māṇḍūkyopaniṣat

gauḍapādīyakārikāsahitam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

omityetadakṣaramidaṁ sarvaṁ tasyopavyākhyānaṁ bhūtaṁ bhavadbhaviṣyaditi sarvamoṅkāra eva । yaccānyattrikālātītaṁ tadapyoṅkāra eva ॥ 1 ॥
sarvaṁ hyetadbrahmāyamātmā brahma so'yamātmā catuṣpāt ॥ 2 ॥
jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3 ॥
svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ ॥ 4 ॥
yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati tatsuṣuptam । suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhukcetomukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5 ॥
eṣa sarveśvara eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām ॥ 6 ॥
bahiḥprajño vibhurviśvo hyantaḥprajñastu taijasaḥ ।
ghanaprajñastathā prājña eka eva tridhā sthitaḥ ॥ 1 ॥
dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ ।
ākāśe ca hṛdi prājñastridhā dehe vyavasthitaḥ ॥ 2 ॥
viśvo hi sthūlabhuṅ nityaṁ taijasaḥ praviviktabhuk ।
ānandabhuktathā prājñastridhā bhogaṁ nibodhata ॥ 3 ॥
sthūlaṁ tarpayate viśvaṁ praviviktaṁ tu taijasam ।
ānandaśca tathā prājñaṁ tridhā tṛptiṁ nibodhata ॥ 4 ॥
triṣu dhāmasu yadbhojyaṁ bhoktā yaśca prakīrtitaḥ ।
vedaitadubhayaṁ yastu sa bhuñjāno na lipyate ॥ 5 ॥
prabhavaḥ sarvabhāvānāṁ satāmiti viniścayaḥ ।
sarvaṁ janayati prāṇaścetoṁśūnpuruṣaḥ pṛthak ॥ 6 ॥
vibhūtiṁ prasavaṁ tvanye manyante sṛṣṭicintakāḥ ।
svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā ॥ 7 ॥
icchāmātraṁ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ ।
kālātprasūtiṁ bhūtānāṁ manyante kālacintakāḥ ॥ 8 ॥
bhogārthaṁ sṛṣṭirityanye krīḍārthamiti cāpare ।
devasyaiṣa svabhāvo'yamāptakāmasya kā spṛhā ॥ 9 ॥
nāntaḥprajñaṁ nabahiḥprajñaṁ nobhayataḥprajñaṁ naprajñānaghanaṁ naprajñaṁ nāprajñam । adṛśyamavyavahāryamagrāhyamalakṣaṇamacintyamavyapadeśyamekātmapratyayasāraṁ prapañcopaśamaṁ śāntaṁ śivamadvaitaṁ caturthaṁ manyante sa ātmā sa vijñeyaḥ ॥ 7 ॥
nivṛtteḥ sarvaduḥkhānāmīśānaḥ prabhuravyayaḥ ।
advaitaḥ sarvabhāvānāṁ devasturyo vibhuḥ smṛtaḥ ॥ 10 ॥
kāryakāraṇabaddhau tāviṣyete viśvataijasau ।
prājñaḥ kāraṇabaddhastu dvau tau turye na sidhyataḥ ॥ 11 ॥
nātmānaṁ na paraṁ caiva na satyaṁ nāpi cānṛtam ।
prājñaḥ kiñcana saṁvetti turyaṁ tatsarvadṛksadā ॥ 12 ॥
dvaitasyāgrahaṇaṁ tulyamubhayoḥ prājñaturyayoḥ ।
bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate ॥ 13 ॥
svapnanidrāyutāvādyau prājñastvasvapnanidrayā ।
na nidrāṁ naiva ca svapnaṁ turye paśyanti niścitāḥ ॥ 14 ॥
anyathā gṛhṇataḥ svapno nidrā tattvamajānataḥ ।
viparyāse tayoḥ kṣīṇe turīyaṁ padamaśnute ॥ 15 ॥
anādimāyayā supto yadā jīvaḥ prabudhyate ।
ajamanidramasvapnamadvaitaṁ budhyate tadā ॥ 16 ॥
prapañco yadi vidyeta nivarteta na saṁśayaḥ ।
māyāmātramidaṁ dvaitamadvaitaṁ paramārthataḥ ॥ 17 ॥
vikalpo vinivarteta kalpito yadi kenacit ।
upadeśādayaṁ vādo jñāte dvaitaṁ na vidyate ॥ 18 ॥
so'yamātmādhyakṣaramoṅkāro'dhimātraṁ pādā mātrā mātrāśca pādā akāra ukāro makāra iti ॥ 8 ॥
jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrāpterādimattvādvāpnoti ha vai sarvānkāmānādiśca bhavati ya evaṁ veda ॥ 9 ॥
svapnasthānastaijasa ukāro dvitīyā mātrotkarṣādubhayatvādvotkarṣati ha vai jñānasantatiṁ samānaśca bhavati nāsyābrahmavitkule bhavati ya evaṁ veda ॥ 10 ॥
suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā minoti ha vā idaṁ sarvamapītiśca bhavati ya evaṁ veda ॥ 11 ॥
viśvasyātvavivakṣāyāmādisāmānyamutkaṭam ।
mātrāsampratipattau syādāptisāmānyameva ca ॥ 19 ॥
taijasasyotvavijñāna utkarṣo dṛśyate sphuṭam ।
mātrāsampratipattau syādubhayatvaṁ tathāvidham ॥ 20 ॥
makārabhāve prājñasya mānasāmānyamutkaṭam ।
mātrāsampratipattau tu layasāmānyameva ca ॥ 21 ॥
triṣu dhāmasu yastulyaṁ sāmānyaṁ vetti niścitaḥ ।
sa pūjyaḥ sarvabhūtānāṁ vandyaścaiva mahāmuniḥ ॥ 22 ॥
akāro nayate viśvamukāraścāpi taijasam ।
makāraśca punaḥ prājñaṁ nāmātre vidyate gatiḥ ॥ 23 ॥
amātraścaturtho'vyavahāryaḥ prapañcopaśamaḥ śivo'dvaita evamoṅkāra ātmaiva saṁviśatyātmanātmānaṁ ya evaṁ veda ॥ 12 ॥
oṅkāraṁ pādaśo vidyātpādā mātrā na saṁśayaḥ ।
oṅkāraṁ pādaśo jñātvā na kiñcidapi cintayet ॥ 24 ॥
yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam ।
praṇave nityayuktasya na bhayaṁ vidyate kvacit ॥ 25 ॥
praṇavo hyaparaṁ brahma praṇavaśca paraṁ smṛtaḥ ।
apūrvo'nantaro'bāhyo'naparaḥ praṇavo'vyayaḥ ॥ 26 ॥
sarvasya praṇavo hyādirmadhyamantastathaiva ca ।
evaṁ hi praṇavaṁ jñātvā vyaśnute tadanantaram ॥ 27 ॥
praṇavaṁ hīśvaraṁ vidyātsarvasya hṛdaye sthitam ।
sarvavyāpinamoṅkāraṁ matvā dhīro na śocati ॥ 28 ॥
amātro'nantamātraśca dvaitasyopaśamaḥ śivaḥ ।
oṅkāro vidito yena sa munirnetaro janaḥ ॥ 29 ॥
iti prathamamāgamaprakaraṇaṁ sampūrṇam ॥
vaitathyaṁ sarvabhāvānāṁ svapna āhurmanīṣiṇaḥ ।
antaḥsthānāttu bhāvānāṁ saṁvṛtatvena hetunā ॥ 1 ॥
adīrghatvācca kālasya gatvā dehānna paśyati ।
pratibuddhaśca vai sarvastasmindeśe na vidyate ॥ 2 ॥
abhāvaśca rathādīnāṁ śrūyate nyāyapūrvakam ।
vaitathyaṁ tena vai prāptaṁ svapna āhuḥ prakāśitam ॥ 3 ॥
antaḥsthānāttu bhedānāṁ tasmājjāgarite smṛtam ।
yathā tatra tathā svapne saṁvṛtatvena bhidyate ॥ 4 ॥
svapnajāgarite sthāne hyekamāhurmanīṣiṇaḥ ।
bhedānāṁ hi samatvena prasiddhenaiva hetunā ॥ 5 ॥
ādāvante ca yannāsti vartamāne'pi tattathā ।
vitathaiḥ sadṛśāḥ santo'vitathā iva lakṣitāḥ ॥ 6 ॥
saprayojanatā teṣāṁ svapne vipratipadyate ।
tasmādādyantavattvena mithyaiva khalu te smṛtāḥ ॥ 7 ॥
apūrvaṁ sthānidharmo hi yathā svarganivāsinām ।
tānayaṁ prekṣate gatvā yathaiveha suśikṣitaḥ ॥ 8 ॥
svapnavṛttāvapi tvantaścetasā kalpitaṁ tvasat ।
bahiśceto gṛhītaṁ saddṛṣṭaṁ vaitathyametayoḥ ॥ 9 ॥
jāgradvṛttāvapi tvantaścetasā kalpitaṁ tvasat ।
bahiścetogṛhītaṁ sadyuktaṁ vaitathyametayoḥ ॥ 10 ॥
ubhayorapi vaitathyaṁ bhedānāṁ sthānayoryadi ।
ka etānbudhyate bhedānko vai teṣāṁ vikalpakaḥ ॥ 11 ॥
kalpayatyātmanātmānamātmā devaḥ svamāyayā ।
sa eva budhyate bhedāniti vedāntaniścayaḥ ॥ 12 ॥
