śrīmacchaṅkarabhagavatpūjyapādaviracitam

brahmasūtrabhāṣyam

-->
dvitīye'dhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ, parapakṣāṇāṁ ca anapekṣatvaṁ prapañcitam , śrutivipratiṣedhaśca parihṛtaḥ ; tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyanta ityuktam । athedānīm upakaraṇopahitasya jīvasya saṁsāragatiprakāraḥ tadavasthāntarāṇi brahmatattvaṁ vidyābhedābhedau guṇopasaṁhārānupasaṁhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanopāyavidhiprabhedaḥ muktiphalāniyamaścaityetadarthajātaṁ tṛtīye nirūpayiṣyate ; prasaṅgāgataṁ ca kimapyanyat । tatra prathame tāvatpāde pañcāgnividyāmāśritya saṁsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ — ‘tasmājjugupsetaiti ca ante śravaṇāt । jīvo mukhyaprāṇasacivaḥ sendriyaḥ samanasko'vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṁ vihāya dehāntaraṁ pratipadyata ityetadavagatamathainamete prāṇā abhisamāyanti’ (bṛ. u. 4 । 4 । 1) ityevamādeḥ anyannavataraꣳ kalyāṇataraṁ rūpaṁ kurute’ (bṛ. u. 4 । 4 । 4) ityevamantāt saṁsāraprakaraṇasthācchabdāt , dharmādharmaphalopabhogasambhavācca ; sa kiṁ dehabījairbhūtasūkṣmairasampariṣvakto gacchati, āhosvitsampariṣvaktaḥiti cintyate
kiṁ tāvatprāptam ? asampariṣvakta iti । kutaḥ ? karaṇopādānavadbhūtopādānasya aśrutatvātsa etāstejomātrāḥ samabhyādadānaḥ’ (bṛ. u. 4 । 4 । 1) iti hyatra tejomātrāśabdena karaṇānāmupādānaṁ saṅkīrtayati, vākyaśeṣe cakṣurādisaṅkīrtanāt ; naivaṁ bhūtamātropādānasaṅkīrtanamasti ; sulabhāśca sarvatra bhūtamātrāḥ, yatraiva deha ārabdhavyastatraiva santi ; tataśca tāsāṁ nayanaṁ niṣprayojanam ; tasmādasampariṣvakto yātiityevaṁ prāpte, paṭhatyācāryaḥ
tadantarapratipattau raṁhati sampariṣvaktaḥ praśnanirūpaṇābhyām ॥ 1 ॥
tadantarapratipattau raṁhati sampariṣvakta iti । tadantarapratipattau dehāntarapratipattau, dehabījairbhūtasūkṣmaiḥ sampariṣvaktaḥ, raṁhati gacchatiityavagantavyam । kutaḥ ? praśnanirūpaṇābhyām ; tathā hi praśnaḥvettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti’ (chā. u. 5 । 3 । 3) iti ; nirūpaṇaṁ ca prativacanam , dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañca āhutīrdarśayitvā, — iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti’ (chā. u. 5 । 9 । 1) iti ; tasmādadbhiḥ pariveṣṭito jīvo raṁhati vrajatīti gamyate । nanvanyā śrutiḥ jalūkāvatpūrvadehaṁ na muñcati yāvanna dehāntaramākramatīti darśayatitadyathā tṛṇajalāyukā’ (bṛ. u. 4 । 4 । 3) iti ; tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṁ jalūkayopamīyata ityavirodhaḥ । evaṁ śrutyukte dehāntarapratipattiprakāre sati, yāḥ puruṣamatiprabhavāḥ kalpanāḥvyāpināṁ karaṇānāmātmanaśca dehāntarapratipattau karmavaśādvṛttilābhastatra bhavati, — kevalasyaivātmano vṛttilābhastatra bhavati, indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāne utpadyante, — mana eva kevalaṁ bhogasthānamabhipratiṣṭhate, — jīva eva utplutya dehāddehāntaraṁ pratipadyate, śuka iva vṛkṣādvṛkṣāntaramityevamādyāḥ, tāḥ sarvā eva anādartavyāḥ, śrutivirodhāt ॥ 1 ॥
