śrīmacchaṅkarabhagavatpūjyapādaviracitam

śrīmadbhagavadgītābhāṣyam

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

te brahma tadviduḥ kṛtsnam’ (bha. gī. 7 । 29) ityādinā bhagavatā arjunasya praśnabījāni upadiṣṭāni । ataḥ tatpraśnārtham arjunaḥ uvāca
arjuna uvāca —
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣottama ।
adhibhūtaṁ ca kiṁ proktamadhidaivaṁ kimucyate ॥ 1 ॥
adhiyajñaḥ kathaṁ ko'tra dehe'sminmadhusūdana ।
prayāṇakāle ca kathaṁ jñeyo'si niyatātmabhiḥ ॥ 2 ॥
eṣāṁ praśnānāṁ yathākramaṁ nirṇayāya śrībhagavānuvāca
śrībhagavānuvāca —
akṣaraṁ brahma paramaṁ svabhāvo'dhyātmamucyate ।
bhūtabhāvodbhavakaro visargaḥ karmasaṁjñitaḥ ॥ 3 ॥
akṣaraṁ na kṣaratīti akṣaraṁ paramātmā, etasya akṣarasya praśāsane gārgi’ (bṛ. u. 3 । 8 । 9) iti śruteḥ । oṅkārasya ca omityekākṣaraṁ brahma’ (bha. gī. 8 । 13) iti pareṇa viśeṣaṇāt agrahaṇam । paramam iti ca niratiśaye brahmaṇi akṣare upapannataram viśeṣaṇam । tasyaiva parasya brahmaṇaḥ pratidehaṁ pratyagātmabhāvaḥ svabhāvaḥ, svo bhāvaḥ svabhāvaḥ adhyātmam ucyate । ātmānaṁ deham adhikṛtya pratyagātmatayā pravṛttaṁ paramārthabrahmāvasānaṁ vastu svabhāvaḥ adhyātmam ucyate adhyātmaśabdena abhidhīyate । bhūtabhāvodbhavakaraḥ bhūtānāṁ bhāvaḥ bhūtabhāvaḥ tasya udbhavaḥ bhūtabhāvodbhavaḥ taṁ karotīti bhūtabhāvodbhavakaraḥ, bhūtavastūtpattikara ityarthaḥ । visargaḥ visarjanaṁ devatoddeśena carupuroḍāśādeḥ dravyasya parityāgaḥ ; sa eṣa visargalakṣaṇo yajñaḥ karmasaṁjñitaḥ karmaśabdita ityetat । etasmāt hi bījabhūtāt vṛṣṭyādikrameṇa sthāvarajaṅgamāni bhūtāni udbhavanti ॥ 3 ॥
adhibhūtaṁ kṣaro bhāvaḥ puruṣaścādhidaivatam ।
adhiyajño'hamevātra dehe dehabhṛtāṁ vara ॥ 4 ॥
adhibhūtaṁ prāṇijātam adhikṛtya bhavatīti । ko'sau ? kṣaraḥ kṣaratīti kṣaraḥ vināśī, bhāvaḥ yatkiñcit janimat vastu ityarthaḥ । puruṣaḥ pūrṇam anena sarvamiti, puri śayanāt , puruṣaḥ ādityāntargato hiraṇyagarbhaḥ, sarvaprāṇikaraṇānām anugrāhakaḥ, saḥ adhidaivatam । adhiyajñaḥ sarvayajñābhimāninī viṣṇvākhyā devatā, yajño vai viṣṇuḥ’ (tai. saṁ. 1 । 7 । 4) iti śruteḥ । sa hi viṣṇuḥ ahameva ; atra asmin dehe yo yajñaḥ tasya aham adhiyajñaḥ ; yajño hi dehanirvartyatvena dehasamavāyī iti dehādhikaraṇo bhavati, dehabhṛtāṁ vara ॥ 4 ॥
antakāle ca māmeva smaranmuktvā kalebaram ।
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ ॥ 5 ॥
