śrīmacchaṅkarabhagavatpūjyapādaviracitam

brahmasūtrabhāṣyam

-->
yuṣmadasmatpratyayagocarayorviṣayaviṣayiṇostamaḥprakāśavadviruddhasvabhāvayoritaretarabhāvānupapattau siddhāyām , taddharmāṇāmapi sutarāmitaretarabhāvānupapattiḥityataḥ asmatpratyayagocare viṣayiṇi cidātmake yuṣmatpratyayagocarasya viṣayasya taddharmāṇāṁ dhyāsaḥ tadviparyayeṇa viṣayiṇastaddharmāṇāṁ ca viṣaye'dhyāso mithyeti bhavituṁ yuktam । tathāpyanyonyasminnanyonyātmakatāmanyonyadharmāṁścādhyasyetaretarāvivekena atyantaviviktayordharmadharmiṇoḥ mithyājñānanimittaḥ satyānṛte mithunīkṛtyaahamidam’ ‘mamedamiti naisargiko'yaṁ lokavyavahāraḥ
āhako'yamadhyāso meti । ucyatesmṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsaḥ । taṁ kecit anyatrānyadharmādhyāsa iti vadanti । kecittu yatra yadadhyāsaḥ tadvivekāgrahanibandhano bhrama iti । anye tu yatra yadadhyāsaḥ tasyaiva viparītadharmatvakalpanāmācakṣate । sarvathāpi tu anyasyānyadharmāvabhāsatāṁ na vyabhicarati । tathā ca loke'nubhavaḥśuktikā hi rajatavadavabhāsate, ekaścandraḥ sadvitīyavaditi
kathaṁ punaḥ pratyagātmanyaviṣaye adhyāso viṣayataddharmāṇām ? sarvo hi puro'vasthita eva viṣaye viṣayāntaramadhyasyati ; yuṣmatpratyayāpetasya ca pratyagātmanaḥ aviṣayatvaṁ bravīṣi । ucyatena tāvadayamekāntenāviṣayaḥ, asmatpratyayaviṣayatvāt aparokṣatvācca pratyagātmaprasiddheḥ ; na yamasti niyamaḥpuro'vasthita eva viṣaye viṣayāntaramadhyasitavyamiti ; apratyakṣe'pi hyākāśe bālāḥ talamalinatādi adhyasyanti ; evamaviruddhaḥ pratyagātmanyapi anātmādhyāsaḥ
tametamevaṁlakṣaṇamadhyāsaṁ paṇḍitā avidyeti manyante । tadvivekena ca vastusvarūpāvadhāraṇaṁ vidyāmāhuḥ । tatraivaṁ sati, yatra yadadhyāsaḥ, tatkṛtena doṣeṇa guṇena aṇumātreṇāpi sa na sambadhyate । tametamavidyākhyamātmānātmanoritaretarādhyāsaṁ puraskṛtya sarve pramāṇaprameyavyavahārā laukikā vaidikāśca pravṛttāḥ, sarvāṇi ca śāstrāṇi vidhipratiṣedhamokṣaparāṇi । kathaṁ punaravidyāvadviṣayāṇi pratyakṣādīni pramāṇāni śāstrāṇi ceti, ucyatedehendriyādiṣu ahaṁmamābhimānarahitasya pramātṛtvānupapattau pramāṇapravṛttyanupapatteḥ । na ndriyāṇyanupādāya pratyakṣādivyavahāraḥ sambhavati । na dhiṣṭhānamantareṇa indriyāṇāṁ vyāpāraḥ sambhavati । na nadhyastātmabhāvena dehena kaścidvyāpriyate । na caitasmin sarvasminnasati asaṅgasyātmanaḥ pramātṛtvamupapadyate । na ca pramātṛtvamantareṇa pramāṇapravṛttirasti । tasmādavidyāvadviṣayāṇyeva pratyakṣādīni pramāṇāni śāstrāṇi ceti । paśvādibhiścāviśeṣāt । yathā hi paśvādayaḥ śabdādibhiḥ śrotrādīnāṁ sambandhe sati śabdādivijñāne pratikūle jāte tato nivartante, anukūle ca pravartante ; yathā daṇḍodyatakaraṁ puruṣamabhimukhamupalabhyamāṁ hantumayamicchatiiti palāyitumārabhante, haritatṛṇapūrṇapāṇimupalabhya taṁ prati abhimukhībhavanti ; evaṁ puruṣā api vyutpannacittāḥ krūradṛṣṭīnākrośataḥ khaḍgodyatakarānbalavata upalabhya tato nivartante, tadviparītānprati pravartante । ataḥ samānaḥ paśvādibhiḥ puruṣāṇāṁ pramāṇaprameyavyavahāraḥ । paśvādīnāṁ ca prasiddhaḥ avivekapūrvakaḥ pratyakṣādivyavahāraḥ । tatsāmānyadarśanādvyutpattimatāmapi puruṣāṇāṁ pratyakṣādivyavahārastatkālaḥ samāna iti niścīyate । śāstrīye tu vyavahāre yadyapi buddhipūrvakārī nāviditvā ātmanaḥ paralokasambandhamadhikriyate, tathāpi na vedāntavedyamaśanāyādyatītamapetabrahmakṣatrādibhedamasaṁsāryātmatattvamadhikāre'pekṣyate, anupayogāt adhikāravirodhācca । prāk ca tathābhūtātmavijñānāt pravartamānaṁ śāstramavidyāvadviṣayatvaṁ nātivartate । tathā hi — ‘brāhmaṇo yajetaityādīni śāstrāṇyātmani varṇāśramavayo'vasthādiviśeṣādhyāsamāśritya pravartante । adhyāso nāma atasmiṁstadbuddhirityavocāma । tadyathāputrabhāryādiṣu vikaleṣu sakaleṣu ahameva vikalaḥ sakalo veti bāhyadharmānātmanyadhyasyati ; tathā dehadharmānsthūlo'haṁ kṛśo'haṁ gauro'haṁ tiṣṭhāmi gacchāmi laṅghayāmi caiti ; tathendriyadharmān — ‘mūkaḥ kāṇaḥ klībo badhiro'ndho'hamiti ; tathāntaḥkaraṇadharmān kāmasaṅkalpavicikitsādhyavasāyādīn । evamahaṁpratyayinamaśeṣasvapracārasākṣiṇi pratyagātmanyadhyasya taṁ ca pratyagātmānaṁ sarvasākṣiṇaṁ tadviparyayeṇāntaḥkaraṇādiṣvadhyasyati । evamayamanādirananto naisargiko'dhyāso mithyāpratyayarūpaḥ kartṛtvabhoktṛtvapravartakaḥ sarvalokapratyakṣaḥ । asyānarthahetoḥ prahāṇāya ātmaikatvavidyāpratipattaye sarve vedāntā ārabhyante । yathā yamarthaḥ sarveṣāṁ vedāntānām , tathā vayamasyāṁ śārīrakamīmāṁsāyāṁ pradarśayiṣyāmaḥ । vedāntamīmāṁsāśāstrasya vyācikhyāsitasyedamādimaṁ sūtram
athāto brahmajijñāsā ॥ 1 ॥
tatra athaśabdaḥ ānantaryārthaḥ parigṛhyate ; nādhikārārthaḥ, brahmajijñāsāyā anadhikāryatvāt ; maṅgalasya ca vākyārthe samanvayābhāvāt ; arthāntaraprayukta eva hyathaśabdaḥ śrutyā maṅgalaprayojano bhavati ; pūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt । sati ca ānantaryārthatve, yathā dharmajijñāsā pūrvavṛttaṁ vedādhyayanaṁ niyamenāpekṣate, evaṁ brahmajijñāsāpi yatpūrvavṛttaṁ niyamenāpekṣate tadvaktavyam । svādhyānantaryaṁ tu samānam । nanviha karmāvabodhānantaryaṁ viśeṣaḥ ; na ; dharmajijñāsāyāḥ prāgapi adhītavedāntasya brahmajijñāsopapatteḥ । yathā ca hṛdayādyavadānānāmānantaryaniyamaḥ, kramasya vivakṣitatvāt , na tatheha kramo vivakṣitaḥ ; śeṣaśeṣitve adhikṛtādhikāre pramāṇābhāvāt । dharmabrahmajijñāsayoḥ phalajijñāsyabhedācca । abhyudayaphalaṁ dharmajñānam , taccānuṣṭhānāpekṣam ; niḥśreyasaphalaṁ tu brahmajñānam , na nuṣṭhānāntarāpekṣam ; bhavyaśca dharmo jijñāsyo na jñānakāle'sti, puruṣavyāpāratantratvāt ; iha tu bhūtaṁ brahma jijñāsyaṁ nityatvānna puruṣavyāpāratantram । codanāpravṛttibhedācca । hi codanā dharmasya lakṣaṇam , svaviṣaye niyuñjānaiva puruṣamavabodhayati । brahmacodanā tu puruṣamavabodhayatyeva kevalam , avabodhasya codanājanyatvāt , na puruṣo'vabodhe niyujyateyathā akṣārthasannikarṣeṇārthāvabodhe, tadvat । tasmātkimapi vaktavyam , yadanantaraṁ brahmajijñāsopadiśyata iti । ucyatenityānityavastuvivekaḥ, ihāmutrārthabhogavirāgaḥ, śamadamādisādhanasampat , mumukṣutvaṁ ca । teṣu hi satsu , prāgapi dharmajijñāsāyā ūrdhvaṁ ca, śakyate brahma jijñāsituṁ jñātuṁ ca ; na viparyaye । tasmāt athaśabdena yathoktasādhanasampattyānantaryamupadiśyate
ataḥśabdaḥ hetvarthaḥ । yasmādveda eva agnihotrādīnāṁ śreyaḥsādhanānāmanityaphalatāṁ darśayatitadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate’ (chā. u. 8 । 1 । 6) ityādiḥ ; tathā brahmajñānādapi paraṁ puruṣārthaṁ darśayatibrahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ityādiḥ ; tasmāt yathoktasādhanasampattyanantaraṁ brahmajijñāsā kartavyā
brahmaṇo jijñāsā brahmajijñāsā । brahma ca vakṣyamāṇalakṣaṇamjanmādyasya yataḥiti । ata eva na brahmaśabdasya jātyādyarthāntaramāśaṅkitavyam । brahmaṇa iti karmaṇi ṣaṣṭhī, na śeṣe ; jijñāsyāpekṣatvājjijñāsāyāḥ, jijñāsyāntarānirdeśācca । nanu śeṣaṣaṣṭhīparigrahe'pi brahmaṇo jijñāsākarmatvaṁ na virudhyate, sambandhasāmānyasya viśeṣaniṣṭhatvāt ; evamapi pratyakṣaṁ brahmaṇaḥ karmatvamutsṛjya sāmānyadvāreṇa parokṣaṁ karmatvaṁ kalpayato vyarthaḥ prayāsaḥ syāt । na vyarthaḥ, brahmāśritāśeṣavicārapratijñānārthatvāditi cet , na ; pradhānaparigrahe tadapekṣitānāmarthākṣiptatvāt । brahma hi jñānenāptumiṣṭatamatvātpradhānam । tasminpradhāne jijñāsākarmaṇi parigṛhīte, yairjijñāsitairvinā brahma jijñāsitaṁ na bhavati, tānyarthākṣiptānyeveti na pṛthaksūtrayitavyāni । yathārājāsau gacchatiityukte saparivārasya rājño gamanamuktaṁ bhavati, tadvat । śrutyanugamācca । yato imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1)ityādyāḥ śrutayaḥ tadvijijñāsasva tadbrahma’ (tai. u. 3 । 1 । 1) iti pratyakṣameva brahmaṇo jijñāsākarmatvaṁ darśayanti । tacca karmaṇiṣaṣṭhīparigrahe sūtreṇānugataṁ bhavati । tasmādbrahmaṇa iti karmaṇi ṣaṣṭhī
jñātumicchā jijñāsā । avagatiparyantaṁ jñānaṁ sanvācyāyā icchāyāḥ karma, phalaviṣayatvādicchāyāḥ । jñānena hi pramāṇenāvagantumiṣṭaṁ brahma । brahmāvagatirhi puruṣārthaḥ, niḥśeṣasaṁsārabījāvidyādyanarthanibarhaṇāt । tasmādbrahma jijñāsitavyam
tatpunarbrahma prasiddhamaprasiddhaṁ syāt ; yadi prasiddhaṁ na jijñāsitavyam । athāprasiddhaṁ naiva śakyaṁ jijñāsitumiti । ucyateasti tāvadbrahma nityaśuddhabuddhamuktasvabhāvaṁ sarvajñaṁ sarvaśaktisamanvitam । brahmaśabdasya hi vyutpādyamānasya nityaśuddhatvādayo'rthāḥ pratīyante, bṛṁhaterdhātorarthānugamāt । sarvasyātmatvācca brahmāstitvaprasiddhiḥ । sarvo hyātmāstitvaṁ pratyeti, nahamasmiiti । yadi hi nātmāstitvaprasiddhiḥ syāt , sarvo lokaḥnāhamasmiiti pratīyāt । ātmā ca brahma । yadi tarhi loke brahma ātmatvena prasiddhamasti, tato jñātamevetyajijñāsyatvaṁ punarāpannam ; na ; tadviśeṣaṁ prati vipratipatteḥ । dehamātraṁ caitanyaviśiṣṭamātmeti prākṛtā janā lokāyatikāśca pratipannāḥ । indriyāṇyeva cetanānyātmetyapare । mana ityanye । vijñānamātraṁ kṣaṇikamityeke । śūnyamityapare । asti dehādivyatiriktaḥ saṁsārī kartā bhoktetyapare । bhoktaiva kevalaṁ na kartetyeke । asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvaśaktiriti kecit । ātmā sa bhokturityapare । evaṁ bahavo vipratipannā yuktivākyatadābhāsasamāśrayāḥ santaḥ । tatrāvicārya yatkiñcitpratipadyamāno niḥśreyasātpratihanyeta, anarthaṁ ceyāt । tasmādbrahmajijñāsopanyāsamukhena vedāntavākyamīmāṁsā tadavirodhitarkopakaraṇā niḥśreyasaprayojanā prastūyate ॥ 1 ॥
brahma jijñāsitavyamityuktam । kiṁlakṣaṇaṁ punastadbrahmetyata āha bhagavānsūtrakāraḥ
janmādyasya yataḥ ॥ 2 ॥
janma utpattiḥ ādiḥ asyaiti tadguṇasaṁvijñāno bahuvrīhiḥ । janmasthitibhaṅgaṁ samāsārthaḥ । janmanaścāditvaṁ śrutinirdeśāpekṣaṁ vastuvṛttāpekṣaṁ ca । śrutinirdeśastāvatyato imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1) iti, asminvākye janmasthitipralayānāṁ kramadarśanāt । vastuvṛttamapijanmanā labdhasattākasya dharmiṇaḥ sthitipralayasambhavāt । asyeti pratyakṣādisannidhāpitasya dharmiṇa idamā nirdeśaḥ । ṣaṣṭhī janmādidharmasambandhārthā । yata iti kāraṇanirdeśaḥ । asya jagato nāmarūpābhyāṁ vyākṛtasya anekakartṛbhoktṛsaṁyuktasya pratiniyatadeśakālanimittakriyāphalāśrayasya manasāpyacintyaracanārūpasya janmasthitibhaṅgaṁ yataḥ sarvajñātsarvaśakteḥ kāraṇādbhavati, tadbrahmeti vākyaśeṣaḥ । anyeṣāmapi bhāvavikārāṇāṁ triṣvevāntarbhāva iti janmasthitināśānāmiha grahaṇam । yāskaparipaṭhitānāṁ tujāyate'stiityādīnāṁ grahaṇe teṣāṁ jagataḥ sthitikāle sambhāvyamānatvānmūlakāraṇādutpattisthitināśā jagato na gṛhītāḥ syurityāśaṅkyeta ; tanmā śaṅki ; iti utpattirbrahmaṇaḥ , tatraiva sthitiḥ pralayaśca, ta eva gṛhyante । na ca yathoktaviśeṣaṇasya jagato yathoktaviśeṣaṇamīśvaraṁ muktvā, anyataḥ pradhānādacetanāt aṇubhyaḥ abhāvāt saṁsāriṇo utpattyādi sambhāvayituṁ śakyam । na ca svabhāvataḥ, viśiṣṭadeśakālanimittānāmihopādānāt । etadevānumānaṁ saṁsārivyatirikteśvarāstitvādisādhanaṁ manyante īśvarakāraṇavādinaḥ
nanvihāpi tadevopanyastaṁ janmādisūtre ; na ; vedāntavākyakusumagrathanārthatvātsūtrāṇām । vedāntavākyāni hi sūtrairudāhṛtya vicāryante । vākyārthavicāraṇādhyavasānanirvṛttā hi brahmāvagatiḥ, nānumānādipramāṇāntaranirvṛttā । satsu tu vedāntavākyeṣu jagato janmādikāraṇavādiṣu , tadarthagrahaṇadārḍhyāya anumānamapi vedāntavākyāvirodhi pramāṇaṁ bhavat , na nivāryate, śrutyaiva ca sahāyatvena tarkasyābhyupetatvāt । tathā hiśrotavyo mantavyaḥ’ (bṛ. u. 2 । 4 । 5) iti śrutiḥ paṇḍito medhāvī gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda’ (chā. u. 6 । 14 । 2) iti ca puruṣabuddhisāhāyyamātmano darśayati । na dharmajijñāsāyāmiva śrutyādaya eva pramāṇaṁ brahmajijñāsāyām । kintu śrutyādayo'nubhavādayaśca yathāsambhavamiha pramāṇam , anubhavāvasānatvādbhūtavastuviṣayatvācca brahmajñānasya । kartavye hi viṣaye nānubhavāpekṣāstīti śrutyādīnāmeva prāmāṇyaṁ syāt , puruṣādhīnātmalābhatvācca kartavyasya । kartumakartumanyathā kartuṁ śakyaṁ laukikaṁ vaidikaṁ ca karma ; yathā aśvena gacchati, padbhyām , anyathā , na gacchatīti । tathāatirātre ṣoḍaśinaṁ gṛhṇāti, nātirātre ṣoḍaśinaṁ gṛhṇāti’ ‘udite juhoti, anudite juhotiiti । vidhipratiṣedhāśca atra arthavantaḥ syuḥ, vikalpotsargāpavādāśca । na tu vastuevam , naivam’ ‘asti, nāstiiti vikalpyate । vikalpanāstu puruṣabuddhyapekṣāḥ । na vastuyāthātmyajñānaṁ puruṣabuddhyapekṣam । kiṁ tarhi ? vastutantrameva tat । na hi sthāṇāvekasminsthāṇurvā, puruṣo'nyo iti tattvajñānaṁ bhavati । tatrapuruṣo'nyo iti mithyājñānam । ‘sthāṇurevaiti tattvajñānam , vastutantratvāt । evaṁ bhūtavastuviṣayāṇāṁ prāmāṇyaṁ vastutantram । tatraivaṁ sati brahmajñānamapi vastutantrameva, bhūtavastuviṣayatvāt । nanu bhūtavastuviṣayatve brahmaṇaḥ pramāṇāntaraviṣayatvameveti vedāntavākyavicāraṇā anarthikaiva prāptā ; na ; indriyāviṣayatvena sambandhāgrahaṇāt । svabhāvato viṣayaviṣayāṇīndriyāṇi, na brahmaviṣayāṇi । sati ndriyaviṣayatve brahmaṇaḥ, idaṁ brahmaṇā sambaddhaṁ kāryamiti gṛhyeta । kāryamātrameva tu gṛhyamāṇamkiṁ brahmaṇā sambaddham ? kimanyena kenacidvā sambaddham ? — iti na śakyaṁ niścetum । tasmājjanmādisūtraṁ nānumānopanyāsārtham । kiṁ tarhi ? vedāntavākyapradarśanārtham । kiṁ punastadvedāntavākyaṁ yat sūtreṇeha lilakṣayiṣitam ? bhṛgurvai vāruṇiḥ । varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahmeti’ (tai. u. 3 । 1 । 1) ityupakramyāhayato imāni bhūtāni jāyante । yena jātāni jīvanti । yatprayantyabhisaṁviśanti । tadvijijñāsasva । tadbrahmeti । ’ (tai. u. 3 । 1 । 1) tasya ca nirṇayavākyamānandāddhyeva khalvimāni bhūtāni jāyante । ānandena jātāni jīvanti । ānandaṁ prayantyabhisaṁviśanti’ (tai. u. 3 । 6 । 1) iti । anyānyapyevaṁjātīyakāni vākyāni nityaśuddhabuddhamuktasvabhāvasarvajñasvarūpakāraṇaviṣayāṇi udāhartavyāni ॥ 2 ॥
jagatkāraṇatvapradarśanena sarvajñaṁ brahmetyupakṣiptam , tadeva draḍhayannāha
śāstrayonitvāt ॥ 3 ॥
mahata ṛgvedādeḥ śāstrasya anekavidyāsthānopabṛṁhitasya pradīpavatsarvārthāvadyotinaḥ sarvajñakalpasya yoniḥ kāraṇaṁ brahma । na dṛśasya śāstrasya ṛgvedādilakṣaṇasya sarvajñaguṇānvitasya sarvajñādanyataḥ sambhavo'sti । yadyadvistarārthaṁ śāstraṁ yasmātpuruṣaviśeṣātsambhavati, yathā vyākaraṇādi pāṇinyādeḥ jñeyaikadeśārthamapi, sa tato'pyadhikataravijñāna iti prasiddhaṁ loke । kimu vaktavyamanekaśākhābhedabhinnasya devatiryaṅmanuṣyavarṇāśramādipravibhāgahetoḥ ṛgvedādyākhyasya sarvajñānākarasya aprayatnenaiva līlānyāyena puruṣaniḥśvāsavat yasmānmahato bhūtāt yoneḥ sambhavaḥasya mahato bhūtasya niḥśvasitametat yadṛgvedaḥ’ (bṛ. u. 2 । 4 । 10) ityādiśruteḥtasya mahato bhūtasya niratiśayaṁ sarvajñatvaṁ sarvaśaktimattvaṁ ceti
athavā yathoktamṛgvedādiśāstraṁ yoniḥ kāraṇaṁ pramāṇamasya brahmaṇo yathāvatsvarūpādhigame । śāstrādeva pramāṇāt jagato janmādikāraṇaṁ brahmādhigamyata ityabhiprāyaḥ । śāstramudāhṛtaṁ pūrvasūtreyato imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1) ityādi । kimarthaṁ tarhīdaṁ sūtram , yāvatā pūrvasūtreṇaiva evaṁjātīyakaṁ śāstramudāharatā śāstrayonitvaṁ brahmaṇo darśitam । ucyatetatra sūtrākṣareṇa spaṣṭaṁ śāstrasyānupādānājjanmādisūtreṇa kevalamanumānamupanyastamityāśaṅkyeta ; tāmāśaṅkāṁ nivartayitumidaṁ sūtraṁ pravavṛte — ‘śāstrayonitvātiti ॥ 3 ॥
kathaṁ punarbrahmaṇaḥ śāstrapramāṇakatvamucyate, yāvatā āmnāyasya kriyārthatvādānarthakyamatadarthānām’ (jai. sū. 1 । 2 । 1) iti kriyāparatvaṁ śāstrasya pradarśitam । ato vedāntānāmānarthakyam , akriyārthatvāt ; kartṛdevatādiprakāśanārthatvena kriyāvidhiśeṣatvam , upāsanādikriyāntaravidhānārthatvaṁ  । na hi pariniṣṭhitavastupratipādanaṁ sambhavati ; pratyakṣādiviṣayatvātpariniṣṭhitavastunaḥ, tatpratipādane ca heyopādeyarahite puruṣārthābhāvāt । ata evaso'rodītityevamādīnāmānarthakyaṁ bhūditi vidhinā tvekavākyatvātstutyarthena vidhīnāṁ syuḥ’ (jai. sū. 1 । 2 । 7) iti stāvakatvenārthavattvamuktam । mantrāṇāṁ caiṣe tvāityādīnāṁ kriyātatsādhanābhidhāyitvena karmasamavāyitvamuktam । ato na kvacidapi vedavākyānāṁ vidhisaṁsparśamantareṇārthavattā dṛṣṭā upapannā  । na ca pariniṣṭhite vastusvarūpe vidhiḥ sambhavati, kriyāviṣayatvādvidheḥ । tasmātkarmāpekṣitakartṛdevatādisvarūpaprakāśanena kriyāvidhiśeṣatvaṁ vedāntānām । atha prakaraṇāntarabhayānnaitadabhyupagamyate, tathāpi svavākyagatopāsanādikarmaparatvam । tasmānna brahmaṇaḥ śāstrayonitvamiti prāpte, ucyate
tattu samanvayāt ॥ 4 ॥
tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ । tadbrahma sarvajñaṁ sarvaśakti jagadutpattisthitilayakāraṇaṁ vedāntaśāstrādevāvagamyate । katham ? samanvayāt । sarveṣu hi vedānteṣu vākyāni tātparyeṇaitasyārthasya pratipādakatvena samanugatāni । sadeva somyedamagra āsīt ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ātmā idameka evāgra āsīt’ (ai. u. 1 । 1 । 1) tadetadbrahmāpūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ayatmā brahma sarvānubhūḥ’ (bṛ. u. 2 । 5 । 19) brahmaivedamamṛtaṁ purastāt’ (mu. u. 2 । 2 । 12) ityādīni । na ca tadgatānāṁ padānāṁ brahmasvarūpaviṣaye niścite samanvaye'vagamyamāne arthāntarakalpanā yuktā, śrutahānyaśrutakalpanāprasaṅgāt । na ca teṣāṁ kartṛdevatādisvarūpapratipādanaparatā avasīyate, tatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) ityādikriyākārakaphalanirākaraṇaśruteḥ । na ca pariniṣṭhitavastusvarūpatve'pi pratyakṣādiviṣayatvaṁ brahmaṇaḥ, tattvamasi’ (chā. u. 6 । 8 । 7) iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt । yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ ; heyopādeyaśūnyabrahmātmatāvagamādeva sarvakleśaprahāṇātpuruṣārthasiddheḥ । devatādipratipādanasya tu svavākyagatopāsanārthatve'pi na kaścidvirodhaḥ । na tu tathā brahmaṇa upāsanāvidhiśeṣatvaṁ sambhavati, ekatve heyopādeyaśūnyatayā kriyākārakādidvaitavijñānopamardopapatteḥ । na hi ekatvavijñānenonmathitasya dvaitavijñānasya punaḥ sambhavo'sti yenopāsanāvidhiśeṣatvaṁ brahmaṇaḥ pratipādyeta । yadyapyanyatra vedavākyānāṁ vidhisaṁsparśamantareṇa pramāṇatvaṁ na dṛṣṭam , tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṁ śakyaṁ pratyākhyātum । na numānagamyaṁ śāstraprāmāṇyam , yenānyatra dṛṣṭaṁ nidarśanamapekṣyeta । tasmātsiddhaṁ brahmaṇaḥ śāstrapramāṇakatvam
atrāpare pratyavatiṣṭhanteyadyapi śāstrapramāṇakaṁ brahma, tathāpi pratipattividhiviṣayatayaiva śāstreṇa brahma samarpyate ; yathā yūpāhavanīyādīnyalaukikānyapi vidhiśeṣatayā śāstreṇa samarpyante, tadvat । kuta etat ? pravṛttinivṛttiprayojanaparatvācchāstrasya । tathā hi śāstratātparyavidāmanukramaṇam — ‘dṛṣṭo hi tasyārthaḥ karmāvabodhanaṁ nāmaiti ; ‘codaneti kriyāyāḥ pravartakaṁ vacanamtasya jñānamupadeśaḥ’ (jai. sū. 1 । 1 । 5) tadbhūtānāṁ kriyārthena samāmnāyaḥ’ (jai. sū. 1 । 1 । 25) āmnāyasya kriyārthatvādānarthakyamatadarthānām’ (jai. sū. 1 । 2 । 1) iti ca । ataḥ puruṣaṁ kvacidviṣayaviśeṣe pravartayatkutaścidviṣayaviśeṣānnivartayaccārthavacchāstram । taccheṣatayā cānyadupayuktam । tatsāmānyādvedāntānāmapi tathaivārthavattvaṁ syāt । sati ca vidhiparatve, yathā svargādikāmasyāgnihotrādisādhanaṁ vidhīyate, evamamṛtatvakāmasya brahmajñānaṁ vidhīyata iti yuktam । nanviha jijñāsyavailakṣaṇyamuktamkarmakāṇḍe bhavyo dharmo jijñāsyaḥ, iha tu bhūtaṁ nityanirvṛttaṁ brahma jijñāsyamiti ; tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṁ brahmajñānaphalaṁ bhavitumarhati । rhatyevaṁ bhavitum , kāryavidhiprayuktasyaiva brahmaṇaḥ pratipādyamānatvāt । ātmā are draṣṭavyaḥ’ (bṛ. u. 2 । 4 । 5) ya ātmāpahatapāpmā ... so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ (chā. u. 8 । 7 । 1) ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ātmānameva lokamupāsīta’ (bṛ. u. 1 । 4 । 15) brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ityādiṣu vidhāneṣu satsu, ‘ko'sāvātmā ?’ ‘kiṁ tadbrahma ?’ ityākāṅkṣāyāṁ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥnityaḥ sarvajñaḥ sarvagato nityatṛpto nityaśuddhabuddhamuktasvabhāvo vijñānamānandaṁ brahma ityevamādayaḥ । tadupāsanācca śāstradṛṣṭo'dṛṣṭo mokṣaḥ phalaṁ bhaviṣyati । kartavyavidhyananupraveśe tu vastumātrakathane hānopādānāsambhavātsaptadvīpā vasumatī’ ‘rājāsau gacchatiityādivākyavadvedāntavākyānāmānarthakyameva syāt । nanu vastumātrakathane'pirajjuriyam , nāyaṁ sarpaḥityādau bhrāntijanitabhītinivartanenārthavattvaṁ dṛṣṭam ; tathehāpyasaṁsāryātmavastukathanena saṁsāritvabhrāntinivartanenārthavattvaṁ syāt । syādetadevam , yadi rajjusvarūpaśravaṇamātreṇeva sarpabhrāntiḥ, saṁsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivarteta ; na tu nivartate ; śrutabrahmaṇo'pi yathāpūrvaṁ sukhaduḥkhādisaṁsāridharmadarśanāt , śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5) iti ca śravaṇottarakālayormanananididhyāsanayorvidhidarśanāt । tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṁ brahmābhyupagantavyamiti
atrābhidhīyatena ; karmabrahmavidyāphalayorvailakṣaṇyāt । śārīraṁ vācikaṁ mānasaṁ ca karma śrutismṛtisiddhaṁ dharmākhyam , yadviṣayā jijñāsā athāto dharmajijñāsā’ (jai. sū. 1 । 1 । 1) iti sūtritā । adharmo'pi hiṁsādiḥ pratiṣedhacodanālakṣaṇatvājjijñāsyaḥ parihārāya । tayoścodanālakṣaṇayorarthānarthayordharmādharmayoḥ phale pratyakṣe sukhaduḥkhe śarīravāṅmanobhirevopabhujyamāne viṣayendriyasaṁyogajanye brahmādiṣu sthāvarānteṣu prasiddhe । manuṣyatvārabhya brahmānteṣu dehavatsu sukhatāratamyamanuśrūyate । tataśca taddhetordharmasyāpi tāratamyaṁ gamyate । dharmatāratamyādadhikāritāratamyam । prasiddhaṁ rthitvasāmarthyādikṛtamadhikāritāratamyam । tathā ca yāgādyanuṣṭhāyināmeva vidyāsamādhiviśeṣāduttareṇa pathā gamanam , kevalairiṣṭāpūrtadattasādhanairdhūmādikrameṇa dakṣiṇena pathā gamanam , tatrāpi sukhatāratamyam , tatsādhanatāratamyaṁ ca śāstrāt yāvatsampātamuṣitvā’ (chā. u. 5 । 10 । 5) ityasmādgamyate । tathā manuṣyādiṣu sthāvarānteṣu sukhalavaścodanālakṣaṇadharmasādhya eveti gamyate tāratamyena vartamānaḥ । tathordhvagateṣvadhogateṣu ca dehavatsu duḥkhatāratamyadarśanāttaddhetoradharmasya pratiṣedhacodanālakṣaṇasya tadanuṣṭhāyināṁ ca tāratamyaṁ gamyate । evamavidyādidoṣavatāṁ dharmādharmatāratamyanimittaṁ śarīropādānapūrvakaṁ sukhaduḥkhatāratamyamanityaṁ saṁsārarūpaṁ śrutismṛtinyāyaprasiddham । tathā ca śrutiḥna ha vai saśarīrasya sataḥ priyāpriyayorapahatirastiiti yathāvarṇitaṁ saṁsārarūpamanuvadati । aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti priyāpriyasparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṁ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate । dharmakāryatve hi priyāpriyasparśanapratiṣedho nopapadyeta । aśarīratvameva dharmakāryamiti cet , na ; tasya svābhāvikatvātaśarīraꣳ śarīreṣvanavastheṣvavasthitam । mahāntaṁ vibhutmānaṁ matvā dhīro na śocati’ (ka. u. 1 । 2 । 22) aprāṇo hyamanāḥ śubhraḥ’ (mu. u. 2 । 1 । 2) asaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) ityādiśrutibhyaḥ । ata evānuṣṭheyakarmaphalavilakṣaṇaṁ mokṣākhyamaśarīratvaṁ nityamiti siddham । tatra kiñcitpariṇāminityaṁ yasminvikriyamāṇe'pi tadevedamiti buddhirna vihanyate ; yathā pṛthivyādi jagannityatvavādinām , yathā sāṁkhyānāṁ guṇāḥ । idaṁ tu pāramārthikaṁ kūṭasthanityaṁ vyomavatsarvavyāpi sarvavikriyārahitaṁ nityatṛptaṁ niravayavaṁ svayaṁjyotiḥsvabhāvam , yatra dharmādharmau saha kāryeṇa kālatrayaṁ ca nopāvartete ; tadetadaśarīratvaṁ mokṣākhyamanyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca’ (ka. u. 1 । 2 । 14) ityādiśrutibhyaḥ । atastadbrahma, yasyeyaṁ jijñāsā prastutā । tadyadi kartavyaśeṣatvenopadiśyeta, tena ca kartavyena sādhyaścenmokṣo'bhyupagamyeta, anitya eva syāt । tatraivaṁ sati yathoktakarmaphaleṣveva tāratamyāvasthiteṣvanityeṣu kaścidatiśayo mokṣa iti prasajyeta । nityaśca mokṣaḥ sarvairmokṣavādibhirabhyupagamyate । ato na kartavyaśeṣatvena brahmopadeśo yuktaḥ । api ca brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) ānandaṁ brahmaṇo vidvānna bibheti kutaścana’ (tai. u. 2 । 9 । 1) abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) tadātmānamevāvedahaṁ brahmāsmīti, tasmāttatsarvamabhavat’ (vājasaneyi brahmaṇa. u. 1 । 4 । 10) tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) ityevamādyāḥ śrutayo brahmavidyānantarameva mokṣaṁ darśayantyo madhye kāryāntaraṁ vārayanti । tathā taddhaitatpaśyannṛṣirvāmadevaḥ pratipede'haṁ manurabhavaṁ sūryaśca’ (bṛ. u. 1 । 4 । 10) iti brahmadarśanasarvātmabhāvayormadhye kartavyāntaravāraṇāyodāhāryamyathātiṣṭhangāyatiiti tiṣṭhatigāyatyormadhye tatkartṛkaṁ kāryāntaraṁ nāstīti gamyate । tvaṁ hi naḥ pitā yo'smākamavidyāyāḥ paraṁ pāraṁ tārayasi’ (pra. u. 6 । 8) śrutaṁ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi ; so'haṁ bhagavaḥ śocāmi, taṁ bhagavāñchokasya pāraṁ tārayatu’ (chā. u. 7 । 1 । 3) tasmai mṛditakaṣāyāya tamasaḥ pāraṁ darśayati bhagavānsanatkumāraḥ’ (chā. u. 7 । 26 । 2) iti caivamādyāḥ śrutayo mokṣapratibandhanivṛttimātramevātmajñānasya phalaṁ darśayanti । tathā ca ācāryapraṇītaṁ nyāyopabṛṁhitaṁ sūtramduḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ’ (nyā. sū. 1 । 1 । 2) iti । mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati । na cedaṁ brahmātmaikatvavijñānaṁ sampadrūpamyathā anantaṁ vai mano'nantā viśvedevā anantameva sa tena lokaṁ jayati’ (bṛ. u. 3 । 1 । 9) iti । na dhyāsarūpamyathā mano brahmetyupāsīta’ (chā. u. 3 । 18 । 1) ādityo brahmetyādeśaḥ’ (chā. u. 3 । 19 । 1) iti ca manaādityādiṣu brahmadṛṣṭyadhyāsaḥ । nāpi viśiṣṭakriyāyoganimittam vāyurvāva saṁvargaḥ’ (chā. u. 4 । 3 । 1) prāṇo vāva saṁvargaḥ’ (chā. u. 4 । 3 । 3) itivat । pyājyāvekṣaṇādikarmavatkarmāṅgasaṁskārarūpam । sampadādirūpe hi brahmātmaikatvavijñāne'bhyupagamyamāne, tattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) ityevamādīnāṁ vākyānāṁ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyeta । bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ’ (mu. u. 2 । 2 । 9) iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyeran । brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) iti caivamādīni tadbhāvāpattivacanāni sampadādirūpatve na sāmañjasyenopapadyeran । tasmānna sampadādirūpaṁ brahmātmaikatvavijñānam । ato na puruṣavyāpāratantrā brahmavidyā । kiṁ tarhi ? pratyakṣādipramāṇaviṣayavastujñānavadvastutantraiva । evaṁbhūtasya brahmaṇastajjñānasya ca na kayācidyuktyā śakyaḥ kāryānupraveśaḥ kalpayitum । na ca vidikriyākarmatvena kāryānupraveśo brahmaṇaḥanyadeva tadviditādatho aviditādadhi’ (ke. u. 1 । 4) iti vidikriyākarmatvapratiṣedhāt , yenedaṁ sarvaṁ vijānāti taṁ kena vijānīyāt’ (bṛ. u. 2 । 4 । 14) iti ca । tathopāstikriyākarmatvapratiṣedho'pi bhavati — ‘yadvācānabhyuditaṁ yena vāgabhyudyateityaviṣayatvaṁ brahmaṇa upanyasya, tadeva brahma tvaṁ viddhi, nedaṁ yadidamupāsate’ (ke. u. 1 । 5) iti । aviṣayatve brahmaṇaḥ śāstrayonitvānupapattiriti cet , na ; avidyākalpitabhedanivṛttiparatvācchāstrasya । na hi śāstramidaṁtayā viṣayabhūtaṁ brahma pratipipādayiṣati । kiṁ tarhi ? pratyagātmatvenāviṣayatayā pratipādayat avidyākalpitaṁ vedyaveditṛvedanādibhedamapanayati । tathā ca śāstramyasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ । avijñātaṁ vijānatāṁ vijñātamavijānatām’ (ke. u. 2 । 3) na dṛṣṭerdraṣṭāraṁ paśyeḥ’ (bṛ. u. 3 । 4 । 2) na vijñātervijñātāraṁ vijānīyāḥ’ (bṛ. u. 3 । 4 । 2) iti caivamādi । ato'vidyākalpitasaṁsāritvanivartanena nityamuktātmasvarūpasamarpaṇānna mokṣasyānityatvadoṣaḥ । yasya tpādyo mokṣaḥ, tasya mānasaṁ vācikaṁ kāyikaṁ kāryamapekṣata iti yuktam । tathā vikāryatve ca । tayoḥ pakṣayormokṣasya dhruvamanityatvam । na hi dadhyādi vikāryam utpādyaṁ ghaṭādi nityaṁ dṛṣṭaṁ loke । na ca āpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt ; svarūpavyatiriktatve'pi brahmaṇo nāpyatvam , sarvagatatvena nityāptasvarūpatvātsarveṇa brahmaṇa ākāśasyeva । nāpi saṁskāryo mokṣaḥ, yena vyāpāramapekṣeta । saṁskāro hi nāma saṁskāryasya guṇādhānena syāt , doṣāpanayanena  । na tāvadguṇādhānena sambhavati, anādheyātiśayabrahmasvarūpatvānmokṣasya । nāpi doṣāpanayanena, nityaśuddhabrahmasvarūpatvānmokṣasya । svātmadharma eva san tirobhūto mokṣaḥ kriyayātmani saṁskriyamāṇe'bhivyajyateyathā ādarśe nigharṣaṇakriyayā saṁskriyamāṇe bhāsvaratvaṁ dharma iti cet , na ; kriyāśrayatvānupapatterātmanaḥ । yadāśrayā hi kriyā, tamavikurvatī naivātmānaṁ labhate । yadyātmā kriyayā vikriyeta, anityatvamātmanaḥ prasajyetaavikāryo'yamucyate’(bha. gī. 2 । 25) iti caivamādīni vākyāni bādhyeran । taccāniṣṭam । tasmānna svāśrayā kriyā ātmanaḥ sambhavati । anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṁskriyate । nanu dehāśrayayā snānācamanayajñopavītadhāraṇādikayā kriyayā dehī saṁskriyamāṇo dṛṣṭaḥ, na ; dehādisaṁhatasyaivāvidyāgṛhītasyātmanaḥ saṁskriyamāṇatvāt । pratyakṣaṁ hi snānācamanāderdehasamavāyitvam । tayā dehāśrayayā tatsaṁhata eva kaścidavidyayātmatvena parigṛhītaḥ saṁskriyata iti yuktam । yathā dehāśrayacikitsānimittena dhātusāmyena tatsaṁhatasya tadabhimānina ārogyaphalam , ‘ahamarogaḥiti yatra buddhirutpadyateevaṁ snānācamanayajñopavītadhāraṇādikayāahaṁ śuddhaḥ saṁskṛtaḥiti yatra buddhirupadyate, sa saṁskriyate । sa ca dehena saṁhata eva । tenaiva hyahaṁkartrā ahaṁpratyayaviṣayeṇa pratyayinā sarvāḥ kriyā nirvartyante । tatphalaṁ ca sa evāśnāti, tayoranyaḥ pippalaṁ svādvattyanaśnannanyo'bhicākaśīti’ (mu. u. 3 । 1 । 1) iti mantravarṇātātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ’ (ka. u. 1 । 3 । 4) iti ca । tathā eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā । karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca’ (śve. u. 6 । 11) iti, sa paryagācchukramakāyamavraṇamasnāviraṁ śuddhamapāpaviddham’ (ī. u. 8) iti, caetau mantrāvanādheyātiśayatāṁ nityaśuddhatāṁ ca brahmaṇo darśayataḥ । brahmabhāvaśca mokṣaḥ । tasmānna saṁskāryo'pi mokṣaḥ । ato'nyanmokṣaṁ prati kriyānupraveśadvāraṁ na śakyaṁ kenaciddarśayitum । tasmājjñānamekaṁ muktvā kriyāyā gandhamātrasyāpyanupraveśa iha nopapadyate । nanu jñānaṁ nāma mānasī kriyā, na ; vailakṣaṇyāt । kriyā hi nāma , yatra vastusvarūpanirapekṣaiva codyate, puruṣacittavyāpārādhīnā ca, yathā — ‘yasyai devatāyai havirgṛhītaṁ syāttāṁ manasā dhyāyedvaṣaṭkariṣyaniti, saṁdhyāṁ manasā dhyāyet’ (ai. brā. 3 । 8 । 1) iti caivamādiṣu । dhyānaṁ cintanaṁ yadyapi mānasam , tathāpi puruṣeṇa kartumakartumanyathā kartuṁ śakyam , puruṣatantratvāt । jñānaṁ tu pramāṇajanyam । pramāṇaṁ ca yathābhūtavastuviṣayam । ato jñānaṁ kartumakartumanyathā kartumaśakyam । kevalaṁ vastutantrameva tat ; na codanātantram , nāpi puruṣatantram ; tasmānmānasatve'pi jñānasya mahadvailakṣaṇyam । yathā ca puruṣo vāva gautamāgniḥ’ (chā. u. 5 । 7 । 1) yoṣā vāva gautamāgniḥ’ (chā. u. 5 । 7 । 1) ityatra yoṣitpuruṣayoragnibuddhirmānasī bhavati ; kevalacodanājanyatvāt kriyaiva puruṣatantrā ca । tu prasiddhe'gnāvagnibuddhiḥ, na codanātantrā ; nāpi puruṣatantrā । kiṁ tarhi ? pratyakṣaviṣayavastutantraiveti jñānamevaitat ; na kriyāevaṁ sarvapramāṇaviṣayavastuṣu veditavyam । tatraivaṁ sati yathābhūtabrahmātmaviṣayamapi jñānaṁ na codanātantram । tadviṣaye liṅādayaḥ śrūyamāṇā api aniyojyaviṣayatvātkuṇṭhībhavanti upalādiṣu prayuktakṣurataikṣṇyādivat , aheyānupādeyavastuviṣayatvāt । kimarthāni tarhi ātmā are draṣṭavyaḥ śrotavyaḥ’ (bṛ. u. 2 । 4 । 5) ityādīni vidhicchāyāni vacanāni ? svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ । yo hi bahirmukhaḥ pravartate puruṣaḥiṣṭaṁ me bhūyādaniṣṭaṁ bhūtiti, na ca tatrātyantikaṁ puruṣārthaṁ labhate, tamātyantikapuruṣārthavāñchinaṁ svābhāvikātkāryakaraṇasaṅghātapravṛttigocarādvimukhīkṛtya pratyagātmasrotastayā pravartayantiātmā are draṣṭavyaḥityādīni ; tasyātmānveṣaṇāya pravṛttasyāheyamanupādeyaṁ cātmatattvamupadiśyateidaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet ... kena kaṁ vijānīyāt’ (bṛ. u. 4 । 5 । 15) vijñātāramare kena vijānīyāt’ (bṛ. u. 2 । 4 । 14) ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) ityādibhiḥ । yadapyakartavyapradhānamātmajñānaṁ hānāyopādānāya na bhavatīti, tattathaivetyabhyupagamyate । alaṅkāro hyayamasmākamyadbrahmātmāvagatau satyāṁ sarvakartavyatāhāniḥ kṛtakṛtyatā ceti । tathā ca śrutiḥātmānaṁ cedvijānīyādayamasmīti pūruṣaḥ । kimicchankasya kāmāya śarīramanusaṁjvaret’ (bṛ. u. 4 । 4 । 12) iti, etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata’ (bha. gī. 15 । 20) iti ca smṛtiḥ । tasmānna pratipattividhiviṣayatayā brahmaṇaḥ samarpaṇam
yadapi kecihuḥpravṛttinivṛttividhitaccheṣavyatirekeṇa kevalavastuvādī vedabhāgo nāstīti, tanna ; aupaniṣadasya puruṣasyānanyaśeṣatvāt । yo'sāvupaniṣatsvevādhigataḥ puruṣo'saṁsārī brahmasvarūpaḥ utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇastho'nanyaśeṣaḥ, nāsau nāsti nādhigamyata iti śakyaṁ vaditum ; sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) ityātmaśabdāt ātmanaśca pratyākhyātumaśakyatvāt , ya eva nirākartā tasyaivātmatvāt । nanvātmā ahaṁpratyayaviṣayatvādupaniṣatsveva vijñāyata ityanupapannam ; na, tatsākṣitvena pratyuktatvāt । na hyahaṁpratyayaviṣayakartṛvyatirekeṇa tatsākṣī sarvabhūtasthaḥ sama ekaḥ kūṭasthanityaḥ puruṣo vidhikāṇḍe tarkasamaye kenacidadhigataḥ sarvasyātmā । ataḥ sa na kenacitpratyākhyātuṁ śakyaḥ, vidhiśeṣatvaṁ netumātmatvādeva ca sarveṣāmna heyo nāpyupādeyaḥ । sarvaṁ hi vinaśyadvikārajātaṁ puruṣāntaṁ vinaśyati ; puruṣo hi vināśahetvabhāvādavināśī ; vikriyāhetvabhāvācca kūṭasthanityaḥ ; ata eva nityaśuddhabuddhamuktasvabhāvaḥ ; tasmāt puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥ’ (ka. u. 1 । 3 । 11) taṁ tvaupaniṣadaṁ puruṣaṁ pṛcchāmi’ (bṛ. u. 3 । 9 । 26) iti caupaniṣadatvaviśeṣaṇaṁ puruṣasyopaniṣatsu prādhānyena prakāśyamānatve upapadyate । ato bhūtavastuparo vedabhāgo nāstīti vacanaṁ sāhasamātram
yadapi śāstratātparyavidāmanukramaṇam — ‘dṛṣṭo hi tasyārthaḥ karmāvabodhanamityevamādi, tat dharmajijñāsāviṣayatvādvidhipratiṣedhaśāstrābhiprāyaṁ draṣṭavyam । api caāmnāyasya kriyārthatvādānarthakyamatadarthānāmityetadekāntenābhyupagacchatāṁ bhūtopadeśānarthakyaprasaṅgaḥ । pravṛttinivṛttividhitaccheṣavyatirekeṇa bhūtaṁ cedvastūpadiśati bhavyārthatvena, kūṭasthanityaṁ bhūtaṁ nopadiśatīti ko hetuḥ ? na hi bhūtamupadiśyamānaṁ kriyā bhavati । akriyātve'pi bhūtasya kriyāsādhanatvātkriyārtha eva bhūtopadeśa iti cet , naiṣa doṣaḥ ; kriyārthatve'pi kriyānirvartanaśaktimadvastūpadiṣṭameva ; kriyārthatvaṁ tu prayojanaṁ tasya ; na caitāvatā vastvanupadiṣṭaṁ bhavati । yadi nāmopadiṣṭaṁ kiṁ tava tena syāditi, ucyateanavagatātmavastūpadeśaśca tathaiva bhavitumarhati ; tadavagatyā mithyājñānasya saṁsārahetornivṛttiḥ prayojanaṁ kriyata ityaviśiṣṭamarthavattvaṁ kriyāsādhanavastūpadeśena । api cabrāhmaṇo na hantavyaḥiti caivamādyā nivṛttirupadiśyate । na ca kriyā । nāpi kriyāsādhanam । akriyārthānāmupadeśo'narthakaścet , ‘brāhmaṇo na hantavyaḥityādinivṛttyupadeśānāmānarthakyaṁ prāptam । taccāniṣṭam । na ca svabhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṁ kalpayituṁ hananakriyānivṛttyaudāsīnyavyatirekeṇa । nañaścaiṣa svabhāvaḥ, yatsvasambandhino'bhāvaṁ bodhayatīti । abhāvabuddhiścaudāsīnyakāraṇam । ca dagdhendhanāgnivatsvayamevopaśāmyati । tasmātprasaktakriyānivṛttyaudāsīnyamevabrāhmaṇo na hantavyaḥityādiṣu pratiṣedhārthaṁ manyāmahe, anyatra prajāpativratādibhyaḥ । tasmātpuruṣārthānupayogyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṁ draṣṭavyam
yadapyuktamkartavyavidhyanupraveśamantareṇa vastumātramucyamānamanarthakaṁ syātsaptadvīpā vasumatīityādivaditi, tatparihṛtam ; ‘rajjuriyam , nāyaṁ sarpaḥiti vastumātrakathane'pi prayojanasya dṛṣṭatvāt । nanu śrutabrahmaṇo'pi yathāpūrvaṁ saṁsāritvadarśanānna rajjusvarūpakathanavadarthavattvamityuktam । atrocyatevagatabrahmātmabhāvasya yathāpūrvaṁ saṁsāritvaṁ śakyaṁ darśayitum , vedapramāṇajanitabrahmātmabhāvavirodhāt । na hi śarīrādyātmābhimānino duḥkhabhayādimattvaṁ dṛṣṭamiti, tasyaiva vedapramāṇajanitabrahmātmāvagame tadabhimānanivṛttau tadeva mithyājñānanimittaṁ duḥkhabhayādimattvaṁ bhavatīti śakyaṁ kalpayitum । na hi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṁ duḥkhaṁ dṛṣṭamiti, tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahāranimittaṁ duḥkhaṁ bhavati । na ca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṁ sukhaṁ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānarahitasya tadeva kuṇḍalitvābhimānanimittaṁ sukhaṁ bhavati । taduktaṁ śrutyāaśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti । śarīre patite'śarīratvaṁ syāt , na jīvata iti cet , na ; saśarīratvasya mithyājñānanimittatvāt । na hyātmanaḥ śarīrātmābhimānalakṣaṇaṁ mithyājñānaṁ muktvā anyataḥ saśarīratvaṁ śakyaṁ kalpayitum । nityamaśarīratvamakarmanimittatvādityavocāma । tatkṛtadharmādharmanimittaṁ saśarīratvamiti cet , na ; śarīrasambandhasyāsiddhatvāt dharmādharmayorātmakṛtatvāsiddheḥ, śarīrasambandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgāt ; andhaparamparaiṣā anāditvakalpanā । kriyāsamavāyābhāvāccātmanaḥ kartṛtvānupapatteḥ । sannidhānamātreṇa rājaprabhṛtīnāṁ dṛṣṭaṁ kartṛtvamiti cet , na ; dhanadānādyupārjitabhṛtyasambandhitvātteṣāṁ kartṛtvopapatteḥ ; na tvātmano dhanadānādivaccharīrādibhiḥ svasvāmibhāvasambandhanimittaṁ kiñcicchakyaṁ kalpayitum । mithyābhimānastu pratyakṣaḥ sambandhahetuḥ । etena yajamānatvamātmano vyākhyātam । atrāhuḥdehādivyatiriktasyātmanaḥ ātmīye dehādāvahamabhimāno gauṇaḥ, na mithyeti cet , na ; prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ । yasya hi prasiddho vastubhedaḥyathā kesarādimānākṛtiviśeṣo'nvayavyatirekābhyāṁ siṁhaśabdapratyayabhāṅmukhyo'nyaḥ prasiddhaḥ, tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṁhaguṇaiḥ sampannaḥ siddhaḥ, tasya tasminpuruṣe siṁhaśabdapratyayau gauṇau bhavataḥ ; prasiddhavastubhedasya । tasya tvanyatrānyaśabdapratyayau bhrāntinimittāveva bhavataḥ, na gauṇau ; yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe puruṣaśabdapratyayau sthāṇuviṣayau, yathā śuktikāyāmakasmādrajatamidamiti niścitau śabdapratyayau tadvaddehādisaṅghāte aham iti nirupacāreṇa śabdapratyayāvātmānātmāvivekenotpadyamānau kathaṁ gauṇau śakyau vaditum । ātmānātmavivekināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ । tasmāddehādivyatiriktātmāstitvavādināṁ dehādāvahaṁpratyayo mithyaiva, na gauṇaḥ । tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṁ jīvato'pi viduṣo'śarīratvam । tathā ca brahmavidviṣayā śrutiḥtadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṁ śarīraṁ śete athāyamaśarīro'mṛtaḥ prāṇo brahmaiva teja eva’ (bṛ. u. 4 । 4 । 7) iti ; ‘sacakṣuracakṣuriva sakarṇo'karṇa iva savāgavāgiva samanā amanā iva saprāṇo'prāṇa ivaiti ca । smṛtirapisthitaprajñasya bhāṣā’ (bha. gī. 2 । 54) ityādyā sthitaprajñasya lakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasambandhaṁ darśayati । tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṁ saṁsāritvam । yasya tu yathāpūrvaṁ saṁsāritvaṁ nāsāvavagatabrahmātmabhāva ityanavadyam