nanu udāhṛtābhyāṁ praśnaprativacanābhyāṁ kevalābhiradbhiḥ sampariṣvakto raṁhatīti prāpnoti, apśabdaśravaṇasāmarthyāt ; tatra kathaṁ sāmānyena pratijñāyatesarvaireva bhūtasūkṣmaiḥ sampariṣvakto raṁhatīti ? ata uttaraṁ paṭhati
tryātmakatvāttu bhūyastvāt ॥ 2 ॥
tuśabdena coditāmāśaṅkāmucchinatti । tryātmikā hi āpaḥ, trivṛtkaraṇaśruteḥ ; tāsvārambhikāsvabhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṁ bhavati । tryātmakaśca dehaḥ, trayāṇāmapi tejobannānāṁ tasminkāryopalabdheḥ । punaśca tryātmakaḥ, tridhātutvāttribhirvātapittaśleṣmabhiḥ ; na sa bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṁ śakyate । tasmādbhūyastvāpekṣo'yam — ‘āpaḥ puruṣavacasaḥitipraśnaprativacanayorapśabdaḥ, na kaivalyāpekṣaḥ ; sarvadeheṣu hi rasalohitādidravabhūyastvaṁ dṛśyate । nanu pārthivo dhāturbhūyiṣṭho deheṣūpalakṣyate ; naiṣa doṣaḥitarāpekṣayā apāṁ bāhulyaṁ bhaviṣyati ; dṛśyate ca śukraśoṇitalakṣaṇe'pi dehabīje dravabāhulyam । karma ca nimittakāraṇaṁ dehāntarārambhe ; karmāṇi ca agnihotrādīni somājyapayaḥprabhṛtidravadravyavyapāśrayāṇi ; karmasamavāyinyaśca āpaḥ śraddhāśabdoditāḥ saha karmabhirdyulokākhye'gnau hūyanta iti vakṣyati ; tasmādapyapāṁ bāhulyaprasiddhiḥ । bāhulyācca apśabdena sarveṣāmeva dehabījānāṁ bhūtasūkṣmāṇāmupādānamiti niravadyam ॥ 2 ॥
prāṇagateśca ॥ 3 ॥
prāṇānāṁ ca dehāntarapratipattau gatiḥ śrāvyatetamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaꣳ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) ityādiśrutibhiḥ ; ca prāṇānāṁ gatirnāśrayamantareṇa sambhavatītyataḥ prāṇagatiprayuktā tadāśrayabhūtānāmapāmapi bhūtāntaropasṛṣṭānāṁ gatirarthādavagamyate ; na hi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti , jīvato darśanāt ॥ 3 ॥
agnyādigatiśruteriti cenna bhāktatvāt ॥ 4 ॥
syādetatnaiva prāṇā dehāntarapratipattau saha jīvena gacchanti, agnyādigatiśruteḥ ; tathā hi śrutiḥ maraṇakāle vāgādayaḥ prāṇā agnyādīndevāngacchantīti darśayatiyatrāsya puruṣasya mṛtasyāgniṁ vāgapyeti vātaṁ prāṇaḥ’ (bṛ. u. 3 । 2 । 13) ityādinā iti cet , na, bhāktatvāt ; vāgādīnāmagnyādigatiśrutirgauṇī, lomasu keśeṣu ca adarśanātoṣadhīrlomāni vanaspatīnkeśāḥ’ (bṛ. u. 3 । 2 । 13) iti hi tatrāmnāyate, na hi lomāni keśāścotplutya oṣadhīrvanaspatīṁśca gacchantīti sambhavati ; na ca jīvasya prāṇopādhipratyākhyāne gamanamavakalpate ; nāpi prāṇairvinā dehāntare upabhoga upapadyate ; vispaṣṭaṁ ca prāṇānāṁ saha jīvena gamanamanyatra śrāvitam ; ato vāgādyadhiṣṭhātrīṇāmagnyādidevatānāṁ vāgādyupakāriṇīnāṁ maraṇakāle upakāranivṛttimātramapekṣya vāgādayo'gnyādīngacchantītyupacaryate ॥ 4 ॥
prathame'śravaṇāditi cenna tā eva hyupapatteḥ ॥ 5 ॥
syādetatkathaṁ punaḥ pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti’ (chā. u. 5 । 3 । 3) ityetat nirdhārayituṁ pāryate, yāvatā naiva prathame'gnāvapāṁ śravaṇamasti ? iha hi dyulokaprabhṛtayaḥ pañcāgnayaḥ pañcānāmāhutīnāmādhāratvenādhītāḥ ; teṣāṁ ca pramukhe asau vāva loko gautamāgniḥ’ (chā. u. 5 । 4 । 1) ityupanyasya tasminnetasminnagnau devāḥ śraddhāṁ juhvati’ (chā. u. 5 । 4 । 