antakāle maraṇakāle ca māmeva parameśvaraṁ viṣṇuṁ smaran muktvā parityajya kalebaraṁ śarīraṁ yaḥ prayāti gacchati, saḥ madbhāvaṁ vaiṣṇavaṁ tattvaṁ yāti । nāsti na vidyate atra asmin arthe saṁśayaḥyāti na iti ॥ 5 ॥
na madviṣaya eva ayaṁ niyamaḥ । kiṁ tarhi ? —
yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram ।
taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ॥ 6 ॥
yaṁ yaṁ vāpi yaṁ yaṁ bhāvaṁ devatāviśeṣaṁ smaran cintayan tyajati parityajati ante antakāle prāṇaviyogakāle kalebaraṁ śarīraṁ taṁ tameva smṛtaṁ bhāvameva eti nānyaṁ kaunteya, sadā sarvadā tadbhāvabhāvitaḥ tasmin bhāvaḥ tadbhāvaḥ sa bhāvitaḥ smaryamāṇatayā abhyastaḥ yena saḥ tadbhāvabhāvitaḥ san ॥ 6 ॥
yasmāt evam antyā bhāvanā dehāntaraprāptau kāraṇam
tasmātsarveṣu kāleṣu māmanusmara yudhya ca ।
mayyarpitamanobuddhirmāmevaiṣyasyasaṁśayaḥ ॥ 7 ॥
tasmāt sarveṣu kāleṣu mām anusmara yathāśāstram । yudhya ca yuddhaṁ ca svadharmaṁ kuru । mayi vāsudeve arpite manobuddhī yasya tava sa tvaṁ mayi arpitamanobuddhiḥ san māmeva yathāsmṛtam eṣyasi āgamiṣyasi ; asaṁśayaḥ na saṁśayaḥ atra vidyate ॥ 7 ॥
kiñca
abhyāsayogayuktena cetasā nānyagāminā ।
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ॥ 8 ॥
abhyāsayogayuktena mayi cittasamarpaṇaviṣayabhūte ekasmin tulyapratyayāvṛttilakṣaṇaḥ vilakṣaṇapratyayānantaritaḥ abhyāsaḥ sa cābhyāso yogaḥ tena yuktaṁ tatraiva vyāpṛtaṁ yoginaḥ cetaḥ tena, cetasā nānyagāminā na anyatra viṣayāntare gantuṁ śīlam asyeti nānyagāmi tena nānyagāminā, paramaṁ niratiśayaṁ puruṣaṁ divyaṁ divi sūryamaṇḍale bhavaṁ yāti gacchati he pārtha anucintayan śāstrācāryopadeśam anudhyāyan ityetat ॥ 8 ॥
kiṁviśiṣṭaṁ ca puruṣaṁ yāti iti ucyate
kaviṁ purāṇamanuśāsitāramaṇoraṇīyāṁsamanusmaredyaḥ ।
sarvasya dhātāramacintyarūpamādityavarṇaṁ tamasaḥ parastāt ॥ 9 ॥
kaviṁ krāntadarśinaṁ sarvajñaṁ purāṇaṁ cirantanam anuśāsitāraṁ sarvasya jagataḥ praśāsitāram aṇoḥ sūkṣmādapi aṇīyāṁsaṁ sūkṣmataram anusmaret anucintayet yaḥ kaścit , sarvasya karmaphalajātasya dhātāraṁ vidhātāraṁ vicitratayā prāṇibhyo vibhaktāram , acintyarūpaṁ na asya rūpaṁ niyataṁ vidyamānamapi kenacit cintayituṁ śakyate iti acintyarūpaḥ tam , ādityavarṇam ādityasyeva nityacaitanyaprakāśo varṇo yasya tam ādityavarṇam , tamasaḥ parastāt ajñānalakṣaṇāt mohāndhakārāt paraṁ tam anucintayan yāti iti pūrveṇa sambandhaḥ ॥ 9 ॥
kiñca
prayāṇakāle manasācalena