yatpunaruktaṁ śravaṇātparācīnayormanananididhyāsanayordarśanādvidhiśeṣatvaṁ brahmaṇaḥ, na svarūpaparyavasāyitvamiti, tanna ; śravaṇavadavagatyarthatvānmanananididhyāsanayoḥ । yadi hyavagataṁ brahmānyatra viniyujyeta, bhavettadā vidhiśeṣatvam ; na tu tadasti, manananididhyāsanayorapi śravaṇavadavagatyarthatvāt । tasmānna pratipattividhiviṣayatayā śāstrapramāṇakatvaṁ brahmaṇaḥ sambhavatītyataḥ svatantrameva brahma śāstrapramāṇakaṁ vedāntavākyasamanvayāditi siddham । evaṁ ca satiathāto brahmajijñāsāiti tadviṣayaḥ pṛthakśāstrārambha upapadyate । pratipattividhiparatve hiathāto dharmajijñāsāityevārabdhatvānna pṛthakśāstramārabhyeta ; ārabhyamāṇaṁ caivamārabhyetaathātaḥ pariśiṣṭadharmajijñāseti, athātaḥ kratvarthapuruṣārthayorjijñāsā’ (jai. sū. 4 । 11) itivat । brahmātmaikyāvagatistvapratijñāteti tadartho yuktaḥ śāstrārambhaḥ — ‘athāto brahmajijñāsāiti । tasmāt ahaṁ brahmāsmītyetadavasānā eva sarve vidhayaḥ sarvāṇi cetarāṇi pramāṇāni । na hyaheyānupādeyādvaitātmāvagatau satyām , nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti । api huḥ — ‘gauṇamithyātmano'sattve putradehādibādhanāt । sadbrahmātmāhamityevaṁ bodhe kāryaṁ kathaṁ bhavetanveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ । anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥdehātmapratyayo yadvatpramāṇatvena kalpitaḥ । laukikaṁ tadvadevedaṁ pramāṇaṁ tvā''tmaniścayātiti ॥ 4 ॥
evaṁ tāvadvedāntavākyānāṁ brahmātmāvagatiprayojanānāṁ brahmātmani tātparyeṇa samanvitānāmantareṇāpi kāryānupraveśaṁ brahmaṇi paryavasānamuktam । brahma ca sarvajñaṁ sarvaśakti jagadutpattisthitilayakāraṇamityuktam । sāṁkhyādayastu pariniṣṭhitaṁ vastu pramāṇāntaragamyameveti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vedāntavākyāni yojayanti । sarveṣveva vedāntavākyeṣu sṛṣṭiviṣayeṣvanumānenaiva kāryeṇa kāraṇaṁ lilakṣayiṣitam । pradhānapuruṣasaṁyogā nityānumeyā iti sāṁkhyā manyante । kāṇādāstvetebhya eva vākyebhya īśvaraṁ nimittakāraṇamanumimate, aṇūṁśca samavāyikāraṇam । evamanye'pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihottiṣṭhante । tatra padavākyapramāṇajñenācāryeṇa vedāntavākyānāṁ brahmātmāvagatiparatvapradarśanāya vākyābhāsayuktyābhāsapratipattayaḥ pūrvapakṣīkṛtya nirākriyante
tatra sāṁkhyāḥ pradhānaṁ triguṇamacetanaṁ svatantraṁ jagataḥ kāraṇamiti manyamānā āhuḥyāni vedāntavākyāni sarvajñasya sarvaśakterbrahmaṇo jagatkāraṇatvaṁ pradarśayantītyavocaḥ, tāni pradhānakāraṇapakṣe'pi yojayituṁ śakyante । sarvaśaktitvaṁ tāvatpradhānasyāpi svavikāraviṣayamupapadyate । evaṁ sarvajñatvamapyupapadyate ; katham ? yattvaṁ jñānaṁ manyase, sa sattvadharmaḥ, sattvātsaṁjāyate jñānam’ (bha. gī. 14 । 17) iti smṛteḥ । tena ca sattvadharmeṇa jñānena kāryakaraṇavantaḥ puruṣāḥ sarvajñā yoginaḥ prasiddhāḥ । sattvasya hi niratiśayotkarṣe sarvajñatvaṁ prasiddham । na kevalasya akāryakaraṇasya puruṣasyopalabdhimātrasya sarvajñatvaṁ kiñcijjñatvaṁ kalpayituṁ śakyam । triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṁ sattvaṁ pradhānāvasthāyāmapi vidyata iti pradhānasyācetanasyaiva sataḥ sarvajñatvamupacaryate vedāntavākyeṣu । avaśyaṁ ca tvayāpi sarvajñaṁ brahmetyabhyupagacchatā sarvajñānaśaktimattvenaiva sarvajñatvamabhyupagantavyam । na hi sarvadā sarvaviṣayaṁ jñānaṁ kurvadeva brahma vartate । tathāhijñānasya nityatve jñānakriyāṁ prati svātantryaṁ brahmaṇo hīyeta ; athānityaṁ taditi jñānakriyāyā uparame uparametāpi brahma, tadā sarvajñānaśaktimattvenaiva sarvajñatvamāpatati । api ca prāgutpatteḥ sarvakārakaśūnyaṁ brahmeṣyate tvayā । na ca jñānasādhanānāṁ śarīrendriyādīnāmabhāve jñānotpattiḥ kasyacidupapannā । api ca pradhānasyānekātmakasya pariṇāmasambhavātkāraṇatvopapattirmṛdādivat , nāsaṁhatasyaikātmakasya brahmaṇaḥ ; — ityevaṁ prāpte, idaṁ sūtramārabhyate
īkṣaternāśabdam ॥ 5 ॥
na sāṁkhyaparikalpitamacetanaṁ pradhānaṁ jagataḥ kāraṇaṁ śakyaṁ vedānteṣvāśrayitum । aśabdaṁ hi tat । kathamaśabdatvam ? īkṣateḥ īkṣitṛtvaśravaṇātkāraṇasya । katham ? evaṁ hi śrūyatesadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityupakramya tadaikṣata bahu syāṁ prājāyeyeti tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti । tatra idaṁśabdavācyaṁ nāmarūpavyākṛtaṁ jagat prāgutpatteḥ sadātmanāvadhārya, tasyaiva prakṛtasya sacchabdavācyasyekṣaṇapūrvakaṁ tejaḥprabhṛteḥ sraṣṭṛtvaṁ darśayati । tathānyatraātmā idameka evāgra āsīt । nānyatkiñcana miṣat । sa īkṣata lokānnu sṛjā iti ।’ (ai. u. 1 । 1 । 1)sa imāṅllokānasṛjata’ (ai. u. 1 । 1 । 2) itīkṣāpūrvikāmeva sṛṣṭimācaṣṭe । kvacicca ṣoḍaśakalaṁ puruṣaṁ prastutyāhasa īkṣāñcakre’ (pra. u. 6 । 3), sa prāṇamasṛjata’ (pra. u. 6 । 4) iti । īkṣateriti ca dhātvarthanirdeśo'bhipretaḥ, yajateritivat , na dhātunirdeśaḥ । tena yaḥ sarvajñaḥ sarvavidyasya jñānamayaṁ tapaḥ । tasmādetadbrahma nāma rūpamannaṁ ca jāyate’ (mu. u. 1 । 1 । 9) ityevamādīnyapi sarvajñeśvarakāraṇaparāṇi vākyānyudāhartavyāni
yattūktaṁ sattvadharmeṇa jñānena sarvajñaṁ pradhānaṁ bhaviṣyatīti, tannopapadyate । na hi pradhānāvasthāyāṁ guṇasāmyātsattvadharmo jñānaṁ sambhavati । nanūktaṁ sarvajñānaśaktimattvena sarvajñaṁ bhaviṣyatīti ; tadapi nopapadyate । yadi guṇasāmye sati sattvavyapāśrayāṁ jñānaśaktimāśritya sarvajñaṁ pradhānamucyeta, kāmaṁ rajastamovyapāśrayāmapi jñānapratibandhakaśaktimāśritya kiñcijjñamucyeta । api ca nāsākṣikā sattvavṛttirjānātinā abhidhīyate । na cācetanasya pradhānasya sākṣitvamasti । tasmādanupapannaṁ pradhānasya sarvajñatvam । yogināṁ tu cetanatvātsattvotkarṣanimittaṁ sarvajñatvamupapannamityanudāharaṇam । atha punaḥ sākṣinimittamīkṣitṛtvaṁ pradhānasyāpi kalpyeta, yathāgninimittamayaḥpiṇḍāderdagdhṛtvam ; tathā sati yannimittamīkṣitṛtvaṁ pradhānasya, tadeva sarvajñaṁ brahma mukhyaṁ jagataḥ kāraṇamiti yuktam । yatpunaruktaṁ brahmaṇo'pi na mukhyaṁ sarvajñatvamupapadyate, nityajñānakriyatve jñānakriyāṁ prati svātantryāsambhavāditi ; atrocyateidaṁ tāvadbhavānpraṣṭavyaḥkathaṁ nityajñānakriyatve sarvajñatvahāniriti । yasya hi sarvaviṣayāvabhāsanakṣamaṁ jñānaṁ nityamasti, so'sarvajña iti vipratiṣiddham । anityatve hi jñānasya, kadācijjānāti kadācinna jānātītyasarvajñatvamapi syāt ।
nāsau jñānanityatve doṣo'sti । jñānanityatve jñānaviṣayaḥ svātantryavyapadeśo nopapadyate iti cet , na ; pratatauṣṇyaprakāśe'pi savitaridahati’ ‘prakāśayatiiti svātantryavyapadeśadarśanāt । nanu saviturdāhyaprakāśyasaṁyoge satidahati’ ‘prakāśayatiiti vyapadeśaḥ syāt ; na tu brahmaṇaḥ prāgutpatterjñānakarmasaṁyogo'stīti viṣamo dṛṣṭāntaḥ । na ; asatyapi karmaṇisavitā prakāśateiti kartṛtvavyapadeśadarśanāt , evamasatyapi jñānakarmaṇi brahmaṇaḥtadaikṣataiti kartṛtvavyapadeśopapatterna vaiṣamyam । karmāpekṣāyāṁ tu brahmaṇi īkṣitṛtvaśrutayaḥ sutarāmupapannāḥ । kiṁ punastatkarma, yatprāgutpatterīśvarajñānasya viṣayo bhavatītitattvānyatvābhyāmanirvacanīye nāmarūpe avyākṛte vyācikīrṣite iti brūmaḥ । yatprasādāddhi yogināmapyatītānāgataviṣayaṁ pratyakṣaṁ jñānamicchanti yogaśāstravidaḥ, kimu vaktavyaṁ tasya nityasiddhasyeśvarasya sṛṣṭisthitisaṁhṛtiviṣayaṁ nityajñānaṁ bhavatīti । yadapyuktaṁ prāgutpatterbrahmaṇaḥ śarīrādisambandhamantareṇekṣitṛtvamanupapannamiti, na taccodyamavatarati ; savitṛprakāśavadbrahmaṇo jñānasvarūpanityatvena jñānasādhanāpekṣānupapatteḥ । api cāvidyādimataḥ saṁsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ syāt ; na jñānapratibandhakāraṇarahitasyeśvarasya । mantrau cemāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṁ ca darśayataḥna tasya kāryaṁ karaṇaṁ ca vidyate na tatsamaścābhyadhikaśca dṛśyate । parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca’ (śve. u. 6 । 8) iti । apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ । sa vetti vedyaṁ na ca tasyāsti vettā tamāhuragryaṁ puruṣaṁ mahāntam’ (śve. u. 3 । 19) iti ca । nanu nāsti tava jñānapratibandhakāraṇavānīśvarādanyaḥ saṁsārīnānyo'to'sti draṣṭā ... nānyo'to'sti vijñātā’ (bṛ. u. 3 । 7 । 23) ityādiśruteḥ ; tatra kimidamucyatesaṁsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ, neśvarasyeti ? atrocyatesatyaṁ neśvarādanyaḥ saṁsārī ; tathāpi dehādisaṅghātopādhisambandha iṣyata eva, ghaṭakarakagiriguhādyupādhisambandha iva vyomnaḥ ; tatkṛtaśca śabdapratyayavyavahāro lokasya dṛṣṭaḥ — ‘ghaṭacchidram’ ‘karakacchidramityādiḥ, ākāśāvyatireke'pi ; tatkṛtā kāśe ghaṭākāśādibhedamithyābuddhirdṛṣṭā ; tathehāpi dehādisaṅghātopādhisambandhāvivekakṛteśvarasaṁsāribhedamithyābuddhiḥ । dṛśyate tmana eva sato dehādisaṅghāte'nātmanyātmatvābhiniveśo mithyābuddhimātreṇa pūrvapūrveṇa । sati caivaṁ saṁsāritve dehādyapekṣamīkṣitṛtvamupapannaṁ saṁsāriṇaḥ । yadapyuktaṁ pradhānasyānekātmakatvānmṛdādivatkāraṇatvopapattirnāsaṁhatasya brahmaṇa iti, tatpradhānasyāśabdatvenaiva pratyuktam । yathā tu tarkeṇāpi brahmaṇa eva kāraṇatvaṁ nirvoḍhuṁ śakyate, na pradhānādīnām , tathā prapañcayiṣyati na vilakṣaṇatvādasya ...’ (bra. sū. 2 । 1 । 4) ityevamādinā ॥ 5 ॥
atrāhayaduktaṁ nācetanaṁ pradhānaṁ jagatkāraṇamīkṣitṛtvaśravaṇāditi, tadanyathāpyupapadyate ; acetane'pi cetanavadupacāradarśanāt । yathā pratyāsannapatanatāṁ nadyāḥ kūlasyālakṣyakūlaṁ pipatiṣatiityacetane'pi kūle cetanavadupacāro dṛṣṭaḥ, tadvadacetane'pi pradhāne pratyāsannasarge cetanavadupacāro bhaviṣyatitadaikṣataiti । yathā loke kaściccetanaḥsnātvā bhuktvā cāparāhṇe grāmaṁ rathena gamiṣyāmiitīkṣitvā anantaraṁ tathaiva niyamena pravartate, tathā pradhānamapi mahadādyākāreṇa niyamena pravartate ; tasmāccetanavadupacaryate । kasmātpunaḥ kāraṇāt vihāya mukhyamīkṣitṛtvam aupacārikaṁ tatkalpyate ? tatteja aikṣata’ (chā. u. 6 । 2 । 3) āpa aikṣanta’ (chā. u. 6 । 2 । 4) iti cācetanayorapyaptejasoścetanavadupacāradarśanāt ; tasmātsatkartṛkamapīkṣaṇamaupacārikamiti gamyate, upacāraprāye vacanāt ; — ityevaṁ prāpte, idaṁ sūtramārabhyate
gauṇaścennātmaśabdāt ॥ 6 ॥
yaduktaṁ pradhānamacetanaṁ sacchabdavācyaṁ tasminnaupacārikamīkṣitṛtvam aptejasoriveti, tadasat । kasmāt ? ātmaśabdāt ; ‘sadeva somyedamagra āsītityupakramya, tadaikṣata’ (chā. u. 6 । 2 । 3) tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti ca tejobannānāṁ sṛṣṭimuktvā, tadeva prakṛtaṁ sadīkṣitṛ tāni ca tejobannāni devatāśabdena parāmṛśyāha — ‘seyaṁ devataikṣatahantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti । tatra yadi pradhānamacetanaṁ guṇavṛttyekṣitṛ kalpyeta, tadeva prakṛtatvātseyaṁ devatāiti parāmṛśyeta ; na tadā devatā jīvamātmaśabdenābhidadhyāt । jīvo hi nāma cetanaḥ śarīrādhyakṣaḥ prāṇānāṁ dhārayitā, tatprasiddhernirvacanācca । sa kathamacetanasya pradhānasyātmā bhavet । ātmā hi nāma svarūpam । nācetanasya pradhānasya cetano jīvaḥ svarūpaṁ bhavitumarhati । atha tu cetanaṁ brahma mukhyamīkṣitṛ parigṛhyeta, tasya jīvaviṣaya ātmaśabdaprayoga upapadyate । tathā sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo’ (chā. u. 6 । 14 । 3) ityatrasa ātmāiti prakṛtaṁ sadaṇimānamātmānamātmaśabdenopadiśya, ‘tattvamasi śvetaketoiti cetanasya śvetaketorātmatvenopadiśati । aptejaso'stu viṣayatvādacetanatvam , nāmarūpavyākaraṇādau ca prayojyatvenaiva nirdeśāt , na cātmaśabdavatkiñcinmukhyatve kāraṇamastīti yuktaṁ kūlavadgauṇatvamīkṣitṛtvasya । tayorapi sadadhiṣṭhitatvāpekṣamevekṣitṛtvam । satastvātmaśabdānna gauṇamīkṣitṛtvamityuktam ॥ 6 ॥
athocyetaacetane'pi pradhāne bhavatyātmaśabdaḥ, ātmanaḥ sarvārthakāritvāt ; yathā rājñaḥ sarvārthakāriṇi bhṛtye bhavatyātmaśabdaḥmamātmā bhadrasenaḥiti । pradhānaṁ hi puruṣasyātmano bhogāpavargau kurvadupakaroti, rājña iva bhṛtyaḥ sandhivigrahādiṣu vartamānaḥ । athavaika evātmaśabdaścetanācetanaviṣayo bhaviṣyati, ‘bhūtātmā’ ‘indriyātmāiti ca prayogadarśanāt ; yathaika eva jyotiḥśabdaḥ kratujvalanaviṣayaḥ । tatra kuta etadātmaśabdādīkṣateragauṇatvamityata uttaraṁ paṭhati
tanniṣṭhasya mokṣopadeśāt ॥ 7 ॥
na pradhānamacetanamātmaśabdālambanaṁ bhavitumarhati ; ‘sa ātmāiti prakṛtaṁ sadaṇimānamādāya, ‘tattvamasi śvetaketoiti cetanasya śvetaketormokṣayitavyasya tanniṣṭhāmupadiśya, ācāryavānpuruṣo veda tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsye’ (chā. u. 6 । 14 । 2) iti mokṣopadeśāt । yadi hyacetanaṁ pradhānaṁ sacchabdavācyamtat asiiti grāhayet , mumukṣuṁ cetanaṁ santamacetano'sīti, tadā viparītavādi śāstraṁ puruṣasyānarthāyetyapramāṇaṁ syāt । na tu nirdoṣaṁ śāstramapramāṇaṁ kalpayituṁ yuktam । yadi cājñasya sato mumukṣoracetanamanātmānamātmetyupadiśetpramāṇabhūtaṁ śāstram , sa śraddadhānatayā andhagolāṅgūlanyāyena tadātmadṛṣṭiṁ na parityajet , tadvyatiriktaṁ cātmānaṁ na pratipadyeta ; tathā sati puruṣārthādvihanyeta, anarthaṁ ca ṛcchet । tasmādyathā svargādyarthino'gnihotrādisādhanaṁ yathābhūtamupadiśati, tathā mumukṣorapisa ātmā tattvamasi śvetaketoiti yathābhūtamevātmānamupadiśatīti yuktam । evaṁ ca sati taptaparaśugrahaṇamokṣadṛṣṭāntena satyābhisandhasya mokṣopadeśa upapadyate । anyathā hyamukhye sadātmatattvopadeśe, ahamukthamasmīti vidyāt’ (ai. ā. 2 । 1 । 2 । 6) itivatsampanmātramidamanityaphalaṁ syāt ; tatra mokṣopadeśo nopapadyeta । tasmānna sadaṇimanyātmaśabdasya gauṇatvam । bhṛtye tu svāmibhṛtyabhedasya pratyakṣatvādupapanno gauṇa ātmaśabdaḥmamātmā bhadrasenaḥiti । api ca kvacidgauṇaḥ śabdo dṛṣṭa iti naitāvatā śabdapramāṇake'rthe gauṇīkalpanā nyāyyā, sarvatrānāśvāsaprasaṅgāt । yattūktaṁ cetanācetanayoḥ sādhāraṇa ātmaśabdaḥ, kratujvalanayoriva jyotiḥśabda iti, tanna ; anekārthatvasyānyāyyatvāt । tasmāccetanaviṣaya eva mukhya ātmaśabdaścetanatvopacārādbhūtādiṣu prayujyate — ‘bhūtātmā’ ‘indriyātmāiti ca । sādhāraṇatve'pyātmaśabdasya na prakaraṇamupapadaṁ kiñcinniścāyakamantareṇānyataravṛttitā nirdhārayituṁ śakyate । na cātrācetanasya niścāyakaṁ kiñcitkāraṇamasti । prakṛtaṁ tu sadīkṣitṛ sannihitaśca cetanaḥ śvetaketuḥ । na hi cetanasya śvetaketoracetana ātmā sambhavatītyavocāma । tasmāccetanaviṣaya ihātmaśabda iti niścīyate । jyotiḥśabdo'pi laukikena prayogeṇa jvalana eva rūḍhaḥ, arthavādakalpitena tu jvalanasādṛśyena kratau pravṛtta ityadṛṣṭāntaḥ । athavā pūrvasūtra evātmaśabdaṁ nirastasamastagauṇatvasādhāraṇatvāśaṅkatayā vyākhyāya, tataḥ svatantra eva pradhānakāraṇanirākaraṇaheturvyākhyeyaḥ — ‘tanniṣṭhasya mokṣopadeśātiti । tasmānnācetanaṁ pradhānaṁ sacchabdavācyam ॥ 7 ॥
kutaśca na pradhānaṁ sacchabdavācyam ? —
heyatvāvacanācca ॥ 8 ॥
yadyanātmaiva pradhānaṁ sacchabdavācyam , ‘sa ātmā tattvamasiitīhopadiṣṭaṁ syāt ; sa tadupadeśaśravaṇādanātmajñatayā tanniṣṭho bhūditi, mukhyamātmānamupadidikṣu śāstraṁ tasya heyatvaṁ brūyāt । yathārundhatīṁ didarśayiṣustatsamīpasthāṁ sthūlāṁ tārāmamukhyāṁ prathamamarundhatīti grāhayitvā, tāṁ pratyākhyāya, paścādarundhatīmeva grāhayati ; tadvannāyamātmeti brūyāt । na caivamavocat । sanmātrātmāvagatiniṣṭhaiva hi ṣaṣṭhaprapāṭhakaparisamāptirdṛśyate । caśabdaḥ pratijñāvirodhābhyuccayapradarśanārthaḥ । satyapi heyatvavacane pratijñāvirodhaḥ prasajyeta । kāraṇavijñānāddhi sarvaṁ vijñātamiti pratijñātamuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātamiti ; kathaṁ nu bhagavaḥ sa ādeśo bhavatīti’ (chā. u. 6 । 1 । 3) ; yathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaṁ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) evaṁ somya sa ādeśo bhavati’ (chā. u. 6 । 1 । 6) iti vākyopakrame śravaṇāt । na ca sacchabdavācye pradhāne bhogyavargakāraṇe heyatvenāheyatvena vijñāte bhoktṛvargo vijñāto bhavati, apradhānavikāratvādbhoktṛvargasya । tasmānna pradhānaṁ sacchabdavācyam ॥ 8 ॥
kutaśca na pradhānaṁ sacchabdavācyam ? —
svāpyayāt ॥ 9 ॥
tadeva sacchabdavācyaṁ kāraṇaṁ prakṛtya śrūyateyatraitatpuruṣaḥ svapiti nāma, satā somya tadā sampanno bhavati ; svamapīto bhavati ; tasmādenaṁ svapitītyācakṣate ; svaṁ hyapīto bhavati’ (chā. u. 6 । 8 । 1) iti । eṣā śrutiḥ svapitītyetatpuruṣasya lokaprasiddhaṁ nāma nirvakti । svaśabdenehātmocyate । yaḥ prakṛtaḥ sacchabdavācyastamapīto bhavatyapigato bhavatītyarthaḥ । apipūrvasyaiterlayārthatvaṁ prasiddham , prabhavāpyayāvityutpattipralayayoḥ prayogadarśanāt । manaḥpracāropādhiviśeṣasambandhādindriyārthāngṛhṇaṁstadviśeṣāpanno jīvo jāgarti ; tadvāsanāviśiṣṭaḥ svapnānpaśyanmanaḥśabdavācyo bhavati ; sa upādhidvayoparame suṣuptāvasthāyāmupādhikṛtaviśeṣābhāvātsvātmani pralīna iveti svaṁ hyapīto bhavati’ (chā. u. 6 । 8 । 1) ityucyate । yathā hṛdayaśabdanirvacanaṁ śrutyā darśitamsa eṣa ātmā hṛdi, tasyaitadeva niruktamhṛdyayamiti ; tasmāddhṛdayamiti’ (chā. u. 8 । 3 । 3); yathā vāśanāyodanyāśabdapravṛttimūlaṁ darśayati śrutiḥāpa eva tadaśitaṁ nayante’ (chā. u. 6 । 8 । 3) teja eva tatpītaṁ nayate’ (chā. u. 6 । 8 । 5) iti ca ; evaṁ svamātmānaṁ sacchabdavācyamapīto bhavati itīmamarthaṁ svapitināmanirvacanena darśayati । na ca cetana ātmā acetanaṁ pradhānaṁ svarūpatvena pratipadyeta । yadi punaḥ pradhānamevātmīyatvātsvaśabdenaivocyeta, evamapi cetano'cetanamapyetīti viruddhamāpadyeta । śrutyantaraṁ caprājñenātmanā sampariṣvakto na bāhyaṁ kiñcana veda nāntaram’ (bṛ. u. 4 । 3 । 21) iti suṣuptāvasthāyāṁ cetane apyayaṁ darśayati । ato yasminnapyayaḥ sarveṣāṁ cetanānāṁ taccetanaṁ sacchabdavācyaṁ jagataḥ kāraṇaṁ, na pradhānam ॥ 9 ॥
kutaśca na pradhānaṁ jagataḥ kāraṇam ? —
gatisāmānyāt ॥ 10 ॥
yadi tārkikasamaya ivavedānteṣvapi bhinnā kāraṇāvagatirabhaviṣyat , kvaciccetanaṁ brahma jagataḥ kāraṇam , kvacidacetanaṁ pradhānam , kvacidanyadeveti ; tataḥ kadācitpradhānakāraṇavādānurodhenāpīkṣatyādiśravaṇamakalpayiṣyat । na tvetadasti । samānaiva hi sarveṣu vedānteṣu cetanakāraṇāvagatiḥ । yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṁ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ’ (kau. u. 3 । 3) iti, tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti, ātmata evedaṁ sarvam’ (chā. u. 7 । 26 । 1) iti, ātmana eṣa prāṇo jāyate’ (pra. u. 3 । 3) iti ca ātmanaḥ kāraṇatvaṁ darśayanti sarve vedāntāḥ । ātmaśabdaśca cetanavacana ityavocāma । mahacca prāmāṇyakāraṇametat , yadvedāntavākyānāṁ cetanakāraṇatve samānagatitvam , cakṣudīnāmiva rūpādiṣu । ato gatisāmānyātsarvajñaṁ brahma jagataḥ kāraṇam ॥ 10 ॥
kutaśca sarvajñaṁ brahma jagataḥ kāraṇam ? —
śrutatvācca ॥ 11 ॥
svaśabdenaiva ca sarvajña īśvaro jagataḥ kāraṇamiti śrūyate, śvetāśvatarāṇāṁ mantropaniṣadi sarvajñamīśvaraṁ prakṛtyasa kāraṇaṁ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ’ (śve. u. 6 । 9) iti । tasmātsarvajñaṁ brahma jagataḥ kāraṇam , nācetanaṁ pradhānamanyadveti siddham ॥ 11 ॥
janmādyasya yataḥityārabhyaśrutatvāccaityetadantaiḥ sūtrairyānyudāhṛtāni vedāntavākyāni, teṣāṁ sarvajñaḥ sarvaśaktirīśvaro jagato janmasthitilayakāraṇamityetasyārthasya pratipādakatvaṁ nyāyapūrvakaṁ pratipāditam । gatisāmānyopanyāsena ca sarve vedāntāścetanakāraṇavādina iti vyākhyātam । ataḥ parasya granthasya kimutthānamiti, ucyatedvirūpaṁ hi brahmāvagamyatenāmarūpavikārabhedopādhiviśiṣṭam , tadviparītaṁ ca sarvopādhivivarjitam । yatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 14) yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam ; yo vai bhūmā tadamṛtamatha yadalpaṁ tanmartyam’ (chā. u. 7 । 24 । 1) sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam । amṛtasya paraṁ setuṁ dagdhendhanamivānalam’ (śve. u. 6 । 19) neti neti’ (bṛ. u. 2 । 3 । 6) asthūlamanaṇvahrasvamadīrgham’ (bṛ. u. 3 । 8 । 8)nyūnamanyatsthānaṁ sampūrṇamanyatiti caivaṁ sahasraśo vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṁ darśayanti vedāntavākyāni । tatrāvidyāvasthāyāṁ brahmaṇa upāsyopāsakādilakṣaṇaḥ sarvo vyavahāraḥ । tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni, kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni । teṣāṁ guṇaviśeṣopādhibhedena bhedaḥ । eka eva tu paramātmeśvarastaistairguṇaviśeṣairviśiṣṭa upāsyo yadyapi bhavati, tathāpi yathāguṇopāsanameva phalāni bhidyante ; ‘taṁ yathā yathopāsate tadeva bhavatiiti śruteḥ, yathākraturasmiṅlloke puruṣo bhavati, tathetaḥ pretya bhavati’ (chā. u. 3 । 14 । 1) iti ca । smṛteścayaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram । taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ’ (bha. gī. 8 । 6) iti । yadyapyeka ātmā sarvabhūteṣu sthāvarajaṅgameṣu gūḍhaḥ, tathāpi cittopādhiviśeṣatāratamyādātmanaḥ kūṭasthanityasyaikarūpasyāpyuttarottaramāviṣkṛtasya tāratamyamaiśvaryaśaktiviśeṣaiḥ śrūyatetasya ya ātmānamāvistarāṁ veda’ (ai. ā. 2 । 3 । 2 । 1) ityatra । smṛtāvapiyadyadvibhūtimatsattvaṁ śrīmadūrjitameva  । tattadevāvagaccha tvaṁ mama tejoṁ'śasambhavam’ (bha. gī. 10 । 41) iti yatra yatra vibhūtyādyatiśayaḥ, sa sa īśvara ityupāsyatayā codyate । evamihāpyādityamaṇḍale hiraṇmayaḥ puruṣaḥ sarvapāpmodayaliṅgātpara eveti vakṣyati । evam ākāśastalliṅgāt’ (bra. sū. 1 । 1 । 22) ityādiṣu draṣṭavyam । evaṁ sadyomuktikāraṇamapyātmajñānamupādhiviśeṣadvāreṇopadiśyamānamapyavivakṣitopādhisambandhaviśeṣaṁ parāparaviṣayatvena sandihyamānaṁ vākyagatiparyālocanayā nirṇetavyaṁ bhavatiyathehaiva tāvatānandamayo'bhyāsātiti । evamekamapi brahmāpekṣitopādhisambandhaṁ nirastopādhisambandhaṁ copāsyatvena jñeyatvena ca vedānteṣūpadiśyata iti pradarśayituṁ paro grantha ārabhyate । yaccagatisāmānyātityacetanakāraṇanirākaraṇamuktam , tadapi vākyāntarāṇi brahmaviṣayāṇi vyācakṣāṇena brahmaviparītakāraṇaniṣedhena prapañcyate
ānandamayo'bhyāsāt ॥ 12 ॥
taittirīyake annamayaṁ prāṇamayaṁ manomayaṁ vijñānamayaṁ cānukramyāmnāyatetasmādvā etasmādvijñānamayādanyo'ntara ātmānandamayaḥ’ (tai. u. 2 । 5 । 1) iti । tatra saṁśayaḥkimihānandamayaśabdena parameva brahmocyate, yatprakṛtam satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti, kiṁ vānnamayādivadbrahmaṇo'rthāntaramiti । kiṁ tāvatprāptam ? brahmaṇo'rthāntaramamukhya ātmānandamayaḥ syāt । kasmāt ? annamayādyamukhyātmapravāhapatitatvāt । athāpi syātsarvāntaratvādānandamayo mukhya evātmeti ; na syātpriyādyavayavayogācchārīratvaśravaṇācca । mukhyaścedātmā syānna priyādisaṁsparśaḥ syāt । iha tu tasya priyameva śiraḥ’ (tai. u. 2 । 5 । 1) ityādi śrūyate । śārīratvaṁ ca śrūyate — ‘tasyaiṣa eva śārīra ātmā yaḥ pūrvasyaiti । tasya pūrvasya vijñānamayasyaiṣa eva śārīra ātmā ya eṣa ānandamaya ityarthaḥ । na ca saśarīrasya sataḥ priyāpriyasaṁsparśo vārayituṁ śakyaḥ । tasmātsaṁsāryevānandamaya ātmetyevaṁ prāpte, idamucyate
ānandamayo'bhyāsāt’ । para evātmānandamayo bhavitumarhati । kutaḥ ? abhyāsāt । parasminneva hyātmanyānandaśabdo bahukṛtvo'bhyasyate । ānandamayaṁ prastutya raso vai saḥ’ (tai. u. 2 । 7 । 1) iti tasyaiva rasatvamuktvā, ucyaterasaꣳ hyevāyaṁ labdhvānandībhavati । ko hyevānyātkaḥ prāṇyāt । yadeṣa ākāśa ānando na syāt । eṣa hyevānandayāti’ (tai. u. 2 । 7 । 1) (tai. u. 2 । 7 । 1)saiṣānandasya mīmāꣳsā bhavati’ (tai. u. 2 । 8 । 1) etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5) ānandaṁ brahmaṇo vidvānna bibheti kutaścana’ (tai. u. 2 । 9 । 1) iti ; ānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 1) iti ca । śrutyantare ca vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) iti brahmaṇyevānandaśabdo dṛṣṭaḥ । evamānandaśabdasya bahukṛtvo brahmaṇyabhyāsādānandamaya ātmā brahmeti gamyate । yattūktamannamayādyamukhyātmapravāhapatitatvādānandamayasyāpyamukhyatvamiti, nāsau doṣaḥ, ānandamayasya sarvāntaratvāt । mukhyameva hyātmānamupadidikṣu śāstraṁ lokabuddhimanusarat , annamayaṁ śarīramanātmānamatyantamūḍhānāmātmatvena prasiddhamanūdya mūṣāniṣiktadrutatāmrādipratimāvattato'ntaraṁ tato'ntaramityevaṁ pūrveṇa pūrveṇa samānamuttaramuttaramanātmānamātmeti grāhayat , pratipattisaukaryāpekṣayā sarvāntaraṁ mukhyamānandamayamātmānamupadideśeti śliṣṭataram । yathārundhatīdarśane bahvīṣvapi tārāsvamukhyāsvarundhatīṣu darśitāsu , antyā pradarśyate mukhyaivārundhatī bhavati ; evamihāpyānandamayasya sarvāntaratvānmukhyamātmatvam । yattu brūṣe, priyādīnāṁ śirastvādikalpanānupapannā mukhyasyātmana itiatītānantaropādhijanitā ; na svābhāvikītyadoṣaḥ । śārīratvamapyānandamayasyānnamayādiśarīraparamparayā pradarśyamānatvāt ; na punaḥ sākṣādeva śārīratvaṁ saṁsārivat । tasmādānandamayaḥ para evātmā ॥ 12 ॥
vikāraśabdānneti cenna prācuryāt ॥ 13 ॥
atrāhanānandamayaḥ para ātmā bhavitumarhati ; kasmāt ? vikāraśabdāt ; prakṛtivacanādayamanyaḥ śabdo vikāravacanaḥ samadhigataḥānandamayaḥiti, mayaṭo vikārārthatvāt ; tasmādannamayādiśabdavadvikāraviṣaya evāyamānandamayaśabda iti cet , na ; prācuryārthe'pi mayaṭaḥ smaraṇāt । tatprakṛtavacane mayaṭ’ (pā. sū. 5 । 4 । 2) iti hi pracuratāyāmapi mayaṭ smaryate ; yathāannamayo yajñaḥityannapracura ucyate, evamānandapracuraṁ brahmānandamayamucyate । ānandapracuratvaṁ ca brahmaṇo manuṣyatvādārabhyottarasminnuttarasminsthāne śataguṇa ānanda ityuktvā brahmānandasya niratiśayatvāvadhāraṇāt । tasmātprācuryārthe mayaṭ ॥ 13 ॥
taddhetuvyapadeśācca ॥ 14 ॥
itaśca prācuryārthe mayaṭ ; yasmādānandahetutvaṁ brahmaṇo vyapadiśati śrutiḥ — ‘eṣa hyevānandayātiitiānandayatītyarthaḥ । yo hyanyānānandayati sa pracurānanda iti prasiddhaṁ bhavati ; yathā loke yo'nyeṣāṁ dhanikatvamāpādayati sa pracuradhana iti gamyate, tadvat । tasmātprācuryārthe'pi mayaṭaḥ sambhavādānandamayaḥ para evātmā ॥ 14 ॥
māntravarṇikameva ca gīyate ॥ 15 ॥
itaścānandamayaḥ para evātmā ; yasmāt brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ityupakramya, satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityasminmantre yat brahma prakṛtaṁ satyajñānānantaviśeṣaṇairnirdhāritam , yasmādākāśādikrameṇa sthāvarajaṅgamāni bhūtānyajāyanta, yacca bhūtāni sṛṣṭvā tānyanupraviśya guhāyāmavasthitaṁ sarvāntaram , yasya vijñānāyaanyo'ntara ātmā’ ‘anyo'ntara ātmāiti prakrāntam , tanmāntravarṇikameva brahmeha gīyateanyo'ntara ātmānandamayaḥ’ (tai. u. 2 । 5 । 1) iti । mantrabrāhmaṇayoścaikārthatvaṁ yuktam , avirodhāt । anyathā hi prakṛtahānāprakṛtaprakriye syātām । na nnamayādibhya ivānandamayādanyo'ntara ātmābhidhīyate । etanniṣṭhaiva ca saiṣā bhārgavī vāruṇī vidyā’ (tai. u. 3 । 6 । 1)ānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 1) iti । tasmādānandamayaḥ para evātmā ॥ 15 ॥
netaro'nupapatteḥ ॥ 16 ॥
itaścānandamayaḥ para evātmā, netaraḥ ; itara īśvarādanyaḥ saṁsārī jīva ityarthaḥ । na jīva ānandamayaśabdenābhidhīyate । kasmāt ? anupapatteḥ । ānandamayaṁ hi prakṛtya śrūyateso'kāmayata । bahu syāṁ prajāyeyeti । sa tapo'tapyata । sa tapastaptvā । idaꣳ sarvamasṛjata । yadidaṁ kiñca’ (tai. u. 2 । 6 । 1) iti । tatra prākśarīrādyutpatterabhidhyānam , sṛjyamānānāṁ ca vikārāṇāṁ sraṣṭuravyatirekaḥ, sarvavikārasṛṣṭiśca na parasmādātmano'nyatropapadyate ॥ 16 ॥
bhedavyapadeśācca ॥ 17 ॥
itaśca nānandamayaḥ saṁsārī ; yasmādānandamayādhikāre raso vai saḥ । rasaꣳ hyevāyaṁ labdhvānandī bhavati’ (tai. u. 2 । 7 । 1) iti jīvānandamayau bhedena vyapadiśati । na hi labdhaiva labdhavyo bhavati । kathaṁ tarhiātmānveṣṭavyaḥ’ ‘ātmalābhānna paraṁ vidyateiti śrutismṛtī, yāvatā na labdhaiva labdhavyo bhavatītyuktam ? bāḍhamtathāpyātmano'pracyutātmabhāvasyaiva satastattvānavabodhanimitto mithyaiva dehādiṣvanātmasu ātmatvaniścayo laukiko dṛṣṭaḥ । tena dehādibhūtasyātmano'pi ātmāananviṣṭaḥanveṣṭavyaḥ’, alabdhaḥlabdhavyaḥ’, aśrutaḥśrotavyaḥ’, amataḥmantavyaḥ’, avijñātaḥvijñātavyaḥ’ — ityādibhedavyapadeśa upapadyate । pratiṣidhyata eva tu paramārthataḥ sarvajñātparameśvarādanyo draṣṭā śrotā nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityādinā । parameśvarastu avidyākalpitācchārīrātkarturbhoktuḥ vijñānātmākhyāt anyaḥ ; yathā māyāvinaścarmakhaḍgadharātsūtreṇākāśamadhirohataḥ sa eva māyāvī paramārtharūpo bhūmiṣṭho'nyaḥ ; yathā ghaṭākāśādupādhiparicchinnādanupādhiparicchinna ākāśo'nyaḥ । īdṛśaṁ ca vijñānātmaparamātmabhedamāśrityanetaro'nupapatteḥ’ ‘bhedavyapadeśāccaityuktam ॥17 ॥
kāmācca nānumānāpekṣā ॥ 18 ॥
ānandamayādhikāre ca so'kāmayata bahu syāṁ prajāyeyeti’ (tai. u. 2 । 6 । 1) iti kāmayitṛtvanirdeśāt nānumānikamapi sāṁkhyaparikalpitamacetanaṁ pradhānamānandamayatvena kāraṇatvena apekṣitavyam । īkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) iti nirākṛtamapi pradhānaṁ pūrvasūtrodāhṛtāṁ kāmayitṛtvaśrutimāśritya prasaṅgātpunarnirākriyate gatisāmānyaprapañcanāya ॥ 18 ॥
asminnasya ca tadyogaṁ śāsti ॥ 19 ॥
itaśca na pradhāne jīve vānandamayaśabdaḥ ; yasmādasminnānandamaye prakṛta ātmani, pratibuddhasyāsya jīvasya, tadyogaṁ śāstitadātmanā yogastadyogaḥ, tadbhāvāpattiḥ, muktirityarthaḥtadyogaṁ śāsti śāstramyadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṁ pratiṣṭhāṁ vindate । atha so'bhayaṁ gato bhavati । yadā hyevaiṣa etasminnudaramantaraṁ kurute । atha tasya bhayaṁ bhavati’ (tai. u. 2 । 7 । 1)iti । etaduktaṁ bhavatiyadaitasminnānandamaye'lpamapyantaramatādātmyarūpaṁ paśyati, tadā saṁsārabhayānna nivartate ; yadā tvetasminnānandamaye nirantaraṁ tādātmyena pratitiṣṭhati, tadā saṁsārabhayānnivartata iti । tacca paramātmaparigrahe ghaṭate, na pradhānaparigrahe jīvaparigrahe  । tasmādānandamayaḥ paramātmeti sthitam ॥ 19 ॥
idaṁ tviha vaktavyamsa eṣa puruṣo'nnarasamayaḥ’ (tai. u. 2 । 1 । 1)tasmādvā etasmādannarasamayādanyo'ntara ātmā prāṇamayaḥ’ (tai. u. 2 । 2 । 1)tasmāt anyo'ntara ātmā manomayaḥ’ (tai. u. 2 । 3 । 1)tasmāt anyo'ntara ātmā vijñānamayaḥ’ (tai. u. 2 । 4 । 1) iti ca vikārārthe mayaṭ‍pravāhe sati, ānandamaya evākasmādardhajaratīyanyāyena kathamiva mayaṭaḥ prācuryārthatvaṁ brahmaviṣayatvaṁ cāśrīyata iti । māntravarṇikabrahmādhikārāditi cet , na ; annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ । atrāhayuktamannamayādīnāmabrahmatvam , tasmāttasmādāntarasyāntarasyānyasyānyasyātmana ucyamānatvāt ; ānandamayāttu na kaścidanya āntara ātmocyate ; tenānandamayasya brahmatvam , anyathā prakṛtahānāprakṛtaprakriyāprasaṅgāditi । atrocyateyadyapyannamayādibhya ivānandamayātanyo'ntara ātmāiti na śrūyate, tathāpi nānandamayasya brahmatvam ; yata ānandamayaṁ prakṛtya śrūyatetasya priyameva śiraḥ, modo dakṣiṇaḥ pakṣaḥ, pramoda uttaraḥ pakṣaḥ, ānanda ātmā, brahma pucchaṁ pratiṣṭhā’ (tai. u. 2 । 5 । 1) iti । tatra yadbrahmeha mantravarṇe prakṛtam satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti, tadihabrahma pucchaṁ pratiṣṭhāityucyate । tadvijijñāpayiṣayaivānnamayādaya ānandamayaparyantāḥ pañca kośāḥ kalpyante । tatra kutaḥ prakṛtahānāprakṛtaprakriyāprasaṅgaḥ । nanvānandamayasyāvayavatvenabrahma pucchaṁ pratiṣṭhāityucyate, annamayādīnāmivaidaṁ pucchaṁ pratiṣṭhāityādi ; tatra kathaṁ brahmaṇaḥ svapradhānatvaṁ śakyaṁ vijñātum ? prakṛtatvāditi brūmaḥ । nanvānandamayāvayavatvenāpi brahmaṇi vijñāyamāne na prakṛtatvaṁ hīyate, ānandamayasya brahmatvāditi ; atrocyatetathā sati tadeva brahma ānandamaya ātmā avayavī, tadeva ca brahma pucchaṁ pratiṣṭhā avayava ityasāmañjasyaṁ syāt । anyataraparigrahe tu yuktambrahma pucchaṁ pratiṣṭhāityatraiva brahmanirdeśa āśrayitum , brahmaśabdasaṁyogāt ; nānandamayavākye, brahmaśabdasaṁyogābhāvāditi । api ca brahma pucchaṁ pratiṣṭhetyuktvedamucyatetadapyeṣa śloko bhavati । asanneva sa bhavati । asadbrahmeti veda cet । asti brahmeti cedveda । santamenaṁ tato viduḥ’ (tai. u. 2 । 6 । 1) iti । asmiṁśca śloke'nanukṛṣyānandamayaṁ brahmaṇa eva bhāvābhāvavedanayorguṇadoṣābhidhānādgamyate — ‘brahma pucchaṁ pratiṣṭhāityatra brahmaṇa eva svapradhānatvamiti । na cānandamayasyātmano bhāvābhāvāśaṅkā yuktā, priyamodādiviśiṣṭasyānandamayasya sarvalokaprasiddhatvāt । kathaṁ punaḥ svapradhānaṁ sadbrahma ānandamayasya pucchatvena nirdiśyate — ‘brahma pucchaṁ pratiṣṭhāiti ? naiṣa doṣaḥ । pucchavatpuccham , pratiṣṭhā parāyaṇamekanīḍaṁ laukikasyānandajātasya brahmānandaḥ ityetadanena vivakṣyate, nāvayavatvam ; etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti’ (bṛ. u. 4 । 3 । 32) iti śrutyantarāt । api nandamayasya brahmatve priyādyavayavatvena saviśeṣaṁ brahmābhyupagantavyam ; nirviśeṣaṁ tu brahma vākyaśeṣe śrūyate, vāṅmanasayoragocaratvābhidhānātyato vāco nivartante । aprāpya manasā saha । ānandaṁ brahmaṇo vidvān । na bibheti kutaścana’ (tai. u. 2 । 9 । 1) iti । api nandapracura ityukte duḥkhāstitvamapi gamyate ; prācuryasya loke pratiyogyalpatvāpekṣatvāt । tathā ca sati yatra nānyatpaśyati, nānyacchṛṇoti, nānyadvijānāti, sa bhūmā’ (chā. u. 7 । 24 । 1) iti bhūmni brahmaṇi tadvyatiriktābhāvaśrutiruparudhyeta । pratiśarīraṁ ca priyādibhedādānandamayasya bhinnatvam ; brahma tu na pratiśarīraṁ bhidyate, satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityānantyaśruteḥ eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. u. 6 । 11) iti ca śrutyantarāt । na cānandamayasyābhyāsaḥ śrūyate । prātipadikārthamātrameva hi sarvatrābhyasyateraso vai saḥ । rasaꣳ hyevāyaṁ labdhvānandī bhavati । ko hyevānyātkaḥ prāṇyāt । yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) (tai. u. 2 । 7 । 1)saiṣānandasya mīmāꣳsā bhavati’ (tai. u. 2 । 8 । 1)ānandaṁ brahmaṇo vidvānna bibheti kutaścaneti’ (tai. u. 2 । 9 । 1) ānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 1) iti ca । yadi nandamayaśabdasya brahmaviṣayatvaṁ niścitaṁ bhavet , tata uttareṣvānandamātraprayogeṣvapyānandamayābhyāsaḥ kalpyeta ; na tvānandamayasya brahmatvamasti, priyaśirastvādibhirhetubhirityavocāma ; tasmācchrutyantare vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) ityānandaprātipadikasya brahmaṇi prayogadarśanāt , yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) iti brahmaviṣayaḥ prayogo na tvānandamayābhyāsa ityavagantavyam । yastvayaṁ mayaḍantasyaivānandamayaśabdasyābhyāsaḥ etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5) iti, na tasya brahmaviṣayatvamasti ; vikārātmanāmevānnamayādīnāmanātmanāmupasaṅkramitavyānāṁ pravāhe paṭhitatvāt । nanvānandamayasyopasaṅkramitavyasyānnamayādivadabrahmatve sati naiva viduṣo brahmaprāptiḥ phalaṁ nirdiṣṭaṁ bhavet । naiṣa doṣaḥ, ānandamayopasaṅkramaṇanirdeśenaiva viduṣaḥ pucchapratiṣṭhābhūtabrahmaprāpteḥ phalasya nirdiṣṭatvāt , ‘tadapyeṣa śloko bhavati’ ‘yato vāco nivartanteityādinā ca prapañcyamānatvāt । tvānandamayasannidhāne so'kāmayata bahu syāṁ prajāyeyeti’ (tai. u. 2 । 6 । 1) itīyaṁ śrutirudāhṛtā, brahma pucchaṁ pratiṣṭhāityanena sannihitatareṇa brahmaṇā sambadhyamānā nānandamayasya brahmatāṁ pratibodhayati । tadapekṣatvāccottarasya granthasya raso vai saḥ’ (tai. u. 2 । 7 । 1) ityādernānandamayaviṣayatā । nanuso'kāmayataiti brahmaṇi puṁliṅganirdeśo nopapadyate । nāyaṁ doṣaḥ, ‘tasmādvā etasmādātmana ākāśaḥ sambhūtaḥityatra puṁliṅgenāpyātmaśabdena brahmaṇaḥ prakṛtatvāt । yattu bhārgavī vāruṇī vidyāānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 1) iti, tasyāṁ mayaḍaśravaṇātpriyaśirastvādyaśravaṇācca yuktamānandasya brahmatvam । tasmādaṇumātramapi viśeṣamanāśritya na svata eva priyaśirastvādi brahmaṇa upapadyate । na ceha saviśeṣaṁ brahma pratipipādayiṣitam , vāṅmanasagocarātikramaśruteḥ । tasmādannamayādiṣvivānandamaye'pi vikārārtha eva mayaṭ vijñeyaḥ, na prācuryārthaḥ
sūtrāṇi tvevaṁ vyākhyeyāni — ‘brahma pucchaṁ pratiṣṭhāityatra kimānandamayāvayavatvena brahma vivakṣyate, uta svapradhānatveneti । pucchaśabdādavayavatveneti prāpte, ucyateānandamayo'bhyāsātānandamaya ātmā ityatrabrahma pucchaṁ pratiṣṭhāiti svapradhānameva brahmopadiśyate ; abhyāsātasanneva sa bhavatiityasminnigamanaśloke brahmaṇa eva kevalasyābhyasyamānatvāt । vikāraśabdānneti cenna prācuryātvikāraśabdenāvayavaśabdo'bhipretaḥ ; pucchamityavayavaśabdānna svapradhānatvaṁ brahmaṇa iti yaduktam , tasya parihāro vaktavyaḥ ; atrocyatenāyaṁ doṣaḥ, prācuryādapyavayavaśabdopapatteḥ ; prācuryaṁ prāyāpattiḥ, avayavaprāye vacanamityarthaḥ ; annamayādīnāṁ hi śiraādiṣu pucchānteṣvavayaveṣūkteṣvānandamayasyāpi śiraādīnyavayavāntarāṇyuktvā avayavaprāyāpattyābrahma pucchaṁ pratiṣṭhāityāha, nāvayavavivakṣayā ; yatkāraṇamabhyāsātiti svapradhānatvaṁ brahmaṇaḥ samarthitam । taddhetuvyapadeśāccasarvasya hi vikārajātasya sānandamayasya kāraṇatvena brahma vyapadiśyateidaꣳ sarvamasṛjata, yadidaṁ kiñca’ (tai. u. 2 । 6 । 1) iti । na ca kāraṇaṁ sadbrahma svavikārasyānandamayasya mukhyayā vṛttyāvayava upapadyate । aparāṇyapi sūtrāṇi yathāsambhavaṁ pucchavākyanirdiṣṭasyaiva brahmaṇa upapādakāni draṣṭavyāni ॥12 – 19 ॥
antastaddharmopadeśāt ॥ 20 ॥
idamāmnāyateatha ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa ā praṇakhātsarva eva suvarṇaḥ’ (chā. u. 1 । 6 । 6)tasya yathā kapyāsaṁ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṁ veda’ (chā. u. 1 । 6 । 7)‘... ityadhidaivatam’ (chā. u. 1 । 6 । 8) athādhyātmam ...’ (chā. u. 1 । 7 । 1) atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate’ (chā. u. 1 । 7 । 5) ityādi । tatra saṁśayaḥkiṁ vidyākarmātiśayavaśātprāptotkarṣaḥ kaścitsaṁsārī sūryamaṇḍale cakṣuṣi copāsyatvena śrūyate, kiṁ nityasiddhaḥ parameśvara iti । kiṁ tāvatprāptam ? saṁsārīti । kutaḥ ? rūpavattvaśravaṇāt । ādityapuruṣe tāvathiraṇyaśmaśruḥityādi rūpamudāhṛtam ; akṣipuruṣe'pi tadevātideśena prāpyatetasyaitasya tadeva rūpaṁ yadamuṣya rūpamiti । na ca parameśvarasya rūpavattvaṁ yuktam , aśabdamasparśamarūpamavyayam’ (ka. u. 1 । 3 । 15) iti śruteḥ ; ādhāraśravaṇācca — ‘ya eṣo'ntarāditye ya eṣo'ntarakṣiṇiiti । na hyanādhārasya svamahimapratiṣṭhasya sarvavyāpinaḥ parameśvarasyādhāra upadiśyeta । sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni’ (chā. u. 7 । 24 । 1) iti ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) iti ca śrutī bhavataḥ । aiśvaryamaryādāśruteścasa eṣa ye cāmuṣmātparāñco lokāsteṣāṁ ceṣṭe devakāmānāṁ ca’ (chā. u. 1 । 6 । 8) ityādityapuruṣasya aiśvaryamaryādā ; sa eṣa ye caitasmādarvāñco lokāsteṣāṁ ceṣṭe manuṣyakāmānāṁ ca’ (chā. u. 1 । 7 । 6) ityakṣipuruṣasya । na ca parameśvarasya maryādāvadaiśvaryaṁ yuktam ; eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṁ lokānāmasaṁbhedāya’ (bṛ. u. 4 । 4 । 22) ityaviśeṣaśruteḥ । tasmānnākṣyādityayorantaḥ parameśvara ityevaṁ prāpte brūmaḥ