vikarotyaparānbhāvānantaścitte vyavasthitān ।
niyatāṁśca bahiścitta evaṁ kalpayate prabhuḥ ॥ 13 ॥
cittakālā hi ye'ntastu dvayakālāśca ye bahiḥ ।
kalpitā eva te sarve viśeṣo nānyahetukaḥ ॥ 14 ॥
avyaktā eva ye'ntastu sphuṭā eva ca ye bahiḥ ।
kalpitā eva te sarve viśeṣastvindriyāntare ॥ 15 ॥
jīvaṁ kalpayate pūrvaṁ tato bhāvānpṛthagvidhān ।
bāhyānādhyātmikāṁścaiva yathāvidyastathāsmṛtiḥ ॥ 16 ॥
aniścitā yathā rajjurandhakāre vikalpitā ।
sarpadhārādibhirbhāvaistadvadātmā vikalpitaḥ ॥ 17 ॥
niścitāyāṁ yathā rajjvāṁ vikalpo vinivartate ।
rajjureveti cādvaitaṁ tadvadātmaviniścayaḥ ॥ 18 ॥
prāṇādibhiranantaistu bhāvairetairvikalpitaḥ ।
māyaiṣā tasya devasya yayāyaṁ mohitaḥ svayam ॥ 19 ॥
prāṇa iti prāṇavido bhūtānīti ca tadvidaḥ ।
guṇā iti guṇavidastattvānīti ca tadvidaḥ ॥ 20 ॥
pādā iti pādavido viṣayā iti tadvidaḥ ।
lokā iti lokavido devā iti ca tadvidaḥ ॥ 21 ॥
vedā iti vedavido yajñā iti ca tadvidaḥ ।
bhokteti ca bhoktṛvido bhojyamiti ca tadvidaḥ ॥ 22 ॥
sūkṣma iti sūkṣmavidaḥ sthūla iti ca tadvidaḥ ।
mūrta iti mūrtavido'mūrta iti ca tadvidaḥ ॥ 23 ॥
kāla iti kālavido diśa iti ca tadvidaḥ ।
vādā iti vādavido bhuvanānīti tadvidaḥ ॥ 24 ॥
mana iti manovido buddhiriti ca tadvidaḥ ।
cittamiti cittavido dharmādharmau ca tadvidaḥ ॥ 25 ॥
pañcaviṁśaka ityeke ṣaḍviṁśa iti cāpare ।
ekatriṁśaka ityāhurananta iti cāpare ॥ 26 ॥
lokāṁllokavidaḥ prāhurāśramā iti tadvidaḥ ।
strīpuṁnapuṁsakaṁ laiṅgāḥ parāparamathāpare ॥ 27 ॥
sṛṣṭiriti sṛṣṭivido laya iti ca tadvidaḥ ।
sthitiriti sthitividaḥ sarve ceha tu sarvadā ॥ 28 ॥
yaṁ bhāvaṁ darśayedyasya taṁ bhāvaṁ sa tu paśyati ।
taṁ cāvati sa bhūtvāsau tadgrahaḥ samupaiti tam ॥ 29 ॥
etaireṣo'pṛthagbhāvaiḥ pṛthageveti lakṣitaḥ ।
evaṁ yo veda tattvena kalpayetso'viśaṅkitaḥ ॥ 30 ॥
svapnamāye yathā dṛṣṭe gandharvanagaraṁ yathā ।
tathā viśvamidaṁ dṛṣṭaṁ vedānteṣu vicakṣaṇaiḥ ॥ 31 ॥
na nirodho na cotpattirna baddho na ca sādhakaḥ ।
na mumukṣurna vai mukta ityeṣā paramārthatā ॥ 32 ॥
bhāvairasadbhirevāyamadvayena ca kalpitaḥ ।
bhāvā apyadvayenaiva tasmādadvayatā śivā ॥ 33 ॥
nātmabhāvena nānedaṁ na svenāpi kathañcana ।
na pṛthaṅ nāpṛthakkiñciditi tattvavido viduḥ ॥ 34 ॥
vītarāgabhayakrodhairmunibhirvedapāragaiḥ ।
nirvikalpo hyayaṁ dṛṣṭaḥ prapañcopaśamo'dvayaḥ ॥ 35 ॥
tasmādevaṁ viditvainamadvaite yojayetsmṛtim ।
advaitaṁ samanuprāpya jaḍavallokamācaret ॥ 36 ॥
niḥstutirnirnamaskāro niḥsvadhākāra eva ca ।
calācalaniketaśca yatiryādṛcchiko bhavet ॥ 37 ॥
tattvamādhyātmikaṁ dṛṣṭvā tattvaṁ dṛṣṭvā tu bāhyataḥ ।
tattvībhūtastadārāmastattvādapracyuto bhavet ॥ 38 ॥
iti dvitīyaṁ vaitathyaprakaraṇaṁ sampūrṇam ॥
upāsanāśrito dharmo jāte brahmaṇi vartate ।
prāgutpatterajaṁ sarvaṁ tenāsau kṛpaṇaḥ smṛtaḥ ॥ 1 ॥
ato vakṣyāmyakārpaṇyamajāti samatāṁ gatam ।
yathā na jāyate kiñcijjāyamānaṁ samantataḥ ॥ 2 ॥
ātmā hyākāśavajjīvairghaṭākāśairivoditaḥ ।
ghaṭādivacca saṅghātairjātāvetannidarśanam ॥ 3 ॥
ghaṭādiṣu pralīneṣu ghaṭākāśādayo yathā ।
