śrīmacchaṅkarabhagavatpūjyapādaviracitam

māṇḍūkyopaniṣadbhāṣyam

gauḍapādīyakārikābhāṣyaṁ ca

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

vaitathyaṁ sarvabhāvānāṁ svapna āhurmanīṣiṇaḥ ।
antaḥsthānāttu bhāvānāṁ saṁvṛtatvena hetunā ॥ 1 ॥
‘jñāte dvaitaṁ na vidyate’ ityuktam ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityādiśrutibhyaḥ । āgamamātraṁ tat । tatra upapattyāpi dvaitasya vaitathyaṁ śakyate'vadhārayitumiti dvitīyaṁ prakaraṇamārabhyate — vaitathyamityādinā । vitathasya bhāvo vaitathyam ; asatyatvamityarthaḥ । kasya ? sarveṣāṁ bāhyādhyātmikānāṁ bhāvānāṁ padārthānāṁ svapne upalabhyamānānām , āhuḥ kathayanti manīṣiṇaḥ pramāṇakuśalāḥ । vaitathye hetumāha — antaḥsthānāt , antaḥ śarīrasya madhye sthānaṁ yeṣām ; tatra hi bhāvā upalabhyante parvatahastyādayaḥ, na bahiḥ śarīrāt ; tasmāt te vitathā bhavitumarhanti । nanu apavarakādyantarupalabhyamānairghaṭādibhiranaikāntiko heturityāśaṅkyāha — saṁvṛtatvena hetuneti । antaḥ saṁvṛtasthānādityarthaḥ । na hyantaḥ saṁvṛte dehāntarnāḍīṣu parvatahastyādīnāṁ sambhavo'sti ; na hi dehe parvato'sti ॥
adīrghatvācca kālasya gatvā dehānna paśyati ।
pratibuddhaśca vai sarvastasmindeśe na vidyate ॥ 2 ॥
svapnadṛśyānāṁ bhāvānāmantaḥ saṁvṛtasthānamityetadasiddham , yasmātprācyeṣu supta udakṣu svapnānpaśyanniva dṛśyata ityetadāśaṅkyāha — na dehādbahirdeśāntaraṁ gatvā svapnānpaśyati ; yasmātsuptamātra eva dehadeśādyojanaśatāntarite māsamātraprāpye deśe svapnānpaśyanniva dṛśyate ; na ca taddeśaprāpterāgamanasya ca dīrghaḥ kālo'sti ; ataḥ adīrghatvācca kālasya na svapnadṛgdeśāntaraṁ gacchati । kiñca, pratibuddhaśca vai sarvaḥ svapnadṛk svapnadarśanadeśe na vidyate । yadi ca svapne deśāntaraṁ gacchet , yasmindeśe svapnānpaśyet , tatraiva pratibudhyeta । na caitadasti । rātrau suptaḥ ahanīva bhāvānpaśyati ; bahubhiḥ saṅgato bhavati ; yaiśca saṅgataḥ sa tairgṛhyeta, na ca gṛhyate ; gṛhītaścettvāmadya tatropalabdhavanto vayamiti brūyuḥ ; na caitadasti । tasmānna deśāntaraṁ gacchati svapne ॥
abhāvaśca rathādīnāṁ śrūyate nyāyapūrvakam ।
vaitathyaṁ tena vai prāptaṁ svapna āhuḥ prakāśitam ॥ 3 ॥
itaśca svapnadṛśyā bhāvā vitathāḥ, yataḥ abhāvaśca rathādīnāṁ svapnadṛśyānāṁ śrūyate, nyāyapūrvakaṁ yuktitaḥ śrutau ‘na tatra rathāḥ’ (bṛ. u. 4 । 3 । 10) ityatra । tena antaḥsthānasaṁvṛtatvādihetunā prāptaṁ vaitathyaṁ tadanuvādinyā śrutyā svapne svayañjyotiṣṭvapratipādanaparayā prakāśitamāhuḥ brahmavidaḥ ॥
antaḥsthānāttu bhedānāṁ tasmājjāgarite smṛtam ।
yathā tatra tathā svapne saṁvṛtatvena bhidyate ॥ 4 ॥
jāgraddṛśyānāṁ bhāvānāṁ vaitathyamiti pratijñā । dṛśyatvāditi hetuḥ । svapnadṛśyabhāvavaditi dṛṣṭāntaḥ । yathā tatra svapne dṛśyānāṁ bhāvānāṁ vaitathyam , tathā jāgarite'pi dṛśyatvamaviśiṣṭamiti hetūpanayaḥ । tasmājjāgarite'pi vaitathyaṁ smṛtamiti nigamanam । antaḥsthānātsaṁvṛtatvena ca svapnadṛśyānāṁ bhāvānāṁ jāgraddṛśyebhyo bhedaḥ । dṛśyatvamasatyatvaṁ cāviśiṣṭamubhayatra ॥