antastaddharmopadeśāt iti । ‘ya eṣo'ntarāditye’ ‘ya eṣo'ntarakṣiṇiiti ca śrūyamāṇaḥ puruṣaḥ parameśvara eva, na saṁsārī । kutaḥ ? taddharmopadeśāt । tasya hi parameśvarasya dharmā ihopadiṣṭāḥ । tadyathā — ‘tasyoditi nāmaiti śrāvayitvā tasyādityapuruṣasya nāmasa eṣa sarvebhyaḥ pāpmabhya uditaḥiti sarvapāpmāpagamena nirvakti । tadeva ca kṛtanirvacanaṁ nāmākṣipuruṣasyāpyatidiśati — ‘yannāma tannāmaiti । sarvapāpmāpagamaśca paramātmana eva śrūyateya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityādau । tathā cākṣuṣe puruṣesaiva ṛk tatsāma tadukthaṁ tadyajustadbrahmaiti ṛksāmādyātmakatāṁ nirdhārayati । ca parameśvarasyopapadyate, sarvakāraṇatvātsarvātmakatvopapatteḥ । pṛthivyagnyādyātmake cādhidaivatamṛksāme, vākprāṇādyātmake cādhyātmamanukramyāha — ‘tasyarkca sāma ca geṣṇauityadhidaivatam । tathādhyātmamapi — ‘yāvamuṣya geṣṇau tau geṣṇauiti । tacca sarvātmakatve satyevopapadyate । tadya ime vīṇāyāṁ gāyantyetaṁ te gāyanti tasmātte dhanasanayaḥ’ (chā. u. 1 । 7 । 6) iti ca laukikeṣvapi gāneṣvasyaiva gīyamānatvaṁ darśayati । tacca parameśvaraparigraha eva ghaṭateyadyadvibhūtimatsattvaṁ śrīmadūrjitameva  । tattadevāvagaccha tvaṁ mama tejoṁśasambhavam’ (bha. gī. 10 । 41) iti bhagavadgītādarśanāt । lokakāmeśitṛtvamapi niraṅkuśaṁ śrūyamāṇaṁ parameśvaraṁ gamayati । yattūktaṁ hiraṇyaśmaśrutvādirūpavattvaśravaṇaṁ parameśvare nopapadyata iti, atra brūmaḥsyātparameśvarasyāpīcchāvaśānmāyāmayaṁ rūpaṁ sādhakānugrahārtham , ‘māyā hyeṣā mayā sṛṣṭā yanmāṁ paśyasi nārada । sarvabhūtaguṇairyuktaṁ maivaṁ māṁ jñātumarhasiiti smaraṇāt । api ca, yatra tu nirastasarvaviśeṣaṁ pārameśvaraṁ rūpamupadiśyate, bhavati tatra śāstram aśabdamasparśamarūpamavyayam’ (ka. u. 1 । 3 । 15) ityādi । sarvakāraṇatvāttu vikāradharmairapi kaiścidviśiṣṭaḥ parameśvara upāsyatvena nirdiśyatesarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ’ (chā. u. 3 । 14 । 2) ityādinā । tathā hiraṇyaśmaśrutvādinirdeśo'pi bhaviṣyati । yadapyādhāraśravaṇānna parameśvara iti, atrocyatesvamahimapratiṣṭhasyāpyādhāraviśeṣopadeśa upāsanārtho bhaviṣyati ; sarvagatatvādbrahmaṇo vyomavatsarvāntaratvopapatteḥ । aiśvaryamaryādāśravaṇamapyadhyātmādhidaivatavibhāgāpekṣamupāsanārthameva । tasmātparameśvara evākṣyādityayorantarupadiśyate ॥ 20 ॥
bhedavyapadeśāccānyaḥ ॥ 21 ॥
asti cādityādiśarīrābhimānibhyo jīvebhyo'nya īśvaro'ntaryāmīya āditye tiṣṭhannādityādantaro yadityo na veda yasyādityaḥ śarīraṁ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 9) iti śrutyantare bhedavyapadeśāt । tatra hiādityādantaro yamādityo na vedaiti vediturādityādvijñānātmano'nyo'ntaryāmī spaṣṭaṁ nirdiśyate । sa evehāpyantarāditye puruṣo bhavitumarhati, śrutisāmānyāt । tasmātparameśvara evehopadiśyata iti siddham ॥ 21 ॥
ākāśastalliṅgāt ॥ 22 ॥
idamananti asya lokasya gatirityākāśa iti hovāca sarvāṇi ha imāni bhūtānyākāśādeva samutpadyanta ākāśaṁ pratyastaṁ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam’ (chā. u. 1 । 9 । 1) iti । tatra saṁśayaḥkimākāśaśabdena paraṁ brahmābhidhīyate, uta bhūtākāśamiti । kutaḥ saṁśayaḥ ? ubhayatra prayogadarśanāt । bhūtaviśeṣe tāvatsuprasiddho lokavedayorākāśaśabdaḥ । brahmaṇyapi kvacitprayujyamāno dṛśyate, yatra vākyaśeṣavaśādasādhāraṇaguṇaśravaṇādvā nirdhāritaṁ brahma bhavatiyathā yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) iti ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti caivamādau । ataḥ saṁśayaḥ । kiṁ punaratra yuktam ? bhūtākāśamiti । kutaḥ ? taddhi prasiddhatareṇa prayogeṇa śīghraṁ buddhimārohati । na cāyamākāśaśabda ubhayoḥ sādhāraṇaḥ śakyo vijñātum , anekārthatvaprasaṅgāt । tasmādbrahmaṇi gauṇa eva ākāśaśabdo bhavitumarhati । vibhutvādibhirhi bahubhirdharmaiḥ sadṛśamākāśena brahma bhavati । na ca mukhyasambhave gauṇo'rtho grahaṇamarhati । sambhavati ceha mukhyasyaivākāśasya grahaṇam । nanu bhūtākāśaparigrahe vākyaśeṣo nopapadyate — ‘sarvāṇi ha imāni bhūtānyākāśādeva samutpadyanteityādiḥ ; naiṣa doṣaḥ, bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvopapatteḥ । vijñāyate hitasmādvā etasmādātmana ākāśaḥ sambhūta ākāśādvāyurvāyoragniḥ’ (tai. u. 2 । 1 । 1) ityādi । jyāyastvaparāyaṇatve api bhūtāntarāpekṣayopapadyete bhūtākāśasyāpi । tasmādākāśaśabdena bhūtākāśasya grahaṇamityevaṁ prāpte brūmaḥ
ākāśastalliṅgāt । ākāśaśabdeneha brahmaṇo grahaṇaṁ yuktam । kutaḥ ? talliṅgāt । parasya hi brahmaṇa idaṁ liṅgam — ‘sarvāṇi ha imāni bhūtānyākāśādeva samutpadyanteiti । parasmāddhi brahmaṇo bhūtānāmutpattiriti vedānteṣu maryādā । nanu bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvaṁ darśitam । satyaṁ darśitam । tathāpi mūlakāraṇasya brahmaṇo'parigrahāt , ākāśādevetyavadhāraṇaṁ sarvāṇīti ca bhūtaviśeṣaṇaṁ nānukūlaṁ syāt । tathāākāśaṁ pratyastaṁ yantiiti brahmaliṅgam , ‘ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇamiti ca jyāyastvaparāyaṇatve । jyāyastvaṁ hyanāpekṣikaṁ paramātmanyevaikasminnāmnātamjyāyānpṛthivyā jyāyānantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ’ (chā. u. 3 । 14 । 3) iti । tathā parāyaṇatvamapi paramakāraṇatvātparamātmanyeva upapannataraṁ bhavati । śrutiścavijñānamānandaṁ brahma rātirdātuḥ parāyaṇam’ (bṛ. u. 3 । 9 । 28) iti । api ntavattvadoṣeṇa śālāvatyasya pakṣaṁ ninditvā, anantaṁ kiñcidvaktukāmena jaivalinākāśaḥ parigṛhītaḥ ; taṁ kāśamudgīthe sampādyopasaṁharatisa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ’ (chā. u. 1 । 9 । 2) iti । taccānantyaṁ brahmaliṅgam । yatpunaruktaṁ bhūtākāśaṁ prasiddhibalena prathamataraṁ pratīyata iti, atra brūmaḥprathamataraṁ pratītamapi sadvākyaśeṣagatānbrahmaguṇāndṛṣṭvā na parigṛhyate । darśitaśca brahmaṇyapyākāśaśabdaḥ ākāśo vai nāma nāmarūpayornirvahitā’ (chā. u. 8 । 14 । 1) ityādau । tathākāśaparyāyavācināmapi brahmaṇi prayogo dṛśyateṛco akṣare parame vyoman yasmindevā adhi viśve niṣeduḥ’ (ṛ. saṁ. 1 । 164 । 39) saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā’ (tai. u. 3 । 6 । 1) kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 4) khaṁ purāṇam’ (bṛ. u. 5 । 1 । 1) iti caivamādau । kyopakrame'pi vartamānasyākāśaśabdasya vākyaśeṣavaśādyuktā brahmaviṣayatvāvadhāraṇā । ‘agniradhīte'nuvākamiti hi vākyopakramagato'pyagniśabdo māṇavakaviṣayo dṛśyate । tasmākāśaśabdaṁ brahmeti siddham ॥ 22 ॥
ata eva prāṇaḥ ॥ 23 ॥
udgīthe — ‘prastotaryā devatā prastāvamanvāyattāityupakramya śrūyatekatamā devateti’ (chā. u. 1 । 11 । 4), prāṇa iti hovāca, sarvāṇi ha imāni bhūtāni prāṇamevābhisaṁviśanti, prāṇamabhyujjihate, saiṣā devatā prastāvamanvāyattā’ (chā. u. 1 । 11 । 5) iti । tatra saṁśayanirṇayau pūrvavadeva draṣṭavyau । prāṇabandhanaṁ hi somya manaḥ’ (chā. u. 6 । 8 । 2) prāṇasya prāṇam’ (bṛ. u. 4 । 4 । 18) iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate ; vāyuvikāre tu prasiddhataro lokavedayoḥ ; ata iha prāṇaśabdena katarasyopādānaṁ yuktamiti bhavati saṁśayaḥ । kiṁ punaratra yuktam ? vāyuvikārasya pañcavṛtteḥ prāṇasyopādānaṁ yuktam । tatra hi prasiddhataraḥ prāṇaśabda ityavocāma । nanu pūrvavadihāpi talliṅgādbrahmaṇa eva grahaṇaṁ yuktam । ihāpi hi vākyaśeṣe bhūtānāṁ saṁveśanodgamanaṁ pārameśvaraṁ karma pratīyate । na, mukhye'pi prāṇe bhūtasaṁveśanodgamanasya darśanāt । evaṁ hyāmnāyateyadā vai puruṣaḥ svapiti prāṇaṁ tarhi vāgapyeti prāṇaṁ cakṣuḥ prāṇaṁ śrotraṁ prāṇaṁ manaḥ, sa yadā prabudhyate prāṇādevādhi punarjāyante’ (śa. brā. 10 । 3 । 3 । 6) iti । pratyakṣaṁ caitatsvāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante, prabodhakāle ca punaḥ prādurbhavantīti । indriyasāratvācca bhūtānāmaviruddho mukhye prāṇe'pi bhūtasaṁveśanodgamanavādī vākyaśeṣaḥ । api dityo'nnaṁ codgīthapratihārayordevate prastāvadevatāyāḥ prāṇasyānantaraṁ nirdiśyete ; na ca tayorbrahmatvamasti ; tatsāmānyācca prāṇasyāpi na brahmatvamityevaṁ prāpte sūtrakāra āha
ata eva prāṇaḥ iti । talliṅgāditi pūrvasūtre nirdiṣṭam । ata eva talliṅgātprāṇaśabdamapi paraṁ brahma bhavitumarhati । prāṇasyāpi hi brahmaliṅgasambandhaḥ śrūyatesarvāṇi ha imāni bhūtāni prāṇamevābhisaṁviśanti prāṇamabhyujjihate’ (chā. u. 1 । 11 । 5) iti । prāṇanimittau sarveṣāṁ bhūtānāmutpattipralayāvucyamānau prāṇasya brahmatāṁ gamayataḥ । nanūktaṁ mukhyaprāṇaparigrahe'pi saṁveśanodgamanadarśanamaviruddham , svāpaprabodhayordarśanāditi । atrocyatesvāpaprabodhayorindriyāṇāmeva kevalānāṁ prāṇāśrayaṁ saṁveśanodgamanaṁ dṛśyate, na sarveṣāṁ bhūtānām ; iha tu sendriyāṇāṁ saśarīrāṇāṁ ca jīvāviṣṭānāṁ bhūtānām , ‘sarvāṇi ha imāni bhūtāniiti śruteḥ । yadāpi bhūtaśrutirmahābhūtaviṣayā parigṛhyate, tadāpi brahmaliṅgatvamaviruddham । nanu sahāpi viṣayairindriyāṇāṁ svāpaprabodhayoḥ prāṇe'pyayaṁ prāṇācca prabhavaṁ śṛṇumaḥyadā suptaḥ svapnaṁ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṁ vāksarvairnāmabhiḥ sahāpyeti’ (kau. u. 3 । 3) iti । tatrāpi talliṅgātprāṇaśabdaṁ brahmaiva । yatpunaruktamannādityasannidhānātprāṇasyābrahmatvamiti, tadayuktam ; vākyaśeṣabalena prāṇaśabdasya brahmaviṣayatāyāṁ pratīyamānāyāṁ sannidhānasyākiñcitkaratvāt । yatpunaḥ prāṇaśabdasya pañcavṛttau prasiddhataratvam , tadākāśaśabdasyeva pratividheyam । tasmātsiddhaṁ prastāvadevatāyāḥ prāṇasya brahmatvam
atra kecidudāharanti — ‘prāṇasya prāṇam’ ‘prāṇabandhanaṁ hi somya manaḥiti ca । tadayuktam ; śabdabhedātprakaraṇācca saṁśayānupapatteḥ । yathā pituḥ piteti prayoge, anyaḥ pitā ṣaṣṭhīnirdiṣṭāt prathamānirdiṣṭaḥ, pituḥ pitā iti gamyate ; tadvatprāṇasya prāṇamiti śabdabhedātprasiddhātprāṇāt anyaḥ prāṇasya prāṇa iti niścīyate । na hi sa eva tasyeti bhedanirdeśārho bhavati । yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatra prakaraṇī nirdiṣṭa iti gamyate ; yathā jyotiṣṭomādhikārevasante vasante jyotiṣā yajetaityatra jyotiḥśabdo jyotiṣṭomaviṣayo bhavati, tathā parasya brahmaṇaḥ prakaraṇeprāṇabandhanaṁ hi somya manaḥiti śrutaḥ prāṇaśabdo vāyuvikāramātraṁ kathamavagamayet । ataḥ saṁśayāviṣayatvānnaitadudāharaṇaṁ yuktam । prastāvadevatāyāṁ tu prāṇe saṁśayapūrvapakṣanirṇayā upapāditāḥ ॥ 23 ॥
jyotiścaraṇābhidhānāt ॥ 24 ॥
idamanantiatha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṁ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ’ (chā. u. 3 । 13 । 7) iti । tatra saṁśayaḥkimiha jyotiḥśabdenādityādikaṁ jyotirabhidhīyate, kiṁ para ātmā iti । arthāntaraviṣayasyāpi prāṇaśabdasya talliṅgādbrahmaviṣayatvamuktam । iha tu talliṅgamevāsti nāstīti vicāryate । kiṁ tāvatprāptam ? ādityādikameva jyotiḥśabdena parigṛhyata iti । kutaḥ ? prasiddheḥ । tamo jyotiriti hīmau śabdau parasparapratidvandviviṣayau prasiddhau । cakṣurvṛtternirodhakaṁ śārvarādikaṁ tama ucyate । tasyā evānugrāhakamādityādikaṁ jyotiḥ । tathādīpyateitīyamapi śrutirādityādiviṣayā prasiddhā । na hi rūpādihīnaṁ brahma dīpyata iti mukhyāṁ śrutimarhati । dyumaryādatvaśruteśca । na hi carācarabījasya brahmaṇaḥ sarvātmakasya dyaurmaryādā yuktā ; kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt । ‘paro divo jyotiḥiti ca brāhmaṇam । nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāddyumaryādāvattvamasamañjasam । astu tarhyatrivṛtkṛtaṁ tejaḥ prathamajam । na, atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi । idameva prayojanaṁ yadupāsyatvamiti cet , na ; prayojanāntaraprayuktasyaivādityāderupāsyatvadarśanāt , tāsāṁ trivṛtaṁ trivṛtamekaikāṁ karavāṇi’ (chā. u. 6 । 3 । 3) iti cāviśeṣaśruteḥ । na trivṛtkṛtasyāpi tejaso dyumaryādatvaṁ prasiddham । astu tarhi trivṛtkṛtameva tattejo jyotiḥśabdam । nanūktamarvāgapi divo'vagamyate'gnyādikaṁ jyotiriti ; naiṣa doṣaḥ ; sarvatrāpi gamyamānasya jyotiṣaḥparo divaḥityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate । na tu niṣpradeśasyāpi brahmaṇaḥ pradeśaviśeṣakalpanā bhāginī । ‘sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣuiti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām । idaṁ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ’ (chā. u. 3 । 13 । 7) iti ca kaukṣeye jyotiṣi paraṁ jyotiradhyasyamānaṁ dṛśyate । sārūpyanimittāścādhyāsā bhavantiyathā tasya bhūriti śira ekaṁ hi śira ekametadakṣaram’ (bṛ. u. 5 । 5 । 3) iti । kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvam । tasyaiṣā dṛṣṭiḥ’ (chā. u. 3 । 13 । 8)tasyaiṣā śrutiḥiti cauṣṇyaghoṣaviśiṣṭatvasya śravaṇāt । ‘tadetaddṛṣṭaṁ ca śrutaṁ cetyupāsītaiti ca śruteḥ । cakṣuṣyaḥ śruto bhavati ya evaṁ veda’ (chā. u. 3 । 13 । 8) iti cālpaphalaśravaṇādabrahmatvam । mahate hi phalāya brahmopāsanamiṣyate । na cānyadapi kiñcitsvavākye prāṇākāśavajjyotiṣo'sti brahmaliṅgam । na ca pūrvasminnapi vākye brahma nirdiṣṭamasti, ‘gāyatrī idaꣳ sarvaṁ bhūtamiti cchandonirdeśāt । athāpi kathañcitpūrvasminvākye brahma nirdiṣṭaṁ syāt , evamapi na tasyeha pratyabhijñānamasti । tatra hi tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6)(chā. u. 3 । 12 । 6) iti dyauradhikaraṇatvena śrūyate ; atra punaḥparo divo jyotiḥiti dyaurmaryādātvena । tasmātprākṛtaṁ jyotiriha grāhyamityevaṁ prāpte brūmaḥ
jyotiriha brahma grāhyam । kutaḥ ? caraṇābhidhānāt , bhidhānādityarthaḥ । pūrvasminhi vākye catuṣpādbrahma nirdiṣṭamtāvānasya mahimā tato jyāyāꣳśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) ityanena mantreṇa । tatra yaccatuṣpado brahmaṇastripādamṛtaṁ dyusambandhirūpaṁ nirdiṣṭam , tadeveha dyusambandhānnirdiṣṭamiti pratyabhijñāyate । tatparityajya prākṛtaṁ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyeyātām । na kevalaṁ jyotirvākya eva brahmānuvṛttiḥ ; parasyāmapi śāṇḍilyavidyāyāmanuvartiṣyate brahma । tasmādiha jyetiriti brahma pratipattavyam । yattūktam — ‘jyotirdīpyateiti caitau śabdau kārye jyotiṣi prasiddhāviti, nāyaṁ doṣaḥ ; prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt , dīpyamānakāryajyotirupalakṣite brahmaṇyapi prayogasambhavāt ; yena sūryastapati tejaseddhaḥ’ (tai. brā. 3 । 12 । 9 । 7) iti ca mantravarṇāt । yadvā, nāyaṁ jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate, anyatrāpi prayogadarśanātvācaivāyaṁ jyotiṣāste’ (bṛ. u. 4 । 3 । 5) mano jyotirjuṣatām’ (tai. brā. 1 । 6 । 3 । 3) iti ca । tasmādyadyatkasyacidavabhāsakaṁ tattajjyotiḥśabdenābhidhīyate । tathā sati brahmaṇo'pi caitanyarūpasya samastajagadavabhāsahetutvādupapanno jyotiḥśabdaḥ । tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti’ (ka. u. 2 । 2 । 15) taddevā jyotiṣāṁ jyotirāyurhopāsate'mṛtam’ (bṛ. u. 4 । 4 । 16) ityādiśrutibhyaśca । yadapyuktaṁ dyumaryādatvaṁ sarvagatasya brahmaṇo nopapadyata iti, atrocyatesarvagatasyāpi brahmaṇa upāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate । nanūktaṁ niṣpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti ; nāyaṁ doṣaḥ, niṣpradeśasyāpi brahmaṇa upādhiviśeṣasambandhātpradeśaviśeṣakalpanopapatteḥ । tathā hiāditye, cakṣuṣi, hṛdaye iti pradeśaviśeṣasambandhīni brahmaṇaḥ upāsanāni śrūyante । etenaviśvataḥ pṛṣṭheṣuityādhārabahutvamupapāditam । yadapyetaduktam auṣṇyaghoṣānumite kaukṣeye kārye jyotiṣyadhyasyamānatvātparamapi divaḥ kāryajyotireveti, tadapyayuktam ; parasyāpi brahmaṇo nāmādipratīkatvavatkaukṣeyajyotiṣpratīkatvopapatteḥ । ‘dṛṣṭaṁ ca śrutaṁ cetyupāsītaiti tu pratīkadvārakaṁ dṛṣṭatvaṁ śrutatvaṁ ca bhaviṣyati । yadapyuktamalpaphalaśravaṇāt na brahmeti, tadapyanupapannam ; na hi iyate phalāya brahmāśrayaṇīyam , iyate na iti niyame heturasti । yatra hi nirastasarvaviśeṣasambandhaṁ paraṁ brahmātmatvenopadiśyate, tatraikarūpameva phalaṁ mokṣa ityavagamyate । yatra tu guṇaviśeṣasambandhaṁ pratīkaviśeṣasambandhaṁ brahmopadiśyate, tatra saṁsāragocarāṇyevoccāvacāni phalāni dṛśyanteannādo vasudāno vindate vasu ya evaṁ veda’ (bṛ. u. 4 । 4 । 24) ityādyāsu śrutiṣu । yadyapi na svavākye kiñcijjyotiṣo brahmaliṅgamasti, tathāpi pūrvasminvākye dṛśyamānaṁ grahītavyaṁ bhavati । taduktaṁ sūtrakāreṇajyotiścaraṇābhidhānāditi । kathaṁ punarvākyāntaragatena brahmasannidhānena jyotiḥśrutiḥ svaviṣayāt śakyā pracyāvayitum ? naiṣa doṣaḥ, ‘atha yadataḥ paro divo jyotiḥiti prathamatarapaṭhitena yacchabdena sarvanāmnā dyusambandhātpratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmarthyena parāmṛṣṭe satyarthājjyotiḥśabdasyāpi brahmaviṣayatvopapatteḥ । tasmādiha jyotiriti brahma pratipattavyam ॥ 24 ॥
chandobhidhānānneti cenna tathā cetorpaṇanigadāttathāhi darśanam ॥25॥
atha yaduktaṁ pūrvasminnapi vākye na brahmābhihitamasti, gāyatrī idaꣳ sarvaṁ bhūtaṁ yadidaṁ kiñca’ (chā. u. 3 । 12 । 1) iti gāyatryākhyasya cchandaso'bhihitatvāditi ; tatparihartavyam । kathaṁ punaśchandobhidhānānna brahmābhihitamiti śakyate vaktum ? yāvatātāvānasya mahimāityetasyāmṛci catuṣpādbrahma darśitam । naitadasti । ‘gāyatrī idaꣳ sarvamiti gāyatrīmupakramya, tāmeva bhūtapṛthivīśarīrahṛdayavākprāṇaprabhedairvyākhyāya, saiṣā catuṣpadā ṣaḍvidhā gāyatrī tadetadṛcābhyanūktaṁ’ (chā. u. 3 । 12 । 5) tāvānasya mahimā’ (chā. u. 3 । 12 । 6) iti tasyāmeva vyākhyātarūpāyāṁ gāyatryāmudāhṛto mantraḥ kathamakasmādbrahma catuṣpādabhidadhyāt । yo'pi tatra yadvai tadbrahma’ (chā. u. 3 । 12 । 7) iti brahmaśabdaḥ, so'pi cchandasaḥ prakṛtatvācchandoviṣaya eva । ya etāmevaṁ brahmopaniṣadaṁ veda’ (chā. u. 3 । 11 । 3) ityatra hi vedopaniṣadamiti vyācakṣate । tasmācchandobhidhānānna brahmaṇaḥ prakṛtatvamiti cet , naiṣa doṣaḥ । tathā cetorpaṇanigadāttathā gāyatryākhyacchandodvāreṇa, tadanugate brahmaṇi cetaso'rpaṇaṁ cittasamādhānam anena brāhmaṇavākyena nigadyate — ‘gāyatrī idaꣳ sarvamiti । na hyakṣarasanniveśamātrāyā gāyatryāḥ sarvātmakatvaṁ sambhavati । tasmādyadgāyatryākhyavikāre'nugataṁ jagatkāraṇaṁ brahma nirdiṣṭam , tadiha sarvamityucyate, yathā sarvaṁ khalvidaṁ brahma’ (chā. u. 3 । 14 । 1) iti । kāryaṁ ca kāraṇādavyatiriktamiti vakṣyāmaḥtadananyatvamārambhaṇaśabdādibhyaḥ’ (bra. sū. 2 । 1 । 14) ityatra । tathānyatrāpi vikāradvāreṇa brahmaṇa upāsanaṁ dṛśyateetaṁ hyeva bahvṛcā mahatyukthe mīmāṁsanta etamagnāvadhvaryava evaṁ mahāvrate cchandogāḥ’ (ai. ā. 3 । 2 । 3 । 12) iti । tasmādasti cchandobhidhāne'pi pūrvasminvākye catuṣpādbrahma nirdiṣṭam । tadeva jyotirvākye'pi parāmṛśyata upāsanāntaravidhānāya । apara āhasākṣādeva gāyatrīśabdena brahma pratipādyate, saṁkhyāsāmānyāt । yathā gāyatrī catuṣpadā ṣaḍakṣaraiḥ pādaiḥ, tathā brahma catuṣpāt । tathānyatrāpi cchandobhidhāyī śabdo'rthāntare saṁkhyāsāmānyātprayujyamāno dṛśyate । tadyathā — ‘te ete pañcānye pañcānye daśa santastatkṛtamityupakramyāhasaiṣā virāḍannādīiti । asminpakṣe brahmaivābhihitamiti na cchandobhidhānam । sarvathāpyasti pūrvasminvākye prakṛtaṁ brahma iti ॥ 25 ॥
bhūtādipādavyapadeśopapatteścaivam ॥ 26 ॥
itaścaivamabhyupagantavyamasti pūrvasminvākye prakṛtaṁ brahmeti ; yato bhūtādīnpādānvyapadiśati śrutiḥ । bhūtapṛthivīśarīrahṛdayāni hi nirdiśyāhasaiṣā catuṣpadā ṣaḍvidhā gāyatrī’ (chā. u. 3 । 12 । 5) iti । na hi brahmānāśrayaṇe kevalasya cchandaso bhūtādayaḥ pādā upapadyante । api ca brahmānāśrayaṇe neyamṛk sambadhyeta — ‘tāvānasya mahimāiti । anayā hi ṛcā svarasena brahmaivābhidhīyate, pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) iti sarvātmatvopapatteḥ । puruṣasūkte'pīyamṛk brahmaparatayaiva samāmnāyate । smṛtiśca brahmaṇa evaṁrūpatāṁ darśayativiṣṭabhyāhamidaṁ kṛtsnamekāṁśena sthito jagat’ (bha. gī. 10 । 42) iti । yadvai tadbrahma’ (chā. u. 3 । 12 । 7) iti ca nirdeśa evaṁ sati mukhyārtha upapadyate । te ete pañca brahmapuruṣāḥ’ (chā. u. 3 । 13 । 6) iti ca hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasambandhitāyāṁ vivakṣitāyāṁ sambhavati । tasmādasti pūrvasminvākye brahma prakṛtam । tadeva brahma jyotirvākye dyusambandhātpratyabhijñāyamānaṁ parāmṛśyata iti sthitam ॥ 26 ॥
upadeśabhedānneti cennobhayasminnapyavirodhāt ॥ 27 ॥
yadapyetaduktampūrvatratripādasyāmṛtaṁ diviiti saptamyā dyauḥ ādhāratvenopadiṣṭā ; iha punaḥatha yadataḥ paro divaḥiti pañcamyā maryādātvena ; tasmādupadeśabhedānna tasyeha pratyabhijñānamastītitatparihartavyam । atrocyatenāyaṁ doṣaḥ, ubhayasminnapyavirodhāt । ubhayasminnapi saptamyante pañcamyante copadeśe na pratyabhijñānaṁ virudhyate । yathā loke vṛkṣāgreṇa sambaddho'pi śyena ubhayathopadiśyamāno dṛśyatevṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca, evaṁ divyeva sadbrahma divaḥ paramityupadiśyate । apara āhayathā loke vṛkṣāgreṇāsambaddho'pi śyena ubhayathopadiśyamāno dṛśyatevṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca, evaṁ divaḥ paramapi sadbrahma divītyupadiśyate । tasmādasti pūrvanirdiṣṭasya brahmaṇa iha pratyabhijñānam । ataḥ parameva brahma jyotiḥśabdamiti siddham ॥ 27 ॥
prāṇastathānugamāt ॥ 28 ॥
asti kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikāpratardano ha vai daivodāsirindrasya priyaṁ dhāmopajagāma yuddhena ca pauruṣeṇa ca’ (kau. u. 3 । 1) ityārabhyāmnātā । tasyāṁ śrūyatesa hovāca prāṇo'smi prajñātmā taṁ yuramṛtamityupāssva’ (kau. u. 3 । 2) iti । tathottaratrāpiatha khalu prāṇa eva prajñātmedaṁ śarīraṁ parigṛhyotthāpayati’ (kau. u. 3 । 3) iti । tathāna vācaṁ vijijñāsīta vaktāraṁ vidyātiti । ante ca sa eṣa prāṇa eva prajñātmānando'jaro'mṛtaḥ’ (kau. u. 3 । 9) ityādi । tatra saṁśayaḥkimiha prāṇaśabdena vāyumātramabhidhīyate, uta devatātmā, uta jīvaḥ, athavā paraṁ brahmeti । nanuata eva prāṇaḥityatra varṇitaṁ prāṇaśabdasya brahmaparatvam ; ihāpi ca brahmaliṅgamasti — ‘ānando'jaro'mṛtaḥityādi ; kathamiha punaḥ saṁśayaḥ sambhavati ? — anekaliṅgadarśanāditi brūmaḥ । na kevalamiha brahmaliṅgamevopalabhyate । santi hītaraliṅgānyapimāmeva vijānīhi’ (kau. u. 3 । 1) itīndrasya vacanaṁ devatātmaliṅgam । ‘idaṁ śarīraṁ parigṛhyotthāpayatiiti prāṇaliṅgam । ‘na vācaṁ vijijñāsīta vaktāraṁ vidyātityādi jīvaliṅgam । ata upapannaḥ saṁśayaḥ । tatra prasiddhervāyuḥ prāṇa iti prāpte idamucyate
prāṇaśabdaṁ brahma vijñeyam । kutaḥ ? tathānugamāt । tathāhi paurvāparyeṇa paryālocyamāne vākye padānāṁ samanvayo brahmapratipādanapara upalabhyate । upakrame tāvatvaraṁ vṛṇīṣvaitīndreṇoktaḥ pratardanaḥ paramaṁ puruṣārthaṁ varamupacikṣepa — ‘tvameva me vṛṇīṣva yaṁ tvaṁ manuṣyāya hitatamaṁ manyaseiti । tasmai hitatamatvenopadiśyamānaḥ prāṇaḥ kathaṁ paramātmā na syāt । na hyanyatra paramātmavijñānāddhitatamaprāptirasti, tameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) ityādiśrutibhyaḥ । tathā sa yo māṁ veda na ha vai tasya kenacana karmaṇā loko mīyate na steyena na bhrūṇahatyayā’ (kau. u. 3 । 1) ityādi ca brahmaparigrahe ghaṭate । brahmavijñānena hi sarvakarmakṣayaḥ prasiddhaḥ — ‘kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvareityādyāsu śrutiṣu । prajñātmatvaṁ ca brahmapakṣa evopapadyate । na hyacetanasya vāyoḥ prajñātmatvaṁ sambhavati । tathopasaṁhāre'piānando'jaro'mṛtaḥityānandatvādīni na brahmaṇo'nyatra samyak sambhavanti । ‘sa na sādhunā karmaṇā bhūyānbhavati no evāsādhunā karmaṇā kanīyāneṣa hyeva sādhu karma kārayati taṁ yamebhyo lokebhya unninīṣate । eṣa u evāsādhu karma kārayati taṁ yamebhyo lokebhyo'dho ninīṣateiti, eṣa lokādhipatireṣa lokapāla eṣa lokeśaḥ’ (kau. u. 3 । 9) iti ca । sarvametatparasminbrahmaṇyāśrīyamāṇe'nugantuṁ śakyate, na mukhye prāṇe । tasmātprāṇo brahma ॥ 28 ॥
na vakturātmopadeśāditi cedadhyātmasambandhabhūmā hyasmin ॥ 29 ॥
yaduktaṁ prāṇo brahmeti, tadākṣipyatena paraṁ brahma prāṇaśabdam ; kasmāt ? vakturātmopadeśāt । vaktā hīndro nāma kaścidvigrahavāndevatāviśeṣaḥ svamātmānaṁ pratardanāyācacakṣe — ‘māmeva vijānīhiityupakramyaprāṇo'smi prajñātmāityahaṁkāravādena । sa eṣa vakturātmatvenopadiśyamānaḥ prāṇaḥ kathaṁ brahma syāt ? na hi brahmaṇo vaktṛtvaṁ sambhavati, avāgamanāḥ’ (bṛ. u. 3 । 8 । 8) ityādiśrutibhyaḥ । tathā vigrahasambandhibhireva brahmaṇyasambhavadbhirdharmairindra ātmānaṁ tuṣṭāva — ‘triśīrṣāṇaṁ tvāṣṭramahanamarunmukhānyatīñśālāvṛkebhyaḥ prāyacchamityevamādibhiḥ । prāṇatvaṁ cendrasya balavattvādupapadyate ; ‘prāṇo vai balamiti hi vijñāyate । balasya cendro devatā prasiddhā । ‘ ca kācidbalakṛtiḥ, indrakarmaiva tatiti hi vadanti । prajñātmatvamapyapratihatajñānatvāddevatātmanaḥ sambhavati । apratihatajñānā devatā iti hi vadanti । niścite caivaṁ devatātmopadeśe hitatamatvādivacanāni yathāsambhavaṁ tadviṣayāṇyeva yojayitavyāni । tasmādvakturindrasyātmopadeśāt na prāṇo brahmetyākṣipya pratisamādhīyate — ‘adhyātmasambandhabhūmā hyasminiti । adhyātmasambandhaḥ pratyagātmasambandhaḥ, tasya bhūmā bāhulyam , asminnadhyāye upalabhyate । ‘yāvaddhyasmiñśarīre prāṇo vasati tāvadāyuḥiti prāṇasyaiva prajñātmanaḥ pratyagbhūtasyāyuṣpradānopasaṁhārayoḥ svātantryaṁ darśayati, na devatāviśeṣasya parācīnasya । tathāstitve ca prāṇānāṁ niḥśreyasamityadhyātmamevendriyāśrayaṁ prāṇaṁ darśayati । tathā prāṇa eva prajñātmedaṁ śarīraṁ parigṛhyotthāpayati’ (kau. u. 3 । 3) iti । ‘na vācaṁ vijijñāsīta vaktāraṁ vidyātiti copakramyatadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe'rpitāḥ sa eṣa prāṇa eva prajñātmānando'jaro'mṛtaḥiti viṣayendriyavyavahārāranābhibhūtaṁ pratyagātmānamevopasaṁharati । ‘sa ma ātmeti vidyātiti copasaṁhāraḥ pratyagātmaparigrahe sādhuḥ, na parācīnaparigrahe । ayatmā brahma sarvānubhūḥ’ (bṛ. u. 2 । 5 । 19) iti ca śrutyantaram । tasmādadhyātmasambandhabāhulyādbrahmopadeśa evāyam , na devatātmopadeśaḥ ॥ 29 ॥
kathaṁ tarhi vakturātmopadeśaḥ ? —
śāstradṛṣṭyā tūpadeśo vāmadevavat ॥ 30 ॥
indro nāma devatātmā svamātmānaṁ paramātmatvenaahameva paraṁ brahmaityārṣeṇa darśanena yathāśāstraṁ paśyan upadiśati sma — ‘māmeva vijānīhiiti ; yathātaddhaitatpaśyannṛṣirvāmadevaḥ pratipede'haṁ manurabhavaꣳ sūryaścaiti, tadvat ; tadyo yo devānāṁ pratyabudhyata sa eva tadabhavat’ (bṛ. u. 1 । 4 । 10) iti śruteḥ । yatpunaruktam — ‘māmeva vijānīhiityuktvā, vigrahadharmairindraḥ ātmānaṁ tuṣṭāva tvāṣṭravadhādibhiriti, tatparihartavyam ; atrocyatena tāvat tvāṣṭravadhādīnāṁ vijñeyendrastutyarthatvenopanyāsaḥ — ‘yasmādevaṁkarmāham , tasmānmāṁ vijānīhiiti ; kathaṁ tarhi ? vijñānastutyarthatvena ; yatkāraṇaṁ tvāṣṭravadhādīni sāhasānyupanyasya pareṇa vijñānastutimanusandadhāti — ‘tasya me tatra loma ca na mīyate sa yo māṁ veda na ha vai tasya kena ca karmaṇā loko mīyateityādinā । etaduktaṁ bhavatiyasmādīdṛśānyapi krūrāṇi karmāṇi kṛtavato mama brahmabhūtasya lomāpi na hiṁsyate, sa yo'nyo'pi māṁ veda, na tasya kenacidapi karmaṇā loko hiṁsyata iti । vijñeyaṁ tu brahmaivaprāṇo'smi prajñātmāiti vakṣyamāṇam । tasmādbrahmavākyametat ॥ 30 ॥
jīvamukhyaprāṇaliṅgānneti cennopāsātraividhyādāśritatvādiha tadyogāt ॥ 31 ॥
yadyapyadhyātmasambandhabhūmadarśanānna parācīnasya devatātmana upadeśaḥ, tathāpi na brahmavākyaṁ bhavitumarhati । kutaḥ ? jīvaliṅgāt mukhyaprāṇaliṅgācca । jīvasya tāvadasminvākye vispaṣṭaṁ liṅgamupalabhyate — ‘na vācaṁ vijijñāsīta vaktāraṁ vidyātityādi । atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñeyatvamabhidhīyate । tathā mukhyaprāṇaliṅgamapi — ‘atha khalu prāṇa eva prajñātmedaṁ śarīraṁ parigṛhyotthāpayatiiti । śarīradhāraṇaṁ ca mukhyaprāṇasya dharmaḥ ; prāṇasaṁvāde vāgādīnprāṇānprakṛtyatānvariṣṭhaḥ prāṇa uvāca mohamāpadyathāhamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmi’ (pra. u. 2 । 3) iti śravaṇāt । ye tuimaṁ śarīraṁ parigṛhyaiti paṭhanti, teṣām imaṁ jīvamindriyagrāmaṁ parigṛhya śarīramutthāpayatīti vyākhyeyam । prajñātmatvamapi jīve tāvaccetanatvādupapannam । mukhye'pi prāṇe prajñāsādhanaprāṇāntarāśrayatvādupapannameva । evaṁ jīvamukhyaprāṇaparigrahe ca, prāṇaprajñātmanoḥ sahavṛttitvenābhedanirdeśaḥ, svarūpeṇa ca bhedanirdeśaḥ, ityubhayathāpi nirdeśa upapadyate — ‘yo vai prāṇaḥ sa prajñā vai prajñā sa prāṇaḥ’ ‘saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥiti । brahmaparigrahe tu kiṁ kasmādbhidyeta ? tasmādiha jīvamukhyaprāṇayoranyatara ubhau pratīyeyātāṁ na brahmeti cet , naitadevam ; upāsātraividhyāt । evaṁ sati trividhamupāsanaṁ prasajyetajīvopāsanaṁ mukhyaprāṇopāsanaṁ brahmopāsanaṁ ceti । na caitadekasminvākye'bhyupagantuṁ yuktam । upakramopasaṁhārābhyāṁ hi vākyaikavākyatvamavagamyate । ‘māmeva vijānīhiityupakramya, ‘prāṇo'smi prajñātmā taṁ māmāyuramṛtamityupāssvaityuktvā, antesa eṣa prāṇa eva prajñātmānando'jaro'mṛtaḥityekarūpāvupakramopasaṁhārau dṛśyete । tatrārthaikatvaṁ yuktamāśrayitum । na ca brahmaliṅgamanyaparatvena pariṇetuṁ śakyam ; daśānāṁ bhūtamātrāṇāṁ prajñāmātrāṇāṁ ca brahmaṇo'nyatra arpaṇānupapatteḥ । āśritatvācca anyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi vṛtteḥ, ihāpi ca hitatamopanyāsādibrahmaliṅgayogāt , brahmopadeśa evāyamiti gamyate । yattu mukhyaprāṇaliṅgaṁ darśitam — ‘idaṁ śarīraṁ parigṛhyotthāpayatiiti, tadasat ; prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṁ śakyatvātna prāṇena nāpānena martyo jīvati kaścana । itareṇa tu jīvanti yasminnetāvupāśritau’ (ka. u. 2 । 2 । 5) iti śruteḥ । yadapina vācaṁ vijijñāsīta vaktāraṁ vidyātityādi jīvaliṅgaṁ darśitam , tadapi na brahmapakṣaṁ nivārayati । na hi jīvo nāmātyantabhinno brahmaṇaḥ, ‘tattvamasi’ ‘ahaṁ brahmāsmiityādiśrutibhyaḥ । buddhyādyupādhikṛtaṁ tu viśeṣamāśritya brahmaiva san jīvaḥ kartā bhoktā cetyucyate । tasyopādhikṛtaviśeṣaparityāgena svarūpaṁ brahma darśayitumna vācaṁ vijijñāsīta vaktāraṁ vidyātityādinā pratyagātmābhimukhīkaraṇārtha upadeśo na virudhyate । yadvānabhyuditaṁ yena vāgabhyudyate । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate’ (ke. u. 1 । 5) ityādi ca śrutyantaraṁ vacanādikriyāvyāpṛtasyaivātmano brahmatvaṁ darśayati । yatpunaretaduktam — ‘saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥiti prāṇaprajñātmanorbhedadarśanaṁ brahmavāde nopapadyata iti, naiṣa doṣaḥ ; jñānakriyāśaktidvayāśrayayorbuddhiprāṇayoḥ pratyagātmopādhibhūtayorbhedanirdeśopapatteḥ । upādhidvayopahitasya tu pratyagātmanaḥ svarūpeṇābheda ityataḥprāṇa eva prajñātmāityekīkaraṇamaviruddham
athavānopāsātraividhyādāśritatvādiha tadyogātityasyāyamanyo'rthaḥna brahmavākye'pi jīvamukhyaprāṇaliṅgaṁ virudhyate । katham ? upāsātraividhyāt । trividhamiha brahmaṇa upāsanaṁ vivakṣitamprāṇadharmeṇa, prajñādharmeṇa, svadharmeṇa ca । tatraāyuramṛtamityupāssvāyuḥ prāṇaḥitiidaṁ śarīraṁ parigṛhyotthāpayatiititasmādetadevokthamupāsītaiti ca prāṇadharmaḥ । ‘atha yathāsyai prajñāyai sarvāṇi bhūtānyekībhavanti tadvyākhyāsyāmaḥityupakramyavāgesyā ekamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṁ samāruhya vācā sarvāṇi nāmānyāpnotiityādiḥ prajñādharmaḥ । ‘ etā daśaiva bhūtamātrā adhiprajñaṁ daśa prajñāmātrā adhibhūtam । yadi bhūtamātrā na syurna prajñāmātrāḥ syuḥ । yadi prajñāmātrā na syurna bhūtamātrāḥ syuḥ । na hyanyatarato rūpaṁ kiñcana sidhyet । no etannānā । tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe'rpitāḥ sa eṣa prāṇa eva prajñātmāityādirbrahmadharmaḥ । tasmādbrahmaṇa evaitadupādhidvayadharmeṇa svadharmeṇa caikamupāsanaṁ trividhaṁ vivakṣitam । anyatrāpi manomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) ityādāvupādhidharmeṇa brahmaṇa upāsanamāśritam ; ihāpi tadyujyate vākyasyopakramopasaṁhārābhyāmekārthatvāvagamāt prāṇaprajñābrahmaliṅgāvagamācca । tasmādbrahmavākyamevaitaditi siddham ॥ 31 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya prathamaḥpādaḥ
prathame pādejanmādyasya yataḥityākāśādeḥ samastasya jagato janmādikāraṇaṁ brahmetyuktam । tasya samastajagatkāraṇasya brahmaṇo vyāpitvaṁ nityatvaṁ sarvajñatvaṁ sarvaśaktitvaṁ sarvātmatvamityevaṁjātīyakā dharmā uktā eva bhavanti । arthāntaraprasiddhānāṁ ca keṣāñcicchabdānāṁ brahmaviṣayatvahetupratipādanena kānicidvākyāni spaṣṭabrahmaliṅgāni sandihyamānāni brahmaparatayā nirṇītāni । punarapyanyāni vākyānyaspaṣṭabrahmaliṅgāni sandihyantekiṁ paraṁ brahma pratipādayanti, āhosvidarthāntaraṁ kiñciditi । tannirṇayāya dvitīyatṛtīyau pādāvārabhyete
sarvatra prasiddhopadeśāt ॥ 1 ॥
idamnāyatesarvaṁ khalvidaṁ brahma tajjalāniti śānta upāsīta । atha khalu kratumayaḥ puruṣo yathākraturasmiṅlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṁ kurvīta’ (chā. u. 3 । 14 । 1) manomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) ityādi । tatra saṁśayaḥkimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyate, āhosvitparaṁ brahmeti । kiṁ tāvatprāptam ? śārīra iti । kutaḥ ? tasya hi kāryakaraṇādhipateḥ prasiddho manaādibhiḥ sambandhaḥ, na parasya brahmaṇaḥ ; aprāṇo hyamanāḥ śubhraḥ’ (mu. u. 2 । 1 । 2) ityādiśrutibhyaḥ । nanusarvaṁ khalvidaṁ brahmaiti svaśabdenaiva brahmopāttam ; kathamiha śārīra ātmopāsyatvenāśaṅkyate ? naiṣa doṣaḥ ; nedaṁ vākyaṁ brahmopāsanāvidhiparam । kiṁ tarhi ? śamavidhiparam ; yatkāraṇamsarvaṁ khalvidaṁ brahma tajjalāniti śānta upāsītaityāha । etaduktaṁ bhavatiyasmātsarvamidaṁ vikārajātaṁ brahmaiva, tajjatvāt tallatvāt tadanatvāccana ca sarvasyaikātmatve rāgādayaḥ sambhavantitasmāt śānta upāsīteti । na ca śamavidhiparatve satyanena vākyena brahmopāsanaṁ niyantuṁ śakyate । upāsanaṁ tusa kratuṁ kurvītaityanena vidhīyate । kratuḥ saṅkalpo dhyānamityarthaḥ । tasya ca viṣayatvena śrūyate — ‘manomayaḥ prāṇaśarīraḥiti jīvaliṅgam । ato brūmaḥjīvaviṣayametadupāsanamiti । ‘sarvakarmā sarvakāmaḥityādyapi śrūyamāṇaṁ paryāyeṇa jīvaviṣayamupapadyate । ‘eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvāiti ca hṛdayāyatanatvamaṇīyastvaṁ rāgramātrasya jīvasyāvakalpate, nāparicchinnasya brahmaṇaḥ । nanujyāyānpṛthivyāḥityādyapi na paricchinne'vakalpata iti । atra brūmaḥna tāvadaṇīyastvaṁ jyāyastvaṁ cobhayamekasminsamāśrayituṁ śakyam , virodhāt ; anyatarāśrayaṇe ca, prathamaśrutatvādaṇīyastvaṁ yuktamāśrayitum ; jyāyastvaṁ tu brahmabhāvāpekṣayā bhaviṣyatīti । niścite ca jīvaviṣayatve yadante brahmasaṅkīrtanametadbrahma’ (chā. u. 3 । 14 । 4) iti, tadapi prakṛtaparāmarśārthatvājjīvaviṣayameva । tasmānmanomayatvādibhirdharmairjīva upāsya ityevaṁ prāpte brūmaḥ
parameva brahmeha manomayatvādibhirdharmairupāsyam । kutaḥ ? sarvatra prasiddhopadeśāt । yatsarveṣu vedānteṣu prasiddhaṁ brahmaśabdasyālambanaṁ jagatkāraṇam , iha casarvaṁ khalvidaṁ brahmaiti vākyopakrame śrutam , tadeva manomayatvādidharmairviśiṣṭamupadiśyata iti yuktam । evaṁ ca sati prakṛtahānāprakṛtaprakriye na bhaviṣyataḥ । nanu vākyopakrame śamavidhivivakṣayā brahma nirdiṣṭaṁ na svavivakṣayetyuktam । atrocyateyadyapi śamavidhivivakṣayā brahma nirdiṣṭam , tathāpi manomayatvādiṣūpadiśyamāneṣu tadeva brahma sannihitaṁ bhavati, jīvastu na sannihitaḥ, na ca svaśabdenopātta iti vaiṣamyam ॥ 1 ॥
vivakṣitaguṇopapatteśca ॥ 2 ॥
vaktumiṣṭā vivakṣitāḥ । yadyapyapauruṣeye vede vakturabhāvāt necchārthaḥ sambhavati, tathāpyupādānena phalenopacaryate । loke'pi yacchabdābhihitamupādeyaṁ bhavati tadvivakṣitamityucyate, yadanupādeyaṁ tadavivakṣitamiti । tadvadvede'pyupādeyatvenābhihitaṁ vivakṣitaṁ bhavati, itaradavivakṣitam । upādānānupādāne tu vedavākyatātparyātātparyābhyāmavagamyete । tadiha ye vivakṣitā guṇā upāsanāyāmupādeyatvenopadiṣṭāḥ satyasaṅkalpaprabhṛtayaḥ, te parasminbrahmaṇyupapadyante । satyasaṅkalpatvaṁ hi sṛṣṭisthitisaṁhāreṣvapratibaddhaśaktitvātparamātmana evāvakalpate । paramātmaguṇatvena ca ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityatrasatyakāmaḥ satyasaṅkalpaḥiti śrutam , ‘ākāśātmāiti ca । ākāśavadātmā asyetyarthaḥ । sarvagatatvādibhirdharmaiḥ sambhavatyākāśena sāmyaṁ brahmaṇaḥ । ‘jyāyānpṛthivyāḥityādinā caitadeva darśayati । yadāpi ākāśa ātmā asyeti vyākhyāyate, tadāpi sambhavati sarvajagatkāraṇasya sarvātmano brahmaṇa ākāśātmatvam । ata evasarvakarmāityādi । evamihopāsyatayā vivakṣitā guṇā brahmaṇyupapadyante । yattūktam — ‘manomayaḥ prāṇaśarīraḥiti jīvaliṅgam , na tadbrahmaṇyupapadyata iti ; tadapi brahmaṇyupapadyata iti brūmaḥ । sarvātmatvāddhi brahmaṇo jīvasambandhīni manomayatvādīni brahmasambandhīni bhavanti । tathā ca brahmaviṣaye śrutismṛtī bhavataḥtvaṁ strī tvaṁ pumānasi tvaṁ kumāra uta kumārī । tvaṁ jīrṇo daṇḍena vañcasi tvaṁ jāto bhavasi viśvatomukhaḥ’ (śve. u. 4 । 3) iti ; sarvataḥpāṇipādaṁ tatsarvato'kṣiśiromukham । sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati’ (bha. gī. 13 । 13) iti ca । ‘aprāṇo hyamanāḥ śubhraḥiti śrutiḥ śuddhabrahmaviṣayā, iyaṁ tu śrutiḥmanomayaḥ prāṇaśarīraḥiti saguṇabrahmaviṣayeti viśeṣaḥ । ato vivakṣitaguṇopapatteḥ parameva brahma ihopāsyatvenopadiṣṭamiti gamyate ॥ 2 ॥
anupapattestu na śārīraḥ ॥ 3 ॥
pūrveṇa sūtreṇa brahmaṇi vivakṣitānāṁ guṇānāmupapattiruktā । anena śarīre teṣāmanupapattirucyate । tuśabdo'vadhāraṇārthaḥ । brahmaivoktena nyāyena manomayatvādiguṇam ; na tu śārīro jīvo manomayatvādiguṇaḥ ; yatkāraṇam — ‘satyasaṅkalpaḥ’ ‘ākāśātmā’ ‘avākī’ ‘anādaraḥ’ ‘jyāyānpṛthivyāḥiti caivaṁjātīyakā guṇā na śārīre āñjasyenopapadyante । śārīra iti śarīre bhava ityarthaḥ । nanvīśvaro'pi śarīre bhavati । satyam , śarīre bhavati ; na tu śarīra eva bhavati ; ‘jyāyānpṛthivyā jyāyānantarikṣātākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) iti ca vyāpitvaśravaṇāt । jīvastu śarīra eva bhavati, tasya bhogādhiṣṭhānāccharīrādanyatra vṛttyabhāvāt ॥ 3 ॥
karmakartṛvyapadeśācca ॥ 4 ॥
itaśca na śārīro manomayatvādiguṇaḥ ; yasmātkarmakartṛvyapadeśo bhavatietamitaḥ pretyābhisambhavitāsmi’ (chā. u. 3 । 14 । 4) iti । etamiti prakṛtaṁ manomayatvādiguṇamupāsyamātmānaṁ karmatvena prāpyatvena vyapadiśati ; abhisambhavitāsmīti śārīramupāsakaṁ kartṛtvena prāpakatvena । abhisambhavitāsmīti prāptāsmītyarthaḥ । na ca satyāṁ gatāvekasya karmakartṛvyapadeśo yuktaḥ । tathopāsyopāsakabhāvo'pi bhedādhiṣṭhāna eva । tasmādapi na śārīro manomayatvādiviśiṣṭaḥ ॥ 4 ॥
śabdaviśeṣāt ॥ 5 ॥
itaśca śārīrādanyo manomayatvādiguṇaḥ ; yasmācchabdaviśeṣo bhavati samānaprakaraṇe śrutyantareyathā vrīhirvā yavo śyāmāko śyāmākataṇḍulo vaivamayamantarātmanpuruṣo hiraṇmayaḥ’ (śa. brā. 10 । 6 । 3 । 2) iti । śārīrasyātmano yaḥ śabdo'bhidhāyakaḥ saptamyantaḥantarātmanniti ; tasmādviśiṣṭo'nyaḥ prathamāntaḥ puruṣaśabdo manomayatvādiviśiṣṭasyātmano'bhidhāyakaḥ । tasmāttayorbhedo'dhigamyate ॥ 5 ॥
smṛteśca ॥ 6 ॥
atrāhakaḥ punarayaṁ śārīro nāma paramātmano'nyaḥ, yaḥ pratiṣidhyate — ‘anupapattestu na śārīraḥityādinā ? śrutistu nānyo'to'sti draṣṭā nānyo'to'sti śrotā’ (bṛ. u. 3 । 7 । 23) ityevaṁjātīyakā paramātmano'nyamātmānaṁ vārayati । tathā smṛtirapi kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata’ (bha. gī. 13 । 2) ityevaṁjātīyaketi । atrocyatesatyamevaitatpara evātmā dehendriyamanobuddhyupādhibhiḥ paricchidyamāno bālaiḥ śārīra ityupacaryate ; yathā ghaṭakarakādyupādhivaśādaparicchinnamapi nabhaḥ paricchinnavadavabhāsate, tadvat । tadapekṣayā ca karmakartṛtvādibhedavyavahāro na virudhyate prāktattvamasiityātmaikatvopadeśagrahaṇāt । gṛhīte tvātmaikatve bandhamokṣādisarvavyavahāraparisamāptireva syāt ॥ 6 ॥
arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṁ vyomavacca ॥ 7 ॥