ākāśe sampralīyante tadvajjīvā ihātmani ॥ 4 ॥
yathaikasminghaṭākāśe rajodhūmādibhiryute ।
na sarve samprayujyante tadvajjīvāḥ sukhādibhiḥ ॥ 5 ॥
rūpakāryasamākhyāśca bhidyante tatra tatra vai ।
ākāśasya na bhedo'sti tadvajjīveṣu nirṇayaḥ ॥ 6 ॥
nākāśasya ghaṭākāśo vikārāvayavau yathā ।
naivātmanaḥ sadā jīvo vikārāvayavau tathā ॥ 7 ॥
yathā bhavati bālānāṁ gaganaṁ malinaṁ malaiḥ ।
tathā bhavatyabuddhānāmātmāpi malino malaiḥ ॥ 8 ॥
maraṇe sambhave caiva gatyāgamanayorapi ।
sthitau sarvaśarīreṣu cākāśenāvilakṣaṇaḥ ॥ 9 ॥
saṅghātāḥ svapnavatsarva ātmamāyāvisarjitāḥ ।
ādhikye sarvasāmye vā nopapattirhi vidyate ॥ 10 ॥
rasādayo hi ye kośā vyākhyātāstaittirīyake ।
teṣāmātmā paro jīvaḥ khaṁ yathā samprakāśitaḥ ॥ 11 ॥
dvayordvayormadhujñāne paraṁ brahma prakāśitam ।
pṛthivyāmudare caiva yathākāśaḥ prakāśitaḥ ॥ 12 ॥
jīvātmanorananyatvamabhedena praśasyate ।
nānātvaṁ nindyate yacca tadevaṁ hi samañjasam ॥ 13 ॥
jīvātmanoḥ pṛthaktvaṁ yatprāgutpatteḥ prakīrtitam ।
bhaviṣyadvṛttyā gauṇaṁ tanmukhyatvaṁ hi na yujyate ॥ 14 ॥
mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā ।
upāyaḥ so'vatārāya nāsti bhedaḥ kathañcana ॥ 15 ॥
āśramāstrividhā hīnamadhyamotkṛṣṭadṛṣṭayaḥ ।
upāsanopadiṣṭeyaṁ tadarthamanukampayā ॥ 16 ॥
svasiddhāntavyavasthāsu dvaitino niścitā dṛḍham ।
parasparaṁ virudhyante tairayaṁ na virudhyate ॥ 17 ॥
advaitaṁ paramārtho hi dvaitaṁ tadbheda ucyate ।
teṣāmubhayathā dvaitaṁ tenāyaṁ na virudhyate ॥ 18 ॥
māyayā bhidyate hyetannānyathājaṁ kathañcana ।
tattvato bhidyamāne hi martyatāmamṛtaṁ vrajet ॥ 19 ॥
ajātasyaiva bhāvasya jātimicchanti vādinaḥ ।
ajāto hyamṛto bhāvo martyatāṁ kathameṣyati ॥ 20 ॥
na bhavatyamṛtaṁ martyaṁ na martyamamṛtaṁ tathā ।
prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 21 ॥
svabhāvenāmṛto yasya bhāvo gacchati martyatām ।
kṛtakenāmṛtastasya kathaṁ sthāsyati niścalaḥ ॥ 22 ॥
bhūtato'bhūtato vāpi sṛjyamāne samā śrutiḥ ।
niścitaṁ yuktiyuktaṁ ca yattadbhavati netarat ॥ 23 ॥
neha nāneti cāmnāyādindro māyābhirityapi ।
ajāyamāno bahudhā jāyate māyayā tu saḥ ॥ 24 ॥
sambhūterapavādācca sambhavaḥ pratiṣidhyate ।
ko nvenaṁ janayediti kāraṇaṁ pratiṣidhyate ॥ 25 ॥
sa eṣa neti netīti vyākhyātaṁ nihnute yataḥ ।
sarvamagrāhyabhāvena hetunājaṁ prakāśate ॥ 26 ॥
sato hi māyayā janma yujyate na tu tattvataḥ ।
tattvato jāyate yasya jātaṁ tasya hi jāyate ॥ 27 ॥
asato māyayā janma tattvato naiva yujyate ।
vandhyāputro na tattvena māyayā vāpi jāyate ॥ 28 ॥
yathā svapne dvayābhāsaṁ spandate māyayā manaḥ ।
tathā jāgraddvayābhāsaṁ spandate māyayā manaḥ ॥ 29 ॥
advayaṁ ca dvayābhāsaṁ manaḥ svapne na saṁśayaḥ ।
advayaṁ ca dvayābhāsaṁ tathā jāgranna saṁśayaḥ ॥ 30 ॥
manodṛśyamidaṁ dvaitaṁ yatkiñcitsacarācaram ।
manaso hyamanībhāve dvaitaṁ naivopalabhyate ॥ 31 ॥
ātmasatyānubodhena na saṅkalpayate yadā ।
amanastāṁ tadā yāti grāhyābhāve tadagraham ॥ 32 ॥
akalpakamajaṁ jñānaṁ jñeyābhinnaṁ pracakṣate ।
