śrīmacchaṅkarabhagavatpūjyapādaviracitam

śrīmadbhagavadgītābhāṣyam

tato mahābhāratasārabhūtāḥ sa vyākarodbhāgavatīśca gītāḥ ।
 

bhagavato vibhūtaya uktāḥ । tatra ca viṣṭabhyāhamidaṁ kṛtsnamekāṁśena sthito jagat’ (bha. gī. 10 । 42) iti bhagavatā abhihitaṁ śrutvā, yat jagadātmarūpam ādyamaiśvaraṁ tat sākṣātkartumicchan , arjuna uvāca
arjuna uvāca —
madanugrahāya paramaṁ guhyamadhyātmasaṁjñitam ।
yattvayoktaṁ vacastena moho'yaṁ vigato mama ॥ 1 ॥
madanugrahāya mamānugrahārthaṁ paramaṁ niratiśayaṁ guhyaṁ gopyam adhyātmasaṁjñitam ātmānātmavivekaviṣayaṁ yat tvayā uktaṁ vacaḥ vākyaṁ tena te vacasā mohaḥ ayaṁ vigataḥ mama, avivekabuddhiḥ apagatā ityarthaḥ ॥ 1 ॥
kiñca
bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā ।
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ॥ 2 ॥
bhavaḥ utpattiḥ apyayaḥ pralayaḥ tau bhavāpyayau hi bhūtānāṁ śrutau vistaraśaḥ mayā, na saṅkṣepataḥ, tvattaḥ tvatsakāśāt , kamalapatrākṣa kamalasya patraṁ kamalapatraṁ tadvat akṣiṇī yasya tava sa tvaṁ kamalapatrākṣaḥ he kamalapatrākṣa, mahātmanaḥ bhāvaḥ māhātmyamapi ca avyayam akṣayamśrutamiti anuvartate ॥ 2 ॥
evametadyathāttha tvamātmānaṁ parameśvara ।
draṣṭumicchāmi te rūpamaiśvaraṁ puruṣottama ॥ 3 ॥
evametat nānyathā yathā yena prakāreṇa āttha kathayasi tvam ātmānaṁ parameśvara । tathāpi draṣṭumicchāmi te tava jñānaiśvaryaśaktibalavīryatejobhiḥ sampannam aiśvaraṁ vaiṣṇavaṁ rūpaṁ puruṣottama ॥ 3 ॥
manyase yadi tacchakyaṁ mayā draṣṭumiti prabho ।
yogeśvara tato me tvaṁ darśayātmānamavyayam ॥ 4 ॥
manyase cintayasi yadi mayā arjunena tat śakyaṁ draṣṭum iti prabho, svāmin , yogeśvara yogino yogāḥ, teṣāṁ īśvaraḥ yogeśvaraḥ, he yogeśvara । yasmāt aham atīva arthī draṣṭum , tataḥ tasmāt me madarthaṁ darśaya tvam ātmānam avyayam ॥ 4 ॥
evaṁ coditaḥ arjunena bhagavān uvāca
śrībhagavānuvāca —
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ ।
nānāvidhāni divyāni nānāvarṇākṛtīni ca ॥ 5 ॥
paśya me pārtha, rūpāṇi śataśaḥ atha sahasraśaḥ, anekaśaḥ ityarthaḥ । tāni ca nānāvidhāni anekaprakārāṇi divi bhavāni divyāni aprākṛtāni nānāvarṇākṛtīni ca nānā vilakṣaṇāḥ nīlapītādiprakārāḥ varṇāḥ tathā ākṛtayaśca avayavasaṁsthānaviśeṣāḥ yeṣāṁ rūpāṇāṁ tāni nānāvarṇākṛtīni ca ॥ 5 ॥
paśyādityānvasūnrudrānaśvinau marutastathā ।
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ॥ 6 ॥
paśya ādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaḥ sapta sapta gaṇāḥ ye tān । tathā ca bahūni anyānyapi adṛṣṭapūrvāṇi manuṣyaloke tvayā, tvattaḥ anyena kenacit , paśya āścaryāṇi adbhutāni bhārata ॥ 6 ॥
na kevalam etāvadeva
ihaikasthaṁ jagatkṛtsnaṁ paśyādya sacarācaram ।
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi ॥ 7 ॥
iha ekastham ekasminneva sthitaṁ jagat kṛtsnaṁ samastaṁ paśya adya idānīṁ sacarācaraṁ saha careṇa acareṇa ca vartate mama dehe guḍākeśa । yacca anyat jayaparājayādi, yat śaṅkase, yadvā jayema yadi no jayeyuḥ’ (bha. gī. 2 । 6) iti yat avocaḥ, tadapi draṣṭuṁ yadi icchasi ॥ 7 ॥
kiṁ tu
na tu māṁ śakyase draṣṭumanenaiva svacakṣuṣā ।
divyaṁ dadāmi te cakṣuḥ paśya me yogamaiśvaram ॥ 8 ॥
na tu māṁ viśvarūpadharaṁ śakyase draṣṭum anenaiva prākṛtena svacakṣuṣā svakīyena cakṣuṣā । yena tu śakyase draṣṭuṁ divyena, tat divyaṁ dadāmi te tubhyaṁ cakṣuḥ । tena paśya me yogam aiśvaram īśvarasya mama aiśvaraṁ yogaṁ yogaśaktyatiśayam ityarthaḥ ॥ 8 ॥
sañjaya uvāca
evamuktvā tato rājanmahāyogeśvaro hariḥ ।
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram ॥ 9 ॥
evaṁ yathoktaprakāreṇa uktvā tataḥ anantaraṁ rājan dhṛtarāṣṭra, mahāyogeśvaraḥ mahāṁśca asau yogeśvaraśca hariḥ nārāyaṇaḥ darśayāmāsa darśitavān pārthāya pṛthāsutāya paramaṁ rūpaṁ viśvarūpam aiśvaram ॥ 9 ॥
anekavaktranayanamanekādbhutadarśanam ।