svapnajāgarite sthāne hyekamāhurmanīṣiṇaḥ ।
bhedānāṁ hi samatvena prasiddhenaiva hetunā ॥ 5 ॥
prasiddhenaiva bhedānāṁ grāhyatvena hetunā samatvena svapnajāgaritasthānayorekatvamāhurvivekina iti pūrvapramāṇasiddhasyaiva phalam ॥
ādāvante ca yannāsti vartamāne'pi tattathā ।
vitathaiḥ sadṛśāḥ santo'vitathā iva lakṣitāḥ ॥ 6 ॥
itaśca vaitathyaṁ jāgraddṛśyānāṁ bhedānām ādyantayorabhāvāt , yadādāvante ca nāsti vastu mṛgatṛṣṇikādi, tanmadhye'pi nāstīti niścitaṁ loke ; tatheme jāgraddṛśyā bhedāḥ ādyantayorabhāvāt vitathaireva mṛgatṛṣṇikādibhiḥ sadṛśatvādvitathā eva ; tathāpi avitathā iva lakṣitā mūḍhairanātmavidbhiḥ ॥
saprayojanatā teṣāṁ svapne vipratipadyate ।
tasmādādyantavattvena mithyaiva khalu te smṛtāḥ ॥ 7 ॥
svapnadṛśyavajjāgaritadṛśyānāmapyasattvamiti yaduktam tadayuktam ; yasmājjāgraddṛśyā annapānavāhanādayaḥ kṣutpipāsādinivṛttiṁ kurvanto gamanāgamanādi kāryaṁ ca saprayojanā dṛṣṭāḥ । na tu svapnadṛśyānāṁ tadasti । tasmātsvapnadṛśyavajjāgraddṛśyānāmasattvaṁ manorathamātramiti । tanna । kasmāt ? yasmādyā saprayojanatā dṛṣṭā annapānādīnām , sā svapne vipratipadyate । jāgarite hi bhuktvā pītvā ca tṛpto vinivartitatṛṭ suptamātra eva kṣutpipāsādyārtamahorātropoṣitamabhuktavantamātmānaṁ manyate, yathā svapne bhuktvā pītvā ca atṛptotthitaḥ, tathā । tasmājjāgraddṛśyānāṁ svapne vipratipattirdṛṣṭā । ato manyāmahe teṣāmapyasattvaṁ svapnadṛśyavadanāśaṅkanīyamiti । tasmādādyantavattvamubhayatra samānamiti mithyaiva khalu te smṛtāḥ ॥
apūrvaṁ sthānidharmo hi yathā svarganivāsinām ।
tānayaṁ prekṣate gatvā yathaiveha suśikṣitaḥ ॥ 8 ॥
svapnajāgradbhedayoḥ samatvājjāgradbhedānāmasattvamiti yaduktam , tadasat । kasmāt ? dṛṣṭāntasyāsiddhatvāt । katham ? na hi jāgraddṛśyā ye, te bhedāḥ svapne dṛśyante । kiṁ tarhi ? apūrvaṁ svapne paśyati caturdantaṁ gajamārūḍho'ṣṭabhujamātmānam । anyadapyevaṁprakāramapūrvaṁ paśyati svapne । tannānyenāsatā samamiti sadeva । ato dṛṣṭānto'siddhaḥ । tasmātsvapnavajjāgaritasyāsattvamityayuktam । tanna । svapne dṛṣṭamapūrvaṁ yanmanyase, na tatsvataḥ siddham । kiṁ tarhi ? apūrvaṁ sthānidharmo hi, sthānino draṣṭureva hi svapnasthānavato dharmaḥ ; yathā svarganivāsināmindrādīnāṁ sahasrākṣatvādi, tathā svapnadṛśo'pūrvo'yaṁ dharmaḥ, na svataḥsiddho draṣṭuḥ svarūpavat । tān evaṁprakārānapūrvānsvacittavikalpān ayaṁ sthānī yaḥ svapnadṛksvapnasthānaṁ gatvā prekṣate । yathaiva iha loke suśikṣitadeśāntaramārgastena mārgeṇa deśāntaraṁ gatvā padārthānpaśyati, tadvat । tasmādyathā sthānidharmāṇāṁ rajjusarpamṛgatṛṣṇikādīnāmasattvam , tathā svapnadṛśyānāmapyapūrvāṇāṁ sthānidharmatvamevetyasattvam ; ato na svapnadṛṣṭāntasyāsiddhatvam ॥
svapnavṛttāvapi tvantaścetasā kalpitaṁ tvasat ।
