śrīmacchaṅkarabhagavatpūjyapādaviracitam

īśāvāsyopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

‘īśā vāsyam’ ityādayo mantrāḥ karmasvaviniyuktāḥ, teṣāmakarmaśeṣasyātmano yāthātmyaprakāśakatvāt । yāthātmyaṁ cātmanaḥ śuddhatvāpāpaviddhatvaikatvanityatvāśarīratvasarvagatatvādi vakṣyamāṇam । tacca karmaṇā virudhyata iti yukta evaiṣāṁ karmasvaviniyogaḥ । na hyevaṁlakṣaṇamātmano yāthātmyam utpādyaṁ vikāryam āpyaṁ saṁskāryaṁ vā kartṛbhoktṛrūpaṁ vā, yena karmaśeṣatā syāt ; sarvāsāmupaniṣadāmātmayāthātmyanirūpaṇenaivopakṣayāt , gītānāṁ mokṣadharmāṇāṁ caivamparatvāt । tasmādātmano'nekatvakartṛtvabhoktṛtvādi ca aśuddhatvapāpaviddhatvādi copādāya lokabuddhisiddhaṁ karmāṇi vihitāni । yo hi karmaphalenārthī dṛṣṭena brahmavarcasādinā adṛṣṭena svargādinā ca dvijātirahaṁ na kāṇatvakuṇitvādyanadhikāraprayojakadharmavānityātmānaṁ manyate so'dhikriyate karmasviti hyadhikāravido vadanti । tasmādete mantrā ātmano yāthātmyaprakāśanena ātmaviṣayaṁ svābhāvikakarmavijñānaṁ nivartayantaḥ śokamohādisaṁsāradharmavicchittisādhanamātmaikatvādivijñānamutpādayantīti । evamuktādhikāryabhidheyasambandhaprayojanānmantrānsaṅkṣepato vyākhyāsyāmaḥ —
īśā vāsyamidaṁ sarvaṁ yatkiṁ ca jagatyāṁ jagat ।
tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam ॥ 1 ॥
īśā īṣṭe iti īṭ , tena īśā । īśitā parameśvaraḥ paramātmā sarvasya । sa hi sarvamīṣṭe sarvajantūnāmātmā san pratyagātmatayā । tena svena rūpeṇātmanā īśā vāsyam ācchādanīyam । kim ? idaṁ sarvaṁ yatkiṁ ca yatkiñcit jagatyāṁ pṛthivyāṁ jagat tatsarvam । svenātmanā īśena pratyagātmatayā ahamevedaṁ sarvamiti paramārthasatyarūpeṇānṛtamidaṁ sarvaṁ carācaramācchādanīyaṁ paramātmanā । yathā candanāgarvāderudakādisambandhajakledādijamaupādhikaṁ daurgandhyaṁ tatsvarūpanigharṣaṇenācchādyate svena pāramārthikena gandhena, tadvadeva hi svātmanyadhyastaṁ svābhāvikaṁ kartṛtvabhoktṛtvādilakṣaṇaṁ jagaddvaitarūpaṁ pṛthivyām , jagatyāmityupalakṣaṇārthatvātsarvameva nāmarūpakarmākhyaṁ vikārajātaṁ paramārthasatyātmabhāvanayā tyaktaṁ syāt । evamīśvarātmabhāvanayā yuktasya putrādyeṣaṇātrayasaṁnyāse evādhikāraḥ, na karmasu । tena tyaktena tyāgenetyarthaḥ । na hi tyakto mṛtaḥ putro bhṛtyo vā ātmasambandhitābhāvādātmānaṁ pālayati । atastyāgenetyayamevārthaḥ । bhuñjīthāḥ pālayethāḥ । evaṁ tyaktaiṣaṇastvaṁ mā gṛdhaḥ gṛdhim ākāṅkṣāṁ mā kārṣīḥ dhanaviṣayām । kasya svit kasyacit parasya svasya vā dhanaṁ mā kāṅkṣīrityarthaḥ । svidityanarthako nipātaḥ । athavā, mā gṛdhaḥ । kasmāt ? kasya sviddhanam ityākṣepārthaḥ । na kasyaciddhanamasti, yadgṛdhyeta । ātmaivedaṁ sarvamitīśvarabhāvanayā sarvaṁ tyaktam । ata ātmana evedaṁ sarvam , ātmaiva ca sarvam । ato mithyāviṣayāṁ gṛdhiṁ mā kārṣīrityarthaḥ ॥