brahma jñeyamajaṁ nityamajenājaṁ vibudhyate ॥ 33 ॥
nigṛhītasya manaso nirvikalpasya dhīmataḥ ।
pracāraḥ sa tu vijñeyaḥ suṣupte'nyo na tatsamaḥ ॥ 34 ॥
līyate hi suṣuptau tannigṛhītaṁ na līyate ।
tadeva nirbhayaṁ brahma jñānālokaṁ samantataḥ ॥ 35 ॥
ajamanidramasvapnamanāmakamarūpakam ।
sakṛdvibhātaṁ sarvajñaṁ nopacāraḥ kathañcana ॥ 36 ॥
sarvābhilāpavigataḥ sarvacintāsamutthitaḥ ।
supraśāntaḥ sakṛjjyotiḥ samādhiracalo'bhayaḥ ॥ 37 ॥
graho na tatra notsargaścintā yatra na vidyate ।
ātmasaṁsthaṁ tadā jñānamajāti samatāṁ gatam ॥ 38 ॥
asparśayogo vai nāma durdarśaḥ sarvayogiṇām ।
yogino bibhyati hyasmādabhaye bhayadarśinaḥ ॥ 39 ॥
manaso nigrahāyattamabhayaṁ sarvayogiṇām ।
duḥkhakṣayaḥ prabodhaścāpyakṣayā śāntireva ca ॥ 40 ॥
utseka udadheryadvatkuśāgreṇaikabindunā ।
manaso nigrahastadvadbhavedaparikhedataḥ ॥ 41 ॥
upāyena nigṛhṇīyādvikṣiptaṁ kāmabhogayoḥ ।
suprasannaṁ laye caiva yathā kāmo layastathā ॥ 42 ॥
duḥkhaṁ sarvamanusmṛtya kāmabhogānnivartayet ।
ajaṁ sarvamanusmṛtya jātaṁ naiva tu paśyati ॥ 43 ॥
laye sambodhayeccittaṁ vikṣiptaṁ śamayetpunaḥ ।
sakaṣāyaṁ vijānīyātsamaprāptaṁ na cālayet ॥ 44 ॥
nāsvādayetsukhaṁ tatra niḥsaṅgaḥ prajñayā bhavet ।
niścalaṁ niścaraccittamekīkuryātprayatnataḥ ॥ 45 ॥
yadā na līyate cittaṁ na ca vikṣipyate punaḥ ।
aniṅganamanābhāsaṁ niṣpannaṁ brahma tattadā ॥ 46 ॥
ajamajena jñeyena sarvajñaṁ paricakṣate ॥ 47 ॥
na kaścijjāyate jīvaḥ sambhavo'sya na vidyate ।
etattaduttamaṁ satyaṁ yatra kiñcinna jāyate ॥ 48 ॥
iti tṛtīyamadvaitaprakaraṇaṁ sampūrṇam ॥
jñānenākāśakalpena dharmānyo gaganopamān ।
jñeyābhinnena sambuddhastaṁ vande dvipadāṁ varam ॥ 1 ॥
asparśayogo vai nāma sarvasattvasukho hitaḥ ।
avivādo'viruddhaśca deśitastaṁ namāmyaham ॥ 2 ॥
bhūtasya jātimicchanti vādinaḥ kecideva hi ।
abhūtasyāpare dhīrā vivadantaḥ parasparam ॥ 3 ॥
bhūtaṁ na jāyate kiñcidabhūtaṁ naiva jāyate ।
vivadanto'dvayā hyevamajātiṁ khyāpayanti te ॥ 4 ॥
khyāpyamānāmajātiṁ tairanumodāmahe vayam ।
vivadāmo na taiḥ sārdhamavivādaṁ nibodhata ॥ 5 ॥
ajātasyaiva dharmasya jātimicchanti vādinaḥ ।
ajāto hyamṛto dharmo martyatāṁ kathameṣyati ॥ 6 ॥
na bhavatyamṛtaṁ martyaṁ na martyamamṛtaṁ tathā ।
prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 7 ॥
svabhāvenāmṛto yasya dharmo gacchati martyatāt ।
kṛtakenāmṛtastasya kathaṁ sthāsyati niścalaḥ ॥ 8 ॥
sāṁsiddhikī svābhāvikī sahajā akṛtā ca yā ।
prakṛtiḥ seti vijñeyā svabhāvaṁ na jahāti yā ॥ 9 ॥
jarāmaraṇanirmuktāḥ sarve dharmāḥ svabhāvataḥ ।
jarāmaraṇamicchantaścyavante tanmanīṣayā ॥ 10 ॥
kāraṇaṁ yasya vai kāryaṁ kāraṇaṁ tasya jāyate ।
jāyamānaṁ kathamajaṁ bhinnaṁ nityaṁ kathaṁ ca tat ॥ 11 ॥
kāraṇādyadyananyatvamataḥ kāryamajaṁ tava ।
jāyamānāddhi vai kāryātkāraṇaṁ te kathaṁ dhruvam ॥ 12 ॥
ajādvai jāyate yasya dṛṣṭāntastasya nāsti vai ।
jātācca jāyamānasya na vyavasthā prasajyate ॥ 13 ॥
hetorādiḥ phalaṁ yeṣāmādirhetuḥ phalasya ca ।
hetoḥ phalasya cānādiḥ kathaṁ tairupavarṇyate ॥ 14 ॥