anekadivyābharaṇaṁ divyānekodyatāyudham ॥ 10 ॥
anekavaktranayanam anekāni vaktrāṇi nayanāni ca yasmin rūpe tat anekavaktranayanam , anekādbhutadarśanam anekāni adbhutāni vismāpakāni darśanāni yasmin rūpe tat anekādbhutadarśanaṁ rūpam , tathā anekadivyābharaṇam anekāni divyāni ābharaṇāni yasmin tat anekadivyābharaṇam , tathā divyānekodyatāyudhaṁ divyāni anekāni asyādīni udyatāni āyudhāni yasmin tat divyānekodyatāyudham , ‘darśayāmāsaiti pūrveṇa sambandhaḥ ॥ 10 ॥
kiñca
divyamālyāmbaradharaṁ divyagandhānulepanam ।
sarvāścaryamayaṁ devamanantaṁ viśvatomukham ॥ 11 ॥
divyamālyāmbaradharaṁ divyāni mālyāni puṣpāṇi ambarāṇi vastrāṇi ca dhriyante yena īśvareṇa taṁ divyamālyāmbaradharam , divyagandhānulepanaṁ divyaṁ gandhānulepanaṁ yasya taṁ divyagandhānulepanam , sarvāścaryamayaṁ sarvāścaryaprāyaṁ devam anantaṁ na asya antaḥ asti iti anantaḥ tam , viśvatomukhaṁ sarvatomukhaṁ sarvabhūtātmabhūtatvāt , taṁ darśayāmāsa । ‘arjunaḥ dadarśaiti adhyāhriyate ॥ 11 ॥
punarbhagavataḥ viśvarūpasya bhāḥ, tasyā upamā ucyate
divi sūryasahasrasya bhavedyugapadutthitā ।
yadi bhāḥ sadṛśī syādbhāsastasya mahātmanaḥ ॥ 12 ॥
divi antarikṣe tṛtīyasyāṁ divi sūryāṇāṁ sahasraṁ sūryasahasraṁ tasya yugapadutthitasya sūryasahasrasya yugapadutthitā bhāḥ, yadi, sadṛśī syāt tasya mahātmanaḥ viśvarūpasyaiva bhāsaḥ । yadi na syāt , tataḥ viśvarūpasyaiva bhāḥ atiricyate ityabhiprāyaḥ ॥ 12 ॥
kiñca
tatraikasthaṁ jagatkṛtsnaṁ pravibhaktamanekadhā ।
apaśyaddevadevasya śarīre pāṇḍavastadā ॥ 13 ॥
tatra tasmin viśvarūpe ekasmin sthitam ekasthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā devapitṛmanuṣyādibhedaiḥ apaśyat dṛṣṭavān devadevasya hareḥ śarīre pāṇḍavaḥ arjunaḥ tadā ॥ 13 ॥
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ ।
praṇamya śirasā devaṁ kṛtāñjalirabhāṣata ॥ 14 ॥
tataḥ taṁ dṛṣṭvā saḥ vismayena āviṣṭaḥ vismayāviṣṭaḥ hṛṣṭāni romāṇi yasya saḥ ayaṁ hṛṣṭaromā ca abhavat dhanañjayaḥ । praṇamya prakarṣeṇa namanaṁ kṛtvā prahvībhūtaḥ san śirasā devaṁ viśvarūpadharaṁ kṛtāñjaliḥ namaskārārthaṁ sampuṭīkṛtahastaḥ san abhāṣata uktavān ॥ 14 ॥
katham ? yat tvayā darśitaṁ viśvarūpam , tat ahaṁ paśyāmīti svānubhavamāviṣkurvan arjuna uvāca
arjuna uvāca —
paśyāmi devāṁstava deva dehe sarvāṁstathā bhūtaviśeṣasaṅghān ।
brahmāṇamīśaṁ kamalāsanasthamṛṣīṁśca sarvānuragāṁśca divyān ॥ 15 ॥
paśyāmi upalabhe he deva, tava dehe devān sarvān , tathā bhūtaviśeṣasaṅghān bhūtaviśeṣāṇāṁ sthāvarajaṅgamānāṁ nānāsaṁsthānaviśeṣāṇāṁ saṅghāḥ bhūtaviśeṣasaṅghāḥ tān , kiñcabrahmāṇaṁ caturmukham īśam īśitāraṁ prajānāṁ kamalāsanasthaṁ pṛthivīpadmamadhye merukarṇikāsanasthamityarthaḥ, ṛṣīṁśca vasiṣṭhādīn sarvān , uragāṁśca vāsukiprabhṛtīn divyān divi bhavān ॥ 15 ॥
anekabāhūdaravaktranetraṁ
paśyāmi tvā sarvato'nantarūpam ।
nāntaṁ na madhyaṁ na punastavādiṁ
paśyāmi viśveśvara viśvarūpa ॥ 16 ॥
anekabāhūdaravaktranetram aneke bāhavaḥ udarāṇi vaktrāṇi netrāṇi ca yasya tava saḥ tvam anekabāhūdaravaktranetraḥ tam anekabāhūdaravaktranetram । paśyāmi tvā tvāṁ sarvataḥ sarvatra anantarūpam anantāni rūpāṇi asya iti anantarūpaḥ tam anantarūpam । na antam , antaḥ avasānam , na madhyam , madhyaṁ nāma dvayoḥ koṭyoḥ antaram , na punaḥ tava ādimna devasya antaṁ paśyāmi, na madhyaṁ paśyāmi, na punaḥ ādiṁ paśyāmi, he viśveśvara viśvarūpa ॥ 16 ॥
kiñca
kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejorāśiṁ sarvatodīptimantam ।
paśyāmi tvāṁ durnirīkṣyaṁ samantāddīptānalārkadyutimaprameyam ॥ 17 ॥