2) iti śraddhā homyadravyatvena āveditā ; na tatra āpo homyadravyatayā śrutāḥ ; yadi nāma parjanyādiṣūttareṣu caturṣvagniṣvapāṁ homyadravyatā parikalpyeta, parikalpyatāṁ nāma, teṣu hotavyatayopāttānāṁ somādīnāmabbahulatvopapatteḥ ; prathame tvagnau śrutāṁ śraddhāṁ parityajya aśrutā āpaḥ parikalpyanta iti sāhasametat ; śraddhā ca nāma pratyayaviśeṣaḥ, prasiddhisāmarthyāt ; tasmādayuktaḥ pañcamyāmāhutāvapāṁ puruṣabhāva iti cetnaiṣa doṣaḥ ; hi yataḥ tatrāpi prathame'gnau evāpaḥ śraddhāśabdenābhipreyante । kutaḥ ? upapatteḥ ; evaṁ hyādimadhyāvasānasaṁgānāt anākulametadekavākyamupapadyate ; itarathā punaḥ, pañcamyāmāhutau apāṁ puruṣavacastvaprakāre pṛṣṭe, prativacanāvasare prathamāhutisthāne yadyanapo homyadravyaṁ śraddhāṁ nāmāvatārayettataḥ anyathā praśno'nyathā prativacanamityekavākyatā na syāt । ‘iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantiiti ca upasaṁharan etadeva darśayati । śraddhākāryaṁ ca somavṛṣṭyādi sthūlībhavadabbahulaṁ lakṣyate ; ca śraddhāyā aptve yuktiḥ । kāraṇānurūpaṁ hi kāryaṁ bhavati । na ca śraddhākhyaḥ pratyayaḥ, manaso jīvasya dharmaḥ san dharmiṇo niṣkṛṣya homāyopādātuṁ śakyatepaśvādibhya iva hṛdayādīni iti, āpa eva śraddhāśabdā bhaveyuḥ । śraddhāśabdaścāpsūpapadyate, vaidikaprayogadarśanāt — ‘śraddhā āpaḥiti । tanutvaṁ śraddhāsārūpyaṁ gacchantya āpo dehabījabhūtā ityataḥ śraddhāśabdāḥ syuḥyathā siṁhaparākramo naraḥ siṁhaśabdo bhavati । śraddhāpūrvakakarmasamavāyācca apsu śraddhāśabda upapadyate, mañcaśabda iva puruṣeṣu ; śraddhāhetutvācca śraddhāśabdopapattiḥ, ‘āpo hāsmai śraddhāṁ saṁnamante puṇyāya karmaṇeiti śruteḥ ॥ 5 ॥
aśrutatvāditi cenneṣṭādikāriṇāṁ pratīteḥ ॥ 6 ॥
athāpi syātpraśnaprativacanābhyāṁ nāma āpaḥ śraddhādikrameṇa pañcamyāmāhutau puruṣākāraṁ pratipadyeran ; na tu tatsampariṣvaktā jīvā raṁheyuḥ, aśrutatvātna hyatra apāmiva jīvānāṁ śrāvayitā kaścicchabdo'sti ; tasmātraṁhati sampariṣvaktaḥityayuktamiti cet , naiṣa doṣaḥ । kutaḥ ? iṣṭādikāriṇāṁ pratīteḥatha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisambhavanti’ (chā. u. 5 । 10 । 3) ityupakramya iṣṭādikāriṇāṁ dhūmādinā pitṛyāṇena pathā candraprāptiṁ kathayati ākāśāccandramasameṣa somo rājā’ (chā. u. 5 । 10 । 4) iti ; ta evehāpi pratīyante, tasminnetasminnagnau devāḥ śraddhāṁ juhvati tasyā āhuteḥ somo rājā sambhavati’ (chā. u. 5 । 4 । 2) iti śrutisāmānyāt । teṣāṁ ca agnihotradarśapūrṇamāsādikarmasādhanabhūtā dadhipayaḥprabhṛtayo dravadravyabhūyastvātpratyakṣameva āpaḥ santi ; āhavanīye hutāḥ sūkṣmā āhutyo'pūrvarūpāḥ satyaḥ tāniṣṭādikāriṇa āśrayantiteṣāṁ ca śarīraṁ naidhanena vidhānenāntye'gnāvṛtvijo juhvati — ‘asau svargāya lokāya svāhāiti ; tatastāḥ śraddhāpūrvakakarmasamavāyinya āhutimayya āpo'pūrvarūpāḥ satyaḥ tāniṣṭādikāriṇo jīvānpariveṣṭya amuṁ lokaṁ phaladānāya nayantīti yat , tadatra juhotinā abhidhīyateśraddhāṁ juhvatīti’ (bṛ. u. 6 । 2 । 9) । tathā ca agnihotre ṣaṭ‍praśnīnirvacanarūpeṇa vākyaśeṣeṇate ete āhutī hute utkrāmataḥityevamādinā agnihotrāhutyoḥ phalārambhāya lokāntaraprāptirdarśitā । tasmādāhutimayībhiradbhiḥ sampariṣvaktā jīvā raṁhanti svakarmaphalopabhogāyeti śliṣyate ॥ 6 ॥