bahiśceto gṛhītaṁ saddṛṣṭaṁ vaitathyametayoḥ ॥ 9 ॥
apūrvatvāśaṅkāṁ nirākṛtya svapnadṛṣṭāntasya punaḥ svapnatulyatāṁ jāgradbhedānāṁ prapañcayannāha — svapnavṛttāvapi svapnasthāne'pi antaścetasā manorathasaṅkalpitamasat ; saṅkalpānantarasamakālamevādarśanāt । tatraiva svapne bahiścetasā gṛhītaṁ cakṣurādidvāreṇopalabdhaṁ ghaṭādi sadityevamasatyamiti niścite'pi sadasadvibhāgo dṛṣṭaḥ । ubhayorapyantarbahiścetaḥ kalpitayorvaitathyameva dṛṣṭam ॥
jāgradvṛttāvapi tvantaścetasā kalpitaṁ tvasat ।
bahiścetogṛhītaṁ sadyuktaṁ vaitathyametayoḥ ॥ 10 ॥
sadasatorvaitathyaṁ yuktam , antarbahiścetaḥkalpitatvāviśeṣāditi । vyākhyātamanyat ॥
ubhayorapi vaitathyaṁ bhedānāṁ sthānayoryadi ।
ka etānbudhyate bhedānko vai teṣāṁ vikalpakaḥ ॥ 11 ॥
codaka āha — svapnajāgratsthānayorbhedānāṁ yadi vaitathyam , ka etānantarbahiścetaḥkalpitānbudhyate । ko vai teṣāṁ vikalpakaḥ ; smṛtijñānayoḥ ka ālambanamityabhiprāyaḥ ; na cennirātmavāda iṣṭaḥ ॥
kalpayatyātmanātmānamātmā devaḥ svamāyayā ।
sa eva budhyate bhedāniti vedāntaniścayaḥ ॥ 12 ॥
svayaṁ svamāyayā svamātmānamātmā devaḥ ātmanyeva vakṣyamāṇaṁ bhedākāraṁ kalpayati rajjvādāviva sarpādīn , svayameva ca tānbudhyate bhedān , tadvadevetyevaṁ vedāntaniścayaḥ । nānyo'sti jñānasmṛtyāśrayaḥ । na ca nirāspade eva jñānasmṛtī vaināśikānāmivetyabhiprāyaḥ ॥
vikarotyaparānbhāvānantaścitte vyavasthitān ।
niyatāṁśca bahiścitta evaṁ kalpayate prabhuḥ ॥ 13 ॥
saṅkalpayankena prakāreṇa kalpayatītyucyate — vikaroti nānā karoti aparān laukikān bhāvān padārthāñśabdādīnanyāṁśca antaścitte vāsanārūpeṇa vyavasthitānavyākṛtān niyatāṁśca pṛthivyādīnaniyatāṁśca kalpanākālān bahiścittaḥ san , tathā antaścitto manorathādilakṣaṇānityevaṁ kalpayati, prabhuḥ īśvaraḥ, ātmetyarthaḥ ॥
cittakālā hi ye'ntastu dvayakālāśca ye bahiḥ ।
kalpitā eva te sarve viśeṣo nānyahetukaḥ ॥ 14 ॥
svapnavaccittaparikalpitaṁ sarvamityetadāśaṅkyate — yasmāccittaparikalpitairmanorathādilakṣaṇaiścittaparicchedyairvailakṣaṇyaṁ bāhyānāmanyonyaparicchedyatvamiti, sā na yuktāśaṅkā । cittakālā hi ye'ntastu cittaparicchedyāḥ, nānyaścittakālavyatirekeṇa paricchedakaḥ kālo yeṣām , te cittakālāḥ ; kalpanākāla evopalabhyanta ityarthaḥ । dvayakālāśca bhedakālā anyonyaparicchedyāḥ, yathā āgodohanamāste ; yāvadāste tāvadgāṁ dogdhi ; yāvadgāṁ dogdhi tāvadāste, tāvānayametāvānsa iti parasparaparicchedyaparicchedakatvaṁ bāhyānāṁ bhedānām , te dvayakālāḥ । antaścittakālā bāhyāśca dvayakālāḥ kalpitā eva te sarve । na bāhyo dvayakālatvaviśeṣaḥ kalpitatvavyatirekeṇānyahetukaḥ । atrāpi hi svapnadṛṣṭānto bhavatyeva ॥
avyaktā eva ye'ntastu sphuṭā eva ca ye bahiḥ ।
kalpitā eva te sarve viśeṣastvindriyāntare ॥ 15 ॥
yadapi antaravyaktatvaṁ bhāvānāṁ manovāsanāmātrābhivyaktānāṁ sphuṭatvaṁ vā bahiścakṣurādīndriyāntare viśeṣaḥ, nāsau bhedānāmastitvakṛtaḥ, svapne'pi tathā darśanāt । kiṁ tarhi ? indriyāntarakṛta eva । ataḥ kalpitā eva jāgradbhāvā api svapnabhāvavaditi siddham ॥