kirīṭinaṁ kirīṭaṁ nāma śirobhūṣaṇaviśeṣaḥ tat yasya asti saḥ kirīṭī taṁ kirīṭinam , tathā gadinaṁ gadā asya vidyate iti gadī taṁ gadinam , tathā cakriṇaṁ cakram asya astīti cakrī taṁ cakriṇaṁ ca, tejorāśiṁ tejaḥpuñjaṁ sarvatodīptimantaṁ sarvatodīptiḥ asya astīti sarvatodīptimān , taṁ sarvatodīptimantaṁ paśyāmi tvāṁ durnirīkṣyaṁ duḥkhena nirīkṣyaḥ durnirīkṣyaḥ taṁ durnirīkṣyaṁ samantāt samantataḥ sarvatra dīptānalārkadyutim analaśca arkaśca analārkau dīptau analārkau dīptānalārkau tayoḥ dīptānalārkayoḥ dyutiriva dyutiḥ tejaḥ yasya tava sa tvaṁ dīptānalārkadyutiḥ taṁ tvāṁ dīptānalārkadyutim , aprameyaṁ na prameyam aśakyaparicchedam ityetat ॥ 17 ॥
ita eva te yogaśaktidarśanāt anuminomi
tvamakṣaraṁ paramaṁ veditavyaṁ
tvamasya viśvasya paraṁ nidhānam ।
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṁ puruṣo mato me ॥ 18 ॥
tvam akṣaraṁ na kṣaratīti, paramaṁ brahma veditavyaṁ jñātavyaṁ mumukṣubhiḥ । tvam asya viśvasya samastasya jagataḥ paraṁ prakṛṣṭaṁ nidhānaṁ nidhīyate asminniti nidhānaṁ paraḥ āśrayaḥ ityarthaḥ । kiñca, tvam avyayaḥ na tava vyayo vidyate iti avyayaḥ, śāśvatadharmagoptā śaśvadbhavaḥ śāśvataḥ nityaḥ dharmaḥ tasya goptā śāśvatadharmagoptā । sanātanaḥ cirantanaḥ tvaṁ puruṣaḥ paramaḥ mataḥ abhipretaḥ me mama ॥ 18 ॥
kiñca
anādimadhyāntamanantavīryamanantabāhuṁ śaśisūryanetram ।
paśyāmi tvāṁ dīptahutāśavaktraṁ svatejasā viśvamidaṁ tapantam ॥ 19 ॥
anādimadhyāntam ādiśca madhyaṁ ca antaśca na vidyate yasya saḥ ayam anādimadhyāntaḥ taṁ tvāṁ anādimadhyāntam , anantavīryaṁ na tava vīryasya antaḥ asti iti anantavīryaḥ taṁ tvām anantavīryam , tathā anantabāhum anantāḥ bāhavaḥ yasya tava saḥ tvam , anantabāhuḥ taṁ tvām anantabāhum , śaśisūryanetraṁ śaśiśūryau netre yasya tava saḥ tvaṁ śaśisūryanetraḥ taṁ tvāṁ śaśisūryanetraṁ candrādityanayanam , paśyāmi tvāṁ dīptahutāśavaktraṁ dīptaśca asau hutāśaśca vaktraṁ yasya tava saḥ tvaṁ dīptahutāśavaktraḥ taṁ tvāṁ dīptahutāśavaktram , svatejasā viśvam idaṁ samastaṁ tapantam ॥ 19 ॥
dyāvāpṛthivyoridamantaraṁ hi
vyāptaṁ tvayaikena diśaśca sarvāḥ ।
dṛṣṭvādbhutaṁ rūpamidaṁ tavograṁ
lokatrayaṁ pravyathitaṁ mahātman ॥ 20 ॥
dyāvāpṛthivyoḥ idam antaraṁ hi antarikṣaṁ vyāptaṁ tvayā ekena viśvarūpadhareṇa diśaśca sarvāḥ vyāptāḥ । dṛṣṭvā upalabhya adbhutaṁ vismāpakaṁ rūpam idaṁ tava ugraṁ krūraṁ lokānāṁ trayaṁ lokatrayaṁ pravyathitaṁ bhītaṁ pracalitaṁ he mahātman akṣudrasvabhāva ॥ 20 ॥
atha adhunā purā yadvā jayema yadi no jayeyuḥ’ (bha. gī. 2 । 6) iti arjunasya yaḥ saṁśayaḥ āsīt , tannirṇayāya pāṇḍavajayam aikāntikaṁ darśayāmi iti pravṛtto bhagavān । taṁ paśyan āhakiñca
amī hi tvā surasaṅghā viśanti
kecidbhītāḥ prāñjalayo gṛṇanti ।
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ ॥ 21 ॥
amī hi yudhyamānā yoddhāraḥ tvā tvāṁ surasaṅghāḥ ye atra bhūbhārāvatārāya avatīrṇāḥ vasvādidevasaṅghāḥ manuṣyasaṁsthānāḥ tvāṁ viśanti praviśantaḥ dṛśyante । tatra kecit bhītāḥ prāñjalayaḥ santo gṛṇanti stuvanti tvām anye palāyane'pi aśaktāḥ santaḥ । yuddhe pratyupasthite utpātādinimittāni upalakṣya svasti astu jagataḥ iti uktvā maharṣisiddhasaṅghāḥ maharṣīṇāṁ siddhānāṁ ca saṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ sampūrṇābhiḥ ॥ 21 ॥
kiñcānyat
rudrādityā vasavo ye ca sādhyā
viśve'śvinau marutaścoṣmapāśca ।
gandharvayakṣāsurasiddhasaṅghā
vīkṣante tvāṁ vismitāścaiva sarve ॥ 22 ॥
rudrādityāḥ vasavo ye ca sādhyāḥ rudrādayaḥ gaṇāḥ viśvedevāḥ aśvinau ca devau marutaśca ūṣmapāśca pitaraḥ, gandharvayakṣāsurasiddhasaṅghāḥ gandharvāḥ hāhāhūhūprabhṛtayaḥ yakṣāḥ kuberaprabhṛtayaḥ asurāḥ virocanaprabhṛtayaḥ siddhāḥ kapilādayaḥ teṣāṁ saṅghāḥ gandharvayakṣāsurasiddhasaṅghāḥ, te vīkṣante paśyanti tvāṁ vismitāḥ vismayamāpannāḥ santaḥ te eva sarve ॥ 22 ॥
yasmāt
rūpaṁ mahatte bahuvaktranetraṁ
mahābāho bahubāhūrupādam ।
bahūdaraṁ bahudaṁṣṭrākarālaṁ
dṛṣṭvā lokāḥ pravyathitāstathāham ॥ 23 ॥