kathaṁ punaridamiṣṭādikāriṇāṁ svakarmaphalopabhogāya raṁhaṇaṁ pratijñāyate, yāvatā teṣāṁ dhūmapratīkena vartmanā candramasamadhirūḍhānāmannabhāvaṁ darśayatieṣa somo rājā taddevānāmannaṁ taṁ devā bhakṣayanti’ (chā. u. 5 । 10 । 4) iti ? te candraṁ prāpyānnaṁ bhavanti tāꣳstatra devā yathā somaꣳ rājānamāpyāyasvāpakṣīyasvetyevamenāꣳstatra bhakṣayanti’ (bṛ. u. 6 । 2 । 16) iti ca samānaviṣayaṁ śrutyantaram । na ca vyāghrādibhiriva devairbhakṣyamāṇānāmupabhogaḥ sambhavatīti । ata uttaraṁ paṭhati
bhāktaṁ vānātmavittvāttathāhi darśayati ॥ 7 ॥
vāśabdaścoditadoṣavyāvartanārthaḥ । bhāktameṣāmannatvam , na mukhyam ; mukhye hyannatvesvargakāmo yajetaityevaṁjātīyakādhikāraśrutiruparudhyeta ; candramaṇḍale cediṣṭādikāriṇāmupabhogo na syāt , kimarthamadhikāriṇa iṣṭādi āyāsabahulaṁ karma kuryuḥ । annaśabdaścopabhogahetutvasāmānyāt ananne'pyupacaryamāṇo dṛśyate, yathāviśo'nnaṁ rājñāṁ paśavo'nnaṁ viśāmiti । tasmādiṣṭastrīputramitrabhṛtyādibhiriva guṇabhāvopagatairiṣṭādikāribhiryatsukhaviharaṇaṁ devānām , tadevaiṣāṁ bhakṣaṇamabhipretam , na modakādivaccarvaṇaṁ nigaraṇaṁ  । na ha vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti’ (chā. u. 3 । 6 । 1) iti ca devānāṁ carvaṇādivyāpāraṁ vārayati । teṣāṁ ca iṣṭādikāriṇāṁ devānprati guṇabhāvopagatānāmapyupabhoga upapadyate, rājopajīvināmiva parijanānām । anātmavittvācca iṣṭādikāriṇāṁ devopabhogyabhāva upapadyate ; tathā hi śrutiranātmavidāṁ devopabhogyatāṁ darśayatiatha yo'nyāṁ devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā paśurevaꣳ sa devānām’ (bṛ. u. 1 । 4 । 10) iti ; sa cāsminnapi loke iṣṭādibhiḥ karmabhiḥ prīṇayanpaśuvaddevānāmupakaroti, amuṣminnapi loke tadupajīvī tadādiṣṭaṁ phalamupabhuñjānaḥ paśuvadeva devānāmupakarotīti gamyate
anātmavittvāt tathā hi darśayati ityasya aparā vyākhyāanātmavido hyete kevalakarmiṇa iṣṭādikāriṇaḥ, na jñānakarmasamuccayānuṣṭhāyinaḥ । pañcāgnividyāmiha ātmavidyetyupacaranti, prakaraṇāt ; pañcāgnividyāvihīnatvāccedamiṣṭādikāriṇāṁ guṇavādenānnatvamudbhāvyate pañcāgnivijñānapraśaṁsāyai ; pañcāgnividyā hīha vidhitsitā, vākyatātparyāvagamāt ; tathā hi śrutyantaraṁ candramaṇḍale bhogasadbhāvaṁ darśayatisa somaloke vibhūtimanubhūya punarāvartate’ (pra. u. 5 । 4) iti ; tathā anyadapi śrutyantaram atha ye śataṁ pitṝṇāṁ jitalokānāmānandāḥsa ekaḥ karmadevānāmānando ye karmaṇā devatvamabhisampadyante’ (bṛ. u. 4 । 3 । 33) iti iṣṭādikāriṇāṁ devaiḥ saha saṁvasatāṁ bhogaprāptiṁ darśayati । evaṁ bhāktatvādannabhāvavacanasya, iṣṭādikāriṇo'tra jīvā raṁhantīti pratīyate । tasmātraṁhati sampariṣvaktaḥiti yuktamevoktam ॥ 7 ॥
kṛtātyaye'nuśayavāndṛṣṭasmṛtibhyāṁ yathetamanevaṁ ca ॥ 8 ॥
iṣṭādikāriṇāṁ dhūmādivartmanā candramaṇḍalamadhirūḍhānāṁ bhuktabhogānāṁ tataḥ pratyavaroha āmnāyatetasminyāvatsampātamuṣitvāthaitamevādhvānaṁ punarnivartante yathetam’ (chā. u. 5 । 10 । 5) ityārabhya, — yāvatramaṇīyacaraṇā brāhmaṇādiyonimāpadyante kapūyacaraṇāḥ śvādiyonimiti । tatredaṁ vicāryatekiṁ niranuśayā bhuktakṛtsnakarmāṇo'varohanti, āhosvitsānuśayā iti । kiṁ tāvatprāptam ? niranuśayā iti । kutaḥ ? ‘yāvatsampātamiti viśeṣaṇātsampātaśabdenātra karmāśaya ucyate, sampatanti anena asmāllokāt amuṁ lokaṁ phalopabhogāyeti ; ‘yāvatsampātamuṣitvāiti ca kṛtsnasya tasya kṛtasya tatraiva bhuktatāṁ darśayati ; teṣāṁ yadā tatparyavaiti’ (bṛ. u. 6 । 