śrīmacchaṅkarabhagavatpūjyapādaviracitam

māṇḍūkyopaniṣadbhāṣyam

gauḍapādīyakārikābhāṣyaṁ ca

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

upāsanāśrito dharmo jāte brahmaṇi vartate ।
prāgutpatterajaṁ sarvaṁ tenāsau kṛpaṇaḥ smṛtaḥ ॥ 1 ॥
oṅkāranirṇaye uktaḥ prapañcopaśamaḥ śivo'dvaita ātmeti pratijñāmātreṇa, ‘jñāte dvaitaṁ na vidyate’ (mā. kā. 1 । 18) iti ca । tatra dvaitābhāvastu vaitathyaprakaraṇena svapnamāyāgandharvanagarādidṛṣṭāntairdṛśyatvādyantavattvādihetubhistarkeṇa ca pratipāditaḥ । advaitaṁ kimāgamamātreṇa pratipattavyam , āhosvittarkeṇāpītyata āha — śakyate tarkeṇāpi jñātum ; tatkathamityadvaitaprakaraṇamārabhyate । upāsyopāsanādibhedajātaṁ sarvaṁ vitatham , kevalaścātmā advayaḥ paramārtha iti sthitamatīte prakaraṇe ; yataḥ upāsanāśritaḥ upāsanāmātmano mokṣasādhanatvena gataḥ upāsako'haṁ mamopāsyaṁ brahma । tadupāsanaṁ kṛtvā jāte brahmaṇīdānīṁ vartamānaḥ ajaṁ brahma śarīrapātādūrdhvaṁ pratipatsye prāgutpatteścājamidaṁ sarvamahaṁ ca । yadātmako'haṁ prāgutpatteridānīṁ jāto jāte brahmaṇi ca vartamāna upāsanayā punastadeva pratipatsye ityevamupāsanāśrito dharmaḥ sādhakaḥ yenaivaṁ kṣudrabrahmavit , tenāsau kāraṇena kṛpaṇo dīno'lpakaḥ smṛto nityājabrahmadarśibhirmahātmabhirityabhiprāyaḥ, ‘yadvācānabhyuditaṁ yena vāgabhyudyate । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate’ (ke. u. 1 । 5) ityādiśrutestalavakārāṇām ॥
ato vakṣyāmyakārpaṇyamajāti samatāṁ gatam ।
yathā na jāyate kiñcijjāyamānaṁ samantataḥ ॥ 2 ॥
sabāhyābhyantaramajamātmānaṁ pratipattumaśaknuvan avidyayā dīnamātmānaṁ manyamānaḥ jāto'haṁ jāte brahmaṇi varte tadupāsanāśritaḥ sanbrahma pratipatsye ityevaṁ pratipannaḥ kṛpaṇo bhavati yasmāt , ato vakṣyāmi akārpaṇyam akṛpaṇabhāvamajaṁ brahma । taddhi kārpaṇyāspadam , ‘yatrānyo'nyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam’ (chā. u. 7 । 24 । 1) ‘martyaṁ tat’ ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4) ityādiśrutibhyaḥ । tadviparītaṁ sabāhyābhyantaramajamakārpaṇyaṁ bhūmākhyaṁ brahma ; yatprāpyāvidyākṛtasarvakārpaṇyanivṛttiḥ, tadakārpaṇyaṁ vakṣyāmītyarthaḥ । tat ajāti avidyamānā jātirasya । samatāṁ gataṁ sarvasāmyaṁ gatam ; kasmāt ? avayavavaiṣamyābhāvāt । yaddhi sāvayavaṁ vastu, tadavayavavaiṣamyaṁ gacchajjāyata ityucyate ; idaṁ tu niravayavatvātsamatāṁ gatamiti na kaiścidavayavaiḥ sphuṭati ; ataḥ ajāti akārpaṇyaṁ samantataḥ samantāt , yathā na jāyate kiñcit alpamapi na sphuṭati rajjusarpavadavidyākṛtadṛṣṭyā jāyamānaṁ yena prakāreṇa na jāyate sarvataḥ ajameva brahma bhavati, tathā taṁ prakāraṁ śṛṇvityarthaḥ ॥
ātmā hyākāśavajjīvairghaṭākāśairivoditaḥ ।
ghaṭādivacca saṅghātairjātāvetannidarśanam ॥ 3 ॥
ajāti brahmākārpaṇyaṁ vakṣyāmīti pratijñātam ; tatsiddhyarthaṁ hetuṁ dṛṣṭāntaṁ ca vakṣyāmītyāha — ātmā paraḥ hi yasmāt ākāśavat sūkṣmo niravayavaḥ sarvagata ākāśavaduktaḥ jīvaiḥ kṣetrajñaiḥ ghaṭākāśairiva ghaṭākāśatulyaiḥ uditaḥ uktaḥ ; sa eva ākāśasamaḥ para ātmā । athavā ghaṭākāśairyathā ākāśa uditaḥ utpannaḥ, tathā paro jīvātmabhirutpannaḥ ; jīvātmanāṁ parasmādātmana utpattiryā śrūyate vedānteṣu, sā mahākāśādghaṭākāśotpattisamā, na paramārthata ityabhiprāyaḥ । tasmādevākāśādghaṭādayaḥ saṅghātā yathā utpadyante, evamākāśasthānīyātparamātmanaḥ pṛthivyādibhūtasaṅghātā ādhyātmikāśca kāryakaraṇalakṣaṇā rajjusarpavadvikalpitā jāyante ; ata ucyate — ghaṭādivacca saṅghātairudita iti । yadā mandabuddhipratipipādayiṣayā śrutyā ātmano jātirucyate jīvādīnām , tadā jātāvupagamyamānāyām etat nidarśanaṁ dṛṣṭāntaḥ yathoditākāśavadityādiḥ ॥
ghaṭādiṣu pralīneṣu ghaṭākāśādayo yathā ।
ākāśe sampralīyante tadvajjīvā ihātmani ॥ 4 ॥
yathā ghaṭādyutpattyā ghaṭākāśādyutpattiḥ, yathā ca ghaṭādipralayena ghaṭākāśādipralayaḥ, tadvaddehādisaṅghātotpattyā jīvotpattiḥ tatpralayena ca jīvānām iha ātmani pralayaḥ, na svata ityarthaḥ ॥
yathaikasminghaṭākāśe rajodhūmādibhiryute ।
na sarve samprayujyante tadvajjīvāḥ sukhādibhiḥ ॥ 5 ॥
sarvadeheṣvātmaikatve ekasmin jananamaraṇasukhaduḥkhādimatyātmani sarvātmanāṁ tatsambandhaḥ kriyāphalasāṅkaryaṁ ca syāditi ye tvāhurdvaitinaḥ, tānpratīdamucyate — yathā ekasmin ghaṭākāśe rajodhūmādibhiḥ yute saṁyukte, na sarve ghaṭākāśādayaḥ tadrajodhūmādibhiḥ saṁyujyante, tadvat jīvāḥ sukhādibhiḥ । nanu, eka evātmā ; bāḍham ; nanu na śrutaṁ tvayā ākāśavatsarvasaṅghāteṣveka evātmeti ? yadyeka evātmā, tarhi sarvatra sukhī duḥkhī ca syāt ; na cedaṁ sāṅkhyasya codyaṁ sambhavati ; na hi sāṅkhya ātmanaḥ sukhaduḥkhādimattvamicchati, buddhisamavāyābhyupagamātsukhaduḥkhādīnām ; na copalabdhisvarūpasyātmano bhedakalpanāyāṁ pramāṇamasti । bhedābhāve pradhānasya pārārthyānupapattiriti cet , na ; pradhānakṛtasyārthasyātmanyasamavāyāt ; yadi hi pradhānakṛto bandho mokṣo vā arthaḥ puruṣeṣu bhedena samavaiti, tataḥ pradhānasya pārārthyamātmaikatve nopapadyata iti yuktā puruṣabhedakalpanā ; na ca sāṅkhyairbandho mokṣo vārthaḥ puruṣasamaveto'bhyupagamyate, nirviśeṣāśca