rūpaṁ mahat atipramāṇaṁ te tava bahuvaktranetraṁ bahūni vaktrāṇi mukhāni netrāṇi cakṣūṁṣi ca yasmin tat rūpaṁ bahuvaktranetram , he mahābāho, bahubāhūrupādaṁ bahavo bāhavaḥ ūravaḥ pādāśca yasmin rūpe tat bahubāhūrupādam , kiñca, bahūdaraṁ bahūni udarāṇi yasminniti bahūdaram , bahudaṁṣṭrākarālaṁ bahvībhiḥ daṁṣṭrābhiḥ karālaṁ vikṛtaṁ tat bahudaṁṣṭrākarālam , dṛṣṭvā rūpam īdṛśaṁ lokāḥ laukikāḥ prāṇinaḥ pravyathitāḥ pracalitāḥ bhayena ; tathā ahamapi ॥ 23 ॥
tatredaṁ kāraṇam
nabhaḥspṛśaṁ dīptamanekavarṇaṁ
vyāttānanaṁ dīptaviśālanetram ।
dṛṣṭvā hi tvāṁ pravyathitāntarātmā
dhṛtiṁ na vindāmi śamaṁ ca viṣṇo ॥ 24 ॥
nabhaḥspṛśaṁ dyusparśam ityarthaḥ, dīptaṁ prajvalitam , anekavarṇam aneke varṇāḥ bhayaṅkarāḥ nānāsaṁsthānāḥ yasmin tvayi taṁ tvām anekavarṇam , vyāttānanaṁ vyāttāni vivṛtāni ānanāni mukhāni yasmin tvayi taṁ tvāṁ vyāttānanam , dīptaviśālanetraṁ dīptāni prajvalitāni viśālāni vistīrṇāni netrāṇi yasmin tvayi taṁ tvāṁ dīptaviśālanetraṁ dṛṣṭvā hi tvāṁ pravyathitāntarātmā pravyathitaḥ prabhītaḥ antarātmā manaḥ yasya mama saḥ ahaṁ pravyathitāntarātmā san dhṛtiṁ dhairyaṁ na vindāmi na labhe śamaṁ ca upaśamanaṁ manastuṣṭiṁ he viṣṇo ॥ 24 ॥
kasmāt
daṁṣṭrākarālāni ca te mukhāni
dṛṣṭvaiva kālānalasaṁnibhāni ।
diśo na jāne na labhe ca śarma
prasīda deveśa jagannivāsa ॥ 25 ॥
daṁṣṭrākarālāni daṁṣṭrābhiḥ karālāni vikṛtāni te tava mukhāni dṛṣṭvaiva upalabhya kālānalasaṁnibhāni pralayakāle lokānāṁ dāhakaḥ agniḥ kālānalaḥ tatsadṛśāni kālānalasaṁnibhāni mukhāni dṛṣṭvetyetat । diśaḥ pūrvāparavivekena na jāne diṅmūḍho jātaḥ asmi । ataḥ na labhe ca na upalabhe ca śarma sukham । ataḥ prasīda prasanno bhava he deveśa, jagannivāsa ॥ 25 ॥
yebhyo mama parājayāśaṅkā āsīt ca apagatā । yataḥ
amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṅghaiḥ ।
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ ॥ 26 ॥
amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ duryodhanaprabhṛtayaḥ — ‘tvaramāṇāḥ viśantiiti vyavahitena sambandhaḥsarve sahaiva sahitāḥ avanipālasaṅghaiḥ avaniṁ pṛthvīṁ pālayantīti avanipālāḥ teṣāṁ saṅghaiḥ, kiñca bhīṣmo droṇaḥ sūtaputraḥ karṇaḥ tathā asau saha asmadīyairapi dhṛṣṭadyumnaprabhṛtibhiḥ yodhamukhyaiḥ yodhānāṁ mukhyaiḥ pradhānaiḥ saha ॥ 26 ॥
kiñca
vaktrāṇi te tvaramāṇā viśanti
daṁṣṭrākarālāni bhayānakāni ।
kecidvilagnā daśanāntareṣu
sandṛśyante cūrṇitairuttamāṅgaiḥ ॥ 27 ॥
vaktrāṇi mukhāni te tava tvaramāṇāḥ tvarāyuktāḥ santaḥ viśanti, kiṁviśiṣṭāni mukhāni ? daṁṣṭrākarālāni bhayānakāni bhayaṅkarāṇi । kiñca, kecit mukhāni praviṣṭānāṁ madhye vilagnāḥ daśanāntareṣu māṁsamiva bhakṣitaṁ sandṛśyante upalabhyante cūrṇitaiḥ cūrṇīkṛtaiḥ uttamāṅgaiḥ śirobhiḥ ॥ 27 ॥
kathaṁ praviśanti mukhāni ityāha
yathā nadīnāṁ bahavo'mbuvegāḥ
samudramevābhimukhā dravanti ।
tathā tavāmī naralokavīrā
viśanti vaktrāṇyabhivijvalanti ॥ 28 ॥
yathā nadīnāṁ sravantīnāṁ bahavaḥ aneke ambūnāṁ vegāḥ ambuvegāḥ tvarāviśeṣāḥ samudrameva abhimukhāḥ pratimukhāḥ dravanti praviśanti, tathā tadvat tava amī bhīṣmādayaḥ naralokavīrāḥ manuṣyaloke śūrāḥ viśanti vaktrāṇi abhivijvalanti prakāśamānāni ॥ 28 ॥
te kimarthaṁ praviśanti kathaṁ ca ityāha
yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddhavegāḥ ।
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ॥ 29 ॥
yathā pradīptaṁ jvalanam agniṁ pataṅgāḥ pakṣiṇaḥ viśanti nāśāya vināśāya samṛddhavegāḥ samṛddhaḥ udbhūtaḥ vegaḥ gatiḥ yeṣāṁ te samṛddhavegāḥ, tathaiva nāśāya viśanti lokāḥ prāṇinaḥ tavāpi vaktrāṇi samṛddhavegāḥ ॥ 29 ॥
tvaṁ punaḥ
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ ।
tejobhirāpūrya jagatsamagraṁ bhāsastavogrāḥ pratapanti viṣṇo ॥ 30 ॥