hetorādiḥ phalaṁ yeṣāmādirhetuḥ phalasya ca ।
tathā janma bhavetteṣāṁ putrājjanma pituryathā ॥ 15 ॥
sambhave hetuphalayoreṣitavyaḥ kramastvayā ।
yugapatsambhave yasmādasambandho viṣāṇavat ॥ 16 ॥
phalādutpadyamānaḥ sanna te hetuḥ prasidhyati ।
aprasiddhaḥ kathaṁ hetuḥ phalamutpādayiṣyati ॥ 17 ॥
yadi hetoḥ phalātsiddhiḥ phalasiddhiśca hetutaḥ ।
kataratpūrvaniṣpannaṁ yasya siddhirapekṣayā ॥ 18 ॥
aśaktiraparijñānaṁ kramakopo'tha vā punaḥ ।
evaṁ hi sarvathā buddhairajātiḥ paridīpitā ॥ 19 ॥
bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi saḥ ।
na hi sādhyasamo hetuḥ siddhau sādhyasya yujyate ॥ 20 ॥
pūrvāparāparijñānamajāteḥ paridīpakam ।
jāyamānāddhi vai dharmātkathaṁ pūrvaṁ na gṛhyate ॥ 21 ॥
svato vā parato vāpi na kiñcidvastu jāyate ।
sadasatsadasadvāpi na kiñcidvastu jāyate ॥ 22 ॥
heturna jāyate'nādeḥ phalaṁ cāpi svabhāvataḥ ।
ādirna vidyate yasya tasya hyādirna vidyate ॥ 23 ॥
prajñapteḥ sanimittatvamanyathā dvayanāśataḥ ।
saṅkleśasyopalabdheśca paratantrāstitā matā ॥ 24 ॥
prajñapteḥ sanimittatvamiṣyate yuktidarśanāt ।
nimittasyānimittatvamiṣyate bhūtadarśanāt ॥ 25 ॥
cittaṁ na saṁspṛśatyarthaṁ nārthābhāsaṁ tathaiva ca ।
abhūto hi yataścārtho nārthābhāsastataḥ pṛthak ॥ 26 ॥
nimittaṁ na sadā cittaṁ saṁspṛśatyadhvasu triṣu ।
animitto viparyāsaḥ kathaṁ tasya bhaviṣyati ॥ 27 ॥
tasmānna jāyate cittaṁ cittadṛśyaṁ na jāyate ।
tasya paśyanti ye jātiṁ khe vai paśyanti te padam ॥ 28 ॥
ajātaṁ jāyate yasmādajātiḥ prakṛtistataḥ ।
prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 29 ॥
anāderantavattvaṁ ca saṁsārasya na setsyati ।
anantatā cādimato mokṣasya na bhaviṣyati ॥ 30 ॥
ādāvante ca yannāsti vartamāne'pi tattathā ।
vitathaiḥ sadṛśāḥ santo'vitathā iva lakṣitāḥ ॥ 31 ॥
saprayojanatā teṣāṁ svapne vipratipadyate ।
tasmādādyantavattvena mithyaiva khalu te smṛtāḥ ॥ 32 ॥
sarve dharmā mṛṣā svapne kāyasyāntarnidarśanāt ।
saṁvṛte'sminpradeśe vai bhūtānāṁ darśanaṁ kutaḥ ॥ 33 ॥
na yuktaṁ darśanaṁ gatvā kālasyāniyamādgatau ।
pratibuddhaśca vai sarvastasmindeśe na vidyate ॥ 34 ॥
mitrādyaiḥ saha saṁmantrya sambuddho na prapadyate ।
gṛhītaṁ cāpi yatkiñcitpratibuddho na paśyati ॥ 35 ॥
svapne cāvastukaḥ kāyaḥ pṛthaganyasya darśanāt ।
yathā kāyastathā sarvaṁ cittadṛśyamavastukam ॥ 36 ॥
grahaṇājjāgaritavattaddhetuḥ svapna iṣyate ।
taddhetutvāttu tasyaiva sajjāgaritamiṣyate ॥ 37 ॥
utpādasyāprasiddhatvādajaṁ sarvamudāhṛtam ।
na ca bhūtādabhūtasya sambhavo'sti kathañcana ॥ 38 ॥
asajjāgarite dṛṣṭvā svapne paśyati tanmayaḥ ।
asatsvapne'pi dṛṣṭvā ca pratibuddho na paśyati ॥ 39 ॥
nāstyasaddhetukamasatsadasaddhetukaṁ tathā ।
sacca saddhetukaṁ nāsti saddhetukamasatkutaḥ ॥ 40 ॥
viparyāsādyathā jāgradacintyānbhūtavatspṛśet ।
tathā svapne viparyāsāddharmāṁstatraiva paśyati ॥ 41 ॥
upalambhātsamācārādastivastutvavādinām ।
jātistu deśitā buddhairajātestrasatāṁ sadā ॥ 42 ॥
ajātestrasatāṁ teṣāmupalambhādviyanti ye ।