bhaktyā yukto yogabalena caiva ।
bhruvormadhye prāṇamāveśya samya
ksa taṁ paraṁ puruṣamupaiti divyam ॥ 10 ॥
prayāṇakāle maraṇakāle manasā acalena calanavarjitena bhaktyā yuktaḥ bhajanaṁ bhaktiḥ tayā yuktaḥ yogabalena caiva yogasya balaṁ yogabalaṁ samādhijasaṁskārapracayajanitacittasthairyalakṣaṇaṁ yogabalaṁ tena ca yuktaḥ ityarthaḥ, pūrvaṁ hṛdayapuṇḍarīke vaśīkṛtya cittaṁ tataḥ ūrdhvagāminyā nāḍyā bhūmijayakrameṇa bhruvoḥ madhye prāṇam āveśya sthāpayitvā samyak apramattaḥ san , saḥ evaṁ vidvān yogī kaviṁ purāṇam’ (bha. gī. 8 । 9) ityādilakṣaṇaṁ taṁ paraṁ parataraṁ puruṣam upaiti pratipadyate divyaṁ dyotanātmakam ॥ 10 ॥
punarapi vakṣyamāṇena upāyena pratipitsitasya brahmaṇo vedavidvadanādiviśeṣaṇaviśeṣyasya abhidhānaṁ karoti bhagavān
yadakṣaraṁ vedavido vadanti
viśanti yadyatayo vītarāgāḥ ।
yadicchanto brahmacaryaṁ caranti
tatte padaṁ saṅgraheṇa pravakṣye ॥ 11 ॥
yat akṣaraṁ na kṣaratīti akṣaram avināśi vedavidaḥ vedārthajñāḥ vadanti, tadvā etadakṣaraṁ gārgi brāhmaṇā abhivadanti’ (bṛ. u. 3 । 8 । 8) iti śruteḥ, sarvaviśeṣanivartakatvena abhivadantiasthūlamanaṇuityādi । kiñcaviśanti praviśanti samyagdarśanaprāptau satyāṁ yat yatayaḥ yatanaśīlāḥ saṁnyāsinaḥ vītarāgāḥ vītaḥ vigataḥ rāgaḥ yebhyaḥ te vītarāgāḥ । yacca akṣaramicchantaḥjñātum iti vākyaśeṣaḥbrahmacaryaṁ gurau caranti ācaranti, tat te padaṁ tat akṣarākhyaṁ padaṁ padanīyaṁ te tava saṅgraheṇa saṅgrahaḥ saṅkṣepaḥ tena saṅkṣepeṇa pravakṣye kathayiṣyāmi ॥ 11 ॥
sa yo ha vai tadbhagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta katamam vāva sa tena lokaṁ jayatīti । ’ (pra. u. 5 । 1)tasmai sa hovāca etadvai satyakāma paraṁ cāparaṁ ca brahma yadoṅkāraḥ’ (pra. u. 5 । 2) ityupakramya yaḥ punaretaṁ trimātreṇomityetenaivākṣareṇa paraṁ puruṣamabhidhyāyītasa sāmabhirunnīyate brahmalokam’ (pra. u. 5 । 5) ityādinā vacanena, anyatra dharmādanyatrādharmāt’ (ka. u. 1 । 2 । 14) iti ca upakramya sarve vedā yatpadamāmananti । tapāṁsi sarvāṇi ca yadvadanti । yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa bravīmyomityetat’ (ka. u. 1 । 2 । 15) ityādibhiśca vacanaiḥ parasya brahmaṇo vācakarūpeṇa, pratimāvat pratīkarūpeṇa , parabrahmapratipattisādhanatvena mandamadhyamabuddhīnāṁ vivakṣitasya oṅkārasya upāsanaṁ kālāntare muktiphalam uktaṁ yat , tadeva ihāpi kaviṁ purāṇamanuśāsitāram’ (bha. gī. 8 । 9) yadakṣaraṁ vedavido vadanti’ (bha. gī. 8 । 11) iti ca upanyastasya parasya brahmaṇaḥ pūrvoktarūpeṇa pratipattyupāyabhūtasya oṅkārasya kālāntaramuktiphalam upāsanaṁ yogadhāraṇāsahitaṁ vaktavyam , prasaktānuprasaktaṁ ca yatkiñcit , ityevamarthaḥ uttaro grantha ārabhyate