evamātmavidaḥ putrādyeṣaṇātrayasaṁnyāsenātmajñānaniṣṭhatayā ātmā rakṣitavya ityeṣa vedārthaḥ । athetarasya anātmajñatayātmagrahaṇāśaktasya idamupadiśati mantraḥ —
kurvanneveha karmāṇi jijīviṣecchataṁ samāḥ ।
evaṁ tvayi nānyatheto'sti na karma lipyate nare ॥ 2 ॥
kurvanneva nirvartayanneva iha karmāṇi agnihotrādīni jijīviṣet jīvitumicchet śataṁ śatasaṅkhyākāḥ samāḥ saṁvatsarān । tāvaddhi puruṣasya paramāyurnirūpitam । tathā ca prāptānuvādena yajjijīviṣecchataṁ varṣāṇi tatkurvanneva karmāṇītyetadvidhīyate । evam evaṁprakāre tvayi jijīviṣati nare naramātrābhimānini itaḥ etasmādagnihotrādīni karmāṇi kurvato vartamānātprakārāt anyathā prakārāntaraṁ nāsti, yena prakāreṇāśubhaṁ karma na lipyate ; karmaṇā na lipyasa ityarthaḥ । ataḥ śāstravihitāni karmāṇyagnihotrādīni kurvanneva jijīviṣet ॥
kathaṁ punaridamavagamyate — pūrveṇa mantreṇa saṁnyāsino jñānaniṣṭhoktā, dvitīyena tadaśaktasya karmaniṣṭheti ? ucyate — jñānakarmaṇorvirodhaṁ parvatavadakampyaṁ yathoktaṁ na smarasi kim ? ihāpyuktam — yo hi jijīviṣetsa karmāṇi kurvanneva iti ; ‘īśā vāsyamidaṁ sarvam’, ‘tena tyaktena bhuñjīthāḥ mā gṛdhaḥ kasya sviddhanam’ iti ca । ‘na jīvite maraṇe vā gṛdhiṁ kurvītāraṇyamiyāt iti padaṁ tato na punareyāt’ ( ? ) iti ca saṁnyāsaśāsanāt । ubhayoḥ phalabhedaṁ ca vakṣyati । ‘imau dvāveva panthānāvanuniṣkrāntatarau bhavataḥ kriyāpathaścaiva purastātsaṁnyāsaśca’ ( ? ) ; tayoḥ saṁnyāsa evātirecayati — ‘nyāsa evātyarecayat’ (tai. nārā. 78) iti taittirīyake । ‘dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ । pravṛttilakṣaṇo dharmo nivṛttiśca vibhāṣitaḥ’ (mo. dha. 241 । 6) ityādi putrāya vicārya niścitamuktaṁ vyāsena vedācāryeṇa bhagavatā । vibhāgaṁ cānayoḥ pradarśayiṣyāmaḥ ॥
athedānīmavidvannindārtho'yaṁ mantra ārabhyate —
asuryā nāma te lokā andhena tamasā vṛtāḥ ।
tāṁste pretyābhigacchanti ye ke cātmahano janāḥ ॥ 3 ॥
asuryāḥ paramātmabhāvamadvayamapekṣya devādayo'pyasurāḥ । teṣāṁ ca svabhūtā lokā asuryāḥ nāma । nāmaśabdo'narthako nipātaḥ । te lokāḥ karmaphalāni lokyante dṛśyante bhujyanta iti janmāni । andhena adarśanātmakenājñānena tamasā āvṛtāḥ ācchāditāḥ । tān sthāvarāntān , pretya tyaktvemaṁ deham abhigacchanti yathākarma yathāśrutam । ye ke ca ātmahanaḥ ātmānaṁ ghnantītyātmahanaḥ । ke ? te janāḥ ye'vidvāṁsaḥ । kathaṁ te ātmānaṁ nityaṁ hiṁsanti ? avidyādoṣeṇa vidyamānasyātmanastiraskaraṇāt । vidyamānasyātmano yatkāryaṁ phalamajarāmaratvādisaṁvedanādilakṣaṇam , tat hatasyeva tirobhūtaṁ bhavatīti prākṛtā avidvāṁso janā ātmahana ityucyante । tena hyātmahananadoṣeṇa saṁsaranti te ॥
yasyātmano hananādavidvāṁsaḥ saṁsaranti, tadviparyayeṇa vidvāṁso mucyante'nātmahanaḥ, tatkīdṛśamātmatattvamityucyate —
anejadekaṁ manaso javīyo nainaddevā āpnuvanpūrvamarṣat ।
taddhāvato'nyānatyeti tiṣṭha—ttasminnapo mātariśvā dadhāti ॥ 4 ॥