lelihyase āsvādayasi grasamānaḥ antaḥ praveśayan samantāt samantataḥ lokān samagrān samastān vadanaiḥ vaktraiḥ jvaladbhiḥ dīpyamānaiḥ tejobhiḥ āpūrya saṁvyāpya jagat samagraṁ saha agreṇa samastam ityetat । kiñca, bhāsaḥ dīptayaḥ tava ugrāḥ krūrāḥ pratapanti pratāpaṁ kurvanti he viṣṇo vyāpanaśīla ॥ 30 ॥
yataḥ evamugrasvabhāvaḥ, ataḥ
ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda ।
vijñātumicchāmi bhavantamādyaṁ na hi prajānāmi tava pravṛttim ॥ 31 ॥
ākhyāhi kathaya me mahyaṁ kaḥ bhavān ugrarūpaḥ krūrākāraḥ, namaḥ astu te tubhyaṁ he devavara devānāṁ pradhāna, prasīda prasādaṁ kuru । vijñātuṁ viśeṣeṇa jñātum icchāmi bhavantam ādyam ādau bhavam ādyam , na hi yasmāt prajānāmi tava tvadīyāṁ pravṛttiṁ ceṣṭām ॥ 31 ॥
śrībhagavānuvāca
kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ ।
ṛte'pi tvā na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ ॥ 32 ॥
kālaḥ asmi lokakṣayakṛt lokānāṁ kṣayaṁ karotīti lokakṣayakṛt pravṛddhaḥ vṛddhiṁ gataḥ । yadarthaṁ pravṛddhaḥ tat śṛṇulokān samāhartuṁ saṁhartum iha asmin kāle pravṛttaḥ । ṛte'pi vināpi tvā tvāṁ na bhaviṣyanti bhīṣmadroṇakarṇaprabhṛtayaḥ sarve, yebhyaḥ tava āśaṅkā, ye avasthitāḥ pratyanīkeṣu anīkamanīkaṁ prati pratyanīkeṣu pratipakṣabhūteṣu anīkeṣu yodhāḥ yoddhāraḥ ॥ 32 ॥
yasmāt evam
tasmāttvamuttiṣṭha yaśo labhasva
jitvā śatrūnbhuṅkṣva rājyaṁ samṛddham ।
mayaivaite nihatāḥ pūrvameva
nimittamātraṁ bhava savyasācin ॥ 33 ॥
tasmāt tvam uttiṣṭhabhīṣmaprabhṛtayaḥ atirathāḥ ajeyāḥ devairapi, arjunena jitāḥiti yaśaḥ labhasva ; kevalaṁ puṇyaiḥ hi tat prāpyate । jitvā śatrūn duryodhanaprabhṛtīn bhuṅkṣva rājyaṁ samṛddham asapatnam akaṇṭakam । mayā eva ete nihatāḥ niścayena hatāḥ prāṇaiḥ viyojitāḥ pūrvameva । nimittamātraṁ bhava tvaṁ he savyasācin , savyena vāmenāpi hastena śarāṇāṁ kṣeptā savyasācī iti ucyate arjunaḥ ॥ 33 ॥
droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
karṇaṁ tathānyānapi yodhavīrān ।
mayā hatāṁstvaṁ jahi vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān ॥ 34 ॥
droṇaṁ ca, yeṣu yeṣu yodheṣu arjunasya āśaṅkā tāṁstān vyapadiśati bhagavān , mayā hatāniti । tatra droṇabhīṣmayoḥ tāvat prasiddham āśaṅkākāraṇam । droṇastu dhanurvedācāryaḥ divyāstrasampannaḥ, ātmanaśca viśeṣataḥ guruḥ gariṣṭhaḥ । bhīṣmaśca svacchandamṛtyuḥ divyāstrasampannaśca paraśurāmeṇa dvandvayuddham agamat , na ca parājitaḥ । tathā jayadrathaḥ, yasya pitā tapaḥ caratimama putrasya śiraḥ bhūmau nipātayiṣyati yaḥ, tasyāpi śiraḥ patiṣyatiiti । karṇo'pi vāsavadattayā śaktyā tvamoghayā sampannaḥ sūryaputraḥ kānīnaḥ yataḥ, ataḥ tannāmnaiva nirdeśaḥ । mayā hatān tvaṁ jahi nimittamātreṇa । vyathiṣṭhāḥ tebhyaḥ bhayaṁ kārṣīḥ । yudhyasva jetāsi duryodhanaprabhṛtīn raṇe yuddhe sapatnān śatrūn ॥ 34 ॥
sañjaya uvāca
etacchrutvā vacanaṁ keśavasya
kṛtāñjalirvepamānaḥ kirīṭī ।
namaskṛtvā bhūya evāha kṛṣṇaṁ
sagadgadaṁ bhītabhītaḥ praṇamya ॥ 35 ॥
etat śrutvā vacanaṁ keśavasya pūrvoktaṁ kṛtāñjaliḥ san vepamānaḥ kampamānaḥ kirīṭī namaskṛtvā, bhūyaḥ punaḥ eva āha uktavān kṛṣṇaṁ sagadgadaṁ bhayāviṣṭasya duḥkhābhighātāt snehāviṣṭasya ca harṣodbhavāt , aśrupūrṇanetratve sati śleṣmaṇā kaṇṭhāvarodhaḥ ; tataśca vācaḥ apāṭavaṁ mandaśabdatvaṁ yat sa gadgadaḥ tena saha vartata iti sagadgadaṁ vacanam āha iti vacanakriyāviśeṣaṇam etat । bhītabhītaḥ punaḥ punaḥ bhayāviṣṭacetāḥ san praṇamya prahvaḥ bhūtvā, ‘āhaiti vyavahitena sambandhaḥ
atra avasare sañjayavacanaṁ sābhiprāyam । katham ? droṇādiṣu arjunena nihateṣu ajeyeṣu caturṣu, nirāśrayaḥ duryodhanaḥ nihataḥ eva iti matvā dhṛtarāṣṭraḥ jayaṁ prati nirāśaḥ san sandhiṁ kariṣyati, tataḥ śāntiḥ ubhayeṣāṁ bhaviṣyati iti । tadapi na aśrauṣīt dhṛtarāṣṭraḥ bhavitavyavaśāt ॥ 35 ॥
arjuna uvāca
sthāne hṛṣīkeśa tava prakīrtyā
jagatprahṛṣyatyanurajyate ca ।
rakṣāṁsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṅghāḥ ॥ 36 ॥