jīvaṁ kalpayate pūrvaṁ tato bhāvānpṛthagvidhān ।
bāhyānādhyātmikāṁścaiva yathāvidyastathāsmṛtiḥ ॥ 16 ॥
bāhyādhyātmikānāṁ bhāvānāmitaretaranimittanaimittikatayā kalpanāyāḥ kiṁ mūlamityucyate — jīvaṁ hetuphalātmakam ‘ahaṁ karomi, mama sukhaduḥkhe’ ityevaṁlakṣaṇam । anevaṁlakṣaṇa eva śuddha ātmani rajjvāmiva sarpaṁ kalpayate pūrvam । tatastādarthyena kriyākārakaphalabhedena prāṇādīnnānāvidhānbhāvānbāhyānādhyātmikāṁścaiva kalpayate । tatra kalpanāyāṁ ko heturityucyate — yo'sau svayaṁ kalpito jīvaḥ sarvakalpanāyāmadhikṛtaḥ, saḥ yathāvidyaḥ yādṛśī vidyā vijñānamasyeti yathāvidyaḥ, tathāvidhaiva smṛtistasyeti tathāsmṛtirbhavati sa iti । ato hetukalpanāvijñānātphalavijñānam , tato hetuphalasmṛtiḥ, tatastadvijñānam , tataḥ tadarthakriyākārakatatphalabhedavijñānāni, tebhyastatsmṛtiḥ, tatsmṛteśca punastadvijñānāni ityevaṁ bāhyānādhyātmikāṁśca itaretaranimittanaimittikabhāvenānekadhā kalpayate ॥
aniścitā yathā rajjurandhakāre vikalpitā ।
sarpadhārādibhirbhāvaistadvadātmā vikalpitaḥ ॥ 17 ॥
tatra jīvakalpanā sarvakalpanāmūlamityuktam ; saiva jīvakalpanā kiṁnimitteti dṛṣṭāntena pratipādayati — yathā loke svena rūpeṇa aniścitā anavadhāritā evameveti rajjuḥ mandāndhakāre kiṁ sarpa udakadhārā daṇḍa iti vā anekadhā vikalpitā bhavati pūrvaṁ svarūpāniścayanimittam । yadi hi pūrvameva rajjuḥ svarūpeṇa niścitā syāt , na sarpādivikalpo'bhaviṣyat , yathā svahastāṅgulyādiṣu ; eṣa dṛṣṭāntaḥ । tadvaddhetuphalādisaṁsāradharmānarthavilakṣaṇatayā svena viśuddhavijñaptimātrasattādvayarūpeṇāniścitatvājjīvaprāṇādyanantabhāvabhedairātmā vikalpita ityeṣa sarvopaniṣadāṁ siddhāntaḥ ॥
niścitāyāṁ yathā rajjvāṁ vikalpo vinivartate ।
rajjureveti cādvaitaṁ tadvadātmaviniścayaḥ ॥ 18 ॥
rajjureveti niścaye sarpādivikalpanivṛttau rajjureveti cādvaitaṁ yathā, tathā neti netīti sarvasaṁsāradharmaśūnyapratipādakaśāstrajanitavijñānasūryālokakṛtātmaviniścayaḥ ‘ātmaivedaṁ sarvamapūrvo'naparo'nantaro'bāhyaḥ sabāhyābhyantaro hyajo'jaro'mṛto'bhaya eka evādvayaḥ’ iti ॥
prāṇādibhiranantaistu bhāvairetairvikalpitaḥ ।
māyaiṣā tasya devasya yayāyaṁ mohitaḥ svayam ॥ 19 ॥
yadi ātmaika eveti niścayaḥ, kathaṁ prāṇādibhiranantairbhāvairetaiḥ saṁsāralakṣaṇairvikalpita iti ? ucyate śṛṇu — māyaiṣā tasyātmano devasya । yathā māyāvinā vihitā māyā gaganamativimalaṁ kusumitaiḥ sapalāśaistarubhirākīrṇamiva karoti, tathā iyamapi devasya māyā, yayā ayaṁ svayamapi mohita iva mohito bhavati । ‘mama māyā duratyayā’ (bha. gī. 7 । 14) ityuktam ॥
prāṇa iti prāṇavido bhūtānīti ca tadvidaḥ ।
guṇā iti guṇavidastattvānīti ca tadvidaḥ ॥ 20 ॥
pādā iti pādavido viṣayā iti tadvidaḥ ।
lokā iti lokavido devā iti ca tadvidaḥ ॥ 21 ॥
vedā iti vedavido yajñā iti ca tadvidaḥ ।
