śrīmacchaṅkarabhagavatpūjyapādaviracitam

māṇḍūkyopaniṣadbhāṣyam

gauḍapādīyakārikābhāṣyaṁ ca

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

alātaśāntiprakaraṇam

jñānenākāśakalpena dharmānyo gaganopamān ।
jñeyābhinnena sambuddhastaṁ vande dvipadāṁ varam ॥ 1 ॥

oṅkāranirṇayadvāreṇa āgamataḥ pratijñātasyādvaitasya bāhyaviṣayabhedavaitathyācca siddhasya punaradvaite śāstrayuktibhyāṁ sākṣānnirdhāritasya etaduttamaṁ satyamityupasaṁhāraḥ kṛto'nte । tasyaitasyāgamārthasya advaitadarśanasya pratipakṣabhūtā dvaitino vaināśikāśca । teṣāṁ cānyonyavirodhādrāgadveṣādikleśāspadaṁ darśanamiti mithyādarśanatvaṁ sūcitam , kleśānāspadatvātsamyagdarśanamityadvaitadarśanastutaye । tadiha vistareṇānyonyaviruddhatayā asamyagdarśanatvaṁ pradarśya tatpratiṣedhenādvaitadarśanasiddhirupasaṁhartavyā āvītanyāyenetyalātaśāntiprakaraṇamārabhyate । tatrādvaitadarśanasampradāyakarturadvaitasvarūpeṇaiva namaskārārtho'yamādyaślokaḥ । ācāryapūjā hi abhipretārthasiddhyartheṣyate śāstrārambhe । ākāśena īṣadasamāptamākāśakalpamākāśatulyamityetat । tena ākāśakalpena jñānena । kim ? dharmānātmanaḥ । kiṁviśiṣṭān ? gaganopamān gaganamupamā yeṣāṁ te gaganopamāḥ, tānātmano dharmān । jñānasyaiva punarviśeṣaṇam — jñeyairdharmairātmabhirabhinnam agnyuṣṇavat savitṛprakāśavacca yat jñānam , tena jñeyābhinnena jñānena ākāśakalpena jñeyātmasvarūpāvyatiriktena, gaganopamāndharmānyaḥ sambuddhaḥ sambuddhavānnityameva īśvaro yo nārāyaṇākhyaḥ, taṁ vande abhivādaye । dvipadāṁ varaṁ dvipadopalakṣitānāṁ puruṣāṇāṁ varaṁ pradhānam , puruṣottamamityabhiprāyaḥ । upadeṣṭṛnamaskāramukhena jñānajñeyajñātṛbhedarahitaṁ paramārthatattvadarśanamiha prakaraṇe pratipipādayiṣitaṁ pratipakṣapratiṣedhadvāreṇa pratijñātaṁ bhavati ॥

asparśayogo vai nāma sarvasattvasukho hitaḥ ।
avivādo'viruddhaśca deśitastaṁ namāmyaham ॥ 2 ॥

adhunā advaitadarśanayogasya namaskāraḥ tatstutaye — sparśanaṁ sparśaḥ sambandho na vidyate yasya yogasya kenacitkadācidapi, saḥ asparśayogaḥ brahmasvabhāva eva vai nāmeti ; brahmavidāmasparśayoga ityevaṁ prasiddha ityarthaḥ । sa ca sarvasattvasukho bhavati । kaścidatyantasukhasādhanaviśiṣṭo'pi duḥkhasvarūpaḥ, yathā tapaḥ । ayaṁ tu na tathā । kiṁ tarhi ? sarvasattvānāṁ sukhaḥ । tathā iha bhavati kaścidviṣayopabhogaḥ sukho na hitaḥ ; ayaṁ tu sukho hitaśca, nityamapracalitasvabhāvatvāt । kiṁ ca avivādaḥ, viruddhaṁ vadanaṁ vivādaḥ pakṣapratipakṣaparigraheṇa yasminna vidyate saḥ avivādaḥ । kasmāt ? yataḥ aviruddhaśca ; ya īdṛśo yogaḥ deśitaḥ upadiṣṭaḥ śāstreṇa, taṁ namāmyahaṁ praṇamāmītyarthaḥ ॥

bhūtasya jātimicchanti vādinaḥ kecideva hi ।
abhūtasyāpare dhīrā vivadantaḥ parasparam ॥ 3 ॥

kathaṁ dvaitinaḥ parasparaṁ virudhyanta iti, ucyate — bhūtasya vidyamānasya vastunaḥ jātim utpattim icchanti vādinaḥ kecideva hi sāṅkhyāḥ ; na sarva eva dvaitinaḥ । yasmāt abhūtasya avidyamānasya apare vaiśeṣikā naiyāyikāśca dhīrāḥ dhīmantaḥ, prājñābhimānina ityarthaḥ । vivadantaḥ viruddhaṁ vadanto hi anyonyamicchanti jetumityabhiprāyaḥ ॥

bhūtaṁ na jāyate kiñcidabhūtaṁ naiva jāyate ।
vivadanto'dvayā hyevamajātiṁ khyāpayanti te ॥ 4 ॥

tairevaṁ viruddhavadanena anyonyapakṣapratiṣedhaṁ kurvadbhiḥ kiṁ khyāpitaṁ bhavatīti, ucyate — bhūtaṁ vidyamānaṁ vastu na jāyate kiñcidvidyamānatvādeva ātmavat ityevaṁ vadan asadvādī sāṅkhyapakṣaṁ pratiṣedhati sajjanma । tathā abhūtam avidyamānam avidyamānatvānnaiva jāyate śaśaviṣāṇavat ityevaṁ vadansāṅkhyo'pi asadvādipakṣamasajjanma pratiṣedhati । vivadantaḥ viruddhaṁ vadantaḥ advayāḥ advaitino hyete anyonyasya pakṣau sadasatorjanmanī pratiṣedhantaḥ ajātim anutpattimarthātkhyāpayanti prakāśayanti te ॥

khyāpyamānāmajātiṁ tairanumodāmahe vayam ।
vivadāmo na taiḥ sārdhamavivādaṁ nibodhata ॥ 5 ॥

tairevaṁ khyapyamānāmajātim evamastu iti anumodāmahe kevalam , na taiḥ sārdhaṁ vivadāmaḥ pakṣapratipakṣaparigraheṇa ; yathā te anyonyamityabhiprāyaḥ । ataḥ tam avivādaṁ vivādarahitaṁ paramārthadarśanamanujñātamasmābhiḥ nibodhata he śiṣyāḥ ॥

ajātasyaiva dharmasya jātimicchanti vādinaḥ ।
ajāto hyamṛto dharmo martyatāṁ kathameṣyati ॥ 6 ॥

sadasadvādinaḥ sarve । ayaṁ tu purastātkṛtabhāṣyaḥ ślokaḥ ॥
na bhavatyamṛtaṁ martyaṁ na martyamamṛtaṁ tathā ।
prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 7 ॥

svabhāvenāmṛto yasya dharmo gacchati martyatāt ।
kṛtakenāmṛtastasya kathaṁ sthāsyati niścalaḥ ॥ 8 ॥

uktārthānāṁ ślokānāmihopanyāsaḥ paravādipakṣāṇāmanyonyavirodhakhyāpitānutpattyāmodanapradarśanārthaḥ ॥

sāṁsiddhikī svābhāvikī sahajā akṛtā ca yā ।
prakṛtiḥ seti vijñeyā svabhāvaṁ na jahāti yā ॥ 9 ॥

yasmāllaukikyapi prakṛtirna viparyeti, kāsāvityāha — samyaksiddhiḥ saṁsiddhiḥ, tatra bhavā sāṁsiddhikī ; yathā yogināṁ siddhānāmaṇimādyaiśvaryaprāptiḥ prakṛtiḥ, sā bhūtabhaviṣyatkālayorapi yogināṁ na viparyeti । tathaiva sā । svābhāvikī dravyasvabhāvata eva siddhā, yathā agnyādīnāmuṣṇaprakāśādilakṣaṇā । sāpi na kālāntare vyabhicarati deśāntare vā, tathā sahajā ātmanā sahaiva jātā, yathā pakṣyādīnāmākāśagamanādilakṣaṇā । anyāpi yā kācit akṛtā kenacinna kṛtā, yathā apāṁ nimnadeśagamanādilakṣaṇā । anyāpi yā kācitsvabhāvaṁ na jahāti, sā sarvā prakṛtiriti vijñeyā loke । mithyākalpiteṣu laukikeṣvapi vastuṣu prakṛtirnānyathā bhavati ; kimuta ajasvabhāveṣu paramārthavastuṣu ? amṛtatvalakṣaṇā prakṛtirnānyathā bhavedityabhiprāyaḥ ॥

jarāmaraṇanirmuktāḥ sarve dharmāḥ svabhāvataḥ ।
jarāmaraṇamicchantaścyavante tanmanīṣayā ॥ 10 ॥

kiṁviṣayā punaḥ sā prakṛtiḥ, yasyā anyathābhāvo vādibhiḥ kalpyate ? kalpanāyāṁ vā ko doṣa ityāha jarāmaraṇanirmuktāḥ jarāmaraṇādisarvavikriyāvarjitā ityarthaḥ । ke ? sarve dharmāḥ sarve ātmāna ityetat । svabhāvataḥ prakṛtita eva । ata evaṁsvabhāvāḥ santo dharmā jarāmaraṇamicchanta ivecchantaḥ rajjvāmiva sarpamātmani kalpayantaḥ cyavante, svabhāvataścalantītyarthaḥ । tanmanīṣayā jarāmaraṇacintayā tadbhāvabhāvitatvadoṣeṇetyarthaḥ ॥

kāraṇaṁ yasya vai kāryaṁ kāraṇaṁ tasya jāyate ।
jāyamānaṁ kathamajaṁ bhinnaṁ nityaṁ kathaṁ ca tat ॥ 11 ॥

kathaṁ sajjātivādibhiḥ sāṅkhyairanupapannamucyate iti, āha vaiśeṣikaḥ — kāraṇaṁ mṛdvadupādānalakṣaṇaṁ yasya vādinaḥ vai kāryam , kāraṇameva kāryākāreṇa pariṇamate yasya vādina ityarthaḥ । tasya ajameva sat pradhānādi kāraṇaṁ mahadādikāryarūpeṇa jāyata ityarthaḥ । mahadādyākāreṇa cejjāyamānaṁ pradhānam , kathamajamucyate taiḥ ? vipratiṣiddhaṁ cedam — jāyate ajaṁ ceti । nityaṁ ca tairucyate । pradhānaṁ bhinnaṁ vidīrṇam ; sphuṭitamekadeśena sat kathaṁ nityaṁ bhavedityarthaḥ । na hi sāvayavaṁ ghaṭādi ekadeśena sphuṭanadharmi nityaṁ dṛṣṭaṁ loke ityarthaḥ । vidīrṇaṁ ca syādekadeśenājaṁ nityaṁ cetyetat vipratiṣiddhaṁ tairabhidhīyata ityabhiprāyaḥ ॥