cetanamātrā ātmāno'bhyupagamyante ; ataḥ puruṣasattāmātraprayuktameva pradhānasya pārārthyaṁ siddham , na tu puruṣabhedaprayuktamiti ; ataḥ puruṣabhedakalpanāyāṁ na pradhānasya pārārthyaṁ hetuḥ ; na cānyatpuruṣabhedakalpanāyāṁ pramāṇamasti sāṅ‍khyānām । parasattāmātrameva caitannimittīkṛtya svayaṁ badhyate mucyate ca pradhānam ; paraścopalabdhimātrasattāsvarūpeṇa pradhānapravṛttau hetuḥ, na kenacidviśeṣeṇeti, kevalamūḍhatayaiva puruṣabhedakalpanā vedārthaparityāgaśca । ye tvāhurvaiśeṣikādayaḥ icchādaya ātmasamavāyina iti ; tadapyasat , smṛtihetūnāṁ saṁskārāṇāmapradeśavatyātmanyasamavāyāt , ātmamanaḥsaṁyogācca smṛtyutpatteḥ smṛtiniyamānupapattiḥ, yugapadvā sarvasmṛtyutpattiprasaṅgaḥ । na ca bhinnajātīyānāṁ sparśādihīnānāmātmanāṁ manaādibhiḥ sambandho yuktaḥ । na ca dravyādrūpādayo guṇāḥ karmasāmānyaviśeṣasamavāyā vā bhinnāḥ santi । pareṣāṁ yadi hyatyantabhinnā eva dravyātsyuḥ icchādayaścātmanaḥ, tathā sati dravyeṇa teṣāṁ sambandhānupapattiḥ । ayutasiddhānāṁ samavāyalakṣaṇaḥ sambandho na virudhyata iti cet , na ; icchādibhyo'nityebhya ātmano nityasya pūrvasiddhatvānnāyutasiddhatvopapattiḥ । ātmanā ayutasiddhatve ca icchādīnāmātmagatamahattvavannityatvaprasaṅgaḥ । sa cāniṣṭaḥ, ātmano'nirmokṣaprasaṅgāt । samavāyasya ca dravyādanyatve sati dravyeṇa sambandhāntaraṁ vācyam , yathā dravyaguṇayoḥ । samavāyo nityasambandha eveti na vācyamiti cet , tathā sati samavāyasambandhavatāṁ nityasambandhaprasaṅgātpṛthaktvānupapattiḥ । atyantapṛthaktve ca dravyādīnāṁ sparśavadasparśadravyayoriva ṣaṣṭhyarthānupapattiḥ । icchādyupajanāpāyavadguṇavattve ca ātmano'nityatvaprasaṅgaḥ । dehaphalādivatsāvayavatvaṁ vikriyāvattvaṁ ca dehādivadeveti doṣāvaparihāryau । yathā tvākāśasya avidyādhyāropitaghaṭādyupādhikṛtarajodhūmamalavattvādidoṣavattvam , tathā ātmanaḥ avidyādhyāropitabuddhyādyupādhikṛtasukhaduḥkhādidoṣavattve bandhamokṣādayo vyāvahārikā na virudhyante ; sarvavādibhiravidyākṛtavyavahārābhyupagamāt paramārthānabhyupagamācca । tasmādātmabhedaparikalpanā vṛthaiva tārkikaiḥ kriyata iti ॥
rūpakāryasamākhyāśca bhidyante tatra tatra vai ।
ākāśasya na bhedo'sti tadvajjīveṣu nirṇayaḥ ॥ 6 ॥
kathaṁ punarātmabhedanimitta iva vyavahāra ekasminnātmanyavidyākṛta upapadyata iti, ucyate । yathā ihākāśe ekasminghaṭakarakāpavarakādyākāśānāmalpatvamahattvādirūpāṇi bhidyante, tathā kāryamudakāharaṇadhāraṇaśayanādi, samākhyāśca ghaṭākāśaḥ karakākāśa ityādyāḥ tatkṛtāśca bhinnā dṛśyante, tatra tatra vai vyavahāraviṣaye ityarthaḥ । sarvo'yamākāśe rūpādibhedakṛto vyavahāraḥ aparamārtha eva । paramārthatastvākāśasya na bhedo'sti । na cākāśabhedanimitto vyavahāro'sti antareṇa paropādhikṛtaṁ dvāram । yathaitat , tadvaddehopādhibhedakṛteṣu jīveṣu ghaṭākāśasthānīyeṣvātmasu nirūpaṇātkṛtaḥ buddhimadbhiḥ nirṇayaḥ niścaya ityarthaḥ ॥
nākāśasya ghaṭākāśo vikārāvayavau yathā ।
naivātmanaḥ sadā jīvo vikārāvayavau tathā ॥ 7 ॥
nanu tatra paramārthakṛta eva ghaṭākāśādiṣu rūpakāryādibhedavyavahāra iti ; naitadasti, yasmātparamārthākāśasya ghaṭākāśo na vikāraḥ, yathā suvarṇasya rucakādiḥ, yathā vā apāṁ phenabudbudahimādiḥ ; nāpyavayavaḥ, yathā vṛkṣasya śākhādiḥ । na tathā ākāśasya ghaṭākāśo vikārāvayavau yathā, tathā naivātmanaḥ parasya paramārthasato mahākāśasthānīyasya ghaṭākāśasthānīyo jīvaḥ sadā sarvadā yathoktadṛṣṭāntavanna vikāraḥ, nāpyavayavaḥ । ata ātmabhedakṛto vyavahāro mṛṣaivetyarthaḥ ॥
yathā bhavati bālānāṁ gaganaṁ malinaṁ malaiḥ ।
tathā bhavatyabuddhānāmātmāpi malino malaiḥ ॥ 8 ॥
yasmādyathā ghaṭākāśādibhedabuddhinibandhano rūpakāryādibhedavyavahāraḥ, tathā dehopādhijīvabhedakṛto janmamaraṇādivyavahāraḥ, tasmāttatkṛtameva kleśakarmaphalamalavattvamātmanaḥ, na paramārthata ityetamarthaṁ dṛṣṭāntena pratipipādayiṣannāha — yathā bhavati loke bālānām avivekināṁ gaganam ākāśaṁ ghanarajodhūmādimalaiḥ malinaṁ malavat , na gaganayāthātmyavivekavatām , tathā bhavati ātmā paro'pi — yo vijñātā pratyak — kleśakarmaphalamalairmalinaḥ abuddhānāṁ pratyagātmavivekarahitānām , nātmavivekavatām । na hyūṣaradeśaḥ tṛḍvatprāṇyadhyāropitodakaphenataraṅgādimān , tathā nātmā abudhāropitakleśādimalaiḥ malino bhavatītyarthaḥ ॥
maraṇe sambhave caiva gatyāgamanayorapi ।
sthitau sarvaśarīreṣu cākāśenāvilakṣaṇaḥ ॥ 9 ॥
punarapyuktamevārthaṁ prapañcayati — ghaṭākāśajanmanāśagamanāgamanasthitivatsarvaśarīreṣvātmano janmamaraṇādirākāśenāvilakṣaṇaḥ pratyetavya ityarthaḥ ॥
saṅghātāḥ svapnavatsarva ātmamāyāvisarjitāḥ ।
ādhikye sarvasāmye vā nopapattirhi vidyate ॥ 10 ॥
ghaṭādisthānīyāstu dehādisaṅghātāḥ svapnadṛśyadehādivanmāyāvikṛtadehādivacca ātmamāyāvisarjitāḥ, ātmano māyā avidyā, tayā pratyupasthāpitāḥ, na paramārthataḥ santītyarthaḥ । yadi ādhikyamadhikabhāvaḥ tiryagdehādyapekṣayā devādikāryakaraṇasaṅghātānām , yadi vā sarveṣāṁ samataiva, teṣāṁ na hyupapattisambhavaḥ, sambhavapratipādako hetuḥ na vidyate nāsti ; hi yasmāt , tasmādavidyākṛtā eva, na paramārthataḥ santītyarthaḥ ॥