bhokteti ca bhoktṛvido bhojyamiti ca tadvidaḥ ॥ 22 ॥
sūkṣma iti sūkṣmavidaḥ sthūla iti ca tadvidaḥ ।
mūrta iti mūrtavido'mūrta iti ca tadvidaḥ ॥ 23 ॥
kāla iti kālavido diśa iti ca tadvidaḥ ।
vādā iti vādavido bhuvanānīti tadvidaḥ ॥ 24 ॥
mana iti manovido buddhiriti ca tadvidaḥ ।
cittamiti cittavido dharmādharmau ca tadvidaḥ ॥ 25 ॥
pañcaviṁśaka ityeke ṣaḍviṁśa iti cāpare ।
ekatriṁśaka ityāhurananta iti cāpare ॥ 26 ॥
lokāṁllokavidaḥ prāhurāśramā iti tadvidaḥ ।
strīpuṁnapuṁsakaṁ laiṅgāḥ parāparamathāpare ॥ 27 ॥
sṛṣṭiriti sṛṣṭivido laya iti ca tadvidaḥ ।
sthitiriti sthitividaḥ sarve ceha tu sarvadā ॥ 28 ॥
prāṇaḥ prājño bījātmā, tatkāryabhedā hītare sthityantāḥ । anye ca sarve laukikāḥ sarvaprāṇiparikalpitā bhedā rajjvāmiva sarpādayaḥ । tacchūnye ātmanyātmasvarūpāniścayahetoravidyayā kalpitā iti piṇḍito'rthaḥ । prāṇādiślokānāṁ pratyekaṁ padārthavyākhyāne phalguprayojanatvātsiddhapadārthatvācca yatno na kṛtaḥ ॥
yaṁ bhāvaṁ darśayedyasya taṁ bhāvaṁ sa tu paśyati ।
taṁ cāvati sa bhūtvāsau tadgrahaḥ samupaiti tam ॥ 29 ॥
kiṁ bahunā ? prāṇādīnāmanyatamamuktamanuktaṁ vā anyaṁ yaṁ bhāvaṁ padārthaṁ darśayedyasyācāryo'nyo vā āptaḥ idameva tattvamiti, sa taṁ bhāvamātmabhūtaṁ paśyatyayamahamiti vā mameti vā, taṁ ca draṣṭāraṁ sa bhāvo'vati, yo darśito bhāvaḥ, asau sa bhūtvā rakṣati ; svenātmanā sarvato niruṇaddhi । tasmingrahastadgrahastadabhiniveśaḥ idameva tattvamiti sa taṁ grahītāramupaiti, tasyātmabhāvaṁ nigacchatītyarthaḥ ॥
etaireṣo'pṛthagbhāvaiḥ pṛthageveti lakṣitaḥ ।
evaṁ yo veda tattvena kalpayetso'viśaṅkitaḥ ॥ 30 ॥
etaiḥ prāṇādibhiḥ ātmano'pṛthagbhūtairapṛthagbhāvaiḥ eṣaḥ ātmā rajjuriva sarpādivikalpanārūpaiḥ pṛthageveti lakṣitaḥ abhilakṣitaḥ niścitaḥ mūḍhairityarthaḥ । vivekināṁ tu rajjvāmiva kalpitāḥ sarpādayo nātmavyatirekeṇa prāṇādayaḥ santītyabhiprāyaḥ ; ‘idaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) iti śruteḥ । evamātmavyatirekeṇāsattvaṁ rajjusarpavadātmani kalpitānāmātmānaṁ ca kevalaṁ nirvikalpaṁ yo veda tattvena śrutito yuktitaśca, saḥ aviśaṅkito vedārthaṁ vibhāgataḥ kalpayet kalpayatītyarthaḥ — idamevaṁparaṁ vākyam ado'nyaparam iti । na hyanadhyātmavidvedānjñātuṁ śaknoti tattvataḥ, ‘na hyanadhyātmavitkaścitkriyāphalamupāśnute’ (manu. 6 । 82) iti hi mānavaṁ vacanam ॥
svapnamāye yathā dṛṣṭe gandharvanagaraṁ yathā ।
tathā viśvamidaṁ dṛṣṭaṁ vedānteṣu vicakṣaṇaiḥ ॥ 31 ॥
yadetaddvaitasyāsattvamuktaṁ yuktitaḥ, tadetadvedāntapramāṇāvagatamityāha — svapnaśca māyā ca svapnamāye asadvastvātmike satyau sadvastvātmike iva lakṣyete avivekibhiḥ । yathā ca prasāritapaṇyāpaṇagṛhaprāsādastrīpuñjanapadavyavahārākīrṇamiva gandharvanagaraṁ dṛśyamānameva sat akasmādabhāvatāṁ gataṁ dṛṣṭam , yathā ca svapnamāye dṛṣṭe asadrūpe, tathā viśvamidaṁ dvaitaṁ samastamasaddṛṣṭam । kvetyāha — vedānteṣu, ‘neha nānāsti kiñcana’ (ka. u. 2 । 