kāraṇādyadyananyatvamataḥ kāryamajaṁ tava ।
jāyamānāddhi vai kāryātkāraṇaṁ te kathaṁ dhruvam ॥ 12 ॥

uktasyaivārthasya spaṣṭīkaraṇārthamāha — kāraṇāt ajāt kāryasya yadi ananyatvamiṣṭaṁ tvayā, tataḥ kāryamapyajamiti prāptam । idaṁ cānyadvipratiṣiddhaṁ kāryamajaṁ ceti tava । kiñcānyat , kāryakāraṇayorananyatve jāyamānāddhi vai kāryāt kāraṇam ananyannityaṁ dhruvaṁ ca te kathaṁ bhavet ? na hi kukkuṭyā ekadeśaḥ pacyate, ekadeśaḥ prasavāya kalpyate ॥

ajādvai jāyate yasya dṛṣṭāntastasya nāsti vai ।
jātācca jāyamānasya na vyavasthā prasajyate ॥ 13 ॥

kiñcānyat , yat ajāt anutpannādvastunaḥ jāyate yasya vādinaḥ kāryam , dṛṣṭāntaḥ tasya nāsti vai ; dṛṣṭāntābhāve arthādajānna kiñcijjāyate iti siddhaṁ bhavatītyarthaḥ । yadā punaḥ jātāt jāyamānasya vastunaḥ abhyupagamaḥ, tadapi anyasmājjātāttadapyanyasmāditi na vyavasthā prasajyate । anavasthā syādityarthaḥ ॥

hetorādiḥ phalaṁ yeṣāmādirhetuḥ phalasya ca ।
hetoḥ phalasya cānādiḥ kathaṁ tairupavarṇyate ॥ 14 ॥

‘yatra tvasya sarvamātmaivābhūt’ (bṛ. u. 4 । 5 । 15) iti paramārthato dvaitābhāvaḥ śrutyoktaḥ ; tamāśrityāha — hetoḥ dharmādeḥ ādiḥ kāraṇaṁ dehādisaṅghātaḥ phalaṁ yeṣāṁ vādinām ; tathā ādiḥ kāraṇaṁ heturdharmādiḥ phalasya ca dehādisaṅghātasya ; evaṁ hetuphalayoritaretarakāryakāraṇatvena ādimattvaṁ bruvadbhiḥ evaṁ hetoḥ phalasya ca anāditvaṁ kathaṁ tairupavarṇyate vipratiṣiddhamityarthaḥ । na hi nityasya kūṭasthasyātmano hetuphalātmakatā sambhavati ॥

hetorādiḥ phalaṁ yeṣāmādirhetuḥ phalasya ca ।
tathā janma bhavetteṣāṁ putrājjanma pituryathā ॥ 15 ॥

kathaṁ tairviruddhamabhyupagamyata iti, ucyate — hetujanyādeva phalāt hetorjanmābhyupagacchatāṁ teṣāmīdṛśo virodha ukto bhavati, yathā putrājjanma pituḥ ॥

sambhave hetuphalayoreṣitavyaḥ kramastvayā ।
yugapatsambhave yasmādasambandho viṣāṇavat ॥ 16 ॥

yathokto virodho na yukto'bhyupagantumiti cenmanyase, sambhave utpattau hetuphalayoḥ kramaḥ eṣitavyaḥ anveṣṭavyaḥ tvayā — hetuḥ pūrvaṁ paścātphalaṁ ceti । itaśca yugapatsambhave yasmāddhetuphalayoḥ kāryakāraṇatvena asambandhaḥ, yathā yugapatsambhavatoḥ savyetaragoviṣāṇayoḥ ॥

phalādutpadyamānaḥ sanna te hetuḥ prasidhyati ।
aprasiddhaḥ kathaṁ hetuḥ phalamutpādayiṣyati ॥ 17 ॥

kathamasambandha ityāha — janyātsvato'labdhātmakāt phalāt utpadyamānaḥ san śaśaviṣāṇāderivāsato na hetuḥ prasidhyati janma na labhate । alabdhātmakaḥ aprasiddhaḥ san śaśaviṣāṇādikalpaḥ tava sa kathaṁ phalamutpādayiṣyati ? na hi itaretarāpekṣasiddhyoḥ śaśaviṣāṇakalpayoḥ kāryakāraṇabhāvena sambandhaḥ kvaciddṛṣṭaḥ anyathā vetyabhiprāyaḥ ॥

yadi hetoḥ phalātsiddhiḥ phalasiddhiśca hetutaḥ ।
kataratpūrvaniṣpannaṁ yasya siddhirapekṣayā ॥ 18 ॥

asambandhatādoṣeṇāpākṛte'pi hetuphalayoḥ kāryakāraṇabhāve, yadi hetuphalayoranyonyasiddhirabhyupagamyata eva tvayā, kataratpūrvaniṣpannaṁ hetuphalayoḥ ? yasya paścādbhāvinaḥ siddhiḥ syātpūrvasiddhāpekṣayā, tadbrūhītyarthaḥ ॥

aśaktiraparijñānaṁ kramakopo'tha vā punaḥ ।
evaṁ hi sarvathā buddhairajātiḥ paridīpitā ॥ 19 ॥

atha etanna śakyate vaktumiti manyase, seyamaśaktiḥ aparijñānaṁ tattvāvivekaḥ, mūḍhatetyarthaḥ । atha vā, yo'yaṁ tvayoktaḥ kramaḥ hetoḥ phalasya siddhiḥ phalācca hetoḥ siddhiriti itaretarānantaryalakṣaṇaḥ, tasya kopaḥ viparyāso'nyathābhāvaḥ syādityabhiprāyaḥ । evaṁ hetuphalayoḥ kāryakāraṇabhāvānupapatteḥ ajātiḥ sarvasyānutpattiḥ paridīpitā prakāśitā anyonyapakṣadoṣaṁ bruvadbhirvādibhiḥ buddhaiḥ paṇḍitairityarthaḥ ॥

bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi saḥ ।
na hi sādhyasamo hetuḥ siddhau sādhyasya yujyate ॥ 20 ॥

nanu hetuphalayoḥ kāryakāraṇabhāva ityasmābhiruktaṁ śabdamātramāśritya cchalamidaṁ tvayoktam — ‘putrājjanma pituryathā’ (mā. kā. 4 । 15) ‘viṣāṇavaccāsambandhaḥ’ (mā. kā. 4 । 16) ityādi । na hyasmābhiḥ asiddhāddhetoḥ phalasiddhiḥ, asiddhādvā phalāddhetusiddhirabhyupagatā । kiṁ tarhi ? bījāṅkuravatkāryakāraṇabhāvo'bhyupagamyata iti । atrocyate — bījāṅkurākhyo dṛṣṭānto yaḥ, sa sādhyena samaḥ tulyo mametyabhiprāyaḥ । nanu pratyakṣaḥ kāryakāraṇabhāvo bījāṅkurayoranādiḥ ; na, pūrvasya pūrvasya aparabhāvādādimattvābhyupagamāt । yathā idānīmutpanno'paro'ṅkuro bījādādimān bījaṁ cāparamanyasmādaṅkurāditi krameṇotpannatvādādimat । evaṁ pūrvaḥ pūrvo'ṅkuro bījaṁ ca pūrvaṁ pūrvamādimadeveti pratyekaṁ sarvasya bījāṅkurajātasyādimattvātkasyacidapyanāditvānupapattiḥ । evaṁ hetuphalayoḥ । atha bījāṅkurasantateranādimattvamiti cet ; na, ekatvānupapatteḥ ; na hi bījāṅkuravyatirekeṇa bījāṅkurasantatirnāmaikā abhyupagamyate hetuphalasantatirvā tadanāditvavādibhiḥ । tasmātsūktam ‘hetoḥ phalasya cānādiḥ kathaṁ tairupavarṇyate’ iti । tathā ca anyadapyanupapatterna cchalamityabhiprāyaḥ । na ca loke sādhyasamo hetuḥ sādhyasya siddhau siddhinimittaṁ yujyate prayujyate pramāṇakuśalairityarthaḥ । heturiti dṛṣṭānto'trabhipretaḥ, gamakatvāt ; prakṛto hi dṛṣṭāntaḥ, na heturiti ॥

pūrvāparāparijñānamajāteḥ paridīpakam ।
jāyamānāddhi vai dharmātkathaṁ pūrvaṁ na gṛhyate ॥ 21 ॥

kathaṁ buddhairajātiḥ paridīpiteti, āha — yadetat hetuphalayoḥ pūrvāparāparijñānam , taccaitat ajāteḥ paridīpakam avabodhakamityarthaḥ । jāyamāno hi ceddharmo gṛhyate, kathaṁ tasmātpūrvaṁ kāraṇaṁ na gṛhyate ? avaśyaṁ hi jāyamānasya grahītrā tajjanakaṁ grahītavyam , janyajanakayoḥ sambandhasyānapetatvāt ; tasmādajātiparidīpakaṁ tadityarthaḥ ॥

svato vā parato vāpi na kiñcidvastu jāyate ।
sadasatsadasadvāpi na kiñcidvastu jāyate ॥ 22 ॥

itaśca na jāyate kiñcit yajjāyamānaṁ vastu svataḥ parataḥ ubhayato vā sat asat sadasadvā na jāyate, na tasya kenacidapi prakāreṇa janma sambhavati । na tāvatsvayamevāpariniṣpannātsvataḥ svarūpātsvayameva jāyate, yathā ghaṭastasmādeva ghaṭāt । nāpi parataḥ anyasmādanyaḥ, yathā ghaṭātpaṭaḥ । tathā nobhayataḥ, virodhāt , yathā ghaṭapaṭābhyāṁ ghaṭaḥ paṭo vā na jāyate । nanu mṛdo ghaṭo jāyate pituśca putraḥ ; satyam , asti jāyata iti pratyayaḥ śabdaśca mūḍhānām । tāveva tu śabdapratyayau vivekibhiḥ parīkṣyete — kiṁ satyameva tau, uta mṛṣā iti ; yāvatā parīkṣyamāṇe śabdapratyayaviṣayaṁ vastu ghaṭaputrādilakṣaṇaṁ śabdamātrameva tat , ‘vācārambhaṇam’ (chā. u. 6 । 4 । 4) iti śruteḥ । saccet na jāyate, sattvāt , mṛtpitrādivat । yadyasat , tathāpi na jāyate, asattvādeva, śaśaviṣāṇādivat । atha sadasat , tathāpi na jāyate viruddhasyaikasyāsambhavāt । ato na kiñcidvastu jāyata iti siddham । yeṣāṁ punarjanireva jāyata iti kriyākārakaphalaikatvamabhyupagamyate kṣaṇikatvaṁ ca vastunaḥ, te dūrata eva nyāyāpetāḥ । idamitthamityavadhāraṇakṣaṇāntarānavasthānāt , ananubhūtasya smṛtyanupapatteśca ॥