anejat na ejat । ‘ejṛ kampane’, kampanaṁ calanaṁ svāvasthāpracyutiḥ, tadvarjitam , sarvadā ekarūpamityarthaḥ । tacca ekaṁ sarvabhūteṣu । manasaḥ saṅkalpādilakṣaṇāt javīyo javavattaram । kathaṁ viruddhamucyate — dhruvaṁ niścalamidam , manaso javīya iti ca ? naiṣa doṣaḥ, nirupādhyupādhimattvenopapatteḥ । tatra nirupādhikena svena rūpeṇocyate — anejadekam iti । manasaḥ antaḥkaraṇasya saṅkalpavikalpalakṣaṇasyopādheranuvartanāt । iha dehasthasya manaso brahmalokādidūrasthasaṅkalpanaṁ kṣaṇamātrādbhavatītyato manaso javiṣṭhatvaṁ lokaprasiddham । tasminmanasi brahmalokādīn drutaṁ gacchati sati, prathamaprāpta ivātmacaitanyābhāso gṛhyate । ataḥ manaso javīyaḥ ityāha । nainaddevāḥ, dyotanāddevāḥ cakṣurādīnīndriyāṇi, enat prakṛtamātmatattvaṁ nāpnuvan na prāptavantaḥ । tebhyo mano javīyaḥ । manovyāpāravyavahitatvādābhāsamātramapyātmano naiva devānāṁ viṣayībhavati ; yasmājjavanānmanaso'pi pūrvamarṣat pūrvameva gatam , vyomavadvyāpitvāt । sarvavyāpi tadātmatattvaṁ sarvasaṁsāradharmavarjitaṁ svena nirupādhikena svarūpeṇāvikriyameva sat , upādhikṛtāḥ sarvāḥ saṁsāravikriyā anubhavatīvāvivekināṁ mūḍhānāmanekamiva ca pratidehaṁ pratyavabhāsata ityetadāha — tat dhāvataḥ drutaṁ gacchataḥ anyān ātmavilakṣaṇānmanovāgindriyaprabhṛtīn atyeti atītya gacchatīva । ivārthaṁ svayameva darśayati — tiṣṭhaditi, svayamavikriyameva sadityarthaḥ । tasmin ātmatattve sati nityacaitanyasvabhāve, mātariśvā mātari antarikṣe śvayati gacchatīti mātariśvā vāyuḥ sarvaprāṇabhṛtkriyātmakaḥ, yadāśrayāṇi kāryakaraṇajātāni yasminnotāni protāni ca, yatsūtrasaṁjñakaṁ sarvasya jagato vidhārayitṛ, sa mātariśvā, apaḥ karmāṇi prāṇināṁ ceṣṭālakṣaṇāni agnyādityaparjanyādīnāṁ jvalanadahanaprakāśābhivarṣaṇādilakṣaṇāni, dadhāti vibhajatītyarthaḥ, dhārayatīti vā ; ‘bhīṣāsmādvātaḥ pavate’ ityādiśrutibhyaḥ । sarvā hi kāryakaraṇavikriyā nityacaitanyātmasvarūpe sarvāspadabhūte satyeva bhavantītyarthaḥ ॥
na mantrāṇāṁ jāmitāstīti pūrvamantroktamapyarthaṁ punarāha —
tadejati tannaijati taddūre tadvantike ।
tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ॥ 5 ॥
tat ātmatattvaṁ yatprakṛtam ejati calati tadeva ca naijati svato naiva calati, svataḥ acalameva sat calatīvetyarthaḥ । kiñca, taddūre varṣakoṭiśatairapyaviduṣāmaprāpyatvāddūra iva । tadu antike samīpe atyantameva viduṣām , ātmatvāt na kevalaṁ dūre, antike ca । tat antaḥ abhyantare asya sarvasya, ‘ya ātmā sarvāntaraḥ’ iti śruteḥ, asya sarvasya jagato nāmarūpakriyātmakasya । tat u sarvasya asya bāhyataḥ ; vyāpitvādākāśavanniratiśayasūkṣmatvādantaḥ ; ‘prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) iti śāsanānnirantaraṁ ca ॥
yastu sarvāṇi bhūtāni ātmanyevānupaśyati ।
sarvabhūteṣu cātmānaṁ tato na vijugupsate ॥ 6 ॥