arbhakamalpam oko nīḍam , ‘eṣa ma ātmāntarhṛdayeiti paricchinnāyatanatvāt , svaśabdena caaṇīyānvrīhervā yavādvāityaṇīyastvavyapadeśāt , śārīra evārāgramātro jīva ihopadiśyate, na sarvagataḥ paramātmāiti yaduktaṁ tatparihartavyam । atrocyatenāyaṁ doṣaḥ । na tāvatparicchinnadeśasya sarvagatatvavyapadeśaḥ kathamapyupapadyate । sarvagatasya tu sarvadeśeṣu vidyamānatvātparicchinnadeśavyapadeśo'pi kayācidapekṣayā sambhavati । yathā samastavasudhādhipatirapi hi san ayodhyādhipatiriti vyapadiśyate । kayā punarapekṣayā sarvagataḥ sannīśvaro'rbhakaukā aṇīyāṁśca vyapadiśyata iti । nicāyyatvādevamiti brūmaḥ । evam aṇīyastvādiguṇagaṇopeta īśvaraḥ, tatra hṛdayapuṇḍarīke nicāyyo draṣṭavya upadiśyate ; yathā sālagrāme hariḥ । tatrāsya buddhivijñānaṁ grāhakam ; sarvagato'pīśvarastatropāsyamānaḥ prasīdati । vyomavaccaitaddraṣṭavyam । yathā sarvagatamapi sadvyoma sūcīpāśādyapekṣayārbhakauko'ṇīyaśceti vyapadiśyate, evaṁ brahmāpi । tadevaṁ nicāyyatvāpekṣaṁ brahmaṇo'rbhakaukastvamaṇīyastvaṁ ca, na pāramārthikam । tatra yadāśaṅkyatehṛdayāyatanatvādbrahmaṇo hṛdayānāṁ ca pratiśarīraṁ bhinnatvādbhinnāyatanānāṁ ca śukādīnāmanekatvasāvayavatvānityatvādidoṣadarśanādbrahmaṇo'pi tatprasaṅga iti, tadapi parihṛtaṁ bhavati ॥ 7 ॥
sambhogaprāptiriti cenna vaiśeṣyāt ॥ 8 ॥
vyomavatsarvagatasya brahmaṇaḥ sarvaprāṇihṛdayasambandhāt , cidrūpatayā ca śārīrādaviśiṣṭatvāt , sukhaduḥkhādisambhogo'pyaviśiṣṭaḥ prasajyeta ; ekatvāccana hi parasmādātmano'nyaḥ kaścidātmā saṁsārī vidyate, nānyo'to'sti vijñātā’ (bṛ. u. 3 । 7 । 23) ityādiśrutibhyaḥ । tasmātparasyaiva brahmaṇaḥ sambhogaprāptiriti cet , na ; vaiśeṣyāt । na tāvatsarvaprāṇihṛdayasambandhāt cidrūpatayā ca śārīravadbrahmaṇaḥ sambhogaprasaṅgaḥ, vaiśeṣyāt । viśeṣo hi bhavati śārīraparameśvarayoḥ । ekaḥ kartā bhoktā dharmādharmādisādhanaḥ sukhaduḥkhādimāṁśca । ekastadviparīto'pahatapāpmatvādiguṇaḥ । etasmādanayorviśeṣādekasya bhogaḥ, netarasya । yadi ca sannidhānamātreṇa vastuśaktimanāśritya kāryasambandho'bhyupagamyeta, ākāśādīnāmapi dāhādiprasaṅgaḥ । sarvaganekātmavādināmapi samāvetau codyaparihārau । yadapyekatvādbrahmaṇa ātmāntarābhāvācchārīrasya bhogena brahmaṇo bhogaprasaṅga iti, atra vadāmaḥidaṁ tāvaddevānāṁpriyaḥ praṣṭavyaḥkathamayaṁ tvayātmāntarābhāvo'dhyavasita iti । ‘tattvamasi’ ‘ahaṁ brahmāsmi’ ‘nānyo'to'sti vijñātāityādiśāstrebhya iti cet , yathāśāstraṁ tarhi śāstrīyo'rthaḥ pratipattavyaḥ, na tatrārdhajaratīyaṁ labhyam । śāstraṁ catattvamasiityapahatapāpmatvādiviśeṣaṇaṁ brahma śārīrasyātmatvenopadiśacchārīrasyaiva tāvadupabhoktṛtvaṁ vārayati । kutastadupabhogena brahmaṇa upabhogaprasaṅgaḥ । athāgṛhītaṁ śārīrasya brahmaṇaikatvam , tadā mithyājñānanimittaḥ śārīrasyopabhogaḥ ; na tena paramārtharūpasya brahmaṇaḥ saṁsparśaḥ । na hi bālaistalamalinatādibhirvyomni vikalpyamāne talamalinatādiviśiṣṭameva paramārthato vyoma bhavati । tadāhana, vaiśeṣyāditi naikatve'pi śārīrasyopabhogena brahmaṇa upabhogaprasaṅgaḥ, vaiśeṣyāt । viśeṣo hi bhavati mithyājñānasamyagjñānayoḥ । mithyājñānakalpita upabhogaḥ, samyagjñānadṛṣṭamekatvam । na ca mithyājñānakalpitenopabhogena samyagjñānadṛṣṭaṁ vastu saṁspṛśyate । tasmānnopabhogagandho'pi śakya īśvarasya kalpayitum ॥ 8 ॥
attā carācaragrahaṇāt ॥ 9 ॥
kaṭhavallīṣu paṭhyate yasya brahma ca kṣatraṁ cobhe bhavata odanaḥ । mṛtyuryasyopasecanaṁ ka itthā veda yatra saḥ’ (ka. u. 1 । 2 । 25) iti । atra kaścidodanopasecanasūcito'ttā pratīyate । tatra kimagnirattā syāt , uta jīvaḥ, athavā paramātmā, iti saṁśayaḥ ; viśeṣānavadhāraṇāt , trayāṇāṁ cāgnijīvaparamātmanāmasmingranthe praśnopanyāsopalabdheḥ । kiṁ tāvatprāptam ? agniratteti । kutaḥ ? agnirannādaḥ’ (bṛ. u. 1 । 4 । 6) iti śrutiprasiddhibhyām । jīvo attā syāt tayoranyaḥ pippalaṁ svādvatti’ (mu. u. 3 । 1 । 1) iti darśanāt ; na paramātmā, ‘anaśnannanyo'bhicākaśītiiti darśanādityevaṁ prāpte brūmaḥ
attātra paramātmā bhavitumarhati । kutaḥ ? carācaragrahaṇāt । carācaraṁ hi sthāvarajaṅgamaṁ mṛtyūpasecanamihādyatvena pratīyate ; tādṛśasya cādyasya na paramātmano'nyaḥ kārtsnyenāttā sambhavati । paramātmā tu vikārajātamupasaṁharansarvamattītyupapadyate । nanviha carācaragrahaṇaṁ nopalabhyate , kathaṁ siddhavaccarācaragrahaṇaṁ hetutvenopādīyate ? naiṣa doṣaḥ, mṛtyūpasecanatvenehādyatvena sarvasya prāṇinikāyasya pratīyamānatvāt , brahmakṣatrayośca prādhānyātpradarśanārthatvopapatteḥ । yattu paramātmano'pi nāttṛtvaṁ sambhavatianaśnannanyo'bhicākaśītiiti darśanāditi, atrocyatekarmaphalabhogasya pratiṣedhakametaddarśanam , tasya sannihitatvāt । na vikārasaṁhārasya pratiṣedhakam , sarvavedānteṣu sṛṣṭisthitisaṁhārakāraṇatvena brahmaṇaḥ prasiddhatvāt । tasmātparamātmaivehāttā bhavitumarhati ॥ 9 ॥
prakaraṇācca ॥ 10 ॥
itaśca paramātmaivehāttā bhavitumarhati ; yatkāraṇaṁ prakaraṇamidaṁ paramātmanaḥna jāyate mriyate vipaścit’ (ka. u. 1 । 2 । 18) ityādi । prakṛtagrahaṇaṁ ca nyāyyam । ‘ka itthā veda yatra saḥiti ca durvijñānatvaṁ paramātmaliṅgam ॥ 10 ॥
guhāṁ praviṣṭāvātmānau hi taddarśanāt ॥ 11 ॥
kaṭhavallīṣveva paṭhyateṛtaṁ pibantau sukṛtasya loke guhāṁ praviṣṭau parame parārdhe । chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ’ (ka. u. 1 । 3 । 1) iti । tatra saṁśayaḥkimiha buddhijīvau nirdiṣṭau, uta jīvaparamātmānāviti । yadi buddhijīvau, tato buddhipradhānātkāryakaraṇasaṅghātādvilakṣaṇo jīvaḥ pratipādito bhavati । tadapīha pratipādayitavyam , yeyaṁ prete vicikitsā manuṣye'stītyeke nāyamastīti caike । etadvidyāmanuśiṣṭastvayāhaṁ varāṇāmeṣa varastṛtīyaḥ’ (ka. u. 1 । 1 । 20) iti pṛṣṭatvāt । atha jīvaparamātmānau, tato jīvādvilakṣaṇaḥ paramātmā pratipādito bhavati । tadapīha pratipādayitavyamanyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada’ (ka. u. 1 । 2 । 14) iti pṛṣṭatvāt । atrākṣeptāubhāvapyetau pakṣau na sambhavataḥ । kasmāt ? ṛtapānaṁ hi karmaphalopabhogaḥ, ‘sukṛtasya lokeiti liṅgāt । tacca cetanasya kṣetrajñasya sambhavati, nācetanāyā buddheḥ । ‘pibantauiti dvivacanena dvayoḥ pānaṁ darśayati śrutiḥ । ato buddhikṣetrajñapakṣastāvanna sambhavati । ata eva kṣetrajñaparamātmapakṣo'pi na sambhavati ; cetane'pi paramātmani ṛtapānāsambhavāt , anaśnannanyo'bhicākaśīti’ (mu. u. 3 । 1 । 1) iti mantravarṇāditi । atrocyatenaiṣa doṣaḥ ; chatriṇo gacchantītyekenāpi cchatriṇā bahūnāmacchatriṇāṁ chatritvopacāradarśanāt । evamekenāpi pibatā dvau pibantāvucyeyātām । yadvā jīvastāvatpibati ; īśvarastu pāyayati ; pāyayannapi pibatītyucyate, pācayitaryapi paktṛtvaprasiddhidarśanāt । buddhikṣetrajñaparigraho'pi sambhavati ; karaṇe kartṛtvopacārāt , ‘edhāṁsi pacantiiti prayogadarśanāt । na dhyātmādhikāre'nyau kauciddvāvṛtaṁ pibantau sambhavataḥ । tasmādbuddhijīvau syātāṁ jīvaparamātmānau veti saṁśayaḥ
kiṁ tāvatprāptam ? buddhikṣetrajñāviti । kutaḥ ? ‘guhāṁ praviṣṭauiti viśeṣaṇāt । yadi śarīraṁ guhā, yadi hṛdayam , ubhayathāpi buddhikṣetrajñau guhāṁ praviṣṭāvupapadyete । na ca sati sambhave sarvagatasya brahmaṇo viśiṣṭadeśatvaṁ yuktaṁ kalpayitum । ‘sukṛtasya lokeiti ca karmagocarānatikramaṁ darśayati । paramātmā tu na sukṛtasya duṣkṛtasya gocare vartate,na karmaṇā vardhate no kanīyān’ (bṛ. u. 4 । 4 । 23) iti śruteḥ । ‘chāyātapauiti ca cetanācetanayornirdeśa upapadyate, chāyātapavatparasparavilakṣaṇatvāt । tasmādbuddhikṣetrajñāvihocyeyātāmityevaṁ prāpte brūmaḥ
vijñānātmaparamātmānāvihocyeyātām । kasmāt ? ātmānau hi tāvubhāvapi cetanau samānasvabhāvau । saṁkhyāśravaṇe ca samānasvabhāveṣveva loke pratītirdṛśyate । ‘asya gordvitīyo'nveṣṭavyaḥityukte, gaureva dvitīyo'nviṣyate, nāśvaḥ puruṣo  । tadiha ṛtapānena liṅgena niścite vijñānātmani dvitīyānveṣaṇāyāṁ samānasvabhāvaścetanaḥ paramātmaiva pratīyate । nanūktaṁ guhāhitatvadarśanānna paramātmā pratyetavya iti ; guhāhitatvadarśanādeva paramātmā pratyetavya iti vadāmaḥ । guhāhitatvaṁ tu śrutismṛtiṣvasakṛtparamātmana eva dṛśyateguhāhitaṁ gahvareṣṭhaṁ purāṇam’ (ka. u. 1 । 2 । 12) yo veda nihitaṁ guhāyāṁ parame vyoman’ (tai. u. 2 । 1 । 1)ātmānamanviccha guhāṁ praviṣṭamityādyāsu । sarvagatasyāpi brahmaṇa upalabdhyartho deśaviśeṣopadeśo na virudhyata ityetadapyuktameva । sukṛtalokavartitvaṁ tu cchatritvavadekasminnapi vartamānamubhayoraviruddham । ‘chāyātapauityapyaviruddham ; chāyātapavatparasparavilakṣaṇatvātsaṁsāritvāsaṁsāritvayoḥ, avidyākṛtatvātsaṁsāritvasya pāramārthikatvāccāsaṁsāritvasya । tasmādvijñānātmaparamātmānau guhāṁ praviṣṭau gṛhyete ॥ 11 ॥
kutaśca vijñānātmaparamātmānau gṛhyete ? —
viśeṣaṇācca ॥ 12 ॥
viśeṣaṇaṁ ca vijñānātmaparamātmanoreva bhavati । ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu’ (ka. u. 1 । 3 । 3) ityādinā pareṇa granthena rathirathādirūpakakalpanayā vijñānātmānaṁ rathinaṁ saṁsāramokṣayorgantāraṁ kalpayati । so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam’ (ka. u. 1 । 3 । 9) iti paramātmānaṁ gantavyaṁ kalpayati । tathā taṁ durdarśaṁ gūḍhamanupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam । adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti’ (ka. u. 1 । 2 । 12) iti pūrvasminnapi granthe mantṛmantavyatvenaitāveva viśeṣitau । prakaraṇaṁ cedaṁ paramātmanaḥ । ‘brahmavido vadantiiti ca vaktṛviśeṣopādānaṁ paramātmaparigrahe ghaṭate । tasmādiha jīvaparamātmānāvucyeyātām । eṣa eva nyāyaḥ dvā suparṇā sayujā sakhāyā’ (mu. u. 3 । 1 । 1) ityevamādiṣvapi । tatrāpi hyādhyātmādhikārānna prākṛtau suparṇāvucyete । ‘tayoranyaḥ pippalaṁ svādvattiityadanaliṅgādvijñānātmā bhavati । anaśnannanyo'bhicākaśīti’ (mu. u. 3 । 1 । 1) ityanaśanacetanatvābhyāṁ paramātmā । anantare ca mantre tāveva draṣṭṛdraṣṭavyabhāvena viśinaṣṭisamāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ । juṣṭaṁ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ’ (mu. u. 3 । 1 । 2) iti
apara āha — ‘dvā suparṇāiti neyamṛgasyādhikaraṇasya siddhāntaṁ bhajate, paiṅgirahasyabrāhmaṇenānyathā vyākhyātatvāt — ‘tayoranyaḥ pippalaṁ svādvattīti sattvamanaśnannanyo'bhicākaśītītyanaśnannanyo'bhipaśyati jñastāvetau sattvakṣetrajñauiti । sattvaśabdo jīvaḥ kṣetrajñaśabdaḥ paramātmeti yaducyate, tanna ; sattvakṣetrajñaśabdayorantaḥkaraṇaśārīraparatayā prasiddhatvāt । tatraiva ca vyākhyātatvāt — ‘tadetatsattvaṁ yena svapnaṁ paśyati, atha yo'yaṁ śārīra upadraṣṭā sa kṣetrajñastāvetau sattvakṣetrajñauiti । pyasyādhikaraṇasya pūrvapakṣaṁ bhajate । na hyatra śārīraḥ kṣetrajñaḥ kartṛtvabhoktṛtvādinā saṁsāradharmeṇopeto vivakṣyate । kathaṁ tarhi ? sarvasaṁsāradharmātīto brahmasvabhāvaścaitanyamātrasvarūpaḥ ; ‘anaśnannanyo'bhicākaśītītyanaśnannanyo'bhipaśyati jñaḥiti vacanāt , ‘tattvamasikṣetrajñaṁ cāpi māṁ viddhi’ (bha. gī. 13 । 2) ityādiśrutismṛtibhyaśca । tāvatā ca vidyopasaṁhāradarśanamevamevāvakalpate, ‘tāvetau sattvakṣetrajñau na ha evaṁvidi kiñcana raja ādhvaṁsateityādi । kathaṁ punarasminpakṣetayoranyaḥ pippalaṁ svādvattīti sattvamityacetane sattve bhoktṛtvavacanamiti, ucyateneyaṁ śrutiracetanasya sattvasya bhoktṛtvaṁ vakṣyāmīti pravṛttākiṁ tarhi ? — cetanasya kṣetrajñasyābhoktṛtvaṁ brahmasvabhāvatāṁ ca vakṣyāmīti । tadarthaṁ sukhaduḥkhādivikriyāvati sattve bhoktṛtvamadhyāropayati । idaṁ hi kartṛtvaṁ bhoktṛtvaṁ ca sattvakṣetrajñayoritaretarasvabhāvāvivekakṛtaṁ kalpyate । paramārthatastu nānyatarasyāpi sambhavati, acetanatvātsattvasya, avikriyatvācca kṣetrajñasya । avidyāpratyupasthāpitasvabhāvatvācca sattvasya sutarāṁ na sambhavati । tathā ca śrutiḥyatra anyadiva syāttatrānyo'nyatpaśyet’ (bṛ. u. 4 । 5 । 15) ityādinā svapnadṛṣṭahastyādivyavahāravadavidyāviṣaya eva kartṛtvādivyavahāraṁ darśayati । yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādinā ca vivekinaḥ kartṛtvādivyavahāraṁ nivārayati ॥ 12 ॥
antara upapatteḥ ॥ 13 ॥
ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti । tadyadyapyasminsarpirvodakaṁ siñcati vartmanī eva gacchati’ (chā. u. 4 । 15 । 1) ityādi śrūyate । tatra saṁśayaḥkimayaṁ pratibimbātmākṣyadhikaraṇo nirdiśyate, atha vijñānātmā, uta devatātmendriyasyādhiṣṭhātā, athaveśvara iti । kiṁ tāvatprāptam ? chāyātmā puruṣapratirūpa iti । kutaḥ ? tasya dṛśyamānatvaprasiddheḥ, ‘ya eṣo'kṣiṇi puruṣo dṛśyateiti ca prasiddhavadupadeśāt । vijñānātmano vāyaṁ nirdeśa iti yuktam । sa hi cakṣuṣā rūpaṁ paśyaṁścakṣuṣi sannihito bhavati । ātmaśabdaścāsminpakṣe'nukūlo bhavati । ādityapuruṣo cakṣuṣo'nugrāhakaḥ pratīyateraśmibhireṣo'sminpratiṣṭhitaḥ’ (bṛ. u. 5 । 5 । 2) iti śruteḥ, amṛtatvādīnāṁ ca devatātmanyapi kathañcitsambhavāt । neśvaraḥ, sthānaviśeṣanirdeśātityevaṁ prāpte brūmaḥ
parameśvara ekṣiṇyabhyantaraḥ puruṣa ihopadiṣṭa iti । kasmāt ? upapatteḥ । upapadyate hi parameśvare guṇajātamihopadiśyamānam । ātmatvaṁ tāvanmukhyayā vṛttyā parameśvare upapadyate, ‘sa ātmā tattvamasiiti śruteḥ । amṛtatvābhayatve ca tasminnasakṛcchrūyete । tathā parameśvarānurūpametadakṣisthānam । yathā hi parameśvaraḥ sarvadoṣairaliptaḥ, apahatapāpmatvādiśravaṇāt ; tathākṣisthānaṁ sarvaleparahitamupadiṣṭamtadyadyapyasminsarpirvodakaṁ siñcati, vartmanī eva gacchatiiti śruteḥ । saṁyadvāmatvādiguṇopadeśaśca tasminnavakalpate । etaṁ saṁyadvāma ityācakṣate । etaṁ hi sarvāṇi vāmānyabhisaṁyanti’, (chā. u. 4 । 15 । 2) eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati ।’ (chā. u. 4 । 15 । 3)eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti’ (chā. u. 4 । 15 । 4) iti ca । ata upapatterantaraḥ parameśvaraḥ ॥ 13 ॥
sthānādivyapadeśācca ॥ 14 ॥
kathaṁ punarākāśavatsarvagatasya brahmaṇo'kṣyalpaṁ sthānamupapadyata iti, atrocyatebhavedeṣānavakaॢptiḥ, yadyetadevaikaṁ sthānamasya nirdiṣṭaṁ bhavet । santi hyanyānyapi pṛthivyādīni sthānānyasya nirdiṣṭāniyaḥ pṛthivyāṁ tiṣṭhan’ (bṛ. u. 3 । 7 । 3) ityādinā । teṣu hi cakṣurapi nirdiṣṭamyaścakṣuṣi tiṣṭhaniti । sthānādivyapadeśādityādigrahaṇenaitaddarśayatina kevalaṁ sthānamevaikamanucitaṁ brahmaṇo nirdiśyate । kiṁ tarhi ? nāma rūpamityevaṁjātīyakamapyanāmarūpasya brahmaṇo'nucitaṁ nirdiśyamānaṁ dṛśyatetasyoditi nāma’ (chā. u. 1 । 6 । 7)hiraṇyaśmaśruḥityādi । nirguṇamapi sadbrahma nāmarūpagatairguṇaiḥ saguṇamupāsanārthaṁ tatra tatropadiśyata ityetadapyuktameva । sarvagatasyāpi brahmaṇa upalabdhyarthaṁ sthānaviśeṣo na virudhyate, sālagrāma iva viṣṇorityetadapyuktameva ॥ 14 ॥
sukhaviśiṣṭābhidhānādeva ca ॥ 15 ॥
api ca naivātra vivaditavyamkiṁ brahmāsminvākye'bhidhīyate, na veti । sukhaviśiṣṭābhidhānādeva brahmatvaṁ siddham । sukhaviśiṣṭaṁ hi brahma yadvākyopakrame prakrāntam prāṇo brahma kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 4) iti, tadevehābhihitam ; prakṛtaparigrahasya nyāyyatvāt , ācāryastu te gatiṁ vaktā’ (chā. u. 4 । 14 । 1) iti ca gatimātrābhidhānapratijñānāt । kathaṁ punarvākyopakrame sukhaviśiṣṭaṁ brahma vijñāyata iti, ucyateprāṇo brahma kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 4) ityetadagnīnāṁ vacanaṁ śrutvopakosala uvāca — ‘vijānāmyahaṁ yatprāṇo brahma, kaṁ ca tu khaṁ ca na vijānāmiiti । tatredaṁ prativacanam — ‘yadvāva kaṁ tadeva khaṁ yadeva khaṁ tadeva kamiti । tatra khaṁśabdo bhūtākāśe nirūḍho loke । yadi tasya viśeṣaṇatvena kaṁśabdaḥ sukhavācī nopādīyeta, tathā sati kevale bhūtākāśe brahmaśabdo nāmādiṣviva pratīkābhiprāyeṇa prayukta iti pratītiḥ syāt । tathā kaṁśabdasya viṣayendriyasamparkajanite sāmaye sukhe prasiddhatvāt , yadi tasya khaṁśabdo viśeṣaṇatvena nopādīyeta ; laukikaṁ sukhaṁ brahmeti pratītiḥ syāt । itaretaraviśeṣitau tu kaṁkhaṁśabdau sukhātmakaṁ brahma gamayataḥ । tatra dvitīye brahmaśabde'nupādīyamānekaṁ khaṁ brahmaityevocyamāne kaṁśabdasya viśeṣaṇatvenaivopayuktatvātsukhasya guṇasyādhyeyatvaṁ syāt ; tanmā bhūtityubhayoḥ kaṁkhaṁśabdayorbrahmaśabdaśirastvam — ‘kaṁ brahma khaṁ brahmaiti । iṣṭaṁ hi sukhasyāpi guṇasya guṇivaddhyeyatvam । tadevaṁ vākyopakrame sukhaviśiṣṭaṁ brahmopadiṣṭam । pratyekaṁ ca gārhapatyādayo'gnayaḥ svaṁ svaṁ mahimānamupadiśyaeṣā somya te'smadvidyātmavidyā caityupasaṁharantaḥ pūrvatra brahma nirdiṣṭamiti jñāpayanti । ‘ācāryastu te gatiṁ vaktāiti ca gatimātrābhidhānapratijñānamarthāntaravivakṣāṁ vārayati । yathā puṣkarapalāśa āpo na śliṣyanta evamevaṁvidi pāpaṁ karma na śliṣyate’ (chā. u. 4 । 14 । 3) iti cākṣisthānaṁ puruṣaṁ vijānataḥ pāpmanānupaghātaṁ bruvannakṣisthānasya puruṣasya brahmatvaṁ darśayati । tasmātprakṛtasyaiva brahmaṇo'kṣisthānatāṁ saṁyadvāmatvādiguṇatāṁ coktvā arcirādikāṁ tadvido gatiṁ vakṣyāmītyupakramateya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca’ (chā. u. 4 । 15 । 1) iti ॥ 15 ॥
śrutopaniṣatkagatyabhidhānācca ॥ 16 ॥
itaścākṣisthānaḥ puruṣaḥ parameśvaraḥ, yasmācchrutopaniṣatkasya śrutarahasyavijñānasya brahmavido gatirdevayānākhyā prasiddhā śrutauathottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante । etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartante’ (pra. u. 1 । 10) iti, smṛtāvapiagnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam । tatra prayātā gacchanti brahma brahmavido janāḥ’ (bha. gī. 8 । 24) iti, saivehākṣipuruṣavido'bhidhīyamānā dṛśyate । ‘atha yadu caivāsmiñchavyaṁ kurvanti yadi ca nārciṣamevābhisambhavantiityupakramya ādityāccandramasaṁ candramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho brahmapatha etena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante’ (chā. u. 4 । 15 । 5) iti । tadiha brahmavidviṣayayā prasiddhayā gatyā akṣisthānasya brahmatvaṁ niścīyate ॥ 16 ॥
anavasthiterasambhavācca netaraḥ ॥ 17 ॥
yatpunaruktaṁ chāyātmā, vijñānātmā, devatātmā syādakṣisthāna iti, atrocyatena cchāyātmādiritara iha grahaṇamarhati । kasmāt ? anavasthiteḥ । na tāvacchāyātmanaścakṣuṣi nityamavasthānaṁ sambhavati । yadaiva hi kaścitpuruṣaścakṣurāsīdati, tadā cakṣuṣi puruṣacchāyā dṛśyate ; apagate tasminna dṛśyate । ‘ya eṣo'kṣiṇi puruṣaḥiti ca śrutiḥ sannidhānātsvacakṣuṣi dṛśyamānaṁ puruṣamupāsyatvenopadiśati । na copāsanākāle cchāyākaraṁ kañcitpuruṣaṁ cakṣuḥsamīpe sannidhāpyopāsta iti yuktaṁ kalpayitum । asyaiva śarīrasya nāśamanveṣa naśyati’ (chā. u. 8 । 9 । 1) iti śrutiśchāyātmano'pyanavasthitatvaṁ darśayati । asambhavācca tasminnamṛtatvādīnāṁ guṇānāṁ na cchāyātmani pratītiḥ । tathā vijñānātmano'pi sādhāraṇe kṛtsnaśarīrendriyasambandhe sati na cakṣuṣyevāvasthitatvaṁ śakyaṁ vaktum । brahmaṇastu sarvavyāpino'pi dṛṣṭa upalabdhyartho hṛdayādideśaviśeṣasambandhaḥ । samānaśca vijñānātmanyapyamṛtatvādīnāṁ guṇānāmasambhavaḥ । yadyapi vijñānātmā paramātmano'nanya eva, tathāpyavidyākāmakarmakṛtaṁ tasminmartyatvamadhyāropitaṁ bhayaṁ cetyamṛtatvābhayatve nopapadyete । saṁyadvāmatvādayaścaitasminnanaiśvaryādanupapannā eva । devatātmanasturaśmibhireṣo'sminpratiṣṭhitaḥiti śruteḥ yadyapi cakṣuṣyavasthānaṁ syāt , tathāpyātmatvaṁ tāvanna sambhavati, parāgrūpatvāt । amṛtatvādayo'pi na sambhavanti, utpattipralayaśravaṇāt । amaratvamapi devānāṁ cirakālāvasthānāpekṣam । aiśvaryamapi parameśvarāyattam , na svābhāvikam ; bhīṣāsmādvātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣāsmādagniścendraśca । mṛtyurdhāvati pañcamaḥ’ (tai. u. 2 । 8 । 1) iti mantravarṇāt । tasmātparameśvara evāyamakṣisthānaḥ pratyetavyaḥ । asmiṁśca pakṣedṛśyateiti prasiddhavadupādānaṁ śāstrādyapekṣaṁ vidvadviṣayaṁ prarocanārthamiti vyākhyeyam ॥ 17 ॥
antaryāmyadhidaivādiṣu taddharmavyapadeśāt ॥ 18 ॥
ya imaṁ ca lokaṁ paraṁ ca lokaṁ sarvāṇi ca bhūtāni yo'ntaro yamayati’ (bṛ. u. 3 । 7 । 1) ityupakramya śrūyateyaḥ pṛthivyāṁ tiṣṭhanpṛthivyā antaro yaṁ pṛthivī na veda yasya pṛthivī śarīraṁ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 3) ityādi । atrādhidaivatamadhilokamadhivedamadhiyajñamadhibhūtamadhyātmaṁ ca kaścidantaravasthito yamayitā antaryāmīti śrūyate । sa kimadhidaivādyabhimānī devatātmā kaścit , kiṁ prāptāṇimādyaiśvaryaḥ kaścidyogī, kiṁ paramātmā, kiṁ vārthāntaraṁ kiñcit , ityapūrvasaṁjñādarśanātsaṁśayaḥ । kiṁ tāvannaḥ pratibhāti ? saṁjñāyā aprasiddhatvātsaṁjñināpyaprasiddhenārthāntareṇa kenacidbhavitavyamiti । athavā nānirūpitarūpamarthāntaraṁ śakyamastyabhyupagantum । antaryāmiśabdaścāntaryamanayogena pravṛtto nātyantamaprasiddhaḥ । tasmātpṛthivyādyabhimānī kaściddevo'ntaryāmī syāt । tathā ca śrūyatepṛthivyeva yasyāyatanamagnirloko mano jyotiḥ’ (bṛ. u. 3 । 9 । 10) ityādi । sa ca kāryakaraṇavattvātpṛthivyādīnantastiṣṭhanyamayatīti yuktaṁ devatātmano yamayitṛtvam । yogino kasyacitsiddhasya sarvānupraveśena yamayitṛtvaṁ syāt । na tu paramātmā pratīyeta, akāryakaraṇatvāt ; ityevaṁ prāpte idamucyate
yo'ntaryāmyadhidaivādiṣu śrūyate, sa paramātmaiva syāt , nānya iti । kutaḥ ? taddharmavyapadeśāt । tasya hi paramātmano dharmā iha nirdiśyamānā dṛśyante । pṛthivyādi tāvadadhidaivādibhedabhinnaṁ samastaṁ vikārajātamantastiṣṭhanyamayatīti paramātmano yamayitṛtvaṁ dharma upapadyate ; sarvavikārakāraṇatve sati sarvaśaktyupapatteḥ । ‘eṣa ta ātmāntaryāmyamṛtaḥiti cātmatvāmṛtatve mukhye paramātmana upapadyete । ‘yaṁ pṛthivī na vedaiti ca pṛthivīdevatāyā avijñeyamantaryāmiṇaṁ bruvandevatātmano'nyamantaryāmiṇaṁ darśayati । pṛthivī devatā hyahamasmi pṛthivītyātmānaṁ vijānīyāt । tathāadṛṣṭo'śrutaḥityādivyapadeśo rūpādivihīnatvātparamātmana upapadyata iti । yattvakāryakaraṇasya paramātmano yamayitṛtvaṁ nopapadyata iti, naiṣa doṣaḥ ; yānniyacchati tatkāryakaraṇaireva tasya kāryakaraṇavattvopapatteḥ । tasyāpyanyo niyantetyanavasthādoṣaśca na sambhavati, bhedābhāvāt । bhede hi satyanavasthādoṣopapattiḥ । tasmātparamātmaivāntaryāmī ॥ 18 ॥
na ca smārtamataddharmābhilāpāt ॥ 19 ॥
syādetatadṛṣṭatvādayo dharmāḥ sāṁkhyasmṛtikalpitasya pradhānasyāpyupapadyante, rūpādihīnatayā tasya tairabhyupagamāt । apratarkyamavijñeyaṁ prasuptamiva sarvataḥ’ (manu. 1 । 5) iti hi smaranti । tasyāpi niyantṛtvaṁ sarvavikārakāraṇatvādupapadyate । tasmātpradhānamantaryāmiśabdaṁ syāt । īkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) ityatra nirākṛtamapi sat pradhānamihādṛṣṭatvādivyapadeśasambhavena punarāśaṅkyate । ata uttaramucyatena ca smārtaṁ pradhānamantaryāmiśabdaṁ bhavitumarhati । kasmāt ? ataddharmābhilāpāt । yadyapyadṛṣṭatvādivyapadeśaḥ pradhānasya sambhavati, tathāpi na draṣṭṛtvādivyapadeśaḥ sambhavati, pradhānasyācetanatvena tairabhyupagamāt । adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā’ (bṛ. u. 3 । 7 । 23) iti hi vākyaśeṣa iha bhavati । ātmatvamapi na pradhānasyopapadyate ॥ 19 ॥
yadi pradhānatmatvadraṣṭṛtvādyasambhavānnāntaryāmyabhyupagamyate, śārīrastarhyantaryāmī bhavatu । śārīro hi cetanatvāddraṣṭā śrotā mantā vijñātā ca bhavati, ātmā ca pratyaktvāt । amṛtaśca, dharmādharmaphalopabhogopapatteḥ । adṛṣṭatvādayaśca dharmāḥ śārīre suprasiddhāḥ ; darśanādikriyāyāḥ kartari pravṛttivirodhāt , na dṛṣṭerdraṣṭāraṁ paśyeḥ’ (bṛ. u. 3 । 4 । 2) ityādiśrutibhyaśca । tasya ca kāryakaraṇasaṅghātamantaryamayituṁ śīlam , bhoktṛtvāt । tasmācchārīro'ntaryāmītyata uttaraṁ paṭhati
śārīraścobhaye'pi hi bhedenainamadhīyate ॥ 20 ॥
neti pūrvasūtrādanuvartate । śārīraśca nāntaryāmī syāt । kasmāt ? yadyapi draṣṭṛtvādayo dharmāstasya sambhavanti, tathāpi ghaṭākāśavadupādhiparicchinnatvānna kārtsnyena pṛthivyādiṣvantaravasthātuṁ niyantuṁ ca śaknoti । api cobhaye'pi hi śākhinaḥ kāṇvā mādhyandināścāntaryāmiṇo bhedenainaṁ śārīraṁ pṛthivyādivadadhiṣṭhānatvena niyamyatvena cādhīyateyo vijñāne tiṣṭhan’ (bṛ. u. 3 । 7 । 22) iti kāṇvāḥ । ‘ya ātmani tiṣṭhaniti mādhyandināḥ । ‘ya ātmani tiṣṭhanityasmiṁstāvat pāṭhe bhavatyātmaśabdaḥ śārīrasya vācakaḥ । ‘yo vijñāne tiṣṭhanityasminnapi pāṭhe vijñānaśabdena śārīra ucyate, vijñānamayo hi śārīra iti । tasmācchārīrādanya īśvaro'ntaryāmīti siddham । kathaṁ punarekasmindehe dvau draṣṭārāvupapadyeteyaścāyamīśvaro'ntaryāmī, yaścāyamitaraḥ śārīraḥ ? punarihānupapattiḥ ? ‘nānyo'to'sti draṣṭāityādiśrutivacanaṁ virudhyeta । atra hi prakṛtādantaryāmiṇo'nyaṁ draṣṭāraṁ śrotāraṁ mantāraṁ vijñātāraṁ cātmānaṁ pratiṣedhati । niyantrantarapratiṣedhārthametadvacanamiti cet , na ; niyantrantarāprasaṅgādaviśeṣaśravaṇācca । atrocyateavidyāpratyupasthāpitakāryakaraṇopādhinimitto'yaṁ śārīrāntaryāmiṇorbhedavyapadeśaḥ, na pāramārthikaḥ । eko hi pratyagātmā bhavati, na dvau pratyagātmānau sambhavataḥ । ekasyaiva tu bhedavyavahāra upādhikṛtaḥ, yathā ghaṭākāśo mahākāśa iti । tataśca jñātṛjñeyādibhedaśrutayaḥ pratyakṣādīni ca pramāṇāni saṁsārānubhavo vidhipratiṣedhaśāstraṁ ceti sarvametadupapadyate । tathā ca śrutiḥ — ‘yatra hi dvaitamiva bhavati taditara itaraṁ paśyatiityavidyāviṣaye sarvaṁ vyavahāraṁ darśayati । ‘yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyetiti vidyāviṣaye sarvaṁ vyavahāraṁ vārayati ॥ 20 ॥
adṛśyatvādiguṇako dharmokteḥ ॥ 21 ॥
atha parā yayā tadakṣaramadhigamyate’ (mu. u. 1 । 1 । 5)yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṁ tadapāṇipādam , nityaṁ vibhuṁ sarvagataṁ susūkṣmaṁ tadavyayaṁ yadbhūtayoniṁ paripaśyanti dhīrāḥ’ (mu. u. 1 । 1 । 6) iti śrūyate । tatra saṁśayaḥkimayamadṛśyatvādiguṇako bhūtayoniḥ pradhānaṁ syāt , uta śārīraḥ, āhosvitparameśvara iti । tatra pradhānamacetanaṁ bhūtayoniriti yuktam , acetanānāmeva tatra dṛṣṭāntatvenopādānāt । yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti । yathā sataḥ puruṣātkeśalomāni tathākṣarātsambhavatīha viśvam’ (mu. u. 1 । 1 । 7) iti । nanūrṇanābhiḥ puruṣaśca cetanāviha dṛṣṭāntatvenopāttau ; neti brūmaḥ । na hi kevalasya cetanasya tatra sūtrayonitvaṁ keśalomayonitvaṁ vāsti । cetanādhiṣṭhitaṁ hyacetanamūrṇanābhiśarīraṁ sūtrasya yoniḥ, puruṣaśarīraṁ ca keśalomnāmiti prasiddham । api ca pūrvatrādṛṣṭatvādyabhilāpasambhave'pi draṣṭṛtvādyabhilāpāsambhavānna pradhānamabhyupagatam । iha tvadṛśyatvādayo dharmāḥ pradhāne sambhavanti । na cātra virudhyamāno dharmaḥ kaścidabhilapyate । nanu yaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) ityayaṁ vākyaśeṣo'cetane pradhāne na sambhavati, kathaṁ pradhānaṁ bhūtayoniḥ pratijñāyata iti ; atrocyate — ‘yayā tadakṣaramadhigamyate’ ‘yattadadreśyamityakṣaraśabdenādṛśyatvādiguṇakaṁ bhūtayoniṁ śrāvayitvā, punarante śrāvayiṣyatiakṣarātparataḥ paraḥ’ (mu. u. 2 । 1 । 2) iti । tatra yaḥ paro'kṣarācchrutaḥ, sa sarvajñaḥ sarvavitsambhaviṣyati । pradhānameva tvakṣaraśabdanirdiṣṭaṁ bhūtayoniḥ । yadā tu yoniśabdo nimittavācī, tadā śārīro'pi bhūtayoniḥ syāt , dharmādharmābhyāṁ bhūtajātasyopārjanāditi । evaṁ prāpte abhidhīyate
yo'yamadṛśyatvādiguṇako bhūtayoniḥ, sa parameśvara eva syāt , nānya iti । kathametadavagamyate ? dharmokteḥ । parameśvarasya hi dharma ihocyamāno dṛśyate — ‘yaḥ sarvajñaḥ sarvavititi । na hi pradhānasyācetanasya śārīrasya vopādhiparicchinnadṛṣṭeḥ sarvajñatvaṁ sarvavittvaṁ sambhavati । nanvakṣaraśabdanirdiṣṭādbhūtayoneḥ parasyaiva etatsarvajñatvaṁ sarvavittvaṁ ca, na bhūtayoniviṣayamityuktam ; atrocyatenaivaṁ sambhavati ; yatkāraṇamakṣarātsambhavatīha viśvamiti prakṛtaṁ bhūtayonimiha jāyamānaprakṛtitvena nirdiśya, anantaramapi jāyamānaprakṛtitvenaiva sarvajñaṁ nirdiśati — ‘yaḥ sarvajñaḥ sarvavidyasya jñānamayaṁ tapaḥ । tasmādetadbrahma nāma rūpamannaṁ ca jāyateiti । tasmānnirdeśasāmyena pratyabhijñāyamānatvātprakṛtasyaivākṣarasya bhūtayoneḥ sarvajñatvaṁ sarvavittvaṁ ca dharma ucyata iti gamyate । ‘akṣarātparataḥ paraḥityatrāpi na prakṛtādbhūtayonerakṣarātparaḥ kaścidabhidhīyate । kathametadavagamyate ? yekṣaraṁ puruṣaṁ veda satyaṁ provāca tāṁ tattvato brahmavidyām’ (mu. u. 1 । 2 । 13) iti prakṛtasyaivākṣarasya bhūtayoneradṛśyatvādiguṇakasya vaktavyatvena pratijñātatvāt । kathaṁ tarhiakṣarātparataḥ paraḥiti vyapadiśyata iti, uttarasūtre tadvakṣyāmaḥ । api tra dve vidye veditavye ukte — ‘parā caivāparā caiti । tatrāparāmṛgvedādilakṣaṇāṁ vidyāmuktvā bravītiatha parā yayā tadakṣaramadhigamyateityādi । tatra parasyā vidyāyā viṣayatvenākṣaraṁ śrutam । yadi punaḥ parameśvarādanyadadṛśyatvādiguṇakamakṣaraṁ parikalpyeta, neyaṁ parā vidyā syāt । parāparavibhāgo hyayaṁ vidyayoḥ abhyudayaniḥśreyasaphalatayā parikalpyate । na ca pradhānavidyā niḥśreyasaphalā kenacidabhyupagamyate । tisraśca vidyāḥ pratijñāyeran, tvatpakṣe'kṣarādbhūtayoneḥ parasya paramātmanaḥ pratipādyamānatvāt । dve eva tu vidye veditavye iha nirdiṣṭe । kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti caikavijñānena sarvavijñānāpekṣaṇaṁ sarvātmake brahmaṇi vivakṣyamāṇe'vakalpate, nācetanamātraikāyatane pradhāne, bhogyavyatirikte bhoktari । api ca sa brahmavidyāṁ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha’ (mu. u. 1 । 1 । 1) iti brahmavidyāṁ prādhānyenopakramya parāparavibhāgena parāṁ vidyāmakṣarādhigamanīṁ darśayan tasyā brahmavidyātvaṁ darśayati । ca brahmavidyāsamākhyā tadadhigamyasya akṣarasyābrahmatve bādhitā syāt । aparā ṛgvedādilakṣaṇā karmavidyā brahmavidyopakrame upanyasyate brahmavidyāpraśaṁsāyaiplavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṁ yeṣu karma । etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṁ te punarevāpi yanti’ (mu. u. 1 । 2 । 7) ityevamādinindāvacanāt । ninditvā cāparāṁ vidyāṁ tato viraktasya paravidyādhikāraṁ darśayatiparīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena । tadvijñānārthaṁ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṁ brahmaniṣṭham’ (mu. u. 1 । 2 । 12) iti । yattūktamacetanānāṁ pṛthivyādīnāṁ dṛṣṭāntatvenopādānāddārṣṭāntikenāpyacetanenaiva bhūtayoninā bhavitavyamiti, tadayuktam ; na hi dṛṣṭāntadārṣṭāntikayoratyantasāmyena bhavitavyamiti niyamo'sti ; api ca sthūlāḥ pṛthivyādayo dṛṣṭāntatvenopāttā iti na sthūla eva dārṣṭāntiko bhūtayonirabhyupagamyate । tasmādadṛśyatvādiguṇako bhūtayoniḥ parameśvara eva ॥ 21 ॥
viśeṣaṇabhedavyapadeśābhyāṁ ca netarau ॥ 22 ॥
itaśca parameśvara eva bhūtayoniḥ, netarauśārīraḥ pradhānaṁ  । kasmāt ? viśeṣaṇabhedavyapadeśābhyām । viśinaṣṭi hi prakṛtaṁ bhūtayoniṁ śārīrādvilakṣaṇatvenadivyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ । aprāṇo hyamanāḥ śubhraḥ’ (mu. u. 2 । 1 । 2) iti । na hyetaddivyatvādiviśeṣaṇam avidyāpratyupasthāpitanāmarūpaparicchedābhimāninaḥ taddharmānsvātmani kalpayataḥ śārīrasyopapadyate । tasmātsākṣādaupaniṣadaḥ puruṣa ihocyate । tathā pradhānādapi prakṛtaṁ bhūtayoniṁ bhedena vyapadiśati — ‘akṣarātparataḥ paraḥiti । akṣaramavyākṛtaṁ nāmarūpabījaśaktirūpaṁ bhūtasūkṣmamīśvarāśrayaṁ tasyaivopādhibhūtam , sarvasmādvikārātparo yo'vikāraḥ, tasmātparataḥ paraḥ iti bhedena vyapadiśan paramātmānamiha vivakṣitaṁ darśayati । nātra pradhānaṁ nāma kiñcitsvatantraṁ tattvamabhyupagamya, tasmādbhedavyapadeśa ucyate । kiṁ tarhi ? yadi pradhānamapi kalpyamānaṁ śrutyavirodhenāvyākṛtādiśabdavācyaṁ bhūtasūkṣmaṁ parikalpyeta, parikalpyatām । tasmādbhedavyapadeśāt parameśvaro bhūtayonirityetadiha pratipādyate ॥ 22 ॥
kutaśca parameśvaro bhūtayoniḥ ? —
rūpopanyāsācca ॥ 23 ॥
api caakṣarātparataḥ paraḥityasyānantarametasmājjāyate prāṇaḥiti prāṇaprabhṛtīnāṁ pṛthivīparyantānāṁ tattvānāṁ sargamuktvā, tasyaiva bhūtayoneḥ sarvavikārātmakaṁ rūpamupanyasyamānaṁ paśyāmaḥagnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ । vāyuḥ prāṇo hṛdayaṁ viśvamasya padbhyāṁ pṛthivī hyeṣa sarvabhūtāntarātmā’ (mu. u. 2 । 1 । 4) iti । tacca parameśvarasyaivocitam , sarvavikārakāraṇatvāt ; na śārīrasya tanumahimnaḥ ; nāpi pradhānasya ayaṁ rūpopanyāsaḥ sambhavati, sarvabhūtāntarātmatvāsambhavāt । tasmātparameśvara eva bhūtayoniḥ, netarāviti gamyate । kathaṁ punarbhūtayonerayaṁ rūpopanyāsa iti gamyate ? prakaraṇāt , ‘eṣaḥiti ca prakṛtānukarṣaṇāt । bhūtayoniṁ hi prakṛtyaetasmājjāyate prāṇaḥ’ ‘eṣa sarvabhūtāntarātmāiti vacanaṁ bhūtayoniviṣayameva bhavati ; yathā upādhyāyaṁ prakṛtyaetasmādadhīṣva, eṣa vedavedāṅgapāragaḥiti vacanamupādhyāyaviṣayaṁ bhavati, tadvat । kathaṁ punaradṛśyatvādiguṇakasya bhūtayonervigrahavadrūpaṁ sambhavati ? sarvātmatvavivakṣayedamucyate, na tu vigrahavattvavivakṣayā ityadoṣaḥ, ‘ahamannamahamannādaḥ’ (tai. u. 3 । 10 । 6) ityādivat
anye punarmanyantenāyaṁ bhūtayoneḥ rūpopanyāsaḥ, jāyamānatvenopanyāsāt । ‘etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇīiti hi pūrvatra prāṇādi pṛthivyantaṁ tattvajātaṁ jāyamānatvena niradikṣat । uttaratrāpi catasmādagniḥ samidho yasya sūryaḥityevamādiataśca sarvā oṣadhayo rasaścaityevamantaṁ jāyamānatvenaiva nirdekṣyati । ihaiva kathamakasmādantarāle bhūtayoneḥ rūpamupanyaset ? sarvātmatvamapi sṛṣṭiṁ parisamāpyopadekṣyatipuruṣa evedaṁ viśvaṁ karma’ (mu. u. 2 । 1 । 10) ityādinā । śrutismṛtyośca trailokyaśarīrasya prajāpaterjanmādi nirdiśyamānamupalabhāmahehiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt । sa dādhāra pṛthivīṁ dyāmutemāṁ kasmai devāya haviṣā vidhema’ (ṛ. saṁ. 10 । 121 । 1) itisamavartateti ajāyatetyarthaḥtathā, ‘sa vai śarīrī prathamaḥ sa vai puruṣa ucyate । ādikartā sa bhūtānāṁ brahmāgre samavartataiti ca । vikārapuruṣasyāpi sarvabhūtāntarātmatvaṁ sambhavati, prāṇātmanā sarvabhūtānāmadhyātmamavasthānāt । asminpakṣepuruṣa evedaṁ viśvaṁ karmaityādisarvarūpopanyāsaḥ parameśvarapratipattiheturiti vyākhyeyam ॥ 23 ॥
vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt ॥ 24 ॥
ko na ātmā kiṁ brahma’ (chā. u. 5 । 11 । 1) iti ātmānamevemaṁ vaiśvānaraṁ sampratyadhyeṣi tameva no brūhi’ (chā. u. 5 । 11 । 6) iti copakramya dyusūryavāyvākāśavāripṛthivīnāṁ sutejastvādiguṇayogamekaikopāsananindayā ca vaiśvānaraṁ pratyeṣāṁ mūrdhādibhāvamupadiśyāmnāyateyastvetamevaṁ prādeśamātramabhivimānamātmānaṁ vaiśvānaramupāste, sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ;’ (chā. u. 5 । 18 । 1) tasya ha etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā sandeho bahulo vastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni barhirhṛdayaṁ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ’ (chā. u. 5 । 18 । 2) ityādi । tatra saṁśayaḥkiṁ vaiśvānaraśabdena jāṭharo'gnirupadiśyate, uta bhūtāgniḥ, atha tadabhimāninī devatā, athavā śārīraḥ, āhosvitparameśvaraḥ iti । kiṁ punaratra saṁśayakāraṇam ? vaiśvānara iti jāṭharabhūtāgnidevatānāṁ sādhāraṇaśabdaprayogāt , ātmeti ca śārīraparameśvarayoḥ । tatra kasyopādānaṁ nyāyyaṁ kasya hānamiti bhavati saṁśayaḥ । kiṁ tāvatprāptam ? jāṭharo'gniriti ; kutaḥ ? tatra hi viśeṣeṇa kvacitprayogo dṛśyateayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṁ pacyate yadidamadyate’ (bṛ. u. 5 । 9 । 1) ityādau । agnimātraṁ syāt , sāmānyenāpi prayogadarśanātviśvasmā agniṁ bhuvanāya devā vaiśvānaraṁ ketumahnāmakṛṇvan’ (ṛ. saṁ. 10 । 88 । 12) ityādau । agniśarīrā devatā syāt , tasyāmapi prayogadarśanātvaiśvānarasya sumatau syāma rājā hi kaṁ bhuvanānāmabhiśrīḥ’ (ṛ. saṁ. 1 । 98 । 1) ityevamādyāyāḥ śruterdevatāyāmaiśvaryādyupetāyāṁ sambhavāt । athātmaśabdasāmānādhikaraṇyādupakrame cako na ātmā kiṁ brahmaiti kevalātmaśabdaprayogādātmaśabdavaśena vaiśvānaraśabdaḥ pariṇeya ityucyate, tathāpi śārīra ātmā syāt ; tasya bhoktṛtvena vaiśvānarasannikarṣāt , prādeśamātramiti ca viśeṣaṇasya tasminnupādhiparicchinne sambhavāt । tasmānneśvaro vaiśvānara ityevaṁ prāptam
tatredamucyatevaiśvānaraḥ paramātmā bhavitumarhati । kutaḥ ? sādhāraṇaśabdaviśeṣāt ; sādhāraṇaśabdayorviśeṣaḥ sādhāraṇaśabdaviśeṣaḥ ; yadyapyetāvubhāvapyātmavaiśvānaraśabdau sādhāraṇaśabdauvaiśvānaraśabdastu trayāṇāṁ sādhāraṇaḥ, ātmaśabdaśca dvayoḥtathāpi viśeṣo dṛśyate, — yena parameśvaraparatvaṁ tayorabhyupagamyate — ‘tasya ha etasyātmano vaiśvānarasya mūrdhaiva sutejāḥityādiḥ । atra hi parameśvara eva dyumūrdhatvādiviśiṣṭo'vasthāntaragataḥ pratyagātmatvenopanyasta ādhyānāyeti gamyate, kāraṇatvāt । kāraṇasya hi sarvābhiḥ kāryagatābhiravasthābhiravasthāvattvāt dyulokādyavayavatvamupapadyate । ‘sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamattiiti ca sarvalokādyāśrayaṁ phalaṁ śrūyamāṇaṁ paramakāraṇaparigrahe sambhavati, evaṁ hāsya sarve pāpmānaḥ pradūyante’ (chā. u. 5 । 24 । 3) iti ca tadvidaḥ sarvapāpmapradāhaśravaṇam , ‘ko na ātmā kiṁ brahmaiti cātmabrahmaśabdābhyāmupakramaḥ ; — ityevametāni liṅgāni parameśvarameva gamayanti । tasmātparameśvara eva vaiśvānaraḥ ॥ 24 ॥
smaryamāṇamanumānaṁ syāditi ॥ 25 ॥
itaśca parameśvara eva vaiśvānaraḥ ; yasmātparameśvarasyaivaagnirāsyaṁ dyaurmūrdhāitīdṛśaṁ trailokyātmakaṁ rūpaṁ smaryate — ‘yasyāgnirāsyaṁ dyaurmūrdhā khaṁ nābhiścaraṇau kṣitiḥ । sūryaścakṣurdiśaḥ śrotraṁ tasmai lokātmane namaḥiti । tatsmaryamāṇaṁ rūpaṁ mūlabhūtāṁ śrutimanumāpayadasya vaiśvānaraśabdasya parameśvaraparatve anumānaṁ liṅgaṁ gamakaṁ syādityarthaḥ । itiśabdo hetvartheyasmādidaṁ gamakam , tasmādapi vaiśvānaraḥ paramātmaivetyarthaḥ । yadyapi stutiriyam — ‘tasmai lokātmane namaḥiti, tathāpi stutitvamapi nāsati mūlabhūte vedavākye samyak īdṛśena rūpeṇa sambhavati । ‘dyāṁ mūrdhānaṁ yasya viprā vadanti khaṁ vai nābhiṁ candrasūryau ca netre । diśaḥ śrotre viddhi pādau kṣitiṁ ca so'cintyātmā sarvabhūtapraṇetāityevaṁjātīyakā ca smṛtirihodāhartavyā ॥ 25 ॥
śabdādibhyo'ntaḥpratiṣṭhānācca neti cenna tathādṛṣṭyupadeśādasambhavātpuruṣamapi cainamadhīyate ॥ 26॥
atrāhana parameśvaro vaiśvānaro bhavitumarhati । kutaḥ ? śabdādibhyo'ntaḥpratiṣṭhānācca । śabdastāvatvaiśvānaraśabdo na parameśvare sambhavati, arthāntare rūḍhatvāt ; tathāgniśabdaḥsa eṣo'gnirvaiśvānaraḥiti । ādiśabdāt hṛdayaṁ gārhapatyaḥ’ (chā. u. 5 । 18 । 2) ityādyagnitretāprakalpanam ; tadyadbhaktaṁ prathamamāgacchettaddhomīyam’ (chā. u. 5 । 19 । 1) ityādinā ca prāṇāhutyadhikaraṇatāsaṅkīrtanam । etebhyo hetubhyo jāṭharo vaiśvānaraḥ pratyetavyaḥ । tathāntaḥpratiṣṭhānamapi śrūyate — ‘puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti । tacca jāṭhare sambhavati । yadapyuktammūrdhaiva sutejāḥityāderviśeṣātkāraṇātparamātmā vaiśvānara iti, atra brūmaḥkuto hyeṣa nirṇayaḥ, yadubhayathāpi viśeṣapratibhāne sati parameśvaraviṣaya eva viśeṣa āśrayaṇīyo na jāṭharaviṣaya iti । athavā bhūtāgnerantarbahiścāvatiṣṭhamānasyaiṣa nirdeśo bhaviṣyati । tasyāpi hi dyulokādisambandho mantravarṇe avagamyateyo bhānunā pṛthivīṁ dyāmutemāmātatāna rodasī antarikṣam’ (ṛ. saṁ. 10 । 88 । 3) ityādau । athavā taccharīrāyā devatāyā aiśvaryayogāt dyulokādyavayavatvaṁ bhaviṣyati । tasmānna parameśvaro vaiśvānara iti