heturna jāyate'nādeḥ phalaṁ cāpi svabhāvataḥ ।
ādirna vidyate yasya tasya hyādirna vidyate ॥ 23 ॥

kiñca, hetuphalayoranāditvamabhyupagacchatā tvayā balāddhetuphalayorajanmaivābhyupagataṁ syāt । katham ? anādeḥ ādirahitātphalāt hetuḥ na jāyate । na hyanutpannādanādeḥ phalāddhetorjanmeṣyate tvayā, phalaṁ cāpi ādirahitādanāderhetorajātsvabhāvata eva nirnimittaṁ jāyata iti nābhyupagamyate । tasmādanāditvamabhyupagacchatā tvayā hetuphalayorajanmaivābhyupagamyate । yasmāt ādiḥ kāraṇaṁ na vidyate yasya loke, tasya hyādiḥ pūrvoktā jātirna vidyate । kāraṇavata eva hyādirabhyupagamyate, na akāraṇavataḥ ॥

prajñapteḥ sanimittatvamanyathā dvayanāśataḥ ।
saṅkleśasyopalabdheśca paratantrāstitā matā ॥ 24 ॥

uktasyaivārthasya dṛḍhīkaraṇacikīrṣayā punarākṣipati — prajñānaṁ prajñaptiḥ śabdādipratītiḥ, tasyāḥ sanimittatvam , nimittaṁ kāraṇaṁ viṣaya ityetat ; sanimittatvaṁ saviṣayatvaṁ svātmavyatiriktaviṣayatetyetat , pratijānīmahe । na hi nirviṣayā prajñaptiḥ śabdādipratītiḥ syāt , tasyāḥ sanimittatvāt । anyathā nirviṣayatve śabdasparśanīlapītalohitādipratyayavaicitryasya dvayasya nāśataḥ nāśo'bhāvaḥ prasajyetetyarthaḥ । na ca pratyayavaicitryasya dvayasyābhāvo'sti, pratyakṣatvāt । ataḥ pratyayavaicitryasya dvayasya darśanāt , pareṣāṁ tantraṁ paratantramityanyaśāstram , tasya paratantrasya paratantrāśrayasya bāhyārthasya prajñānavyatiriktasya astitā matā abhipretā । na hi prajñapteḥ prakāśamātrasvarūpāyā nīlapītādibāhyālambanavaicitryamantareṇa svabhāvabhedenaitadvaicitryaṁ sambhavati । sphaṭikasyeva nīlādyupādhyāśrayairvinā vaicitryaṁ na ghaṭata ityabhiprāyaḥ । itaśca paratantrāśrayasya bāhyārthasya jñānavyatiriktasyāstitā । saṅkleśanaṁ saṅkleśaḥ, duḥkhamityarthaḥ । upalabhyate hi agnidāhādinimittaṁ duḥkham । yadyagnyādibāhyaṁ dāhādinimittaṁ vijñānavyatiriktaṁ na syāt , tato dāhādiduḥkhaṁ nopalabhyeta । upalabhyate tu । ataḥ tena manyāmahe asti bāhyo'rtha iti । na hi vijñānamātre saṅkleśo yuktaḥ, anyatrādarśanādityabhiprāyaḥ ॥

prajñapteḥ sanimittatvamiṣyate yuktidarśanāt ।
nimittasyānimittatvamiṣyate bhūtadarśanāt ॥ 25 ॥

atrocyate — bāḍhamevaṁ prajñapteḥ sanimittatvaṁ dvayasaṅkleśopalabdhiyuktidarśanādiṣyate tvayā । sthirībhava tāvattvaṁ yuktidarśanaṁ vastunastathātvābhyupagame kāraṇamityatra । brūhi kiṁ tata iti । ucyate — nimittasya prajñaptyālambanābhimatasya tava ghaṭāderanimittatvamanālambanatvaṁ vaicitryāhetutvamiṣyate'smābhiḥ । katham ? bhūtadarśanāt paramārthadarśanādityetat । na hi ghaṭo yathābhūtamṛdrūpadarśane sati tadvyatirekeṇāsti, yathā aśvānmahiṣaḥ, paṭo vā tantuvyatirekeṇa tantavaścāṁśuvyatirekeṇa ityevamuttarottarabhūtadarśana ā śabdapratyayanirodhānnaiva nimittamupalabhāmahe ityarthaḥ । atha vā, abhūtadarśanādbāhyārthasya animittatvamiṣyate rajjvādāviva sarpāderityarthaḥ । bhrāntidarśanaviṣayatvācca nimittasyānimittatvaṁ bhavet ; tadabhāve abhānāt । na hi suṣuptasamāhitamuktānāṁ bhrāntidarśanābhāve ātmavyatirikto bāhyo'rtha upalabhyate । na hyunmattāvagataṁ vastvanunmattairapi tathābhūtaṁ gamyate । etena dvayadarśanaṁ saṅkleśopalabdhiśca pratyuktā ॥

cittaṁ na saṁspṛśatyarthaṁ nārthābhāsaṁ tathaiva ca ।
abhūto hi yataścārtho nārthābhāsastataḥ pṛthak ॥ 26 ॥

yasmānnāsti bāhyaṁ nimittam , ataḥ cittaṁ na spṛśatyarthaṁ bāhyālambanaviṣayam , nāpyarthābhāsam , cittatvāt , svapnacittavat । abhūto hi jāgarite'pi svapnārthavadeva bāhyaḥ śabdādyartho yataḥ uktahetutvācca । nāpyarthābhāsaścittātpṛthak । cittameva hi ghaṭādyarthavadavabhāsate yathā svapne ॥

nimittaṁ na sadā cittaṁ saṁspṛśatyadhvasu triṣu ।
animitto viparyāsaḥ kathaṁ tasya bhaviṣyati ॥ 27 ॥

nanu viparyāsastarhi asati ghaṭādau ghaṭādyābhāsatā cittasya ; tathā ca sati aviparyāsaḥ kvacidvaktavya iti ; atrocyate — nimittaṁ viṣayam atītānāgatavartamānādhvasu triṣvapi sadā cittaṁ na saṁspṛśedeva hi । yadi hi kvacitsaṁspṛśet , saḥ aviparyāsaḥ paramārtha ityatastadapekṣayā asati ghaṭe ghaṭābhāsatā viparyāsaḥ syāt ; na tu tadasti kadācidapi cittasyārthasaṁsparśanam । tasmāt animittaḥ viparyāsaḥ kathaṁ tasya cittasya bhaviṣyati ? na kathañcidviparyāso'stītyabhiprāyaḥ । ayameva hi svabhāvaścittasya, yaduta asati nimitte ghaṭādau tadvadavabhāsanam ॥

tasmānna jāyate cittaṁ cittadṛśyaṁ na jāyate ।
tasya paśyanti ye jātiṁ khe vai paśyanti te padam ॥ 28 ॥

‘prajñapteḥ sanimittatvam’ (mā. kā. 4 । 25) ityādi etadantaṁ vijñānavādino bauddhasya vacanaṁ bāhyārthavādipakṣapratiṣedhaparam ācāryeṇānumoditam । tadeva hetuṁ kṛtvā tatpakṣapratiṣedhāya tadidamucyate — tasmādityādi । yasmādasatyeva ghaṭādau ghaṭādyābhāsatā cittasya vijñānavādinā abhyupagatā, tadanumoditamasmābhirapi bhūtadarśanāt ; tasmāttasyāpi cittasya jāyamānāvabhāsatā asatyeva janmani yuktā bhavitumiti ato na jāyate cittam । yathā cittadṛśyaṁ na jāyate atastasya cittasya ye jātiṁ paśyanti vijñānavādinaḥ kṣaṇikatvaduḥkhitvaśūnyatvānātmatvādi ca ; tenaiva cittena cittasvarūpaṁ draṣṭumaśakyaṁ paśyantaḥ khe vai paśyanti te padaṁ pakṣyādīnām । ata itarebhyo'pi dvaitibhyo'tyantasāhasikā ityarthaḥ । ye'pi śūnyavādinaḥ paśyanta eva sarvaśūnyatāṁ svadarśanasyāpi śūnyatāṁ pratijānate, te tato'pi sāhasikatarāḥ khaṁ muṣṭināpi jighṛkṣanti ॥

ajātaṁ jāyate yasmādajātiḥ prakṛtistataḥ ।
prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 29 ॥

uktairhetubhirajamekaṁ brahmeti siddham , yatpunarādau pratijñātam , tatphalopasaṁhārārtho'yaṁ ślokaḥ — ajātaṁ yaccittaṁ brahmaiva jāyata iti vādibhiḥ parikalpyate, tat ajātaṁ jāyate yasmāt ajātiḥ prakṛtiḥ tasya ; tataḥ tasmāt ajātarūpāyāḥ prakṛteranyathābhāvo janma na kathañcidbhaviṣyati ॥

anāderantavattvaṁ ca saṁsārasya na setsyati ।
anantatā cādimato mokṣasya na bhaviṣyati ॥ 30 ॥

ayaṁ cāpara ātmanaḥ saṁsāramokṣayoḥ paramārthasadbhāvavādināṁ doṣa ucyate — anādeḥ atītakoṭirahitasya saṁsārasya antavattvaṁ samāptiḥ na setsyati yuktitaḥ siddhiṁ nopayāsyati । na hyanādiḥ san antavānkaścitpadārtho dṛṣṭo loke । bījāṅkurasambandhanairantaryavicchedo dṛṣṭa iti cet ; na, ekavastvabhāvenāpoditatvāt । tathā anantatāpi vijñānaprāptikālaprabhavasya mokṣasya ādimato na bhaviṣyati, ghaṭādiṣvadarśanāt । ghaṭādivināśavadavastutvādadoṣa iti cet , tathā ca mokṣasya paramārthasadbhāvapratijñāhāniḥ ; asattvādeva śaśaviṣāṇasyeva ādimattvābhāvaśca ॥
ādāvante ca yannāsti vartamāne'pi tattathā ।
vitathaiḥ sadṛśāḥ santo'vitathā iva lakṣitāḥ ॥ 31 ॥

saprayojanatā teṣāṁ svapne vipratipadyate ।
tasmādādyantavattvena mithyaiva khalu te smṛtāḥ ॥ 32 ॥

vaitathye kṛtavyākhyānau ślokāviha saṁsāramokṣābhāvaprasaṅgena paṭhitau ॥

sarve dharmā mṛṣā svapne kāyasyāntarnidarśanāt ।
saṁvṛte'sminpradeśe vai bhūtānāṁ darśanaṁ kutaḥ ॥ 33 ॥