yastu parivrāṭ mumukṣuḥ sarvāṇi bhūtāni avyaktādīni sthāvarāntāni ātmanyeva anupaśyati, ātmavyatiriktāni na paśyatītyarthaḥ । sarvabhūteṣu teṣveva ca ātmānaṁ teṣāmapi bhūtānāṁ svamātmānamātmatvena — yathāsya dehasya kāryakaraṇasaṅghātasyātmā ahaṁ sarvapratyayasākṣibhūtaścetayitā kevalo nirguṇo'nenaiva svarūpeṇāvyaktādīnāṁ sthāvarāntānāmahamevātmeti sarvabhūteṣu cātmānaṁ nirviśeṣaṁ yastvanupaśyati, saḥ tataḥ tasmādeva darśanāt na vijugupsate vijugupsāṁ ghṛṇāṁ na karoti । prāptasyaivānuvādo'yam । sarvā hi ghṛṇā ātmano'nyadduṣṭaṁ paśyato bhavati ; ātmānamevātyantaviśuddhaṁ nirantaraṁ paśyato na ghṛṇānimittamarthāntaramastīti prāptameva — tato na vijugupsata iti ॥
imamevārthamanyo'pi mantra āha —
yasminsarvāṇi bhūtāni ātmaivābhūdvijānataḥ ।
tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ॥ 7 ॥
yasminsarvāṇi bhūtāni yasmin kāle yathoktātmani vā, tānyeva bhūtāni sarvāṇi paramārthātmadarśanāt ātmaivābhūt ātmaiva saṁvṛttaḥ paramārthavastu vijānataḥ, tatra tasminkāle tatrātmani vā, ko mohaḥ kaḥ śokaḥ । śokaśca mohaśca kāmakarmabījamajānato bhavati, na tvātmaikatvaṁ viśuddhaṁ gaganopamaṁ paśyataḥ । ko mohaḥ kaḥ śoka iti śokamohayoravidyākāryayorākṣepeṇāsambhavaprakāśanāt sakāraṇasya saṁsārasyātyantamevocchedaḥ pradarśito bhavati ॥
yo'yamatītairmantrairukta ātmā, sa svena rūpeṇa kiṁlakṣaṇa ityāha ayaṁ mantraḥ —
sa paryagācchukramakāyamavraṇa—masnāviraṁ śuddhamapāpaviddham ।
kavirmanīṣī paribhūḥ svayambhūryāthātathyato—'rthānvyadadhācchāśvatībhyaḥ samābhyaḥ ॥ 8 ॥
sa paryagāt , saḥ yathokta ātmā paryagāt pari samantāt agāt gatavān , ākāśavadvyāpītyarthaḥ । śukraṁ śubhraṁ jyotiṣmat dīptimānityarthaḥ । akāyam aśarīraṁ liṅgaśarīravarjita ityarthaḥ । avraṇam akṣatam । asnāviram snāvāḥ sirā yasminna vidyanta ityasnāviram । avraṇamasnāviramityetābhyāṁ sthūlaśarīrapratiṣedhaḥ । śuddhaṁ nirmalamavidyāmalarahitamiti kāraṇaśarīrapratiṣedhaḥ । apāpaviddhaṁ dharmādharmādipāpavarjitam । śukramityādīni vacāṁsi puṁliṅgatvena pariṇeyāni, sa paryagāt ityupakramya kavirmanīṣī ityādinā puṁliṅgatvenopasaṁhārāt । kaviḥ krāntadarśī sarvadṛk , ‘nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityādiśruteḥ । manīṣī manasa īṣitā, sarvajña īśvara ityarthaḥ । paribhūḥ sarveṣāṁ pari upari bhavatīti paribhūḥ । svayambhūḥ svayameva bhavatīti, yeṣāmupari bhavati yaścopari bhavati sa sarvaḥ svayameva bhavatīti svayambhūḥ । sa nityamukta īśvaraḥ yāthātathyataḥ sarvajñatvāt yathātathābhāvo yāthātathyaṁ tasmāt yathābhūtakarmaphalasādhanataḥ arthān kartavyapadārthān vyadadhāt vihitavān , yathānurūpaṁ vyabhajadityarthaḥ । śāśvatībhyaḥ nityābhyaḥ samābhyaḥ saṁvatsarākhyebhyaḥ prajāpatibhya ityarthaḥ ॥