rasādayo hi ye kośā vyākhyātāstaittirīyake ।
teṣāmātmā paro jīvaḥ khaṁ yathā samprakāśitaḥ ॥ 11 ॥
utpattyādivarjitasyādvayasyāsyātmatattvasya śrutipramāṇakatvapradarśanārthaṁ vākyānyupanyasyante — rasādayaḥ annarasamayaḥ prāṇamaya ityevamādayaḥ kośā iva kośāḥ asyādeḥ, uttarottarāpekṣayā bahirbhāvātpūrvapūrvasya vyākhyātāḥ vispaṣṭamākhyātāḥ taittirīyake taittirīyakaśākhopaniṣadvallyām , teṣāṁ kośānāmātmā yenātmanā pañcāpi kośā ātmavanto'ntaratamena । sa hi sarveṣāṁ jīvananimittatvājjīvaḥ । ko'sāvityāha — para evātmā yaḥ pūrvam ‘satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti prakṛtaḥ ; yasmādātmanaḥ svapnamāyādivadākāśādikrameṇa rasādayaḥ kośalakṣaṇāḥ saṅghātā ātmamāyāvisarjitā ityuktam । sa ātmā asmābhiḥ yathā khaṁ tatheti samprakāśitaḥ, ‘ātmā hyākāśavat’ (mā. kā. 3 । 3) ityādiślokaiḥ । na tārkikaparikalpitātmavatpuruṣabuddhipramāṇagamya ityabhiprāyaḥ ॥
dvayordvayormadhujñāne paraṁ brahma prakāśitam ।
pṛthivyāmudare caiva yathākāśaḥ prakāśitaḥ ॥ 12 ॥
kiñca, adhidaivatamadhyātmaṁ ca tejomayo'mṛtamayaḥ puruṣaḥ pṛthivyādyantargato yo vijñātā para evātmā brahma sarvamiti dvayordvayoḥ ā dvaitakṣayāt paraṁ brahma prakāśitam ; kvetyāha — brahmavidyākhyaṁ madhu amṛtam , amṛtatvaṁ modanahetutvāt , tadvijñāyate yasminniti madhujñānaṁ madhubrāhmaṇam , tasminnityarthaḥ । kimivetyāha — pṛthivyām udare caiva yathā eka ākāśaḥ anumānena prakāśitaḥ loke, tadvadityarthaḥ ॥
jīvātmanorananyatvamabhedena praśasyate ।
nānātvaṁ nindyate yacca tadevaṁ hi samañjasam ॥ 13 ॥
yadyuktitaḥ śrutitaśca nirdhāritaṁ jīvasya parasya cātmano'nanyatvam abhedena praśasyate stūyate śāstreṇa vyāsādibhiśca, yacca sarvaprāṇisādhāraṇaṁ svābhāvikaṁ śāstrabahirmukhaiḥ kutārkikairviracitaṁ nānātvadarśanaṁ nindyate, ‘na tu taddvitīyamasti’ (bṛ. u. 4 । 3 । 23) ‘dvitīyādvai bhayaṁ bhavati’ (bṛ. u. 1 । 4 । 2) ‘udaramantaraṁ kurute, atha tasya bhayaṁ bhavati’ (tai. u. 2 । 7 । 1) ‘idaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) ‘mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (ka. u. 2 । 4 । 10) ityevamādivākyairanyaiśca brahmavidbhiḥ yaccaitat , tadevaṁ hi samañjasam ṛjvavabodhaṁ nyāyyamityarthaḥ । yāstu tārkikaparikalpitāḥ kudṛṣṭayaḥ, tāḥ anṛjvyo nirūpyamāṇā na ghaṭanāṁ prāñcantītyabhiprāyaḥ ॥
jīvātmanoḥ pṛthaktvaṁ yatprāgutpatteḥ prakīrtitam ।
bhaviṣyadvṛttyā gauṇaṁ tanmukhyatvaṁ hi na yujyate ॥ 14 ॥
nanu śrutyāpi jīvaparamātmanoḥ pṛthaktvaṁ yat prāgutpatteḥ utpattyarthopaniṣadvākyebhyaḥ pūrvaṁ prakīrtitaṁ karmakāṇḍe anekaśaḥ kāmabhedataḥ idaṅkāmaḥ adaḥkāma iti, paraśca ‘sa dādhāra pṛthivīṁ dyām’ (ṛ. 10 । 121 । 1) ityādimantravarṇaiḥ ; tatra kathaṁ karmajñānakāṇḍavākyavirodhe jñānakāṇḍavākyārthasyaivaikatvasya sāmañjasyamavadhāryata iti । atrocyate — ‘yato vā imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1) ‘yathāgneḥ kṣudrā visphuliṅgāḥ’ (bṛ. u. 2 । 1 । 20) ‘tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ‘tadaikṣata tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityādyutpattyarthopaniṣadvākyebhyaḥ prākpṛthaktvaṁ karmakāṇḍe prakīrtitaṁ yat , tanna paramārthataḥ । kiṁ tarhi ? gauṇam ; mahākāśaghaṭākāśādibhedavat , yathā odanaṁ pacatīti bhaviṣyadvṛttyā, tadvat । na hi bhedavākyānāṁ kadācidapi mukhyabhedārthakatvamupapadyate, svābhāvikāvidyāvatprāṇibhedadṛṣṭyanuvāditvādātmabhedavākyānām । iha ca upaniṣatsu utpattipralayādivākyairjīvaparātmanorekatvameva pratipipādayiṣitam ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘anyo'sāvanyo'hamasmīti na sa veda’ (bṛ. u. 1 । 4 । 10) ityādibhiḥ ; ata upaniṣatsvekatvaṁ śrutyā pratipipādayiṣitaṁ bhaviṣyatīti bhāvinīmiva vṛttimāśritya loke bhedadṛṣṭyanuvādo gauṇa evetyabhiprāyaḥ । athavā, ‘tadaikṣata. . . tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityādyutpatteḥ prāk ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 2) ityekatvaṁ prakīrtitam ; tadeva ca ‘tatsatyaṁ sa ātmā, tattvamasi’ (chā. u. 6 । 8 । 7) ityekatvaṁ bhaviṣyatīti tāṁ bhaviṣyadvṛttimapekṣya yajjīvātmanoḥ pṛthaktvaṁ yatra kvacidvākye gamyamānam , tadgauṇam ; yathā odanaṁ pacatīti, tadvat ॥
mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā ।
upāyaḥ so'vatārāya nāsti bhedaḥ kathañcana ॥ 15 ॥