sthāne yuktam । kiṁ tat ? tava prakīrtyā tvanmāhātmyakīrtanena śrutena, he hṛṣīkeśa, yat jagat prahṛṣyati praharṣam upaiti, tat sthāne yuktam , ityarthaḥ । athavā viṣayaviśeṣaṇaṁ sthāne iti । yuktaḥ harṣādiviṣayaḥ bhagavān , yataḥ īśvaraḥ sarvātmā sarvabhūtasuhṛcca iti । tathā anurajyate anurāgaṁ ca upaiti ; tacca viṣaye iti vyākhyeyam । kiñca, rakṣāṁsi bhītāni bhayāviṣṭāni diśaḥ dravanti gacchanti ; tacca sthāne viṣaye । sarve namasyanti namaskurvanti ca siddhasaṅghāḥ siddhānāṁ samudāyāḥ kapilādīnām , tacca sthāne ॥ 36 ॥
bhagavato harṣādiviṣayatve hetuṁ darśayati
kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre ।
ananta deveśa jagannivāsa tvamakṣaraṁ sadasattatparaṁ yat ॥ 37 ॥
kasmācca hetoḥ te tubhyaṁ na nameran namaskuryuḥ he mahātman , garīyase gurutarāya ; yataḥ brahmaṇaḥ hiraṇyagarbhasya api ādikartā kāraṇam ataḥ tasmāt ādikartre । katham ete na namaskuryuḥ ? ataḥ harṣādīnāṁ namaskārasya ca sthānaṁ tvaṁ arhaḥ viṣayaḥ ityarthaḥ । he ananta deveśa he jagannivāsa tvam akṣaraṁ tat param , yat vedānteṣu śrūyate । kiṁ tat ? sadasat iti । sat vidyamānam , asat ca yatra nāsti iti buddhiḥ ; te upadhānabhūte sadasatī yasya akṣarasya, yaddvāreṇa sadasatī iti upacaryate । paramārthatastu sadasatoḥ paraṁ tat akṣaraṁ yat akṣaraṁ vedavidaḥ vadanti । tat tvameva, na anyat iti abhiprāyaḥ ॥ 37 ॥
punarapi stauti
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṁ nidhānam ।
vettāsi vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvamanantarūpa ॥ 38 ॥
tvam ādidevaḥ, jagataḥ sraṣṭṛtvāt । puruṣaḥ, puri śayanāt purāṇaḥ cirantanaḥ tvam eva asya viśvasya paraṁ prakṛṣṭaṁ nidhānaṁ nidhīyate asmin jagat sarvaṁ mahāpralayādau iti । kiñca, vettā asi, veditā asi sarvasyaiva vedyajātasya । yat ca vedyaṁ vedanārhaṁ tacca asi paraṁ ca dhāma paramaṁ padaṁ vaiṣṇavam । tvayā tataṁ vyāptaṁ viśvaṁ samastam , he anantarūpa anto na vidyate tava rūpāṇām ॥ 38 ॥
kiñca
vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṁ prapitāmahaśca ।
namo namaste'stu sahasrakṛtvaḥ
punaśca bhūyo'pi namo namaste ॥ 39 ॥
vāyuḥ tvaṁ yamaśca agniḥ varuṇaḥ apāṁ patiḥ śaśāṅkaḥ candramāḥ prajāpatiḥ tvaṁ kaśyapādiḥ prapitāmahaśca pitāmahasyāpi pitā prapitāmahaḥ, brahmaṇo'pi pitā ityarthaḥ । namo namaḥ te tubhyam astu sahasrakṛtvaḥ । punaśca bhūyo'pi namo namaḥ te । bahuśo namaskārakriyābhyāsāvṛttigaṇanaṁ kṛtvasucā ucyate । ‘punaśca’ ‘bhūyo'piiti śraddhābhaktyatiśayāt aparitoṣam ātmanaḥ darśayati ॥ 39 ॥
tathā
namaḥ purastādatha pṛṣṭhataste
namo'stu te sarvata eva sarva ।
anantavīryāmitavikramastvaṁ
sarvaṁ samāpnoṣi tato'si sarvaḥ ॥ 40 ॥
namaḥ purastāt pūrvasyāṁ diśi tubhyam , atha pṛṣṭhataḥ te pṛṣṭhataḥ api ca te namo'stu, te sarvata eva sarvāsu dikṣu sarvatra sthitāya he sarva । anantavīryāmitavikramaḥ anantaṁ vīryam asya, amitaḥ vikramaḥ asya । vīryaṁ sāmarthyaṁ vikramaḥ parākramaḥ । vīryavānapi kaścit śatruvadhādiviṣaye na parākramate, mandaparākramo  । tvaṁ tu anantavīryaḥ amitavikramaśca iti anantavīryāmitavikramaḥ । sarvaṁ samastaṁ jagat samāptoṣi samyak ekena ātmanā vyāpnoṣi yataḥ, tataḥ tasmāt asi bhavasi sarvaḥ tvam , tvayā vinābhūtaṁ na kiñcit asti iti abhiprāyaḥ ॥ 40 ॥
yataḥ ahaṁ tvanmāhātmyāparijñānāt aparāddhaḥ, ataḥ
sakheti matvā prasabhaṁ yaduktaṁ
he kṛṣṇa he yādava he sakheti ।
ajānatā mahimānaṁ tavedaṁ
mayā pramādātpraṇayena vāpi ॥ 41 ॥
sakhā samānavayāḥ iti matvā jñātvā viparītabuddhyā prasabham abhibhūya prasahya yat uktaṁ he kṛṣṇa he yādava he sakheti ca ajānatā ajñāninā mūḍhena ; kim ajānatā iti āhamahimānaṁ mahātmyaṁ tava idam īśvarasya viśvarūpam । ‘tava idaṁ mahimānam ajānatāiti vaiyadhikaraṇyena sambandhaḥ । ‘tavemamiti pāṭhaḥ yadi asti, tadā sāmānādhikaraṇyameva । mayā pramādāt vikṣiptacittatayā, praṇayena vāpi, praṇayo nāma snehanimittaḥ visrambhaḥ tenāpi kāraṇena yat uktavān asmi ॥ 41 ॥