sarvadvārāṇi saṁyamya mano hṛdi nirudhya ca ।
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ॥ 12 ॥
sarvadvārāṇi sarvāṇi ca tāni dvārāṇi ca sarvadvārāṇi upalabdhau, tāni sarvāṇi saṁyamya saṁyamanaṁ kṛtvā manaḥ hṛdi hṛdayapuṇḍarīke nirudhya nirodhaṁ kṛtvā niṣpracāramāpādya, tatra vaśīkṛtena manasā hṛdayāt ūrdhvagāminyā nāḍyā ūrdhvamāruhya mūrdhni ādhāya ātmanaḥ prāṇam āsthitaḥ pravṛttaḥ yogadhāraṇāṁ dhārayitum ॥ 12 ॥
tatraiva ca dhārayan
omityekākṣaraṁ brahma
vyāharanmāmanusmaran ।
yaḥ prayāti tyajandehaṁ
sa yāti paramāṁ gatim ॥ 13 ॥
omiti ekākṣaraṁ brahma brahmaṇaḥ abhidhānabhūtam oṅkāraṁ vyāharan uccārayan , tadarthabhūtaṁ mām īśvaram anusmaran anucintayan yaḥ prayāti mriyate, saḥ tyajan parityajan dehaṁ śarīram — ‘tyajan dehamiti prayāṇaviśeṣaṇārtham dehatyāgena prayāṇam ātmanaḥ, na svarūpanāśenetyarthaḥsaḥ evaṁ yāti gacchati paramāṁ prakṛṣṭāṁ gatim ॥ 13 ॥
kiñca
ananyacetāḥ satataṁ yo māṁ smarati nityaśaḥ ।
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yoginaḥ ॥ 14 ॥
ananyacetāḥ na anyaviṣaye cetaḥ yasya so'yam ananyacetāḥ, yogī satataṁ sarvadā yaḥ māṁ parameśvaraṁ smarati nityaśaḥ । satatam iti nairantaryam ucyate, nityaśaḥ iti dīrghakālatvam ucyate । na ṣaṇmāsaṁ saṁvatsaraṁ ; kiṁ tarhi ? yāvajjīvaṁ nairantaryeṇa yaḥ māṁ smaratītyarthaḥ । tasya yoginaḥ ahaṁ sulabhaḥ sukhena labhyaḥ he pārtha, nityayuktasya sadā samāhitacittasya yoginaḥ । yataḥ evam , ataḥ ananyacetāḥ san mayi sadā samāhitaḥ bhavet ॥ 14 ॥
tava saulabhyena kiṁ syāt ityucyate ; śṛṇu tat mama saulabhyena yat bhavati
māmupetya punarjanma duḥkhālayamaśāśvatam ।
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ ॥ 15 ॥
mām upetya mām īśvaram upetya madbhāvamāpadya punarjanma punarutpattiṁ nāpnuvanti na prāpnuvanti । kiṁviśiṣṭaṁ punarjanma na prāpnuvanti iti, tadviśeṣaṇamāhaduḥkhālayaṁ duḥkhānām ādhyātmikādīnāṁ ālayam āśrayam ālīyante yasmin duḥkhāni iti duḥkhālayaṁ janma । na kevalaṁ duḥkhālayam , aśāśvatam anavasthitasvarūpaṁ ca । nāpnuvanti īdṛśaṁ punarjanma mahātmānaḥ yatayaḥ saṁsiddhiṁ mokṣākhyāṁ paramāṁ prakṛṣṭāṁ gatāḥ prāptāḥ । ye punaḥ māṁ na prāpnuvanti te punaḥ āvartante ॥ 15 ॥