nanu yadyutpatteḥ prāgajaṁ sarvamekamevādvitīyam , tathāpi utpatterūrdhvaṁ jātamidaṁ sarvaṁ jīvāśca bhinnā iti । maivam , anyārthatvādutpattiśrutīnām । pūrvamapi parihṛta evāyaṁ doṣaḥ — svapnavadātmamāyāvisarjitāḥ saṅghātāḥ, ghaṭākāśotpattibhedādivajjīvānāmutpattibhedādiriti । ita eva utpattibhedādiśrutibhya ākṛṣya iha punarutpattiśrutīnāmaidamparyapratipipādayiṣayopanyāsaḥ mṛllohavisphuliṅgādidṛṣṭāntopanyāsaiḥ sṛṣṭiḥ yā ca uditā prakāśitā kalpitā anyathānyathā ca, sa sarvaḥ sṛṣṭiprakāro jīvaparamātmaikatvabuddhyavatārāyopāyo'smākam , yathā prāṇasaṁvāde vāgādyāsurapāpmavedhādyākhyāyikā kalpitā prāṇavaiśiṣṭyabodhāvatārāya ; tadapyasiddhamiti cet ; na, śākhābhedeṣvanyathānyathā ca prāṇādisaṁvādaśravaṇāt । yadi hi vādaḥ paramārtha evābhūt , ekarūpa eva saṁvādaḥ sarvaśākhāsvaśroṣyata, viruddhānekaprakāreṇa nāśroṣyata ; śrūyate tu ; tasmānna tādarthyaṁ saṁvādaśrutīnām । tathotpattivākyāni pratyetavyāni । kalpasargabhedātsaṁvādaśrutīnāmutpattiśrutīnāṁ ca pratisargamanyathātvamiti cet ; na, niṣprayojanatvādyathoktabuddhyavatāraprayojanavyatirekeṇa । na hyanyaprayojanavattvaṁ saṁvādotpattiśrutīnāṁ śakyaṁ kalpayitum । tathātvaprattipattaye dhyānārthamiti cet ; na, kalahotpattipralayānāṁ pratipatteraniṣṭatvāt । tasmādutpattyādiśrutaya ātmaikatvabuddhyavatārāyaiva, nānyārthāḥ kalpayituṁ yuktāḥ । ato nāstyutpattyādikṛto bhedaḥ kathañcana ॥
āśramāstrividhā hīnamadhyamotkṛṣṭadṛṣṭayaḥ ।
upāsanopadiṣṭeyaṁ tadarthamanukampayā ॥ 16 ॥
yadi hi para evātmā nityaśuddhabuddhamuktasvabhāva ekaḥ paramārthataḥ san ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 2) ityādiśrutibhyaḥ, asadanyat , kimartheyamupāsanopadiṣṭā ‘ātmā vā are draṣṭavyaḥ’ (bṛ. u. 2 । 4 । 5) ‘ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ‘sa kratuṁ kurvīta’ (chā. u. 3 । 14 । 1) ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ityādiśrutibhyaḥ, karmāṇi cāgnihotrādīni ? śṛṇu tatra kāraṇam — āśramāḥ āśramiṇo'dhikṛtāḥ, varṇinaśca mārgagāḥ, āśramaśabdasya pradarśanārthatvāt , trividhāḥ । katham ? hīnamadhyamotkṛṣṭadṛṣṭayaḥ hīnā nikṛṣṭā madhyamā utkṛṣṭā ca dṛṣṭiḥ darśanasāmarthyaṁ yeṣāṁ te, mandamadhyamottamabuddhisāmarthyopetā ityarthaḥ । upāsanā upadiṣṭā iyaṁ tadarthaṁ mandamadhyamadṛṣṭyāśramādyarthaṁ karmāṇi ca । na cātmaika evādvitīya iti niścitottamadṛṣṭyartham । dayālunā devenānukampayā sanmārgagāḥ santaḥ kathamimāmuttamāmekatvadṛṣṭiṁ prāpnuyuriti, ‘yanmanasā na manute yenāhurmano matam । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate’ (ke. u. 1 । 5) ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) ityādiśrutibhyaḥ ॥
svasiddhāntavyavasthāsu dvaitino niścitā dṛḍham ।
parasparaṁ virudhyante tairayaṁ na virudhyate ॥ 17 ॥
śāstropapattibhyāmavadhāritatvādadvayātmadarśanaṁ samyagdarśanam , tadbāhyatvānmithyādarśanamanyat । itaśca mithyādarśanaṁ dvaitināṁ rāgadveṣādidoṣāspadatvāt । katham ? svasiddhāntavyavasthāsu svasiddhāntaracanāniyameṣu kapilakaṇādabuddhārhatādidṛṣṭyanusāriṇo dvaitino niścitāḥ, evamevaiṣa paramārtho nānyatheti, tatra tatrānuraktāḥ pratipakṣaṁ cātmanaḥ paśyantastaṁ dviṣanta ityevaṁ rāgadveṣopetāḥ svasiddhāntadarśananimittameva parasparam anyonyaṁ virudhyante । tairanyonyavirodhibhirasmadīyo'yaṁ vaidikaḥ sarvānanyatvādātmaikatvadarśanapakṣo na virudhyate, yathā svahastapādādibhiḥ । evaṁ rāgadveṣādidoṣānāspadatvādātmaikatvabuddhireva samyagdarśanamityabhiprāyaḥ ॥
advaitaṁ paramārtho hi dvaitaṁ tadbheda ucyate ।
teṣāmubhayathā dvaitaṁ tenāyaṁ na virudhyate ॥ 18 ॥
kena hetunā tairna virudhyata ityucyate — advaitaṁ paramārthaḥ, hi yasmāt dvaitaṁ nānātvaṁ tasyādvaitasya bhedaḥ tadbhedaḥ, tasya kāryamityarthaḥ, ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti śruteḥ ; upapatteśca, svacittaspandanābhāve samādhau mūrchāyāṁ suṣuptau vā abhāvāt । ataḥ tadbheda ucyate dvaitam । dvaitināṁ tu teṣāṁ paramārthato'paramārthataśca ubhayathāpi dvaitameva ; yadi ca teṣāṁ bhrāntānāṁ dvaitadṛṣṭiḥ asmākamadvaitadṛṣṭirabhrāntānām , tenāyaṁ hetunā asmatpakṣo na virudhyate taiḥ, ‘indro māyābhiḥ’ (bṛ. u. 2 । 5 । 19) ‘na tu taddvitīyamasti’ (bṛ. u. 4 । 3 । 23) iti śruteḥ । yathā mattagajārūḍhaḥ unmattaṁ bhūmiṣṭham ‘pratigajārūḍho'haṁ gajaṁ vāhaya māṁ prati’ iti bruvāṇamapi taṁ prati na vāhayatyavirodhabuddhyā, tadvat । tataḥ paramārthato brahmavidātmaiva dvaitinām । tenāyaṁ hetunā asmatpakṣo na virudhyate taiḥ ॥
māyayā bhidyate hyetannānyathājaṁ kathañcana ।
tattvato bhidyamāne hi martyatāmamṛtaṁ vrajet ॥ 19 ॥
dvaitamadvaitabheda ityukte dvaitamapyadvaitavatparamārthasaditi syātkasyacidāśaṅketyata āha — yatparamārthasadadvaitam , māyayā bhidyate hyetat taimirikānekacandravat rajjuḥ sarpadhārādibhirbhedairiva ; na paramārthataḥ, niravayavatvādātmanaḥ । sāvayavaṁ hyavayavānyathātvena bhidyate, yathā mṛt ghaṭādibhedaiḥ । tasmānniravayavamajaṁ nānyathā kathañcana, kenacidapi prakāreṇa na bhidyata ityabhiprāyaḥ । tattvato bhidyamānaṁ hi amṛtamajamadvayaṁ svabhāvataḥ sat martyatāṁ vrajet , yathā agniḥ śītatām । taccāniṣṭaṁ svabhāvavaiparītyagamanam , sarvapramāṇavirodhāt । ajamadvayamātmatattvaṁ māyayaiva bhidyate, na paramārthataḥ । tasmānna paramārthasaddvaitam ॥
ajātasyaiva bhāvasya jātimicchanti vādinaḥ ।
ajāto hyamṛto bhāvo martyatāṁ kathameṣyati ॥ 20 ॥
ye tu punaḥ kecidupaniṣadvyākhyātāro brahmavādino vāvadūkāḥ ajātasyaiva ātmatattvasyāmṛtasya svabhāvato jātim utpattim icchanti paramārthata eva, teṣāṁ jātaṁ cet , tadeva martyatāmeṣyatyavaśyam । sa ca ajāto hyamṛto bhāvaḥ svabhāvataḥ sannātmā kathaṁ martyatāmeṣyati ? na kathañcana martyatvaṁ svabhāvavaiparītyameṣyatītyarthaḥ ॥