atrādyena mantreṇa sarvaiṣaṇāparityāgena jñānaniṣṭhoktā prathamo vedārthaḥ ‘īśāvāsyamidaṁ sarvam. . . mā gṛdhaḥ kasya sviddhanam’ (ī. u. 1) iti । ajñānāṁ jijīviṣūṇāṁ jñānaniṣṭhāsambhave ‘kurvanneveha karmāṇi jijīviṣet’ (ī. u. 2) iti karmaniṣṭhoktā dvitīyo vedārthaḥ । anayośca niṣṭhayorvibhāgo mantradvayapradarśitayorbṛhadāraṇyake'pi darśitaḥ — ‘so'kāmayata jāyā me syāt’ (bṛ. u. 1 । 4 । 17) ityādinā ajñasya kāminaḥ karmāṇīti । ‘mana evāsyātmā vāgjāyā’ (bṛ. u. 1 । 4 । 17), (bṛ. u. 1 । 5 । 2) ityādivacanāt ajñatvaṁ kāmitvaṁ ca karmaniṣṭhasya niścitamavagamyate । tathā ca tatphalaṁ saptānnasargasteṣvātmabhāvenātmasvarūpāvasthānam । jāyādyeṣaṇātrayasaṁnyāsena cātmavidāṁ karmaniṣṭhāprātikūlyena ātmasvarūpaniṣṭhaiva darśitā — ‘kiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) ityādinā । ye tu jñānaniṣṭhāḥ saṁnyāsinastebhyaḥ ‘asuryā nāma te’ (ī. u. 3) ityādinā avidvannindādvāreṇātmano yāthātmyam ‘sa paryagāt’ (ī. u. 8) ityetadantairmantrairupadiṣṭam । te hyatrādhikṛtā na kāmina iti । tathā ca śvetāśvatarāṇāṁ mantropaniṣadi — ‘atyāśramibhyaḥ paramaṁ pavitraṁ provāca samyagṛṣisaṅghajuṣṭam’ (śve. u. 6 । 21) ityādi vibhajyoktam । ye tu kāminaḥ karmaniṣṭhāḥ karma kurvanta eva jijīviṣavaḥ, tebhya idamucyate — ‘ andhaṁ tamaḥ’ (ī. u. 9) ityādi । kathaṁ punarevamavagamyate, na tu sarveṣām iti ? ucyate — akāminaḥ sādhyasādhanabhedopamardena ‘yasminsarvāṇi bhūtāni ātmaivābhūdvijānataḥ । tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) iti yat ātmaikatvavijñānam , tanna kenacitkarmaṇā jñānāntareṇa vā hyamūḍhaḥ samuccicīṣati । iha tu samuccicīṣayā avidvadādinindā kriyate । tatra ca yasya yena samuccayaḥ sambhavati nyāyataḥ śāstrato vā tadihocyate । taddaivaṁ vittaṁ devatāviṣayaṁ jñānaṁ karmasambandhitvenopanyastaṁ na paramātmajñānam , ‘vidyayā devalokaḥ’ (bṛ. u. 1 । 5 । 16) iti pṛthakphalaśravaṇāt । tayorjñānakarmaṇorihaikaikānuṣṭhānanindā samuccicīṣayā, na nindāparaiva ekaikasya, pṛthakphalaśravaṇāt — ‘vidyayā tadārohanti’ ‘vidyayā devalokaḥ’ (bṛ. u. 1 । 5 । 16) ‘na tatra dakṣiṇā yānti’ ‘karmaṇā pitṛlokaḥ’ (bṛ. u. 1 । 5 । 16) iti । na hi śāstravihitaṁ kiñcidakartavyatāmiyāt । tatra —
andhaṁ tamaḥ praviśanti ye avidyāmupāsate ।
tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ ॥ 9 ॥
andhaṁ tamaḥ adarśanātmakaṁ tamaḥ praviśanti । ke ? ye avidyām , vidyāyā anyā avidyā karmetyarthaḥ, karmaṇo vidyāvirodhitvāt , tāmavidyāmagnihotrādilakṣaṇāmeva kevalām upāsate tatparāḥ santo'nutiṣṭhantītyabhiprāyaḥ । tataḥ tasmādandhātmakāttamasaḥ bhūya iva bahutarameva te tamaḥ praviśanti । ke ? karma hitvā ye u ye tu vidyāyāmeva devatājñāne eva ratāḥ abhiratāḥ ॥
tatrāvāntaraphalabhedaṁ vidyākarmaṇoḥ samuccayakāraṇamāha । anyathā phalavadaphalavatoḥ saṁnihitayoraṅgāṅgitayā jāmitaiva syāditi —
anyadevāhurvidyayā anyadāhuravidyayā ।
iti śuśruma dhīrāṇāṁ ye nastadvicacakṣire ॥ 10 ॥