‘nimittasyānimittatvamiṣyate bhūtadarśanāt’ (mā. kā. 4 । 25) ityayamarthaḥ prapañcyate etaiḥ ślokaiḥ ॥

na yuktaṁ darśanaṁ gatvā kālasyāniyamādgatau ।
pratibuddhaśca vai sarvastasmindeśe na vidyate ॥ 34 ॥

jāgarite gatyāgamanakālau niyatau, deśaḥ pramāṇato yaḥ, tasya aniyamāt niyamasyābhāvāt svapne na deśāntaragamanamityarthaḥ ॥

mitrādyaiḥ saha saṁmantrya sambuddho na prapadyate ।
gṛhītaṁ cāpi yatkiñcitpratibuddho na paśyati ॥ 35 ॥

mitrādyaiḥ saha saṁmantrya tadeva mantraṇaṁ pratibuddho na prapadyate, gṛhītaṁ ca yatkiñciddhiraṇyādi na prāpnoti ; tataśca na deśāntaraṁ gacchati svapne ॥

svapne cāvastukaḥ kāyaḥ pṛthaganyasya darśanāt ।
yathā kāyastathā sarvaṁ cittadṛśyamavastukam ॥ 36 ॥

svapne ca aṭandṛśyate yaḥ kāyaḥ, saḥ avastukaḥ tato'nyasya svāpadeśasthasya pṛthakkāyāntarasya darśanāt । yathā svapnadṛśyaḥ kāyaḥ asan , tathā sarvaṁ cittadṛśyam avastukaṁ jāgarite'pi cittadṛśyatvādityarthaḥ । svapnasamatvādasajjāgaritamapīti prakaraṇārthaḥ ॥

grahaṇājjāgaritavattaddhetuḥ svapna iṣyate ।
taddhetutvāttu tasyaiva sajjāgaritamiṣyate ॥ 37 ॥

itaśca asattvaṁ jāgradvastunaḥ jāgaritavat jāgaritasyeva grahaṇāt grāhyagrāhakarūpeṇa svapnasya, tajjāgaritaṁ hetuḥ asya svapnasya sa svapnaḥ taddhetuḥ jāgaritakāryam iṣyate । taddhetutvāt jāgaritakāryatvāt tasyaiva svapnadṛśa eva sajjāgaritam , na tvanyeṣām ; yathā svapna ityabhiprāyaḥ । yathā svapnaḥ svapnadṛśa eva san sādhāraṇavidyamānavastuvadavabhāsate, tathā tatkāraṇatvātsādhāraṇavidyamānavastuvadavabhāsanam , na tu sādhāraṇaṁ vidyamānavastu svapnavadevetyabhiprāyaḥ ॥

utpādasyāprasiddhatvādajaṁ sarvamudāhṛtam ।
na ca bhūtādabhūtasya sambhavo'sti kathañcana ॥ 38 ॥

nanu svapnakāraṇatve'pi jāgaritavastuno na svapnavadavastutvam । atyantacalo hi svapnaḥ jāgaritaṁ tu sthiraṁ lakṣyate । satyamevamavivekināṁ syāt । vivekināṁ tu na kasyacidvastuna utpādaḥ prasiddhaḥ । ataḥ aprasiddhatvāt utpādasya ātmaiva sarvamiti ajaṁ sarvam udāhṛtaṁ vedānteṣu ‘sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) iti । yadapi manyase jāgaritātsataḥ asansvapno jāyata iti, tadasat । na bhūtāt vidyamānāt abhūtasya asataḥ sambhavo'sti loke । na hyasataḥ śaśaviṣāṇādeḥ sambhavo dṛṣṭaḥ kathañcidapi ॥

asajjāgarite dṛṣṭvā svapne paśyati tanmayaḥ ।
asatsvapne'pi dṛṣṭvā ca pratibuddho na paśyati ॥ 39 ॥

nanu uktaṁ tvayaiva svapno jāgaritakāryamiti ; tatkathamutpādo'prasiddha iti ucyate ? śṛṇu tatra yathā kāryakāraṇabhāvo'smābhirabhipreta iti । asat avidyamānaṁ rajjusarpavadvikalpitaṁ vastu jāgarite dṛṣṭvā tadbhāvabhāvitastanmayaḥ svapne'pi jāgaritavat grāhyagrāhakarūpeṇa vikalpayanpaśyati, tathā asatsvapne'pi dṛṣṭvā ca pratibuddho na paśyati avikalpayan , ca - śabdāt । tathā jāgarite'pi dṛṣṭvā svapne na paśyati kadācidityarthaḥ । tasmājjāgaritaṁ svapnaheturityucyate, na tu paramārthasaditi kṛtvā ॥

nāstyasaddhetukamasatsadasaddhetukaṁ tathā ।
sacca saddhetukaṁ nāsti saddhetukamasatkutaḥ ॥ 40 ॥

paramārthatastu na kasyacitkenacidapi prakāreṇa kāryakāraṇabhāva upapadyate । katham ? nāsti asaddhetukam asat śaśaviṣāṇādi hetuḥ kāraṇaṁ yasya asata eva khapuṣpādeḥ, tat asaddhetukam asat na vidyate । tathā sadapi ghaṭādivastu asaddhetukam śaśaviṣāṇādikāryaṁ nāsti । tathā sacca vidyamānaṁ ghaṭādi vastvantarakāryaṁ nāsti । satkāryam asat kuta eva sambhavati ? na cānyaḥ kāryakāraṇabhāvaḥ sambhavati śakyo vā kalpayitum । ato vivekināmasiddha eva kāryakāraṇabhāvaḥ kasyacidityabhiprāyaḥ ॥

viparyāsādyathā jāgradacintyānbhūtavatspṛśet ।
tathā svapne viparyāsāddharmāṁstatraiva paśyati ॥ 41 ॥

punarapi jāgratsvapnayorasatorapi kāryakāraṇabhāvāśaṅkāmapanayannāha — viparyāsāt avivekataḥ yathā jāgrat jāgarite acintyānbhāvān aśakyacintanān rajjusarpādīn bhūtavat paramārthavat spṛśet ; spṛśanniva vikalpayedityarthaḥ, kaścidyathā, tathā svapne viparyāsāt hastyādīnpaśyanniva vikalpayati । tatraiva paśyati, na tu jāgaritādutpadyamānānityarthaḥ ॥

upalambhātsamācārādastivastutvavādinām ।
jātistu deśitā buddhairajātestrasatāṁ sadā ॥ 42 ॥

yāpi buddhaiḥ advaitavādibhiḥ jātiḥ deśitā upadiṣṭā, upalambhanamupalambhaḥ, tasmāt upalabdherityarthaḥ । samācārāt varṇāśramādidharmasamācaraṇācca tābhyāṁ hetubhyām astivastutvavādinām asti vastubhāva ityevaṁvadanaśīlānāṁ dṛḍhāgrahavatāṁ śraddadhānāṁ mandavivekināmarthopāyatvena sā deśitā jātiḥ tāṁ gṛhṇantu tāvat । vedāntābhyāsināṁ tu svayameva ajādvayātmaviṣayo viveko bhaviṣyatīti ; na tu paramārthabuddhyā । te hi śrotriyāḥ sthūlabuddhitvāt ajāteḥ ajātivastunaḥ sadā trasyanti ātmanāśaṁ manyamānā avivekina ityarthaḥ । ‘upāyaḥ so'vatārāya’ (mā. kā. 3 । 15) ityuktam ॥

ajātestrasatāṁ teṣāmupalambhādviyanti ye ।
jātidoṣā na setsyanti doṣo'pyalpo bhaviṣyati ॥ 43 ॥

ye ca evamupalambhātsamācārācca ajāteḥ ajātivastunaḥ trasantaḥ asti vastviti advayādātmanaḥ, viyanti viruddhaṁ yanti dvaitaṁ pratipadyanta ityarthaḥ । teṣām ajāteḥ trasatāṁ śraddadhānānāṁ sanmārgāvalambināṁ jātidoṣāḥ jātyupalambhakṛtā doṣāḥ na setsyanti siddhiṁ nopayāsyanti, vivekamārgapravṛttatvāt । yadyapi kaściddoṣaḥ syāt , so'pyalpa eva bhaviṣyati, samyagdarśanāpratipattihetuka ityarthaḥ ॥

upalambhātsamācārānmāyāhastī yathocyate ।
upalambhātsamācārādasti vastu tathocyate ॥ 44 ॥

nanu upalambhasamācārayoḥ pramāṇatvādastyeva dvaitaṁ vastviti ; na, upalambhasamācārayorvyabhicārāt । kathaṁ vyabhicāra iti, ucyate — upalabhyate hi māyāhastī hastīva, hastinamivātra samācaranti bandhanārohaṇādihastisambandhibhirdharmaiḥ, hastīti cocyate asannapi yathā, tathaiva upalambhātsamācārāt dvaitaṁ bhedarūpaṁ asti vastu ityucyate । tasmānnopalambhasamācārau dvaitavastusadbhāve hetū bhavata ityabhiprāyaḥ ॥

jātyābhāsaṁ calābhāsaṁ vastvābhāsaṁ tathaiva ca ।
ajācalamavastutvaṁ vijñānaṁ śāntamadvayam ॥ 45 ॥

kiṁ punaḥ paramārthasadvastu, yadāspadā jātyādyasadbuddhaya ityāha — ajāti sat jātivadavabhāsata iti jātyābhāsam , tadyathā devadatto jāyata iti । calābhāsaṁ calamivābhāsata iti, yathā sa eva devadatto gacchatīti । vastvābhāsaṁ vastu dravyaṁ dharmi, tadvadavabhāsata iti vastvābhāsam , yathā sa eva devadatto gauro dīrgha iti । jāyate devadattaḥ spandate dīrgho gaura ityevamavabhāsate । paramārthatastu ajamacalamavastutvamadravyaṁ ca । kiṁ tadevaṁprakāram ? vijñānaṁ vijñaptiḥ, jātyādirahitatvācchāntam ata eva advayaṁ ca tadityarthaḥ ॥

evaṁ na jāyate cittamevaṁ dharmā ajāḥ smṛtāḥ ।
evameva vijānanto na patanti viparyaye ॥ 46 ॥

evaṁ yathoktebhyo hetubhyaḥ na jāyate cittam । evaṁ dharmāḥ ātmānaḥ ajāḥ smṛtāḥ brahmavidbhiḥ । dharmā iti bahuvacanaṁ dehabhedānuvidhāyitvādadvayasyaiva upacārataḥ । evameva yathoktaṁ vijñānaṁ jātyādirahitamadvayamātmatattvaṁ vijānantaḥ tyaktabāhyaiṣaṇāḥ punarna patanti avidyādhvāntasāgare viparyaye ; ‘tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) ityādimantravarṇāt ॥