1 । 11) ‘indro māyābhiḥ’ (bṛ. u. 2 । 5 । 19) ‘ātmaivedamagra āsīt’ (bṛ. u. 1 । 4 । 1) ‘brahmaivedamagra āsīt’ (bṛ. u. 1 । 4 । 10) ‘dvitīyādvai bhayaṁ bhavati’ (bṛ. u. 1 । 4 । 2) ‘na tu taddvitīyamasti’ (bṛ. u. 4 । 3 । 23) ‘yatra tvasya sarvamātmaivābhūt’ (bṛ. u. 4 । 5 । 15) ityādiṣu vicakṣaṇaiḥ nipuṇataravastudarśibhiḥ paṇḍitairityarthaḥ ; ‘tamaḥ śvabhranibhaṁ dṛṣṭaṁ varṣabudbudasaṁnibham । nāśaprāyaṁ sukhāddhīnaṁ nāśottaramabhāvagam’ (mo. dha. 301 । 60) iti vyāsasmṛteḥ ॥
na nirodho na cotpattirna baddho na ca sādhakaḥ ।
na mumukṣurna vai mukta ityeṣā paramārthatā ॥ 32 ॥
prakaraṇārthopasaṁhārārtho'yaṁ ślokaḥ — yadā vitathaṁ dvaitam ātmaivaikaḥ paramārthataḥ san , tadā idaṁ niṣpannaṁ bhavati — sarvo'yaṁ laukiko vaidikaśca vyavahāro'vidyāviṣaya eveti । tadā na nirodhaḥ, nirodhanaṁ nirodhaḥ pralayaḥ, utpattiḥ jananam , baddhaḥ saṁsārī jīvaḥ, sādhakaḥ sādhanavānmokṣasya, mumukṣuḥ mocanārthī, muktaḥ vimuktabandhaḥ । utpattipralayayorabhāvādbaddhādayo na santītyeṣā paramārthatā । kathamutpattipralayayorabhāva iti, ucyate — dvaitasyāsattvāt । ‘yatra hi dvaitamiva bhavati’ (bṛ. u. 2 । 4 । 14) ‘ya iha nāneva paśyati’ (ka. u. 2 । 1 । 10) ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) ‘brahmaivedaṁ sarvam’ ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘idaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) ityādinānāśrutibhyo dvaitasyāsattvaṁ siddham । sato hyutpattiḥ pralayo vā syāt , nāsataḥ śaśaviṣāṇādeḥ । nāpyadvaitamutpadyate pralīyate vā । advaitaṁ ca, utpattipralayavacceti vipratiṣiddham । yastu punardvaitasaṁvyavahāraḥ, sa rajjusarpavadātmani prāṇādilakṣaṇaḥ kalpita ityuktam ; na hi manovikalpanāyā rajjusarpādilakṣaṇāyā rajjvāṁ pralaya utpattirvā ; na ca manasi rajjusarpasyotpattiḥ pralayo vā, na cobhayato vā । tathā mānasatvāviśeṣāddvaitasya । na hi niyate manasi suṣupte vā dvaitaṁ gṛhyate ; ato manovikalpanāmātraṁ dvaitamiti siddham । tasmātsūktam — dvaitasyāsattvānnirodhādyabhāvaḥ paramārthateti । yadyevaṁ dvaitābhāve śāstravyāpāraḥ, nādvaite, virodhāt ; tathā ca satyadvaitasya vastutve pramāṇābhāvācchūnyavādaprasaṅgaḥ, dvaitasya cābhāvāt ; na, rajjuvatsarpādikalpanāyā nirāspadatve'nupapattiriti pratyuktametatkathamujjīvayasīti, āha — rajjurapi sarpavikalpasyāspadabhūtā kalpitaiveti dṛṣṭāntānupapattiḥ ; na, vikalpanākṣaye avikalpitasyāvikalpitatvādeva sattvopapatteḥ ; rajjusarpavadasattvamiti cet , na ekāntenāvikalpitatvāt avikalpitarajjvaṁśavatprāksarpābhāvavijñānāt , vikalpayituśca prāgvikalpanotpatteḥ siddhatvābhyupagamādevāsattvānupapattiḥ । kathaṁ punaḥ svarūpe vyāpārābhāve śāstrasya dvaitavijñānanivartakatvam ? naiṣa doṣaḥ, rajjvāṁ sarpādivadātmani dvaitasyāvidyādhyastatvāt kathaṁ sukhyahaṁ duḥkhī mūḍho jāto mṛto jīrṇo dehavān paśyāmi vyaktāvyaktaḥ kartā phalī saṁyukto