anyat pṛthageva vidyayā kriyate phalamiti āhuḥ vadanti, anyadāhuravidyayā karmaṇā kriyate phalamiti । tathoktam — ‘karmaṇā pitṛlokaḥ, vidyayā devalokaḥ’ (bṛ. u. 1 । 5 । 16) iti । iti evaṁ śuśruma śrutavanto vayaṁ dhīrāṇāṁ dhīmatāṁ vacanam । ye ācāryā naḥ asmabhyaṁ tat karma ca jñānaṁ ca vicacakṣire vyākhyātavantaḥ, teṣāmayamāgamaḥ pāramparyāgata ityarthaḥ ॥
yata evamataḥ —
vidyāṁ cāvidyāṁ ca yastadvedobhayaṁ saha ।
avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute ॥ 11 ॥
vidyāṁ ca avidyāṁ ca devatājñānaṁ karma cetyarthaḥ । yastat etadubhayaṁ saha ekena puruṣeṇa anuṣṭheyaṁ veda tasyaivaṁ samuccayakāriṇa ekaikapuruṣārthasambandhaḥ krameṇa syādityucyate — avidyayā karmaṇā agnihotrādinā mṛtyum , svābhāvikaṁ karma jñānaṁ ca mṛtyuśabdavācyam , tadubhayaṁ tīrtvā atikramya vidyayā devatājñānena amṛtaṁ devatātmabhāvam aśnute prāpnoti । taddhyamṛtamucyate, yaddevatātmagamanam ॥
adhunā vyākṛtāvyākṛtopāsanayoḥ samuccicīṣayā pratyekaṁ nindocyate —
andhaṁ tamaḥ praviśanti ye'sambhūtimupāsate ।
tato bhūya iva te tamo ya u sambhūtyāṁ ratāḥ ॥ 12 ॥
andhaṁ tamaḥ praviśanti ye asambhūtim , sambhavanaṁ sambhūtiḥ sā yasya kāryasya sā sambhūtiḥ tasyā anyā asambhūtiḥ prakṛtiḥ kāraṇam avyākṛtākhyam , tāmasambhūtimavyākṛtākhyāṁ prakṛtiṁ kāraṇamavidyāṁ kāmakarmabījabhūtāmadarśanātmikām upāsate ye te tadanurūpamevāndhaṁ tamaḥ adarśanātmakaṁ praviśanti । tataḥ tasmādapi bhūyo bahutaramiva tamaḥ te praviśanti ye u sambhūtyāṁ kāryabrahmaṇi hiraṇyagarbhākhye ratāḥ ॥
adhunā ubhayorupāsanayoḥ samuccayakāraṇamavayavaphalabhedamāha —
anyadevāhuḥ sambhavādanyadāhurasambhavāt ।
iti śuśruma dhīrāṇāṁ ye nastadvicacakṣire ॥ 13 ॥
anyadeva pṛthageva āhuḥ phalaṁ sambhavāt sambhūteḥ kāryabrahmopāsanāt aṇimādyaiśvaryalakṣaṇam ākhyātavanta ityarthaḥ । tathā ca anyadāhurasambhavāt asambhūteḥ avyākṛtāt avyākṛtopāsanāt yaduktam ‘andhaṁ tamaḥ praviśanti’ (ī. u. 9) iti, prakṛtilaya iti ca paurāṇikairucyate । iti evaṁ śuśruma dhīrāṇāṁ vacanaṁ ye nastadvicacakṣire vyākṛtāvyākṛtopāsanaphalaṁ vyākhyātavanta ityarthaḥ ॥
yata evam , ataḥ samuccayaḥ sambhūtyasambhūtyupāsanayoryuktaḥ ekaikapuruṣārthatvāccetyāha —
sambhūtiṁ ca vināśaṁ ca yastadvedobhayaṁ saha ।
vināśena mṛtyuṁ tīrtvā sambhūtyāmṛtamaśnute ॥ 14 ॥
sambhūtiṁ ca vināśaṁ ca yastadvedobhayaṁ saha, vināśena, vināśo dharmo yasya kāryasya sa tena dharmiṇā abhedenocyate ‘vināśaḥ’ iti । tena tadupāsanenānaiśvaryamadharmakāmādidoṣajātaṁ ca mṛtyuṁ tīrtvā, hiraṇyagarbhopāsanena hyaṇimādiprāptiḥ phalam , tenānaiśvaryādimṛtyumatītya, asambhūtyā avyākṛtopāsanayā amṛtaṁ prakṛtilayalakṣaṇam aśnute । ‘sambhūtiṁ ca vināśaṁ ca’ ityatrāvarṇalopena nirdeśo draṣṭavyaḥ, prakṛtilayaphalaśrutyanurodhāt ॥