2 । 16) iti ca śrutyantareṇaiṣa evārthaḥ pradarśyate । syādetatyāvadamuṣmiṅlloke upabhoktavyaṁ karma tāvadupabhuṅkta iti kalpayiṣyāmīti ; naivaṁ kalpayituṁ śakyate, ‘yatkiñcaityanyatra parāmarśātprāpyāntaṁ karmaṇastasya yatkiñceha karotyayam । tasmāllokātpunaraityasmai lokāya karmaṇe’ (bṛ. u. 4 । 4 । 6) iti hi aparā śrutiḥyatkiñcaityaviśeṣaparāmarśena kṛtsnasyeha kṛtasya karmaṇaḥ tatra kṣayitāṁ darśayati । api ca prāyaṇamanārabdhaphalasya karmaṇo'bhivyañjakam ; prākprāyaṇāt ārabdhaphalena karmaṇā pratibaddhasyābhivyaktyanupapatteḥ ; tacca aviśeṣādyāvatkiñcidanārabdhaphalaṁ tasya sarvasyābhivyañjakam ; na hi sādhāraṇe nimitte naimittikamasādhāraṇaṁ bhavitumarhati ; na hyaviśiṣṭe pradīpasannidhau, ghaṭo'bhivyajyate na paṭa ityupapadyate । tasmānniranuśayā avarohantītyevaṁ prāpte brūmaḥ
kṛtātyaye'nuśayavāniti । yena karmabṛndena candramasamārūḍhāḥ phalopabhogāya, tasminnupabhogena kṣayite, teṣāṁ yadammayaṁ śarīraṁ candramasyupabhogāyārabdham , tat upabhogakṣayadarśanaśokāgnisamparkātpravilīyatesavitṛkiraṇasamparkādiva himakarakāḥ, hutabhugarciḥsamparkādiva ca ghṛtakāṭhinyam ; tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣaye sati, sānuśayā evemamavarohanti । kena hetunā ? dṛṣṭasmṛtibhyāmityāha । tathā hi pratyakṣā śrutiḥ sānuśayānāmavarohaṁ darśayatitadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṁ yonimāpadyeranbrāhmaṇayoniṁ kṣatriyayoniṁ vaiśyayoniṁ vātha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṁ yonimāpadyerañśvayoniṁ sūkarayoniṁ caṇḍālayoniṁ ’ (chā. u. 5 । 10 । 7) iti ; caraṇaśabdenānuśayaḥ sūcyata iti varṇayiṣyati । dṛṣṭaścāyaṁ janmanaiva pratiprāṇyuccāvacarūpa upabhogaḥ pravibhajyamāna ākasmikatvāsambhavādanuśayasadbhāvaṁ sūcayati, abhyudayapratyavāyayoḥ sukṛtaduṣkṛtahetutvasya sāmānyataḥ śāstreṇāvagamitatvāt । smṛtirapivarṇā āśramāśca svakarmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttavittasukhamedhaso janma pratipadyante’ (gau. dha. sū. 2 । 2 । 29) iti sānuśayānāmevāvarohaṁ darśayati
kaḥ punaranuśayo nāmeti ? kecittāvadāhuḥsvargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma, bhāṇḍānusārisnehavatyathā hi snehabhāṇḍaṁ ricyamānaṁ na sarvātmanā ricyate, bhāṇḍānusāryeva kaścitsnehaśeṣo'vatiṣṭhate, tathā anuśayo'pīti । nanu kāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣāvasthānaṁ nyāyyam ; nāyaṁ doṣaḥ ; na hi sarvātmanā bhuktaphalatvaṁ karmaṇaḥ pratijānīmahe । nanu niravaśeṣakarmaphalopabhogāya candramaṇḍalamārūḍhāḥ ; bāḍhamtathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṁ na labhyate ; yathā kila kaścitsevakaḥ sakalaiḥ sevopakaraṇaiḥ rājakulamupasṛptaścirapravāsātparikṣīṇabahūpakaraṇaśchatrapādukādimātrāvaśeṣo na rājakule'vasthātuṁ śaknoti, evamanuśayamātraparigraho na candramaṇḍale'vasthātuṁ śaknotīti