na bhavatyamṛtaṁ martyaṁ na martyamamṛtaṁ tathā ।
prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 21 ॥
yasmānna bhavati amṛtaṁ martyaṁ loke nāpi martyamamṛtaṁ tathā, tataḥ prakṛteḥ svabhāvasya anyathābhāvaḥ svataḥ pracyutiḥ na kathañcidbhaviṣyati, agnerivauṣṇyasya ॥
svabhāvenāmṛto yasya bhāvo gacchati martyatām ।
kṛtakenāmṛtastasya kathaṁ sthāsyati niścalaḥ ॥ 22 ॥
yasya punarvādinaḥ svabhāvena amṛto bhāvaḥ martyatāṁ gacchati paramārthato jāyate, tasya prāgutpatteḥ sa bhāvaḥ svabhāvato'mṛta iti pratijñā mṛṣaiva । kathaṁ tarhi ? kṛtakenāmṛtaḥ tasya svabhāvaḥ । kṛtakenāmṛtaḥ sa kathaṁ sthāsyati niścalaḥ ? amṛtasvabhāvatayā na kathañcitsthāsyati । ātmajātivādinaḥ sarvathā ajaṁ nāma nāstyeva । sarvametanmartyam ; ataḥ anirmokṣaprasaṅga ityabhiprāyaḥ ॥
bhūtato'bhūtato vāpi sṛjyamāne samā śrutiḥ ।
niścitaṁ yuktiyuktaṁ ca yattadbhavati netarat ॥ 23 ॥
nanvajātivādinaḥ sṛṣṭipratipādikā śrutirna saṅgacchate । bāḍham ; vidyate sṛṣṭipratipādikā śrutiḥ ; sā tvanyaparā, ‘upāyaḥ so'vatāraya’ (mā. kā. 3 । 15) ityavocāma । idānīmukte'pi parihāre punaścodyaparihārau vivakṣitārthaṁ prati sṛṣṭiśrutyakṣarāṇāmānulomyavirodhaśaṅkāmātraparihārārthau । bhūtataḥ paramārthataḥ sṛjyamāne vastuni, abhūtataḥ māyayā vā māyāvineva sṛjyamāne vastuni samā tulyā sṛṣṭiśrutiḥ । nanu gauṇamukhyayormukhye śabdārthapratipattiryuktā ; na, anyathāsṛṣṭeraprasiddhatvānniṣprayojanatvācca ityavocāma । avidyāsṛṣṭiviṣayaiva sarvā gauṇī mukhyā ca sṛṣṭiḥ, na paramārthataḥ, ‘sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) iti śruteḥ । tasmāt śrutyā niścitaṁ yat ekamevādvitīyamajamamṛtamiti, yuktiyuktaṁ ca yuktyā ca sampannam , tadevetyavocāma pūrvairgranthaiḥ ; tadeva śrutyartho bhavati, netaratkadācidapi kvacidapi ॥
neha nāneti cāmnāyādindro māyābhirityapi ।
ajāyamāno bahudhā jāyate māyayā tu saḥ ॥ 24 ॥
kathaṁ śrutiniścaya ityāha — yadi hi bhūtata eva sṛṣṭiḥ syāt , tataḥ satyameva nānāvastviti tadabhāvapradarśanārtha āmnāyo na syāt ; asti ca ‘neha nānāsti kiñcana’ (ka. u. 2 । 1 । 11) ityāmnāyo dvaitabhāvapratiṣedhārthaḥ ; tasmādātmaikatvapratipattyarthā kalpitā sṛṣṭirabhūtaiva prāṇasaṁvādavat । ‘indro māyābhiḥ’ (bṛ. u. 2 । 5 । 19) ityabhūtārthapratipādakena māyāśabdena vyapadeśāt । nanu prajñāvacano māyāśabdaḥ ; satyam , indriyaprajñāyā avidyāmayatvena māyātvābhyupagamādadoṣaḥ । māyābhiḥ indriyaprajñābhiravidyārūpābhirityarthaḥ । ‘ajāyamāno bahudhā vijāyate’ (tai. ā. 3 । 13) iti śruteḥ । tasmāt jāyate māyayā tu saḥ ; tu —śabdo'vadhāraṇārthaḥ māyayaiveti । na hyajāyamānatvaṁ bahudhājanma ca ekatra sambhavati, agnāviva śaityamauṣṇyaṁ ca । phalavattvāccātmaikatvadarśanameva śrutiniścito'rthaḥ, ‘tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) ityādimantravarṇāt ‘mṛtyoḥ sa mṛtyumāpnoti’ (ka. u. 2 । 4 । 10) iti ninditatvācca sṛṣṭyādibhedadṛṣṭeḥ ॥
sambhūterapavādācca sambhavaḥ pratiṣidhyate ।
ko nvenaṁ janayediti kāraṇaṁ pratiṣidhyate ॥ 25 ॥
‘andhaṁ tamaḥ praviśanti ye sambhūtimupāsate’ (ī. mā. 9) iti sambhūterupāsyatvāpavādātsambhavaḥ pratiṣidhyate ; na hi paramārthasadbhūtāyāṁ sambhūtau tadapavāda upapadyate । nanu vināśena sambhūteḥ samuccayavidhānārthaḥ sambhūtyapavādaḥ, yathā ‘andhaṁ tamaḥ praviśanti ye'vidyāmupāsate’ (ī. mā. 12) iti । satyameva, devatādarśanasya sambhūtiviṣayasya vināśaśabdavācyasya ca karmaṇaḥ samuccayavidhānārthaḥ sambhūtyapavādaḥ ; tathāpi vināśākhyasya karmaṇaḥ svābhāvikājñānapravṛttirūpasya mṛtyoratitaraṇārthatvavat devatādarśanakarmasamuccayasya puruṣasaṁskārārthasya karmaphalarāgapravṛttirūpasya sādhyasādhanaiṣaṇādvayalakṣaṇasya mṛtyoratitaraṇārthatvam । evaṁ hyeṣaṇādvayarūpānmṛtyoraśuddherviyuktaḥ puruṣaḥ saṁskṛtaḥ syāt । ato mṛtyoratitaraṇārthā devatādarśanakarmasamuccayalakṣaṇā hyavidyā । evameva eṣaṇādvayalakṣaṇāvidyāyā mṛtyoratitīrṇasya viraktasyopaniṣacchāstrārthālocanaparasya nāntarīyikā paramātmaikatvavidyotpattiriti pūrvabhāvinīmavidyāmapekṣya paścādbhāvinī brahmavidyā amṛtatvasādhanā ekena puruṣeṇa sambadhyamānā avidyayā samuccīyata ityucyate । ataḥ anyārthatvādamṛtatvasādhanaṁ brahmavidyāmapekṣya, nindārtha eva bhavati sambhūtyapavādaḥ yadyapyaśuddhiviyogahetuḥ atanniṣṭhatvāt । ata eva sambhūterapavādātsambhūterāpekṣikameva sattvamiti paramārthasadātmaikatvamapekṣya amṛtākhyaḥ sambhavaḥ pratiṣidhyate । evaṁ māyānirmitasyaiva jīvasya avidyayā pratyupasthāpitasya avidyānāśe svabhāvarūpatvātparamārthataḥ ko nvenaṁ janayet ? na hi rajjvāmavidyādhyāropitaṁ sarpaṁ punarvivekato naṣṭaṁ janayetkaścit ; tathā na kaścidenaṁ janayediti । ko nvityākṣepārthatvātkāraṇaṁ pratiṣidhyate । avidyodbhūtasya naṣṭasya janayitṛ kāraṇaṁ na kiñcidastītyabhiprāyaḥ ; ‘nāyaṁ kutaścinna babhūva kaścit’ (ka. u. 1 । 2 । 18) iti śruteḥ ॥
sa eṣa neti netīti vyākhyātaṁ nihnute yataḥ ।
sarvamagrāhyabhāvena hetunājaṁ prakāśate ॥ 26 ॥