ṛjuvakrādikābhāsamalātaspanditaṁ yathā ।
grahaṇagrāhakābhāsaṁ vijñānaspanditaṁ tathā ॥ 47 ॥

yathoktaṁ paramārthadarśanaṁ prapañcayiṣyannāha — yathā hi loke ṛjuvakrādiprakārābhāsam alātaspanditam ulkācalanam , tathā grahaṇagrāhakābhāsaṁ viṣayiviṣayābhāsamityarthaḥ । kiṁ tat ? vijñānaspanditaṁ spanditamiva spanditamavidyayā । na hyacalasya vijñānasya spandanamasti, ‘ajācalam’ (mā. kā. 4 । 45) iti hyuktam ॥

aspandamānamalātamanābhāsamajaṁ yathā ।
aspandamānaṁ vijñānamanābhāsamajaṁ tathā ॥ 48 ॥

aspandamānaṁ spandanavarjitaṁ tadeva alātam ṛjvādyākāreṇājāyamānam anābhāsam ajaṁ yathā, tathā avidyayā spandamānam avidyoparame aspandamānaṁ jātyādyākāreṇa anābhāsam ajam acalaṁ bhaviṣyatītyarthaḥ ॥

alāte spandamāne vai nābhāsā anyatobhuvaḥ ।
na tato'nyatra niḥspandānnālātaṁ praviśanti te ॥ 49 ॥

kiṁ ca, tasminneva alāte spandamāne ṛjuvakrādyābhāsāḥ alātādanyataḥ kutaścidāgatyālāte naiva bhavantīti nānyatobhuvaḥ । na ca tasmānniḥspandādalātādanyatra nirgatāḥ । na ca niḥspandamalātameva praviśanti te ॥

na nirgatā alātātte dravyatvābhāvayogataḥ ।
vijñāne'pi tathaiva syurābhāsasyāviśeṣataḥ ॥ 50 ॥

kiṁ ca, na nirgatā alātāt te ābhāsāḥ gṛhādiva, dravyatvābhāvayogataḥ, dravyasya bhāvo dravyatvam , tadabhāvaḥ dravyatvābhāvaḥ, dravyatvābhāvayogataḥ dravyatvābhāvayukteḥ vastutvābhāvādityarthaḥ । vastuno hi praveśādi sambhavati, nāvastunaḥ । vijñāne'pi jātyādyābhāsāḥ tathaiva syuḥ, ābhāsasya aviśeṣataḥ tulyatvāt ॥
vijñāne spandamāne vai nābhāsā anyatobhuvaḥ ।
na tato'nyatra niḥspandānna vijñānaṁ viśanti te ॥ 51 ॥

na nirgatāste vijñānāddravyatvābhāvayogataḥ ।
kāryakāraṇatābhāvādyato'cintyāḥ sadaiva te ॥ 52 ॥

kathaṁ tulyatvamityāha — alātena samānaṁ sarvaṁ vijñānasya ; sadā acalatvaṁ tu vijñānasya viśeṣaḥ । jātyādyābhāsā vijñāne acale kiṅkṛtā ityāha — kāryakāraṇatābhāvāt janyajanakatvānupapatterabhāvarūpatvāt acintyāḥ te yataḥ sadaiva । yathā asatsu ṛjvādyābhāseṣu ṛjvādibuddhirdṛṣṭā alātamātre, tathā asatsveva jātyādiṣu vijñānamātre jātyādibuddhirmṛṣaiveti samudāyārthaḥ ॥

dravyaṁ dravyasya hetuḥ syādanyadanyasya caiva hi ।
dravyatvamanyabhāvo vā dharmāṇāṁ nopapadyate ॥ 53 ॥

ajamekamātmatattvamiti sthitam । tatra yairapi kāryakāraṇabhāvaḥ kalpyate, teṣāṁ dravyaṁ dravyasyānyasyānyat hetuḥ kāraṇaṁ syāt , na tu tasyaiva tat । nāpyadravyaṁ kasyacitkāraṇaṁ svatantraṁ dṛṣṭaṁ loke । na ca dravyatvaṁ dharmāṇām ātmanām upapadyate anyatvaṁ vā kutaścit , yena anyasya kāraṇatvaṁ kāryatvaṁ vā pratipadyeta । ataḥ adravyatvādananyatvācca na kasyacitkāryaṁ kāraṇaṁ vā ātmetyarthaḥ ॥

evaṁ na cittajā dharmāścittaṁ vāpi na dharmajam ।
evaṁ hetuphalājātiṁ praviśanti manīṣiṇaḥ ॥ 54 ॥

evaṁ yathoktebhyo hetubhyaḥ ātmavijñānasvarūpameva cittamiti, na cittajāḥ bāhyadharmāḥ, nāpi bāhyadharmajaṁ cittam , vijñānasvarūpābhāsamātratvātsarvadharmāṇām । evaṁ na hetoḥ phalaṁ jāyate, nāpi phalāddheturiti hetuphalayorajātiṁ hetuphalājātiṁ praviśanti adhyavasyanti । ātmani hetuphalayorabhāvameva pratipadyante brahmavida ityarthaḥ ॥

yāvaddhetuphalāveśastāvaddhetuphalodbhavaḥ ।
kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ ॥ 55 ॥

ye punarhetuphalayorabhiniviṣṭāḥ, teṣāṁ kiṁ syāditi, ucyate — dharmādharmākhyasya hetoḥ ahaṁ kartā mama dharmādharmau tatphalaṁ kālāntare kvacitprāṇinikāye jāto bhokṣye iti yāvaddhetuphalayorāveśaḥ hetuphalāgraha ātmanyadhyāropaṇam , taccittatetyarthaḥ ; tāvaddhetuphalayorudbhavaḥ dharmādharmayostatphalasya cānucchedena pravṛttirityarthaḥ । yadā punarmantrauṣadhivīryeṇeva grahāveśo yathoktādvaitadarśanena avidyodbhūtahetuphalāveśopanīto bhavati, tadā tasminkṣīṇe nāsti hetuphalodbhavaḥ ॥

yāvaddhetuphalāveśaḥ saṁsārastāvadāyataḥ ।
kṣīṇe hetuphalāveśe saṁsāraṁ na prapadyate ॥ 56 ॥

yadi hetuphalodbhavaḥ, tadā ko doṣa iti, ucyate — yāvat samyagdarśanena hetuphalāveśaḥ na nivartate, akṣīṇaḥ saṁsāraḥ tāvat āyātaḥ dīrgho bhavatītyarthaḥ । kṣīṇe punaḥ hetuphalāveśe saṁsāraṁ na prapadyate, kāraṇābhāvāt ॥

saṁvṛtyā jāyate sarvaṁ śāśvataṁ nāsti tena vai ।
sadbhāvena hyajaṁ sarvamucchedastena nāsti vai ॥ 57 ॥

nanu ajādātmano'nyannāstyeva ; tatkathaṁ hetuphalayoḥ saṁsārasya ca utpattivināśāvucyete tvayā ? śṛṇu ; saṁvṛtyā saṁvaraṇaṁ saṁvṛtiḥ avidyāviṣayo laukikavyavahāraḥ ; tayā saṁvṛtyā jāyate sarvam । tena avidyāviṣaye śāśvataṁ nityaṁ nāsti vai । ataḥ utpattivināśalakṣaṇaḥ saṁsāraḥ āyata ityucyate । paramārthasadbhāvena tu ajaṁ sarvam ātmaiva yasmāt ; ato jātyabhāvāt ucchedaḥ tena nāsti vai kasyaciddhetuphalāderityarthaḥ ॥

dharmā ya iti jāyante jāyante te na tattvataḥ ।
janma māyopamaṁ teṣāṁ sā ca māyā na vidyate ॥ 58 ॥

ye'pyātmāno'nye ca dharmā jāyanta iti kalpyante, te iti evaṁprakārā yathoktā saṁvṛtirnirdiśyata iti saṁvṛtyaiva dharmā jāyante । na te tattvataḥ paramārthataḥ jāyante । yatpunastatsaṁvṛtyā janma teṣāṁ dharmāṇāṁ yathoktānāṁ yathā māyayā janma tathā tat māyopamaṁ pratyetavyam । māyā nāma vastu tarhi ; naivam , sā ca māyā na vidyate । māyetyavidyamānasyākhyetyabhiprāyaḥ ॥

yathā māyāmayādbījājjāyate tanmayo'ṅkuraḥ ।
nāsau nityo na cocchedī tadvaddharmeṣu yojanā ॥ 59 ॥

kathaṁ māyopamaṁ teṣāṁ dharmāṇāṁ janmeti, āha — yathā māyāmayāt āmrādibījāt jāyate tanmayaḥ māyāmayaḥ aṅkuraḥ, nāsāvaṅkuro nityaḥ, na ca ucchedī vināśī vā । abhūtatvādeva dharmeṣu janmanāśādiyojanā yuktiḥ, na tu paramārthato dharmāṇāṁ janma nāśo vā yujyata ityarthaḥ ॥

nājeṣu sarvadharmeṣu śāśvatāśāśvatābhidhā ।
yatra varṇā na vartante vivekastatra nocyate ॥ 60 ॥

paramārthatastvātmasvajeṣu nityaikarasavijñaptimātrasattākeṣu śāśvataḥ aśāśvataḥ iti vā na abhidhā, nābhidhānaṁ pravartata ityarthaḥ । yatra yeṣu varṇyante yairarthāḥ, te varṇāḥ śabdā na vartante abhidhātuṁ prakāśayituṁ na pravartanta ityarthaḥ । idamevamiti vivekaḥ viviktatā tatra nityo'nitya iti nocyate, ‘yato vāco nivartante’ (tai. u. 2 । 9 । 1) iti śruteḥ ॥
yathā svapne dvayābhāsaṁ cittaṁ calati māyayā ।
tathā jāgraddvayābhāsaṁ cittaṁ calati māyayā ॥ 61 ॥

advayaṁ ca dvayābhāsaṁ cittaṁ svapne na saṁśayaḥ ।
advayaṁ ca dvayābhāsaṁ tathā jāgranna saṁśayaḥ ॥ 62 ॥

yatpunarvāggocaratvaṁ paramārthataḥ advayasya vijñānamātrasya, tanmanasaḥ spandanamātram , na paramārthataḥ ityuktārthau ślokau ॥

svapnadṛkpracaransvapne dikṣu vai daśasu sthitān ।
aṇḍajānsvedajānvāpi jīvānpaśyati yānsadā ॥ 63 ॥

itaśca vāggocarasyābhāvo dvaitasya — svapnānpaśyatīti svapnadṛk pracaran paryaṭansvapne svapnasthāne dikṣu vai daśasu sthitān vartamānān jīvānprāṇinaḥ aṇḍajānsvedajānvā yān sadā paśyatīti ॥

svapnadṛkcittadṛśyāste na vidyante tataḥ pṛthak ।
tathā taddṛśyamevedaṁ svapnadṛkcittamiṣyate ॥ 64 ॥