na caitadyuktamiva । na hi svargārthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate, kāryavirodhitvātityuktam । nanvetadapyuktamna svargaphalasya karmaṇo nikhilasya bhuktaphalatvaṁ bhaviṣyatīti ; tadetadapeśalamsvargārthaṁ kila karma svargasthasyaiva svargaphalaṁ nikhilaṁ na janayati, svargacyutasyāpi kañcitphalaleśaṁ janayatīti ; na śabdapramāṇakānāmīdṛśī kalpanā avakalpate ; snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate ; tathā sevakasyopakaraṇaleśānuvṛttiśca dṛśyate ; na tviha tathā svargaphalasya karmaṇo leśānuvṛttirdṛśyate ; nāpi kalpayituṁ śakyate, svargaphalatvaśāstravirodhāt । avaśyaṁ caitadevaṁ vijñeyamna svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo'nuvartamāno'nuśaya iti ; yadi hi yena sukṛtena karmaṇā iṣṭādinā svargamanvabhūvan , tasyaiva kaścidekadeśo'nuśayaḥ kalpyeta, tato ramaṇīya evaiko'nuśayaḥ syāt , na viparītaḥ ; tatreyamanuśayavibhāgaśrutiruparudhyetatadya iha ramaṇīyacaraṇāḥatha ya iha kapūyacaraṇāḥ’ (chā. u. 5 । 10 । 7) iti । tasmādāmuṣmikaphale karmajāte upabhukte'vaśiṣṭamaihikaphalaṁ karmāntarajātamanuśayaḥ, tadvanto'varohantīti
yaduktam — ‘yatkiñcaityaviśeṣaparāmarśātsarvasyeha kṛtasya karmaṇaḥ phalopabhogenāntaṁ prāpya niranuśayā avarohantīti, naitadevam ; anuśayasadbhāvasyāvagamitatvāt , yatkiñcidiha kṛtamāmuṣmikaphalaṁ karma ārabdhabhogam , tatsarvaṁ phalopabhogena kṣapayitvāiti gamyate । yadapyuktamprāyaṇam aviśeṣādanārabdhaphalaṁ kṛtsnameva karmābhivyanakti ; tatra kenacitkarmaṇāmuṣmiṅlloke phalamārabhyate, kenacidasmin ityayaṁ vibhāgo na sambhavatītitadapyanuśayasadbhāvapratipādanenaiva pratyuktam । api ca kena hetunā prāyaṇamanārabdhaphalasya karmaṇo'bhivyañjakaṁ pratijñāyata iti vaktavyam ; ārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapatteḥ, tadupaśamāt prāyaṇakāle vṛttyudbhavo bhavatīti yadyucyetatato vaktavyamyathaiva tarhi prākprāyaṇāt ārabdhaphalena karmaṇā pratibaddhasya itarasya vṛttyudbhavānupapattiḥ, evaṁ prāyaṇakāle'pi viruddhaphalasyānekasya karmaṇo yugapatphalārambhāsambhavāt balavatā pratibaddhasya durbalasya vṛttyudbhavānupapattiriti । na hi anārabdhaphalatvasāmānyena jātyantaropabhogyaphalamapyanekaṁ karma ekasminprāyaṇe yugapadabhivyaktaṁ sat ekāṁ jātimārabhata iti śakyaṁ vaktum , pratiniyataphalatvavirodhāt ; nāpi kasyacitkarmaṇaḥ prāyaṇe'bhivyaktiḥ kasyaciduccheda iti śakyate vaktum , aikāntikaphalatvavirodhāt ; na hi prāyaścittādibhirhetubhirvinā karmaṇāmucchedaḥ sambhāvyate ; smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramavasthānaṁ darśayatikadācitsukṛtaṁ karma kūṭasthamiha tiṣṭhati । majjamānasya saṁsāre yāvadduḥkhādvimucyate’ (ma. bhā. 12 । 290 । 18) ityevaṁjātīyakā । yadi ca kṛtsnamanārabdhaphalaṁ karma ekasminprāyaṇe'bhivyaktaṁ sat ekāṁ jātimārabheta, tataḥ svarganarakatiryagyoniṣvadhikārānavagamāt dharmādharmānutpattau nimittābhāvāt nottarā jātirupapadyeta, brahmahatyādīnāṁ ca ekaikasya karmaṇo'nekajanmanimittatvaṁ smaryamāṇamuparudhyeta ; na ca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṁ kāraṇaṁ śakyaṁ sambhāvayitum । na ca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṁ sambhavatīti, avyāpikāpīyaṁ prāyaṇasyābhivyañjakatvakalpanā । pradīpopanyāso'pi