sarvaviśeṣapratiṣedhena ‘athāta ādeśo neti neti’ (bṛ. u. 2 । 3 । 6) iti pratipāditasyātmano durbodhatvaṁ manyamānā śrutiḥ punaḥ punarupāyāntaratvena tasyaiva pratipipādayiṣayā yadyadvyākhyātaṁ tatsarvaṁ nihnute । grāhyaṁ janimadbuddhiviṣayamapalapatyarthāt ‘sa eṣa neti neti’ (bṛ. u. 3 । 9 । 26), (bṛ. u. 4 । 2 । 4), (bṛ. u. 4 । 4 । 22), (bṛ. u. 4 । 5 । 15) ityātmano'dṛśyatāṁ darśayantī śrutiḥ । upāyasyopeyaniṣṭhatāmajānata upāyatvena vyākhyātasya upeyavadgrāhyatā mā bhūditi agrāhyabhāvena hetunā kāraṇena nihnuta ityarthaḥ । tataścaivamupāyasyopeyaniṣṭhatāmeva jānata upeyasya ca nityaikarūpatvamiti tasya sabāhyābhyantaramajamātmatattvaṁ prakāśate svayameva ॥
sato hi māyayā janma yujyate na tu tattvataḥ ।
tattvato jāyate yasya jātaṁ tasya hi jāyate ॥ 27 ॥
evaṁ hi śrutivākyaśataiḥ sabāhyābhyantaramajamātmatattvamadvayaṁ na tato'nyadastīti niścitametat । yuktyā cādhunaitadeva punarnirdhāryata ityāha — tatraitatsyāt sadā agrāhyameva cedasadevātmatattvamiti ; tanna, kāryagrahaṇāt । yathā sato māyāvinaḥ māyayā janma kāryam , evaṁ jagato janma kāryaṁ gṛhyamāṇaṁ māyāvinamiva paramārthasantamātmānaṁ jagajjanma māyāspadameva gamayati । yasmāt sato hi vidyamānātkāraṇāt māyānirmitasya hastyādikāryasyeva jagajjanma yujyate, nāsataḥ kāraṇāt । na tu tattvata eva ātmano janma yujyate । athavā, sataḥ vidyamānasya vastuno rajjvādeḥ sarpādivat māyayā janma yujyate na tu tattvato yathā, tathā agrāhyasyāpi sata evātmano rajjusarpavajjagadrūpeṇa māyayā janma yujyate । na tu tattvata evājasyātmano janma । yasya punaḥ paramārthasadajamātmatattvaṁ jagadrūpeṇa jāyate vādinaḥ, na hi tasya ajaṁ jāyata iti śakyaṁ vaktum , virodhāt । tataḥ tasyārthājjātaṁ jāyata ityāpannam । tataścānavasthāpātājjāyamānatvaṁ na । tasmādajamekamevātmatattvamiti siddham ॥
asato māyayā janma tattvato naiva yujyate ।
vandhyāputro na tattvena māyayā vāpi jāyate ॥ 28 ॥
asadvādinām asato bhāvasya māyayā tattvato vā na kathañcana janma yujyate, adṛṣṭatvāt । na hi vandhyāputro māyayā tattvato vā jāyate । tasmādatrāsadvādo dūrata evānupapanna ityarthaḥ ॥
yathā svapne dvayābhāsaṁ spandate māyayā manaḥ ।
tathā jāgraddvayābhāsaṁ spandate māyayā manaḥ ॥ 29 ॥
kathaṁ punaḥ sato māyayaiva janmetyucyate — yathā rajjvāṁ vikalpitaḥ sarpo rajjurūpeṇāvekṣyamāṇaḥ san , evaṁ manaḥ paramātmavijñaptyātmarūpeṇāvekṣyamāṇaṁ sat grāhyagrāhakarūpeṇa dvayābhāsaṁ spandate svapne māyayā, rajjvāmiva sarpaḥ ; tathā tadvadeva jāgrat jāgarite spandate māyayā manaḥ, spandata ivetyarthaḥ ॥
advayaṁ ca dvayābhāsaṁ manaḥ svapne na saṁśayaḥ ।
advayaṁ ca dvayābhāsaṁ tathā jāgranna saṁśayaḥ ॥ 30 ॥
rajjurūpeṇa sarpa iva paramārthata ātmarūpeṇa advayaṁ sat dvayābhāsaṁ manaḥ svapne, na saṁśayaḥ । na hi svapne hastyādi grāhyaṁ tadgrāhakaṁ vā cakṣurādi, dvayaṁ vijñānavyatirekeṇāsti ; jāgradapi tathaivetyarthaḥ ; paramārthasadvijñānamātrāviśeṣāt ॥
manodṛśyamidaṁ dvaitaṁ yatkiñcitsacarācaram ।
manaso hyamanībhāve dvaitaṁ naivopalabhyate ॥ 31 ॥
rajjusarpavadvikalpanārūpaṁ dvaitarūpeṇa mana evetyuktam । tatra kiṁ pramāṇamiti, anvayavyatirekalakṣaṇamanumānamāha । katham ? tena hi manasā vikalpyamānena dṛśyaṁ manodṛśyam idaṁ dvaitaṁ sarvaṁ mana iti pratijñā, tadbhāve bhāvāt tadabhāve cābhāvāt । manaso hi amanībhāve niruddhe vivekadarśanābhyāsavairāgyābhyāṁ rajjvāmiva sarpe layaṁ gate vā suṣupte dvaitaṁ naivopalabhyata iti abhāvātsiddhaṁ dvaitasyāsattvamityarthaḥ ॥
ātmasatyānubodhena na saṅkalpayate yadā ।
amanastāṁ tadā yāti grāhyābhāve tadagraham ॥ 32 ॥
kathaṁ punarayamamanībhāva ityucyate — ātmaiva satyamātmasatyam , mṛttikāvat , ‘vācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) iti śruteḥ । tasya śāstrācāryopadeśamanvavabodha ātmasatyānubodhaḥ । tena saṅkalpyābhāvāttanna saṅkalpayate dāhyābhāve jvalanamivāgneḥ yadā yasminkāle, tadā tasminkāle amanastām amanobhāvaṁ yāti ; grāhyābhāve tat manaḥ agrahaṁ grahaṇavikalpanāvarjitamityarthaḥ ॥
akalpakamajaṁ jñānaṁ jñeyābhinnaṁ pracakṣate ।
brahma jñeyamajaṁ nityamajenājaṁ vibudhyate ॥ 33 ॥
yadyasadidaṁ dvaitam , kena samañjasamātmatattvaṁ vibudhyata iti, ucyate — akalpakaṁ sarvakalpanāvarjitam , ata eva ajaṁ jñānaṁ jñaptimātraṁ jñeyena paramārthasatā brahmaṇā abhinnaṁ pracakṣate kathayanti brahmavidaḥ । ‘na hi vijñāturvijñāterviparilopo vidyate’ (bṛ. u. 4 । 3 । 30) agnyuṣṇavat , ‘vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) ‘satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityādiśrutibhyaḥ । tasyaiva viśeṣaṇam — brahma jñeyaṁ yasya, svasthaṁ tadidaṁ brahma jñeyam auṣṇyasyevāgnivadabhinnam , tena ātmasvarūpeṇa ajena jñānena ajaṁ jñeyamātmatattvaṁ svayameva vibudhyate avagacchati । nityaprakāśasvarūpa iva savitā nityavijñānaikarasaghanatvānna jñānāntaramapekṣata ityarthaḥ ॥
nigṛhītasya manaso nirvikalpasya dhīmataḥ ।
pracāraḥ sa tu vijñeyaḥ suṣupte'nyo na tatsamaḥ ॥ 34 ॥