atrocyatena tathādṛṣṭyupadeśāditi । na śabdādibhyaḥ kāraṇebhyaḥ parameśvarasya pratyākhyānaṁ yuktam । kutaḥ ? tathā jāṭharāparityāgena, dṛṣṭyupadeśāt । parameśvaradṛṣṭirhi jāṭhare vaiśvānare ihopadiśyatemano brahmetyupāsīta’ (chā. u. 3 । 18 । 1) ityādivat । athavā jāṭharavaiśvānaropādhiḥ parameśvara iha draṣṭavyatvenopadiśyatemanomayaḥ prāṇaśarīro bhārūpaḥ’ (chā. u. 3 । 14 । 2) ityādivat । yadi ceha parameśvaro na vivakṣyeta, kevala eva jāṭharo'gnirvivakṣyeta, tataḥmūrdhaiva sutejāḥityāderviśeṣasyāsambhava eva syāt । yathā tu devatābhūtāgnivyapāśrayeṇāpyayaṁ viśeṣa upapādayituṁ na śakyate, tathottarasūtre vakṣyāmaḥ । yadi ca kevala eva jāṭharo vivakṣyeta, puruṣe'ntaḥpratiṣṭhitatvaṁ kevalaṁ tasya syāt ; na tu puruṣatvam ; puruṣamapi cainamadhīyate vājasaneyinaḥsa eṣo'gnirvaiśvānaro yatpuruṣaḥ sa yo haitamevamagniṁ vaiśvānaraṁ puruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ veda’ (śa. brā. 10 । 6 । 1 । 11) iti । parameśvarasya tu sarvātmatvātpuruṣatvaṁ puruṣe'ntaḥpratiṣṭhitatvaṁ cobhayamupapadyate । ye tupuruṣavidhamapi cainamadhīyateiti sūtrāvayavaṁ paṭhanti, teṣāmeṣo'rthaḥkevalajāṭharaparigrahe puruṣe'ntaḥpratiṣṭhitatvaṁ kevalaṁ syāt ; na tu puruṣavidhatvam ; puruṣavidhamapi cainamadhīyate vājasaneyinaḥ — ‘puruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti । puruṣavidhatvaṁ ca prakaraṇāt yadadhidaivataṁ dyumūrdhatvādi pṛthivīpratiṣṭhitatvāntam , yaccādhyātmaṁ prasiddhaṁ mūrdhatvādi cubukapratiṣṭhitatvāntam , tatparigṛhyate ॥ 26 ॥
ata eva na devatā bhūtaṁ ca ॥ 27 ॥
yatpunaruktambhūtāgnerapi mantravarṇe dyulokādisambandhadarśanātmūrdhaiva sutejāḥityādyavayavakalpanaṁ tasyaiva bhaviṣyatīti, taccharīrāyā devatāyā aiśvaryayogāditi ; tatparihartavyam । atrocyateata evoktebhyo hetubhyo na devatā vaiśvānaraḥ । tathā bhūtāgnirapi na vaiśvānaraḥ ; na hi bhūtāgnerauṣṇyaprakāśamātrātmakasya dyumūrdhatvādikalpanopapadyate, vikārasya vikārāntarātmatvāsambhavāt । tathā devatāyāḥ satyapyaiśvaryayoge na dyumūrdhatvādikalpanā sambhavati, akāraṇatvāt parameśvarādhīnaiśvaryatvācca । ātmaśabdāsambhavaśca sarveṣveṣu pakṣeṣu sthita eva ॥ 27 ॥
sākṣādapyavirodhaṁ jaiminiḥ ॥ 28 ॥
pūrvaṁ jāṭharāgnipratīko jāṭharāgnyupādhiko parameśvara upāsya ityuktam antaḥpratiṣṭhitatvādyanurodhena । idānīṁ tu vinaiva pratīkopādhikalpanābhyāṁ sākṣādapi parameśvaropāsanaparigrahe na kaścidvirodha iti jaiminirācāryo manyate । nanu jāṭharāgnyaparigrahe'ntaḥpratiṣṭhitatvavacanaṁ śabdādīni ca kāraṇāni virudhyeranniti । atrocyateantaḥpratiṣṭhitatvavacanaṁ tāvanna virudhyate । na hīhapuruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti jāṭharāgnyabhiprāyeṇedamucyate, tasyāprakṛtatvādasaṁśabditatvācca । kathaṁ tarhi ? yatprakṛtaṁ mūrdhādicubukānteṣu puruṣāvayaveṣu puruṣavidhatvaṁ kalpitam , tadabhiprāyeṇedamucyate — ‘puruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti ; yathā vṛkṣe śākhāṁ pratiṣṭhitāṁ paśyatīti, tadvat । athavā yaḥ prakṛtaḥ paramātmādhyātmamadhidaivataṁ ca puruṣavidhatvopādhiḥ, tasya yatkevalaṁ sākṣirūpam , tadabhiprāyeṇedamucyate — ‘puruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti । niścite ca pūrvāparālocanavaśena paramātmaparigrahe, tadviṣaya eva vaiśvānaraśabdaḥ kenacidyogena vartiṣyateviśvaścāyaṁ naraśceti, viśveṣāṁ vāyaṁ naraḥ, viśve narā asyeti viśvānaraḥ paramātmā, sarvātmatvāt , viśvānara eva vaiśvānaraḥ ; taddhito'nanyārthaḥ, rākṣasavāyasādivat । agniśabdo'pyagraṇītvādiyogāśrayaṇena paramātmaviṣaya eva bhaviṣyati । gārhapatyādikalpanaṁ prāṇāhutyadhikaraṇatvaṁ ca paramātmano'pi sarvātmatvādupapadyate ॥ 28 ॥
kathaṁ punaḥ parameśvaraparigrahe prādeśamātraśrutirupapadyata iti, tāṁ vyākhyātu mārabhate
abhivyakterityāśmarathyaḥ ॥ 29 ॥
atimātrasyāpi parameśvarasya prādeśamātratvamabhivyaktinimittaṁ syāt । abhivyajyate kila prādeśamātraparimāṇaḥ parameśvara upāsakānāṁ kṛte । pradeśaviśeṣeṣu hṛdayādiṣūpalabdhisthāneṣu viśeṣeṇābhivyajyate । ataḥ parameśvare'pi prādeśamātraśrutirabhivyakterupapadyata ityāśmarathya ācāryo manyate ॥ 29 ॥
anusmṛterbādariḥ ॥ 30 ॥
prādeśamātrahṛdayapratiṣṭhena vāyaṁ manasānusmaryate ; tenaprādeśamātraḥityucyate ; yathā prasthamitā yavāḥ prasthā ityucyante, tadvat । yadyapi ca yaveṣu svagatameva parimāṇaṁ prasthasambandhādvyajyate, na ceha parameśvaragataṁ kiñcitparimāṇamastiyaddhṛdayasambandhādvyajyeta ; tathāpi prayuktāyāḥ prādeśamātraśruteḥ sambhavati yathākathañcidanusmaraṇamālambanamityucyate । prādeśamātratvena vāyamaprādeśamātro'pyanusmaraṇīyaḥ prādeśamātraśrutyarthavattāyai । evamanusmṛtinimittā parameśvare prādeśamātraśrutiriti bādarirācāryo manyate ॥ 30 ॥
sampatteriti jaiministathā hi darśayati ॥ 31 ॥
sampattinimittā syātprādeśamātraśrutiḥ । kutaḥ ? tathāhi samānaprakaraṇaṁ vājasaneyibrāhmaṇaṁ dyuprabhṛtīnpṛthivīparyantāṁstrailokyātmano vaiśvānarasyāvayavānadhyātmamūrdhaprabhṛtiṣu cubukaparyanteṣu dehāvayaveṣu sampādayatprādeśamātrasampattiṁ parameśvarasya darśayati — ‘prādeśamātramiva ha vai devāḥ suviditā abhisampannāstathā tu va etānvakṣyāmi yathā prādeśamātramevābhisampādayiṣyāmīti । sa hovāca mūrdhānamupadiśannuvācaiṣa atiṣṭhā vaiśvānara iti । cakṣuṣī upadiśannuvācaiṣa vai sutejā vaiśvānara iti । nāsike upadiśannuvācaiṣa vai pṛthagvartmātmā vaiśvānara iti । mukhyamākāśamupadiśannuvācaiṣa vai bahulo vaiśvānara iti । mukhyā apa upadiśannuvācaiṣa vai rayirvaiśvānara iti । cubukamupadiśannuvācaiṣa vai pratiṣṭhā vaiśvānaraḥiti । cubukamityadharaṁ mukhaphalakamucyate । yadyapi vājasaneyake dyauratiṣṭhātvaguṇā samāmnāyate, ādityaśca sutejastvaguṇaḥ, chāndogye punaḥ dyauḥ sutejastvaguṇā samāmnāyate, ādityaśca viśvarūpatvaguṇaḥ ; tathāpi naitāvatā viśeṣeṇa kiñciddhīyate, prādeśamātraśruteraviśeṣāt , sarvaśākhāpratyayatvācca । sampattinimittāṁ prādeśamātraśrutiṁ yuktatarāṁ jaiminirācāryo manyate ॥ 31 ॥
āmananti cainamasmin ॥ 32 ॥
āmananti cainaṁ parameśvaramasminmūrdhacubukāntarāle jābālāḥ — ‘ya eṣo'nanto'vyakta ātmā so'vimukte pratiṣṭhita iti । so'vimuktaḥ kasminpratiṣṭhita iti । varaṇāyāṁ nāsyāṁ ca madhye pratiṣṭhita iti । vai varaṇā ca nāsīti’ । tatra cemāmeva nāsikāmsarvāṇīndriyakṛtāni pāpāni vārayatīti varaṇā, sarvāṇīndriyakṛtāni pāpāni nāśayatīti nāsīiti varaṇānāsīti nirucya, punarapyāmanantikatamaccāsya sthānaṁ bhavatīti । bhruvorghrāṇasya ca yaḥ sandhiḥ sa eṣa dyulokasya parasya ca sandhirbhavati’ (jā. u. 2) iti । tasmādupapannā parameśvare prādeśamātraśrutiḥ । abhivimānaśrutiḥ pratyagātmatvābhiprāyā । pratyagātmatayā sarvaiḥ prāṇibhirabhivimīyata ityabhivimānaḥ ; abhigato vāyaṁ pratyagātmatvāt , vimānaśca mānaviyogāt ityabhivimānaḥ । abhivimimīte sarvaṁ jagat , kāraṇatvādityabhivimānaḥ । tasmātparameśvaro vaiśvānara iti siddham ॥ 32 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya dvitīyaḥ pādaḥ
dyubhvādyāyatanaṁ svaśabdāt ॥ 1 ॥
idaṁ śrūyateyasmindyauḥ pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ । tamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ’ (mu. u. 2 । 2 । 5) iti । atra yadetaddyuprabhṛtīnāmotatvavacanādāyatanaṁ kiñcidavagamyate, tatkiṁ paraṁ brahma syāt , āhosvidarthāntaramiti sandihyate । tatrārthāntaraṁ kimapyāyatanaṁ syāditi prāptam । kasmāt ? ‘amṛtasyaiṣa setuḥiti śravaṇāt । pāravānhi loke setuḥ prakhyātaḥ । na ca parasya brahmaṇaḥ pāravattvaṁ śakyamabhyupagantumanantamapāram’ (bṛ. u. 2 । 4 । 12) iti śravaṇāt । arthāntare cāyatane parigṛhyamāṇe smṛtiprasiddhaṁ pradhānaṁ parigrahītavyam , tasya kāraṇatvādāyatanatvopapatteḥ । śrutiprasiddho vāyuḥ syātvāyurvāva gautama tatsūtraṁ vāyunā vai gautama sūtreṇāyaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti’ (bṛ. u. 3 । 7 । 2) iti vāyorapi vidhāraṇatvaśravaṇāt । śārīro syāt ; — tasyāpi bhoktṛtvāt , bhogyaṁ prapañcaṁ pratyāyatanatvopapatteḥ ityevaṁ prāpte idamāha
dyubhvādyāyatanamiti । dyauśca bhūśca dyubhuvau, dyubhuvau ādī yasya tadidaṁ dyubhvādi । yadetadasminvākye dyauḥ pṛthivyantarikṣaṁ manaḥ prāṇā ityevamātmakaṁ jagat otatvena nirdiṣṭam , tasyāyatanaṁ paraṁ brahma bhavitumarhati । kutaḥ ? svaśabdāt ātmaśabdādityarthaḥ । ātmaśabdo hīha bhavati — ‘tamevaikaṁ jānatha ātmānamiti । ātmaśabdaśca paramātmaparigrahe samyagavakalpate, nārthāntaraparigrahe । kvacicca svaśabdenaiva brahmaṇa āyatanatvaṁ śrūyatesanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ’ (chā. u. 6 । 8 । 4) iti । svaśabdenaiva ceha purastādupariṣṭācca brahma saṅkīrtyate — ‘puruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtamiti, brahmaivedamamṛtaṁ purastādbrahma paścādbrahma dakṣiṇataścottareṇa’ (mu. u. 2 । 2 । 12) iti ca । tatra tvāyatanāyatanavadbhāvaśravaṇāt । sarvaṁ brahmeti ca sāmānādhikaraṇyāt , yathānekātmako vṛkṣaḥ śākhā skandho mūlaṁ ceti, evaṁ nānāraso vicitra ātmetyāśaṅkā sambhavati ; tāṁ nivartayituṁ sāvadhāraṇamāha — ‘tamevaikaṁ jānatha ātmānamiti । etaduktaṁ bhavatina kāryaprapañcaviśiṣṭo vicitra ātmā vijñeyaḥ । kiṁ tarhi ? avidyākṛtaṁ kāryaprapañcaṁ vidyayā pravilāpayantaḥ tamevaikamāyatanabhūtamātmānaṁ jānatha ekarasamiti । yathāyasminnāste devadattastadānayaityukte āsanamevānayati, na devadattam ; tadvadāyatanabhūtasyaivaikarasasyātmano vijñeyatvamupadiśyate । vikārānṛtābhisandhasya cāparavādaḥ śrūyatemṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (ka. u. 2 । 1 । 10) iti । ‘sarvaṁ brahmaiti tu sāmānādhikaraṇyaṁ prapañcapravilāpanārtham , na anekarasatāpratipādanārtham , sa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana evaivaṁ are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) ityekarasatāśravaṇāt । tasmāddyubhvādyāyatanaṁ paraṁ brahma । yattūktamsetuśruteḥ, setośca pāravattvopapatteḥ, brahmaṇo'rthāntareṇa dyubhvādyāyatanena bhavitavyamiti, atrocyatevidhāraṇatvamātramatra setuśrutyā vivakṣyate, na pāravattvādi । na hi mṛddārumayo loke seturdṛṣṭa ityatrāpi mṛddārumaya eva seturabhyupagamyate । setuśabdārtho'pi vidhāraṇatvamātrameva, na pāravattvādi, ṣiño bandhanakarmaṇaḥ setuśabdavyutpatteḥ । apara āha — ‘tamevaikaṁ jānatha ātmānamiti yadetatsaṅkīrtitamātmajñānam , yaccaitatanyā vāco vimuñcathaiti vāgvimocanam , tat atra amṛtatvasādhanatvāt , ‘amṛtasyaiṣa setuḥiti setuśrutyā saṅkīrtyate ; na tu dyubhvādyāyatanam । tatra yaduktamsetuśruterbrahmaṇo'rthāntareṇa dyubhvādyāyatanena bhavitavyamiti, etadayuktam ॥ 1 ॥
muktopasṛpyavyapadeśāt ॥ 2 ॥
itaśca parameva brahma dyubhvādyāyatanam ; yasmānmuktopasṛpyatāsya vyapadiśyamānā dṛśyate । muktairupasṛpyaṁ muktopasṛpyam । dehādiṣvanātmasu ahamasmītyātmabuddhiravidyā, tatastatpūjanādau rāgaḥ, tatparibhavādau ca dveṣaḥ, taducchedadarśanādbhayaṁ mohaścaityevamayamanantabhedo'narthavrātaḥ santataḥ sarveṣāṁ naḥ pratyakṣaḥ । tadviparyayeṇāvidyārāgadveṣādidoṣamuktairupasṛpyamupagamyametaditi dyubhvādyāyatanaṁ prakṛtya vyapadeśo bhavati । katham ? bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ । kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) ityuktvā, bravītitathā vidvānnāmarūpādvimuktaḥ parātparaṁ puruṣamupaiti divyam’ (mu. u. 3 । 2 । 8) iti । brahmaṇaśca muktopasṛpyatvaṁ prasiddhaṁ śāstreyadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ । atha martyo'mṛto bhavatyatra brahma samaśnute’ (bṛ. u. 4 । 4 । 7) ityevamādau । pradhānādīnāṁ tu na kvacinmuktopasṛpyatvamasti prasiddham । api catamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥiti vāgvimokapūrvakaṁ vijñeyatvamiha dyubhvādyāyatanasyocyate । tacca śrutyantare brahmaṇo dṛṣṭamtameva dhīro vijñāya prajñāṁ kurvīta brāhmaṇaḥ । nudhyāyādbahūñśabdānvāco viglāpanaṁ hi tat’ (bṛ. u. 4 । 4 । 21) iti । tasmādapi dyubhvādyāyatanaṁ paraṁ brahma ॥ 2 ॥
nānumānamatacchabdāt ॥ 3 ॥
yathā brahmaṇaḥ pratipādako vaiśeṣiko heturuktaḥ, naivamarthāntarasya vaiśeṣiko hetuḥ pratipādako'stītyāha । nānumānaṁ sāṁkhyasmṛtiparikalpitaṁ pradhānam iha dyubhvādyāyatanatvena pratipattavyam । kasmāt ? atacchabdāt । tasyācetanasya pradhānasya pratipādakaḥ śabdaḥ tacchabdaḥ, na tacchabdaḥ atacchabdaḥ । na hyatrācetanasya pradhānasya pratipādakaḥ kaścicchabdo'sti, yenācetanaṁ pradhānaṁ kāraṇatvenāyatanatvena vāvagamyeta । tadviparītasya cetanasya pratipādakaśabdo'trāstiyaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) ityādiḥ । ata eva na vāyurapīha dyubhvādyāyatanatvenāśrīyate ॥ 3 ॥
prāṇabhṛcca ॥ 4 ॥
yadyapi prāṇabhṛto vijñānātmana ātmatvaṁ cetanatvaṁ ca sambhavati, tathāpyupādhiparicchinnajñānasya sarvajñatvādyasambhave sati asmādevātacchabdāt prāṇabhṛdapi na dyubhvādyāyatanatvenāśrayitavyaḥ । na copādhiparicchinnasyāvibhoḥ prāṇabhṛto dyubhvādyāyatanatvamapi samyaksaṁbhavati । pṛthagyogakaraṇamuttarārtham ॥ 4 ॥
kutaśca na prāṇabhṛt dyubhvādyāyatanatvenāśrayitavyaḥ ? —
bhedavyapadeśāt ॥ 5 ॥
bhedavyapadeśaśceha bhavati — ‘tamevaikaṁ jānatha ātmānamiti jñeyajñātṛbhāvena । tatra prāṇabhṛt tāvanmumukṣutvājjñātā ; pariśeṣādātmaśabdavācyaṁ brahma jñeyaṁ dyubhvādyāyatanamiti gamyate, na prāṇabhṛt ॥ 5 ॥
kutaśca na prāṇabhṛt dyubhvādyāyatanatvenāśrayitavyaḥ ? —
prakaraṇāt ॥ 6 ॥
prakaraṇaṁ cedaṁ paramātmanaḥkasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) ityekavijñānena sarvavijñānāpekṣaṇāt । paramātmani hi sarvātmake vijñāte sarvamidaṁ vijñātaṁ syāt , na kevale prāṇabhṛti ॥ 6 ॥
kutaśca na prāṇabhṛt dyubhvādyāyatanatvenāśrayitavyaḥ ? —
sthityadanābhyāṁ ca ॥ 7 ॥
dyubhyādyāyatanaṁ ca prakṛtya, dvā suparṇā sayujā sakhāyā’ (mu. u. 3 । 1 । 1) ityatra sthityadane nirdiśyete ; ‘tayoranyaḥ pippalaṁ svādvattiiti karmaphalāśanam ; ‘anaśnannanyo'bhicākaśītiityaudāsīnyenāvasthānam । tābhyāṁ ca sthityadanābhyāmīśvarakṣetrajñau tatra gṛhyete । yadi ca īśvaro dyubhvādyāyatanatvena vivakṣitaḥ, tatastasya prakṛtasyeśvarasya kṣetrajñātpṛthagvacanamavakalpate । anyathā hyaprakṛtavacanamākasmikamasambaddhaṁ syāt । nanu tavāpi kṣetrajñasyeśvarātpṛthagvacanamākasmikameva prasajyeta । na, tasyāvivakṣitatvāt । kṣetrajño hi kartṛtvena bhoktṛtvena ca pratiśarīraṁ buddhyādyupādhisambaddhaḥ, lokata eva prasiddhaḥ, nāsau śrutyā tātparyeṇa vivakṣyate ; īśvarastu lokato'prasiddhatvācchrutyā tātparyeṇa vivakṣyata iti na tasyākasmikaṁ vacanaṁ yuktam । ‘guhāṁ praviṣṭāvātmānau hiityatrāpyetaddarśitam — ‘dvā suparṇāityasyāmṛci īśvarakṣetrajñāvucyete iti । yadāpi paiṅgyupaniṣatkṛtena vyākhyānenāsyāmṛci sattvakṣetrajñāvucyete, tadāpi na virodhaḥ kaścit । katham ? prāṇabhṛddhīha ghaṭādicchidravat sattvādyupādhyabhimānitvena pratiśarīraṁ gṛhyamāṇo dyubhvādyāyatanaṁ na bhavatīti pratiṣidhyate । yastu sarvaśarīreṣūpādhibhirvinopalakṣyate, paraeva sa bhavati ; yathā ghaṭādicchidrāṇi ghaṭādibhirupādhibhirvinopalakṣyamāṇāni mahākāśa eva bhavanti, tadvat prāṇabhṛtaḥ parasmādanyatvānupapatteḥ pratiṣedho nopapadyate । tasmātsattvādyupādhyabhimānina eva dyubhvādyāyatanatvapratiṣedhaḥ । tasmātparameva brahma dyubhvādyāyatanam । tadetatadṛśyatvādiguṇako dharmokteḥityanenaiva siddham । tasyaiva hi bhūtayonivākyasya madhye idaṁ paṭhitam — ‘yasmindyauḥ pṛthivī cāntarikṣamiti । prapañcārthaṁ tu punarupanyastam ॥ 7 ॥
bhūmā samprasādādadhyupadeśāt ॥ 8 ॥
idaṁ samāmanantibhūmā tveva vijijñāsitavya iti bhūmānaṁ bhagavo vijijñāsa iti ।’ (chā. u. 7 । 23 । 1)yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyan yadvijānāti tadalpam’ (chā. u. 7 । 24 । 1) ityādi । tatra saṁśayaḥkiṁ prāṇo bhūmā syāt , āhosvitparamātmeti । kutaḥ saṁśayaḥ ? bhūmeti tāvadbahutvamabhidhīyate ; bahorlopo bhū ca bahoḥ’ (pā. sū. 6 । 4 । 158) iti bhūmaśabdasya bhāvapratyayāntatāsmaraṇāt । kimātmakaṁ punastadbahutvamiti viśeṣākāṅkṣāyām prāṇo āśāyā bhūyān’ (chā. u. 7 । 15 । 1) iti sannidhānāt prāṇo bhūmeti pratibhāti । tathā śrutaṁ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi । so'haṁ bhagavaḥ śocāmi taṁ bhagavāñśokasya pāraṁ tārayatu’ (chā. u. 7 । 1 । 3) iti prakaraṇotthānātparamātmā bhūmetyapi pratibhāti । tatra kasyopādānaṁ nyāyyam , kasya hānamiti bhavati saṁśayaḥ । kiṁ tāvatprāptam ? prāṇo bhūmeti । kasmāt ? bhūyaḥpraśnaprativacanaparamparā'darśanāt । yathā hiasti bhagavo nāmno bhūyaḥiti, ‘vāgvāva nāmno bhūyasīiti ; tathāasti bhagavo vāco bhūyaḥiti, ‘mano vāva vāco bhūyaḥiti canāmādibhyo hi ā prāṇāt bhūyaḥpraśnaprativacanapravāhaḥ pravṛttaḥ naivaṁ prāṇātparaṁ bhūyaḥpraśnaprativacanaṁ dṛśyate — ‘asti bhagavaḥ prāṇādbhūyaḥiti, ‘ado vāva prāṇādbhūyaḥiti । prāṇameva tu nāmādibhya āśāntebhyo bhūyāṁsam — ‘prāṇo āśāyā bhūyānityādinā saprapañcamuktvā, prāṇadarśinaścātivāditvamativādyasītyativādyasmīti brūyānnāpahnuvītaityabhyanujñāya, ‘eṣa tu ativadati yaḥ satyenātivadatiiti prāṇavratamativāditvamanukṛṣya, aparityajyaiva prāṇaṁ satyādiparamparayā bhūmānamavatārayan, prāṇameva bhūmānaṁ manyata iti gamyate । kathaṁ punaḥ prāṇe bhūmani vyākhyāyamāneyatra nānyatpaśyatiityetadbhūmno lakṣaṇaparaṁ vacanaṁ vyākhyāyeteti, ucyatesuṣuptyavasthāyāṁ prāṇagrasteṣu karaṇeṣu darśanādivyavahāranivṛttidarśanātsambhavati prāṇasyāpiyatra nānyatpaśyatītietallakṣaṇam । tathā ca śrutiḥ — ‘na śṛṇoti na paśyatiityādinā sarvakaraṇavyāpārapratyastamayarūpāṁ suṣuptyavasthāmuktvā, prāṇāgnaya evaitasminpure jāgrati’ (pra. u. 4 । 3) iti tasyāmevāvasthāyāṁ pañcavṛtteḥ prāṇasya jāgaraṇaṁ bruvatī, prāṇapradhānāṁ suṣuptyavasthāṁ darśayati । yaccaitadbhūmnaḥ sukhatvaṁ śrutamyo vai bhūmā tatsukham’ (chā. u. 7 । 23 । 1) iti, tadapyaviruddham ; atraiṣa devaḥ svapnānna paśyatyatha yadetasmiñśarīre sukhaṁ bhavati’ (pra. u. 4 । 6) iti suṣuptyavasthāyāmeva sukhaśravaṇāt । yacca yo vai bhūmā tadamṛtam’ (chā. u. 7 । 24 । 1) iti, tadapi prāṇasyāviruddham ; prāṇo amṛtam’ (bṛ. u. 1 । 6 । 3) iti śruteḥ । kathaṁ punaḥ prāṇaṁ bhūmānaṁ manyamānasyatarati śokamātmavitityātmavividiṣayā prakaraṇasyotthānamupapadyate ? prāṇa evehātmā vivakṣita iti brūmaḥ । tathāhiprāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ’ (chā. u. 7 । 15 । 1) iti prāṇameva sarvātmānaṁ karoti, ‘yathā arā nābhau samarpitā evamasminprāṇe sarvaṁ samarpitamiti ca ; sarvātmatvāranābhinidarśanābhyāṁ ca sambhavati vaipulyātmikā bhūmarūpatā prāṇasya । tasmātprāṇo bhūmetyevaṁ prāptam
tata idamucyateparamātmaiveha bhūmā bhavitumarhati, na prāṇaḥ । kasmāt ? samprasādādadhyupadeśāt । samprasāda iti suṣuptaṁ sthānamucyate ; samyakprasīdatyasminniti nirvacanāt , bṛhadāraṇyake ca svapnajāgaritasthānābhyāṁ saha pāṭhāt । tasyāṁ ca samprasādāvasthāyāṁ prāṇo jāgartīti prāṇo'tra samprasādo'bhipreyate । prāṇādūrdhvaṁ bhūmna upadiśyamānatvādityarthaḥ । prāṇa eva cedbhūmā syāt , sa eva tasmādūrdhvamupadiśyetetyaśliṣṭametatsyāt । na hi nāmaivanāmno bhūyaḥiti nāmna ūrdhvamupadiṣṭam । kiṁ tarhi ? nāmno'nyadarthāntaramupadiṣṭaṁ vāgākhyamvāgvāva nāmno bhūyasīiti । tathā vāgādibhyo'pi ā prāṇādarthāntarameva tatra tatrordhvamupadiṣṭam । tadvatprāṇādūrdhvamupadiśyamāno bhūmā prāṇādarthāntarabhūto bhavitumarhati । nanviha nāsti praśnaḥ — ‘asti bhagavaḥ prāṇādbhūyaḥiti ; nāpi prativacanamastiprāṇādvāva bhūyo'stiiti ; kathaṁ prāṇādadhi bhūmopadiśyata ityucyate ? prāṇaviṣayameva cātivāditvamuttaratrānukṛṣyamāṇaṁ paśyāmaḥ — ‘eṣa tu ativadati yaḥ satyenātivadatiiti ; tasmānnāsti prāṇādadhyupadeśa iti । atrocyatena tāvatprāṇaviṣayasyaivātivāditvasyaitadanukarṣaṇamiti śakyaṁ vaktum , viśeṣavādāt — ‘yaḥ satyenātivadatiiti । nanu viśeṣavādo'pyayaṁ prāṇaviṣaya eva bhaviṣyati । katham ? yathāeṣo'gnihotrī, yaḥ satyaṁ vadatiityukte, na satyavadanenāgnihotritvam ; kena tarhi ? agnihotreṇaiva ; satyavadanaṁ tvagnihotriṇo viśeṣa ucyate ; tathāeṣa tu ativadati, yaḥ satyenātivadatiityukte, na satyavadanenātivāditvam । kena tarhi ? prakṛtena prāṇavijñānenaiva । satyavadanaṁ tu prāṇavido viśeṣo vivakṣyata iti । neti brūmaḥ ; śrutyarthaparityāgaprasaṅgāt । śrutyā hyatra satyavadanenātivāditvaṁ pratīyate — ‘yaḥ satyenātivadati so'tivadatiiti ; tra prāṇavijñānasya saṅkīrtanamasti ; prakaraṇāttu prāṇavijñānaṁ sambadhyeta ; tatra prakaraṇānurodhena śrutiḥ parityaktā syāt ; prakṛtavyāvṛttyarthaśca tuśabdo na saṅgaccheta — ‘eṣa tu ativadatiiti । satyaṁ tveva vijijñāsitavyam’ (chā. u. 7 । 16 । 1) iti ca prayatnāntarakaraṇamarthāntaravivakṣāṁ sūcayati । tasmādyathaikavedapraśaṁsāyāṁ prakṛtāyām , ‘eṣa tu mahābrāhmaṇaḥ, yaścaturo vedānadhīteityekavedebhyo'rthāntarabhūtaścaturvedaḥ praśasyate, tādṛgetaddraṣṭavyam । na ca praśnaprativacanarūpayaivārthāntaravivakṣayā bhavitavyamiti niyamo'sti ; prakṛtasambandhāsambhavakāritatvādarthāntaravivakṣāyāḥ । tatra prāṇāntamanuśāsanaṁ śrutvā tūṣṇīṁbhūtaṁ nāradaṁ svayameva sanatkumāro vyutpādayatiyatprāṇavijñānena vikārānṛtaviṣayeṇātivāditvamanativāditvameva tat — ‘eṣa tu ativadati, yaḥ satyenātivadatiiti । tatra satyamiti paraṁ brahmocyate, paramārtharūpatvāt ; satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti ca śrutyantarāt । tathā vyutpāditāya nāradāyaso'haṁ bhagavaḥ satyenātivadāniityevaṁ pravṛttāya vijñānādisādhanaparamparayā bhūmānamupadiśati । tatra yatprāṇādadhi satyaṁ vaktavyaṁ pratijñātam , tadeveha bhūmetyucyata iti gamyate । tasmādasti prāṇādadhi bhūmna upadeśa itiataḥ prāṇādanyaḥ paramātmā bhūmā bhavitumarhatīti । evaṁ cehātmavividiṣayā prakaraṇasyotthānamupapannaṁ bhaviṣyati । prāṇa evehātmā vivakṣita ityetadapi nopapadyate । na hi prāṇasya mukhyayā vṛttyātmatvamasti । na cānyatra paramātmajñānācchokavinivṛttirasti, nānyaḥ panthā vidyate'yanāya’ (śve. u. 6 । 15) iti śrutyantarāt । taṁ bhagavāñśokasya pāraṁ tārayatu’ (chā. u. 7 । 1 । 3) iti copakramyopasaṁharatitasmai mṛditakaṣāyāya tamasaḥ pāraṁ darśayati bhagavānsanatkumāraḥ’ (chā. u. 7 । 26 । 2) iti । tama iti śokādikāraṇamavidyocyate । prāṇānte cānuśāsane na prāṇasyānyāyattatocyeta । ātmataḥ prāṇaḥ’ (chā. u. 7 । 26 । 1) iti ca brāhmaṇam । prakaraṇānte paramātmavivakṣā bhaviṣyati ; bhūmātra prāṇa eveti cet , na ; sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni’ (chā. u. 7 । 24 । 1) ityādinā bhūmna eva ā prakaraṇasamāpteranukarṣaṇāt । vaipulyātmikā ca bhūmarūpatā sarvakāraṇatvātparamātmanaḥ sutarāmupapadyate ॥ 8 ॥
dharmopapatteśca ॥ 9 ॥
api ca ye bhūmni śrūyante dharmāḥ, te paramātmanyupapadyante । ‘yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmāiti darśanādivyavahārābhāvaṁ bhūmani avagamayati । paramātmani cāyaṁ darśanādivyavahārābhāvo'vagataḥyatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādiśrutyantarāt । yo'pyasau suṣuptyavasthāyāṁ darśanādivyavahārābhāva uktaḥ, so'pyātmana evāsaṅgatvavivakṣayoktaḥ, na prāṇasvabhāvavivakṣayā, paramātmaprakaraṇāt । yadapi tasyāmavasthāyāṁ sukhamuktam , tadapyātmana eva sukharūpatvavivakṣayoktam ; yata āhaeṣo'sya parama ānanda etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti’ (bṛ. u. 4 । 3 । 32) iti । ihāpiyo vai bhūmā tatsukhaṁ nālpe sukhamasti bhūmaiva sukhamiti sāmayasukhanirākaraṇena brahmaiva sukhaṁ bhūmānaṁ darśayati । ‘yo vai bhūmā tadamṛtamityamṛtatvamapīha śrūyamāṇaṁ paramakāraṇaṁ gamayati ; vikārāṇāmamṛtatvasyāpekṣikatvāt , ato'nyadārtam’ (bṛ. u. 3 । 4 । 2) iti ca śrutyantarāt । tathā ca satyatvaṁ svamahimapratiṣṭhitatvaṁ sarvagatatvaṁ sarvātmatvamiti caite dharmāḥ śrūyamāṇāḥ paramātmanyevopapadyante, nānyatra । tasmādbhūmā paramātmeti siddham ॥ 9 ॥
akṣaramambarāntadhṛteḥ ॥ 10 ॥
kasminnu khalvākāśa otaśca protaśceti ।’ (bṛ. u. 3 । 8 । 7)sa hovācaitadvai tadakṣaraṁ gārgi brāhmaṇā abhivadantyasthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) ityādi śrūyate । tatra saṁśayaḥkimakṣaraśabdena varṇa ucyate, kiṁ parameśvara iti । tatrākṣarasamāmnāya ityādāvakṣaraśabdasya varṇe prasiddhatvāt , prasiddhyatikramasya cāyuktatvāt , oṁkāra evedaṁ sarvam’ (chā. u. 2 । 23 । 3) ityādau ca śrutyantare varṇasyāpyupāsyatvena sarvātmakatvāvadhāraṇāt , varṇa evākṣaraśabda ityevaṁ prāpte, ucyatepara evātmākṣaraśabdavācyaḥ । kasmāt ? ambarāntadhṛteḥ ; pṛthivyāderākāśāntasya vikārajātasya dhāraṇāt । tatra hi pṛthivyādeḥ samastavikārajātasya kālatrayavibhaktasyaākāśa eva tadotaṁ ca protaṁ caityākāśe pratiṣṭhitatvamuktvā, kasminnu khalvākāśa otaśca protaśca’ (bṛ. u. 3 । 8 । 7) ityanena praśnenedamakṣaramavatāritam ; tathā copasaṁhṛtam — ‘etasminnu khalvakṣare gārgyākāśa otaśca protaścaiti । na ceyamambarāntadhṛtirbrahmaṇo'nyatra sambhavati । yadapioṁkāra evedaṁ sarvamiti, tadapi brahmapratipattisādhanatvātstutyarthaṁ draṣṭavyam । tasmānna kṣarati aśnute ceti nityatvavyāpitvābhyāmakṣaraṁ parameva brahma ॥ 10 ॥
syādetatkāryasya cetkāraṇādhīnatvamambarāntadhṛtirabhyupagamyate, pradhānakāraṇavādino'pīyamupapadyate ; kathamambarāntadhṛterbrahmatvapratipattiriti ? ata uttaraṁ paṭhati
sā ca praśāsanāt ॥ 11 ॥
ca ambarāntadhṛtiḥ parameśvarasyaiva karma । kasmāt ? praśāsanāt । praśāsanaṁ hīha śrūyateetasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ’ (bṛ. u. 3 । 8 । 9) ityādi । praśāsanaṁ ca pārameśvaraṁ karma ; na acetanasya praśāsanaṁ bhavati । na hyacetanānāṁ ghaṭādikāraṇānāṁ mṛdādīnāṁ ghaṭādiviṣayaṁ praśāsanamasti ॥ 11 ॥
anyabhāvavyāvṛtteśca ॥ 12 ॥
anyabhāvavyāvṛtteśca kāraṇādbrahmaivākṣaraśabdavācyam , tasyaivāmbarāntadhṛtiḥ karma, nānyasya kasyacit । kimidam anyabhāvavyāvṛtteriti ? anyasya bhāvo'nyabhāvaḥ tasmādvyāvṛttiḥ anyabhāvavyāvṛttiriti । etaduktaṁ bhavatiyadanyadbrahmaṇo'kṣaraśabdavācyamihāśaṅkyate tadbhāvāt idamambarāntavidhāraṇamakṣaraṁ vyāvartayati śrutiḥtadvā etadakṣaraṁ gārgi adṛṣṭaṁ draṣṭṛ aśrutaṁ śrotṛ amataṁ mantṛ avijñātaṁ vijñātṛ’ (bṛ. u. 3 । 8 । 11) iti । tatrādṛṣṭatvādivyapadeśaḥ pradhānasyāpi sambhavati ; draṣṭṛtvādivyapadeśastu na sambhavati, acetanatvāt । tathānānyadato'sti draṣṭṛ, nānyadato'sti śrotṛ, nānyadato'sti mantṛ, nānyadato'sti vijñātṛityātmabhedapratiṣedhāt , na śārīrasyāpyupādhimato'kṣaraśabdavācyatvam ; acakṣuṣkamaśrotramavāgamanaḥ’ (bṛ. u. 3 । 8 । 8) iti copādhimattāpratiṣedhāt । na hi nirupādhikaḥ śārīro nāma bhavati । tasmātparameva brahmākṣaramiti niścayaḥ ॥ 12 ॥
īkṣatikarmavyapadeśātsaḥ ॥ 13 ॥
etadvai satyakāma paraṁ cāparaṁ ca brahma yadoṁkārastasmādvidvānetenaivāyatanenaikataramanveti’ (pra. u. 5 । 2) iti prakṛtya śrūyateyaḥ punaretaṁ trimātreṇomityetenaivākṣareṇa paraṁ puruṣamabhidhyāyīta’ (pra. u. 5 । 5) iti । kimasminvākye paraṁ brahmābhidhyātavyamupadiśyate, āhosvidaparamiti । etenaivāyatanena paramaparaṁ vaikataramanvetīti prakṛtatvātsaṁśayaḥ । tatrāparamidaṁ brahmeti prāptam । kasmāt ? ‘sa tejasi sūrye sampannaḥ’ ‘sa sāmabhirunnīyate brahmalokamiti ca tadvido deśaparicchinnasya phalasyocyamānatvāt । na hi parabrahmaviddeśaparicchinnaṁ phalamaśnuvīteti yuktam ; sarvagatatvātparasya brahmaṇaḥ । nanvaparabrahmaparigraheparaṁ puruṣamiti viśeṣaṇaṁ nopapadyate । naiṣa doṣaḥpiṇḍāpekṣayā prāṇasya paratvopapatteḥ ; ityevaṁ prāpte, abhidhīyate
parameva brahma iha abhidhyātavyamupadiśyate । kasmāt ? īkṣatikarmavyapadeśāt ; īkṣatirdarśanam ; darśanavyāpyamīkṣatikarma ; īkṣatikarmatvenāsyābhidhyātavyasya puruṣasya vākyaśeṣe vyapadeśo bhavati — ‘sa etasmājjīvaghanātparātparaṁ puriśayaṁ puruṣamīkṣateiti । tatra abhidhyāyateratathābhūtamapi vastu karma bhavati, manorathakalpitasyāpyabhidhyāyatikarmatvāt ; īkṣatestu tathābhūtameva vastu loke karma dṛṣṭam , ityataḥ paramātmaivāyaṁ samyagdarśanaviṣayabhūta īkṣatikarmatvena vyapadiṣṭa iti gamyate । sa eva ceha parapuruṣaśabdābhyāmabhidhyātavyaḥ pratyabhijñāyate । nanvabhidhyāne paraḥ puruṣa uktaḥ, īkṣaṇe tu parātparaḥ ; kathamitara itaratra pratyabhijñāyata iti । atrocyateparapuruṣaśabdau tāvadubhayatra sādhāraṇau । na cātra jīvaghanaśabdena prakṛto'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyate ; yena tasmāt parātparo'yamīkṣitavyaḥ puruṣo'nyaḥ syāt । kastarhi jīvaghana iti, ucyateghano mūrtiḥ, jīvalakṣaṇo ghanaḥ jīvaghanaḥ । saindhavakhilyavat yaḥ paramātmano jīvarūpaḥ khilyabhāva upādhikṛtaḥ, paraśca viṣayendriyebhyaḥ, so'tra jīvaghana iti । apara āha — ‘sa sāmabhirunnīyate brahmalokamityatītānantaravākyanirdiṣṭo yo brahmalokaḥ paraśca lokāntarebhyaḥ, so'tra jīvaghana ityucyate । jīvānāṁ hi sarveṣāṁ karaṇaparivṛtānāṁ sarvakaraṇātmani hiraṇyagarbhe brahmalokanivāsini saṅghātopapatterbhavati brahmaloko jīvaghanaḥ । tasmātparo yaḥ puruṣaḥ paramātmā īkṣaṇakarmabhūtaḥ, sa evābhidhyāne'pi karmabhūta iti gamyate । ‘paraṁ puruṣamiti ca viśeṣaṇaṁ paramātmaparigraha evāvakalpate । paro hi puruṣaḥ paramātmaiva bhavati yasmātparaṁ kiñcidanyannāsti ; ‘puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥiti ca śrutyantarāt । ‘paraṁ cāparaṁ ca brahma yadoṁkāraḥiti ca vibhajya, anantaramoṁkāreṇa paraṁ puruṣamabhidhyātavyaṁ bruvan , parameva brahma paraṁ puruṣaṁ gamayati । ‘yathā pādodarastvacā vinirmucyata evaṁ ha vai sa pāpmanā vinirmucyateiti pāpmavinirmokaphalavacanaṁ paramātmānamihābhidhyātavyaṁ sūcayati । atha yaduktaṁ paramātmābhidhyāyino na deśaparicchinnaṁ phalaṁ yujyata iti, atrocyatetrimātreṇoṁkāreṇālambanena paramātmānamabhidhyāyataḥ phalaṁ brahmalokaprāptiḥ, krameṇa ca samyagdarśanotpattiḥ, — iti kramamuktyabhiprāyametadbhaviṣyatītyadoṣaḥ ॥ 13 ॥
dahara uttarebhyaḥ ॥ 14 ॥
atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṁ tadvāva vijijñāsitavyam’ (chā. u. 8 । 1 । 1) ityādi vākyaṁ samāmnāyate । tatra yo'yaṁ dahare hṛdayapuṇḍarīke dahara ākāśaḥ śrutaḥ, sa kiṁ bhūtākāśaḥ, atha vijñānātmā, athavā paramātmeti saṁśayyate । kutaḥ saṁśayaḥ ? ākāśabrahmapuraśabdābhyām । ākāśaśabdo hyayaṁ bhūtākāśe parasmiṁśca brahmaṇi prayujyamāno dṛśyate । tatra kiṁ bhūtākāśa eva daharaḥ syāt , kiṁ para iti saṁśayaḥ । tathā brahmapuramitikiṁ jīvo'tra brahmanāmā, tasyedaṁ puraṁ śarīraṁ brahmapuram , athavā parasyaiva brahmaṇaḥ puraṁ brahmapuramiti । tatra jīvasya parasya vānyatarasya purasvāmino daharākāśatve saṁśayaḥ । tatrākāśaśabdasya bhūtākāśe rūḍhatvādbhūtākāśa eva daharaśabda iti prāptam ; tasya ca daharāyatanāpekṣayā daharatvam ; ‘yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśaḥiti ca bāhyābhyantarabhāvakṛtabhedasyopamānopameyabhāvaḥ ; dyāvāpṛthivyādi ca tasminnantaḥsamāhitam , avakāśātmanākāśasyaikatvāt । athavā jīvo dahara iti prāptam , brahmapuraśabdāt ; jīvasya hīdaṁ puraṁ sat śarīraṁ brahmapuramityucyate, tasya svakarmaṇopārjitatvāt ; bhaktyā ca tasya brahmaśabdavācyatvam ; na hi parasya brahmaṇaḥ śarīreṇa svasvāmibhāvaḥ sambandho'sti ; tatra purasvāminaḥ puraikadeśe'vasthānaṁ dṛṣṭam , yathā rājñaḥ ; manaupādhikaśca jīvaḥ ; manaśca prāyeṇa hṛdaye pratiṣṭhitamityato jīvasyaivedaṁ hṛdayāntaravasthānaṁ syāt ; daharatvamapi tasyaiva ārāgropamitatvāt avakalpate ; ākāśopamitatvādi ca brahmābhedavivakṣayā bhaviṣyati ; na cātra daharasyākāśasyānveṣṭavyatvaṁ vijijñāsitavyatvaṁ ca śrūyate ; ‘tasminyadantaḥiti paraviśeṣaṇatvenopādānāditi
ata uttaraṁ brūmaḥparameśvara evātra daharākāśo bhavitumarhati, na bhūtākāśo jīvo  । kasmāt ? uttarebhyaḥ vākyaśeṣagatebhyo hetubhyaḥ । tathāhianveṣṭavyatayābhihitasya daharākāśasyataṁ cedbrūyuḥityupakramyakiṁ tadatra vidyate yadanveṣṭavyaṁ yadvāva vijijñāsitavyamityevamākṣepapūrvakaṁ pratisamādhānavacanaṁ bhavatisa brūyādyāvānvā’ (chā. u. 8 । 1 । 2) ayamākāśastāvāneṣo'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite’ (chā. u. 8 । 1 । 3) ityādi । tatra puṇḍarīkadaharatvena prāptadaharatvasyākāśasya prasiddhākāśaupamyena daharatvaṁ nivartayan bhūtākāśatvaṁ daharasyākāśasya nivartayatīti gamyate । yadyapyākāśaśabdo bhūtākāśe rūḍhaḥ, tathāpi tenaiva tasyopamā nopapadyata iti bhūtākāśaśaṅkā nivartitā bhavati । nanvekasyāpyākāśasya bāhyābhyantaratvakalpitena bhedenopamānopameyabhāvaḥ sambhavatītyuktam । naivaṁ sambhavati ; agatikā hīyaṁ gatiḥ, yatkālpanikabhedāśrayaṇam । api ca kalpayitvāpi bhedamupamānopameyabhāvaṁ varṇayataḥ paricchinnatvādabhyantarākāśasya na bāhyākāśaparimāṇatvamupapadyeta । nanu parameśvarasyāpi jyāyānākāśāt’ (śa. brā. 10 । 6 । 3 । 2) iti śrutyantarāt naivākāśaparimāṇatvamupapadyate । naiṣa doṣaḥ ; puṇḍarīkaveṣṭanaprāptadaharatvanivṛttiparatvādvākyasya na tāvattvapratipādanaparatvam ; ubhayapratipādane hi vākyaṁ bhidyeta । na ca kalpitabhede puṇḍarīkaveṣṭita ākāśaikadeśe dyāvāpṛthivyādīnāmantaḥ samādhānamupapadyate । ‘eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥiti cātmatvāpahatapāpmatvādayaśca guṇā na bhūtākāśe sambhavanti । yadyapyātmaśabdo jīve sambhavati, tathāpītarebhyaḥ kāraṇebhyo jīvāśaṅkāpi nivartitā bhavati । na hyupādhiparicchinnasyārāgropamitasya jīvasya puṇḍarīkaveṣṭanakṛtaṁ daharatvaṁ śakyaṁ nivartayitum । brahmābhedavivakṣayā jīvasya sarvagatatvādi vivakṣyeteti cet ; yadātmatayā jīvasya sarvagatatvādi vivakṣyeta, tasyaiva brahmaṇaḥ sākṣātsarvagatatvādi vivakṣyatāmiti yuktam । yadapyuktam — ‘brahmapuramiti jīvena purasyopalakṣitatvādrājña iva jīvasyaivedaṁ purasvāminaḥ puraikadeśavartitvamastviti ; atra brūmaḥparasyaivedaṁ brahmaṇaḥ puraṁ sat śarīraṁ brahmapuramityucyate, brahmaśabdasya tasminmukhyatvāt । tasyāpyasti pureṇānena sambandhaḥ, upalabdhyadhiṣṭhānatvātsa etasmājjīvaghanātparātparaṁ puriśayaṁ puruṣamīkṣate’ (pra. u. 5 । 5) sa ayaṁ puruṣaḥ sarvāsu pūrṣu puriśayaḥ’ (bṛ. u. 2 । 5 । 18) ityādiśrutibhyaḥ । athavā jīvapura evāsmin brahma sannihitamupalakṣyate, yathā sālagrāme viṣṇuḥ sannihita iti, tadvat । tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate’ (chā. u. 8 । 1 । 6) iti ca karmaṇāmantavatphalatvamuktvā, ‘atha ya ihātmānamanuvidya vrajantyetāṁśca satyānkāmāṁsteṣāṁ sarveṣu lokeṣu kāmacāro bhavatiiti prakṛtadaharākāśavijñānasyānantaphalatvaṁ vadan , paramātmatvamasya sūcayati । yadapyetaduktamna daharasyākāśasyānveṣṭavyatvaṁ vijijñāsitavyatvaṁ ca śrutaṁ paraviśeṣaṇatvenopādānāditi ; atra brūmaḥyadyākāśo nānveṣṭavyatvenoktaḥ syātyāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśaḥityādyākāśasvarūpapradarśanaṁ nopapadyeta । nanvetadapyantarvartivastusadbhāvapradarśanāyaiva pradarśyate, ‘taṁ cedbrūyuryadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ kiṁ tadatra vidyate yadanveṣṭavyaṁ yadvāva vijijñāsitavyamityākṣipya parihārāvasare ākāśaupamyopakrameṇa dyāvāpṛthivyādīnāmantaḥsamāhitatvapradarśanāt । naitadevam ; evaṁ hi sati yadantaḥsamāhitaṁ dyāvāpṛthivyādi, tadanveṣṭavyaṁ vijijñāsitavyaṁ coktaṁ syāt ; tatra vākyaśeṣo nopapadyeta ; ‘asminkāmāḥ samāhitāḥ’ ‘eṣa ātmāpahatapāpmāiti hi prakṛtaṁ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣyaatha ya ihātmānamanuvidya vrajantyetāṁśca satyānkāmāniti samuccayārthena caśabdenātmānaṁ kāmādhāram āśritāṁśca kāmān vijñeyān vākyaśeṣo darśayati । tasmādvākyopakrame'pi dahara evākāśo hṛdayapuṇḍarīkādhiṣṭhānaḥ sahāntaḥsthaiḥ samāhitaiḥ pṛthivyādibhiḥ satyaiśca kāmairvijñeya ukta iti gamyate । sa coktebhyo hetubhyaḥ parameśvara iti sthitam ॥ 14 ॥
gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca ॥ 15 ॥
daharaḥ parameśvara uttarebhyo hetubhya ityuktam ; ta evottare hetava idānīṁ prapañcyante । itaśca parameśvara eva daharaḥ ; yasmāddaharavākyaśeṣe parameśvarasyaiva pratipādakau gatiśabdau bhavataḥimāḥ sarvāḥ prajā aharahargacchantya etaṁ brahmalokaṁ na vindanti’ (chā. u. 8 । 3 । 2) iti । tatra prakṛtaṁ daharaṁ brahmalokaśabdenābhidhāya tadviṣayā gatiḥ prajāśabdavācyānāṁ jīvānāmabhidhīyamānā daharasya brahmatāṁ gamayati । tathā hyaharaharjīvānāṁ suṣuptāvasthāyāṁ brahmaviṣayaṁ gamanaṁ dṛṣṭaṁ śrutyantaresatā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) ityevamādau । loke'pi kila gāḍhaṁ suṣuptamācakṣatebrahmībhūto brahmatāṁ gataḥiti । tathā brahmalokaśabdo'pi prakṛte dahare prayujyamāno jīvabhūtākāśāśaṅkāṁ nivartayanbrahmatāmasya gamayati । nanu kamalāsanalokamapi brahmalokaśabdo gamayet । gamayedyadi brahmaṇo loka iti ṣaṣṭhīsamāsavṛttyā vyutpādyeta ; sāmānādhikaraṇyavṛttyā tu vyutpādyamāno brahmaiva loko brahmaloka iti parameva brahma gamayiṣyati । etadeva cāharaharbrahmalokagamanaṁ dṛṣṭaṁ brahmalokaśabdasya sāmānādhikaraṇyavṛttiparigrahe liṅgam । na hyaharaharimāḥ prajāḥ kāryabrahmalokaṁ satyalokākhyaṁ gacchantīti śakyaṁ kalpayitum ॥ 15 ॥
dhṛteśca mahimno'syāsminnupalabdheḥ ॥ 16 ॥
dhṛteśca hetoḥ parameśvara evāyaṁ daharaḥ । katham ? ‘daharo'sminnantarākāśaḥiti hi prakṛtya ākāśaupamyapūrvakaṁ tasminsarvasamādhānamuktvā tasminneva cātmaśabdaṁ prayujyāpahatapāpmatvādiguṇayogaṁ copadiśya tamevānativṛttaprakaraṇaṁ nirdiśatiatha ya ātmā sa seturvidhṛtireṣāṁ lokānāmasambhedāya’ (chā. u. 8 । 4 । 1) iti । tatra vidhṛtirityātmaśabdasāmānādhikaraṇyādvidhārayitocyate ; kticaḥ kartari smaraṇāt । yathodakasantānasya vidhārayitā loke setuḥ kṣetrasampadāmasambhedāya, evamayamātmā eṣāmadhyātmādibhedabhinnānāṁ lokānāṁ varṇāśramādīnāṁ ca vidhārayitā setuḥ, asambhedāya asaṅkarāyeti । evamiha prakṛte dahare vidhāraṇalakṣaṇaṁ mahimānaṁ darśayati । ayaṁ ca mahimā parameśvara eva śrutyantarādupalabhyate — ‘etasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥityādeḥ । tathānyatrāpi niścite parameśvaravākye śrūyate — ‘eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṁ lokānāmasambhedāyaiti । evaṁ dhṛteśca hetoḥ parameśvara evāyaṁ daharaḥ ॥ 16 ॥
prasiddheśca ॥ 17 ॥
itaśca parameśvara evadaharo'sminnantarākāśaḥityucyate ; yatkāraṇamākāśaśabdaḥ parameśvare prasiddhaḥākāśo vai nāma nāmarūpayornirvahitā’ (chā. u. 8 । 14 । 1) sarvāṇi ha imāni bhūtānyākāśādeva samutpadyante’ (chā. u. 1 । 9 । 1) ityādiprayogadarśanāt । jīve tu na kvacidākāśaśabdaḥ prayujyamāno dṛśyate । bhūtākāśastu satyāmapyākāśaśabdaprasiddhau upamānopameyabhāvādyasambhavānna grahītavya ityuktam ॥ 17 ॥
itaraparāmarśātsa iti cennāsambhavāt ॥ 18 ॥
yadi vākyaśeṣabalena dahara iti parameśvaraḥ parigṛhyeta, asti hītarasyāpi jīvasya vākyaśeṣe parāmarśaḥatha ya eṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovāca’ (chā. u. 8 । 3 । 4) iti ; atra hi samprasādaśabdaḥ śrutyantare suṣuptāvasthāyāṁ dṛṣṭatvāttadavasthāvantaṁ jīvaṁ śaknotyupasthāpayitum , nārthāntaram ; tathā śarīravyapāśrayasyaiva jīvasya śarīrātsamutthānaṁ sambhavati, yathākāśavyapāśrayāṇāṁ vāyvādīnāmākāśātsamutthānam , tadvat ; yathā dṛṣṭo'pi loke parameśvaraviṣaya ākāśaśabdaḥ parameśvaradharmasamabhivyāhārāt ākāśo vai nāma nāmarūpayornirvahitā’ (chā. u. 8 । 14 । 1) ityevamādau parameśvaraviṣayo'bhyupagataḥ, evaṁ jīvaviṣayo'pi bhaviṣyati ; tasmāditaraparāmarśātdaharo'sminnantarākāśaḥityatra sa eva jīva ucyata iti cetnaitadevaṁ syāt । kasmāt ? asambhavāt । na hi jīvo buddhyādyupādhiparicchedābhimānī san ākāśenopamīyeta । na copādhidharmānabhimanyamānasyāpahatapāpmatvādayo dharmāḥ sambhavanti । prapañcitaṁ caitatprathamasūtre । atirekāśaṅkāparihārāya atra tu punarupanyastam । paṭhiṣyati copariṣṭātanyārthaśca parāmarśaḥ’ (bra. sū. 1 । 3 । 20) iti ॥ 1‍8 ॥
uttarāccedāvirbhūtasvarūpastu ॥ 19 ॥