jātidoṣā na setsyanti doṣo'pyalpo bhaviṣyati ॥ 43 ॥
upalambhātsamācārānmāyāhastī yathocyate ।
upalambhātsamācārādasti vastu tathocyate ॥ 44 ॥
jātyābhāsaṁ calābhāsaṁ vastvābhāsaṁ tathaiva ca ।
ajācalamavastutvaṁ vijñānaṁ śāntamadvayam ॥ 45 ॥
evaṁ na jāyate cittamevaṁ dharmā ajāḥ smṛtāḥ ।
evameva vijānanto na patanti viparyaye ॥ 46 ॥
ṛjuvakrādikābhāsamalātaspanditaṁ yathā ।
grahaṇagrāhakābhāsaṁ vijñānaspanditaṁ tathā ॥ 47 ॥
aspandamānamalātamanābhāsamajaṁ yathā ।
aspandamānaṁ vijñānamanābhāsamajaṁ tathā ॥ 48 ॥
alāte spandamāne vai nābhāsā anyatobhuvaḥ ।
na tato'nyatra niḥspandānnālātaṁ praviśanti te ॥ 49 ॥
na nirgatā alātātte dravyatvābhāvayogataḥ ।
vijñāne'pi tathaiva syurābhāsasyāviśeṣataḥ ॥ 50 ॥
vijñāne spandamāne vai nābhāsā anyatobhuvaḥ ।
na tato'nyatra niḥspandānna vijñānaṁ viśanti te ॥ 51 ॥
na nirgatāste vijñānāddravyatvābhāvayogataḥ ।
kāryakāraṇatābhāvādyato'cintyāḥ sadaiva te ॥ 52 ॥
dravyaṁ dravyasya hetuḥ syādanyadanyasya caiva hi ।
dravyatvamanyabhāvo vā dharmāṇāṁ nopapadyate ॥ 53 ॥
evaṁ na cittajā dharmāścittaṁ vāpi na dharmajam ।
evaṁ hetuphalājātiṁ praviśanti manīṣiṇaḥ ॥ 54 ॥
yāvaddhetuphalāveśastāvaddhetuphalodbhavaḥ ।
kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ ॥ 55 ॥
yāvaddhetuphalāveśaḥ saṁsārastāvadāyataḥ ।
kṣīṇe hetuphalāveśe saṁsāraṁ na prapadyate ॥ 56 ॥
saṁvṛtyā jāyate sarvaṁ śāśvataṁ nāsti tena vai ।
sadbhāvena hyajaṁ sarvamucchedastena nāsti vai ॥ 57 ॥
dharmā ya iti jāyante jāyante te na tattvataḥ ।
janma māyopamaṁ teṣāṁ sā ca māyā na vidyate ॥ 58 ॥
yathā māyāmayādbījājjāyate tanmayo'ṅkuraḥ ।
nāsau nityo na cocchedī tadvaddharmeṣu yojanā ॥ 59 ॥
nājeṣu sarvadharmeṣu śāśvatāśāśvatābhidhā ।
yatra varṇā na vartante vivekastatra nocyate ॥ 60 ॥
yathā svapne dvayābhāsaṁ cittaṁ calati māyayā ।
tathā jāgraddvayābhāsaṁ cittaṁ calati māyayā ॥ 61 ॥
advayaṁ ca dvayābhāsaṁ cittaṁ svapne na saṁśayaḥ ।
advayaṁ ca dvayābhāsaṁ tathā jāgranna saṁśayaḥ ॥ 62 ॥
svapnadṛkpracaransvapne dikṣu vai daśasu sthitān ।
aṇḍajānsvedajānvāpi jīvānpaśyati yānsadā ॥ 63 ॥
svapnadṛkcittadṛśyāste na vidyante tataḥ pṛthak ।
tathā taddṛśyamevedaṁ svapnadṛkcittamiṣyate ॥ 64 ॥
carañjāgarite jāgraddikṣu vai daśasu sthitān ।
aṇḍajānsvedajānvāpi jīvānpaśyati yānsadā ॥ 65 ॥
jāgraccittekṣaṇīyāste na vidyante tataḥ pṛthak ।
tathā taddṛśyamevedaṁ jāgrataścittamiṣyate ॥ 66 ॥
ubhe hyanyonyadṛśye te kiṁ tadastīti cocyate ।
lakṣaṇāśūnyamubhayaṁ tanmate naiva gṛhyate ॥ 67 ॥
yathā svapnamayo jīvo jāyate mriyate'pi ca ।
tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 68 ॥
yathā māyāmayo jīvo jāyate mriyate'pi ca ।
tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 69 ॥
yathā nirmitako jīvo jāyate mriyate'pi ca ।
tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 70 ॥
na kaścijjāyate jīvaḥ sambhavo'sya na vidyate ।
etattaduttamaṁ satyaṁ yatra kiñcinna jāyate ॥ 71 ॥
cittaspanditamevedaṁ grāhyagrāhakavaddvayam ।
cittaṁ nirviṣayaṁ nityamasaṅgaṁ tena kīrtitam ॥ 72 ॥