ātmasatyānubodhena saṅkalpamakurvat bāhyaviṣayābhāve nirindhanāgnivatpraśāntaṁ sat nigṛhītaṁ niruddhaṁ mano bhavatītyuktam । evaṁ ca manaso hyamanībhāve dvaitābhāvaścoktaḥ । tasyaivaṁ nigṛhītasya niruddhasya manasaḥ nirvikalpasya sarvakalpanāvarjitasya dhīmataḥ vivekavataḥ pracaraṇaṁ pracāro yaḥ, sa tu pracāraḥ viśeṣeṇa jñeyo vijñeyo yogibhiḥ । nanu sarvapratyayābhāve yādṛśaḥ suṣuptisthasya manasaḥ pracāraḥ, tādṛśa eva niruddhasyāpi, pratyayābhāvāviśeṣāt ; kiṁ tatra vijñeyamiti । atrocyate — naivam , yasmātsuṣupte anyaḥ pracāro'vidyāmohatamograstasya antarlīnānekānarthapravṛttibījavāsanāvato manasaḥ ātmasatyānubodhahutāśavipluṣṭāvidyādyanarthapravṛttibījasya niruddhasya anya eva praśāntasarvakleśarajasaḥ svatantraḥ pracāraḥ । ato na tatsamaḥ । tasmādyuktaḥ sa vijñātumityabhiprāyaḥ ॥
līyate hi suṣuptau tannigṛhītaṁ na līyate ।
tadeva nirbhayaṁ brahma jñānālokaṁ samantataḥ ॥ 35 ॥
pracārabhede hetumāha — līyate suṣuptau hi yasmātsarvābhiravidyādipratyayabījavāsanābhiḥ saha tamorūpam aviśeṣarūpaṁ bījabhāvamāpadyate tadvivekavijñānapūrvakaṁ nigṛhītaṁ niruddhaṁ sat na līyate tamobījabhāvaṁ nāpadyate । tasmādyuktaḥ pracārabhedaḥ suṣuptasya samāhitasya manasaḥ । yadā grāhyagrāhakāvidyākṛtamaladvayavarjitam , tadā paramadvayaṁ brahmaiva tatsaṁvṛttamityataḥ tadeva nirbhayam , dvaitagrahaṇasya bhayanimittasyābhāvāt । śāntamabhayaṁ brahma yadvidvānna bibheti kutaścana । tadeva viśeṣyate — jñaptirjñānam ātmasvabhāvacaitanyam , tadeva jñānamālokaḥ prakāśo yasya, tadbrahma jñānālokaṁ vijñānaikarasaghanamityarthaḥ । samantataḥ samantāt ; sarvato vyomavannairantaryeṇa vyāpakamityarthaḥ ॥
ajamanidramasvapnamanāmakamarūpakam ।
sakṛdvibhātaṁ sarvajñaṁ nopacāraḥ kathañcana ॥ 36 ॥
janmanimittābhāvātsabāhyābhyantaram ajam ; avidyānimittaṁ hi janma rajjusarpavadityavocāma । sā cāvidyā ātmasatyānubodhena niruddhā yataḥ, ataḥ ajam , ata eva anidram avidyālakṣaṇānādirmāyānidrāsvāpātprabuddham advayasvarūpeṇātmanā ; ataḥ asvapnam । aprabodhakṛte hyasya nāmarūpe ; prabodhācca te rajjusarpavadvinaṣṭe । na nāmnābhidhīyate brahma, rūpyate vā na kenacitprakāreṇa iti anāmakam arūpakaṁ ca tat , ‘yato vāco nivartante’ (tai. u. 2 । 4 । 1) ityādiśruteḥ । kiñca, sakṛdvibhātaṁ sadaiva vibhātaṁ sadā bhārūpam , agrahaṇānyathāgrahaṇāvirbhāvatirobhāvavarjitatvāt । grahaṇāgrahaṇe hi rātryahanī ; tamaścāvidyālakṣaṇaṁ sadā aprabhātatve kāraṇam ; tadabhāvānnityacaitanyabhārūpatvācca yuktaṁ sakṛdvibhātamiti । ata eva sarvaṁ ca tat jñaptisvarūpaṁ ceti sarvajñam । neha brahmaṇyevaṁvidhe upacaraṇamupacāraḥ kartavyaḥ, yathā anyeṣāmātmasvarūpavyatirekeṇa samādhānādyupacāraḥ । nityaśuddhabuddhamuktasvabhāvatvādbrahmaṇaḥ kathañcana na kathañcidapi kartavyasambhavaḥ avidyānāśe ityarthaḥ ॥
sarvābhilāpavigataḥ sarvacintāsamutthitaḥ ।
supraśāntaḥ sakṛjjyotiḥ samādhiracalo'bhayaḥ ॥ 37 ॥
anāmakatvādyuktārthasiddhaye hetumāha — abhilapyate aneneti abhilāpaḥ vākkaraṇaṁ sarvaprakārasyābhidhānasya, tasmādvigataḥ ; vāgatropalakṣaṇārthā, sarvabāhyakaraṇavarjita ityetat । tathā, sarvacintāsamutthitaḥ, cintyate anayeti cintā buddhiḥ, tasyāḥ samutthitaḥ, antaḥkaraṇavivarjita ityarthaḥ, ‘aprāṇo hyamanāḥ śubhraḥ akṣarātparataḥ paraḥ’ (mu. u. 2 । 1 । 2) ityādiśruteḥ । yasmātsarvaviṣayavarjitaḥ, ataḥ supraśāntaḥ । sakṛjjyotiḥ sadaiva jyotiḥ ātmacaitanyasvarūpeṇa । samādhiḥ samādhinimittaprajñāvagamyatvāt ; samādhīyate asminniti vā samādhiḥ । acalaḥ avikriyaḥ । ata eva abhayaḥ vikriyābhāvāt ॥
graho na tatra notsargaścintā yatra na vidyate ।
ātmasaṁsthaṁ tadā jñānamajāti samatāṁ gatam ॥ 38 ॥
yasmādbrahmaiva ‘samādhiracalo'bhayaḥ’ ityuktam , ataḥ na tatra tasminbrahmaṇi grahaḥ grahaṇamupādānam , na utsargaḥ utsarjanaṁ hānaṁ vā vidyate । yatra hi vikriyā tadviṣayatvaṁ vā, tatra hānopādāne syātām ; na taddvayamiha brahmaṇi sambhavati, vikārahetoranyasyābhāvānniravayavatvācca ; ato na tatra hānopādāne sambhavataḥ । cintā yatra na vidyate, sarvaprakāraiva cintā na sambhavati yatra amanastvāt , kutastatra hānopādāne ityarthaḥ । yadaiva ātmasatyānubodho jātaḥ, tadaiva ātmasaṁsthaṁ viṣayābhāvādagnyuṣṇavadātmanyeva sthitaṁ jñānam , ajāti jātivarjitam , samatāṁ gatam paraṁ sāmyamāpannaṁ bhavati । yadādau pratijñātam ‘ato vakṣyāmyakārpaṇyamajāti samatāṁ gatam’ (mā. kā. 3 । 2) iti, idaṁ tadupapattitaḥ śāstrataścoktamupasaṁhriyate — ajāti samatāṁ gatamiti । etasmādātmasatyānubodhātkārpaṇyaviṣayamanyat , ‘yo vā etadakṣaraṁ gārgyaviditvāsmāllokātpraiti sa kṛpaṇaḥ’ (bṛ. u. 3 । 8 । 10) iti śruteḥ । prāpyaitatsarvaḥ kṛtakṛtyo brāhmaṇo bhavatītyabhiprāyaḥ ॥
asparśayogo vai nāma durdarśaḥ sarvayogiṇām ।
yogino bibhyati hyasmādabhaye bhayadarśinaḥ ॥ 39 ॥
yadyapīdamitthaṁ paramārthatattvam , asparśayogo nāma ayaṁ sarvasambandhākhyasparśavarjitatvāt asparśayogo nāma vai smaryate prasiddha upaniṣatsu । duḥkhena dṛśyata iti durdarśaḥ sarvayogiṇām vedāntavijñānarahitānām ; ātmasatyānubodhāyāsalabhya evetyarthaḥ । yoginaḥ bibhyati hi asmātsarvabhayavarjitādapi ātmanāśarūpamimaṁ yogaṁ manyamānā bhayaṁ kurvanti, abhaye asmin bhayadarśinaḥ bhayanimittātmanāśadarśanaśīlāḥ avivekinaḥ ityarthaḥ ॥