karmabalābalapradarśanenaiva pratinītaḥ ; sthūlasūkṣmarūpābhivyaktyanabhivyaktivaccedaṁ draṣṭavyamyathā hi pradīpaḥ samāne'pi sannidhāne sthūlaṁ rūpamabhivyanakti, na sūkṣmamevaṁ prāyaṇaṁ samāne'pyanārabdhaphalasya karmajātasya prāptāvasaratve balavataḥ karmaṇo vṛttimudbhāvayati, na durbalasyeti । tasmācchrutismṛtinyāyavirodhādaśliṣṭo'yamaśeṣakarmābhivyaktyupagamaḥ । śeṣakarmasadbhāve'nirmokṣaprasaṅga ityayamapyasthāne sambhramaḥ, samyagdarśanādaśeṣakarmakṣayaśruteḥ । tasmāt sthitametadevaanuśayavanto'varohantīti । te ca avarohanto yathetamanevaṁ ca avarohanti ; yathetamiti yathāgatamityarthaḥ ; anevamiti tadviparyayeṇetyarthaḥ । dhūmākāśayoḥ pitṛyāṇe'dhvanyupāttayoravarohe saṅkīrtanāt yathetaṁśabdācca yathāgatamiti pratīyate ; rātryādyasaṅkīrtanādabhrādyupasaṁkhyānācca viparyayo'pi pratīyate ॥ 8 ॥
caraṇāditi cennopalakṣaṇārtheti kārṣṇājiniḥ ॥ 9 ॥
athāpi syāt śrutiranuśayasadbhāvapratipādanāyodāhṛtātadya iha ramaṇīyacaraṇāḥ’ (chā. u. 5 । 10 । 7) iti, khalu caraṇāt yonyāpattiṁ darśayati, nānuśayāt ; anyaccaraṇam , anyo'nuśayaḥcaraṇaṁ cāritram ācāraḥ śīlamityanarthāntaram , anuśayastu bhuktaphalātkarmaṇo'tiriktaṁ karma abhipretam ; śrutiśca karmacaraṇe bhedena vyapadiśatiyathākārī yathācārī tathā bhavati’ (bṛ. u. 4 । 4 । 5) iti, yānyanavadyāni karmāṇi tāni sevitavyāni । no itarāṇi । yānyasmākaꣳ sucaritāni tāni tvayopāsyāni’ (tai. u. 1 । 11 । 2) iti ca ; tasmāt caraṇādyonyāpattiśruteḥ nānuśayasiddhiḥ iti cet , naiṣa doṣaḥyato'nuśayopalakṣaṇārthaiva eṣā caraṇaśrutiriti kārṣṇājinirācāryo manyate ॥ 9 ॥
ānarthakyamiti cenna tadapekṣatvāt ॥ 10 ॥
syādetatkasmātpunaścaraṇaśabdena śrautaṁ śīlaṁ vihāya lākṣaṇikaḥ anuśayaḥ pratyāyyate ? nanu śīlasyaiva śrautasya vihitapratiṣiddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṁ bhaviṣyati ; avaśyaṁ ca śīlasyāpi kiñcitphalamabhyupagantavyam , anyathā hyānarthakyameva śīlasya prasajyetaiti cet , naiṣa doṣaḥ । kutaḥ ? tadapekṣatvāt ; iṣṭādi hi karmajātaṁ caraṇāpekṣam ; na hi sadācārahīnaḥ kaścidadhikṛtaḥ syāt — ‘ācārahīnaṁ na punanti vedāḥityādismṛtibhyaḥ । puruṣārthatve'pyācārasya na ānarthakyam ; iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣa evācārastatraiva kañcidatiśayamārapsyate । karma ca sarvārthakāriiti śrutismṛtiprasiddhiḥ । tasmātkarmaiva śīlopalakṣitamanuśayabhūtaṁ yonyāpattau kāraṇamiti kārṣṇājinermatam ; na hi karmaṇi sambhavati śīlāt yonyāpattiryuktā ; na hi padbhyāṁ palāyituṁ pārayamāṇo jānubhyāṁ raṁhitumarhatiiti ॥ 10 ॥
sukṛtaduṣkṛte eveti tu bādariḥ ॥ 11 ॥
bādaristvācāryaḥ sukṛtaduṣkṛte eva caraṇaśabdena pratyāyyete iti manyate ; caraṇam anuṣṭhānaṁ karmetyanarthāntaram । tathā hi aviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyateyo hi iṣṭādilakṣaṇaṁ puṇyaṁ karma karoti, taṁ laukikā ācakṣatedharmaṁ caratyeṣa mahātmeti । ācāro'pi ca dharmaviśeṣa eva । bhedavyapadeśastu karmacaraṇayorbrāhmaṇaparivrājakanyāyenāpyupapadyate । tasmāt ramaṇīyacaraṇāḥ praśastakarmāṇaḥ, kapūyacaraṇā ninditakarmāṇaḥ iti nirṇayaḥ ॥ 11 ॥
aniṣṭādikāriṇāmapi ca śrutam ॥ 12 ॥
