śrīmacchaṅkarabhagavatpūjyapādaviracitam

māṇḍūkyopaniṣadbhāṣyam

gauḍapādīyakārikābhāṣyaṁ ca

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

prajñānāṁśupratānaiḥ sthiracaranikaravyāpibhirvyāpya lokā -
nbhuktvā bhogānsthaviṣṭhānpunarapi dhiṣaṇodbhāsitānkāmajanyān ।
pītvā sarvānviśeṣānsvapiti madhurabhuṅmāyayā bhojayanno
māyāsaṅkhyāturīyaṁ paramamṛtamajaṁ brahma yattannato'smi ॥ 1 ॥
yo viśvātmā vidhijaviṣayānprāśya bhogānsthaviṣṭhā -
npaścāccānyānsvamativibhavāñjyotiṣā svena sūkṣmān ।
sarvānetānpunarapi śanaiḥ svātmani sthāpayitvā
hitvā sarvānviśeṣānvigataguṇagaṇaḥ pātvasau nasturīyaḥ ॥ 2 ॥
omityetadakṣaramidaṁ sarvaṁ tasyopavyākhyānam । vedāntārthasārasaṅgrahabhūtamidaṁ prakaraṇacatuṣṭayam omityetadakṣaramityādi ārabhyate । ata eva na pṛthak sambandhābhidheyaprayojanāni vaktavyāni । yānyeva tu vedānte sambandhābhidheyaprayojanāni, tānyevehāpi bhavitumarhanti ; tathāpi prakaraṇavyācikhyāsunā saṅkṣepato vaktavyānīti manyante vyākhyātāraḥ । tatra prayojanavatsādhanābhivyañjakatvenābhidheyasambaddhaṁ śāstraṁ pāramparyeṇa viśiṣṭasambandhābhidheyaprayojanavadbhavati । kiṁ punastatprayojanamiti, ucyate — rogārtasyeva roganivṛttau svasthatā, tathā duḥkhātmakasyātmano dvaitaprapañcopaśame svasthatā ; advaitabhāvaḥ prayojanam । dvaitaprapañcasya cāvidyākṛtatvādvidyayā tadupaśamaḥ syāditi brahmavidyāprakāśanāya asyārambhaḥ kriyate । ‘yatra hi dvaitamiva bhavati’ (bṛ. u. 2 । 4 । 14), (bṛ. u. 4 । 5 । 15) ‘yatra vānyadiva syāttatrānyo'nyatpaśyedanyo'nyadvijānīyāt’ (bṛ. u. 4 । 3 । 31) ‘yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyettatkena kaṁ vijānīyāt’ (bṛ. u. 4 । 5 । 15) ityādiśrutibhyo'syārthasya siddhiḥ । tatra tāvadoṅkāranirṇayāya prathamaṁ prakaraṇamāgamapradhānamātmatattvapratipattyupāyabhūtam । yasya dvaitaprapañcasyopaśame advaitapratipattiḥ rajjvāmiva sarpādivikalpopaśame rajjutattvapratipattiḥ, tasya dvaitasya hetuto vaitathyapratipādanāya dvitīyaṁ prakaraṇam । tathā advaitasyāpi vaitathyaprasaṅgaprāptau, yuktitastathātvapratipādanāya tṛtīyaṁ prakaraṇam । advaitasya tathātvapratipattivipakṣabhūtāni yāni vādāntarāṇyavaidikāni santi, teṣāmanyonyavirodhitvādatathārthatvena tadupapattibhireva nirākaraṇāya caturthaṁ prakaraṇam ॥
omityetadakṣaramidaṁ sarvaṁ tasyopavyākhyānaṁ bhūtaṁ bhavadbhaviṣyaditi sarvamoṅkāra eva । yaccānyattrikālātītaṁ tadapyoṅkāra eva ॥ 1 ॥
kathaṁ punaroṅkāranirṇaya ātmatattvapratipattyupāyatvaṁ pratipadyata iti, ucyate — ‘omityetat’ (ka. u. 1 । 2 । 15) ‘etadālambanam’ (ka. u. 1 । 2 । 17) ‘etadvai satyakāma paraṁ cāparaṁ ca brahma yadoṅkāraḥ । tasmādvidvānetenaivāyatanenaikataramanveti’ (pra. u. 5 । 2) ‘omityātmānaṁ yuñjīta’ (nā. 79) ‘omiti brahma’ (tai. u. 1 । 8 । 1) ‘oṅkāra evedaṁ sarvam’ (chā. u. 2 । 23 । 3) ityādiśrutibhyaḥ । rajjvādiriva sarpādivikalpasyāspadamadvaya ātmā paramārthataḥ sanprāṇādivikalpasyāspadaṁ yathā, tathā sarvo'pi vākprapañcaḥ prāṇādyātmavikalpaviṣaya oṅkāra eva । sa cātmasvarūpameva, tadabhidhāyakatvāt । oṅkāravikāraśabdābhidheyaśca sarvaḥ prāṇādirātmavikalpaḥ abhidhānavyatirekeṇa nāsti ; ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4) ‘tadasyedaṁ vācā tantyā nāmabhirdāmabhiḥ sarvaṁ sitam , sarvaṁ hīdaṁ nāmani’ (ai. ā. 2 । 1 । 6) ityādiśrutibhyaḥ । ata āha — omityetadakṣaramidaṁ sarvamiti । yadidam arthajātamabhidheyabhūtam , tasya abhidhānāvyatirekāt , abhidhānabhedasya ca oṅkārāvyatirekāt oṅkāra evedaṁ sarvam । paraṁ ca brahma abhidhānābhidheyopāyapūrvakamavagamyata ityoṅkāra eva । tasya etasya parāparabrahmarūpasyākṣarasya omityetasya upavyākhyānam , brahmapratipattyupāyatvādbrahmasamīpatayā vispaṣṭaṁ prakathanamupavyākhyānam ; prastutaṁ veditavyamiti vākyaśeṣaḥ । bhūtaṁ bhavat bhaviṣyat iti kālatrayaparicchedyaṁ yat , tadapi oṅkāra eva, uktanyāyataḥ । yacca anyat trikālātītaṁ kāryādhigamyaṁ kālāparicchedyamavyākṛtādi, tadapi oṅkāra eva ॥
sarvaṁ hyetadbrahmāyamātmā brahma so'yamātmā catuṣpāt ॥ 2 ॥
abhidhānābhidheyayorekatve'pi abhidhānaprādhānyena nirdeśaḥ kṛtaḥ ‘omityetadakṣaramidaṁ sarvam’ ityādi । abhidhānaprādhānyena nirdiṣṭasya punarabhidheyaprādhānyena nirdeśaḥ abhidhānābhidheyayorekatvapratipattyarthaḥ । itarathā hi abhidhānatantrābhidheyapratipattiriti abhidheyasyābhidhānatvaṁ gauṇamityāśaṅkā syāt । ekatvapratipatteśca prayojanamabhidhānābhidheyayoḥ — ekenaiva prayatnena yugapatpravilāpayaṁstadvilakṣaṇaṁ brahma pratipadyeteti । tathā ca vakṣyati — ‘pādā mātrā mātrāśca pādāḥ’ (mā. u. 8) iti । tadāha — sarvaṁ hyetadbrahmeti । sarvaṁ yaduktamoṅkāramātramiti, tadetat brahma । tacca brahma parokṣābhihitaṁ pratyakṣato viśeṣeṇa nirdiśati — ayamātmā brahmeti । ayam iti catuṣpāttvena pravibhajyamānaṁ pratyagātmatayābhinayena nirdiśati ayamātmeti । so'yamātmā oṅkārābhidheyaḥ parāparatvena vyavasthitaḥ catuṣpāt kārṣāpaṇavat , na gauriva । trayāṇāṁ viśvādīnāṁ pūrvapūrvapravilāpanena turīyasya pratipattiriti karaṇasādhanaḥ pādaśabdaḥ ; turīyasya tu padyata iti karmasādhanaḥ pādaśabdaḥ ॥
jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3 ॥
kathaṁ catuṣpāttvamityāha — jāgaritasthāna iti । jāgaritaṁ sthānamasyeti jāgaritasthānaḥ, bahiḥprajñaḥ svātmavyatirikte viṣaye prajñā yasya, saḥ bahiḥprajñaḥ ; bahirviṣayeva prajñā yasyāvidyākṛtāvabhāsata ityarthaḥ । tathā sapta aṅgānyasya ; ‘tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā sandeho bahulo vastireva rayiḥ pṛthivyeva pādau’ (chā. u. 5 । 18 । 2) ityagnihotrāhutikalpanāśeṣatvenāgnirmukhatvenāhavanīya ukta ityevaṁ saptāṅgāni yasya, saḥ saptāṅgaḥ । tathā ekonaviṁśatirmukhānyasya ; buddhīndriyāṇi karmendriyāṇi ca daśa, vāyavaśca prāṇādayaḥ pañca, mano buddhirahaṅkāraścittamiti, mukhānīva mukhāni tāni ; upalabdhidvārāṇītyarthaḥ । sa evaṁviśiṣṭo vaiśvānaraḥ yathoktairdvāraiḥ śabdādīnsthūlānviṣayānbhuṅkta iti sthūlabhuk । viśveṣāṁ narāṇāmanekadhā sukhādinayanādviśvānaraḥ, yadvā viśvaścāsau naraśceti viśvānaraḥ, viśvānara eva vaiśvānaraḥ, sarvapiṇḍātmānanyatvāt ; sa prathamaḥ pādaḥ । etatpūrvakatvāduttarapādādhigamasya prāthamyamasya । katham ‘ayamātmā brahma’ iti pratyagātmano'sya catuṣpāttve prakṛte dyulokādīnāṁ mūrdhādyaṅgatvamiti ? naiṣa doṣaḥ, sarvasya prapañcasya sādhidaivikasya anenātmanā catuṣpāttvasya vivakṣitatvāt । evaṁ ca sati sarvaprapañcopaśame advaitasiddhiḥ । sarvabhūtasthaśca ātmā eko dṛṣṭaḥ syāt ; sarvabhūtāni cātmani । ‘yastu sarvāṇi bhūtāni’ (ī. u. 6) ityādiśrutyarthaścaivamupasaṁhṛtaḥ syāt ; anyathā hi svadehaparicchinna eva pratyagātmā sāṅ‍khyādibhiriva dṛṣṭaḥ syāt ; tathā ca sati advaitamiti śrutikṛto viśeṣo na syāt , sāṅ‍khyādidarśanenāviśeṣāt । iṣyate ca sarvopaniṣadāṁ sarvātmaikyapratipādakatvam ; tato yuktamevāsya ādhyātmikasya piṇḍātmano dyulokādyaṅgatvena virāḍātmanādhidaivikenaikatvamityabhipretya saptāṅgatvavacanam । ‘mūrdhā te vyapatiṣyat’ (chā. u. 5 । 12 । 2) ityādiliṅgadarśanācca । virājaikatvamupalakṣaṇārthaṁ hiraṇyagarbhāvyākṛtātmanoḥ । uktaṁ caitanmadhubrāhmaṇe — ‘yaścāyamasyāṁ pṛthivyāṁ tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmam’ (bṛ. u. 2 । 5 । 1) ityādi । suṣuptāvyākṛtayostvekatvaṁ siddhameva, nirviśeṣatvāt । evaṁ ca satyetatsiddhaṁ bhaviṣyati — sarvadvaitopaśame cādvaitamiti ॥
svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ ॥ 4 ॥
svapnaḥ sthānamasya taijasasyeti svapnasthānaḥ । jāgratprajñā anekasādhanā bahirviṣayevāvabhāsamānā manaḥspandanamātrā satī tathābhūtaṁ saṁskāraṁ manasyādhatte ; tanmanaḥ tathā saṁskṛtaṁ citrita iva paṭo bāhyasādhanānapekṣamavidyākāmakarmabhiḥ preryamāṇaṁ jāgradvadavabhāsate । tathā coktam — ‘asya lokasya sarvāvato mātrāmapādāya’ (bṛ. u. 4 । 3 । 9) ityādi । tathā ‘pare deve manasyekībhavati’ (pra. u. 4 । 2) iti prastutya ‘atraiṣa devaḥ svapne mahimānamanubhavati’ (pra. u. 4 । 5) ityātharvaṇe । indriyāpekṣayā antaḥsthatvānmanasaḥ tadvāsanārūpā ca svapne prajñā yasyeti antaḥprajñaḥ, viṣayaśūnyāyāṁ prajñāyāṁ kevalaprakāśasvarūpāyāṁ viṣayitvena bhavatīti taijasaḥ । viśvasya saviṣayatvena prajñāyāḥ sthūlāyā bhojyatvam ; iha punaḥ kevalā vāsanāmātrā prajñā bhojyeti pravivikto bhoga iti । samānamanyat । dvitīyaḥ pādaḥ taijasaḥ ॥
yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati tatsuṣuptam । suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhukcetomukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5 ॥
darśanādarśanavṛttyoḥ svāpasya tulyatvātsuṣuptagrahaṇārthaṁ yatra supta ityādiviśeṣaṇam । athavā, triṣvapi sthāneṣu tattvāpratibodhalakṣaṇaḥ svāpo'viśiṣṭa iti pūrvābhyāṁ suṣuptaṁ vibhajate — yatra yasminsthāne kāle vā supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati । na hi suṣupte pūrvayorivānyathāgrahaṇalakṣaṇaṁ svapnadarśanaṁ kāmo vā kaścana vidyate । tadetatsuṣuptaṁ sthānamasyeti suṣuptasthānaḥ । sthānadvayapravibhaktaṁ manaḥspanditaṁ dvaitajātaṁ tathā rūpāparityāgenāvivekāpannaṁ naiśatamograstamivāhaḥ saprapañcamekībhūtamityucyate । ata eva svapnajāgranmanaḥspandanāni prajñānāni ghanībhūtānīva ; seyamavasthā avivekarūpatvātprajñānaghana ucyate । yathā rātrau naiśena tamasā avibhajyamānaṁ sarvaṁ ghanamiva, tadvatprajñānaghana eva । evaśabdānna jātyantaraṁ prajñānavyatirekeṇāstītyarthaḥ । manaso viṣayaviṣayyākāraspandanāyāsaduḥkhābhāvāt ānandamayaḥ ānandaprāyaḥ ; nānanda eva, anātyantikatvāt । yathā loke nirāyāsaḥ sthitaḥ sukhyānandabhugucyate । atyantānāyāsarūpā hīyaṁ sthitiranenātmanānubhūyata ityānandabhuk , ‘eṣo'sya parama ānandaḥ’ (bṛ. u. 4 । 3 । 32) iti śruteḥ । svapnādipratibodhaṁ cetaḥ prati dvārībhūtatvāt cetomukhaḥ ; bodhalakṣaṇaṁ vā ceto dvāraṁ mukhamasya svapnādyāgamanaṁ pratīti cetomukhaḥ । bhūtabhaviṣyajjñātṛtvaṁ sarvaviṣayajñātṛtvamasyaiveti prājñaḥ । suṣupto'pi hi bhūtapūrvagatyā prājña ucyate । athavā, prajñaptimātramasyaiva asādhāraṇaṁ rūpamiti prājñaḥ ; itarayorviśiṣṭamapi vijñānamastīti । so'yaṁ prājñastṛtīyaḥ pādaḥ ॥