kiṁ punaḥ tvattaḥ anyat prāptāḥ punarāvartante iti, ucyate
ā brahmabhuvanāllokāḥ punarāvartino'rjuna ।
māmupetya tu kaunteya punarjanma na vidyate ॥ 16 ॥
ā brahmabhuvanāt bhavanti asmin bhūtāni iti bhuvanam , brahmaṇo bhuvanaṁ brahmabhuvanam , brahmaloka ityarthaḥ, ā brahmabhuvanāt saha brahmabhuvanena lokāḥ sarve punarāvartinaḥ punarāvartanasvabhāvāḥ he arjuna । mām ekam upetya tu kaunteya punarjanma punarutpattiḥ na vidyate ॥ 16 ॥
brahmalokasahitāḥ lokāḥ kasmāt punarāvartinaḥ ? kālaparicchinnatvāt । katham ? —
sahasrayugaparyantamaharyadbrahmaṇo viduḥ ।
rātriṁ yugasahasrāntāṁ te'horātravido janāḥ ॥ 17 ॥
sahasrayugaparyantaṁ sahasrāṇi yugāni paryantaḥ paryavasānaṁ yasya ahnaḥ tat ahaḥ sahasrayugaparyantam , brahmaṇaḥ prajāpateḥ virājaḥ viduḥ, rātrim api yugasahasrāntāṁ ahaḥparimāṇāmeva । ke vidurityāhate ahorātravidaḥ kālasaṅkhyāvido janāḥ ityarthaḥ । yataḥ evaṁ kālaparicchinnāḥ te, ataḥ punarāvartino lokāḥ ॥ 17 ॥
prajāpateḥ ahani yat bhavati rātrau ca, tat ucyate
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame ।
rātryāgame pralīyante tatraivāvyaktasaṁjñake ॥ 18 ॥
avyaktāt avyaktaṁ prajāpateḥ svāpāvasthā tasmāt avyaktāt vyaktayaḥ vyajyanta iti vyaktayaḥ sthāvarajaṅgamalakṣaṇāḥ sarvāḥ prajāḥ prabhavanti abhivyajyante, ahnaḥ āgamaḥ aharāgamaḥ tasmin aharāgame kāle brahmaṇaḥ prabodhakāle । tathā rātryāgame brahmaṇaḥ svāpakāle pralīyante sarvāḥ vyaktayaḥ tatraiva pūrvokte avyaktasaṁjñake ॥ 18 ॥
akṛtābhyāgamakṛtavipraṇāśadoṣaparihārārtham , bandhamokṣaśāstrapravṛttisāphalyapradarśanārtham avidyādikleśamūlakarmāśayavaśācca avaśaḥ bhūtagrāmaḥ bhūtvā bhūtvā pralīyate ityataḥ saṁsāre vairāgyapradarśanārthaṁ ca idamāha
bhūtagrāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate ।
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ॥ 19 ॥
bhūtagrāmaḥ bhūtasamudāyaḥ sthāvarajaṅgamalakṣaṇaḥ yaḥ pūrvasmin kalpe āsīt sa eva ayaṁ nānyaḥ । bhūtvā bhūtvā aharāgame, pralīyate punaḥ punaḥ rātryāgame ahnaḥ kṣaye avaśaḥ asvatantra eva, he pārtha, prabhavati jāyate avaśa eva aharāgame ॥ 19 ॥
yat upanyastam akṣaram , tasya prāptyupāyo nirdiṣṭaḥ omityekākṣaraṁ brahma’ (bha. gī. 8 । 13) ityādinā । atha idānīm akṣarasyaiva svarūpanirdidikṣayā idam ucyate, anena yogamārgeṇa idaṁ gantavyamiti
parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ ।
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ॥ 20 ॥
paraḥ vyatiriktaḥ bhinnaḥ ; kutaḥ ? tasmāt pūrvoktāt । tu—śabdaḥ akṣarasya vivakṣitasya avyaktāt vailakṣaṇyaviśeṣaṇārthaḥ । bhāvaḥ akṣarākhyaṁ paraṁ brahma । vyatiriktatve satyapi sālakṣaṇyaprasaṅgo'stīti tadvinivṛttyartham āhaanyaḥ iti । anyaḥ vilakṣaṇaḥ । sa ca avyaktaḥ anindriyagocaraḥ । ‘parastasmātityuktam ; kasmāt punaḥ paraḥ ? pūrvoktāt bhūtagrāmabījabhūtāt avidyālakṣaṇāt avyaktāt । anyaḥ vilakṣaṇaḥ bhāvaḥ ityabhiprāyaḥ । sanātanaḥ cirantanaḥ yaḥ saḥ bhāvaḥ sarveṣu bhūteṣu brahmādiṣu naśyatsu na vinaśyati ॥ 20 ॥
avyakto'kṣara ityuktastamāhuḥ paramāṁ gatim ।
yaṁ prāpya na nivartante taddhāma paramaṁ mama ॥ 21 ॥
yo'sau avyaktaḥ akṣaraḥ ityuktaḥ, tameva akṣarasaṁjñakam avyaktaṁ bhāvam āhuḥ paramāṁ prakṛṣṭāṁ gatim । yaṁ paraṁ bhāvaṁ prāpya gatvā na nivartante saṁsārāya, tat dhāma sthānaṁ paramaṁ prakṛṣṭaṁ mama, viṣṇoḥ paramaṁ padamityarthaḥ ॥ 21 ॥
tallabdheḥ upāyaḥ ucyate
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā ।
yasyāntaḥsthāni bhūtāni yena sarvamidaṁ tatam ॥ 22 ॥
puruṣaḥ puri śayanāt pūrṇatvādvā, sa paraḥ pārtha, paraḥ niratiśayaḥ, yasmāt puruṣāt na paraṁ kiñcit । saḥ bhaktyā labhyastu jñānalakṣaṇayā ananyayā ātmaviṣayayā । yasya puruṣasya antaḥsthāni madhyasthāni bhūtāni kāryabhūtāni ; kāryaṁ hi kāraṇasya antarvarti bhavati । yena puruṣeṇa sarvaṁ idaṁ jagat tataṁ vyāptam ākāśeneva ghaṭādi ॥ 22 ॥
prakṛtānāṁ yogināṁ praṇavāveśitabrahmabuddhīnāṁ kālāntaramuktibhājāṁ brahmapratipattaye uttaro mārgo vaktavya itiyatra kāleityādi vivakṣitārthasamarpaṇārtham ucyate, āvṛttimārgopanyāsaḥ itaramārgastutyarthaḥ
yatra kāle tvanāvṛttimāvṛttiṁ caiva yoginaḥ ।
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha ॥ 23 ॥
yatra kāle prayātāḥ iti vyavahitena sambandhaḥ । yatra yasmin kāle tu anāvṛttim apunarjanma āvṛttiṁ tadviparītāṁ caiva । yoginaḥ iti yoginaḥ karmiṇaśca ucyante, karmiṇastu guṇataḥkarmayogena yoginām’ (bha. gī. 3 । 3) iti viśeṣaṇātyoginaḥ । yatra kāle prayātāḥ mṛtāḥ yoginaḥ anāvṛttiṁ yānti, yatra kāle ca prayātāḥ āvṛttiṁ yānti, taṁ kālaṁ vakṣyāmi bharatarṣabha ॥ 23 ॥
taṁ kālamāha
agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam ।
tatra prayātā gacchanti brahma brahmavido janāḥ ॥ 24 ॥