yadyevam , tataḥ kim ? ucyate — svapnadṛśaścittaṁ svapnadṛkcittam , tena dṛśyāḥ te jīvāḥ ; tataḥ tasmāt svapnadṛkcittāt pṛthak na vidyante na santītyarthaḥ । cittameva hyanekajīvādibhedākāreṇa vikalpyate । tathā tadapi svapnadṛkcittamidaṁ taddṛśyameva, tena svapnadṛśā dṛśyaṁ taddṛśyam । ataḥ svapnadṛgvyatirekeṇa cittaṁ nāma nāstītyarthaḥ ॥
carañjāgarite jāgraddikṣu vai daśasu sthitān ।
aṇḍajānsvedajānvāpi jīvānpaśyati yānsadā ॥ 65 ॥

jāgraccittekṣaṇīyāste na vidyante tataḥ pṛthak ।
tathā taddṛśyamevedaṁ jāgrataścittamiṣyate ॥ 66 ॥

jāgrato dṛśyā jīvāḥ taccittāvyatiriktāḥ, cittekṣaṇīyatvāt , svapnadṛkcittekṣaṇīyajīvavat । tacca jīvekṣaṇātmakaṁ cittaṁ draṣṭuravyatiriktaṁ draṣṭṛdṛśyatvāt svapnacittavat । uktārthamanyat ॥

ubhe hyanyonyadṛśye te kiṁ tadastīti cocyate ।
lakṣaṇāśūnyamubhayaṁ tanmate naiva gṛhyate ॥ 67 ॥

jīvacitte ubhe cittacaittye te anyonyadṛśye itaretaragamye । jīvādiviṣayāpekṣaṁ hi cittaṁ nāma bhavati । cittāpekṣaṁ hi jīvādi dṛśyam । ataste anyonyadṛśye । tasmānna kiñcidastīti cocyate cittaṁ vā cittekṣaṇīyaṁ vā । kiṁ tadastīti vivekinocyate । na hi svapne hastī hasticittaṁ vā vidyate ; tathā ihāpi vivekināmityabhiprāyaḥ । katham ? lakṣaṇāśūnyaṁ lakṣyate anayeti lakṣaṇā pramāṇam ; pramāṇaśūnyamubhayaṁ cittaṁ caittyaṁ dvayaṁ yataḥ, tanmatenaiva taccittatayaiva tat gṛhyate । na hi ghaṭamatiṁ pratyākhyāya ghaṭo gṛhyate, nāpi ghaṭaṁ pratyākhyāya ghaṭamatiḥ । na hi tatra pramāṇaprameyabhedaḥ śakyate kalpayitumityabhiprāyaḥ ॥
yathā svapnamayo jīvo jāyate mriyate'pi ca ।
tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 68 ॥
yathā māyāmayo jīvo jāyate mriyate'pi ca ।
tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 69 ॥

yathā nirmitako jīvo jāyate mriyate'pi ca ।
tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 70 ॥

māyāmayaḥ māyāvinā yaḥ kṛto nirmitakaḥ mantrauṣadhyādibhirniṣpāditaḥ । svapnamāyānirmitakā aṇḍajādayo jīvā yathā jāyante mriyante ca, tathā manuṣyādilakṣaṇā avidyamānā eva cittavikalpanāmātrā ityarthaḥ ॥

na kaścijjāyate jīvaḥ sambhavo'sya na vidyate ।
etattaduttamaṁ satyaṁ yatra kiñcinna jāyate ॥ 71 ॥

vyavahārasatyaviṣaye jīvānāṁ janmamaraṇādiḥ svapnādijīvavadityuktam । uttamaṁ tu paramārthasatyaṁ na kaścijjāyate jīva iti । uktārthamanyat ॥

cittaspanditamevedaṁ grāhyagrāhakavaddvayam ।
cittaṁ nirviṣayaṁ nityamasaṅgaṁ tena kīrtitam ॥ 72 ॥

sarvaṁ grāhyagrāhakavaccittaspanditameva dvayam । cittaṁ paramārthata ātmaiveti nirviṣayam । tena nirviṣayatvena nityam asaṅgaṁ kīrtitam । ‘asaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) iti śruteḥ । saviṣayasya hi viṣaye saṅgaḥ । nirviṣayatvāccittamasaṅgamityarthaḥ ॥

yo'sti kalpitasaṁvṛtyā paramārthena nāstyasau ।
paratantrābhisaṁvṛtyā syānnāsti paramārthataḥ ॥ 73 ॥

nanu nirviṣayatvena cedasaṅgatvam , cittasya na niḥsaṅgatā bhavati, yasmāt śāstā śāstraṁ śiṣyaścetyevamāderviṣayasya vidyamānatvāt ; naiṣa doṣaḥ । kasmāt ? yaḥ padārthaḥ śāstrādirvidyate, sa kalpitasaṁvṛtyā । kalpitā ca sā paramārthapratipattyupāyatvena saṁvṛtiśca sā tayā yo'sti paramārthena, nāstyasau na vidyate । ‘jñāte dvaitaṁ na vidyate’ (mā. kā. 1 । 18) ityuktam । yaśca paratantrābhisaṁvṛtyā paraśāstravyavahāreṇa syātpadārthaḥ, sa paramārthato nirūpyamāṇo nāstyeva । tena yuktamuktam ‘asaṅgaṁ tena kīrtitam’ (mā. kā. 4 । 72) iti ॥

ajaḥ kalpitasaṁvṛtyā paramārthena nāpyajaḥ ।
paratantrābhiniṣpattyā saṁvṛtyā jāyate tu saḥ ॥ 74 ॥

nanu śāstrādīnāṁ saṁvṛtitve aja itīyamapi kalpanā saṁvṛtiḥ syāt । satyamevam ; śāstrādikalpitasaṁvṛtyaiva aja ityucyate । paramārthena nāpyajaḥ, yasmāt paratantrābhiniṣpattyā paraśāstrasiddhimapekṣya yaḥ aja ityuktaḥ, sa saṁvṛtyā jāyate । ataḥ aja itīyamapi kalpanā paramārthaviṣaye naiva kramata ityarthaḥ ॥

abhūtābhiniveśo'sti dvayaṁ tatra na vidyate ।
dvayābhāvaṁ sa buddhvaiva nirnimitto na jāyate ॥ 75 ॥

yasmādasadviṣayaḥ, tasmāt asatyabhūte dvaite abhiniveśo'sti kevalam । abhiniveśaḥ āgrahamātram । dvayaṁ tatra na vidyate mithyābhiniveśamātraṁ ca janmanaḥ kāraṇaṁ yasmāt , tasmāt dvayābhāvaṁ buddhvā nirnimittaḥ nivṛttamithyādvayābhiniveśaḥ yaḥ, saḥ na jāyate ॥

yadā na labhate hetūnuttamādhamamadhyamān ।
tadā na jāyate cittaṁ hetvabhāve phalaṁ kutaḥ ॥ 76 ॥

jātyāśramavihitā āśīrvarjitairanuṣṭhīyamānā dharmā devatvādiprāptihetava uttamāḥ kevalāśca । dharmāḥ adharmavyāmiśrāmanuṣyatvādiprāptyarthā madhyamāḥ । tiryagādiprāptinimittā adharmalakṣaṇāḥ pravṛttiviśeṣāścādhamāḥ । tānuttamamadhyamādhamānavidyāparikalpitān yadā ekamevādvitīyamātmatattvaṁ sarvakalpanāvarjitaṁ jānan na labhate na paśyati, yathā bālairdṛśyamānaṁ gagane malaṁ vivekī na paśyati, tadvat , tadā na jāyate notpadyate cittaṁ devādyākāraiḥ uttamādhamamadhyamaphalarūpeṇa । na hyasati hetau phalamutpadyate bījādyabhāva iva sasyādi ॥

animittasya cittasya yānutpattiḥ samādvayā ।
ajātasyaiva sarvasya cittadṛśyaṁ hi tadyataḥ ॥ 77 ॥

hetvabhāve cittaṁ notpadyata iti hi uktam । sā punaranutpattiścittasya kīdṛśītyucyate — paramārthadarśanena nirastadharmādharmākhyotpattinimittasya animittasya cittasyeti yā mokṣākhyā anutpattiḥ, sā sarvadā sarvāvasthāsu samā nirviśeṣā advayā ca ; pūrvamapi ajātasyaiva anutpannasya cittasya sarvasyādvayasyetyarthaḥ । yasmātprāgapi vijñānāt cittaṁ dṛśyaṁ taddvayaṁ janma ca, tasmādajātasya sarvasya sarvadā cittasya samā advayaiva anutpattiḥ na punaḥ kadācidbhavati, kadācidvā na bhavati । sarvadā ekarūpaivetyarthaḥ ॥

buddhvānimittatāṁ satyāṁ hetuṁ pṛthaganāpnuvan ।
vītaśokaṁ tathā kāmamabhayaṁ padamaśnute ॥ 78 ॥

yathoktena nyāyena janmanimittasya dvayasya abhāvādanimittatāṁ ca satyāṁ paramārtharūpāṁ buddhvā hetuṁ dharmādikāraṇaṁ devādiyoniprāptaye pṛthaganāpnuvan anupādadānaḥ tyaktabāhyaiṣaṇaḥ san kāmaśokādivarjitam avidyādirahitam abhayaṁ padam aśnute, punarna jāyata ityarthaḥ ॥

abhūtābhiniveśāddhi sadṛśe tatpravartate ।
vastvabhāvaṁ sa buddhvaiva niḥsaṅgaṁ vinivartate ॥ 79 ॥

yasmāt abhūtābhiniveśāt asati dvaye dvayāstitvaniścayaḥ abhūtābhiniveśaḥ, tasmāt avidyāvyāmoharūpāddhi sadṛśe tadanurūpe tat cittaṁ pravartate । tasya dvayasya vastunaḥ abhāvaṁ yadā buddhavān , tadā tasmāt niḥsaṅgaṁ nirapekṣaṁ sat vinivartate abhūtābhiniveśaviṣayāt ॥

nivṛttasyāpravṛttasya niścalā hi tadā sthitiḥ ।
viṣayaḥ sa hi buddhānāṁ tatsāmyamajamadvayam ॥ 80 ॥

nivṛttasya dvaitaviṣayāt , viṣayāntare ca apravṛttasya abhāvadarśanena cittasya niścalā calanavarjitā brahmasvarūpaiva tadā sthitiḥ, yaiṣā brahmasvarūpā sthitiḥ cittasya advayavijñānaikarasaghanalakṣaṇā । sa hi yasmāt viṣayaḥ gocaraḥ paramārthadarśināṁ buddhānām , tasmāt tatsāmyaṁ paraṁ nirviśeṣamajamadvayaṁ ca ॥

ajamanidramasvapnaṁ prabhātaṁ bhavati svayam ।
sakṛdvibhāto hyevaiṣa dharmo dhātusvabhāvataḥ ॥ 81 ॥