mānuṣadaivavittasādhyaṁ phalaṁ śāstralakṣaṇaṁ prakṛtilayāntam ; etāvatī saṁsāragatiḥ । ataḥ paraṁ pūrvoktam ‘ātmaivābhūdvijānataḥ’ iti sarvātmabhāva eva sarvaiṣaṇāsaṁnyāsajñānaniṣṭhāphalam । evaṁ dviprakāraḥ pravṛttinivṛttilakṣaṇo vedārtho'tra prakāśitaḥ । tatra pravṛttilakṣaṇasya vedārthasya vidhipratiṣedhalakṣaṇasya kṛtsnasya prakāśane pravargyāntaṁ brāhmaṇamupayuktam । nivṛttilakṣaṇasya prakāśane ata ūrdhvaṁ bṛhadāraṇyakam । tatra niṣekādiśmaśānāntaṁ karma kurvan jijīviṣedyo vidyayā sahāparabrahmaviṣayayā, taduktam — ‘vidyāṁ cāvidyāṁ ca yastadvedobhayaṁ saha । avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute’ (ī. u. 1) iti, tatra so'dhikārī kena mārgeṇāmṛtatvamaśnute ityucyate — ‘tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 5 । 5 । 2) etadubhayaṁ satyaṁ brahmopāsīnaḥ yathoktakarmakṛcca yaḥ, so'ntakāle prāpte satyātmānamātmanaḥ prāptidvāraṁ yācate —
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham ।
tattvaṁ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye ॥ 15 ॥
hiraṇmayena pātreṇa hiraṇmayamiva hiraṇmayam , jyotirmayamityetat , tena pātreṇeva apidhānabhūtena satyasya ādityamaṇḍalasthasya brahmaṇaḥ apihitam ācchāditaṁ mukhaṁ dvāram ; tat tvaṁ he pūṣan apāvṛṇu apasāraya satyadharmāya tava satyasyopāsanātsatyaṁ dharmo yasya mama so'haṁ satyadharmā tasmai mahyam ; athavā, yathābhūtasya dharmasyānuṣṭhātre, dṛṣṭaye tava satyātmana upalabdhaye ॥
pūṣannekarṣe yama sūrya prājāpatya vyūha
raśmīnsamūha tejo yatte rūpaṁ kalyāṇatamaṁ
tatte paśyāmi yo'sāvasau puruṣaḥ so'hamasmi ॥ 16 ॥
he pūṣan jagataḥ poṣaṇātpūṣā raviḥ । tathā eka eva ṛṣati gacchatītyekarṣiḥ he ekarṣe । tathā sarvasya saṁyamanādyamaḥ he yama । tathā raśmīnāṁ prāṇānāṁ rasānāṁ ca svīkaraṇātsūryaḥ he sūrya । prajāpaterapatyaṁ prājāpatyaḥ he prājāpatya । vyūha vigamaya raśmīn svān । samūha ekīkuru upasaṁhara tejaḥ tāvakaṁ jyotiḥ । yat te tava rūpaṁ kalyāṇatamam atyantaśobhanam , tat te tavātmanaḥ prasādāt paśyāmi । kiñca, ahaṁ na tu tvāṁ bhṛtyavadyāce yo'sau ādityamaṇḍalasthaḥ asau vyāhṛtyavayavaḥ puruṣaḥ puruṣākāratvāt , pūrṇaṁ vānena prāṇabuddhyātmanā jagatsamastamiti puruṣaḥ ; puri śayanādvā puruṣaḥ । so'ham asmi bhavāmi ॥
vāyuranilamamṛtamathedaṁ bhasmāntaṁ śarīram ।
oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara ॥ 17 ॥
athedānīṁ mama mariṣyato vāyuḥ prāṇaḥ adhyātmaparicchedaṁ hitvā adhidaivatātmānaṁ sarvātmakam anilam amṛtaṁ sūtrātmānaṁ pratipadyatāmiti vākyaśeṣaḥ । liṅgaṁ cedaṁ jñānakarmasaṁskṛtamutkrāmatviti draṣṭavyam , mārgayācanasāmarthyāt । atha idaṁ śarīramagnau hutaṁ bhasmāntaṁ bhasmāvaśeṣaṁ bhūyāt । omiti yathopāsanam ompratīkātmakatvātsatyātmakamagnyākhyaṁ brahmābhedenocyate । he krato saṅkalpātmaka smara yanmama smartavyaṁ tasya kālo'yaṁ pratyupasthitaḥ, ataḥ smara etāvantaṁ kālaṁ bhāvitaṁ kṛtam agne smara yanmayā bālyaprabhṛtyanuṣṭhitaṁ karma tacca smara । krato smara kṛtaṁ smara iti punarvacanamādarārtham ॥