agniḥ kālābhimāninī devatā । tathā jyotirapi devataiva kālābhimāninī । athavā, agnijyotiṣī yathāśrute eva devate । bhūyasā tu nirdeśoyatra kāle’ ‘taṁ kālamiti āmravaṇavat । tathā ahaḥ devatā aharabhimāninī ; śuklaḥ śuklapakṣadevatā ; ṣaṇmāsā uttarāyaṇam , tatrāpi devataiva mārgabhūtā iti sthitaḥ anyatra ayaṁ nyāyaḥ । tatra tasmin mārge prayātāḥ mṛtāḥ gacchanti brahma brahmavido brahmopāsakāḥ brahmopāsanaparā janāḥ । ‘krameṇaiti vākyaśeṣaḥ । na hi sadyomuktibhājāṁ samyagdarśananiṣṭhānāṁ gatiḥ āgatirvā kvacit asti, na tasya prāṇā utkrāmanti’ (bṛ. u. 4 । 4 । 6) iti śruteḥ । brahmasaṁlīnaprāṇā eva te brahmamayā brahmabhūtā eva te ॥ 24 ॥
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam ।
tatra cāndramasaṁ jyotiryogī prāpya nivartate ॥ 25 ॥
dhūmo rātriḥ dhūmābhimāninī rātryabhimāninī ca devatā । tathā kṛṣṇaḥ kṛṣṇapakṣadevatā । ṣaṇmāsā dakṣiṇāyanam iti ca pūrvavat devataiva । tatra candramasi bhavaṁ cāndramasaṁ jyotiḥ phalam iṣṭādikārī yogī karmī prāpya bhuktvā tatkṣayāt iha punaḥ nivartate ॥ 25 ॥
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate ।
ekayā yātyanāvṛttimanyayāvartate punaḥ ॥ 26 ॥
śuklakṛṣṇe śuklā ca kṛṣṇā ca śuklakṛṣṇe, jñānaprakāśakatvāt śuklā, tadabhāvāt kṛṣṇā ; ete śuklakṛṣṇe hi gatī jagataḥ iti adhikṛtānāṁ jñānakarmaṇoḥ, na jagataḥ sarvasyaiva ete gatī sambhavataḥ ; śāśvate nitye, saṁsārasya nityatvāt , mate abhiprete । tatra ekayā śuklayā yāti anāvṛttim , anyayā itarayā āvartate punaḥ bhūyaḥ ॥ 26 ॥
naite sṛtī pārtha jānanyogī muhyati kaścana ।
tasmātsarveṣu kāleṣu yogayukto bhavārjuna ॥ 27 ॥
na ete yathokte sṛtī mārgau pārtha jānan saṁsārāya ekā, anyā mokṣāya iti, yogī na muhyati kaścana kaścidapi । tasmāt sarveṣu kāleṣu yogayuktaḥ samāhito bhava arjuna ॥ 27 ॥
śṛṇu tasya yogasya māhātmyam
vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yatpuṇyaphalaṁ pradiṣṭam ।
atyeti tatsarvamidaṁ viditvā
yogī paraṁ sthānamupaiti cādyam ॥ 28 ॥
vedeṣu samyagadhīteṣu yajñeṣu ca sādguṇyena anuṣṭhiteṣu tapaḥsu ca sutapteṣu dāneṣu ca samyagdatteṣu, eteṣu yat puṇyaphalaṁ pradiṣṭaṁ śāstreṇa, atyeti atītya gacchati tat sarvaṁ phalajātam ; idaṁ viditvā saptapraśnanirṇayadvāreṇa uktam arthaṁ samyak avadhārya anuṣṭhāya yogī, param utkṛṣṭam aiśvaraṁ sthānam upaiti ca pratipadyate ādyam ādau bhavam , kāraṇaṁ brahma ityarthaḥ ॥ 28 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye aṣṭamo'dhyāyaḥ ॥