eṣa sarveśvara eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām ॥ 6 ॥
eṣaḥ hi svarūpāvasthaḥ sarveśvaraḥ sādhidaivikasya bhedajātasya sarvasya īśvaraḥ īśitā ; naitasmājjātyantarabhūto'nyeṣāmiva, ‘prāṇabandhanaṁ hi somya manaḥ’ (chā. u. 6 । 8 । 2) iti śruteḥ । ayameva hi sarvasya sarvabhedāvastho jñāteti eṣaḥ sarvajñaḥ । ata eva eṣaḥ antaryāmī, antaranupraviśya sarveṣāṁ bhūtānāṁ yamayitā niyantāpyeṣa eva । ata eva yathoktaṁ sabhedaṁ jagatprasūyata iti eṣaḥ yoniḥ sarvasya । yata evam , prabhavaścāpyayaśca prabhavāpyayau hi bhūtānāmeṣa eva ॥
atraite ślokā bhavanti —
bahiḥprajño vibhurviśvo hyantaḥprajñastu taijasaḥ ।
ghanaprajñastathā prājña eka eva tridhā sthitaḥ ॥ 1 ॥
atra etasminyathokte'rthe ete ślokā bhavanti — bahiḥprajña iti । paryāyeṇa tristhānatvāt so'hamiti smṛtyā pratisandhānācca sthānatrayavyatiriktatvamekatvaṁ śuddhatvamasaṅgatvaṁ ca siddhamityabhiprāyaḥ, mahāmatsyādidṛṣṭāntaśruteḥ ॥
dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ ।
ākāśe ca hṛdi prājñastridhā dehe vyavasthitaḥ ॥ 2 ॥
jāgaritāvasthāyāmeva viśvādīnāṁ trayāṇāmanubhavapradarśanārtho'yaṁ ślokaḥ — dakṣiṇākṣīti । dakṣiṇamakṣyeva mukham , tasminprādhānyena draṣṭā sthūlānāṁ viśvaḥ anubhūyate, ‘indho ha vai nāmaiṣa yo'yaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 4 । 2 । 2) iti śruteḥ । indho dīptiguṇo vaiśvānara ādītyāntargato vairāja ātmā cakṣuṣi ca draṣṭaikaḥ । nanvanyo hiraṇyagarbhaḥ, kṣetrajño dakṣiṇe'kṣiṇyakṣṇorniyantā draṣṭā cānyo dehasvāmī ; na, svato bhedānabhyupagamāt ; ‘eko devaḥ sarvabhūteṣu gūḍhaḥ’ (śve. u. 6 । 11) iti śruteḥ, ‘kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata’ (bha. gī. 13 । 2) ‘avibhaktaṁ ca bhūteṣu vibhaktamiva ca sthitam’ (bha. gī. 13 । 16) iti smṛteśca ; sarveṣu karaṇeṣvaviśeṣeṣvapi dakṣiṇākṣiṇyupalabdhipāṭavadarśanāttatra viśeṣeṇa nirdeśo'sya viśvasya । dakṣiṇākṣigato dṛṣṭvā rūpaṁ nimīlitākṣastadeva smaranmanasyantaḥ svapna iva tadeva vāsanārūpābhivyaktaṁ paśyati । yathā tatra tathā svapne ; ataḥ manasi antastu taijaso'pi viśva eva । ākāśe ca hṛdi smaraṇākhyavyāpāroparame prājña ekībhūto ghanaprajña eva bhavati, manovyāpārābhāvāt । darśanasmaraṇe eva hi manaḥspanditam ; tadabhāve hṛdyevāviśeṣeṇa prāṇātmanāvasthānam , ‘prāṇo hyevaitānsarvānsaṁvṛṅkte’ (chā. u. 4 । 3 । 3) iti śruteḥ । taijasaḥ hiraṇyagarbhaḥ, manaḥsthatvāt ; ‘liṅgaṁ manaḥ’ (bṛ. u. 4 । 4 । 6) ‘manomayo'yaṁ puruṣaḥ’ (bṛ. u. 5 । 6 । 1) ityādiśrutibhyaḥ । nanu, vyākṛtaḥ prāṇaḥ suṣupte ; tadātmakāni karaṇāni bhavanti ; kathamavyākṛtatā ? naiṣa doṣaḥ, avyākṛtasya deśakālaviśeṣābhāvāt । yadyapi prāṇābhimāne sati vyākṛtataiva prāṇasya ; tathāpi piṇḍaparicchinnaviśeṣābhimānanirodhaḥ prāṇe bhavatītyavyākṛta eva prāṇaḥ suṣupte paricchinnābhimānavatām । yathā prāṇalaye paricchinnābhimānināṁ prāṇo'vyākṛtaḥ, tathā prāṇābhimānino'pyaviśeṣāpattāvavyākṛtatā samānā, prasavabījātmakatvaṁ ca । tadadhyakṣaścaiko'vyākṛtāvasthaḥ । paricchinnābhimānināmadhyakṣāṇāṁ ca tenaikatvamiti pūrvoktaṁ viśeṣaṇamekībhūtaḥ prajñānaghana ityādyupapannam । tasminnetasminnuktahetusattvācca । kathaṁ prāṇaśabdatvamavyākṛtasya ? ‘prāṇabandhanaṁ hi somya manaḥ’ (chā. u. 6 । 8 । 2) iti śruteḥ । nanu, tatra ‘sadeva somya’ (chā. u. 6 । 2 । 1) iti prakṛtaṁ sadbrahma prāṇaśabdavācyam ; naiṣa doṣaḥ, bījātmakatvābhyupagamātsataḥ । yadyapi sadbrahma prāṇaśabdavācyaṁ tatra, tathāpi jīvaprasavabījātmakatvamaparityajyaiva prāṇaśabdatvaṁ sataḥ sacchabdavācyatā ca । yadi hi nirbījarūpaṁ vivakṣitaṁ brahmābhaviṣyat , ‘neti neti’ (bṛ. u. 4 । 5 । 3) ‘yato vāco nivartante’ (tai. u. 2 । 9 । 1) ‘anyadeva tadviditādatho aviditādadhi’ (ke. u. 1 । 4) ityavakṣyat ; ‘na sattannāsaducyate’ (bha. gī. 13 । 12) iti smṛteḥ । nirbījatayaiva cet , sati pralīnānāṁ sampannānāṁ suṣuptipralayayoḥ punarutthānānupapattiḥ syāt ; muktānāṁ ca punarutpattiprasaṅgaḥ, bījābhāvāviśeṣāt , jñānadāhyabījābhāve ca jñānānarthakyaprasaṅgaḥ ; tasmātsabījatvābhyupagamenaiva sataḥ prāṇatvavyapadeśaḥ, sarvaśrutiṣu ca kāraṇatvavyapadeśaḥ । ata eva ‘akṣarātparataḥ paraḥ’ (mu. u. 2 । 1 । 2) ‘sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) ‘yato vāco nivartante’ (tai. u. 2 । 9 । 1) ‘neti neti’ (bṛ. u. 2 । 3 । 6) ityādinā bījatvāpanayanena vyapadeśaḥ । tāmabījāvasthāṁ tasyaiva prājñaśabdavācyasya turīyatvena dehādisambandhajāgradādirahitāṁ pāramārthikīṁ pṛthagvakṣyati । bījāvasthāpi ‘na kiñcidavediṣam’ ityutthitasya pratyayadarśanāddehe'nubhūyata eveti tridhā dehe vyavasthita ityucyate ॥