punaranyena mantreṇa mārgaṁ yācate —
agne naya supathā rāye asmānviśvāni deva vayunāni vidvān ।
yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namauktiṁ vidhema ॥ 18 ॥
he agne naya gamaya supathā śobhanena mārgeṇa । supatheti viśeṣaṇaṁ dakṣiṇamārganivṛttyartham । nirviṇṇo'haṁ dakṣiṇena mārgeṇa gatāgatalakṣaṇena ; ato yāce tvāṁ punaḥ punaḥ gamanāgamanavarjitena śobhanena pathā naya । rāye dhanāya, karmaphalabhogāyetyarthaḥ । asmān yathoktadharmaphalaviśiṣṭān viśvāni sarvāṇi he deva vayunāni karmāṇi, prajñānāni vā vidvān jānan । kiñca, yuyodhi viyojaya vināśaya asmat asmattaḥ juhurāṇaṁ kuṭilaṁ vañcanātmakam enaḥ pāpam । tato vayaṁ viśuddhāḥ santaḥ iṣṭaṁ prāpsyāma ityabhiprāyaḥ । kintu vayamidānīṁ te na śaknumaḥ paricaryāṁ kartum ; bhūyiṣṭhāṁ bahutarāṁ te tubhyaṁ namauktiṁ namaskāravacanaṁ vidhema namaskāreṇa paricarema ityarthaḥ ॥
‘avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute’ (ī. u. 11) ‘vināśena mṛtyuṁ tīrtvā asambhūtyāmṛtamaśnute’ (ī. u. 14) iti śrutvā kecitsaṁśayaṁ kurvanti । atastannirdhāraṇārthaṁ saṅkṣepato vicāraṇāṁ kariṣyāmaḥ । tatra tāvatkiṁnimittaḥ saṁśaya iti, ucyate — vidyāśabdena mukhyā paramātmavidyaiva kasmānna gṛhyate, amṛtatvaṁ ca ? nanūktāyāḥ paramātmavidyāyāḥ karmaṇaśca virodhātsamuccayānupapattiḥ । satyam । virodhastu nāvagamyate, virodhāvirodhayoḥ śāstrapramāṇakatvāt ; yathā avidyānuṣṭhānaṁ vidyopāsanaṁ ca śāstrapramāṇakam , tathā tadvirodhāvirodhāvapi । yathā ca ‘na hiṁsyātsarvā bhūtāni’ iti śāstrādavagataṁ punaḥ śāstreṇaiva bādhyate ‘adhvare paśuṁ hiṁsyāt’ iti, evaṁ vidyāvidyayorapi syāt ; vidyākarmaṇośca samuccayaḥ । na ; ‘dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā’ (ka. u. 1 । 2 । 4) iti śruteḥ । ‘vidyāṁ cāvidyāṁ ca’ iti vacanādavirodha iti cet , na ; hetusvarūpaphalavirodhāt । vidyāvidyāvirodhāvirodhayorvikalpāsambhavāt samuccayavidhānādavirodha eveti cet , na ; sahasambhavānupapatteḥ । krameṇaikāśraye syātāṁ vidyāvidye iti cet , na ; vidyotpattau tadāśraye'vidyānupapatteḥ ; na hi agniruṣṇaḥ prakāśaśca iti vijñānotpattau yasminnāśraye tadutpannam , tasminnevāśraye śīto'gniraprakāśo vā ityavidyāyā utpattiḥ । nāpi saṁśayaḥ ajñānaṁ vā, ‘yasminsarvāṇi bhūtāni ātmaivābhūdvijānataḥ । tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) iti śokamohādyasambhavaśruteḥ । avidyāsambhavāttadupādānasya karmaṇo'pyanupapattimavocāma । ‘amṛtamaśnute’ ityāpekṣikamamṛtam ; vidyāśabdena paramātmavidyāgrahaṇe ‘hiraṇmayena’ (ī. u. 15) ityādinā dvāramārgayācanamanupapannaṁ syāt । tasmāt yathāvyākhyāta eva mantrāṇāmartha ityuparamyate ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau īśāvāsyopaniṣadbhāṣyam sampūrṇam ॥