īśāvāsyopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

īśā vāsyamidaṁ sarvaṁ yatkiṁ ca jagatyāṁ jagat ।
tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam ॥ 1 ॥
kurvanneveha karmāṇi jijīviṣecchataṁ samāḥ ।
evaṁ tvayi nānyatheto'sti na karma lipyate nare ॥ 2 ॥
asuryā nāma te lokā andhena tamasā vṛtāḥ ।
tāṁste pretyābhigacchanti ye ke cātmahano janāḥ ॥ 3 ॥
anejadekaṁ manaso javīyo nainaddevā āpnuvanpūrvamarṣat ।
taddhāvato'nyānatyeti tiṣṭha—ttasminnapo mātariśvā dadhāti ॥ 4 ॥
tadejati tannaijati taddūre tadvantike ।
tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ॥ 5 ॥
yastu sarvāṇi bhūtāni ātmanyevānupaśyati ।
sarvabhūteṣu cātmānaṁ tato na vijugupsate ॥ 6 ॥
yasminsarvāṇi bhūtāni ātmaivābhūdvijānataḥ ।
tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ॥ 7 ॥
sa paryagācchukramakāyamavraṇa—masnāviraṁ śuddhamapāpaviddham ।
kavirmanīṣī paribhūḥ svayambhūryāthātathyato—'rthānvyadadhācchāśvatībhyaḥ samābhyaḥ ॥ 8 ॥
andhaṁ tamaḥ praviśanti ye avidyāmupāsate ।
tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ ॥ 9 ॥
anyadevāhurvidyayā anyadāhuravidyayā ।
iti śuśruma dhīrāṇāṁ ye nastadvicacakṣire ॥ 10 ॥
vidyāṁ cāvidyāṁ ca yastadvedobhayaṁ saha ।
avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute ॥ 11 ॥
andhaṁ tamaḥ praviśanti ye'sambhūtimupāsate ।
tato bhūya iva te tamo ya u sambhūtyāṁ ratāḥ ॥ 12 ॥
anyadevāhuḥ sambhavādanyadāhurasambhavāt ।
iti śuśruma dhīrāṇāṁ ye nastadvicacakṣire ॥ 13 ॥
sambhūtiṁ ca vināśaṁ ca yastadvedobhayaṁ saha ।
vināśena mṛtyuṁ tīrtvā sambhūtyāmṛtamaśnute ॥ 14 ॥
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham ।
tattvaṁ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye ॥ 15 ॥
pūṣannekarṣe yama sūrya prājāpatya vyūha
raśmīnsamūha tejo yatte rūpaṁ kalyāṇatamaṁ
tatte paśyāmi yo'sāvasau puruṣaḥ so'hamasmi ॥ 16 ॥
vāyuranilamamṛtamathedaṁ bhasmāntaṁ śarīram ।
oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara ॥ 17 ॥
agne naya supathā rāye asmānviśvāni deva vayunāni vidvān ।
yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namauktiṁ vidhema ॥ 18 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau īśāvāsyopaniṣadbhāṣyam sampūrṇam ॥