yaccāvahāsārthamasatkṛto'si
vihāraśayyāsanabhojaneṣu ।
eko'thavāpyacyuta tatsamakṣaṁ
tatkṣāmaye tvāmahamaprameyam ॥ 42 ॥
yacca avahāsārthaṁ parihāsaprayojanāya asatkṛtaḥ paribhūtaḥ asi bhavasi ; kva ? vihāraśayyāsanabhojaneṣu, viharaṇaṁ vihāraḥ pādavyāyāmaḥ, śayanaṁ śayyā, āsanam āsthāyikā, bhojanam adanam , iti eteṣu vihāraśayyāsanabhojaneṣu, ekaḥ parokṣaḥ san asatkṛtaḥ asi paribhūtaḥ asi ; athavāpi he acyuta, tat samakṣam , tacchabdaḥ kriyāviśeṣaṇārthaḥ, pratyakṣaṁ asatkṛtaḥ asi tat sarvam aparādhajātaṁ kṣāmaye kṣamāṁ kāraye tvām aham aprameyaṁ pramāṇātītam ॥ 42 ॥
yataḥ tvam
pitāsi lokasya carācarasya
tvamasya pūjyaśca gururgarīyān ।
na tvatsamo'styabhyadhikaḥ kuto'nyo
lokatraye'pyapratimaprabhāva ॥ 43 ॥
pitā asi janayitā asi lokasya prāṇijātasya carācarasya sthāvarajaṅgamasya । na kevalaṁ tvam asya jagataḥ pitā, pūjyaśca pūjārhaḥ, yataḥ guruḥ garīyān gurutaraḥ । kasmāt gurutaraḥ tvam iti āhana tvatsamaḥ tvattulyaḥ asti । na hi īśvaradvayaṁ sambhavati, anekeśvaratve vyavahārānupapatteḥ । tvatsama eva tāvat anyaḥ na sambhavati ; kutaḥ eva anyaḥ abhyadhikaḥ syāt lokatraye'pi sarvasmin ? apratimaprabhāva pratimīyate yayā pratimā, na vidyate pratimā yasya tava prabhāvasya saḥ tvam apratimaprabhāvaḥ, he apratimaprabhāva niratiśayaprabhāva ityarthaḥ ॥ 43 ॥
yataḥ evam
tasmātpraṇamya praṇidhāya kāyaṁ
prasādaye tvāmahamīśamīḍyam ।
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum ॥ 44 ॥
tasmāt praṇamya namaskṛtya, praṇidhāya prakarṣeṇa nīcaiḥ dhṛtvā kāyaṁ śarīram , prasādaye prasādaṁ kāraye tvām aham īśam īśitāram , īḍyaṁ stutyam । tvaṁ punaḥ putrasya aparādhaṁ pitā yathā kṣamate, sarvaṁ sakhā iva sakhyuḥ aparādham , yathā priyaḥ priyāyāḥ aparādhaṁ kṣamate, evam arhasi he deva soḍhuṁ prasahitum kṣantum ityarthaḥ ॥ 44 ॥
adṛṣṭapūrvaṁ hṛṣito'smi dṛṣṭvā
bhayena ca pravyathitaṁ mano me ।
tadeva me darśaya deva rūpaṁ
prasīda deveśa jagannivāsa ॥ 45 ॥
adṛṣṭapūrvaṁ na kadācidapi dṛṣṭapūrvam idaṁ viśvarūpaṁ tava mayā anyairvā, tat ahaṁ dṛṣṭvā hṛṣitaḥ asmi । bhayena ca pravyathitaṁ manaḥ me । ataḥ tadeva me mama darśaya he deva rūpaṁ yat matsakham । prasīda deveśa, jagannivāsa jagato nivāso jagannivāsaḥ, he jagannivāsa ॥ 45 ॥
kirīṭinaṁ gadinaṁ cakrahastamicchāmi tvāṁ draṣṭumahaṁ tathaiva ।
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ॥ 46 ॥
kirīṭinaṁ kirīṭavantaṁ tathā gadinaṁ gadāvantaṁ cakrahastam icchāmi tvāṁ prārthaye tvāṁ draṣṭum ahaṁ tathaiva, pūrvavat ityarthaḥ । yataḥ evam , tasmāt tenaiva rūpeṇa vasudevaputrarūpeṇa caturbhujena, sahasrabāho vārtamānikena viśvarūpeṇa, bhava viśvamūrte ; upasaṁhṛtya viśvarūpam , tenaiva rūpeṇa bhava ityarthaḥ ॥ 46 ॥
arjunaṁ bhītam upalabhya, upasaṁhṛtya viśvarūpam , priyavacanena āśvāsayan śrībhagavān uvāca
śrībhagavānuvāca —
mayā prasannena tavārjunedaṁ
rūpaṁ paraṁ darśitamātmayogāt ।
tejomayaṁ viśvamanantamādyaṁ
yanme tvadanyena na dṛṣṭapūrvam ॥ 47 ॥
mayā prasannena, prasādo nāma tvayi anugrahabuddhiḥ, tadvatā prasannena mayā tava he arjuna, idaṁ paraṁ rūpaṁ viśvarūpaṁ darśitam ātmayogāt ātmanaḥ aiśvaryasya sāmarthyāt । tejomayaṁ tejaḥprāyaṁ viśvaṁ samastam anantam antarahitaṁ ādau bhavam ādyaṁ yat rūpaṁ me mama tvadanyena tvattaḥ anyena kenacit na dṛṣṭapūrvam ॥ 47 ॥
ātmanaḥ mama rūpadarśanena kṛtārtha eva tvaṁ saṁvṛttaḥ iti tat stauti
na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ ।
evaṁrūpaḥ śakya ahaṁ nṛloke draṣṭuṁ tvadanyena kurupravīra ॥ 48 ॥