punarapi kīdṛśaścāsau buddhānāṁ viṣaya ityāha — svayameva tat prabhātaṁ bhavati na ādityādyapekṣam ; svayaṁ jyotiḥsvabhāvamityarthaḥ । sakṛdvibhātaḥ sadaiva vibhāta ityetat । eṣaḥ evaṁlakṣaṇaḥ ātmākhyo dharmaḥ dhātusvabhāvataḥ vastusvabhāvata ityarthaḥ ॥

sukhamāvriyate nityaṁ duḥkhaṁ vivriyate sadā ।
yasya kasya ca dharmasya graheṇa bhagavānasau ॥ 82 ॥

evaṁ bahuśa ucyamānamapi paramārthatattvaṁ kasmāllaukikairna gṛhyata ityucyate — yasmāt yasya kasyacit dvayavastuno dharmasya graheṇa grahaṇāveśena mithyābhiniviṣṭatayā sukhamāvriyate anāyāsena ācchādyata ityarthaḥ । dvayopalabdhinimittaṁ hi tatrāvaraṇaṁ na yatnāntaramapekṣate । duḥkhaṁ ca vivriyate prakaṭīkriyate, paramārthajñānasya durlabhatvāt । bhagavānasau ātmādvayo deva ityarthaḥ । ato vedāntairācāryaiśca bahuśa ucyamāno'pi naiva jñātuṁ śakya ityarthaḥ, ‘āścaryo vaktā kuśalo'sya labdhā’ (ka. u. 1 । 2 । 7) iti śruteḥ ॥

asti nāstyasti nāstīti nāsti nāstīti vā punaḥ ।
calasthirobhayābhāvairāvṛṇotyeva bāliśaḥ ॥ 83 ॥

asti nāstītyādi sūkṣmaviṣayā api paṇḍitānāṁ grahāḥ bhagavataḥ paramātmana āvaraṇā eva ; kimuta mūḍhajanānāṁ buddhilakṣaṇā ityevamarthaṁ pradarśayannāha — astīti । astyātmeti kaścidvādī pratipadyate । nāstītyaparo vaināśikaḥ । asti nāstītyaparo'rdhavaināśikaḥ sadasadvādī digvāsāḥ । nāsti nāstītyatyantaśūnyavādī । tatrāstibhāvaścalaḥ, ghaṭādyanityavilakṣaṇatvāt । nāstibhāvaḥ sthiraḥ, sadāviśeṣatvāt । ubhayaṁ calasthiraviṣayatvāt sadasadbhāvaḥ । abhāvo'tyantābhāvaḥ । prakāracatuṣṭayasyāpi tairetaiścalasthirobhayābhāvaiḥ sadasadādivādī sarvo'pi bhagavantamāvṛṇotyeva bāliśo'vivekī । yadyapi paṇḍito bāliśa eva paramārthatattvānavabodhāt , kimu svabhāvamūḍho jana ityabhiprāyaḥ ॥

koṭyaścatasra etāstu grahairyāsāṁ sadāvṛtaḥ ।
bhagavānābhiraspṛṣṭo yena dṛṣṭaḥ sa sarvadṛk ॥ 84 ॥

kīdṛkpunaḥ paramārthatattvam , yadavabodhādabāliśaḥ paṇḍito bhavatītyāha — koṭyaḥ prāvādukaśāstranirṇayāntāḥ etāḥ uktā asti nāstītyādyāḥ catasraḥ, yāsāṁ koṭīnāṁ grahaiḥ grahaṇaiḥ upalabdhiniścayaiḥ sadā sarvadā āvṛtaḥ ācchāditaḥ teṣāmeva prāvādukānāṁ yaḥ, sa bhagavān ābhiḥ asti nāstītyādikoṭibhiḥ catasṛbhirapi aspṛṣṭaḥ astyādivikalpanāvarjita ityetat । yena muninā dṛṣṭo jñātaḥ vedānteṣvaupaniṣadaḥ puruṣaḥ, sa sarvadṛk sarvajñaḥ ; paramārthapaṇḍita ityarthaḥ ॥

prāpya sarvajñatāṁ kṛtsnāṁ brāhmaṇyaṁ padamadvayam ।
anāpannādimadhyāntaṁ kimataḥ paramīhate ॥ 85 ॥

prāpya etāṁ yathoktāṁ kṛtsnāṁ samastāṁ sarvajñatāṁ brāhmaṇyaṁ padam ‘sa brāhmaṇaḥ’ (bṛ. u. 3 । 8 । 10) ‘eṣa nityo mahimā brāhmaṇasya’ (bṛ. u. 4 । 4 । 23) iti śruteḥ । anāpannādimadhyāntam ādimadhyāntāḥ utpattisthitilayāḥ anāpannā aprāptā yasya advayasya padasya na vidyante, tat anāpannādimadhyāntaṁ brāhmaṇyaṁ padam । tadeva prāpya labdhvā kimataḥ paramasmādātmalābhādūrdhvam īhate ceṣṭate, niṣprayojanamityarthaḥ । ‘naiva tasya kṛtenārthaḥ’ (bha. gī. 3 । 18) ityādismṛteḥ ॥

viprāṇāṁ vinayo hyeṣa śamaḥ prākṛta ucyate ।
damaḥ prakṛtidāntatvādevaṁ vidvāñśamaṁ vrajet ॥ 86 ॥

viprāṇāṁ brāhmaṇānāṁ vinayaḥ vinītatvaṁ svābhāvikaṁ yadetadātmasvarūpeṇāvasthānam । eṣa vinayaḥ śamo'pyeṣa eva prākṛtaḥ svābhāvikaḥ akṛtakaḥ ucyate । damo'pyeṣa eva prakṛtidāntatvāt svabhāvata eva copaśāntarūpatvādbrahmaṇaḥ । evaṁ yathoktaṁ svabhāvopaśāntaṁ brahma vidvān śamam upaśāntiṁ svābhāvikīṁ brahmasvarūpāṁ vrajet brahmasvarūpeṇāvatiṣṭhata ityarthaḥ ॥

savastu sopalambhaṁ ca dvayaṁ laukikamiṣyate ।
avastu sopalambhaṁ ca śuddhaṁ laukikamiṣyate ॥ 87 ॥

evamanyonyaviruddhatvāt saṁsārakāraṇarāgadveṣadoṣāspadāni prāvādukānāṁ darśanāni । ato mithyādarśanāni tānīti tadyuktibhireva darśayitvā catuṣkoṭivarjitatvāt rāgādidoṣānāspadaṁ svabhāvaśāntamadvaitadarśanameva samyagdarśanamityupasaṁhṛtam । athedānīṁ svaprakriyāpradarśanārtha ārambhaḥ — savastu saṁvṛtisatā vastunā saha vartata iti savastu, tathā ca upalabdhirupalambhaḥ, tena saha vartata iti sopalambhaṁ ca śāstrādisarvavyavahārāspadaṁ grāhyagrahaṇalakṣaṇaṁ dvayaṁ lokādanapetaṁ laukikaṁ jāgaritamityetat । evaṁlakṣaṇaṁ jāgaritamiṣyate vedānteṣu । avastu saṁvṛterapyabhāvāt । sopalambhaṁ vastuvadupalambhanamupalambhaḥ asatyapi vastuni, tena saha vartata iti sopalambhaṁ ca । śuddhaṁ kevalaṁ pravibhaktaṁ jāgaritātsthūlāllaukikaṁ sarvaprāṇisādhāraṇatvāt iṣyate svapna ityarthaḥ ॥

avastvanupalambhaṁ ca lokottaramiti smṛtam ।
jñānaṁ jñeyaṁ ca vijñeyaṁ sadā buddhaiḥ prakīrtitam ॥ 88 ॥

avastvanupalambhaṁ ca grāhyagrahaṇavarjitamityetat ; lokottaram , ata eva lokātītam । grāhyagrahaṇaviṣayo hi lokaḥ, tadabhāvāt sarvapravṛttibījaṁ suṣuptamityetat । evaṁ smṛtaṁ sopāyaṁ paramārthatattvaṁ laukikaṁ śuddhalaukikaṁ lokottaraṁ ca krameṇa yena jñānena jñāyate, tat jñānaṁ jñeyam etānyeva trīṇi, etadvyatirekeṇa jñeyānupapatteḥ । sarvaprāvādukakalpitavastuno'traivāntarbhāvāt ; vijñeyaṁ yatparamārthasatyaṁ turyākhyamadvayamajamātmatattvamityarthaḥ ; sadā sarvadaiva, tallaukikādi vijñeyāntaṁ buddhaiḥ paramārthadarśibhirbrahmavidbhiḥ prakīrtitam ॥

jñāne ca trividhe jñeye krameṇa vidite svayam ।
sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ ॥ 89 ॥

jñāne ca laukikādiviṣaye jñeye ca laukikādau trividhe, pūrvaṁ laukikaṁ sthūlam ; tadabhāvena paścācchuddhaṁ laukikam , tadabhāvena lokottaramityevaṁ krameṇa sthānatrayābhāvena paramārthasatye turye advaye aje abhaye vidite, svayameva ātmasvarūpameva sarvajñatā sarvaścāsau jñaśca sarvajñaḥ, tadbhāvaḥ sarvajñatā iha asmin loke bhavati mahādhiyaḥ mahābuddheḥ । sarvalokātiśayavastuviṣayabuddhitvādevaṁvidaḥ sarvatra sarvadā bhavati । sakṛdvidite svarūpe vyabhicārābhāvādityarthaḥ । na hi paramārthavido jñāninaḥ jñānodbhavābhibhavau staḥ, yathā anyeṣāṁ prāvādukānām ॥

heyajñeyāpyapākyāni vijñeyānyagrayāṇataḥ ।
teṣāmanyatra vijñeyādupalambhastriṣu smṛtaḥ ॥ 90 ॥

laukikādīnāṁ krameṇa jñeyatvena nirdeśādastitvāśaṅkā paramārthato mā bhūdityāha — heyāni ca laukikādīni trīṇi jāgaritasvapnasuṣuptāni ātmanyasattvena rajjvāṁ sarpavaddhātavyānītyarthaḥ । jñeyamiha catuṣkoṭivarjitaṁ paramārthatattvam । āpyāni āptavyāni tyaktabāhyaiṣaṇātrayeṇa bhikṣuṇā pāṇḍityabālyamaunākhyāni sādhanāni । pākyāni rāgadveṣamohādayo doṣāḥ kaṣāyākhyāni paktavyāni । sarvāṇyetāni heyajñeyāpyapākyāni vijñeyāni bhikṣuṇā upāyatvenetyarthaḥ । agrayāṇataḥ prathamataḥ । teṣāṁ heyādīnāmanyatra vijñeyātparamārthasatyaṁ vijñeyaṁ brahmaikaṁ varjayitvā । upalambhanamupalambhaḥ avidyākalpanāmātram । heyāpyapākyeṣu triṣvapi smṛto brahmavidbhiḥ na paramārthasatyatā trayāṇāmityarthaḥ ॥

prakṛtyākāśavajjñeyāḥ sarve dharmā anādayaḥ ।
vidyate na hi nānātvaṁ teṣāṁ kvacana kiñcana ॥ 91 ॥

paramārthatastu prakṛtyā svabhāvataḥ ākāśavat ākāśatulyāḥ sūkṣmanirañjanasarvagatatvaiḥ sarve dharmā ātmāno jñeyā mumukṣubhiḥ anādayaḥ nityāḥ । bahuvacanakṛtabhedāśaṅkāṁ nirākurvannāha — kvacana kvacidapi kiñcana kiñcit aṇumātramapi teṣāṁ na vidyate nānātvamiti ॥

ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ ।
yasyaivaṁ bhavati kṣāntiḥ so'mṛtatvāya kalpate ॥ 92 ॥

jñeyatāpi dharmāṇāṁ saṁvṛtyaiva, na paramārthata ityāha — yasmāt ādau buddhāḥ ādibuddhāḥ prakṛtyaiva svabhāvata eva yathā nityaprakāśasvarūpaḥ savitā, evaṁ nityabodhasvarūpā ityarthaḥ । sarve dharmāḥ sarva ātmānaḥ । na ca teṣāṁ niścayaḥ kartavyaḥ nityaniścitasvarūpā ityarthaḥ । na sandihyamānasvarūpā evaṁ naivaṁ veti yasya mumukṣoḥ evaṁ yathoktaprakāreṇa sarvadā bodhaniścayanirapekṣatā ātmārthaṁ parārthaṁ vā । yathā savitā nityaṁ prakāśāntaranirapekṣaḥ svārthaṁ parārthaṁ vetyevaṁ bhavati kṣāntiḥ bodhakartavyatānirapekṣatā sarvadā svātmani, saḥ amṛtatvāya amṛtabhāvāya kalpate, mokṣāya samartho bhavatītyarthaḥ ॥

ādiśāntā hyanutpannāḥ prakṛtyaiva sunirvṛtāḥ ।
sarve dharmāḥ samābhinnā ajaṁ sāmyaṁ viśāradam ॥ 93 ॥

tathā nāpi śāntikartavyatā ātmanītyāha — yasmāt ādiśāntāḥ nityameva śāntāḥ anutpannā ajāśca prakṛtyaiva sunirvṛtāḥ suṣṭhūparatasvabhāvāḥ nityamuktasvabhāvā ityarthaḥ । sarve dharmāḥ samāśca abhinnāśca samābhinnāḥ ajaṁ sāmyaṁ viśāradaṁ viśuddhamātmatattvaṁ yasmāt , tasmāt śāntirmokṣo vā nāsti kartavya ityarthaḥ । na hi nityaikasvabhāvasya kṛtaṁ kiñcidarthavatsyāt ॥

vaiśāradyaṁ tu vai nāsti bhede vicaratāṁ sadā ।
bhedanimnāḥ pṛthagvādāstasmātte kṛpaṇāḥ smṛtāḥ ॥ 94 ॥

ye yathoktaṁ paramārthatattvaṁ pratipannāḥ, te eva akṛpaṇā loke ; kṛpaṇāstvanye ityāha — yasmāt bhedanimnāḥ bhedānuyāyinaḥ saṁsārānugā ityarthaḥ । ke ? pṛthagvādāḥ pṛthak nānā vastu ityevaṁ vadanaṁ yeṣāṁ te pṛthagvādāḥ dvaitina ityarthaḥ । tasmātte kṛpaṇāḥ kṣudrāḥ smṛtāḥ, yasmāt vaiśāradyaṁ viśuddhiḥ tannāsti teṣāṁ bhede vicaratāṁ dvaitamārge avidyāparikalpite sarvadā vartamānānāmityarthaḥ । ato yuktameva teṣāṁ kārpaṇyamityabhiprāyaḥ ॥

aje sāmye tu ye kecidbhaviṣyanti suniścitāḥ ।
te hi loke mahājñānāstacca loko na gāhate ॥ 95 ॥

yadidaṁ paramārthatattvam , amahātmabhirapaṇḍitairvedāntabahiḥṣṭhaiḥ kṣudrairalpaprajñairanavagāhyamityāha — aje sāmye paramārthatattve evameveti ye kecit stryādayo'pi suniścitā bhaviṣyanti cet , ta eva hi loke mahājñānāḥ niratiśayatattvaviṣayajñānā ityarthaḥ । tacca teṣāṁ vartma teṣāṁ viditaṁ paramārthatattvaṁ sāmānyabuddhiranyo loko na gāhate nāvatarati na viṣayīkarotītyarthaḥ । ‘sarvabhūtātmabhūtasya samaikārthaṁ prapaśyataḥ । devā api mārge muhyantyapadasya padaiṣiṇaḥ । śakunīnāmivākāśe gatirnaivopalabhyate’ ityādismaraṇāt ॥

ajeṣvajamasaṅkrāntaṁ dharmeṣu jñānamiṣyate ।
yato na kramate jñānamasaṅgaṁ tena kīrtitam ॥ 96 ॥

kathaṁ mahājñānatvamityāha — ajeṣu anutpanneṣu acaleṣu dharmeṣu ātmasu ajamacalaṁ ca jñānamiṣyate savitarīva auṣṇyaṁ prakāśaśca yataḥ, tasmāt asaṅkrāntam arthāntare jñānamajamiṣyate । yasmānna kramate arthāntare jñānam , tena kāraṇena asaṅgaṁ tat kīrtitam ākāśakalpamityuktam ॥

aṇumātre'pi vaidharmye jāyamāne'vipaścitaḥ ।
asaṅgatā sadā nāsti kimutāvaraṇacyutiḥ ॥ 97 ॥

ito'nyeṣāṁ vādinām aṇumātre alpe'pi vaidharmye vastuni bahirantarvā jāyamāne utpadyamāne avipaścitaḥ avivekinaḥ asaṅgatā asaṅgatvaṁ sadā nāsti ; kimuta vaktavyam āvaraṇacyutiḥ bandhanāśo nāstīti ॥

alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ ।
ādau buddhāstathā muktā budhyanta iti nāyakāḥ ॥ 98 ॥

teṣāmāvaraṇacyutirnāstīti bruvatāṁ svasiddhānte abhyupagataṁ tarhi dharmāṇāmāvaraṇam । netyucyate — alabdhāvaraṇāḥ alabdhamaprāptamāvaraṇam avidyādibandhanaṁ yeṣāṁ te dharmāḥ alabdhāvaraṇāḥ bandhanarahitā ityarthaḥ । prakṛtinirmalāḥ svabhāvaśuddhāḥ ādau buddhāḥ tathā muktāḥ, yasmāt nityaśuddhabuddhamuktasvabhāvāḥ । yadyevaṁ kathaṁ tarhi budhyanta ityucyate — nāyakāḥ svāminaḥ samarthāḥ boddhuṁ bodhaśaktimatsvabhāvā ityarthaḥ । yathā nityaprakāśasvarūpo'pi san savitā prakāśata ityucyate, yathā vā nityanivṛttagatayo'pi nityameva śailāstiṣṭhantītyucyate, tadvat ॥

kramate na hi buddhasya jñānaṁ dharmeṣu tāyinaḥ ।
sarve dharmāstathā jñānaṁ naitadbuddhena bhāṣitam ॥ 99 ॥

yasmāt na hi kramate buddhasya paramārthadarśino jñānaṁ viṣayāntareṣu dharmeṣu dharmasaṁsthaṁ savitarīva prabhā । tāyinaḥ tāyo'syāstīti tāyī, santānavato nirantarasya ākāśakalpasyetyarthaḥ ; pūjāvato vā prajñāvato vā sarve dharmā ātmāno'pi tathā jñānavadeva ākāśakalpatvānna kramante kvacidapyarthāntara ityarthaḥ । yadādāvupanyastam ‘jñānenākāśakalpena’ (mā. kā. 4 । 1) ityādi, tadidamākāśakalpasya tāyino buddhasya tadananyatvādākāśakalpaṁ jñānaṁ na kramate kvacidapyarthāntare । tathā dharmā iti ākāśamiva acalamavikriyaṁ niravayavaṁ nityamadvitīyamasaṅgamadṛśyamagrāhyamaśanāyādyatītaṁ brahmātmatattvam , ‘na hi draṣṭurdṛṣṭerviparilopo vidyate’ (bṛ. u. 4 । 3 । 23) iti śruteḥ । jñānajñeyajñātṛbhedarahitaṁ paramārthatattvamadvayametanna buddhena bhāṣitam । yadyapi bāhyārthanirākaraṇaṁ jñānamātrakalpanā ca advayavastusāmīpyamuktam । idaṁ tu paramārthatattvamadvaitaṁ vedānteṣveva vijñeyamityarthaḥ ॥

durdarśamatigambhīramajaṁ sāmyaṁ viśāradam ।
buddhvā padamanānātvaṁ namaskurmo yathābalam ॥ 100 ॥

śāstrasamāptau paramārthatattvastutyarthaṁ namaskāra ucyate — durdarśaṁ duḥkhena darśanamasyeti durdarśam । asti nāstīti catuṣkoṭivarjitatvāddurvijñeyamityarthaḥ । ata eva atigambhīraṁ duṣpraveśaṁ mahāsamudravadakṛtaprajñaiḥ । ajaṁ sāmyaṁ viśāradam । īdṛk padam anānātvaṁ nānātvavarjitaṁ buddhvā avagamya tadbhūtāḥ santaḥ namaskurmaḥ tasmai padāya । avyavahāryamapi vyavahāragocaratāmāpādya yathābalaṁ yathāśaktītyarthaḥ ॥
ajamapi janiyogaṁ prāpadaiśvaryayogā -
dagati ca gatimattāṁ prāpadekaṁ hyanekam ।
vividhaviṣayadharmagrāhi mugdhekṣaṇānāṁ
praṇatabhayavihantṛ brahma yattannato'smi ॥ 1 ॥
prajñāvaiśākhavedhakṣubhitajalanidhervedanāmno'ntarasthaṁ
bhūtānyālokya magnānyaviratajananagrāhaghore samudre ।
kāruṇyāduddadhārāmṛtamidamamarairdurlabhaṁ bhūtaheto -
ryastaṁ pūjyābhipūjyaṁ paramagurumamuṁ pādapātairnato'smi ॥ 2 ॥
yatprajñālokabhāsā pratihatimagamatsvāntamohāndhakāro
majjonmajjacca ghore hyasakṛdupajanodanvati trāsane me ।
yatpādāvāśritānāṁ śrutiśamavinayaprāptiragnyā hyamoghā
tatpādau pāvanīyau bhavabhayavinudau sarvabhāvairnamasye ॥ 3 ॥
iti alātaśāntiprakaraṇam sampūrṇam ॥