viśvo hi sthūlabhuṅ nityaṁ taijasaḥ praviviktabhuk ।
ānandabhuktathā prājñastridhā bhogaṁ nibodhata ॥ 3 ॥
sthūlaṁ tarpayate viśvaṁ praviviktaṁ tu taijasam ।
ānandaśca tathā prājñaṁ tridhā tṛptiṁ nibodhata ॥ 4 ॥
uktārthau hi ślokau ॥
triṣu dhāmasu yadbhojyaṁ bhoktā yaśca prakīrtitaḥ ।
vedaitadubhayaṁ yastu sa bhuñjāno na lipyate ॥ 5 ॥
triṣu dhāmasu jāgradādiṣu sthūlapraviviktānandākhyaṁ yadbhojyamekaṁ tridhābhūtam ; yaśca viśvataijasaprājñākhyo bhoktaikaḥ ‘so'ham’ ityekatvena pratisandhānāt draṣṭṛtvāviśeṣācca prakīrtitaḥ ; yo veda etadubhayaṁ bhojyabhoktṛtayā anekadhā bhinnam , saḥ bhuñjānaḥ na lipyate, bhojyasya sarvasyaikabhoktṛbhojyatvāt । na hi yasya yo viṣayaḥ, sa tena hīyate vardhate vā । na hyagniḥ svaviṣayaṁ dagdhvā kāṣṭhādi, tadvat ॥
prabhavaḥ sarvabhāvānāṁ satāmiti viniścayaḥ ।
sarvaṁ janayati prāṇaścetoṁśūnpuruṣaḥ pṛthak ॥ 6 ॥
satāṁ vidyamānānāṁ svena avidyākṛtanāmarūpamāyāsvarūpeṇa sarvabhāvānāṁ viśvataijasaprājñabhedānāṁ prabhavaḥ utpattiḥ । vakṣyati ca — ‘vandhyāputro na tattvena māyayā vāpi jāyate’ (mā. kā. 3 । 28) iti । yadi hyasatāmeva janma syāt , brahmaṇo'vyavahāryasya grahaṇadvārābhāvādasattvaprasaṅgaḥ । dṛṣṭaṁ ca rajjusarpādīnāmavidyākṛtamāyābījotpannānāṁ rajjvādyātmanā sattvam । na hi nirāspadā rajjusarpamṛgatṛṣṇikādayaḥ kvacidupalabhyante kenacit । yathā rajjvāṁ prāksarpotpatteḥ rajjvātmanā sarpaḥ sannevāsīt , evaṁ sarvabhāvānāmutpatteḥ prākprāṇabījātmanaiva sattvamiti । śrutirapi vakti ‘brahmaivedam’ (mu. u. 2 । 2 । 12) ‘ātmaivedamagra āsīt’ (bṛ. u. 1 । 4 । 1) iti । ataḥ sarvaṁ janayati prāṇaḥ cetoṁśūn aṁśava iva raveścidātmakasya puruṣasya cetorūpā jalārkasamāḥ prājñataijasaviśvabhedena devamanuṣyatiryagādidehabhedeṣu vibhāvyamānāścetoṁśavo ye, tān puruṣaḥ pṛthak sṛjati viṣayabhāvavilakṣaṇānagnivisphuliṅgavatsalakṣaṇān jalārkavacca jīvalakṣaṇāṁstvitarānsarvabhāvān prāṇo bījātmā janayati, ‘yathorṇanābhiḥ. . . yathāgneḥ kṣudrā visphuliṅgāḥ’ (bṛ. u. 2 । 1 । 20) ityādiśruteḥ ॥
vibhūtiṁ prasavaṁ tvanye manyante sṛṣṭicintakāḥ ।
svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā ॥ 7 ॥
vibhūtirvistāra īśvarasya sṛṣṭiriti sṛṣṭicintakā manyante ; na tu paramārthacintakānāṁ sṛṣṭāvādara ityarthaḥ, ‘indro māyābhiḥ pururūpa īyate’ (bṛ. u. 2 । 5 । 19) iti śruteḥ । na hi māyāvinaṁ sūtramākāśe niḥkṣipya tena sāyudhamāruhya cakṣurgocaratāmatītya yuddhena khaṇḍaśaśchinnaṁ patitaṁ punarutthitaṁ ca paśyatāṁ tatkṛtamāyādisatattvacintāyāmādaro bhavati । tathaivāyaṁ māyāvinaḥ sūtraprasāraṇasamaḥ suṣuptasvapnādivikāsaḥ ; tadārūḍhamāyāvisamaśca tatsthaprājñataijasādiḥ ; sūtratadārūḍhābhyāmanyaḥ paramārthamāyāvī । sa eva bhūmiṣṭho māyācchannaḥ adṛśyamāna eva sthito yathā, tathā turīyākhyaṁ paramārthatattvam । atastaccintāyāmevādaro mumukṣūṇāmāryāṇām , na niṣprayojanāyāṁ sṛṣṭāvādara ityataḥ sṛṣṭicintakānāmevaite vikalpā ityāha — svapnamāyāsarūpeti । svapnasarūpā māyāsarūpā ceti ॥
icchāmātraṁ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ ।
kālātprasūtiṁ bhūtānāṁ manyante kālacintakāḥ ॥ 8 ॥
icchāmātraṁ prabhoḥ satyasaṅkalpatvāt sṛṣṭiḥ ghaṭādīnāṁ saṅkalpanāmātram , na saṅkalpanātiriktam । kālādeva sṛṣṭiriti kecit ॥
bhogārthaṁ sṛṣṭirityanye krīḍārthamiti cāpare ।
devasyaiṣa svabhāvo'yamāptakāmasya kā spṛhā ॥ 9 ॥
bhogārtham , krīḍārthamiti ca anye sṛṣṭiṁ manyante । anayoḥ pakṣayordūṣaṇaṁ devasyaiṣa svabhāvo'yamiti devasya svabhāvapakṣamāśritya, sarveṣāṁ vā pakṣāṇām — āptakāmasya kā spṛheti । na hi rajjvādīnāmavidyāsvabhāvavyatirekeṇa sarpādyābhāsatve kāraṇaṁ śakyaṁ vaktum ॥
iti ।
nāntaḥprajñaṁ nabahiḥprajñaṁ nobhayataḥprajñaṁ naprajñānaghanaṁ naprajñaṁ nāprajñam । adṛśyamavyavahāryamagrāhyamalakṣaṇamacintyamavyapadeśyamekātmapratyayasāraṁ prapañcopaśamaṁ śāntaṁ śivamadvaitaṁ caturthaṁ manyante sa ātmā sa vijñeyaḥ ॥ 7 ॥
