārata bharatānvayaja, sarvabhūtāni saṁmohitāni santi saṁmohaṁ saṁmūḍhatāṁ sarge janmani, utpattikāle ityetat , yānti gacchanti he parantapa । mohavaśānyeva sarvabhūtāni jāyamānāni jāyante ityabhiprāyaḥ । yataḥ evam , ataḥ tena dvandvamohena pratibaddhaprajñānāni sarvabhūtāni saṁmohitāni māmātmabhūtaṁ na jānanti ; ata eva ātmabhāve māṁ na bhajante ॥ 27 ॥
ke punaḥ anena dvandvamohena nirmuktāḥ santaḥ tvāṁ viditvā yathāśāstramātmabhāvena bhajante ityapekṣitamarthaṁ darśitum ucyate
yeṣāṁ tvantagataṁ pāpaṁ
janānāṁ puṇyakarmaṇām ।
te dvandvamohanirmuktā
bhajante māṁ dṛḍhavratāḥ ॥ 28 ॥
yeṣāṁ tu punaḥ antagataṁ samāptaprāyaṁ kṣīṇaṁ pāpaṁ janānāṁ puṇyakarmaṇāṁ puṇyaṁ karma yeṣāṁ sattvaśuddhikāraṇaṁ vidyate te puṇyakarmāṇaḥ teṣāṁ puṇyakarmaṇām , te dvandvamohanirmuktāḥ yathoktena dvandvamohena nirmuktāḥ bhajante māṁ paramātmānaṁ dṛḍhavratāḥ । ‘evameva paramārthatattvaṁ nānyathāityevaṁ sarvaparityāgavratena niścitavijñānāḥ dṛḍhavratāḥ ucyante ॥ 28 ॥
te kimarthaṁ bhajante ityucyate
jarāmaraṇamokṣāya māmāśritya yatanti ye ।
te brahma tadviduḥ kṛtsnamadhyātmaṁ karma cākhilam ॥ 29 ॥
jarāmaraṇamokṣāya jarāmaraṇayoḥ mokṣārthaṁ māṁ parameśvaram āśritya matsamāhitacittāḥ santaḥ yatanti prayatante ye, te yat brahma paraṁ tat viduḥ kṛtsnaṁ samastam adhyātmaṁ pratyagātmaviṣayaṁ vastu tat viduḥ, karma ca akhilaṁ samastaṁ viduḥ ॥ 29 ॥
sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ ।
prayāṇakāle'pi ca māṁ te viduryuktacetasaḥ ॥ 30 ॥
sādhibhūtādhidaivam adhibhūtaṁ ca adhidaivaṁ ca adhibhūtādhidaivam , saha adhibhūtādhidaivena vartate iti sādhibhūtādhidaivaṁ ca māṁ ye viduḥ, sādhiyajñaṁ ca saha adhiyajñena sādhiyajñaṁ ye viduḥ, prayāṇakāle maraṇakāle api ca māṁ te viduḥ yuktacetasaḥ samāhitacittā iti ॥ 30 ॥
iti śrīmatparamahaṁsaparivārajakācāryasya śrīgovindabhagavatpūjayapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye saptamo'dhyāyaḥ ॥