manaso nigrahāyattamabhayaṁ sarvayogiṇām ।
duḥkhakṣayaḥ prabodhaścāpyakṣayā śāntireva ca ॥ 40 ॥
yeṣāṁ punarbrahmasvarūpavyatirekeṇa rajjusarpavatkalpitameva mana indriyādi ca na paramārthato vidyate, teṣāṁ brahmasvarūpāṇāmabhayaṁ mokṣākhyā ca akṣayā śāntiḥ svabhāvata eva siddhā, nānyāyattā, ‘nopacāraḥ kathañcana’ (mā. kā. 3 । 36) ityukteḥ ; ye tvato'nye yogino mārgagā hīnamadhyamadṛṣṭayo mano'nyadātmavyatiriktamātmasambandhi paśyanti, teṣāmātmasatyānubodharahitānāṁ manaso nigrahāyattamabhayaṁ sarveṣāṁ yoginām । kiñca, duḥkhakṣayo'pi । na hyātmasambandhini manasi pracalite duḥkhakṣayo'styavivekinām । kiñca, ātmaprabodho'pi manonigrahāyatta eva । tathā, akṣayāpi mokṣākhyā śāntisteṣāṁ manonigrahāyattaiva ॥
utseka udadheryadvatkuśāgreṇaikabindunā ।
manaso nigrahastadvadbhavedaparikhedataḥ ॥ 41 ॥
manonigraho'pi teṣām udadheḥ kuśāgreṇa ekabindunā utsecanena śoṣaṇavyavasāyavat vyavasāyavatāmanavasannāntaḥkaraṇānāmanirvedāt aparikhedataḥ bhavatītyarthaḥ ॥
upāyena nigṛhṇīyādvikṣiptaṁ kāmabhogayoḥ ।
suprasannaṁ laye caiva yathā kāmo layastathā ॥ 42 ॥
kimaparikhinnavyavasāyamātrameva manonigrahe upāyaḥ ? netyucyate ; aparikhinnavyavasāyavānsan , vakṣyamāṇenopāyena kāmabhogaviṣayeṣu vikṣiptaṁ mano nigṛhṇīyāt nirundhyādātmanyevetyarthaḥ । kiñca, līyate'sminniti suṣupto layaḥ ; tasmin laye ca suprasannam āyāsavarjitamapītyetat , nigṛhṇīyādityanuvartate । suprasannaṁ cetkasmānnigṛhyata iti, ucyate ; yasmāt yathā kāmaḥ anarthahetuḥ, tathā layo'pi ; ataḥ kāmaviṣayasya manaso nigrahavallayādapi niroddhavyatvamityarthaḥ ॥
duḥkhaṁ sarvamanusmṛtya kāmabhogānnivartayet ।
ajaṁ sarvamanusmṛtya jātaṁ naiva tu paśyati ॥ 43 ॥
kaḥ sa upāya iti, ucyate — sarvaṁ dvaitamavidyāvijṛmbhitaṁ duḥkhameva ityanusmṛtya kāmabhogāt kāmanimitto bhogaḥ icchāviṣayaḥ tasmāt viprasṛtaṁ mano nivartayet vairāgyabhāvanayetyarthaḥ । ajaṁ brahma sarvam ityetacchāstrācāryopadeśataḥ anusmṛtya tadviparītaṁ dvaitajātaṁ naiva tu paśyati abhāvāt ॥
laye sambodhayeccittaṁ vikṣiptaṁ śamayetpunaḥ ।
sakaṣāyaṁ vijānīyātsamaprāptaṁ na cālayet ॥ 44 ॥
evamanena jñānābhyāsavairāgyadvayopāyena laye suṣupte līnaṁ sambodhayet manaḥ ātmavivekadarśanena yojayet । cittaṁ mana ityanarthāntaram । vikṣiptaṁ ca kāmabhogeṣu śamayetpunaḥ । evaṁ punaḥ punarabhyāsato layātsambodhitaṁ viṣayebhyaśca vyāvartitam , nāpi sāmyāpannamantarālāvasthaṁ sakaṣāyaṁ sarāgaṁ bījasaṁyuktaṁ mana iti vijānīyāt । tato'pi yatnataḥ sāmyamāpādayet । yadā tu samaprāptaṁ bhavati, samaprāptyabhimukhībhavatītyarthaḥ ; tataḥ tat na cālayet , viṣayābhimukhaṁ na kuryādityarthaḥ ॥
nāsvādayetsukhaṁ tatra niḥsaṅgaḥ prajñayā bhavet ।
niścalaṁ niścaraccittamekīkuryātprayatnataḥ ॥ 45 ॥
samādhitsato yogino yatsukhaṁ jāyate, tat nāsvādayet tatra na rajyetetyarthaḥ । kathaṁ tarhi ? niḥsaṅgaḥ niḥspṛhaḥ prajñayā vivekabuddhyā yadupalabhyate sukham , tadavidyāparikalpitaṁ mṛṣaiveti vibhāvayet ; tato'pi sukharāgānnigṛhṇīyādityarthaḥ । yadā punaḥ sukharāgānnivṛttaṁ niścalasvabhāvaṁ sat niścarat bahirnirgacchadbhavati cittam , tatastato niyamya uktopāyena ātmanyeva ekīkuryāt prayatnataḥ । citsvarūpasattāmātramevāpādayedityarthaḥ ॥
yadā na līyate cittaṁ na ca vikṣipyate punaḥ ।
aniṅganamanābhāsaṁ niṣpannaṁ brahma tattadā ॥ 46 ॥
yathoktenopāyena nigṛhītaṁ cittaṁ yadā suṣupte na līyate, na ca punarviṣayeṣu vikṣipyate ; aniṅganam acalaṁ nivātapradīpakalpam , anābhāsaṁ na kenacitkalpitena viṣayabhāvenāvabhāsate iti ; yadā evaṁlakṣaṇaṁ cittam , tadā niṣpannaṁ brahma ; brahmasvarūpeṇa niṣpannaṁ cittaṁ bhavatītyarthaḥ ॥ svasthaṁ śāntaṁ sanirvāṇamakathyaṁ sukhamuttamam ।
ajamajena jñeyena sarvajñaṁ paricakṣate ॥ 47 ॥
yathoktaṁ paramārthasukhamātmasatyānubodhalakṣaṇaṁ svasthaṁ svātmani sthitam ; śāntaṁ sarvānarthopaśamarūpam ; sanirvāṇam , nirvṛtirnirvāṇaṁ kaivalyam , saha nirvāṇena vartate ; tacca akathyaṁ na śakyate kathayitum , atyantāsādhāraṇaviṣayatvāt ; sukhamuttamaṁ niratiśayaṁ hi tadyogipratyakṣameva ; na jātamiti ajam , yathā viṣayaviṣayam ; ajena anutpannena jñeyena avyatiriktaṁ sat svena sarvajñarūpeṇa sarvajñaṁ brahmaiva sukhaṁ paricakṣate kathayanti brahmavidaḥ ॥
na kaścijjāyate jīvaḥ sambhavo'sya na vidyate ।
etattaduttamaṁ satyaṁ yatra kiñcinna jāyate ॥ 48 ॥
sarvo'pyayaṁ manonigrahādiḥ mṛllohādivatsṛṣṭirupāsanā ca uktā paramārthasvarūpapratipattyupāyatvena, na paramārthasatyeti । paramārthasatyaṁ tu na kaścijjāyate jīvaḥ kartā bhoktā ca notpadyate kenacidapi prakāreṇa । ataḥ svabhāvataḥ ajasya asya ekasyātmanaḥ sambhavaḥ kāraṇaṁ na vidyate nāsti । yasmānna vidyate'sya kāraṇam , tasmānna kaścijjāyate jīva ityetat । pūrveṣūpāyatvenoktānāṁ satyānām etat uttamaṁ satyaṁ yasminsatyasvarūpe brahmaṇi aṇumātramapi kiñcinna jāyate iti ॥
iti tṛtīyamadvaitaprakaraṇaṁ sampūrṇam ॥