caturthaḥ pādaḥ kramaprāpto vaktavya ityāha — nāntaḥprajñamityādinā । sarvaśabdapravṛttinimittaśūnyatvāttasya śabdānabhidheyatvamiti viśeṣapratiṣedhenaiva turīyaṁ nirdidikṣati । śūnyameva tarhi ; tanna, mithyāvikalpasya nirnimittatvānupapatteḥ ; na hi rajatasarpapuruṣamṛgatṛṣṇikādivikalpāḥ śuktikārajjusthāṇūṣarādivyatirekeṇa avastvāspadāḥ śakyāḥ kalpayitum । evaṁ tarhi prāṇādisarvavikalpāspadatvātturīyasya śabdavācyatvamiti na pratiṣedhaiḥ pratyāyyatvamudakādhārāderiva ghaṭādeḥ ; na, prāṇādivikalpasyāvastutvācchuktikādiṣviva rajatādeḥ ; na hi sadasatoḥ sambandhaḥ śabdapravṛttinimittabhāk , avastutvāt ; nāpi pramāṇāntaraviṣayatvaṁ svarūpeṇa gavādivat , ātmano nirupādhikatvāt ; gavādivannāpi jātimattvam , advitīyatvena sāmānyaviśeṣābhāvāt ; nāpi kriyāvattvaṁ pācakādivat , avikriyatvāt ; nāpi guṇavattvaṁ nīlādivat , nirguṇatvāt ; ato nābhidhānena nirdeśamarhati । śaśaviṣāṇādisamatvānnirarthakatvaṁ tarhi ; na, ātmatvāvagame turīyasyānātmatṛṣṇāvyāvṛttihetutvāt śuktikāvagama iva rajatatṛṣṇāyāḥ ; na hi turīyasyātmatvāvagame sati avidyātṛṣṇādidoṣāṇāṁ sambhavo'sti ; na ca turīyasyātmatvānavagame kāraṇamasti, sarvopaniṣadāṁ tādarthyenopakṣayāt — ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) ‘tatsatyaṁ sa ātmā’ (chā. u. 6 । 8 । 7) ‘yatsākṣādaparokṣādbrahma’ (bṛ. u. 3 । 4 । 1) ‘sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) ityādīnām । so'yamātmā paramārthāparamārtharūpaścatuṣpādityuktaḥ । tasyāparamārtharūpamavidyākṛtaṁ rajjusarpādisamamuktaṁ pādatrayalakṣaṇaṁ bījāṅkurasthānīyam । athedānīmabījātmakaṁ paramārthasvarūpaṁ rajjusthānīyaṁ sarpādisthānīyoktasthānatrayanirākaraṇenāha — nāntaḥprajñamityādinā । nanvātmanaścatuṣpāttvaṁ pratijñāya pādatrayakathanenaiva caturthasyāntaḥprajñādibhyo'nyatve siddhe ‘nāntaḥprajñam’ ityādipratiṣedho'narthakaḥ ; na, sarpādivikalpapratiṣedhenaiva rajjusvarūpapratipattivattryavasthasyaivātmanasturīyatvena pratipipādayiṣitatvāt , ‘tattvamasi’ itivat । yadi hi tryavasthātmavilakṣaṇaṁ turīyamanyat , tatpratipattidvārābhāvāt śāstropadeśānarthakyaṁ śūnyatāpattirvā । rajjuriva sarpādibhirvikalpyamānā sthānatraye'pyātmaika eva antaḥprajñāditvena vikalpyate yadā, tadā antaḥprajñāditvapratiṣedhavijñānapramāṇasamakālameva ātmanyanarthaprapañcanivṛttilakṣaṇaṁ phalaṁ parisamāptamiti turīyādhigame pramāṇāntaraṁ sādhanāntaraṁ vā na mṛgyam ; rajjusarpavivekasamakāla iva rajjvāṁ sarpanivṛttiphale sati rajjvadhigamasya । yeṣāṁ punastamopanayanavyatirekeṇa ghaṭādhigame pramāṇaṁ vyāpriyate, teṣāṁ chedyāvayavasambandhaviyogavyatirekeṇa anyatarāvayave'pi cchidirvyāpriyata ityuktaṁ syāt । yadā punarghaṭatamasorvivekakaraṇe pravṛttaṁ pramāṇamanupāditsitatamonivṛttiphalāvasānaṁ chidiriva cchedyāvayavasambandhavivekakaraṇe pravṛttā tadavayavadvaidhībhāvaphalāvasānā, tadā nāntarīyakaṁ ghaṭavijñānaṁ na pramāṇaphalam । na ca tadvadapyātmanyadhyāropitāntaḥprajñatvādivivekakaraṇe pravṛttasya pratiṣedhavijñānapramāṇasya anupāditsitāntaḥprajñatvādinivṛttivyatirekeṇa turīye vyāpāropapattiḥ, antaḥprajñatvādi nivṛttisamakālameva pramātṛtvādibhedanivṛtteḥ । tathā ca vakṣyati — ‘jñāte dvaitaṁ na vidyate’ (mā. kā. 1 । 18) iti । jñānasya dvaitanivṛttikṣaṇavyatirekeṇa kṣaṇāntarānavasthānāt , avasthāne vā anavasthāprasaṅgāddvaitānivṛttiḥ ; tasmātpratiṣedhavijñānapramāṇavyāpārasamakālaiva ātmanyadhyāropitāntaḥprajñatvādyanarthanivṛttiriti siddham । nāntaḥprajñamiti taijasapratiṣedhaḥ ; nabahiḥprajñamiti viśvapratiṣedhaḥ ; nobhayataḥprajñamiti jāgaritasvapnayorantarālāvasthāpratiṣedhaḥ ; naprajñānaghanamiti suṣuptāvasthāpratiṣedhaḥ, bījabhāvāvivekasvarūpatvāt ; naprajñamiti yugapatsarvaviṣayajñātṛtvapratiṣedhaḥ ; nāprajñamityacaitanyapratiṣedhaḥ । kathaṁ punarantaḥprajñatvādīnāmātmani gamyamānānāṁ rajjvādau sarpādivatpratiṣedhādasattvaṁ gamyata iti, ucyate ; jñasvarūpāviśeṣe'pi itaretaravyabhicārādasatyatvaṁ rajjvādāviva sarpadhārādivikalpabhedavat ; sarvatrāvyabhicārājjñasvarūpasya satyatvam । suṣupte vyabhicaratīti cet ; na, suṣuptasyānubhūyamānatvāt , ‘na hi vijñāturvijñāterviparilopo vidyate’ (bṛ. u. 4 । 3 । 30) iti śruteḥ ; ata eva adṛśyam । yasmādadṛśyam , tasmādavyavahāryam । agrāhyaṁ karmendriyaiḥ । alakṣaṇam aliṅgamityetat , ananumeyamityarthaḥ । ata eva acintyam । ata eva avyapadeśyaṁ śabdaiḥ । ekātmapratyayasāraṁ jāgradādisthāneṣu eka evāyamātmā ityavyabhicārī yaḥ pratyayaḥ, tenānusaraṇīyam ; athavā, eka ātmapratyayaḥ sāraḥ pramāṇaṁ yasya turīyasyādhigame, tatturīyamekātmapratyayasāram , ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) iti śruteḥ । antaḥprajñatvādisthānidharmapratiṣedhaḥ kṛtaḥ । prapañcopaśamamiti jāgradādisthānadharmābhāva ucyate । ata eva śāntam avikriyam , śivaṁ yataḥ advaitaṁ bhedavikalparahitaṁ caturthaṁ turīyaṁ manyante, pratīyamānapādatrayarūpavailakṣaṇyāt । sa ātmā sa vijñeyaḥ iti । pratīyamānasarpadaṇḍabhūcchidrādivyatiriktā yathā rajjuḥ, tathā ‘tattvamasi’ ityādivākyārthaḥ ātmā ‘adṛṣṭo draṣṭā’ (bṛ. u. 3 । 7 । 23) ‘na hi draṣṭudṛṣṭerviparilopo vidyate’ (bṛ. u. 4 । 3 । 23) ityādibhirukto yaḥ, sa vijñeya iti bhūtapūrvagatyā । jñāte dvaitābhāvaḥ ॥