na vedayajñādhyayanaiḥ caturṇāmapi vedānām adhyayanaiḥ yathāvat yajñādhyayanaiścavedādhyayanaireva yajñādhyayanasya siddhatvāt pṛthak yajñādhyayanagrahaṇaṁ yajñavijñānopalakṣaṇārthamtathā na dānaiḥ tulāpuruṣādibhiḥ, na ca kriyābhiḥ agnihotrādibhiḥ śrautādibhiḥ, na api tapobhiḥ ugraiḥ cāndrāyaṇādibhiḥ ugraiḥ ghoraiḥ, evaṁrūpaḥ yathādarśitaṁ viśvarūpaṁ yasya so'ham evaṁrūpaḥ na śakyaḥ ahaṁ nṛloke manuṣyaloke draṣṭuṁ tvadanyena tvattaḥ anyena kurupravīra ॥ 48 ॥
te vyathā ca vimūḍhabhāvo
dṛṣṭvā rūpaṁ ghoramīdṛṅmamedam ।
vyapetabhīḥ prītamanāḥ punastvaṁ
tadeva me rūpamidaṁ prapaśya ॥ 49 ॥
te vyathā bhūt te bhayam , ca vimūḍhabhāvaḥ vimūḍhacittatā, dṛṣṭvā upalabhya rūpaṁ ghoram īdṛk yathādarśitaṁ mama idam । vyapetabhīḥ vigatabhayaḥ, prītamanāśca san punaḥ bhūyaḥ tvaṁ tadeva caturbhujaṁ rūpaṁ śaṅkhacakragadādharaṁ tava iṣṭaṁ rūpam idaṁ prapaśya ॥ 49 ॥
sañjaya uvāca
ityarjunaṁ vāsudevastathoktvā
svakaṁ rūpaṁ darśayāmāsa bhūyaḥ ।
āśvāsayāmāsa ca bhītamenaṁ
bhūtvā punaḥsaumyavapurmahātmā ॥ 50 ॥
iti evam arjunaṁ vāsudevaḥ tathābhūtaṁ vacanam uktvā, svakaṁ vasudevasya gṛhe jātaṁ rūpaṁ darśayāmāsa darśitavān bhūyaḥ punaḥ । āśvāsayāmāsa ca āśvāsitavān bhītam enam , bhūtvā punaḥ saumyavapuḥ prasannadehaḥ mahātmā ॥ 50 ॥
arjuna uvāca
dṛṣṭvedaṁ mānuṣaṁ rūpaṁ
tava saumyaṁ janārdana ।
idānīmasmi saṁvṛttaḥ
sacetāḥ prakṛtiṁ gataḥ ॥ 51 ॥
dṛṣṭvā idaṁ mānuṣaṁ rūpaṁ matsakhaṁ prasannaṁ tava saumyaṁ janārdana, idānīm adhunā asmi saṁvṛttaḥ sañjātaḥ । kim ? sacetāḥ prasannacittaḥ prakṛtiṁ svabhāvaṁ gataśca asmi ॥ 51 ॥
śrībhagavānuvāca
sudurdarśamidaṁ rūpaṁ
dṛṣṭavānasi yanmama ।
devā apyasya rūpasya
nityaṁ darśanakāṅkṣiṇaḥ ॥ 52 ॥
sudurdarśaṁ suṣṭhu duḥkhena darśanam asya iti sudurdarśam , idaṁ rūpaṁ dṛṣṭavān asi yat mama, devādayaḥ api asya mama rūpasya nityaṁ sarvadā darśanakāṅkṣiṇaḥ ; darśanepsavo'pi na tvamiva dṛṣṭavantaḥ, na drakṣyanti ca iti abhiprāyaḥ ॥ 52 ॥
kasmāt ? —
nāhaṁ vedairna tapasā
na dānena na cejyayā ।
śakya evaṁvidho draṣṭuṁ
dṛṣṭavānasi māṁ yathā ॥ 53 ॥
na ahaṁ vedaiḥ ṛgyajuḥsāmātharvavedaiḥ caturbhirapi, na tapasā ugreṇa cāndrāyaṇādinā, na dānena gobhūhiraṇyādinā, na ca ijyayā yajñena pūjayā śakyaḥ evaṁvidhaḥ yathādarśitaprakāraḥ draṣṭuṁ dṛṣṭāvān asi māṁ yathā tvam ॥ 53 ॥
kathaṁ punaḥ śakyaḥ iti ucyate
bhaktyā tvananyayā śakya
ahamevaṁvidho'rjuna ।
jñātuṁ draṣṭuṁ ca tattvena
praveṣṭuṁ ca parantapa ॥ 54 ॥
bhaktyā tu kiṁviśiṣṭayā iti āhaananyayā apṛthagbhūtayā, bhagavataḥ anyatra pṛthak na kadācidapi bhavati tvananyā bhaktiḥ । sarvairapi karaṇaiḥ vāsudevādanyat na upalabhyate yayā, ananyā bhaktiḥ, tayā bhaktyā śakyaḥ aham evaṁvidhaḥ viśvarūpaprakāraḥ he arjuna, jñātuṁ śāstrataḥ । na kevalaṁ jñātuṁ śāstrataḥ, draṣṭuṁ ca sākṣātkartuṁ tattvena tattvataḥ, praveṣṭuṁ ca mokṣaṁ ca gantuṁ parantapa ॥ 54 ॥
adhunā sarvasya gītāśāstrasya sārabhūtaḥ arthaḥ niḥśreyasārthaḥ anuṣṭheyatvena samuccitya ucyate
matkarmakṛnmatparamo
madbhaktaḥ saṅgavarjitaḥ ।
nirvairaḥ sarvabhūteṣu
yaḥ sa māmeti pāṇḍava ॥ 55 ॥
matkarmakṛt madarthaṁ karma matkarma, tat karotīti matkarmakṛt । matparamaḥkaroti bhṛtyaḥ svāmikarma, na tu ātmanaḥ paramā pretya gantavyā gatiriti svāminaṁ pratipadyate ; ayaṁ tu matkarmakṛt māmeva paramāṁ gatiṁ pratipadyate iti matparamaḥ, ahaṁ paramaḥ parā gatiḥ yasya so'yaṁ matparamaḥ । tathā madbhaktaḥ māmeva sarvaprakāraiḥ sarvātmanā sarvotsāhena bhajate iti madbhaktaḥ । saṅgavarjitaḥ dhanaputramitrakalatrabandhuvargeṣu saṅgavarjitaḥ saṅgaḥ prītiḥ snehaḥ tadvarjitaḥ । nirvairaḥ nirgatavairaḥ sarvabhūteṣu śatrubhāvarahitaḥ ātmanaḥ atyantāpakārapravṛtteṣvapi । yaḥ īdṛśaḥ madbhaktaḥ saḥ mām eti, ahameva tasya parā gatiḥ, na anyā gatiḥ kācit bhavati । ayaṁ tava upadeśaḥ iṣṭaḥ mayā upadiṣṭaḥ he pāṇḍava iti ॥ 55 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye ekādaśo'dhyāyaḥ ॥