viyuktaḥ kṣīṇo vṛddho'haṁ mamaite ityevamādayaḥ sarve ātmanyadhyāropyante । ātmā eteṣvanugataḥ, sarvatrāvyabhicārāt , yathā sarpadhārādibhedeṣu rajjuḥ । yadā caivaṁ viśeṣyasvarūpapratyayasya siddhatvānna kartavyatvaṁ śāstreṇa । akṛtakartṛ ca śāstraṁ kṛtānukāritve apramāṇam । yataḥ avidyādhyāropitasukhitvādiviśeṣapratibandhādevātmanaḥ svarūpeṇānavasthānam , svarūpāvasthānaṁ ca śreyaḥ iti sukhitvādinivartakaṁ śāstramātmanyasukhitvādipratyayakaraṇena neti netyasthūlādivākyaiḥ ; ātmasvarūpavadasukhitvādirapi sukhitvādibhedeṣu nānuvṛtto'sti dharmaḥ । yadyanuvṛttaḥ syāt , nādhyāropyeta sukhitvādilakṣaṇo viśeṣaḥ, yathoṣṇatvaguṇaviśeṣavatyagnau śītatā ; tasmānnirviśeṣa evātmani sukhitvādayo viśeṣāḥ kalpitāḥ । yattvasukhitvādiśāstramātmanaḥ, tatsukhitvādiviśeṣanivṛttyarthameveti siddham । ‘siddhaṁ tu nivartakatvāt’ ityāgamavidāṁ sūtram ॥
bhāvairasadbhirevāyamadvayena ca kalpitaḥ ।
bhāvā apyadvayenaiva tasmādadvayatā śivā ॥ 33 ॥
pūrvaślokārthasya hetumāha — yathā rajjvāmasadbhiḥ sarpadhārādibhiḥ advayena ca rajjudravyeṇa satā ayaṁ sarpa iti dhāreyaṁ daṇḍo'yamiti vā rajjudravyameva kalpyate, evaṁ prāṇādibhiranantaiḥ asadbhireva avidyamānaiḥ, na paramārthataḥ । na hyapracalite manasi kaścidbhāva upalakṣayituṁ śakyate kenacit ; na cātmanaḥ pracalanamasti । pracalitasyaivopalabhyamānā bhāvā na paramārthataḥ santaḥ kalpayituṁ śakyāḥ । ataḥ asadbhireva prāṇādibhirbhāvairadvayena ca paramārthasatā ātmanā rajjuvatsarvavikalpāspadabhūtena ayaṁ svayamevātmā kalpitaḥ sadaikasvabhāvo'pi san । te cāpi prāṇādibhāvāḥ advayenaiva satā ātmanā vikalpitāḥ ; na hi nirāspadā kācitkalpanā upapadyate ; ataḥ sarvakalpanāspadatvātsvenātmanā advayasya avyabhicārāt kalpanāvasthāyāmapi advayatā śivā ; kalpanā eva tvaśivāḥ, rajjusarpādivattrāsādikāriṇyo hi tāḥ । advayatā abhayā ; ataḥ saiva śivā ॥
nātmabhāvena nānedaṁ na svenāpi kathañcana ।
na pṛthaṅ nāpṛthakkiñciditi tattvavido viduḥ ॥ 34 ॥
kutaścādvayatā śivā ? nānābhūtaṁ prathaktvam anyasya anyasmāt yatra dṛṣṭam , tatrāśivaṁ bhavet । na hyatrādvaye paramārthasatyātmani prāṇādisaṁsārajātamidaṁ jagat ātmabhāvena paramārthasvarūpeṇa nirūpyamāṇaṁ nānā vastvantarabhūtaṁ bhavati ; yathā rajjusvarūpeṇa prakāśena nirūpyamāṇo na nānābhūtaḥ kalpitaḥ sarpo'sti, tadvat । nāpi svena prāṇādyātmanā idaṁ vidyate kadācidapi, rajjusarpavatkalpitatvādeva । tathā anyonyaṁ na pṛthak prāṇādi vastu, yathā aśvānmahiṣaḥ pṛthagvidyate, evam । ataḥ asattvāt nāpi apṛthak vidyate'nyonyaṁ pareṇa vā kiñciditi । evaṁ paramārthatattvavido brāhmaṇā viduḥ । ataḥ aśivahetutvābhāvādadvayataiva śivetyabhiprāyaḥ ॥
vītarāgabhayakrodhairmunibhirvedapāragaiḥ ।
nirvikalpo hyayaṁ dṛṣṭaḥ prapañcopaśamo'dvayaḥ ॥ 35 ॥