atraite ślokā bhavanti —
nivṛtteḥ sarvaduḥkhānāmīśānaḥ prabhuravyayaḥ ।
advaitaḥ sarvabhāvānāṁ devasturyo vibhuḥ smṛtaḥ ॥ 10 ॥
atraite ślokā bhavanti । prājñataijasaviśvalakṣaṇānāṁ sarvaduḥkhānāṁ nivṛtteḥ īśānaḥ turīya ātmā । īśāna ityasya padasya vyākhyānaṁ prabhuriti ; duḥkhanivṛttiṁ prati prabhurbhavatītyarthaḥ, tadvijñānanimittatvādduḥkhanivṛtteḥ । avyayaḥ na vyeti, svarūpānna vyabhicarati na cyavata ityetat । kutaḥ ? yasmāt advaitaḥ, sarvabhāvānām — sarpādīnāṁ rajjuradvayā satyā ca ; evaṁ turīyaḥ, ‘na hi draṣṭurdṛṣṭerviparilopo vidyate’ (bṛ. u. 4 । 3 । 23) iti śruteḥ — ato rajjusarpavanmṛṣātvāt । sa eṣa devaḥ dyotanāt turyaḥ caturthaḥ vibhuḥ vyāpī smṛtaḥ ॥
kāryakāraṇabaddhau tāviṣyete viśvataijasau ।
prājñaḥ kāraṇabaddhastu dvau tau turye na sidhyataḥ ॥ 11 ॥
viśvādīnāṁ sāmānyaviśeṣabhāvo nirūpyate turyayāthātmyāvadhāraṇārtham — kāryaṁ kriyata iti phalabhāvaḥ, kāraṇaṁ karotīti bījabhāvaḥ । tattvāgrahaṇānyathāgrahaṇābhyāṁ bījaphalabhāvābhyāṁ tau yathoktau viśvataijasau baddhau saṅgṛhītau iṣyete । prājñastu bījabhāvenaiva baddhaḥ । tattvāpratibodhamātrameva hi bījaṁ prājñatve nimittam । tataḥ dvau tau bījaphalabhāvau tattvāgrahaṇānyathāgrahaṇe turīye na sidhyataḥ na vidyete, na sambhavata ityarthaḥ ॥
nātmānaṁ na paraṁ caiva na satyaṁ nāpi cānṛtam ।
prājñaḥ kiñcana saṁvetti turyaṁ tatsarvadṛksadā ॥ 12 ॥
kathaṁ punaḥ kāraṇabaddhatvaṁ prājñasya turīye vā tattvāgrahaṇānyathāgrahaṇalakṣaṇau bandhau na sidhyata iti ? yasmāt — ātmānam , vilakṣaṇam , avidyābījaprasūtaṁ vedyaṁ bāhyaṁ dvaitam — prājño na kiñcana saṁvetti, yathā viśvataijasau ; tataścāsau tattvāgrahaṇena tamasā anyathāgrahaṇabījabhūtena baddho bhavati । yasmāt turyaṁ tatsarvadṛksadā turīyādanyasyābhāvāt sarvadā sadaiva bhavati, sarvaṁ ca taddṛkceti sarvadṛk ; tasmānna tattvāgrahaṇalakṣaṇaṁ bījam । tatra tatprasūtasyānyathāgrahaṇasyāpyata evābhāvaḥ । na hi savitari sadāprakāśātmake tadviruddhamaprakāśanamanyathāprakāśanaṁ vā sambhavati, ‘na hi draṣṭurdṛṣṭerviparilopo vidyate’ (bṛ. u. 4 । 3 । 23) iti śruteḥ । athavā, jāgratsvapnayoḥ sarvabhūtāvasthaḥ sarvavastudṛgābhāsasturīya eveti sarvadṛksadā, ‘nānyadato'sti draṣṭṛ’ (bṛ. u. 3 । 8 । 11) ityādiśruteḥ ॥
dvaitasyāgrahaṇaṁ tulyamubhayoḥ prājñaturyayoḥ ।
bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate ॥ 13 ॥
nimittāntaraprāptāśaṅkānivṛttyartho'yaṁ ślokaḥ — kathaṁ dvaitāgrahaṇasya tulyatve kāraṇabaddhatvaṁ prājñasyaiva, na turīyasyeti prāptā āśaṅkā nivartyate ; yasmāt bījanidrāyutaḥ, tattvāpratibodho nidrā ; saiva ca viśeṣapratibodhaprasavasya bījam ; sā bījanidrā ; tayā yutaḥ prājñaḥ । sadāsarvadṛksvabhāvatvāttattvāpratibodhalakṣaṇā bījanidrā turye na vidyate ; ato na kāraṇabandhastasminnityabhiprāyaḥ ॥
svapnanidrāyutāvādyau prājñastvasvapnanidrayā ।
na nidrāṁ naiva ca svapnaṁ turye paśyanti niścitāḥ ॥ 14 ॥
svapnaḥ anyathāgrahaṇaṁ sarpa iva rajjvām , nidroktā tattvāpratibodhalakṣaṇaṁ tama iti ; tābhyāṁ svapnanidrābhyāṁ yutau viśvataijasau ; atastau kāryakāraṇabaddhāvityuktau । prājñastu svapnavarjitayā kevalayaiva nidrayā yuta iti kāraṇabaddha ityuktam । nobhayaṁ paśyanti turīye niścitāḥ brahmavida ityarthaḥ, viruddhatvātsavitarīva tamaḥ । ato na kāryakāraṇabaddha ityuktasturīyaḥ ॥
anyathā gṛhṇataḥ svapno nidrā tattvamajānataḥ ।
viparyāse tayoḥ kṣīṇe turīyaṁ padamaśnute ॥ 15 ॥
kadā turīye niścito bhavatītyucyate — svapnajāgaritayoḥ anyathā rajjvāṁ sarpavat gṛhṇataḥ tattvaṁ svapno bhavati ; nidrā tattvamajānataḥ tisṛṣvavasthāsu tulyā । svapnanidrayostulyatvādviśvataijasayorekarāśitvam । anyathāgrahaṇaprādhānyācca guṇabhūtā nidreti tasminviparyāsaḥ svapnaḥ । tṛtīye tu sthāne tattvāgrahaṇalakṣaṇā nidraiva kevalā viparyāsaḥ । ataḥ tayoḥ kāryakāraṇasthānayoḥ anyathāgrahaṇatattvāgrahaṇalakṣaṇaviparyāse kāryakāraṇabandharūpe paramārthatattvapratibodhataḥ kṣīṇe turīyaṁ padamaśnute ; tadā ubhayalakṣaṇaṁ bandhanaṁ tatrāpaśyaṁsturīye niścito bhavatītyarthaḥ ॥
anādimāyayā supto yadā jīvaḥ prabudhyate ।
ajamanidramasvapnamadvaitaṁ budhyate tadā ॥ 16 ॥