yo'sti kalpitasaṁvṛtyā paramārthena nāstyasau ।
paratantrābhisaṁvṛtyā syānnāsti paramārthataḥ ॥ 73 ॥
ajaḥ kalpitasaṁvṛtyā paramārthena nāpyajaḥ ।
paratantrābhiniṣpattyā saṁvṛtyā jāyate tu saḥ ॥ 74 ॥
abhūtābhiniveśo'sti dvayaṁ tatra na vidyate ।
dvayābhāvaṁ sa buddhvaiva nirnimitto na jāyate ॥ 75 ॥
yadā na labhate hetūnuttamādhamamadhyamān ।
tadā na jāyate cittaṁ hetvabhāve phalaṁ kutaḥ ॥ 76 ॥
animittasya cittasya yānutpattiḥ samādvayā ।
ajātasyaiva sarvasya cittadṛśyaṁ hi tadyataḥ ॥ 77 ॥
buddhvānimittatāṁ satyāṁ hetuṁ pṛthaganāpnuvan ।
vītaśokaṁ tathā kāmamabhayaṁ padamaśnute ॥ 78 ॥
abhūtābhiniveśāddhi sadṛśe tatpravartate ।
vastvabhāvaṁ sa buddhvaiva niḥsaṅgaṁ vinivartate ॥ 79 ॥
nivṛttasyāpravṛttasya niścalā hi tadā sthitiḥ ।
viṣayaḥ sa hi buddhānāṁ tatsāmyamajamadvayam ॥ 80 ॥
ajamanidramasvapnaṁ prabhātaṁ bhavati svayam ।
sakṛdvibhāto hyevaiṣa dharmo dhātusvabhāvataḥ ॥ 81 ॥
sukhamāvriyate nityaṁ duḥkhaṁ vivriyate sadā ।
yasya kasya ca dharmasya graheṇa bhagavānasau ॥ 82 ॥
asti nāstyasti nāstīti nāsti nāstīti vā punaḥ ।
calasthirobhayābhāvairāvṛṇotyeva bāliśaḥ ॥ 83 ॥
koṭyaścatasra etāstu grahairyāsāṁ sadāvṛtaḥ ।
bhagavānābhiraspṛṣṭo yena dṛṣṭaḥ sa sarvadṛk ॥ 84 ॥
prāpya sarvajñatāṁ kṛtsnāṁ brāhmaṇyaṁ padamadvayam ।
anāpannādimadhyāntaṁ kimataḥ paramīhate ॥ 85 ॥
viprāṇāṁ vinayo hyeṣa śamaḥ prākṛta ucyate ।
damaḥ prakṛtidāntatvādevaṁ vidvāñśamaṁ vrajet ॥ 86 ॥
savastu sopalambhaṁ ca dvayaṁ laukikamiṣyate ।
avastu sopalambhaṁ ca śuddhaṁ laukikamiṣyate ॥ 87 ॥
avastvanupalambhaṁ ca lokottaramiti smṛtam ।
jñānaṁ jñeyaṁ ca vijñeyaṁ sadā buddhaiḥ prakīrtitam ॥ 88 ॥
jñāne ca trividhe jñeye krameṇa vidite svayam ।
sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ ॥ 89 ॥
heyajñeyāpyapākyāni vijñeyānyagrayāṇataḥ ।
teṣāmanyatra vijñeyādupalambhastriṣu smṛtaḥ ॥ 90 ॥
prakṛtyākāśavajjñeyāḥ sarve dharmā anādayaḥ ।
vidyate na hi nānātvaṁ teṣāṁ kvacana kiñcana ॥ 91 ॥
ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ ।
yasyaivaṁ bhavati kṣāntiḥ so'mṛtatvāya kalpate ॥ 92 ॥
ādiśāntā hyanutpannāḥ prakṛtyaiva sunirvṛtāḥ ।
sarve dharmāḥ samābhinnā ajaṁ sāmyaṁ viśāradam ॥ 93 ॥
vaiśāradyaṁ tu vai nāsti bhede vicaratāṁ sadā ।
bhedanimnāḥ pṛthagvādāstasmātte kṛpaṇāḥ smṛtāḥ ॥ 94 ॥
aje sāmye tu ye kecidbhaviṣyanti suniścitāḥ ।
te hi loke mahājñānāstacca loko na gāhate ॥ 95 ॥
ajeṣvajamasaṅkrāntaṁ dharmeṣu jñānamiṣyate ।
yato na kramate jñānamasaṅgaṁ tena kīrtitam ॥ 96 ॥
aṇumātre'pi vaidharmye jāyamāne'vipaścitaḥ ।
asaṅgatā sadā nāsti kimutāvaraṇacyutiḥ ॥ 97 ॥
alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ ।
ādau buddhāstathā muktā budhyanta iti nāyakāḥ ॥ 98 ॥
kramate na hi buddhasya jñānaṁ dharmeṣu tāyinaḥ ।
sarve dharmāstathā jñānaṁ naitadbuddhena bhāṣitam ॥ 99 ॥
durdarśamatigambhīramajaṁ sāmyaṁ viśāradam ।
buddhvā padamanānātvaṁ namaskurmo yathābalam ॥ 100 ॥
iti alātaśāntiprakaraṇam sampūrṇam ॥