itaraparāmarśādyā jīvāśaṅkā jātā, asambhavānnirākṛtā । athedānīṁ mṛtasyevāmṛtasekāt punaḥ samutthānaṁ jīvāśaṅkāyāḥ kriyateuttarasmātprājāpatyādvākyāt । tatra hiya ātmāpahatapāpmāityapahatapāpmatvādiguṇakamātmānamanveṣṭavyaṁ vijijñāsitavyaṁ ca pratijñāya, ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmā’ (chā. u. 8 । 7 । 4) iti bruvan akṣisthaṁ draṣṭāraṁ jīvamātmānaṁ nirdiśati । etaṁ tveva te bhūyo'nuvyākhyāsyāmi’ (chā. u. 8 । 9 । 3) iti ca tameva punaḥ punaḥ parāmṛśya, ya eṣa svapne mahīyamānaścaratyeṣa ātmā’ (chā. u. 8 । 10 । 1) iti tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānātyeṣa ātmā’ (chā. u. 8 । 11 । 1) iti ca jīvamevāvasthāntaragataṁ vyācaṣṭe । tasyaiva cāpahatapāpmatvādi darśayati — ‘etadamṛtamabhayametadbrahmaiti । nāha khalvayamevaṁ sampratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni’ (chā. u. 8 । 11 । 2) iti ca suṣuptāvasthāyāṁ doṣamupalabhya, ‘etaṁ tveva te bhūyo'nuvyākhyāsyāmi no evānyatraitasmātiti copakramya, śarīrasambandhanindāpūrvakameṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥiti jīvameva śarīrātsamutthitamuttamaṁ puruṣaṁ darśayati । tasmādasti sambhavo jīve pārameśvarāṇāṁ dharmāṇām । ataḥdaharo'sminnantarākāśaḥiti jīva evokta iti cetkaścidbrūyāt ; taṁ prati brūyāt — ‘āvirbhūtasvarūpastuiti । tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ ; nottarasmādapi vākyādiha jīvasyāśaṅkā sambhavatītyarthaḥ । kasmāt ? yatastatrāpyāvirbhūtasvarūpo jīvo vivakṣyate । āvirbhūtaṁ svarūpamasyetyāvirbhūtasvarūpaḥ ; bhūtapūrvagatyā jīvavacanam । etaduktaṁ bhavati — ‘ya eṣo'kṣiṇiityakṣilakṣitaṁ draṣṭāraṁ nirdiśya, udaśarāvabrāhmaṇena enaṁ śarīrātmatāyā vyutthāpya, ‘etaṁ tveva teiti punaḥ punastameva vyākhyeyatvenākṛṣya, svapnasuṣuptopanyāsakrameṇaparaṁ jyotirupasampadya svena rūpeṇābhiniṣpadyateiti yadasya pāramārthikaṁ svarūpaṁ paraṁ brahma, tadrūpatayainaṁ jīvaṁ vyācaṣṭe ; na jaivena rūpeṇa । yattat paraṁ jyotirupasampattavyaṁ śrutam , tatparaṁ brahma ; taccāpahatapāpmatvādidharmakam ; tadeva ca jīvasya pāramārthikaṁ svarūpam — ‘tattvamasiityādiśāstrebhyaḥ, netaradupādhikalpitam । yāvadeva hi sthāṇāviva puruṣabuddhiṁ dvaitalakṣaṇāmavidyāṁ nivartayankūṭasthanityadṛksvarūpamātmānamahaṁ brahmāsmiiti na pratipadyate, tāvajjīvasya jīvatvam । yadā tu dehendriyamanobuddhisaṅghātādvyutthāpya śrutyā pratibodhyate nāsi tvaṁ dehendriyamanobuddhisaṅghātaḥ, nāsi saṁsārīkiṁ tarhi ? — tadyatsatyaṁ sa ātmā caitanyamātrasvarūpastattvamasīti ; tadā kūṭasthanityadṛksvarūpamātmānaṁ pratibudhya asmāccharīrādyabhimānātsamuttiṣṭhan sa eva kūṭasthanityadṛksvarūpa ātmā bhavatisa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ityādiśrutibhyaḥ । tadeva cāsya pāramārthikaṁ svarūpam , yena śarīrātsamutthāya svena rūpeṇābhiniṣpadyate । kathaṁ punaḥ svaṁ ca rūpaṁ svenaiva ca niṣpadyata iti sambhavati kūṭasthanityasya ? suvarṇādīnāṁ tu dravyāntarasamparkādabhibhūtasvarūpāṇāmanabhivyaktāsādhāraṇaviśeṣāṇāṁ kṣāraprakṣepādibhiḥ śodhyamānānāṁ svarūpeṇābhiniṣpattiḥ syāt ; tathā nakṣatrādīnāmahanyabhibhūtaprakāśānāmabhibhāvakaviyoge rātrau svarūpeṇābhiniṣpattiḥ syāt ; na tu tathātmacaitanyajyotiṣo nityasya kenacidabhibhavaḥ sambhavati asaṁsargitvāt vyomna iva, dṛṣṭavirodhācca ; dṛṣṭiśrutimativijñātayo hi jīvasya svarūpam ; tacca śarīrādasamutthitasyāpi jīvasya sadā niṣpannameva dṛśyate ; sarvo hi jīvaḥ paśyan śṛṇvan manvāno vijānanvyavaharati, anyathā vyavahārānupapatteḥ ; taccet śarīrātsamutthitasya niṣpadyeta, prāksamutthānāddṛṣṭo vyavahāro virudhyeta । ataḥ kimātmakamidaṁ śarīrātsamutthānam , kimātmikā svarūpeṇābhiniṣpattiriti । atrocyateprāgvivekavijñānotpatteḥ śarīrendriyamanobuddhiviṣayavedanopādhibhiraviviktamiva jīvasya dṛṣṭyādijyotiḥsvarūpaṁ bhavati ; yathā śuddhasya sphaṭikasya svācchyaṁ śauklyaṁ ca svarūpaṁ prāgvivekagrahaṇādraktanīlādyupādhibhiraviviktamiva bhavati ; pramāṇajanitavivekagrahaṇāttu parācīnaḥ sphaṭikaḥ svācchyena śauklyena ca svena rūpeṇābhiniṣpadyata ityucyate prāgapi tathaiva san ; tathā dehādyupādhyaviviktasyaiva sato jīvasya śrutikṛtaṁ vivekavijñānaṁ śarīrātsamutthānam , vivekavijñānaphalaṁ svarūpeṇābhiniṣpattiḥ kevalātmasvarūpāvagatiḥ । tathā vivekāvivekamātreṇaivātmano'śarīratvaṁ saśarīratvaṁ ca mantravarṇāt aśarīraṁ śarīreṣu’ (ka. u. 1 । 2 । 22) iti, śarīrastho'pi kaunteya na karoti na lipyate’ (bha. gī. 13 । 31) iti ca saśarīratvāśarīratvaviśeṣābhāvasmaraṇāt । tasmādvivekavijñānābhāvādanāvirbhūtasvarūpaḥ san vivekavijñānādāvirbhūtasvarūpa ityucyate । na tvanyādṛśau āvirbhāvānāvirbhāvau svarūpasya sambhavataḥ, svarūpatvādeva । evaṁ mithyājñānakṛta eva jīvaparameśvarayorbhedaḥ, na vastukṛtaḥ ; vyomavadasaṅgatvāviśeṣāt । kutaścaitadevaṁ pratipattavyam ? yataḥya eṣo'kṣiṇi puruṣo dṛśyateityupadiśyaetadamṛtamabhayametadbrahmaityupadiśati । yo'kṣiṇi prasiddho draṣṭā draṣṭṛtvena vibhāvyate, so'mṛtābhayalakṣaṇādbrahmaṇo'nyaścetsyāt , tato'mṛtābhayabrahmasāmānādhikaraṇyaṁ na syāt । nāpi praticchāyātmāyamakṣilakṣito nirdiśyate, prajāpatermṛṣāvāditvaprasaṅgāt । tathā dvitīye'pi paryāyeya eṣa svapne mahīyamānaścaratiiti na prathamaparyāyanirdiṣṭādakṣipuruṣāddraṣṭuranyo nirdiṣṭaḥ, ‘etaṁ tveva te bhūyo'nuvyākhyāsyāmiityupakramāt । kiñcaahamadya svapne hastinamadrākṣam , nedānīṁ taṁ paśyāmiiti dṛṣṭameva pratibuddhaḥ pratyācaṣṭe । draṣṭāraṁ tu tameva pratyabhijānāti — ‘ya evāhaṁ svapnamadrākṣam , sa evāhaṁ jāgaritaṁ paśyāmiiti । tathā tṛtīye'pi paryāye — ‘nāha khalvayamevaṁ sampratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāniiti suṣuptāvasthāyāṁ viśeṣavijñānābhāvameva darśayati, na vijñātāraṁ pratiṣedhati । yattu tatravināśamevāpīto bhavatiiti, tadapi viśeṣavijñānavināśābhiprāyameva, na vijñātṛvināśābhiprāyam ; na hi vijñāturvijñāterviparilopo vidyate'vināśitvāt’ (bṛ. u. 4 । 3 । 30) iti śrutyantarāt । tathā caturthe'pi paryāyeetaṁ tveva te bhūyo'nuvyākhyāsyāmi no evānyatraitasmātityupakramyamaghavan martyaṁ idaṁ śarīramityādinā prapañcena śarīrādyupādhisambandhapratyākhyānena samprasādaśabdoditaṁ jīvamsvena rūpeṇābhiniṣpadyateiti brahmasvarūpāpannaṁ darśayan , na parasmādbrahmaṇo'mṛtābhayasvarūpādanyaṁ jīvaṁ darśayati । kecittu paramātmavivakṣāyāmetaṁ tveva teiti jīvākarṣaṇamanyāyyaṁ manyamānā etameva vākyopakramasūcitamapahatapāpmatvādiguṇakamātmānaṁ te bhūyo'nuvyākhyāsyāmīti kalpayanti । teṣāmetamiti sannihitāvalambinī sarvanāmaśrutirviprakṛṣyeta ; bhūyaḥśrutiścoparudhyeta ; paryāyāntarābhihitasya paryāyāntare'nabhidhīyamānatvāt । ‘etaṁ tveva teiti ca pratijñāya prākcaturthātparyāyādanyamanyaṁ vyācakṣāṇasya prajāpateḥ pratārakatvaṁ prasajyeta । tasmāt yadavidyāpratyupasthāpitamapāramārthikaṁ jaivaṁ rūpaṁ kartṛtvabhoktṛtvarāgadveṣādidoṣakaluṣitamanekānarthayogi, tadvilayanena tadviparītamapahatapāpmatvādiguṇakaṁ pārameśvaraṁ svarūpaṁ vidyayā pratipadyate, sarpādivilayaneneva rajjvādīn । apare tu vādinaḥ pāramārthikameva jaivaṁ rūpamiti manyante'smadīyāśca kecit । teṣāṁ sarveṣāmātmaikatvasamyagdarśanapratipakṣabhūtānāṁ pratiṣedhāyedaṁ śārīrakamārabdhameka eva parameśvaraḥ kūṭasthanityo vijñānadhāturavidyayā, māyayā māyāvivat , anekadhā vibhāvyate, nānyo vijñānadhāturastīti । yattvidaṁ parameśvaravākye jīvamāśaṅkya pratiṣedhati sūtrakāraḥnāsambhavāt’ (bra. sū. 1 । 3 । 18) ityādinā, tatrāyamabhiprāyaḥnityaśuddhabuddhamuktasvabhāve kūṭasthanitye ekasminnasaṅge paramātmani tadviparītaṁ jaivaṁ rūpaṁ vyomnīva talamalādi parikalpitam ; tat ātmaikatvapratipādanaparairvākyairnyāyopetairdvaitavādapratiṣedhaiścāpaneṣyāmītiparamātmano jīvādanyatvaṁ draḍhayati ; jīvasya tu na parasmādanyatvaṁ pratipipādayiṣati ; kiṁ tvanuvadatyevāvidyākalpitaṁ lokaprasiddhaṁ jīvabhedam ; evaṁ hi svābhāvikakartṛtvabhoktṛtvānuvādena pravṛttāḥ karmavidhayo na virudhyanta iti manyate । pratipādyaṁ tu śāstrārthamātmaikatvameva darśayatiśāstradṛṣṭyā tūpadeśo vāmadevavat’ (bra. sū. 1 । 1 । 30) ityādinā । varṇitaścāsmābhiḥ vidvadavidvadbhedena karmavidhivirodhaparihāraḥ ॥ 19 ॥
anyārthaśca parāmarśaḥ ॥ 20 ॥
atha yo'yaṁ daharavākyaśeṣe jīvaparāmarśo darśitaḥatha ya eṣa samprasādaḥ’ (chā. u. 8 । 3 । 4) ityādiḥ, sa dahare parameśvare vyākhyāyamāne, na jīvopāsanopadeśaḥ, nāpi prakṛtaviśeṣopadeśaḥityanarthakatvaṁ prāpnotītyata āhaanyārtho'yaṁ jīvaparāmarśo na jīvasvarūpaparyavasāyīkiṁ tarhi ? — parameśvarasvarūpaparyavasāyī । katham ? samprasādaśabdodito jīvo jāgaritavyavahāre dehendriyapañjarādhyakṣo bhūtvā, tadvāsanānirmitāṁśca svapnānnāḍīcaro'nubhūya, śrāntaḥ śaraṇaṁ prepsurubhayarūpādapi śarīrābhimānātsamutthāya, suṣuptāvasthāyāṁ paraṁ jyotirākāśaśabditaṁ paraṁ brahmopasampadya, viśeṣavijñānavattvaṁ ca parityajya, svena rūpeṇābhiniṣpadyate ; yadasyopasampattavyaṁ paraṁ jyotiḥ, yena svena rūpeṇāyamabhiniṣpadyate, sa eṣa ātmāpahatapāpmatvādiguṇa upāsyaḥityevamartho'yaṁ jīvaparāmarśaḥ parameśvaravādino'pyupapadyate ॥ 20 ॥
alpaśruteriti cettaduktam ॥ 21 ॥
yadapyuktam — ‘daharo'sminnantarākāśaḥityākāśasyālpatvaṁ śrūyamāṇaṁ parameśvare nopapadyate, jīvasya tu ārāgropamitasyālpatvamavakalpata iti ; tasya parihāro vaktavyaḥ । ukto hyasya parihāraḥparameśvare'pyāpekṣikamalpatvamavakalpata iti, arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṁ vyomavacca’ (bra. sū. 1 । 2 । 7) ityatra ; sa eveha parihāro'nusandhātavya iti sūcayati । śrutyaiva ca idamalpatvaṁ pratyuktaṁ prasiddhenākāśenopamimānayāyāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśaḥiti ॥ 21 ॥
anukṛtestasya ca ॥ 22 ॥
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ । tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti’ (mu. u. 2 । 2 । 11) iti samāmananti । tatra yaṁ bhāntamanubhāti sarvaṁ yasya ca bhāsā sarvamidaṁ vibhāti, sa kiṁ tejodhātuḥ kaścit , uta prājña ātmeti vicikitsāyāṁ tejodhāturiti tāvatprāptam । kutaḥ ? tejodhātūnāmeva sūryādināṁ bhānapratiṣedhāt । tejaḥsvabhāvakaṁ hi candratārakādi tejaḥsvabhāvaka eva sūrye bhāsamāne ahani na bhāsata iti prasiddham । tathā saha sūryeṇa sarvamidaṁ candratārakādi yasminna bhāsate, so'pi tejaḥsvabhāva eva kaścidityavagamyate । anubhānamapi tejaḥsvabhāvaka evopapadyate, samānasvabhāvakeṣvanukāradarśanāt ; ‘gacchantamanugacchatiitivat । tasmāttejodhātuḥ kaścidityevaṁ prāpte brūmaḥ
prājña evāyamātmā bhavitumarhati । kasmāt ? anukṛteḥ ; anukaraṇamanukṛtiḥ ; yadetattameva bhāntamanubhāti sarvamityanubhānam , tatprājñaparigrahe'vakalpate ; bhārūpaḥ satyasaṅkalpaḥ’ (chā. u. 3 । 14 । 2) iti hi prājñamātmānamāmananti ; na tu tejodhātuṁ kañcitsūryādayo'nubhāntīti prasiddham ; samatvācca tejodhātūnāṁ sūryādīnāṁ na tejodhātumanyaṁ pratyapekṣāsti, yaṁ bhāntamanubhāyuḥ ; na hi pradīpaḥ pradīpāntaramanubhāti । yadapyuktaṁ samānasvabhāvakeṣvanukāro dṛśyata itināyamekānto niyamaḥ ; bhinnasvabhāvakeṣvapi hyanukāro dṛśyate ; yathā sutapto'yaḥpiṇḍo'gnyanukṛtiragniṁ dahantamanudahati, bhaumaṁ rajo vāyuṁ vahantamanuvahatīti । ‘anukṛteḥityanubhānamasusūcat । ‘tasya caiti caturthaṁ pādamasya ślokasya sūcayati । ‘tasya bhāsā sarvamidaṁ vibhātiiti ca taddhetukaṁ bhānaṁ sūryāderucyamānaṁ prājñamātmānaṁ gamayati । taddevā jyotiṣāṁ jyotirāyurhopāsate'mṛtam’ (bṛ. u. 4 । 4 । 16) iti hi prājñamātmānamāmananti । tejontareṇa tu sūryāditejo vibhātītyaprasiddham , viruddhaṁ ca ; tejontareṇa tejontarasya pratighātāt । athavā na sūryādīnāmeva ślokaparipaṭhitānāmidaṁ taddhetukaṁ vibhānamucyate । kiṁ tarhi ? ‘sarvamidamityaviśeṣaśruteḥ sarvasyaivāsya nāmarūpakriyākārakaphalajātasya abhivyaktiḥ, brahmajyotiḥsattānimittā ; yathā sūryajyotiḥsattānimittā sarvasya rūpajātasyābhivyaktiḥ, tadvat । ‘na tatra sūryo bhātiiti ca tatraśabdamāharanprakṛtagrahaṇaṁ darśayati ; prakṛtaṁ ca brahma yasmindyauḥ pṛthivī cāntarikṣamotam’ (mu. u. 2 । 2 । 5) ityādinā ; anantaraṁ cahiraṇmaye pare kośe virajaṁ brahma niṣkalam । tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥiti ; kathaṁ tajjyotiṣāṁ jyotirityata idamutthitam — ‘na tatra sūryo bhātiiti । yadapyuktam sūryādīnāṁ tejasāṁ bhānapratiṣedhastejodhātāvevānyasminnavakalpate, sūrya ivetareṣāmiti ; tatra tu sa eva tejodhāturanyo na sambhavatītyupapāditam । brahmaṇyapi caiṣāṁ bhānapratiṣedho'vakalpate ; yataḥyadupalabhyate tatsarvaṁ brahmaṇaiva jyotiṣopalabhyate ; brahma tu nānyena jyotiṣopalabhyate, svayaṁjyotiḥsvarūpatvāt , yena sūryādayastasminbhāyuḥ ; brahma hi anyadvyanakti, na tu brahmānyena vyajyate, ātmanaivāyaṁ jyotiṣāste’ (bṛ. u. 4 । 3 । 6) agṛhyo na hi gṛhyate’ (bṛ. u. 4 । 2 । 4) ityādiśrutibhyaḥ ॥ 22 ॥
śabdādeva pramitaḥ ॥ 24 ॥
aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhatiiti śrūyate ; tathā aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ । īśāno bhūtabhavyasya sa evādya sa u śvaḥ । etadvai tat’ (ka. u. 2 । 1 । 13) iti ca । tatra yo'yamaṅguṣṭhamātraḥ puruṣaḥ śrūyate, sa kiṁ vijñānātmā, kiṁ paramātmeti saṁśayaḥ । tatra parimāṇopadeśādvijñānātmeti tāvatprāptam । na hyanantāyāmavistārasya paramātmano'ṅguṣṭhaparimāṇatvamupapadyate ; vijñānātmanastūpādhimattvātsambhavati kayācitkalpanayāṅguṣṭhamātratvam । smṛteścaatha satyavataḥ kāyātpāśabaddhaṁ vaśaṁ gatam । aṅguṣṭhamātraṁ puruṣaṁ niścakarṣa yamo balāt’ (ma. bhā. 3 । 297 । 17) iti ; na hi parameśvaro balāt yamena niṣkraṣṭuṁ śakyaḥ ; tena tatra saṁsārī aṅguṣṭhamātro niścitaḥ ; sa evehāpītyevaṁ prāpte brūmaḥ
paramātmaivāyamaṅguṣṭhamātraparimitaḥ puruṣo bhavitumarhati । kasmāt ? śabdāt — ‘īśāno bhūtabhavyasyaiti । na hyanyaḥ parameśvarādbhūtabhavyasya niraṅkuśamīśitā । ‘etadvai tatiti ca prakṛtaṁ pṛṣṭamihānusandadhāti ; etadvai tat , yatpṛṣṭaṁ brahmetyarthaḥ ; pṛṣṭaṁ ceha brahmaanyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada’ (ka. u. 1 । 2 । 14) iti । śabdādevetiabhidhānaśruterevaīśāna iti parameśvaro'vagamyata ityarthaḥ ॥ 24 ॥
kathaṁ punaḥ sarvagatasya paramātmanaḥ parimāṇopadeśa ityatra brūmaḥ
hṛdyapekṣayā tu manuṣyādhikāratvāt ॥ 25 ॥
sarvagatasyāpi paramātmano hṛdaye'vasthānamapekṣyāṅguṣṭhamātratvamidamucyate ; ākāśasyeva vaṁśaparvāpekṣamaratnimātratvam । na hyañjasā atimātrasya paramātmano'ṅguṣṭhamātratvamupapadyate । na cānyaḥ paramātmana iha grahaṇamarhati īśānaśabdādibhya ityuktam । nanu pratiprāṇibhedaṁ hṛdayānāmanavasthitatvāttadapekṣamapyaṅguṣṭhamātratvaṁ nopapadyata ityata uttaramucyatemanuṣyādhikāratvāditi ; śāstraṁ hyaviśeṣapravṛttamapi manuṣyānevādhikaroti ; śaktatvāt , arthitvāt , aparyudastatvāt upanayanādiśāstrāccaiti varṇitametadadhikāralakṣaṇe’ (jai. sū. 6 । 1) । manuṣyāṇāṁ ca niyataparimāṇaḥ kāyaḥ ; aucityena niyataparimāṇameva caiṣāmaṅguṣṭhamātraṁ hṛdayam ; ato manuṣyādhikāratvācchāstrasya manuṣyahṛdayāvasthānāpekṣamaṅguṣṭhamātratvamupapannaṁ paramātmanaḥ । yadapyuktamparimāṇopadeśāt smṛteśca saṁsāryevāyamaṅguṣṭhamātraḥ pratyetavya iti ; tatpratyucyate — ‘sa ātmā tattvamasiityādivat saṁsāriṇa eva sato'ṅguṣṭhamātrasya brahmatvamidamupadiśyata iti । dvirūpā hi vedāntavākyānāṁ pravṛttiḥkvacitparamātmasvarūpanirūpaṇaparā ; kvacidvijñānātmanaḥ paramātmaikatvopadeśaparā । tadatra vijñānātmanaḥ paramātmanaikatvamupadiśyate ; nāṅguṣṭhamātratvaṁ kasyacit । etamevārthaṁ pareṇa sphuṭīkariṣyatiaṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṁ hṛdaye sanniviṣṭaḥ । taṁ svāccharīrātpravṛhenmuñjādiveṣīkāṁ dhairyeṇa । taṁ vidyācchukramamṛtam’ (ka. u. 2 । 3 । 17) iti ॥ 25 ॥
taduparyapi bādarāyaṇaḥ sambhavāt ॥ 26 ॥
aṅguṣṭhamātraśrutirmanuṣyahṛdayāpekṣā manuṣyādhikāratvācchāstrasyetyuktam ; tatprasaṅgenedamucyate । bāḍham , manuṣyānadhikaroti śāstram ; na tu manuṣyāneveti iha brahmajñāne niyamo'sti । teṣāṁ manuṣyāṇām upariṣṭādye devādayaḥ, tānapyadhikaroti śāstramiti bādarāyaṇa ācāryo manyate । kasmāt ? sambhavāt । sambhavati hi teṣāmapyarthitvādyadhikārakāraṇam ; tatrārthitvaṁ tāvanmokṣaviṣayaṁ devādīnāmapi sambhavati vikāraviṣayavibhūtyanityatvālocanādinimittam ; tathā sāmarthyamapi teṣāṁ sambhavati, mantrārthavādetihāsapurāṇalokebhyo vigrahavattvādyavagamāt ; na ca teṣāṁ kaścitpratiṣedho'sti ; na copanayanaśāstreṇaiṣāmadhikāro nivartyeta, upanayanasya vedādhyayanārthatvāt , teṣāṁ ca svayaṁpratibhātavedatvāt ; api caiṣāṁ vidyāgrahaṇārthaṁ brahmacaryādi darśayatiekaśataṁ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa’ (chā. u. 8 । 11 । 3) bhṛgurvai vāruṇiḥ । varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahma’ (tai. u. 3 । 1 । 1) ityādi । yadapi karmasvanadhikārakāraṇamuktam — ‘na devānāṁ devatāntarābhāvātiti, na ṛṣīṇām , ārṣeyāntarābhāvāt’ (jai. sū. 6 । 1 । 6,7) iti ; na tadvidyāsu asti । na hīndrādīnāṁ vidyāsvadhikriyamāṇānāmindrādyuddeśena kiñcitkṛtyamasti ; na ca bhṛgvādīnāṁ bhṛgvādisagotratayā । tasmāddevādīnāmapi vidyāsvadhikāraḥ kena vāryate ? devādyadhikāre'pyaṅguṣṭhamātraśrutiḥ svāṅguṣṭhāpekṣayā na virudhyate ॥ 26 ॥
virodhaḥ karmaṇīti cennānekapratipatterdarśanāt ॥ 27 ॥
syādetatyadi vigrahavattvādyabhyupagamena devādīnāṁ vidyāsvadhikāro varṇyeta, vigrahavattvāt ṛtvigādivadindrādīnāmapi svarūpasannidhānena karmāṅgabhāvo'bhyupagamyeta ; tadā ca virodhaḥ karmaṇi syāt ; na hīndrādīnāṁ svarūpasannidhānena yāgāṅgabhāvo dṛśyate ; na ca sambhavati, bahuṣu yāgeṣu yugapadekasyendrasya svarūpasannidhānānupapatteriti cet , nāyamasti virodhaḥ । kasmāt ? anekapratipatteḥ । ekasyāpi devatātmano yugapadanekasvarūpapratipattiḥ sambhavati । kathametadavagamyate ? darśanāt । tathāhikati devāḥ’ (bṛ. u. 3 । 9 । 1)ityupakramya trayaśca trī ca śatā trayaśca trī ca sahasrā’ (bṛ. u. 3 । 9 । 1) iti nirucya katame te’ (bṛ. u. 3 । 9 । 1) ityasyāṁ pṛcchāyām mahimāna evaiṣāmete trayastriṁśattveva devāḥ’ (bṛ. u. 3 । 9 । 2) iti bruvatī śrutiḥ ekaikasya devatātmano yugapadanekarūpatāṁ darśayati । tathā trayastriṁśato'pi ṣaḍādyantarbhāvakrameṇakatama eko deva iti prāṇaḥiti prāṇaikarūpatāṁ devānāṁ darśayantī tasyaiva ekasya prāṇasya yugapadanekarūpatāṁ darśayati । tathā smṛtirapi — ‘ātmano vai śarīrāṇi bahūni bharatarṣabha । yogī kuryādbalaṁ prāpya taiśca sarvairmahīṁ caretprāpnuyādviṣayānkaiścitkaiścidugraṁ tapaścaret । saṁkṣipecca punastāni sūryo raśmigaṇānivaityevaṁjātīyakā prāptāṇimādyaiśvaryāṇāṁ yogināmapi yugapadanekaśarīrayogaṁ darśayati ; kimu vaktavyamājānasiddhānāṁ devānām ? anekarūpapratipattisambhavācca ekaikā devatā bahubhī rūpairātmānaṁ pravibhajya bahuṣu yāgeṣu yugapadaṅgabhāvaṁ gacchati paraiśca na dṛśyate, antardhānādiśaktiyogātityupapadyate । ‘anekapratipatterdarśanātityasyāparā vyākhyāvigrahavatāmapi karmāṅgabhāvacodanāsu anekā pratipattirdṛśyate ; kvacideko'pi vigrahavānanekatra yugapadaṅgabhāvaṁ na gacchati, yathā bahubhirbhojayadbhirnaiko brāhmaṇo yugapadbhojyate ; kvaciccaiko'pi vigrahavānanekatra yugapadaṅgabhāvaṁ gacchati, yathā bahubhirnamaskurvāṇaireko brāhmaṇo yugapannamaskriyate ; tadvadihoddeśaparityāgātmakatvāt yāgasya vigrahavatīmapyekāṁ devatāmuddiśya bahavaḥ svaṁ svaṁ dravyaṁ yugapatparityakṣyantīti vigrahavattve'pi devānāṁ na kiñcitkarmaṇi virudhyate ॥ 27 ॥
śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām ॥ 28 ॥
nāma vigrahavattve devādīnāmabhyupagamyamāne karmaṇi kaścidvirodhaḥ prasañji ; śabde tu virodhaḥ prasajyeta । katham ? autpattikaṁ hi śabdasyārthena sambandhamāśrityaanapekṣatvātiti vedasya prāmāṇyaṁ sthāpitam । idānīṁ tu vigrahavatī devatābhyupagamyamānā yadyapyaiśvaryayogādyugapadanekakarmasambandhīni havīṁṣi bhuñjīta, tathāpi vigrahayogādasmadādivajjananamaraṇavatī seti, nityasya śabdasya nityenārthena nitye sambandhe pratīyamāne yadvaidike śabde prāmāṇyaṁ sthitam , tasya virodhaḥ syāditi cet , nāyamapyasti virodhaḥ । kasmāt ? ataḥ prabhavāt । ata eva hi vaidikācchabdāddevādikaṁ jagatprabhavati
nanu janmādyasya yataḥ’ (bra. sū. 1 । 1 । 2) ityatra brahmaprabhavatvaṁ jagato'vadhāritam , kathamiha śabdaprabhavatvamucyate ? api ca yadi nāma vaidikācchabdādasya prabhavo'bhyupagataḥ, kathametāvatā virodhaḥ śabde parihṛtaḥ ? yāvatā vasavo rudrā ādityā viśvedevā maruta ityete'rthā anityā eva, utpattimattvāt ; tadanityatve ca tadvācināṁ vaidikānāṁ vasvādiśabdānāmanityatvaṁ kena nivāryate ? prasiddhaṁ hi loke devadattasya putra utpanne yajñadatta iti tasya nāma kriyata iti ; tasmādvirodha eva śabda iti cet , na ; gavādiśabdārthasambandhanityatvadarśanāt । na hi gavādivyaktīnāmutpattimattve tadākṛtīnāmapyutpattimattvaṁ syāt । dravyaguṇakarmaṇāṁ hi vyaktaya evotpadyante, nākṛtayaḥ । ākṛtibhiśca śabdānāṁ sambandhaḥ, na vyaktibhiḥ, vyaktīnāmānantyātsambandhagrahaṇānupapatteḥ । vyaktiṣūtpadyamānāsvapyākṛtīnāṁ nityatvāt na gavādiśabdeṣu kaścidvirodho dṛśyate । tathā devādivyaktiprabhavābhyupagame'pyākṛtinityatvāt na kaścidvasvādiśabdeṣu virodha iti draṣṭavyam । ākṛtiviśeṣastu devādīnāṁ mantrārthavādādibhyo vigrahavattvādyavagamādavagantavyaḥ । sthānaviśeṣasambandhanimittāśca indrādiśabdāḥ senāpatyādiśabdavat । tataśca yo yastattatsthānamadhitiṣṭhati, sa sa indrādiśabdairabhidhīyata iti na doṣo bhavati । na cedaṁ śabdaprabhavatvaṁ brahmaprabhavatvavadupādānakāraṇatvābhiprāyeṇocyate । kathaṁ tarhi ? sthite vācakātmanā nitye śabde nityārthasambandhini śabdavyavahārayogyārthavyaktiniṣpattiḥataḥ prabhavaḥityucyate । kathaṁ punaravagamyate śabdātprabhavati jagaditi ? pratyakṣānumānābhyām ; pratyakṣaṁ śrutiḥ, prāmāṇyaṁ pratyanapekṣatvāt ; anumānaṁ smṛtiḥ, prāmāṇyaṁ prati sāpekṣatvāt । te hi śabdapūrvāṁ sṛṣṭiṁ darśayataḥ ; ‘eta iti vai prajāpatirdevānasṛjatāsṛgramiti manuṣyānindava iti pitṝṁstiraḥpavitramiti grahānāśava iti stotraṁ viśvānīti śastramabhisaubhagetyanyāḥ prajāḥiti śrutiḥ ; tathānyatrāpi sa manasā vācaṁ mithunaṁ samabhavat’ (bṛ. u. 1 । 2 । 4) ityādinā tatra tatra śabdapūrvikā sṛṣṭiḥ śrāvyate ; smṛtirapi — ‘anādinidhanā nityā vāgutsṛṣṭā svayaṁbhuvā । ādau vedamayī divyā yataḥ sarvāḥ pravṛttayaḥiti ; utsargo'pyayaṁ vācaḥ sampradāyapravartanātmako draṣṭavyaḥ, anādinidhanāyā anyādṛśasyotsargasyāsambhavāt ; tathā nāma rūpaṁ ca bhūtānāṁ karmaṇāṁ ca pravartanam । vedaśabdebhya evādau nirmame sa maheśvaraḥ’ (ma. smṛ. 1 । 21) iti ; ‘sarveṣāṁ tu sa nāmāni karmāṇi ca pṛthak pṛthak । vedaśabdebhya evādau pṛthak saṁsthāśca nirmameiti ca । api ca cikīrṣitamarthamanutiṣṭhan tasya vācakaṁ śabdaṁ pūrvaṁ smṛtvā paścāttamarthamanutiṣṭhatīti sarveṣāṁ naḥ pratyakṣametat । tathā prajāpaterapi sraṣṭuḥ sṛṣṭeḥ pūrvaṁ vaidikāḥ śabdā manasi prādurbabhūvuḥ, paścāttadanugatānarthānsasarjeti gamyate । tathā ca śrutiḥ sa bhūriti vyāharat sa bhūmimasṛjata’ (tai. brā. 2 । 2 । 4 । 2) ityevamādikā bhūrādiśabdebhya eva manasi prādurbhūtebhyo bhūrādilokānsṛṣṭāndarśayati
kimātmakaṁ punaḥ śabdamabhipretyedaṁ śabdaprabhavatvamucyate ? sphoṭam ityāha । varṇapakṣe hi teṣāmutpannapradhvaṁsitvānnityebhyaḥ śabdebhyo devādivyaktīnāṁ prabhava ityanupapannaṁ syāt ; utpannadhvaṁsinaśca varṇāḥ, pratyuccāraṇamanyathā cānyathā ca pratīyamānatvāt ; tathā hyadṛśyamāno'pi puruṣaviśeṣo'dhyayanadhvaniśravaṇādeva viśeṣato nirdhāryate — ‘devadatto'yamadhīte, yajñadatto'yamadhīteiti ; na yaṁ varṇaviṣayo'nyathātvapratyayo mithyājñānam , bādhakapratyayābhāvāt । na ca varṇebhyo'rthāvagatiryuktā ; na hyekaiko varṇo'rthaṁ pratyāyayet , vyabhicārāt ; na ca varṇasamudāyapratyayo'sti, kramavartitvādvarṇānām ; pūrvapūrvavarṇānubhavajanitasaṁskārasahito'ntyo varṇo'rthaṁ pratyāyayiṣyatīti yadyucyeta, tanna ; sambandhagrahaṇāpekṣo hi śabdaḥ svayaṁ pratīyamāno'rthaṁ pratyāyayet , dhūmādivat ; na ca pūrvapūrvavarṇānubhavajanitasaṁskārasahitasyāntyavarṇasya pratītirasti, apratyakṣatvātsaṁskārāṇām ; kāryapratyāyitaiḥ saṁskāraiḥ sahito'ntyo varṇo'rthaṁ pratyāyayiṣyatīti cet , na ; saṁskārakāryasyāpi smaraṇasya kramavartitvāt ; tasmātsphoṭa eva śabdaḥ । sa caikaikavarṇapratyayāhitasaṁskārabīje'ntyavarṇapratyayajanitaparipāke pratyayinyekapratyayaviṣayatayā jhaṭiti pratyavabhāsate ; na yamekapratyayo varṇaviṣayā smṛtiḥ, varṇānāmanekatvādekapratyayaviṣayatvānupapatteḥ ; tasya ca pratyuccāraṇaṁ pratyabhijñāyamānatvānnityatvam , bhedapratyayasya varṇaviṣayatvāt । tasmānnityācchabdātsphoṭarūpādabhidhāyakātkriyākārakaphalalakṣaṇaṁ jagadabhidheyabhūtaṁ prabhavatīti
varṇā eva tu śabdaḥiti bhagavānupavarṣaḥ । nanūtpannapradhvaṁsitvaṁ varṇānāmuktam ; tanna, ta eveti pratyabhijñānāt ; sādṛśyātpratyabhijñānaṁ keśādiṣviveti cet , na ; pratyabhijñānasya pramāṇāntareṇa bādhānupapatteḥ ; pratyabhijñānamākṛtinimittamiti cet , na ; vyaktipratyabhijñānāt ; yadi hi pratyuccāraṇaṁ gavādivyaktivadanyā anyā varṇavyaktayaḥ pratīyeran , tata ākṛtinimittaṁ pratyabhijñānaṁ syāt ; na tvetadasti ; varṇavyaktaya eva hi pratyuccāraṇaṁ pratyabhijñāyante ; dvirgośabda uccāritaḥiti hi pratipattiḥ ; na tu dvau gośabdāviti । nanu varṇā apyuccāraṇabhedena bhinnāḥ pratīyante, devadattayajñadattayoradhyayanadhvaniśravaṇādeva bhedapratīterityuktam ; atrābhidhīyatesati varṇaviṣaye niścite pratyabhijñāne, saṁyogavibhāgābhivyaṅgyatvādvarṇānām , abhivyañjakavaicitryanimitto'yaṁ varṇaviṣayo vicitraḥ pratyayaḥ, na svarūpanimittaḥ ; api ca varṇavyaktibhedavādināpi pratyabhijñānasiddhaye varṇākṛtayaḥ kalpayitavyāḥ ; tāsu ca paropādhiko bhedapratyaya ityabhyupagantavyam ; tadvaraṁ varṇavyaktiṣveva paropādhiko bhedapratyayaḥ, svarūpanimittaṁ ca pratyabhijñānamiti kalpanālāghavam । eṣa eva ca varṇaviṣayasya bhedapratyayasya bādhakaḥ pratyayaḥ, yatpratyabhijñānam । kathaṁ hyekasminkāle bahūnāmuccārayatāmeka eva san gakāro yugapadanekarūpaḥ syātudāttaścānudāttaśca svaritaśca sānunāsikaśca niranunāsikaśceti । athavā dhvanikṛto'yaṁ bhedapratyayo na varṇakṛta ityadoṣaḥ । kaḥ punarayaṁ dhvanirnāma ? yo dūrādākarṇayato varṇavivekamapratipadyamānasya karṇapathamavatarati ; pratyāsīdataśca paṭumṛdutvādibhedaṁ varṇeṣvāsañjayati ; tannibandhanāścodāttādayo viśeṣāḥ, na varṇasvarūpanibandhanāḥ, varṇānāṁ pratyuccāraṇaṁ pratyabhijñāyamānatvāt ; evaṁ ca sati sālambanā evaite udāttādipratyayā bhaviṣyanti ; itarathā hi varṇānāṁ pratyabhijñāyamānānāṁ nirbhedatvātsaṁyogavibhāgakṛtā udāttādiviśeṣāḥ kalpyeran ; saṁyogavibhāgānāṁ cāpratyakṣatvānna tadāśrayā viśeṣāḥ varṇeṣvadhyavasātuṁ śakyanta ityato nirālambanā eva ete udāttādipratyayāḥ syuḥ । api ca naivaitadabhiniveṣṭavyamudāttādibhedena varṇānāṁ pratyabhijñāyamānānāṁ bhedo bhavediti ; na hyanyasya bhedenānyasyābhidyamānasya bhedo bhavitumarhati ; na hi vyaktibhedena jātiṁ bhinnāṁ manyante । varṇebhyaścārthapratīteḥ sambhavāt sphoṭakalpanānarthikā । na kalpayāmyahaṁ sphoṭam , pratyakṣameva tvenamavagacchāmi, ekaikavarṇagrahaṇāhitasaṁskārāyāṁ buddhau jhaṭiti pratyavabhāsanāditi cet , na ; asyā api buddhervarṇaviṣayatvāt ; ekaikavarṇagrahaṇottarakālā hīyamekā buddhirgauriti samastavarṇaviṣayā, nārthāntaraviṣayā । kathametadavagamyate ? yato'syāmapi buddhau gakārādayo varṇā anuvartante, na tu dakārādayaḥ ; yadi hyasyā buddhergakārādibhyo'rthāntaraṁ sphoṭo viṣayaḥ syāt , tato dakārādaya iva gakārādayo'pyasyā buddhervyāvarteran ; na tu tathāsti ; tasmādiyamekabuddhirvarṇaviṣayaiva smṛtiḥ । nanvanekatvādvarṇānāṁ naikabuddhiviṣayatopapadyata ityuktam , tatprati brūmaḥsambhavatyanekasyāpyekabuddhiviṣayatvam , paṅktiḥ vanaṁ senā daśa śataṁ sahasramityādidarśanāt ; tu gaurityeko'yaṁ śabda iti buddhiḥ, bahuṣveva varṇeṣvekārthāvacchedanibandhanā aupacārikī vanasenādibuddhivadeva । atrāhayadi varṇā eva sāmastyena ekabuddhiviṣayatāmāpadyamānāḥ padaṁ syuḥ, tato jārā rājā kapiḥ pika ityādiṣu padaviśeṣapratipattirna syāt ; ta eva hi varṇā itaratretaratra ca pratyavabhāsanta iti । atra vadāmaḥsatyapi samastavarṇapratyavamarśe yathā kramānurodhinya eva pipīlikāḥ paṅktibuddhimārohanti, evaṁ kramānurodhina eva hi varṇāḥ padabuddhimārokṣyanti ; tatra varṇānāmaviśeṣe'pi kramaviśeṣakṛtā padaviśeṣapratipattirna virudhyate ; vṛddhavyavahāre ceme varṇāḥ kramādyanugṛhītā gṛhītārthaviśeṣasambandhāḥ santaḥ svavyavahāre'pyekaikavarṇagrahaṇānantaraṁ samastapratyavamarśinyāṁ buddhau tādṛśā eva pratyavabhāsamānāstaṁ tamarthamavyabhicāreṇa pratyāyayiṣyantīti varṇavādino laghīyasī kalpanā । sphoṭavādinastu dṛṣṭahāniḥ, adṛṣṭakalpanā ca ; varṇāśceme krameṇa gṛhyamāṇāḥ sphoṭaṁ vyañjayanti sa sphoṭo'rthaṁ vyanaktīti garīyasī kalpanā syāt
athāpi nāma pratyuccāraṇamanye'nye varṇāḥ syuḥ, tathāpi pratyabhijñālambanabhāvena varṇasāmānyānāmavaśyābhyupagantavyatvāt , varṇeṣvarthapratipādanaprakriyā racitā sāmānyeṣu sañcārayitavyā । tataśca nityebhyaḥ śabdebhyo devādivyaktīnāṁ prabhava ityaviruddham ॥ 28 ॥
ata eva ca nityatvam ॥ 29 ॥
svatantrasya karturasmaraṇāditi sthite vedasya nityatve devādivyaktiprabhavābhyupagamena tasya virodhamāśaṅkyaataḥ prabhavātiti parihṛtya idānīṁ tadeva vedanityatvaṁ sthitaṁ draḍhayatiata eva ca nityatvamiti । ata eva niyatākṛterdevāderjagato vedaśabdaprabhavatvāt vedaśabdanityatvamapi pratyetavyam । tathā ca mantravarṇaḥyajñena vācaḥ padavīyamāyan tāmanvavindannṛṣiṣu praviṣṭām’ (ṛ. saṁ. 10 । 7 । 3) iti sthitāmeva vācamanuvinnāṁ darśayati । vedavyāsaścaivameva smarati — ‘yugānte'ntarhitānvedānsetihāsānmaharṣayaḥ । lebhire tapasā pūrvamanujñātāḥ svayaṁbhuvāiti ॥ 29 ॥
samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca ॥ 30 ॥
athāpi syātyadi paśvādivyaktivaddevādivyaktayo'pi santatyaivotpadyeran nirudhyeraṁśca, tato'bhidhānābhidheyābhidhātṛvyavahārāvicchedātsambandhanityatvena virodhaḥ śabde parihriyeta । yadā tu khalu sakalaṁ trailokyaṁ parityaktanāmarūpaṁ nirlepaṁ pralīyate, prabhavati cābhinavamiti śrutismṛtivādā vadanti, tadā kathamavirodha iti । tatredamabhidhīyate samānanāmarūpatvāditi । tadāpi saṁsārasyānāditvaṁ tāvadabhyupagantavyam । pratipādayiṣyati cācāryaḥ saṁsārasyānāditvamupapadyate cāpyupalabhyate ca’ (bra. sū. 2 । 1 । 36) iti । anādau ca saṁsāre yathā svāpaprabodhayoḥ pralayaprabhavaśravaṇe'pi pūrvaprabodhavaduttaraprabodhe'pi vyavahārānna kaścidvirodhaḥ, evaṁ kalpāntaraprabhavapralayayorapīti draṣṭavyam । svāpaprabodhayośca pralayaprabhavau śrūyeteyadā suptaḥ svapnaṁ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṁ vākyasarvairnāmabhiḥ sahāpyeti cakṣuḥ sarvai rūpaiḥ sahāpyeti śrotraṁ sarvaiḥ śabdaiḥ sahāpyeti manaḥ sarvairdhyānaiḥ sahāpyeti sa yadā pratibudhyate yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṁ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ’ (kau. u. 3 । 3) iti । syādetatsvāpe puruṣāntaravyavahārāvicchedātsvayaṁ ca suptaprabuddhasya pūrvaprabodhavyavahārānusandhānasambhavādaviruddham ; mahāpralaye tu sarvavyavahārocchedājjanmāntaravyavahāravacca kalpāntaravyavahārasyānusandhātumaśakyatvādvaiṣamyamiti । naiṣa doṣaḥ, satyapi sarvavyavahārocchedini mahāpralaye parameśvarānugrahādīśvarāṇāṁ hiraṇyagarbhādīnāṁ kalpāntaravyavahārānusandhānopapatteḥ । yadyapi prākṛtāḥ prāṇino na janmāntaravyavahāramanusandadhānā dṛśyanta iti, tathāpi na prākṛtavadīśvarāṇāṁ bhavitavyam । yathā hi prāṇitvāviśeṣe'pi manuṣyādistambaparyanteṣu jñānaiśvaryādipratibandhaḥ pareṇa pareṇa bhūyān bhavan dṛśyate ; tathā manuṣyādiṣveva hiraṇyagarbhaparyanteṣu jñānaiśvaryādyabhivyaktirapi pareṇa pareṇa bhūyasī bhavatītyetacchrutismṛtivādeṣvasakṛdanuśrūyamāṇaṁ na śakyaṁ nāstīti vaditum । tataścātītakalpānuṣṭhitaprakṛṣṭajñānakarmaṇāmīśvarāṇāṁ hiraṇyagarbhādīnāṁ vartamānakalpādau prādurbhavatāṁ parameśvarānugṛhītānāṁ suptapratibuddhavatkalpāntaravyavahārānusandhānopapattiḥ । tathā ca śrutiḥyo brahmāṇaṁ vidadhāti pūrvaṁ yo vai vedāṁśca prahiṇoti tasmai । taꣳ ha devamātmabuddhiprakāśaṁ mumukṣurvai śaraṇamahaṁ prapadye’ (śve. u. 6 । 18) iti । smaranti ca śaunakādayaḥ — ‘madhucchandaḥprabhṛtibhiṛṣibhirdāśatayyo dṛṣṭāḥiti । prativedaṁ caivameva kāṇḍarṣyādayaḥ smaryante । śrutirapi ṛṣijñānapūrvakameva mantreṇānuṣṭhānaṁ darśayati — ‘yo ha aviditārṣeyacchandodaivatabrāhmaṇena mantreṇa yājayati vādhyāpayati sthāṇuṁ varcchati gartaṁ pratipadyateityupakramyatasmādetāni mantre mantre vidyātiti । prāṇināṁ ca sukhaprāptaye dharmo vidhīyate ; duḥkhaparihārāya cādharmaḥ pratiṣidhyate ; dṛṣṭānuśravikasukhaduḥkhaviṣayau ca rāgadveṣau bhavataḥ, na vilakṣaṇaviṣayauityato dharmādharmaphalabhūtottarā sṛṣṭirniṣpadyamānā pūrvasṛṣṭisadṛśyeva niṣpadyate । smṛtiśca bhavati — ‘teṣāṁ ye yāni karmāṇi prāksṛṣṭyāṁ pratipedire । tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥhiṁsrāhiṁsre mṛdukrūre dharmādharmāvṛtānṛte । tadbhāvitāḥ prapadyante tasmāttattasya rocateiti । pralīyamānamapi cedaṁ jagacchaktyavaśeṣameva pralīyate ; śaktimūlameva ca prabhavati ; itarathā ākasmikatvaprasaṅgāt । na nekākārāḥ śaktayaḥ śakyāḥ kalpayitum । tataśca vicchidya vicchidyāpyudbhavatāṁ bhūrādilokapravāhāṇām , devatiryaṅmanuṣyalakṣaṇānāṁ ca prāṇinikāyapravāhāṇām , varṇāśramadharmaphalavyavasthānāṁ cānādau saṁsāre niyatatvamindriyaviṣayasambandhaniyatatvavatpratyetavyam ; na ndriyaviṣayasambandhādervyavahārasya pratisargamanyathātvaṁ ṣaṣṭhendriyaviṣayakalpaṁ śakyamutprekṣitum । ataśca sarvakalpānāṁ tulyavyavahāratvāt kalpāntaravyavahārānusandhānakṣamatvācceśvarāṇāṁ samānanāmarūpā eva pratisargaṁ viśeṣāḥ prādurbhavanti । samānanāmarūpatvāccāvṛttāvapi mahāsargamahāpralayalakṣaṇāyāṁ jagato'bhyupagamyamānāyāṁ na kaścicchabdaprāmāṇyādivirodhaḥ । samānanāmarūpatāṁ ca śrutismṛtī darśayataḥsūryācandramasau dhātā yathāpūrvamakalpayat । divaṁ ca pṛthivīṁ cāntarikṣamatho suvaḥ’ (ṛ. saṁ. 10 । 190 । 3) iti ; yathā pūrvasminkalpe sūryācandramaḥprabhṛti jagat kaॢptam , tathāsminnapi kalpe parameśvaro'kalpayadityarthaḥ ; tathāagnirvā akāmayata । annādo devānāꣳ syāmiti । sa etamagnaye kṛttikābhyaḥ puroḍāśamaṣṭākapālaṁ niravapat’ (tai. brā. 3 । 1 । 4 । 1) iti nakṣatreṣṭividhau yo'gnirniravapat yasmai vāgnaye niravapat , tayoḥ samānanāmarūpatāṁ darśayatiityevaṁjātīyakā śrutirihodāhartavyā ; smṛtirapiṛṣīṇāṁ nāmadheyāni yāśca vedeṣu dṛṣṭayaḥ । śarvaryante prasūtānāṁ tānyevaibhyo dadātyajaḥyathartuṣvṛtuliṅgāni nānārūpāṇi paryaye । dṛśyante tāni tānyeva tathā bhāvā yugādiṣuyathābhimānino'tītāstulyāste sāmpratairiha । devā devairatītairhi rūpairnāmabhireva caityevaṁjātīyakā draṣṭavyā ॥ 30 ॥
madhvādiṣvasambhavādanadhikāraṁ jaiminiḥ ॥ 31 ॥
iha devādīnāmapi brahmavidyāyāmastyadhikāra iti yatpratijñātaṁ tatparyāvartyatedevādīnāmanadhikāraṁ jaiminirācāryo manyate । kasmāt ? madhvādiṣvasambhavāt । brahmavidyāyāmadhikārābhyupagame hi vidyātvāviśeṣāt madhvādividyāsvapyadhikāro'bhyupagamyeta ; na caivaṁ sambhavati । katham ? asau ādityo devamadhu’ (chā. u. 3 । 1 । 1) ityatra manuṣyā ādityaṁ madhvadhyāsenopāsīran ; devādiṣu hyupāsakeṣvabhyupagamyamāneṣvādityaḥ kamanyamādityamupāsīta ? punaścādityavyapāśrayāṇi pañca rohitādīnyamṛtānyanukramya, vasavo rudrā ādityā marutaḥ sādhyāśca pañca devagaṇāḥ krameṇa tattadamṛtamupajīvantītyupadiśya, sa ya etadevamamṛtaṁ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati’ (chā. u. 3 । 6 । 3) ityādinā vasvādyupajīvyānyamṛtāni vijānatāṁ vasvādimahimaprāptiṁ darśayati । vasvādayastu kān anyān vasvādīnamṛtopajīvino vijānīyuḥ ? kaṁ vānyaṁ vasvādimahimānaṁ prepseyuḥ ? tathā — ‘agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥvāyurvāva saṁvargaḥ’ (chā. u. 4 । 3 । 1) ādityo brahmetyādeśaḥ’ (chā. u. 3 । 19 । 1) ityādiṣu devatātmopāsaneṣu na teṣāmeva devatātmanāmadhikāraḥ sambhavati । tathā imāveva gotamabharadvājāvayaṁ vai gotamo'yaṁ bharadvājaḥ’ (bṛ. u. 2 । 2 । 4) ityādiṣvapi ṛṣisambandheṣūpāsaneṣu na teṣāmeva ṛṣīṇāmadhikāraḥ sambhavati ॥ 31 ॥
kutaśca devādīnāmanadhikāraḥ
jyotiṣi bhāvācca ॥ 32 ॥
yadidaṁ jyotirmaṇḍalaṁ dyusthānamahorātrābhyāṁ bambhramajjagadavabhāsayati, tasminnādityādayo devatāvacanāḥ śabdāḥ prayujyante ; lokaprasiddhervākyaśeṣaprasiddheśca । na ca jyotirmaṇḍalasya hṛdayādinā vigraheṇa cetanatayā arthitvādinā yogo'vagantuṁ śakyate, mṛdādivadacetanatvāvagamāt । etenāgnyādayo vyākhyātāḥ
syādetatmantrārthavādetihāsapurāṇalokebhyo devādīnāṁ vigrahavattvādyavagamādayamadoṣa iti cet , netyucyate ; na tāvalloko nāma kiñcitsvatantraṁ pramāṇamasti ; pratyakṣādibhya eva hyavicāritaviśeṣebhyaḥ pramāṇebhyaḥ prasiddhannartho lokātprasiddha ityucyate ; na cātra pratyakṣādīnāmanyatamaṁ pramāṇamasti ; itihāsapurāṇamapi pauruṣeyatvātpramāṇāntaramūlamākāṅkṣati ; arthavādā api vidhinaikavākyatvāt stutyarthāḥ santo na pārthagarthyena devādīnāṁ vigrahādisadbhāve kāraṇabhāvaṁ pratipadyante ; mantrā api śrutyādiviniyuktāḥ prayogasamavāyino'bhidhānārthā na kasyacidarthasya pramāṇamityācakṣate ; tasmādabhāvo devādīnāmadhikārasya ॥ 32 ॥
bhāvaṁ tu bādarāyaṇo'sti hi ॥ 33 ॥
tuśabdaḥ pūrvapakṣaṁ vyāvartayati । bādarāyaṇastvācāryo bhāvamadhikārasya devādīnāmapi manyate । yadyapi madhvādividyāsu devatādivyāmiśrāsvasambhavo'dhikārasya, tathāpyasti hi śuddhāyāṁ brahmavidyāyāṁ sambhavaḥ ; arthitvasāmarthyāpratiṣedhādyapekṣatvādadhikārasya । na ca kvacidasambhava ityetāvatā yatra sambhavastatrāpyadhikāro'podyeta । manuṣyāṇāmapi na sarveṣāṁ brāhmaṇādīnāṁ sarveṣu rājasūyādiṣvadhikāraḥ sambhavati । tatra yo nyāyaḥ so'trāpi bhaviṣyati । brahmavidyāṁ ca prakṛtya bhavati liṅgadarśanaṁ śrautaṁ devādyadhikārasya sūcakamtadyo yo devānāṁ pratyabudhyata sa eva tadabhavattatharṣīṇāṁ tathā manuṣyāṇām’ (bṛ. u. 1 । 4 । 10) iti, te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāꣳśca lokānāpnoti sarvāꣳśca kāmāniti indro ha vai devānāmabhipravavrāja virocano'surāṇām’ (chā. u. 8 । 7 । 2) ityādi ca । smārtamapi ca gandharvayājñavalkyasaṁvādādi
yadapyuktamjyotiṣi bhāvāccaiti, atra brūmaḥjyotirādiviṣayā api ādityādayo devatāvacanāḥ śabdāścetanāvantamaiśvaryādyupetaṁ taṁ taṁ devatātmānaṁ samarpayanti, mantrārthavādādiṣu tathā vyavahārāt । asti hyaiśvaryayogāddevatānāṁ jyotirādyātmabhiścāvasthātuṁ yatheṣṭaṁ ca taṁ taṁ vigrahaṁ grahītuṁ sāmarthyam । tathā hi śrūyate subrahmaṇyārthavādemedhātithermeṣetimedhātithiṁ ha kāṇvāyanamindro meṣo bhūtvā jahāra’ (ṣaḍviṁśa. brā. 1 । 1) iti । smaryate ca — ‘ādityaḥ puruṣo bhūtvā kuntīmupajagāma haiti । mṛdādiṣvapi cetanā adhiṣṭhātāro'bhyupagamyante ; ‘mṛdabravīt’ ‘āpo'bruvanityādidarśanāt । jyotirādestu bhūtadhātorādityādiṣvacetanatvamabhyupagamyate । cetanāstvadhiṣṭhātāro devatātmāno mantrārthavādādiṣu vyavahārādityuktam