yo'yaṁ saṁsārī jīvaḥ, saḥ ubhayalakṣaṇena tattvāpratibodharūpeṇa bījātmanā, anyathāgrahaṇalakṣaṇena cānādikālapravṛttena māyālakṣaṇena svāpena, mamāyaṁ pitā putro'yaṁ naptā kṣetraṁ gṛhaṁ paśavaḥ, ahameṣāṁ svāmī sukhī duḥkhī kṣayito'hamanena vardhitaścānena ityevaṁprakārānsvapnān sthānadvaye'pi paśyansuptaḥ, yadā vedāntārthatattvābhijñena paramakāruṇikena guruṇā ‘nāsyevaṁ tvaṁ hetuphalātmakaḥ, kintu tattvamasi’ iti pratibodhyamānaḥ, tadaivaṁ pratibudhyate । katham ? nāsminbāhyamābhyantaraṁ vā janmādibhāvavikāro'sti, ataḥ ajam ‘sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) iti śruteḥ, sarvabhāvavikāravarjitamityarthaḥ । yasmājjanmādikāraṇabhūtam , nāsminnavidyātamobījaṁ nidrā vidyata iti anidram ; anidraṁ hi tatturīyam ; ata eva asvapnam , tannimittatvādanyathāgrahaṇasya । yasmācca anidramasvapnam , tasmādajam advaitaṁ turīyamātmānaṁ budhyate tadā ॥
prapañco yadi vidyeta nivarteta na saṁśayaḥ ।
māyāmātramidaṁ dvaitamadvaitaṁ paramārthataḥ ॥ 17 ॥
prapañcanivṛttyā cetpratibudhyate, anivṛtte prapañce kathamadvaitamiti, ucyate । satyamevaṁ syātprapañco yadi vidyeta ; rajjvāṁ sarpa iva kalpitatvānna tu sa vidyate । vidyamānaścet nivarteta, na saṁśayaḥ । na hi rajjvāṁ bhrāntibuddhyā kalpitaḥ sarpo vidyamānaḥ sanvivekato nivṛttaḥ ; na ca māyā māyāvinā prayuktā taddarśināṁ cakṣurbandhāpagame vidyamānā satī nivṛttā ; tathedaṁ prapañcākhyaṁ māyāmātraṁ dvaitam ; rajjuvanmāyāvivacca advaitaṁ paramārthataḥ ; tasmānna kaścitprapañcaḥ pravṛtto nivṛtto vāstītyabhiprāyaḥ ॥
vikalpo vinivarteta kalpito yadi kenacit ।
upadeśādayaṁ vādo jñāte dvaitaṁ na vidyate ॥ 18 ॥
nanu śāstā śāstraṁ śiṣya ityayaṁ vikalpaḥ kathaṁ nivṛtta iti, ucyate — vikalpo vinivarteta yadi kenacitkalpitaḥ syāt । yathā ayaṁ prapañco māyārajjusarpavat , tathā ayaṁ śiṣyādibhedavikalpo'pi prākpratibodhādevopadeśanimittaḥ ; ata upadeśādayaṁ vādaḥ — śiṣyaḥ śāstā śāstramiti । upadeśakārye tu jñāne nirvṛtte jñāte paramārthatattve, dvaitaṁ na vidyate ॥
iti ।
so'yamātmādhyakṣaramoṅkāro'dhimātraṁ pādā mātrā mātrāśca pādā akāra ukāro makāra iti ॥ 8 ॥
abhidheyaprādhānyena oṅkāraścatuṣpādātmeti vyākhyāto yaḥ, so'yam ātmā adhyakṣaram akṣaramadhikṛtya abhidhānaprādhānyena varṇyamāno'dhyakṣaram । kiṁ punastadakṣaramityāha — oṅkāraḥ । so'yamoṅkāraḥ pādaśaḥ pravibhajyamānaḥ, adhimātraṁ mātrāmadhikṛtya vartata ityadhimātram । katham ? ātmano ye pādāḥ, te oṅkārasya mātrāḥ । kāstāḥ ? akāra ukāro makāra iti ॥
jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrāpterādimattvādvāpnoti ha vai sarvānkāmānādiśca bhavati ya evaṁ veda ॥ 9 ॥
tatra viśeṣaniyamaḥ kriyate — jāgaritasthānaḥ vaiśvānaraḥ yaḥ, sa oṅkārasya akāraḥ prathamā mātrā । kena sāmānyenetyāha — āpteḥ ; āptirvyāptiḥ ; akāreṇa sarvā vāgvyāptā, ‘akāro vai sarvā vāk’ (ai. ā. 2 । 3 । 19) iti śruteḥ । tathā vaiśvānareṇa jagat , ‘tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāḥ’ (chā. u. 5 । 18 । 2) ityādiśruteḥ । abhidhānābhidheyayorekatvaṁ cāvocāma । ādirasya vidyata ityādimat ; yathaiva ādimadakārākhyamakṣaram , tathā vaiśvānaraḥ ; tasmādvā sāmānyādakāratvaṁ vaiśvānarasya । tadekatvavidaḥ phalamāha — āpnoti ha vai sarvānkāmān , ādiḥ prathamaśca bhavati mahatām , ya evaṁ veda, yathoktamekatvaṁ vedetyarthaḥ ॥
svapnasthānastaijasa ukāro dvitīyā mātrotkarṣādubhayatvādvotkarṣati ha vai jñānasantatiṁ samānaśca bhavati nāsyābrahmavitkule bhavati ya evaṁ veda ॥ 10 ॥
svapnasthānaḥ taijasaḥ yaḥ, sa oṅkārasya ukāraḥ dvitīyā mātrā । kena sāmānyenetyāha — utkarṣāt ; akārādutkṛṣṭa iva hyukāraḥ ; tathā taijaso viśvāt । ubhayatvādvā ; akāramakārayormadhyastha ukāraḥ ; tathā viśvaprājñayormadhye taijasaḥ ; ata ubhayabhāktvasāmānyāt । vidvatphalamucyate — utkarṣati ha vai jñānasantatiṁ vijñānasantatiṁ vardhayatītyarthaḥ ; samānaḥ tulyaśca, mitrapakṣasyeva śatrupakṣāṇāmapyapradveṣyo bhavati ; abrahmavicca asya kule na bhavati, ya evaṁ veda ॥
suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā minoti ha vā idaṁ sarvamapītiśca bhavati ya evaṁ veda ॥ 11 ॥
suṣuptasthānaḥ prājñaḥ yaḥ, sa oṅkārasya makāraḥ tṛtīyā mātrā । kena sāmānyenetyāha — sāmānyamidamatra — miteḥ ; mitirmānam ; mīyete iva hi viśvataijasau prājñena pralayotpattyoḥ praveśanirgamābhyāṁ prastheneva yavāḥ ; tathā oṅkārasamāptau punaḥ prayoge ca praviśya nirgacchata iva akārokārau makāre । apītervā ; apītirapyaya ekībhāvaḥ ; oṅkāroccāraṇe hi antye'kṣare ekībhūtāviva akārokārau ; tathā viśvataijasau suṣuptakāle prājñe । ato vā sāmānyādekatvaṁ prājñamakārayoḥ । vidvatphalamāha — minoti ha vai idaṁ sarvam , jagadyāthātmyaṁ jānātītyarthaḥ ; apītiśca jagatkāraṇātmā ca bhavatītyarthaḥ । atrāvāntaraphalavacanaṁ pradhānasādhanastutyartham ॥
atraite ślokā bhavanti —
viśvasyātvavivakṣāyāmādisāmānyamutkaṭam ।
mātrāsampratipattau syādāptisāmānyameva ca ॥ 19 ॥