tadetatsamyagdarśanaṁ stūyate — vigatarāgabhayakrodhādisarvadoṣaiḥ sarvadā munibhiḥ mananaśīlairvivekibhiḥ vedapāragaiḥ avagatavedāntārthatattvairjñānibhiḥ nirvikalpaḥ sarvavikalpaśūnyaḥ ayam ātmā dṛṣṭaḥ upalabdho vedāntārthatatparaiḥ, prapañcopaśamaḥ, prapañco dvaitabhedavistāraḥ, tasyopaśamo'bhāvo yasmin , sa ātmā prapañcopaśamaḥ, ata eva advayaḥ vigatadoṣaireva paṇḍitairvedāntārthatatparaiḥ saṁnyāsibhiḥ ayamātmā draṣṭuṁ śakyaḥ, nānyaiḥ rāgādikaluṣitacetobhiḥ svapakṣapātidarśanaistārkikādibhirityabhiprāyaḥ ॥
tasmādevaṁ viditvainamadvaite yojayetsmṛtim ।
advaitaṁ samanuprāpya jaḍavallokamācaret ॥ 36 ॥
yasmātsarvānarthopaśamarūpatvādadvayaṁ śivamabhayam , ataḥ evaṁ viditvainam advaite smṛtiṁ yojayet ; advaitāvagamāyaiva smṛtiṁ kuryādityarthaḥ । tacca advaitam avagamya ‘ahamasmi paraṁ brahma’ iti viditvā aśanāyādyatītaṁ sākṣādaparokṣādajamātmānaṁ sarvalokavyavahārātītaṁ jaḍavat lokamācaret ; aprakhyāpayannātmānamahamevaṁvidha ityabhiprāyaḥ ॥
niḥstutirnirnamaskāro niḥsvadhākāra eva ca ।
calācalaniketaśca yatiryādṛcchiko bhavet ॥ 37 ॥
kayā caryayā lokamācarediti, āha — stutinamaskārādisarvakarmavivarjitaḥ tyaktasarvabāhyaiṣaṇaḥ pratipannaparamahaṁsapārivrājya ityabhiprāyaḥ, ‘etaṁ vai tamātmānaṁ viditvā’ (bṛ. u. 3 । 5 । 1) ityādiśruteḥ, ‘tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ’ (bha. gī. 5 । 17) ityādismṛteśca । calaṁ śarīram , pratikṣaṇamanyathābhāvāt ; acalam ātmatattvam । yadā kadācidbhojanādisaṁvyavahāranimittamākāśavadacalaṁ svarūpamātmatattvam ātmano niketamāśrayamātmasthitiṁ vismṛtya ahamiti manyate yadā, tadā calo deho niketo yasya so'yamevaṁ calācalaniketo vidvānna punarbāhyaviṣayāśrayaḥ । sa ca yādṛcchiko bhavet , yadṛcchāprāptakaupīnācchādanagrāsamātradehasthitirityarthaḥ ॥
tattvamādhyātmikaṁ dṛṣṭvā tattvaṁ dṛṣṭvā tu bāhyataḥ ।
tattvībhūtastadārāmastattvādapracyuto bhavet ॥ 38 ॥
bāhyaṁ pṛthivyādi tattvamādhyātmikaṁ ca dehādilakṣaṇaṁ rajjusarpādivatsvapnamāyādivacca asat , ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4) ityādiśruteḥ । ātmā ca sabāhyābhyantaro hyajo'pūrvo'naparo'nantaro'bāhyaḥ kṛtsnaḥ tathā ākāśavatsarvagataḥ sūkṣmo'calo nirguṇo niṣkalo niṣkriyaḥ ‘tatsatyaṁ sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) iti śruteḥ, ityevaṁ tattvaṁ dṛṣṭvā tattvībhūtastadārāmo na bāhyaramaṇaḥ ; yathā atattvadarśī kaścittamātmatvena pratipannaścittacalanamanu calitamātmānaṁ manyamānaḥ tattvāccalitaṁ dehādibhūtamātmānaṁ kadācinmanyate pracyuto'hamātmatattvādidānīmiti, samāhite tu manasi kadācittattvabhūtaṁ prasannamātmānaṁ manyate idānīmasmi tattvībhūta iti ; na tathā ātmavidbhavet , ātmana ekarūpatvāt , svarūpapracyavanāsambhavācca । sadaiva brahmāsmītyapracyuto bhavettattvāt , sadā apracyutātmatattvadarśano bhavedityabhiprāyaḥ ; ‘śuni caiva śvapāke ca’ (bha. gī. 5 । 18) ‘samaṁ sarveṣu bhūteṣu’ (bha. gī. 13 । 27) ityādismṛteḥ ॥
iti dvitīyaṁ vaitathyaprakaraṇaṁ sampūrṇam ॥