yadapyuktammantrārthavādayoranyārthatvānna devatāvigrahādiprakāśanasāmarthyamiti, atra brūmaḥpratyayāpratyayau hi sadbhāvāsadbhāvayoḥ kāraṇam ; nānyārthatvamananyārthatvaṁ ; tathā hyanyārthamapi prasthitaḥ pathi patitaṁ tṛṇaparṇādyastītyeva pratipadyate । atrāhaviṣama upanyāsaḥ ; tatra hi tṛṇaparṇādiviṣayaṁ pratyakṣaṁ pravṛttamasti, yena tadastitvaṁ pratipadyate ; atra punarvidhyuddeśaikavākyabhāvena stutyarthe'rthavāde na pārthagarthyena vṛttāntaviṣayā pravṛttiḥ śakyādhyavasātum ; na hi mahāvākye'rthapratyāyake'vāntaravākyasya pṛthakpratyāyakatvamasti ; yathāna surāṁ pibetiti nañvati vākye padatrayasambandhātsurāpānapratiṣedha evaiko'rtho'vagamyate ; na punaḥ surāṁ pibediti padadvayasambandhātsurāpānavidhirapīti । atrocyateviṣama upanyāsaḥ ; yuktaṁ yatsurāpānapratiṣedhe padānvayasyaikatvādavāntaravākyārthasyāgrahaṇam ; vidhyuddeśārthavādayostvarthavādasthāni padāni pṛthaganvayaṁ vṛttāntaviṣayaṁ pratipadya, anantaraṁ kaimarthyavaśena kāmaṁ vidheḥ stāvakatvaṁ pratipadyante ; yathā hivāyavyaṁ śvetamālabheta bhūtikāmaḥityatra vidhyuddeśavartināṁ vāyavyādipadānāṁ vidhinā sambandhaḥ, naivamvāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṁ bhūtiṁ gamayatiityeṣāmarthavādagatānāṁ padānām ; na hi bhavati, ‘vāyurvā ālabhetaitikṣepiṣṭhā devatā ālabhetaityādi । vāyusvabhāvasaṅkīrtanena tu avāntaramanvayaṁ pratipadya, evaṁ viśiṣṭadaivatyamidaṁ karmeti vidhiṁ stuvanti । tadyatra so'vāntaravākyārthaḥ pramāṇāntaragocaro bhavati, tatra tadanuvādenārthavādaḥ pravartate ; yatra pramāṇāntaraviruddhaḥ, tatra guṇavādena ; yatra tu tadubhayaṁ nāsti, tatra kiṁ pramāṇāntarābhāvādguṇavādaḥ syāt , āhostvitpramāṇāntarāvirodhādvidyamānārthavāda itipratītiśaraṇairvidyamānārthavāda āśrayaṇīyaḥ, na guṇavādaḥ । etena mantro vyākhyātaḥ । api ca vidhibhirevendrādidaivatyāni havīṁṣi codayadbhirapekṣitamindrādīnāṁ svarūpam ; na hi svarūparahitā indrādayaścetasyāropayituṁ śakyante ; na ca cetasyanārūḍhāyai tasyai tasyai devatāyai haviḥ pradātuṁ śakyate ; śrāvayati cayasyai devatāyai havirgṛhītaṁ syāttāṁ dhyāyedvaṣaṭkariṣyan’ (ai. brā. 3 । 8 । 1) iti ; na ca śabdamātramarthasvarūpaṁ sambhavati, śabdārthayorbhedāt ; tatra yādṛśaṁ mantrārthavādayorindrādīnāṁ svarūpamavagataṁ na tattādṛśaṁ śabdapramāṇakena pratyākhyātuṁ yuktam । itihāsapurāṇamapi vyākhyātena mārgeṇa sambhavanmantrārthavādamūlakatvāt prabhavati devatāvigrahādi sādhayitum । pratyakṣādimūlamapi sambhavati ; bhavati hyasmākamapratyakṣamapi ciraṁtanānāṁ pratyakṣam ; tathā ca vyāsādayo devādibhiḥ pratyakṣaṁ vyavaharantīti smaryate ; yastu brūyātidānīṁtanānāmiva pūrveṣāmapi nāsti devādibhirvyavahartuṁ sāmarthyamiti, sa jagadvaicitryaṁ pratiṣedhet ; idānīmiva ca nānyadāpi sārvabhaumaḥ kṣatriyo'stīti brūyāt , tataśca rājasūyādicodanā uparundhyāt ; idānīmiva ca kālāntare'pyavyavasthitaprāyānvarṇāśramadharmānpratijānīta, tataśca vyavasthāvidhāyi śāstramanarthakaṁ kuryāt ; tasmāddharmotkarṣavaśācciraṁtanā devādibhiḥ pratyakṣaṁ vyavajahruriti śliṣyate । api ca smarantisvādhyāyādiṣṭadevatāsamprayogaḥ’ (yo. sū. 2 । 44) ityādi ; yogo'pyaṇimādyaiśvaryaprāptiphalakaḥ smaryamāṇo na śakyate sāhasamātreṇa pratyākhyātum ; śrutiśca yogamāhātmyaṁ prakhyāpayatipṛthivyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte । na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṁ śarīram’ (śve. u. 2 । 12) iti । ṛṣīṇāmapi mantrabrāhmaṇadarśināṁ sāmarthyaṁ nāsmadīyena sāmarthyenopamātuṁ yuktam । tasmātsamūlamitihāsapurāṇam । lokaprasiddhirapi na sati sambhave nirālambanādhyavasātuṁ yuktā । tasmādupapanno mantrādibhyo devādīnāṁ vigrahavattvādyavagamaḥ । tataścārthitvādisambhavādupapanno devādīnāmapi brahmavidyāyāmadhikāraḥ । kramamuktidarśanānyapyevamevopapadyante ॥ 33 ॥
śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi ॥ 34 ॥
yathā manuṣyādhikāraniyamamapodya devādīnāmapi vidyāsvadhikāra uktaḥ, tathaiva dvijātyadhikāraniyamāpavādena śūdrasyāpyadhikāraḥ syādityetāmāśaṅkāṁ nivartayitumidamadhikaraṇamārabhyate । tatra śūdrasyāpyadhikāraḥ syāditi tāvatprāptam ; arthitvasāmarthyayoḥ sambhavāt , tasmācchūdro yajñe'navakaॢptaḥ’ (tai. saṁ. 7 । 1 । 1 । 6) itivatśūdro vidyāyāmanavakaॢptaiti niṣedhāśravaṇāt । yacca karmasvanadhikārakāraṇaṁ śūdrasyānagnitvam , na tadvidyāsvadhikārasyāpavādakam ; na hyāhavanīyādirahitena vidyā vedituṁ na śakyate । bhavati ca śrautaṁ liṅgaṁ śūdrādhikārasyopodbalakam ; saṁvargavidyāyāṁ hi jānaśrutiṁ pautrāyaṇaṁ śuśrūṣuṁ śūdraśabdena parāmṛśatiaha hāre tvā śūdra tavaiva saha gobhirastu’ (chā. u. 4 । 2 । 3) iti । viduraprabhṛtayaśca śūdrayoniprabhavā api viśiṣṭavijñānasampannāḥ smaryante । tasmādadhikriyate śūdro vidyāsvityevaṁ prāpte brūmaḥ
na śūdrasyādhikāraḥ, vedādhyayanābhāvāt । adhītavedo hi viditavedārtho vedārtheṣvadhikriyate । na ca śūdrasya vedādhyayanamasti ; upanayanapūrvakatvādvedādhyayanasya, upanayanasya ca varṇatrayaviṣayatvāt । yattu arthitvam , na tadasati sāmarthye'dhikārakāraṇaṁ bhavati । sāmarthyamapi na laukikaṁ kevalamadhikārakāraṇaṁ bhavati ; śāstrīye'rthe śāstrīyasya sāmarthyasyāpekṣitatvāt , śāstrīyasya ca sāmarthyasyādhyayananirākaraṇena nirākṛtatvāt । yaccedamśūdro yajñe'navakaॢptaḥiti, tat nyāyapūrvakatvādvidyāyāmapyanavakaॢptatvaṁ dyotayati ; nyāyasya sādhāraṇatvāt । yatpunaḥ saṁvargavidyāyāṁ śūdraśabdaśravaṇaṁ liṅgaṁ manyase, na talliṅgam ; nyāyābhāvāt । nyāyokte hi liṅgadarśanaṁ dyotakaṁ bhavati । na cātra nyāyo'sti । kāmaṁ cāyaṁ śūdraśabdaḥ saṁvargavidyāyāmevaikasyāṁ śūdramadhikuryāt , tadviṣayatvāt ; na sarvāsu vidyāsu । arthavādasthatvāttu na kvacidapyayaṁ śūdramadhikartumutsahate । śakyate yaṁ śūdraśabdo'dhikṛtaviṣaye yojayitum ; kathamityucyatekamvara enametatsantaṁ sayugvānamiva raikvamāttha’ (chā. u. 4 । 1 । 3) ityasmāddhaṁsavākyādātmano'nādaraṁ śrutavato jānaśruteḥ pautrāyaṇasya śuk utpede ; tāmṛṣī raikvaḥ śūdraśabdenānena sūcayāṁbabhūva ātmanaḥ parokṣajñatākhyāpanāyeti gamyate, jātiśūdrasyānadhikārāt । kathaṁ punaḥ śūdraśabdena śugutpannā sūcyata iti, ucyatetadādravaṇāt ; śucamabhidudrāva, śucā abhidudruve, śucā raikvamabhidudrāvaiti śūdraḥ ; avayavārthasambhavāt , rūḍhyarthasya cāsambhavāt । dṛśyate cāyamartho'syāmākhyāyikāyām ॥ 34 ॥
kṣatriyatvagateścottaratra caitrarathena liṅgāt ॥ 35 ॥
itaśca na jātiśūdro jānaśrutiḥ ; yatkāraṇaṁ prakaraṇanirūpaṇena kṣatriyatvamasyottaratra caitrarathenābhipratāriṇā kṣatriyeṇa samabhivyāhārālliṅgādgamyate । uttaratra hi saṁvargavidyāvākyaśeṣe caitrarathirabhipratārī kṣatriyaḥ saṅkīrtyateatha ha śaunakaṁ ca kāpeyamabhipratāriṇaṁ ca kākṣaseniṁ sūdena pariviṣyamāṇau brahmacārī bibhikṣe’ (chā. u. 4 । 3 । 5) iti । caitrarathitvaṁ bhipratāriṇaḥ kāpeyayogādavagantavyam । kāpeyayogo hi citrarathasyāvagataḥ etena vai citrarathaṁ kāpeyā ayājayan’ (tāṇḍya. brā. 20 । 12 । 5) iti । samānānvayānāṁ ca prāyeṇa samānānvayā yājakā bhavanti । ‘tasmāccaitrarathirnāmaikaḥ kṣatrapatirajāyataiti ca kṣatrapatitvāvagamātkṣatriyatvamasyāvagantavyam । tena kṣatriyeṇābhipratāriṇā saha samānāyāṁ saṁvargavidyāyāṁ saṅkīrtanaṁ jānaśruterapi kṣatriyatvaṁ sūcayati । samānānāmeva hi prāyeṇa samabhivyāhārā bhavanti । kṣattṛpreṣaṇādyaiśvaryayogācca jānaśruteḥ kṣatriyatvāvagatiḥ । ato na śūdrasyādhikāraḥ ॥ 35 ॥
saṁskāraparāmarśāttadabhāvābhilāpācca ॥ 36 ॥
itaśca na śūdrasyādhikāraḥ, yadvidyāpradeśeṣūpanayanādayaḥ saṁskārāḥ parāmṛśyantetaṁ hopaninye’ (śa. brā. 11 । 5 । 3 । 13) adhīhi bhagava iti hopasasāda’ (chā. u. 7 । 1 । 1) brahmaparā brahmaniṣṭhāḥ paraṁ brahmānveṣamāṇā eṣa ha vai tatsarvaṁ vakṣyatīti te ha samitpāṇayo bhagavantaṁ pippalādamupasannāḥ’ (pra. u. 1 । 1) iti ca । nhānupanīyaiva’ (chā. u. 5 । 11 । 7) ityapi pradarśitaivopanayanaprāptirbhavati । śūdrasya ca saṁskārābhāvo'bhilapyate śūdraścaturtho varṇa ekajātiḥ’ (manu. smṛ. 10 । 4) ityekajātitvasmaraṇāt । na śūdre pātakaṁ kiñcinna ca saṁskāramarhati’ (manu. smṛ. 10 । 12 । 6) ityādibhiśca ॥ 36 ॥
tadabhāvanirdhāraṇe ca pravṛtteḥ ॥ 37 ॥
itaśca na śūdrasyādhikāraḥ ; yatsatyavacanena śūdratvābhāve nirdhārite jābālaṁ gautama upanetumanuśāsituṁ ca pravavṛtenaitadabrāhmaṇo vivaktumarhati samidhaṁ somyāharopa tvā neṣye na satyādagāḥ’ (chā. u. 4 । 4 । 5) iti śrutiliṅgāt ॥ 37 ॥
śravaṇādhyayanārthapratiṣedhātsmṛteśca ॥ 38 ॥
itaśca na śūdrasyādhikāraḥ ; yadasya smṛteḥ śravaṇādhyayanārthapratiṣedho bhavati । vedaśravaṇapratiṣedhaḥ, vedādhyayanapratiṣedhaḥ, tadarthajñānānuṣṭhānayośca pratiṣedhaḥ śūdrasya smaryate । śravaṇapratiṣedhastāvat — ‘atha hāsya vedamupaśṛṇvatastrapujatubhyāṁ śrotrapratipūraṇamiti ; ‘padyu ha etacchmaśānaṁ yacchūdrastasmācchūdrasamīpe nādhyetavyamiti ca । ata evādhyayanapratiṣedhaḥ ; yasya hi samīpe'pi nādhyetavyaṁ bhavati, sa kathamaśrutamadhīyīta । bhavati ca vedoccāraṇe jihvācchedaḥ, dhāraṇe śarīrabheda iti । ata eva cārthādarthajñānānuṣṭhānayoḥ pratiṣedho bhavati — ‘na śūdrāya matiṁ dadyātiti, ‘dvijātīnāmadhyayanamijyā dānamiti ca । yeṣāṁ punaḥ pūrvakṛtasaṁskāravaśādviduradharmavyādhaprabhṛtīnāṁ jñānotpattiḥ, teṣāṁ na śakyate phalaprāptiḥ pratiṣeddhum , jñānasyaikāntikaphalatvāt । ‘śrāvayeccaturo varṇāniti cetihāsapurāṇādhigame cāturvarṇyasyādhikārasmaraṇāt । vedapūrvakastu nāstyadhikāraḥ śūdrāṇāmiti sthitam ॥ 38 ॥
kampanāt ॥ 39 ॥
avasitaḥ prāsaṅgiko'dhikāravicāraḥ ; prakṛtāmevedānīṁ vākyārthavicāraṇāṁ pravartayiṣyāmaḥ । yadidaṁ kiñca jagatsarvaṁ prāṇa ejati niḥsṛtam । mahadbhayaṁ vajramudyataṁ ya etadviduramṛtāste bhavanti’ (ka. u. 2 । 3 । 2) iti etadvākyamejṛ kampaneiti dhātvarthānugamāllakṣitam । asminvākye sarvamidaṁ jagat prāṇāśrayaṁ spandate, mahacca kiñcidbhayakāraṇaṁ vajraśabditamudyatam , tadvijñānāccāmṛtatvaprāptiriti śrūyate । tatra, ko'sau prāṇaḥ, kiṁ tadbhayānakaṁ vajram , ityapratipattervicāre kriyamāṇe, prāptaṁ tāvatprasiddheḥ pañcavṛttirvāyuḥ prāṇa iti । prasiddhereva cāśanirvajraṁ syāt । vāyoścedaṁ māhātmyaṁ saṅkīrtyate । katham ? sarvamidaṁ jagat pañcavṛttau vāyau prāṇaśabdite pratiṣṭhāya ejati ; vāyunimittameva ca mahadbhayānakaṁ vajramudyamyate ; vāyau hi parjanyabhāvena vivartamāne vidyutstanayitnuvṛṣṭyaśanayo vivartanta ityācakṣate ; vāyuvijñānādeva cedamamṛtatvam ; tathā hi śrutyantaram — ‘vāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṁ jayati ya evaṁ vedaiti । tasmādvāyurayamiha pratipattavyaḥ ityevaṁ prāpte brūmaḥ
brahmaivedamiha pratipattavyam । kutaḥ ? pūrvottarālocanāt ; pūrvottarayorhi granthabhāgayorbrahmaiva nirdiśyamānamupalabhāmahe ; ihaiva kathamakasmādantarāle vāyuṁ nirdiśyamānaṁ pratipadyemahi ? pūrvatra tāvat tadeva śukraṁ tadbrahma tadevāmṛtamucyate । tasmiṅllokāḥ śritāḥ sarve tadu nātyeti kaścana’ (ka. u. 2 । 3 । 1) iti brahma nirdiṣṭam ; tadeva ihāpi, sannidhānāt , ‘jagatsarvaṁ prāṇa ejatiiti ca lokāśrayatvapratyabhijñānāt nirdiṣṭamiti gamyate । prāṇaśabdo'pyayaṁ paramātmanyeva prayuktaḥprāṇasya prāṇam’ (bṛ. u. 4 । 4 । 18) iti darśanāt । ejayitṛtvamapīdaṁ paramātmana evopapadyate, na vāyumātrasya ; tathā coktamna prāṇena nāpānena martyo jīvati kaścana । itareṇa tu jīvanti yasminnetāvupāśritau’ (ka. u. 2 । 2 । 5) iti । uttaratrāpi bhayādasyāgnistapati bhayāttapati sūryaḥ । bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ’ (ka. u. 2 । 3 । 3) iti brahmaiva nirdekṣyate, na vāyuḥ, savāyukasya jagato bhayahetutvābhidhānāt । tadeva ihāpi sannidhānātmahadbhayaṁ vajramudyatamiti ca bhayahetutvapratyabhijñānānnirdiṣṭamiti gamyate ; vajraśabdo'pyayaṁ bhayahetutvasāmānyātprayuktaḥ ; yathā hivajramudyataṁ mamaiva śirasi nipatet , yadyahamasya śāsanaṁ na kuryāmityanena bhayena jano niyamena rājādiśāsane pravartate, evamidamagnivāyusūryādikaṁ jagat asmādeva brahmaṇo bibhyat niyamena svavyāpāre pravartata itibhayānakaṁ vajropamitaṁ brahma । tathā ca brahmaviṣayaṁ śrutyantarambhīṣāsmādvātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣāsmādagniścendraśca । mṛtyurdhāvati pañcamaḥ’ (tai. u. 2 । 8 । 1) iti । amṛtatvaphalaśravaṇādapi brahmaivedamiti gamyate ; brahmajñānāddhyamṛtatvaprāptiḥ, tameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 6 । 15) iti mantravarṇāt । yattu vāyuvijñānātkvacidamṛtatvamabhihitam , tadāpekṣikam ; tatraiva prakaraṇāntarakaraṇena paramātmānamabhidhāya ato'nyadārtam’ (bṛ. u. 3 । 4 । 2) iti vāyvāderārtatvābhidhānāt । prakaraṇādapyatra paramātmaniścayaḥ ; anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada’ (ka. u. 1 । 2 । 14) iti paramātmanaḥ pṛṣṭatvāt ॥ 39 ॥
jyotirdarśanāt ॥ 40 ॥
eṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate’ (chā. u. 8 । 12 । 3) iti śrūyate । tatra saṁśayyatekiṁ jyotiḥśabdaṁ cakṣurviṣayatamopahaṁ tejaḥ, kiṁ paraṁ brahmeti । kiṁ tāvatprāptam ? prasiddhameva tejo jyotiḥśabdamiti । kutaḥ ? tatra jyotiḥśabdasya rūḍhatvāt । jyotiścaraṇābhidhānāt’ (bra. sū. 1 । 1 । 24) ityatra hi prakaraṇājjyotiḥśabdaḥ svārthaṁ parityajya brahmaṇi vartate ; na ceha tadvatkiñcitsvārthaparityāge kāraṇaṁ dṛśyate । tathā ca nāḍīkhaṇḍeatha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate’ (chā. u. 8 । 6 । 5) iti mumukṣorādityaprāptirabhihitā । tasmātprasiddhameva tejo jyotiḥśabdamiti, evaṁ prāpte brūmaḥ
parameva brahma jyotiḥśabdam । kasmāt ? darśanāt । tasya hīha prakaraṇe vaktavyatvenānuvṛttirdṛśyate ; ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityapahatapāpmatvādiguṇakasyātmanaḥ prakaraṇādāvanveṣṭavyatvena vijijñāsitavyatvena ca pratijñānāt ; etaṁ tveva te bhūyo'nuvyākhyāsyāmi’ (chā. u. 8 । 9 । 3) iti cānusandhānāt ; aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti cāśarīratāyai jyotiḥsampatterasyābhidhānāt ; brahmabhāvāccānyatrāśarīratānupapatteḥ ; ‘paraṁ jyotiḥsa uttamaḥ puruṣaḥ’ (chā. u. 8 । 12 । 3) iti ca viśeṣaṇāt । yattūktaṁ mumukṣorādityaprāptirabhihiteti, nāsāvātyantiko mokṣaḥ, gatyutkrāntisambandhāt । na hyātyantike mokṣe gatyutkrāntī sta iti vakṣyāmaḥ ॥ 40 ॥
ākāśo'rthāntaratvādivyapadeśāt ॥ 41 ॥
ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaṁ sa ātmā’ (chā. u. 8 । 14 । 1) iti śrūyate । tatkimākāśaśabdaṁ paraṁ brahma, kiṁ prasiddhameva bhūtākāśamiti vicārebhūtaparigraho yuktaḥ ; ākāśaśabdasya tasmin rūḍhatvāt ; nāmarūpanirvahaṇasya cāvakāśadānadvāreṇa tasminyojayituṁ śakyatvāt ; sraṣṭṛtvādeśca spaṣṭasya brahmaliṅgasyāśravaṇādityevaṁ prāpte idamucyate
parameva brahma ihākāśaśabdaṁ bhavitumarhati । kasmāt ? arthāntaratvādi vyapadeśāt । ‘te yadantarā tadbrahmaiti hi nāmarūpābhyāmarthāntarabhūtamākāśaṁ vyapadiśati ; na ca brahmaṇo'nyannāmarūpābhyāmarthāntaraṁ sambhavati, sarvasya vikārajātasya nāmarūpābhyāmeva vyākṛtatvāt ; nāmarūpayorapi nirvahaṇaṁ niraṅkuśaṁ na brahmaṇo'nyatra sambhavati, anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti brahmakartṛkatvaśravaṇāt । nanu jīvasyāpi pratyakṣaṁ nāmarūpaviṣayaṁ nirvoḍhṛtvamasti ; bāḍhamasti ; abhedastviha vivakṣitaḥ । nāmarūpanirvahaṇābhidhānādeva ca sraṣṭṛtvādi brahmaliṅgamabhihitaṁ bhavati । tadbrahma tadamṛtaṁ sa ātmā’ (chā. u. 8 । 14 । 1) iti ca brahmavādasya liṅgāni । ākāśastalliṅgāt’ (bra. sū. 1 । 1 । 22) ityasyaivāyaṁ prapañcaḥ ॥ 41 ॥
suṣuptyutkrāntyorbhedena ॥ 42 ॥
vyapadeśādityanuvartate । bṛhadāraṇyake ṣaṣṭhe prapāṭhake katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ’ (bṛ. u. 4 । 3 । 7) ityupakramya bhūyānātmaviṣayaḥ prapañcaḥ kṛtaḥ । tatkiṁ saṁsārisvarūpamātrānvākhyānaparaṁ vākyam , utāsaṁsārisvarūpapratipādanaparamiti viśayaḥ । kiṁ tāvatprāptam ? saṁsārisvarūpamātraviṣayameveti । kutaḥ ? upakramopasaṁhārābhyām । upakrameyo'yaṁ vijñānamayaḥ prāṇeṣuiti śārīraliṅgāt ; upasaṁhāre ca sa eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 4 । 22) iti tadaparityāgāt ; madhye'pi buddhāntādyavasthopanyāsena tasyaiva prapañcanādityevaṁ prāpte brūmaḥ
parameśvaropadeśaparamevedaṁ vākyam , na śārīramātrānvākhyānaparam । kasmāt ? suṣuptāvutkrāntau ca śārīrādbhedena parameśvarasya vyapadeśāt । suṣuptau tāvat ayaṁ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṁ kiñcana veda nāntaram’ (bṛ. u. 4 । 3 । 21) iti śārīrādbhedena parameśvaraṁ vyapadiśati ; tatra puruṣaḥ śārīraḥ syāt , tasya veditṛtvāt ; bāhyābhyantaravedanaprasaṅge sati tatpratiṣedhasambhavāt ; prājñaḥ parameśvaraḥ, sarvajñatvalakṣaṇayā prajñayā nityamaviyogāt । tathotkrāntāvapi ayaṁ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti’ (bṛ. u. 4 । 3 । 35) iti jīvādbhedena parameśvaraṁ vyapadiśati ; tatrāpi śārīro jīvaḥ syāt , śarīrasvāmitvāt ; prājñastu sa eva parameśvaraḥ । tasmātsuṣuptyutkrāntyorbhedena vyapadeśātparameśvara evātra vivakṣita iti gamyate । yaduktamādyantamadhyeṣu śārīraliṅgāt tatparatvamasya vākyasyeti, atra brūmaḥupakrame tāvatyo'yaṁ vijñānamayaḥ prāṇeṣuiti na saṁsārisvarūpaṁ vivakṣitamkiṁ tarhi ? — anūdya saṁsārisvarūpaṁ pareṇa brahmaṇāsyaikatāṁ vivakṣati ; yataḥdhyāyatīva lelāyatīvaityevamādyuttaragranthapravṛttiḥ saṁsāridharmanirākaraṇaparā lakṣyate ; tathopasaṁhāre'pi yathopakramamevopasaṁharati — ‘sa eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣuiti ; yo'yaṁ vijñānamayaḥ prāṇeṣu saṁsārī lakṣyate, sa eṣa mahānaja ātmā parameśvara evāsmābhiḥ pratipādita ityarthaḥ ; yastu madhye buddhāntādyavasthopanyāsātsaṁsārisvarūpavivakṣāṁ manyate, sa prācīmapi deśaṁ prasthāpitaḥ pratīcīmapi diśaṁ pratiṣṭheta ; yato na buddhāntādyavasthopanyāsenāvasthāvattvaṁ saṁsāritvaṁ vivakṣitaṁkiṁ tarhi ? — avasthārahitatvamasaṁsāritvaṁ ca । kathametadavagamyate ? yat ata ūrdhvaṁ vimokṣāyaiva brūhi’ (bṛ. u. 4 । 3 । 14) iti pade pade pṛcchati ; yacca ananvāgatastena bhavatyasaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) iti pade pade prativakti ; ananvāgataṁ puṇyenānanvāgataṁ pāpena tīrṇo hi tadā sarvāñśokānhṛdayasya bhavati’ (bṛ. u. 4 । 3 । 22) iti ca । tasmādasaṁsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam ॥ 42 ॥
patyādiśabdebhyaḥ ॥ 43 ॥
itaścāsaṁsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam ; yadasminvākye patyādayaḥ śabdā asaṁsārisvarūpapratipādanaparāḥ saṁsārisvabhāvapratiṣedhanāśca bhavanti — ‘sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥityevaṁjātīyakā asaṁsārisvabhāvapratipādanaparāḥ ; ‘sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyānityevaṁjātīyakāḥ saṁsārisvabhāvapratiṣedhanāḥ । tasmādasaṁsārī parameśvara ihokta ityavagamyate ॥ 43 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya tṛtīyaḥ pādaḥ
brahmajijñāsāṁ pratijñāya brahmaṇo lakṣaṇamuktamjanmādyasya yataḥ’ (bra. sū. 1 । 1 । 2) iti । tallakṣaṇaṁ pradhānasyāpi samānamityāśaṅkya tadaśabdatvena nirākṛtamīkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) iti । gatisāmānyaṁ ca vedāntavākyānāṁ brahmakāraṇavādaṁ prati vidyate, na pradhānakāraṇavādaṁ pratīti prapañcitaṁ gatena granthena । idaṁ tvidānīmavaśiṣṭamāśaṅkyateyaduktaṁ pradhānasyāśabdatvam , tadasiddham , kāsucicchākhāsu pradhānasamarpaṇābhāsānāṁ śabdānāṁ śrūyamāṇatvāt ; ataḥ pradhānasya kāraṇatvaṁ vedasiddhameva mahadbhiḥ paramarṣibhiḥ kapilaprabhṛtibhiḥ parigṛhītamiti prasajyate ; tadyāvatteṣāṁ śabdānāmanyaparatvaṁ na pratipādyate, tāvatsarvajñaṁ brahma jagataḥ kāraṇamiti pratipāditamapyākulībhavet ; atasteṣāmanyaparatvaṁ darśayituṁ paraḥ sandarbhaḥ pravartate
ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca ॥ 1 ॥
ānumānikamapi anumānanirūpitamapi pradhānam , ekeṣāṁ śākhināṁ śabdavadupalabhyate ; kāṭhake hi paṭhyatemahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ’ (ka. u. 1 । 3 । 11) iti ; tatra ya eva yannāmāno yatkramāśca mahadavyaktapuruṣāḥ smṛtiprasiddhāḥ, ta eveha pratyabhijñāyante ; tatrāvyaktamiti smṛtiprasiddheḥ, śabdādihīnatvācca na vyaktamavyaktamiti vyutpattisambhavāt , smṛtiprasiddhaṁ pradhānamabhidhīyate ; atastasya śabdavattvādaśabdatvamanupapannam ; tadeva ca jagataḥ kāraṇaṁ śrutismṛtinyāyaprasiddhibhya iti cet , naitadevamna hyetatkāṭhakavākyaṁ smṛtiprasiddhayormahadavyaktayorastitvaparam । na hyatra yādṛśaṁ smṛtiprasiddhaṁ svatantraṁ kāraṇaṁ triguṇaṁ pradhānam , tādṛśaṁ pratyabhijñāyate ; śabdamātraṁ hyatrāvyaktamiti pratyabhijñāyate ; sa ca śabdaḥna vyaktamavyaktamitiyaugikatvāt anyasminnapi sūkṣme sudurlakṣye ca prayujyate ; na yaṁ kasmiṁścidrūḍhaḥ ; tu pradhānavādināṁ rūḍhiḥ, teṣāmeva pāribhāṣikī satī na vedārthanirūpaṇe kāraṇabhāvaṁ pratipadyate ; na ca kramamātrasāmānyātsamānārthapratipattirbhavati, asati tadrūpapratyabhijñāne ; na hyaśvasthāne gāṁ paśyannaśvo'yamityamūḍho'dhyavasyati । prakaraṇanirūpaṇāyāṁ cātra na paraparikalpitaṁ pradhānaṁ pratīyate, śarīrarūpakavinyastagṛhīteḥ ; śarīraṁ hyatra ratharūpakavinyastamavyaktaśabdena parigṛhyate । kutaḥ ? prakaraṇāt pariśeṣācca । tathā hyanantarātīto grantha ātmaśarīrādīnāṁ rathirathādirūpakakaॢptiṁ darśayatiātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu । buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ॥’ (ka. u. 1 । 3 । 3)indriyāṇi hayānāhurviṣayāṁsteṣu gocarān । ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ’ (ka. u. 1 । 3 । 4) iti ; taiścendriyādibhirasaṁyataiḥ saṁsāramadhigacchati, saṁyataistvadhvanaḥ pāraṁ tadviṣṇoḥ paramaṁ padamāpnoti iti darśayitvā, kiṁ tadadhvanaḥ pāraṁ viṣṇoḥ paramaṁ padamityasyāmākāṅkṣāyām , tebhya eva prakṛtebhyaḥ indriyādibhyaḥ paratvena paramātmānamadhvanaḥ pāraṁ viṣṇoḥ paramaṁ padaṁ darśayatiindriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ । manasastu parā buddhirbuddherātmā mahānparaḥ ॥’ (ka. u. 1 । 3 । 10)mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ । puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥ’ (ka. u. 1 । 3 । 11) iti ; tatra ya evendriyādayaḥ pūrvasyāṁ ratharūpakakalpanāyāmaśvādibhāvena prakṛtāḥ, ta eveha parigṛhyante, prakṛtahānāprakṛtaprakriyāparihārāya । tatra indriyamanobuddhayastāvatpūrvatra iha ca samānaśabdā eva ; arthāstu ye śabdādayo viṣayā indriyahayagocaratvena nirdiṣṭāḥ, teṣāṁ cendriyebhyaḥ paratvam , indriyāṇāṁ grahatvaṁ viṣayāṇāmatigrahatvam iti śrutiprasiddheḥ ; viṣayebhyaśca manasaḥ paratvam , manomūlatvādviṣayendriyavyavahārasya ; manasastu parā buddhiḥbuddhiṁ hyāruhya bhogyajātaṁ bhoktāramupasarpati ; buddherātmā mahānparaḥyaḥ, saḥātmānaṁ rathinaṁ viddhiiti rathitvenopakṣiptaḥ । kutaḥ ? ātmaśabdāt , bhoktuśca bhogopakaraṇātparatvopapatteḥ ; mahattvaṁ cāsya svāmitvādupapannam ; athavā — ‘mano mahānmatirbrahmā pūrbuddhiḥ khyātirīśvaraḥ । prajñā saṁviccitiścaiva smṛtiśca paripaṭhyateiti smṛteḥ, yo brahmāṇaṁ vidadhāti pūrvaṁ yo vai vedāṁśca prahiṇoti tasmai’ (śve. u. 6 । 18) iti ca śruteḥ , prathamajasya hiraṇyagarbhasya buddhiḥ, sarvāsāṁ buddhīnāṁ paramā pratiṣṭhā ; seha mahānātmetyucyate ; ca pūrvatra buddhigrahaṇenaiva gṛhītā satī hirugihopadiśyate, tasyā apyasmadīyābhyo buddhibhyaḥ paratvopapatteḥ ; etasmiṁstu pakṣe paramātmaviṣayeṇaiva pareṇa puruṣagrahaṇena rathina ātmano grahaṇaṁ draṣṭavyam , paramārthatastu paramātmavijñānātmanorbhedābhāvāt । tadevaṁ śarīramevaikaṁ pariśiṣyate teṣu । itarāṇīndriyādīni prakṛtānyeva paramapadadidarśayiṣayā samanukrāmanpariśiṣyamāṇenehāntyenāvyaktaśabdena pariśiṣyamāṇaṁ prakṛtaṁ śarīraṁ darśayatīti gamyate । śarīrendriyamanobuddhiviṣayavedanāsaṁyuktasya hyavidyāvato bhoktuḥ śarīrādīnāṁ rathādirūpakakalpanayā saṁsāramokṣagatinirūpaṇena pratyagātmabrahmāvagatiriha vivakṣitā ; tathā ca eṣa sarveṣu bhūteṣu gūḍho'tmā na prakāśate । dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ’ (ka. u. 1 । 3 । 12) iti vaiṣṇavasya paramapadasya duravagamatvamuktvā tadavagamārthaṁ yogaṁ darśayatiyacchedvāṅmanasī prājñastadyacchejjñāna ātmani । jñānamātmani mahati niyacchettadyacchecchānta ātmani’ (ka. u. 1 । 3 । 13) iti । etaduktaṁ bhavativācaṁ manasi saṁyacchet vāgādibāhyendriyavyāpāramutsṛjya manomātreṇāvatiṣṭheta ; mano'pi viṣayavikalpābhimukhaṁ vikalpadoṣadarśanena jñānaśabdoditāyāṁ buddhāvadhyavasāyasvabhāvāyāṁ dhārayet ; tāmapi buddhiṁ mahatyātmani bhoktari agryāyāṁ buddhau sūkṣmatāpādanena niyacchet ; mahāntaṁ tvātmānaṁ śānta ātmani prakaraṇavati parasminpuruṣe parasyāṁ kāṣṭhāyāṁ pratiṣṭhāpayediti । tadevaṁ pūrvāparālocanāyāṁ nāstyatra paraparikalpitasya pradhānasyāvakāśaḥ ॥ 1 ॥
sūkṣmaṁ tu tadarhatvāt ॥ 2 ॥
uktametatprakaraṇapariśeṣābhyāṁ śarīramavyaktaśabdam , na pradhānamiti । idamidānīmāśaṅkyatekathamavyaktaśabdārhatvaṁ śarīrasya, yāvatā sthūlatvātspaṣṭataramidaṁ śarīraṁ vyaktaśabdārham , aspaṣṭavacanastvavyaktaśabda iti ; ata uttaramucyatesūkṣmaṁ tu iha kāraṇātmanā śarīraṁ vivakṣyate, sūkṣmasyāvyaktaśabdārhatvāt ; yadyapi sthūlamidaṁ śarīraṁ na svayamavyaktaśabdamarhati, tathāpi tasya tvārambhakaṁ bhūtasūkṣmamavyaktaśabdamarhati ; prakṛtiśabdaśca vikāre dṛṣṭaḥyathā gobhiḥ śrīṇīta matsaram’ (ṛ. saṁ. 9 । 46 । 4) iti । śrutiścataddhedaṁ tarhyavyākṛtamāsīt’ (bṛ. u. 1 । 4 । 7) itīdameva vyākṛtanāmarūpavibhinnaṁ jagatprāgavasthāyāṁ parityaktavyākṛtanāmarūpaṁ bījaśaktyavasthamavyaktaśabdayogyaṁ darśayati ॥ 2 ॥
tadadhīnatvādarthavat ॥ 3 ॥
atrāhayadi jagadidamanabhivyaktanāmarūpaṁ bījātmakaṁ prāgavasthamavyaktaśabdārhamabhyupagamyeta, tadātmanā ca śarīrasyāpyavyaktaśabdārhatvaṁ pratijñāyeta, sa eva tarhi pradhānakāraṇavāda evaṁ satyāpadyeta ; asyaiva jagataḥ prāgavasthāyāḥ pradhānatvenābhyupagamāditi । atrocyateyadi vayaṁ svatantrāṁ kāñcitprāgavasthāṁ jagataḥ kāraṇatvenābhyupagacchema, prasañjayema tadā pradhānakāraṇavādam ; parameśvarādhīnā tviyamasmābhiḥ prāgavasthā jagato'bhyupagamyate, na svatantrā । cāvaśyābhyupagantavyā ; arthavatī hi ; na hi tayā vinā parameśvarasya sraṣṭṛtvaṁ sidhyati, śaktirahitasya tasya pravṛttyanupapatteḥ । muktānāṁ ca punaranutpattiḥ । kutaḥ ? vidyayā tasyā bījaśakterdāhāt । avidyātmikā hi bījaśaktiravyaktaśabdanirdeśyā parameśvarāśrayā māyāmayī mahāsuṣuptiḥ, yasyāṁ svarūpapratibodharahitāḥ śerate saṁsāriṇo jīvāḥ । tadetadavyaktaṁ kvacidākāśaśabdanirdiṣṭametasminnu khalvakṣare gārgyākāśa otaśca protaśca’ (bṛ. u. 3 । 8 । 11) iti śruteḥ ; kvacidakṣaraśabdoditamakṣarātparataḥ paraḥ’ (mu. u. 2 । 1 । 2) iti śruteḥ ; kvacinmāyeti sūcitammāyāṁ tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaram’ (śve. u. 4 । 10) iti mantravarṇāt ; avyaktā hi māyā, tattvānyatvanirūpaṇasyāśakyatvāt । tadidaṁmahataḥ paramavyaktamityuktamavyaktaprabhavatvānmahataḥ, yadā hairaṇyagarbhī buddhirmahān । yadā tu jīvo mahān tadāpyavyaktādhīnatvājjīvabhāvasya mahataḥ paramavyaktamityuktam । avidyā hyavyaktam ; avidyāvattvenaiva jīvasya sarvaḥ saṁvyavahāraḥ santato vartate । tacca avyaktagataṁ mahataḥ paratvamabhedopacārāttadvikāre śarīre parikalpyate ; satyapi śarīravadindriyādīnāṁ tadvikāratvāviśeṣe śarīrasyaivābhedopacārādavyaktaśabdena grahaṇam , indriyādīnāṁ svaśabdaireva gṛhītatvāt , pariśiṣṭatvācca śarīrasya
anye tu varṇayantidvividhaṁ hi śarīraṁ sthūlaṁ sūkṣmaṁ ca ; sthūlam , yadidamupalabhyate ; sūkṣmam , yaduttaratra vakṣyatetadantarapratipattau raṁhati sampariṣvaktaḥ praśnanirūpaṇābhyām’ (bra. sū. 3 । 1 । 1) iti ; taccobhayamapi śarīramaviśeṣātpūrvatra rathatvena saṅkīrtitam ; iha tu sūkṣmamavyaktaśabdena parigṛhyate, sūkṣmasyāvyaktaśabdārhatvāt ; tadadhīnatvācca bandhamokṣavyavahārasya jīvāttasya paratvam ; yathārthādhīnatvādindriyavyāpārasyendriyebhyaḥ paratvamarthānāmiti । taistvetadvaktavyamaviśeṣeṇa śarīradvayasya pūrvatra rathatvena saṅkīrtitatvāt , samānayoḥ prakṛtatvapariśiṣṭatvayoḥ, kathaṁ sūkṣmameva śarīramiha gṛhyate, na punaḥ sthūlamapīti । āmnātasyārthaṁ pratipattuṁ prabhavāmaḥ, nāmnātaṁ paryanuyoktum , āmnātaṁ cāvyaktapadaṁ sūkṣmameva pratipādayituṁ śaknoti, netarat , vyaktatvāttasyeti cet , na ; ekavākyatādhīnatvādarthapratipatteḥ ; na me pūrvottare āmnāte ekavākyatāmanāpadya kañcidarthaṁ pratipādayataḥ ; prakṛtahānāprakṛtaprakriyāprasaṅgāt ; na kāṅkṣāmantareṇaikavākyatāpratipattirasti ; tatrāviśiṣṭāyāṁ śarīradvayasya grāhyatvākāṅkṣāyāṁ yathākāṅkṣaṁ sambandhe'nabhyupagamyamāne ekavākyataiva bādhitā bhavati, kuta āmnātasyārthasya pratipattiḥ ? na caivaṁ mantavyamduḥśodhatvātsūkṣmasyaiva śarīrasyeha grahaṇam , sthūlasya tu dṛṣṭabībhatsatayā suśodhatvādagrahaṇamiti ; yato naiveha śodhanaṁ kasyacidvivakṣyate ; na hyatra śodhanavidhāyi kiñcidākhyātamasti ; anantaranirdiṣṭatvāttu kiṁ tadviṣṇoḥ paramaṁ padamitīdamiha vivakṣyate ; tathāhīdamasmātparamidamasmātparamityuktvā, ‘puruṣānna paraṁ kiñcitityāha ; sarvathāpi tvānumānikanirākaraṇopapatteḥ, tathā māstu ; na naḥ kiñcicchidyate ॥ 3 ॥
jñeyatvāvacanācca ॥ 4 ॥
jñeyatvena ca sāṁkhyaiḥ pradhānaṁ smaryate, guṇapuruṣāntarajñānātkaivalyamiti vadadbhiḥna hi guṇasvarūpamajñātvā guṇebhyaḥ puruṣasyāntaraṁ śakyaṁ jñātumiti ; kvacicca vibhūtiviśeṣaprāptaye pradhānaṁ jñeyamiti smaranti । na cedamihāvyaktaṁ jñeyatvenocyate ; padamātraṁ hyavyaktaśabdaḥ, nehāvyaktaṁ jñātavyamupāsitavyaṁ ceti vākyamasti ; na cānupadiṣṭaṁ padārthajñānaṁ puruṣārthamiti śakyaṁ pratipattum ; tasmādapi nāvyaktaśabdena pradhānamabhidhīyate ; asmākaṁ tu ratharūpakakaॢptaśarīrādyanusaraṇena viṣṇoreva paramaṁ padaṁ darśayitumayamupanyāsa ityanavadyam ॥ 4 ॥
vadatīti cenna prājño hi prakaraṇāt ॥ 5 ॥
atrāha sāṁkhyaḥjñeyatvāvacanāt , ityasiddham । katham ? śrūyate hyuttaratrāvyaktaśabdoditasya pradhānasya jñeyatvavacanamaśabdamasparśamarūpamavyayaṁ tathārasaṁ nityamagandhavacca yat । anādyanantaṁ mahataḥ paraṁ dhruvaṁ nicāyya taṁ mṛtyumukhātpramucyate’ (ka. u. 1 । 3 । 15) iti ; atra hi yādṛśaṁ śabdādihīnaṁ pradhānaṁ mahataḥ paraṁ smṛtau nirūpitam , tādṛśameva nicāyyatvena nirdiṣṭam ; tasmātpradhānamevedam ; tadeva cāvyaktaśabdanirdiṣṭamiti । atra brūmaḥneha pradhānaṁ nicāyyatvena nirdiṣṭam ; prājño hīha paramātmā nicāyyatvena nirdiṣṭa iti gamyate । kutaḥ ? prakaraṇāt ; prājñasya hi prakaraṇaṁ vitataṁ vartate — ‘puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥityādinirdeśāt , ‘eṣa sarveṣu bhūteṣu gūḍho''tmā na prakāśateiti ca durjñānatvavacanena tasyaiva jñeyatvākāṅkṣaṇāt , ‘yacchodvāṅmanasī prājñaḥiti ca tajjñānāyaiva vāgādisaṁyamasya vihitatvāt , mṛtyumukhapramokṣaṇaphalatvācca ; na hi pradhānamātraṁ nicāyya mṛtyumukhātpramucyata iti sāṁkhyairiṣyate ; cetanātmavijñānāddhi mṛtyumukhātpramucyata iti teṣāmabhyupagamaḥ ; sarveṣu vedānteṣu prājñasyaivātmano'śabdādidharmatvamabhilapyate ; tasmānna pradhānasyātra jñeyatvamavyaktaśabdanirdiṣṭatvaṁ ॥ 5 ॥
trayāṇāmeva caivamupanyāsaḥ praśnaśca ॥ 6 ॥
itaśca na pradhānasyāvyaktaśabdavācyatvaṁ jñeyatvaṁ ; yasmāttrayāṇāmeva padārthānāmagnijīvaparamātmanāmasmingranthe kaṭhavallīṣu varapradānasāmarthyādvaktavyatayopanyāso dṛśyate ; tadviṣaya eva ca praśnaḥ ; nāto'nyasya praśna upanyāso vāsti ; tatra tāvat sa tvamagniṁ svargyamadhyeṣi mṛtyo prabrūhi taṁ śraddadhānāya mahyam’ (ka. u. 1 । 1 । 13) ityagniviṣayaḥ praśnaḥ ; yeyaṁ prete vicikitsā manuṣye'stītyeke nāyamastīti caike । etadvidyāmanuśiṣṭastvayāhaṁ varāṇāmeṣa varastṛtīyaḥ’ (ka. u. 1 । 1 । 20) iti jīvaviṣayaḥ praśnaḥ ; anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada’ (ka. u. 1 । 2 । 14) iti paramātmaviṣayaḥ ; prativacanamapilokādimagniṁ tamuvāca tasmai iṣṭakā yāvatīrvā yathā ’ (ka. u. 1 । 1 । 15) ityagniviṣayam ; hanta ta idaṁ pravakṣyāmi guhyaṁ brahma sanātanam । yathā ca maraṇaṁ prāpya ātmā bhavati gautama ।’ (ka. u. 2 । 2 । 6)yonimanye prapadyante śarīratvāya dehinaḥ । sthāṇumanye'nusaṁyanti yathākarma yathāśrutam’ (ka. u. 2 । 2 । 7) iti vyavahitaṁ jīvaviṣayam ; na jāyate mriyate vipaścit’ (ka. u. 1 । 2 । 18) ityādibahuprapañcaṁ paramātmaviṣayam । naivaṁ pradhānaviṣayaḥ praśno'sti । apṛṣṭatvāccānupanyasanīyatvaṁ tasyeti
atrāhayo'yamātmaviṣayaḥ praśnaḥ — ‘yeyaṁ prete vicikitsā manuṣye'stiiti, kiṁ sa evāyamanyatra dharmādanyatrādharmātiti punaranukṛṣyate, kiṁ tato'nyo'yamapūrvaḥ praśna utthāpyata iti । kiṁ cātaḥ ? sa evāyaṁ praśnaḥ punaranukṛṣyata iti yadyucyeta, tadā dvayorātmaviṣayayoḥ praśnayorekatāpatteragniviṣaya ātmaviṣayaśca dvāveva praśnāvityato na vaktavyaṁ trayāṇāṁ praśnopanyāsāviti ; athānyo'yamapūrvaḥ praśna utthāpyata ityucyeta, tato yathaiva varapradānavyatirekeṇa praśnakalpanāyāmadoṣaḥ ; evaṁ praśnavyatirekeṇāpi pradhānopanyāsakalpanāyāmadoṣaḥ syāditi
atrocyatenaiva vayamiha varapradānavyatirekeṇa praśnaṁ kañcitkalpayāmaḥ, vākyopakramasāmarthyāt ; varapradānopakramā hi mṛtyunaciketaḥsaṁvādarūpā vākyapravṛttiḥ ā samāpteḥ kaṭhavallīnāṁ lakṣyate ; mṛtyuḥ kila naciketase pitrā prahitāya trīnvarānpradadau ; naciketāḥ kila teṣāṁ prathamena vareṇa pituḥ saumanasyaṁ vavre, dvitīyenāgnividyām , tṛtīyenātmavidyām — ‘yeyaṁ preteiti varāṇāmeṣa varastṛtīyaḥ’ (ka. u. 1 । 1 । 20) iti liṅgāt । tatra yadianyatra dharmātityanyo'yamapūrvaḥ praśna utthāpyeta, tato varapradānavyatirekeṇāpi praśnakalpanādvākyaṁ bādhyeta । nanu praṣṭavyabhedādapūrvo'yaṁ praśno bhavitumarhati ; pūrvo hi praśno jīvaviṣayaḥ, yeyaṁ prete vicikitsā manuṣye'sti nāstīti vicikitsābhidhānāt ; jīvaśca dharmādigocaratvāt naanyatra dharmātiti praśnamarhati ; prājñastu dharmādyatītatvātanyatra dharmātiti praśnamarhati ; praśnacchāyā ca na samānā lakṣyate, pūrvasyāstitvanāstitvaviṣayatvāt , uttarasya dharmādyatītavastuviṣayatvācca ; tasmātpratyabhijñānābhāvātpraśnabhedaḥ ; na pūrvasyaivottaratrānukarṣaṇamiti cet , na ; jīvaprājñayorekatvābhyupagamāt ; bhavetpraṣṭavyabhedātpraśnabhedo yadyanyo jīvaḥ prājñātsyāt ; na tvanyatvamasti, ‘tattvamasiityādiśrutyantarebhyaḥ ; iha caanyatra dharmātityasya praśnasya prativacanam na jāyate mriyate vipaścit’ (ka. u. 1 । 2 । 18) iti janmamaraṇapratiṣedhena pratipādyamānaṁ śārīraparameśvarayorabhedaṁ darśayati ; sati hi prasaṅge pratiṣedho bhāgī bhavati ; prasaṅgaśca janmamaraṇayoḥ śarīrasaṁsparśācchārīrasya bhavati, na parameśvarasya ; tathāsvapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati । mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati’ (ka. u. 2 । 1 । 4) iti svapnajāgaritadṛśo jīvasyaiva mahattvavibhutvaviśeṣaṇasya mananena śokavicchedaṁ darśayanna prājñādanyo jīva iti darśayati ; prājñavijñānāddhi śokaviccheda iti vedāntasiddhāntaḥ ; tathāgreyadeveha tadamutra yadamutra tadanviha । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (ka. u. 2 । 4 । 10) iti jīvaprājñabhedadṛṣṭimapavadati ; tathā jīvaviṣayasyāstitvanāstitvapraśnasyānantaramanyaṁ varaṁ naciketo vṛṇīṣvaityārabhya mṛtyunā taistaiḥ kāmaiḥ pralobhyamāno'pi naciketā yadā na cacāla, tadainaṁ mṛtyurabhyudayaniḥśreyasavibhāgapradarśanena vidyāvidyāvibhāgapradarśanena ca vidyābhīpsinaṁ naciketasaṁ manye na tvā kāmā bahavo'lolupanta’ (ka. u. 1 । 2 । 4) iti praśasya praśnamapi tadīyaṁ praśaṁsanyaduvācataṁ durdarśaṁ gūḍhamanupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam । adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti’ (ka. u. 1 । 2 । 12) iti, tenāpi jīvaprājñayorabheda eveha vivakṣita iti gamyate ; yatpraśnanimittāṁ ca praśaṁsāṁ mahatīṁ mṛtyoḥ pratyapadyata naciketāḥ, yadi taṁ vihāya praśaṁsānantaramanyameva praśnamupakṣipet , asthāna eva sarvā praśaṁsā prasāritā syāt ; tasmātyeyaṁ preteityasyaiva praśnasyaitadanukarṣaṇamanyatra dharmātiti । yattu praśnacchāyāvailakṣaṇyamuktam , tadadūṣaṇam , tadīyasyaiva viśeṣasya punaḥ pṛcchyamānatvāt ; pūrvatra hi dehādivyatiriktasyātmano'stitvaṁ pṛṣṭam , uttaratra tu tasyaivāsaṁsāritvaṁ pṛcchyata iti ; yāvaddhyavidyā na nivartate, tāvaddharmādigocaratvaṁ jīvasya jīvatvaṁ ca na nivartate, tannivṛttau tu prājña evatattvamasiiti śrutyā pratyāyyate ; na cāvidyāvattve tadapagame ca vastunaḥ kaścidviśeṣo'sti ; yathā kaścitsaṁtamase patitāṁ kāñcidrajjumahiṁ manyamāno bhīto vepamānaḥ palāyate, taṁ cāparo brūyāt bhaiṣīḥ nāyamahiḥ rajjurevaiti, sa ca tadupaśrutyāhikṛtaṁ bhayamutsṛjedvepathuṁ palāyanaṁ ca, na tvahibuddhikāle tadapagamakāle ca vastunaḥ kaścidviśeṣaḥ syāttathaivaitadapi draṣṭavyam ; tataścana jāyate mriyate ityevamādyapi bhavatyastitvanāstitvapraśnasya prativacanam । sūtraṁ tvavidyākalpitajīvaprājñabhedāpekṣayā yojayitavyamekatve'pi hyātmaviṣayasya praśnasya prāyaṇāvasthāyāṁ dehavyatiriktāstitvamātravicikitsanātkartṛtvādisaṁsārasvabhāvānapohanācca pūrvasya paryāyasya jīvaviṣayatvamutprekṣyate, uttarasya tu dharmādyatyayasaṅkīrtanātprājñaviṣayatvamiti । tataśca yuktā agnijīvaparamātmakalpanā ; pradhānakalpanāyāṁ tu na varapradānaṁ na praśno na prativacanamiti vaiṣamyam ॥ 6 ॥
mahadvacca ॥ 7 ॥
yathā mahacchabdaḥ sāṁkhyaiḥ sattāmātre'pi prathamaje prayuktaḥ, na tameva vaidike'pi prayoge'bhidhatte, buddherātmā mahānparaḥ’ (ka. u. 1 । 3 । 10) mahāntaṁ vibhumātmānam’ (ka. u. 1 । 2 । 22) vedāhametaṁ puruṣaṁ mahāntam’ (śve. u. 3 । 8) ityevamādāvātmaśabdaprayogādibhyo hetubhyaḥ ; tathāvyaktaśabdo'pi na vaidike prayoge pradhānamabhidhātumarhati । ataśca nāstyānumānikasya śabdavattvam ॥ 7 ॥
camasavadaviśeṣāt ॥ 8 ॥
punarapi pradhānavādī aśabdatvaṁ pradhānasyāsiddhamityāha । kasmāt ? mantravarṇātajāmekāṁ lohitaśuklakṛṣṇāṁ bahvīḥ prajāḥ sṛjamānāṁ sarūpāḥ । ajo hyeko juṣamāṇo'nuśete jahātyenāṁ bhuktabhogāmajo'nyaḥ’ (śve. u. 4 । 5) iti ; atra hi mantre lohitaśuklakṛṣṇaśabdaiḥ rajaḥsattvatamāṁsyabhidhīyante ; lohitaṁ rajaḥ, rañjanātmakatvāt , śuklaṁ sattvam , prakāśātmakatvāt ; kṛṣṇaṁ tamaḥ, āvaraṇātmakatvāt ; teṣāṁ myāvasthā avayavadharmairvyapadiśyatelohitaśuklakṛṣṇeti ; na jāyata iti ca ajā syāt , ‘mūlaprakṛtiravikṛtiḥityabhyupagamāt । nanvajāśabdaśchāgyāṁ rūḍhaḥ ; bāḍham ; tu rūḍhiriha nāśrayituṁ śakyā, vidyāprakaraṇāt । ca bahvīḥ prajāstraiguṇyānvitā janayati ; tāṁ prakṛtimaja ekaḥ puruṣo juṣamāṇaḥ prīyamāṇaḥ sevamāno anuśetetāmevāvidyayā ātmatvenopagamya sukhī duḥkhī mūḍho'hamityavivekitayā saṁsarati ; anyaḥ punarajaḥ puruṣa utpannavivekajñāno virakto jahātyenaṁ prakṛtiṁ bhuktabhogāṁ kṛtabhogāpavargāṁ parityajatimucyata ityarthaḥ । tasmācchrutimūlaiva pradhānādikalpanā kāpilānāmityevaṁ prāpte brūmaḥ
nānena mantreṇa śrutimattvaṁ sāṁkhyavādasya śakyamāśrayitum ; na hyayaṁ mantraḥ svātantryeṇa kañcidapi vādaṁ samarthayitumutsahate, sarvatrāpi yayā kayācitkalpanayā ajātvādisampādanopapatteḥ, sāṁkhyavāda evehābhipreta iti viśeṣāvadhāraṇakāraṇābhāvāt । camasavatyathā hi arvāgbilaścamasa ūrdhvabudhnaḥ’ (bṛ. u. 2 । 2 । 3) ityasminmantre svātantryeṇāyaṁ nāmāsau camaso'bhipreta iti na śakyate niyantum , sarvatrāpi yathākathañcidarvāgbilatvādikalpanopapatteḥ, evamihāpyaviśeṣaḥajāmekāmityasya mantrasya ; nāsminmantre pradhānamevājābhipreteti śakyate niyantum ॥ 8 ॥
tatra tuidaṁ tacchira eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥiti vākyaśeṣāccamasaviśeṣapratipattirbhavati ; iha punaḥ keyamajā pratipattavyetyatra brūmaḥ
jyotirupakramā tu tathā hyadhīyata eke ॥ 9 ॥