atra ete ślokā bhavanti । viśvasya atvam akāramātratvaṁ yadā vivakṣyate, tadā āditvasāmānyam uktanyāyena utkaṭam udbhūtaṁ dṛśyata ityarthaḥ । atvavivakṣāyāmityasya vyākhyānam — mātrāsampratipattau iti । viśvasya akāramātratvaṁ yadā sampratipadyate ityarthaḥ । āptisāmānyameva ca, utkaṭamityanuvartate, ca - śabdāt ॥
taijasasyotvavijñāna utkarṣo dṛśyate sphuṭam ।
mātrāsampratipattau syādubhayatvaṁ tathāvidham ॥ 20 ॥
taijasasya utvavijñāne ukāratvavivakṣāyām utkarṣo dṛśyate sphuṭaṁ spaṣṭamityarthaḥ । ubhayatvaṁ ca sphuṭameveti । pūrvavatsarvam ॥
makārabhāve prājñasya mānasāmānyamutkaṭam ।
mātrāsampratipattau tu layasāmānyameva ca ॥ 21 ॥
makāratve prājñasya mitilayāvutkṛṣṭe sāmānye ityarthaḥ ॥
triṣu dhāmasu yastulyaṁ sāmānyaṁ vetti niścitaḥ ।
sa pūjyaḥ sarvabhūtānāṁ vandyaścaiva mahāmuniḥ ॥ 22 ॥
yathoktasthānatraye yaḥ tulyamuktaṁ sāmānyaṁ vetti, evamevaitaditi niścitaḥ san saḥ pūjyaḥ vandyaśca brahmavit loke bhavati ॥
akāro nayate viśvamukāraścāpi taijasam ।
makāraśca punaḥ prājñaṁ nāmātre vidyate gatiḥ ॥ 23 ॥
yathoktaiḥ sāmānyaiḥ ātmapādānāṁ mātrābhiḥ saha ekatvaṁ kṛtvā yathoktoṅkāraṁ pratipadyate yo dhyāyī, tam akāraḥ nayate viśvaṁ prāpayati । akārālambanamoṅkāraṁ vidvānvaiśvānaro bhavatītyarthaḥ । tathā ukāraḥ taijasam ; makāraścāpi punaḥ prājñam , ca - śabdānnayata ityanuvartate । kṣīṇe tu makāre bījabhāvakṣayāt amātre oṅkāre gatiḥ na vidyate kvacidityarthaḥ ॥
iti ।
amātraścaturtho'vyavahāryaḥ prapañcopaśamaḥ śivo'dvaita evamoṅkāra ātmaiva saṁviśatyātmanātmānaṁ ya evaṁ veda ॥ 12 ॥
amātraḥ mātrā yasya na santi, saḥ amātraḥ oṅkāraḥ caturthaḥ turīyaḥ ātmaiva kevalaḥ abhidhānābhidheyarūpayorvāṅmanasayoḥ kṣīṇatvāt avyavahāryaḥ ; prapañcopaśamaḥ śivaḥ advaitaḥ saṁvṛttaḥ evaṁ yathoktavijñānavatā prayukta oṅkārastrimātrastripāda ātmaiva ; saṁviśati ātmanā svenaiva svaṁ pāramārthikamātmānam , ya evaṁ veda ; paramārthadarśanāt brahmavit tṛtīyaṁ bījabhāvaṁ dagdhvā ātmānaṁ praviṣṭa iti na punarjāyate, turīyasyābījatvāt । na hi rajjusarpayorviveke rajjvāṁ praviṣṭaḥ sarpaḥ buddhisaṁskārātpunaḥ pūrvavattadvivekināmutthāsyati । mandamadhyamadhiyāṁ tu pratipannasādhakabhāvānāṁ sanmārgagāmināṁ saṁnyāsināṁ mātrāṇāṁ pādānāṁ ca klṛptasāmānyavidāṁ yathāvadupāsyamāna oṅkāro brahmapratipattaye ālambanībhavati । tathā ca vakṣyati — ‘āśramāstrividhāḥ’ (mā. kā. 3 । 16) ityādi ॥
iti māṇḍūkyopaniṣatsamāptā ॥
atraite ślokā bhavanti —
oṅkāraṁ pādaśo vidyātpādā mātrā na saṁśayaḥ ।
oṅkāraṁ pādaśo jñātvā na kiñcidapi cintayet ॥ 24 ॥
pūrvavadatraite ślokā bhavanti । yathoktaiḥ sāmānyaiḥ pādā eva mātrāḥ, mātrāśca pādāḥ ; tasmāt oṅkāraṁ pādaśaḥ vidyāt ityarthaḥ । evamoṅkāre jñāte dṛṣṭārthamadṛṣṭārthaṁ vā na kiñcidapi prayojanaṁ cintayet , kṛtārthatvādityarthaḥ ॥
yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam ।
praṇave nityayuktasya na bhayaṁ vidyate kvacit ॥ 25 ॥
yuñjīta samādadhyāt yathāvyākhyāte paramārtharūpe praṇave cetaḥ manaḥ ; yasmātpraṇavaḥ brahma nirbhayam ; na hi tatra sadāyuktasya bhayaṁ vidyate kvacit , ‘vidvānna bibheti kutaścana’ (tai. u. 2 । 9 । 1) iti śruteḥ ॥
praṇavo hyaparaṁ brahma praṇavaśca paraṁ smṛtaḥ ।
apūrvo'nantaro'bāhyo'naparaḥ praṇavo'vyayaḥ ॥ 26 ॥
parāpare brahmaṇī praṇavaḥ ; paramārthataḥ kṣīṇeṣu mātrāpādeṣu para evātmā brahma iti ; na pūrvaṁ kāraṇamasya vidyata ityapūrvaḥ ; nāsya antaraṁ bhinnajātīyaṁ kiñcidvidyata iti anantaraḥ, tathā bāhyamanyat na vidyata ityabāhyaḥ ; aparaṁ kāryamasya na vidyata ityanaparaḥ, sabāhyābhyantaro hyajaḥ saindhavaghanavatprajñānaghana ityarthaḥ ॥
sarvasya praṇavo hyādirmadhyamantastathaiva ca ।
evaṁ hi praṇavaṁ jñātvā vyaśnute tadanantaram ॥ 27 ॥
ādimadhyāntā utpattisthitipralayāḥ sarvasya praṇava eva । māyāhastirajjusarpamṛgatṛṣṇikāsvapnādivadutpadyamānasya viyadādiprapañcasya yathā māyāvyādayaḥ, evaṁ hi praṇavamātmānaṁ māyāvyādisthānīyaṁ jñātvā tatkṣaṇādeva tadātmabhāvaṁ vyaśnuta ityarthaḥ ॥
praṇavaṁ hīśvaraṁ vidyātsarvasya hṛdaye sthitam ।
sarvavyāpinamoṅkāraṁ matvā dhīro na śocati ॥ 28 ॥
sarvasya prāṇijātasya smṛtipratyayāspade hṛdaye sthitamīśvaraṁ praṇavaṁ vidyāt sarvavyāpinaṁ vyomavat oṅkāramātmānamasaṁsāriṇaṁ dhīraḥ dhīmānbuddhimān ātmatattvaṁ matvā jñātvā na śocati, śokanimittānupapatteḥ, ‘tarati śokamātmavit’ (chā. u. 7 । 1 । 3) ityādiśrutibhyaḥ ॥
amātro'nantamātraśca dvaitasyopaśamaḥ śivaḥ ।
oṅkāro vidito yena sa munirnetaro janaḥ ॥ 29 ॥
amātraḥ turīya oṅkāraḥ, mīyate anayeti mātrā paricchittiḥ, sā anantā yasya saḥ anantamātraḥ ; naitāvattvamasya paricchettuṁ śakyata ityarthaḥ । sarvadvaitopaśamatvādeva śivaḥ । oṅkāro yathāvyākhyāto vidito yena, sa eva paramārthatattvasya mananānmuniḥ ; netaro janaḥ śāstravidapītyarthaḥ ॥
iti prathamamāgamaprakaraṇaṁ sampūrṇam ॥