parameśvarādutpannā jyotiḥpramukhā tejobannalakṣaṇā caturvidhasya bhūtagrāmasya prakṛtibhūteyamajā pratipattavyā । tuśabdo'vadhāraṇārthaḥbhūtatrayalakṣaṇaiveyamajā vijñeyā, na guṇatrayalakṣaṇā । kasmāt ? tathā hyeke śākhinastejobannānāṁ parameśvarādutpattimāmnāya teṣāmeva rohitādirūpatāmāmananti — ‘yadagne rohitaṁ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyaiti । tānyeveha tejobannāni pratyabhijñāyante, rohitādiśabdasāmānyāt , rohitādīnāṁ ca śabdānāṁ rūpaviśeṣeṣu mukhyatvādbhāktatvācca guṇaviṣayatvasya ; asandigdhena ca sandigdhasya nigamanaṁ nyāyyaṁ manyante । tathehāpi brahmavādino vadanti । kiṅkāraṇaṁ brahma’ (śve. u. 1 । 1) ityupakramya te dhyānayogānugatā apaśyandevātmaśaktiṁ svaguṇairnigūḍhām’ (śve. u. 1 । 3) iti pārameśvaryāḥ śakteḥ samastajagadvidhāyinyā vākyopakrame'vagamāt , vākyaśeṣe'pimāyāṁ tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaramiti yo yoniṁ yonimadhitiṣṭhatyekaḥ’ (śve. u. 4 । 11) iti ca tasyā evāvagamānna svatantrā kācitprakṛtiḥ pradhānaṁ nāmājāmantreṇāmnāyata iti śakyate vaktum । prakaraṇāttu saiva daivī śaktiravyākṛtanāmarūpā nāmarūpayoḥ prāgavasthā anenāpi mantreṇāmnāyata ityucyate ; tasyāśca svavikāraviṣayeṇa trairūpyeṇa trairūpyamuktam ॥ 9 ॥
kathaṁ punastejobannātmanā trairūpyeṇa trirūpā ajā pratipattuṁ śakyate, yāvatā na tāvattejobanneṣvajākṛtirasti, na ca tejobannānāṁ jātiśravaṇādajātinimitto'pyajāśabdaḥ sambhavatīti ; ata uttaraṁ paṭhati
kalpanopadeśācca madhvādivadavirodhaḥ ॥ 10 ॥
nāyamajākṛtinimitto'jāśabdaḥ ; nāpi yaugikaḥ । kiṁ tarhi ? kalpanopadeśo'yamajārūpakakaॢptistejobannalakṣaṇāyāścarācarayonerupadiśyate ; yathā hi loke yadṛcchayā kācidajā rohitaśuklakṛṣṇavarṇā syādbahubarkarā sarūpabarkarā ca, tāṁ ca kaścidajo juṣamāṇo'nuśayīta, kaściccaināṁ bhuktabhogāṁ jahyātevamiyamapi tejobannalakṣaṇā bhūtaprakṛtistrivarṇā bahu sarūpaṁ carācaralakṣaṇaṁ vikārajātaṁ janayati, aviduṣā ca kṣetrajñenopabhujyate, viduṣā ca parityajyata iti । na cedamāśaṅkitavyamekaḥ kṣetrajño'nuśete anyo jahātītyataḥ kṣetrajñabhedaḥ pāramārthikaḥ pareṣāmiṣṭaḥ prāpnotīti ; na hīyaṁ kṣetrajñabhedapratipipādayiṣā ; kintu bandhamokṣavyavasthāpratipipādayiṣaivaiṣā ; prasiddhaṁ tu bhedamanūdya bandhamokṣavyavasthā pratipādyate ; bhedastūpādhinimitto mithyājñānakalpitaḥ ; na pāramārthikaḥ, eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. u. 6 । 11) ityādiśrutibhyaḥ । madhvādivatyathā ādityasyāmadhuno madhutvam, vācaścādhenordhenutvam , ‘dyulokādīnāṁ cānagnīnāmagnitvam’ — ityevaṁjātīyakaṁ kalpyate, evamidamanajāyā ajātvaṁ kalpyata ityarthaḥ । tasmādavirodhastejobanneṣvajāśabdaprayogasya ॥ 10 ॥
na saṁkhyopasaṅgrahādapi nānābhāvādatirekācca ॥ 11 ॥
evaṁ parihṛte'pyajāmantre punaranyasmānmantrātsāṁkhyaḥ pratyavatiṣṭhateyasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ । tameva manya ātmānaṁ vidvānbrahmāmṛto'mṛtam’ (bṛ. u. 4 । 4 । 17) iti । asminmantre pañca pañcajanā iti pañcasaṁkhyāviṣayā aparā pañcasaṁkhyā śrūyate, pañcaśabdadvayadarśanāt ; ta ete pañca pañcakāḥ pañcaviṁśatiḥ sampadyante ; tayā ca pañcaviṁśatisaṁkhyayā yāvantaḥ saṁkhyeyā ākāṅkṣyante tāvantyeva ca tattvāni sāṁkhyaiḥ saṁkhyāyante — ‘mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta । ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥiti ; tayā śrutiprasiddhayā pañcaviṁśatisaṁkhyayā teṣāṁ smṛtiprasiddhānāṁ pañcaviṁśatestattvānāmupasaṅgrahātprāptaṁ punaḥ śrutimattvameva pradhānādīnām
tato brūmaḥna saṁkhyopasaṅgrahādapi pradhānādīnāṁ śrutimattvaṁ pratyāśā kartavyā । kasmāt ? nānābhāvāt ; nānā hyetāni pañcaviṁśatistattvāni ; naiṣāṁ pañcaśaḥ pañcaśaḥ sādhāraṇo dharmo'sti, yena pañcaviṁśaterantarāle parāḥ pañca pañca saṁkhyā niviśeran ; na hyekanibandhanamantareṇa nānābhūteṣu dvitvādikāḥ saṁkhyā niviśante । athocyetapañcaviṁśatisaṁkhyaiveyamavayavadvāreṇa lakṣyate, yathāpañca sapta ca varṣāṇi na vavarṣa śatakratuḥiti dvādaśavārṣikīmanāvṛṣṭiṁ kathayanti, tadvaditi ; tadapi nopapadyate ; ayamevāsminpakṣe doṣaḥ, yallakṣaṇāśrayaṇīyā syāt । paraścātra pañcaśabdo janaśabdena samastaḥ pañcajanāḥ iti, bhāṣikasvareṇaikapadatvaniścayāt ; prayogāntare ca pañcānāṁ tvā pañcajanānām’ (tai. saṁ. 1 । 6 । 2 । 2) ityaikapadyaikasvaryaikavibhaktikatvāvagamāt ; samastatvācca na vīpsāpañca pañcaiti । tena na pañcakadvayagrahaṇaṁ pañca pañceti । na ca pañcasaṁkhyāyā ekasyāḥ pañcasaṁkhyayā parayā viśeṣaṇampañca pañcakāḥiti, upasarjanasya viśeṣaṇenāsaṁyogāt । nanvāpannapañcasaṁkhyākā janā eva punaḥ pañcasaṁkhyayā viśeṣyamāṇāḥ pañcaviṁśatiḥ pratyeṣyante, yathā pañca pañcapūlya iti pañcaviṁśatiḥ pūlāḥ pratīyante, tadvat ; neti brūmaḥ ; yuktaṁ yatpañcapūlīśabdasya samāhārābhiprāyatvāt katīti satyāṁ bhedākāṅkṣāyāṁ pañca pañcapūlya iti viśeṣaṇam ; iha tu pañca janā ityādita eva bhedopādānātkatītyasatyāṁ bhedākāṅkṣāyāṁ na pañca pañcajanā iti viśeṣaṇaṁ bhavet ; bhavadapīdaṁ viśeṣaṇaṁ pañcasaṁkhyāyā eva bhavet ; tatra cokto doṣaḥ ; tasmātpañca pañcajanā iti na pañcaviṁśatitattvābhiprāyam । atirekācca na pañcaviṁśatitattvābhiprāyam ; atireko hi bhavatyātmākāśābhyāṁ pañcaviṁśatisaṁkhyāyāḥ ; ātmā tāvadiha pratiṣṭhāṁ pratyādhāratvena nirdiṣṭaḥ, ‘yasminiti saptamīsūcitasyatameva manya ātmānamityātmatvenānukarṣaṇāt ; ātmā ca cetanaḥ puruṣaḥ ; sa ca pañcaviṁśatāvantargata eveti na tasyaivādhāratvamādheyatvaṁ ca yujyeta ; arthāntaraparigrahe tattvasaṁkhyātirekaḥ siddhāntaviruddhaḥ prasajyeta ; tathāākāśaśca pratiṣṭhitaḥityākāśasyāpi pañcaviṁśatāvantargatasya na pṛthagupādānaṁ nyāyyam ; arthāntaraparigrahe coktaṁ dūṣaṇam । kathaṁ ca saṁkhyāmātraśravaṇe satyaśrutānāṁ pañcaviṁśatitattvānāmupasaṅgrahaḥ pratīyeta ? janaśabdasya tattveṣvarūḍhatvāt , arthāntaropasaṅgrahe'pi saṁkhyopapatteḥ । kathaṁ tarhi pañca pañcajanā iti ? ucyatediksaṁkhye saṁjñāyām’ (pā. sū. 2 । 1 । 50) iti viśeṣasmaraṇātsaṁjñāyāmeva pañcaśabdasya janaśabdena samāsaḥ ; tataśca rūḍhatvābhiprāyeṇaiva kecitpañcajanā nāma vivakṣyante, na sāṁkhyatattvābhiprāyeṇa ; te katītyasyāmākāṅkṣāyāṁ punaḥ pañceti prayujyate ; pañcajanā nāma ye kecit , te ca pañcaivetyarthaḥ, saptarṣayaḥ sapteti yathā ॥ 11 ॥
ke punaste pañcajanā nāmeti, taducyate
prāṇādayo vākyaśeṣāt ॥ 12 ॥
yasminpañca pañcajanāḥityata uttarasminmantre brahmasvarūpanirūpaṇāya prāṇādayaḥ pañca nirdiṣṭāḥ — ‘prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnaṁ manaso ye mano viduḥiti ; te'tra vākyaśeṣagatāḥ sannidhānātpañcajanā vivakṣyante । kathaṁ punaḥ prāṇādiṣu janaśabdaprayogaḥ ? tattveṣu kathaṁ janaśabdaprayogaḥ ? samāne tu prasiddhyatikrame vākyaśeṣavaśātprāṇādaya eva grahītavyā bhavanti ; janasambandhācca prāṇādayo janaśabdabhājo bhavanti ; janavacanaśca puruṣaśabdaḥ prāṇeṣu prayuktaḥte ete pañca brahmapuruṣāḥ’ (chā. u. 3 । 13 । 6) ityatra ; prāṇo ha pitā prāṇo ha mātā’ (chā. u. 7 । 15 । 1) ityādi ca brāhmaṇam । samāsabalācca samudāyasya rūḍhatvamaviruddham । kathaṁ punarasati prathamaprayoge rūḍhiḥ śakyāśrayitum ? śakyā udbhidādivadityāhaprasiddhārthasannidhāne hyaprasiddhārthaḥ śabdaḥ prayujyamānaḥ samabhivyāhārāttadviṣayo niyamyate ; yathāudbhidā yajeta’ ‘yūpaṁ chinatti’ ‘vediṁ karotiiti, tathā ayamapi pañcajanaśabdaḥ samāsānvākhyānādavagatasaṁjñābhāvaḥ saṁjñyākāṅkṣī vākyaśeṣasamabhivyāhṛteṣu prāṇādiṣu vartiṣyate । kaiścittu devāḥ pitaro gandharvā asurā rakṣāṁsi ca pañca pañcajanā vyākhyātāḥ ; anyaiśca catvāro varṇā niṣādapañcamāḥ parigṛhītāḥ ; kvacicca yatpāñcajanyayā viśā’ (ṛ. saṁ. 8 । 53 । 9) iti prajāparaḥ prayogaḥ pañcajanaśabdasya dṛśyate ; tatparigrahe'pīha na kaścidvirodhaḥ ; ācāryastu na pañcaviṁśatestattvānāmiha pratītirastītyevaṁparatayāprāṇādayo vākyaśeṣātiti jagāda ॥ 12 ॥
bhaveyustāvatprāṇādayaḥ pañcajanā mādhyandinānām , ye'nnaṁ prāṇādiṣvāmananti ; kāṇvānāṁ tu kathaṁ prāṇādayaḥ pañcajanā bhaveyuḥ, ye'nnaṁ prāṇādiṣu nāmanantītiata uttaraṁ paṭhati
jyotiṣaikeṣāmasatyanne ॥ 13 ॥
asatyapi kāṇvānāmanne jyotiṣā teṣāṁ pañcasaṁkhyā pūryeta ; te'pi hiyasminpañca pañcajanāḥityataḥ pūrvasminmantre brahmasvarūpanirūpaṇāyaiva jyotiradhīyatetaddevā jyotiṣāṁ jyotiḥiti । kathaṁ punarubhayeṣāmapi tulyavadidaṁ jyotiḥ paṭhyamānaṁ samānamantragatayā pañcasaṁkhyayā keṣāñcidgṛhyate keṣāñcinnetiapekṣābhedādityāhamādhyandinānāṁ hi samānamantrapaṭhitaprāṇādipañcajanalābhānnāsminmantrāntarapaṭhite jyotiṣyapekṣā bhavati ; tadalābhāttu kāṇvānāṁ bhavatyapekṣā ; apekṣābhedācca samāne'pi mantre jyotiṣo grahaṇāgrahaṇe ; yathā samāne'pyatirātre vacanabhedātṣoḍaśino grahaṇāgrahaṇe, tadvat । tadevaṁ na tāvacchrutiprasiddhiḥ kācitpradhānaviṣayāsti ; smṛtinyāyaprasiddhī tu parihariṣyete ॥ 13 ॥
kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ ॥ 14 ॥
pratipāditaṁ brahmaṇo lakṣaṇam ; pratipāditaṁ brahmaviṣayaṁ gatisāmānyaṁ vedāntavākyānām ; pratipāditaṁ ca pradhānasyāśabdatvam । tatredamaparamāśaṅkyatena janmādikāraṇatvaṁ brahmaṇo brahmaviṣayaṁ gatisāmānyaṁ vedāntavākyānāṁ pratipādayituṁ śakyam । kasmāt ? vigānadarśanāt ; prativedāntaṁ hyanyānyā sṛṣṭirupalabhyate, kramādivaicitryāt । tathā hikvacit ātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityākāśādikā sṛṣṭirāmnāyate ; kvacittejaādikā tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti ; kvacitprāṇādikā sa prāṇamasṛjata prāṇācchraddhām’ (pra. u. 6 । 4) iti ; kvacidakrameṇaiva lokānāmutpattirāmnāyatesa imāṅllokānasṛjata । ambho marīcirmaramāpaḥ’ (ai. u. 1 । 1 । 2) iti ; tathā kvacidasatpūrvikā sṛṣṭiḥ paṭhyateasadvā idamagra āsīt । tato vai sadajāyata’ (tai. u. 2 । 7 । 1) iti, asadevedamagra āsīttatsadāsīttatsamabhavat’ (chā. u. 3 । 19 । 1) iti ca ; kvacidasadvādanirākaraṇena satpūrvikā prakriyā pratijñāyatetaddhaika āhurasadevedamagra āsīt’ (chā. u. 6 । 2 । 1) ityupakramya, kutastu khalu somyaivaꣳ syāditi hovāca kathamasataḥ sajjāyeteti । sattveva somyedamagra āsīt’ (chā. u. 6 । 2 । 2) iti ; kvacitsvayaṁkartṛkaiva vyākriyā jagato nigadyatetaddhedaṁ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyata’ (bṛ. u. 1 । 4 । 7) iti । evamanekadhā vipratipattervastuni ca vikalpasyānupapatterna vedāntavākyānāṁ jagatkāraṇāvadhāraṇaparatā nyāyyā ; smṛtinyāyaprasiddhibhyāṁ tu kāraṇāntaraparigraho nyāyya ityevaṁ prāpte brūmaḥ
satyapi prativedāntaṁ sṛjyamāneṣvākāśādiṣu kramādidvārake vigāne, na sraṣṭari kiñcidvigānamasti । kutaḥ ? yathāvyapadiṣṭokteḥyathābhūto hyekasminvedānte sarvajñaḥ sarveśvaraḥ sarvātmaiko'dvitīyaḥ kāraṇatvena vyapadiṣṭaḥ, tathābhūta eva vedāntāntareṣvapi vyapadiśyate ; tadyathāsatyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti ; atra tāvajjñānaśabdena pareṇa ca tadviṣayeṇa kāmayitṛtvavacanena cetanaṁ brahma nyarūpayat ; aparaprayojyatveneśvaraṁ kāraṇamabravīt ; tadviṣayeṇaiva pareṇātmaśabdena śarīrādikośaparamparayā cāntaranupraveśanena sarveṣāmantaḥ pratyagātmānaṁ niradhārayat ; bahu syāṁ prajāyeya’ (tai. u. 2 । 6 । 1) iti cātmaviṣayeṇa bahubhavanānuśaṁsanena sṛjyamānānāṁ vikārāṇāṁ sraṣṭurabhedamabhāṣata ; tathā idaṁ sarvamasṛjata । yadidaṁ kiṁ ca’ (tai. u. 2 । 6 । 1) iti samastajagatsṛṣṭinirdeśena prāksṛṣṭeradvitīyaṁ sraṣṭāramācaṣṭe ; tadatra yallakṣaṇaṁ brahma kāraṇatvena vijñātam , tallakṣaṇamevānyatrāpi vijñāyatesadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) tadaikṣata bahu syāṁ prajāyeyeti tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti ; tathā ātmā idameka evāgra āsīnnānyatkiñcana miṣat । sa īkṣata lokānnu sṛjai’ (ai. u. 1 । 1 । 1) iti caevaṁjātīyakasya kāraṇasvarūpanirūpaṇaparasya vākyajātasya prativedāntamavigītārthatvāt । kāryaviṣayaṁ tu vigānaṁ dṛśyatekvacidākāśādikā sṛṣṭiḥ kvacittejaādiketyevaṁjātīyakam । na ca kāryaviṣayeṇa vigānena kāraṇamapi brahma sarvavedānteṣvavigītamadhigamyamānamavivakṣitaṁ bhavitumarhatīti śakyate vaktum , atiprasaṅgāt । samādhāsyati cāryaḥ kāryaviṣayamapi vigānam na viyadaśruteḥ’ (bra. sū. 2 । 3 । 1) ityārabhya । bhavedapi kāryasya vigītatvamapratipādyatvāt । na hyayaṁ sṛṣṭyādiprapañcaḥ pratipipādayiṣitaḥ । na hi tatpratibaddhaḥ kaścitpuruṣārtho dṛśyate śrūyate  । na ca kalpayituṁ śakyate, upakramopasaṁhārābhyāṁ tatra tatra brahmaviṣayairvākyaiḥ sākamekavākyatāyā gamyamānatvāt । darśayati ca sṛṣṭyādiprapañcasya brahmapratipattyarthatāmannena somya śuṅgenāpo mūlamanvicchādbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha’ (chā. u. 6 । 8 । 4) iti । mṛdādidṛṣṭāntaiśca kāryasya kāraṇenābhedaṁ vadituṁ sṛṣṭyādiprapañcaḥ śrāvyata iti gamyate । tathā ca sampradāyavido vadantimṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā । upāyaḥ so'vatārāya nāsti bhedaḥ kathañcana’ (mā. kā. 3 । 15) iti । brahmapratipattipratibaddhaṁ tu phalaṁ śrūyatebrahmavidāpnoti param’ (tai. u. 2 । 1 । 1) tarati śokamātmavit’ (chā. u. 7 । 1 । 3) tameva viditvāti mṛtyumeti’ (śve. u. 3 । 8) iti । pratyakṣāvagamaṁ cedaṁ phalam , ‘tattvamasiityasaṁsāryātmatvapratipattau satyāṁ saṁsāryātmatvavyāvṛtteḥ ॥ 14 ॥
yatpunaḥ kāraṇaviṣayaṁ vigānaṁ darśitam asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) ityādi, tatparihartavyam ; atrocyate
samākarṣāt ॥ 15 ॥
asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) iti nātrāsannirātmakaṁ kāraṇatvena śrāvyate ; yataḥ asanneva sa bhavati । asadbrahmeti veda cet । asti brahmeti cedveda । santamenaṁ tato viduḥ’ (tai. u. 2 । 6 । 1) ityasadvādāpavādenāstitvalakṣaṇaṁ brahmānnamayādikośaparamparayā pratyagātmānaṁ nirdhārya, ‘so'kāmayataiti tameva prakṛtaṁ samākṛṣya, saprapañcāṁ sṛṣṭiṁ tasmācchrāvayitvā, ‘tatsatyamityācakṣateiti copasaṁhṛtya, ‘tadapyeṣa śloko bhavatiiti tasminneva prakṛte'rthe ślokamimamudāharatiasadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) iti । yadi tvasannirātmakamasmiñśloke'bhipreyeta, tato'nyasamākarṣaṇe'nyasyodāharaṇādasambaddhaṁ vākyamāpadyeta ; tasmānnāmarūpavyākṛtavastuviṣayaḥ prāyeṇa sacchabdaḥ prasiddha iti tadvyākaraṇābhāvāpekṣayā prāgutpatteḥ sadeva brahmāsadivāsīdityupacaryate । eṣaiva asadevedamagra āsīt’ (chā. u. 3 । 19 । 1) ityatrāpi yojanā, ‘tatsadāsītiti samākarṣaṇāt ; atyantābhāvābhyupagame hitatsadāsītiti kiṁ samākṛṣyeta ? taddhaika āhurasadevedamagra āsīt’ (chā. u. 6 । 2 । 1) ityatrāpi na śrutyantarābhiprāyeṇāyamekīyamatopanyāsaḥ, kriyāyāmiva vastuni vikalpasyāsambhavāt ; tasmācchrutiparigṛhītasatpakṣadārḍhyāyaivāyaṁ mandamatiparikalpitasyāsatpakṣasyopanyasya nirāsa iti draṣṭavyam । taddhedaṁ tarhyavyākṛtamāsīt’ (bṛ. u. 1 । 4 । 7) ityatrāpi na niradhyakṣasya jagato vyākaraṇaṁ kathyate, ‘sa eṣa iha praviṣṭa ā nakhāgrebhyaḥityadhyakṣasya vyākṛtakāryānupraveśitvena samākarṣāt ; niradhyakṣe vyākaraṇābhyupagame hyanantareṇa prakṛtāvalambinā sa ityanena sarvanāmnā kaḥ kāryānupraveśitvena samākṛṣyeta ? cetanasya cāyamātmanaḥ śarīre'nupraveśaḥ śrūyate, anupraviṣṭasya cetanatvaśravaṇāt — ‘paśyaꣳścakṣuḥ śṛṇvañśrotraṁ manvāno manaḥiti ; api ca yādṛśamidamadyatve nāmarūpābhyāṁ vyākriyamāṇaṁ jagatsādhyakṣaṁ vyākriyate, evamādisarge'pīti gamyate, dṛṣṭaviparītakalpanānupapatteḥ ; śrutyantaramapi anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti sādhyakṣāmeva jagato vyākriyāṁ darśayati ; ‘vyākriyataityapi karmakartari lakāraḥ satyeva parameśvare vyākartari saukaryamapekṣya draṣṭavyaḥyathā lūyate kedāraḥ svayameveti satyeva pūrṇake lavitari ; yadvā karmaṇyevaiṣa lakāro'rthākṣiptaṁ kartāramapekṣya draṣṭavyaḥyathā gamyate grāma iti ॥ 15 ॥
jagadvācitvāt ॥ 16 ॥
kauṣītakibrāhmaṇe bālākyajātaśatrusaṁvāde śrūyateyo vai bālāka eteṣāṁ puruṣāṇāṁ kartā yasya vaitatkarma sa vai veditavyaḥ’ (kau. brā. 4 । 19) iti । tatra kiṁ jīvo veditavyatvenopadiśyate, uta mukhyaḥ prāṇaḥ, uta paramātmeti viśayaḥ । kiṁ tāvatprāptam ? prāṇa iti । kutaḥ ? ‘yasya vaitatkarmaiti śravaṇāt , parispandalakṣaṇasya ca karmaṇaḥ prāṇāśrayatvāt ; vākyaśeṣe caathāsminprāṇa evaikadhā bhavatiiti prāṇaśabdaśravaṇāt , prāṇaśabdasya ca mukhye prāṇe prasiddhatvāt ; ye caite purastādbālākināāditye puruṣaścandramasi puruṣaḥityevamādayaḥ puruṣā nirdiṣṭāḥ, teṣāmapi bhavati prāṇaḥ kartā, prāṇāvasthāviśeṣatvādādityādidevatātmanāmkatama eko deva iti prāṇa iti sa brahma tyadityācakṣate’ (bṛ. u. 3 । 9 । 9) iti śrutyantaraprasiddheḥ । jīvo yamiha veditavyatayopadiśyate ; tasyāpi dharmādharmalakṣaṇaṁ karma śakyate śrāvayitum — ‘yasya vaitatkarmaiti ; so'pi bhoktṛtvādbhogopakaraṇabhūtānāmeteṣāṁ puruṣāṇāṁ kartopapadyate ; vākyaśeṣe ca jīvaliṅgamavagamyateyatkāraṇaṁ veditavyatayopanyastasya puruṣāṇāṁ karturvedanāyopetaṁ bālākiṁ prati bubodhayiṣurajātaśatruḥ suptaṁ puruṣamāmantrya āmantraṇaśabdāśravaṇātprāṇādīnāmabhoktṛtvaṁ pratibodhya yaṣṭighātotthāpanātprāṇādivyatiriktaṁ jīvaṁ bhoktāraṁ pratibodhayati ; tathā parastādapi jīvaliṅgamavagamyatetadyathā śreṣṭhī svairbhuṅkte yathā svāḥ śreṣṭhinaṁ bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna etamātmānaṁ bhuñjanti’ (kau. brā. 4 । 20) iti ; prāṇabhṛttvācca jīvasyopapannaṁ prāṇaśabdatvam । tasmājjīvamukhyaprāṇayoranyatara iha grahaṇīyaḥ, na parameśvaraḥ, talliṅgānavagamādityevaṁ prāpte brūmaḥ
parameśvara evāyameteṣāṁ puruṣāṇāṁ kartā syāt । kasmāt ? upakramasāmarthyāt । iha hi bālākirajātaśatruṇā sahabrahma te bravāṇiiti saṁvaditumupacakrame ; sa ca katicidādityādyadhikaraṇānpuruṣānamukhyabrahmadṛṣṭibhāja uktvā tūṣṇīṁ babhūva ; tamajātaśatruḥmṛṣā vai khalu saṁvadiṣṭhā brahma te bravāṇiityamukhyabrahmavāditayāpodya, tatkartāramanyaṁ veditavyatayopacikṣepa ; yadi so'pyamukhyabrahmadṛṣṭibhāksyāt , upakramo bādhyeta ; tasmātparameśvara evāyaṁ bhavitumarhati । kartṛtvaṁ caiteṣāṁ puruṣāṇāṁ na parameśvarādanyasya svātantryeṇāvakalpate । ‘yasya vaitatkarmaityapi nāyaṁ parispandalakṣaṇasya dharmādharmalakṣaṇasya karmaṇo nirdeśaḥ, tayoranyatarasyāpyaprakṛtatvāt , asaṁśabditatvācca ; nāpi puruṣāṇāmayaṁ nirdeśaḥ, ‘eteṣāṁ puruṣāṇāṁ kartāityeva teṣāṁ nirdiṣṭatvāt , liṅgavacanavigānācca ; nāpi puruṣaviṣayasya karotyarthasya kriyāphalasya vāyaṁ nirdeśaḥ, kartṛśabdenaiva tayorupāttatvāt ; pāriśeṣyātpratyakṣasannihitaṁ jagatsarvanāmnaitacchabdena nirdiśyate ; kriyata iti ca tadeva jagatkarma । nanu jagadapyaprakṛtamasaṁśabditaṁ ca । satyametat ; tathāpyasati viśeṣopādāne sādhāraṇenārthena sannidhānena sannihitavastumātrasyāyaṁ nirdeśa iti gamyate, na viśiṣṭasya kasyacit , viśeṣasannidhānābhāvāt ; pūrvatra ca jagadekadeśabhūtānāṁ puruṣāṇāṁ viśeṣopādānādaviśeṣitaṁ jagadevehopādīyata iti gamyate । etaduktaṁ bhavatiya eteṣāṁ puruṣāṇāṁ jagadekadeśabhūtānāṁ kartākimanena viśeṣeṇa ? — yasya kṛtsnameva jagadaviśeṣitaṁ karmeti vāśabda ekadeśāvacchinnakartṛtvavyāvṛttyarthaḥ ; ye bālākinā brahmatvābhimatāḥ puruṣāḥ kīrtitāḥ, teṣāmabrahmatvakhyāpanāya viśeṣopādānam । evaṁ brāhmaṇaparivrājakanyāyena sāmānyaviśeṣābhyāṁ jagataḥ kartā veditavyatayopadiśyate ; parameśvaraśca sarvajagataḥ kartā sarvavedānteṣvavadhāritaḥ ॥ 16 ॥
jīvamukhyaprāṇaliṅgānneti cettadvyākhyātam ॥ 17 ॥
atha yaduktaṁ vākyaśeṣagatājjīvaliṅgānmukhyaprāṇaliṅgācca tayorevānyatarasyeha grahaṇaṁ nyāyyaṁ na parameśvarasyeti, tatparihartavyam । atrocyateparihṛtaṁ caitat nopāsātraividhyādāśritatvādiha tadyogāt’ (bra. sū. 1 । 1 । 31) ityatra ; trividhaṁ hyatropāsanamevaṁ sati prasajyetajīvopāsanaṁ mukhyaprāṇopāsanaṁ brahmopāsanaṁ ceti ; na caitannyāyyam ; upakramopasaṁhārābhyāṁ hi brahmaviṣayatvamasya vākyasyāvagamyate ; tatropakramasya tāvadbrahmaviṣayatvaṁ darśitam ; upasaṁhārasyāpi niratiśayaphalaśravaṇādbrahmaviṣayatvaṁ dṛśyate — ‘sarvānpāpmano'pahatya sarveṣāṁ ca bhūtānāṁ śraiṣṭhyaṁ svārājyamādhipatyaṁ paryeti ya evaṁ vedaiti । nanvevaṁ sati pratardanavākyanirṇayenaivedamapi vākyaṁ nirṇīyeta । na nirṇīyate, ‘yasya vaitatkarmaityasya brahmaviṣayatvena tatra anirdhāritatvāt ; tasmādatra jīvamukhyaprāṇaśaṅkā punarutpadyamānā nivartyate । prāṇaśabdo'pi brahmaviṣayo dṛṣṭaḥ prāṇabandhanaṁ hi somya manaḥ’ (chā. u. 6 । 8 । 2) ityatra । jīvaliṅgamapyupakramopasaṁhārayorbrahmaviṣayatvādabhedābhiprāyeṇa yojayitavyam ॥ 17 ॥
anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyāmapi caivameke ॥ 18 ॥
api ca naivātra vivaditavyamjīvapradhānaṁ vedaṁ vākyaṁ syāt brahmapradhānaṁ veti ; yato'nyārthaṁ jīvaparāmarśaṁ brahmapratipattyarthamasminvākye jaiminirācāryo manyate । kasmāt ? praśnavyākhyānābhyām । praśnastāvatsuptapuruṣapratibodhanena prāṇādivyatirikte jīve pratibodhite punarjīvavyatiriktaviṣayo dṛśyatekvaiṣa etadbālāke puruṣo'śayiṣṭa kva etadabhūtkuta etadāgāt’ (kau. brā. 4 । 19) iti ; prativacanamapiyadā suptaḥ svapnaṁ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati’ (kau. brā. 4 । 20) ityādi, ‘etasmādātmanaḥ sarve prāṇā yathāyatanaṁ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥiti ca । suṣuptikāle ca pareṇa brahmaṇā jīva ekatāṁ gacchati ; parasmācca brahmaṇaḥ prāṇādikaṁ jagajjāyata iti vedāntamaryādā । tasmādyatrāsya jīvasya niḥsambodhatāsvacchatārūpaḥ svāpaḥupādhijanitaviśeṣavijñānarahitaṁ svarūpam , yatastadbhraṁśarūpamāgamanam , so'tra paramātmā veditavyatayā śrāvita iti gamyate । api caivameke śākhino vājasaneyino'sminneva bālākyajātaśatrusaṁvāde spaṣṭaṁ vijñānamayaśabdena jīvamāmnāya tadvyatiriktaṁ paramātmānamāmananti ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūtkuta etadāgāt’ (bṛ. u. 2 । 1 । 16) iti praśne ; prativacane'pi ya eṣo'ntarhṛdaya ākāśastasmiñśete’ (bṛ. u. 2 । 1 । 17) iti ; ākāśaśabdaśca paramātmani prayuktaḥ daharo'sminnantarākāśaḥ’ (chā. u. 8 । 1 । 2) ityatra । ‘sarva eta ātmāno vyuccarantiiti copādhimatāmātmanāmanyato vyuccaraṇamāmanantaḥ paramātmānameva kāraṇatvenāmanantīti gamyate । prāṇanirākaraṇasyāpi suṣuptapuruṣotthāpanena prāṇādivyatiriktopadeśo'bhyuccayaḥ ॥ 18 ॥
vākyānvayāt ॥ 19 ॥
bṛhadāraṇyake maitreyībrāhmaṇe'dhīyate — ‘na are patyuḥ kāmāyaityupakramya na are sarvasya kāmāya sarvaṁ priyaṁ bhavatyātmanastu kāmāya sarvaṁ priyaṁ bhavatyātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano are darśanena śravaṇena matyā vijñānenedaꣳ sarvaṁ viditam’ (bṛ. u. 2 । 4 । 5) iti ; tatraitadvicikitsyatekiṁ vijñānātmaivāyaṁ draṣṭavyaśrotavyatvādirūpeṇopadiśyate, āhosvitparamātmeti । kutaḥ punareṣā vicikitsā ? priyasaṁsūcitenātmanā bhoktropakramādvijñānātmopadeśa iti pratibhāti ; tathātmavijñānena sarvavijñānopadeśātparamātmopadeśa iti । kiṁ tāvatprāptam ? vijñānātmopadeśa iti । kasmāt ? upakramasāmarthyāt । patijāyāputravittādikaṁ hi bhogyabhūtaṁ sarvaṁ jagat ātmārthatayā priyaṁ bhavatīti priyasaṁsūcitaṁ bhoktāramātmānamupakramyānantaramidamātmano darśanādyupadiśyamānaṁ kasyānyasyātmanaḥ syāt । madhye'pi idaṁ mahadbhūtamanantamapāraṁ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṁjñāsti’(bṛ. u. 2। 4 । 12) iti prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṁ vijñānātmabhāvena bruvanvijñānātmana evedaṁ draṣṭavyatvaṁ darśayati । tathāvijñātāramare kena vijānīyāt’(bṛ. u. 2। 4 । 14) iti kartṛvacanena śabdenopasaṁharanvijñānātmānamevehopadiṣṭaṁ darśayati । tasmādātmavijñānena sarvavijñānavacanaṁ bhoktrarthatvādbhogyajātasyaupacārikaṁ draṣṭavyamityevaṁ prāpte brūmaḥ
paramātmopadeśa evāyam । kasmāt ? vākyānvayāt । vākyaṁ hīdaṁ paurvāparyeṇāvekṣyamāṇaṁ paramātmānaṁ pratyanvitāvayavaṁ lakṣyate ; kathamiti tadupapādyate — ‘amṛtatvasya tu nāśāsti vittenaiti yājñavalkyādupaśrutyayenāhaṁ nāmṛtā syāṁ kimahaṁ tena kuryāṁ yadeva bhagavānveda tadeva me brūhiityamṛtatvamāśāsānāyai maitreyyai yājñavalkya ātmavijñānamidamupadiśati ; na cānyatra paramātmavijñānādamṛtatvamastīti śrutismṛtivādā vadanti ; tathā cātmavijñānena sarvavijñānamucyamānaṁ nānyatra paramakāraṇavijñānānmukhyamavakalpate ; na caitadaupacārikamāśrayituṁ śakyam , yatkāraṇamātmavijñānena sarvavijñānaṁ pratijñāyānantareṇa granthena tadevopapādayati — ‘brahma taṁ parādādyo'nyatrātmano brahma vedaityādinā ; yo hi brahmakṣatrādikaṁ jagadātmano'nyatra svātantryeṇa labdhasadbhāvaṁ paśyati, taṁ mithyādarśinaṁ tadeva mithyādṛṣṭaṁ brahmakṣatrādikaṁ jagatparākarotīti bhedadṛṣṭimapodya, ‘idaꣳ sarvaṁ yadayamātmāiti sarvasya vastujātasyātmāvyatirekamavatārayati ; dundubhyādidṛṣṭāntaiśca’ (bṛ. u. 4 । 5 । 8) tamevāvyatirekaṁ draḍhayati ; asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ’ (bṛ. u. 4 । 5 । 11) ityādinā ca prakṛtasyātmano nāmarūpakarmaprapañcakāraṇatāṁ vyācakṣāṇaḥ paramātmānamevainaṁ gamayati ; ‘tathaivaikāyanaprakriyāyāmapisaviṣayasya sendriyasya sāntaḥkaraṇasya prapañcasyaikāyanamanantaramabāhyaṁ kṛtsnaṁ prajñānaghanaṁ vyācakṣāṇaḥ paramātmānamevainaṁ gamayati । tasmātparamātmana evāyaṁ darśanādyupadeśa iti gamyate ॥ 19 ॥
yatpunaruktaṁ priyasaṁsūcitopakramādvijñānātmana evāyaṁ darśanādyupadeśa iti, atra brūmaḥ
pratijñāsiddherliṅgamāśmarathyaḥ ॥ 20 ॥
astyatra pratijñā — ‘ātmani vijñāte sarvamidaṁ vijñātaṁ bhavati’ ‘idaꣳ sarvaṁ yadayamātmāiti ca । tasyāḥ pratijñāyāḥ siddhiṁ sūcayatyetalliṅgam , yatpriyasaṁsūcitasyātmano draṣṭavyatvādisaṅkīrtanam । yadi hi vijñānātmā paramātmano'nyaḥ syāt , tataḥ paramātmavijñāne'pi vijñānātmā na vijñāyata ityekavijñānena sarvavijñānaṁ yatpratijñātam , taddhīyeta । tasmātpratijñāsiddhyarthaṁ vijñānātmaparamātmanorabhedāṁśenopakramaṇamityāśmarathya ācāryo manyate ॥ 20 ॥
utkramiṣyata evaṁbhāvādityauḍulomiḥ ॥ 21 ॥
vijñānātmana eva dehendriyamanobuddhisaṅghātopādhisamparkātkaluṣībhūtasya jñānadhyānādisādhanānuṣṭhānātsamprasannasya dehādisaṅghātādutkramiṣyataḥ paramātmanaikyopapatteridamabhedenopakramaṇamityauḍulomirācāryo manyate । śrutiścaivaṁ bhavatieṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate’ (chā. u. 8 । 12 । 3) iti । kvacicca jīvāśrayamapi nāmarūpaṁ nadīnidarśanena jñāpayatiyathā nadyaḥ syandamānāḥ samudre'staṁ gacchanti nāmarūpe vihāya । tathā vidvānnāmarūpādvimuktaḥ parātparaṁ puruṣamupaiti divyam’ (mu. u. 3 । 2 । 8) iti ; yathā loke nadyaḥ svāśrayameva nāmarūpaṁ vihāya samudramupayanti, evaṁ jīvo'pi svāśrayameva nāmarūpaṁ vihāya paraṁ puruṣamupaitīti hi tatrārthaḥ pratīyatedṛṣṭāntadārṣṭāntikayostulyatāyai ॥ 21 ॥
avasthiteriti kāśakṛtsnaḥ ॥ 22 ॥
asyaiva paramātmano'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedenopakramaṇamiti kāśakṛtsna ācāryo manyate । tathā ca brāhmaṇamanena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) ityevaṁjātīyakaṁ parasyaivātmano jīvabhāvenāvasthānaṁ darśayati ; mantravarṇaścasarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) ityevaṁjātīyakaḥ । na ca tejaḥprabhṛtīnāṁ sṛṣṭau jīvasya pṛthaksṛṣṭiḥ śrutā, yena parasmādātmano'nyastadvikāro jīvaḥ syāt । kāśakṛtsnasyācāryasyāvikṛtaḥ parameśvaro jīvaḥ, nānya iti matam ; āśmarathyasya tu yadyapi jīvasya parasmādananyatvamabhipretam , tathāpipratijñāsiddheḥiti sāpekṣatvābhidhānātkāryakāraṇabhāvaḥ kiyānapyabhipreta iti gamyate ; auḍulomipakṣe punaḥ spaṣṭamevāvasthāntarāpekṣau bhedābhedau gamyete । tatra kāśakṛtsnīyaṁ mataṁ śrutyanusārīti gamyate, pratipipādayiṣitārthānusārāttattvamasiityādiśrutibhyaḥ ; evaṁ ca sati tajjñānādamṛtatvamavakalpate ; vikārātmakatve hi jīvasyābhyupagamyamāne vikārasya prakṛtisambandhe pralayaprasaṅgānna tajjñānādamṛtatvamavakalpeta । ataśca svāśrayasya nāmarūpasyāsambhavādupādhyāśrayaṁ nāmarūpaṁ jīve upacaryate । ata evotpattirapi jīvasya kvacidagnivisphuliṅgodāharaṇena śrāvyamāṇā upādhyāśrayaiva veditavyā
yadapyuktaṁ prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṁ vijñānātmabhāvena darśayanvijñānātmana evedaṁ draṣṭavyatvaṁ darśayatīti, tatrāpīyameva trisūtrī yojayitavyā । ‘pratijñāsiddherliṅgamāśmarathyaḥ’ — idamatra pratijñātam — ‘ātmani vidite sarvamidaṁ viditaṁ bhavatiidaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) iti ca ; upapāditaṁ ca sarvasya nāmarūpakarmaprapañcasyaikaprasavatvādekapralayatvācca dundubhyādidṛṣṭāntaiśca kāryakāraṇayoravyatirekapratipādanāt ; tasyā eva pratijñāyāḥ siddhiṁ sūcayatyetalliṅgam , yanmahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṁ vijñānātmabhāvena kathitam ityāśmarathya ācāryo manyateabhede hi satyekavijñānena sarvavijñānaṁ pratijñātamavakalpata iti । ‘utkramiṣyata evaṁbhāvādityauḍulomiḥ’ — utkramiṣyato vijñānātmano jñānadhyānādisāmarthyātsamprasannasya pareṇātmanaikyasambhavādidamabhedābhidhānamityauḍulomirācāryo manyate । ‘avasthiteriti kāśakṛtsnaḥ’ — asyaiva paramātmano'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedābhidhānamiti kāśakṛtsna ācāryo manyate । nanūcchedābhidhānametatetebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṁjñāsti’ (bṛ. u. 2 । 4 । 12) iti ; kathametadabhedābhidhānam ? naiṣa doṣaḥ ; viśeṣavijñānavināśābhiprāyametadvināśābhidhānam , nātmocchedābhiprāyam ; ‘atraiva bhagavānamūmuhanna pretya saṁjñāstiiti paryanuyujya, svayameva śrutyā arthāntarasya darśitatvāt — ‘na are'haṁ mohaṁ bravīmyavināśī are'yamātmānucchittidharmā mātrā'saṁsargastvasya bhavatiiti । etaduktaṁ bhavatikūṭasthanitya evāyaṁ vijñānaghana ātmā ; nāsyocchedaprasaṅgo'sti ; mātrābhistvasya bhūtendriyalakṣaṇābhiravidyākṛtābhirasaṁsargo vidyayā bhavati ; saṁsargābhāve ca tatkṛtasya viśeṣavijñānasyābhāvātna pretya saṁjñāstiityuktamiti । yadapyuktam — ‘vijñātāramare kena vijānīyātiti kartṛvacanena śabdenopasaṁhārādvijñānātmana evedaṁ draṣṭavyamiti, tadapi kāśakṛtsnīyenaiva darśanena pariharaṇīyam । api ca yatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 15) ityārabhyāvidyāviṣaye tasyaiva darśanādilakṣaṇaṁ viśeṣavijñānaṁ prapañcya, ‘yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyetityādinā vidyāviṣaye tasyaiva darśanādilakṣaṇasya viśeṣavijñānasyābhāvamabhidadhāti ; punaśca viṣayābhāve'pyātmānaṁ vijānīyādityāśaṅkya, ‘vijñātāramare kena vijānīyātityāha ; tataśca viśeṣavijñānābhāvopapādanaparatvādvākyasya vijñānadhātureva kevalaḥ sanbhūtapūrvagatyā kartṛvacanena tṛcā nirdiṣṭa iti gamyate । darśitaṁ tu purastātkāśakṛtsnīyasya pakṣasya śrutimattvam । ataśca vijñānātmaparamātmanoravidyāpratyupasthāpitanāmarūparacitadehādyupādhinimitto bhedaḥ, na pāramārthika ityeṣo'rthaḥ sarvairvedāntavādibhirabhyupagantavyaḥsadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2)brahmaivedaṁ sarvamidaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) nānyadato'sti draṣṭṛ’ (bṛ. u. 3 । 8 । 11) ityevaṁrūpābhyaḥ śrutibhyaḥ ; smṛtibhyaścavāsudevaḥ sarvamiti’ (bha. gī. 7 । 19) kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata’ (bha. gī. 13 । 2) samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram’ (bha. gī. 13 । 27) ityevaṁrūpābhyaḥ ; bhedadarśanāpavādāccaanyo'sāvanyo'hamasmīti na sa veda yathā paśuḥ’ (bṛ. u. 1 । 4 । 10) mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) ityevaṁjātīyakāt ; sa eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) iti ca ātmani sarvavikriyāpratiṣedhāt ; anyathā ca mumukṣūṇāṁ nirapavādavijñānānupapatteḥ, suniścitārthatvānupapatteśca ; nirapavādaṁ hi vijñānaṁ sarvākāṅkṣānivartakamātmaviṣayamiṣyatevedāntavijñānasuniścitārthāḥ’ (mu. u. 3 । 2 । 6) iti ca śruteḥ ; tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) iti ca ; sthitaprajñalakṣaṇasmṛteśca’ (bha. gī. 2 । 54) । sthite ca kṣetrajñaparamātmaikatvaviṣaye samyagdarśane kṣetrajñaḥ paramātmeti nāmamātrabhedātkṣetrajño'yaṁ paramātmano bhinnaḥ paramātmāyaṁ kṣetrajñādbhinna ityevaṁjātīyaka ātmabhedaviṣayo nirbandho nirarthakaḥeko hyayamātmā nāmamātrabhedena bahudhābhidhīyata iti । na hi satyaṁ jñānamanantaṁ brahma । yo veda nihitaṁ guhāyām’ (tai. u. 2 । 1 । 1) iti kāñcidevaikāṁ guhāmadhikṛtyaitaduktam ; na ca brahmaṇo'nyo guhāyāṁ nihito'sti, tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) iti sraṣṭureva praveśaśravaṇāt । ye tu nirbandhaṁ kurvanti, te vedāntārthaṁ bādhamānāḥ śreyodvāraṁ samyagdarśanameva bādhante ; kṛtakamanityaṁ ca mokṣaṁ kalpayanti ; nyāyena ca na saṅgacchanta iti ॥ 22 ॥
prakṛtiśca pratijñādṛṣṭāntānuparodhāt ॥ 23 ॥
yathābhyudayahetutvāddharmo jijñāsyaḥ, evaṁ niḥśreyasahetutvādbrahmāpi jijñāsyamityuktam ; brahma ca janmādyasya yataḥ’ (bra. sū. 1 । 1 । 2) iti lakṣitam ; tacca lakṣaṇaṁ ghaṭarucakādīnāṁ mṛtsuvarṇādivatprakṛtitve kulālasuvarṇakārādivannimittatve ca samānamityato bhavati vimarśaḥkimātmakaṁ punarbrahmaṇaḥ kāraṇatvaṁ syāditi । tatra nimittakāraṇameva tāvatkevalaṁ syāditi pratibhāti । kasmāt ? īkṣāpūrvakakartṛtvaśravaṇātīkṣāpūrvakaṁ hi brahmaṇaḥ kartṛtvamavagamyatesa īkṣāñcakre’ (pra. u. 6 । 3) sa prāṇamasṛjata’ (pra. u. 6 । 4) ityādiśrutibhyaḥ ; īkṣāpūrvakaṁ ca kartṛtvaṁ nimittakāraṇeṣveva kulālādiṣu dṛṣṭam ; anekakārakapūrvikā ca kriyāphalasiddhirloke dṛṣṭā ; sa ca nyāya ādikartaryapi yuktaḥ saṅkramayitum । īśvaratvaprasiddheścaīśvarāṇāṁ hi rājavaivasvatādīnāṁ nimittakāraṇatvameva kevalaṁ pratīyate ; tadvatparameśvarasyāpi nimittakāraṇatvameva yuktaṁ pratipattum । kāryaṁ cedaṁ jagatsāvayavamacetanamaśuddhaṁ ca dṛśyate, kāraṇenāpi tasya tādṛśenaiva bhavitavyam , kāryakāraṇayoḥ sārūpyadarśanāt ; brahma cānevaṁlakṣaṇamavagamyateniṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam’ (śve. u. 6 । 19) ityādiśrutibhyaḥ ; pāriśeṣyādbrahmaṇo'nyadupādānakāraṇamaśuddhyādiguṇakaṁ smṛtiprasiddhamabhyupagantavyam , brahmakāraṇatvaśruternimittatvamātre paryavasānādityevaṁ prāpte brūmaḥ
prakṛtiścopādānakāraṇaṁ ca brahmābhyupagantavyam , nimittakāraṇaṁ ca । na kevalaṁ nimittakāraṇameva । kasmāt ? pratijñādṛṣṭāntānuparodhāt । evaṁ hi pratijñādṛṣṭāntau śrautau nopurudhyete । pratijñā tāvatuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) iti ; tatra caikena vijñātena sarvamanyadavijñātamapi vijñātaṁ bhavatīti pratīyate ; taccopādānakāraṇavijñāne sarvavijñānaṁ sambhavati, upādānakāraṇāvyatirekātkāryasya ; nimittakāraṇāvyatirekastu kāryasya nāsti, loke takṣṇaḥ prāsādavyatirekadarśanāt । dṛṣṭānto'pi yathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) ityupādānakāraṇagocara evāmnāyate ; tathā ekena lohamaṇinā sarvaṁ lohamayaṁ vijñātaꣳ syāt’ (chā. u. 6 । 1 । 5) ekena nakhanikṛntanena sarvaṁ kārṣṇāyasaṁ vijñātaꣳ syāt’ (chā. u. 6 । 1 । 6) iti ca । tathānyatrāpi kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti pratijñā ; yathā pṛthivyāmoṣadhayaḥ sambhavanti’ (mu. u. 1 । 1 । 7) iti dṛṣṭāntaḥ । tathā ātmani khalvare dṛṣṭe śrute mate vijñāte idaꣳ sarvaṁ viditam’ (bṛ. u. 4 । 5 । 6) iti pratijñā ; sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya śabdo gṛhītaḥ’ (bṛ. u. 4 । 5 । 8) iti dṛṣṭāntaḥ । evaṁ yathāsambhavaṁ prativedāntaṁ pratijñādṛṣṭāntau prakṛtitvasādhanau pratyetavyau । yata itīyaṁ pañcamīyato imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1) ityatra janikartuḥ prakṛtiḥ’ (pā. sū. 1 । 4 । 30) iti viśeṣasmaraṇātprakṛtilakṣaṇa evāpādāne draṣṭavyā । nimittatvaṁ tvadhiṣṭhātrantarābhāvādadhigantavyam ; yathā hi loke mṛtsuvarṇādikamupādānakāraṇaṁ kulālasuvarṇakārādīnadhiṣṭhātṝnapekṣya pravartate, naivaṁ brahmaṇa upādānakāraṇasya sato'nyo'dhiṣṭhātāpekṣyo'sti, prāgutpatteḥekamevādvitīyamityavadhāraṇāt ; adhiṣṭhātrantarābhāvo'pi pratijñādṛṣṭāntānuparodhādevodito veditavyaḥadhiṣṭhātari hyupādānādanyasminnabhyupagamyamāne punarapyekavijñānena sarvavijñānasyāsambhavātpratijñādṛṣṭāntoparodha eva syāt । tasmādadhiṣṭhātrantarābhāvādātmanaḥ kartṛtvamupādānāntarābhāvācca prakṛtitvam ॥ 23 ॥
kutaścātmanaḥ kartṛtvaprakṛtitve ? —
abhidhyopadeśācca ॥ 24 ॥
abhidhyopadeśaścātmanaḥ kartṛtvaprakṛtitve gamayati so'kāmayata bahu syāṁ prajāyeya’ (tai. u. 2 । 6 । 1) iti, tadaikṣata bahu syāṁ prajāyeya’ (chā. u. 6 । 2 । 3) iti ca । tatrābhidhyānapūrvikāyāḥ svātantryapravṛtteḥ karteti gamyate । bahu syāmiti pratyagātmaviṣayatvādbahubhavanābhidhyānasya prakṛtirityapi gamyate ॥ 24 ॥
sākṣāccobhayāmnānāt ॥ 25 ॥
prakṛtitvasyāyamabhyuccayaḥ । itaśca prakṛtirbrahma, yatkāraṇaṁ sākṣādbrahmaiva kāraṇamupādāya ubhau prabhavapralayāvāmnāyetesarvāṇi ha imāni bhūtānyākāśādeva samutpadyanta ākāśaṁ pratyastaṁ yanti’ (chā. u. 1 । 9 । 1) iti । yaddhi yasmātprabhavati, yasmiṁśca pralīyate tattasyopādānaṁ prasiddham , yathā vrīhiyavādīnāṁ pṛthivī । ‘sākṣātiti caupādānāntarānupādānaṁ sūcayatiākāśādevaiti । pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ ॥ 25 ॥
ātmakṛteḥ pariṇāmāt ॥ 26 ॥
itaśca prakṛtirbrahma, yatkāraṇaṁ brahmaprakriyāyām tadātmānaṁ svayamakuruta’ (tai. u. 2 । 7 । 1) ityātmanaḥ karmatvaṁ kartṛtvaṁ ca darśayatiātmānamiti karmatvam , svayamakuruteti kartṛtvam । kathaṁ punaḥ pūrvasiddhasya sataḥ kartṛtvena vyavasthitasya kriyamāṇatvaṁ śakyaṁ sampādayitum ? pariṇāmāditi brūmaḥpūrvasiddho'pi hi sannātmā viśeṣeṇa vikārātmanā pariṇamayāmāsātmānamiti । vikārātmanā ca pariṇāmo mṛdādyāsu prakṛtiṣūpalabdhaḥ ; svayamiti ca viśeṣaṇānnimittāntarānapekṣatvamapi pratīyate । ‘pariṇāmātiti pṛthaksūtram । tasyaiṣo'rthaḥitaśca prakṛtirbrahma, yatkāraṇaṁ brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate sacca tyaccābhavat । niruktaṁ cāniruktaṁ ca’ (tai. u. 2 । 6 । 1) ityādineti ॥ 26 ॥
yoniśca hi gīyate ॥ 27 ॥
itaśca prakṛtirbrahma, yatkāraṇaṁ brahma yonirityapi paṭhyate vedānteṣukartāramīśaṁ puruṣaṁ brahmayonim’ (mu. u. 3 । 1 । 3) iti yadbhūtayoniṁ paripaśyanti dhīrāḥ’ (mu. u. 1 । 1 । 6) iti ca । yoniśabdaśca prakṛtivacanaḥsamadhigato loke — ‘pṛthivī yoniroṣadhivanaspatīnāmiti । strīyonerapyastyevāvayavadvāreṇa garbhaṁ pratyupādānakāraṇatvam । kvacitsthānavacano'pi yoniśabdo dṛṣṭaḥ yoniṣṭa indra niṣade akāri’ (ṛ. saṁ. 1 । 104 । 1) iti । vākyaśeṣāttvatra prakṛtivacanatā parigṛhyateyathorṇanābhiḥ sṛjate gṛhṇate ca’ (mu. u. 1 । 1 । 7) ityevaṁjātīyakāt । tadevaṁ prakṛtitvaṁ brahmaṇaḥ prasiddham । yatpunaridamuktam , īkṣāpūrvakaṁ kartṛtvaṁ nimittakāraṇeṣveva kulālādiṣu loke dṛṣṭam , nopādāneṣvityādi ; tatpratyucyatena lokavadiha bhavitavyam ; na hyayamanumānagamyo'rthaḥ ; śabdagamyatvāttvasyārthasya yathāśabdamiha bhavitavyam ; śabdaścekṣiturīśvarasya prakṛtitvaṁ pratipādayatītyavocāma । punaścaitatsarvaṁ vistareṇa prativakṣyāmaḥ ॥ 27 ॥
etena sarve vyākhyātā vyākhyātāḥ ॥ 28 ॥
īkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) ityārabhya pradhānakāraṇavādaḥ sūtraireva punaḥ punarāśaṅkya nirākṛtaḥtasya hi pakṣasyopodbalakāni kānicilliṅgābhāsāni vedānteṣvāpātena mandamatīnprati bhāntīti ; sa ca kāryakāraṇānanyatvābhyupagamātpratyāsanno vedāntavādasya devalaprabhṛtibhiśca kaiściddharmasūtrakāraiḥ svagrantheṣvāśritaḥ, tena tatpratiṣedhe eva yatno'tīva kṛtaḥ, nāṇvādikāraṇavādapratiṣedhe ; te'pi tu brahmakāraṇavādapakṣasya pratipakṣatvātpratiṣeddhavyāḥ ; teṣāmapyupodbalakaṁ vaidikaṁ kiñcilliṅgamāpātena mandamatīnprati bhāyāditiataḥ pradhānamallanibarhaṇanyāyenātidiśatietena pradhānakāraṇavādapratiṣedhanyāyakalāpena sarve'ṇvādikāraṇavādā api pratiṣiddhatayā vyākhyātā veditavyāḥ, teṣāmapi pradhānavadaśabdatvācchabdavirodhitvācceti । vyākhyātā vyākhyātā iti padābhyāso'dhyāyaparisamāptiṁ dyotayati ॥ 28 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamo'dhyāyaḥ