iṣṭādikāriṇaścandramasaṁ gacchantītyuktam । ye tvitare'niṣṭādikāriṇaḥ, te'pi kiṁ candramasaṁ gacchanti, uta na gacchantīti cintyate । tatra tāvadāhaiṣṭādikāriṇa eva candramasaṁ gacchantītyetat na । kasmāt ? yato'niṣṭādikāriṇāmapi candramaṇḍalaṁ gantavyatvena śrutam । tathā hi aviśeṣeṇa kauṣītakinaḥ samāmanantiye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti’ (kau. u. 1 । 2) iti । dehārambho'pi ca punarjāyamānānāṁ na antareṇa candraprāptim avakalpate, ‘pañcamyāmāhutauityāhutisaṁkhyāniyamāt । tasmātsarva eva candramasamāsīdeyuḥ । iṣṭādikāriṇāmitareṣāṁ ca samānagatitvaṁ na yuktamiti cet , na, itareṣāṁ candramaṇḍale bhogābhāvāt ॥ 12 ॥
saṁyamane tvanubhūyetareṣāmārohāvarohau tadgatidarśanāt ॥ 13 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । naitadastisarve candramasaṁ gacchantīti । kasmāt ? bhogāyaiva hi candrārohaṇam , na niṣprayojanam ; nāpi pratyavarohāyaiva, — yathā kaścidvṛkṣamārohati puṣpaphalopādānāya, na niṣprayojanam , nāpi patanāyaiva ; bhogaśca aniṣṭādikāriṇāṁ candramasi nāstītyuktam ; tasmādiṣṭādikāriṇa eva candramasamārohanti, netare । te tu saṁyamanaṁ yamālayamavagāhya svaduṣkṛtānurūpā yāmīryātanā anubhūya punareva imaṁ lokaṁ pratyavarohanti ; evaṁbhūtau teṣāmārohāvarohau bhavataḥ । kutaḥ ? tadgatidarśanāt ; tathā hi yamavacanasarūpā śrutiḥ prayatām aniṣṭādikāriṇāṁ yamavaśyatāṁ darśayatina sāmparāyaḥ pratibhāti bālaṁ pramādyantaṁ vittamohena mūḍham । ayaṁ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me’ (ka. u. 1 । 2 । 6) iti । ‘vaivasvataṁ saṅgamanaṁ janānāmityevaṁjātīyakaṁ ca bahveva yamavaśyatāprāptiliṅgaṁ bhavati ॥ 13 ॥
smaranti ca ॥ 14 ॥
api ca manuvyāsaprabhṛtayaḥ śiṣṭāḥ saṁyamane pure yamāyattaṁ kapūyakarmavipākaṁ smaranti nāciketopākhyānādiṣu ॥ 14 ॥
api ca sapta ॥ 15 ॥
api ca sapta narakā rauravapramukhā duṣkṛtaphalopabhogabhūmitvena smaryante paurāṇikaiḥ ; tānaniṣṭādikāriṇaḥ prāpnuvanti ; kutaste candraṁ prāpnuyuḥ ityabhiprāyaḥ ॥ 15 ॥
nanu viruddhamidamyamāyattā yātanāḥ pāpakarmāṇo'nubhavantīti, yāvatā teṣu rauravādiṣu anye citraguptādayo nānādhiṣṭhātāraḥ smaryanta iti ; netyāha
tatrāpi ca tadvyāpārādavirodhaḥ ॥ 16 ॥
teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ ; yamaprayuktā eva hi te citraguptādayo'dhiṣṭhātāraḥ smaryante ॥ 16 ॥
vidyākarmaṇoriti tu prakṛtatvāt ॥ 17 ॥
pañcāgnividyāyām vettha yathāsau loko na sampūryate’ (chā. u. 5 । 3 । 3) ityasya praśnasya prativacanāvasare śrūyateathaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasya mriyastvetyetattṛtīyaꣳ sthānaṁ tenāsau loko na sampūryate’ (chā. u. 5 । 10 । 8) iti । tatra etayoḥ pathoriti vidyākarmaṇorityetat । kasmāt ? prakṛtatvāt ; vidyākarmaṇī hi devayānapitṛyāṇayoḥ pathoḥ pratipattau prakṛtetadya itthaṁ viduḥ’ (chā. u. 5 । 10 । 1) iti vidyā, tayā pratipattavyo devayānaḥ panthāḥ prakīrtitaḥ ; iṣṭāpūrte dattam’ (chā. u. 5 । 10 । 3) iti karma, tena pratipattavyaḥ pitṛyāṇaḥ panthāḥ prakīrtitaḥtatprakriyāyāmathaitayoḥ pathorna katareṇacanaiti śrutam । etaduktaṁ bhavatiye na vidyāsādhanena devayāne pathyadhikṛtāḥ, nāpi karmaṇā pitṛyāṇe, teṣāmeṣa kṣudrajantulakṣaṇo'sakṛdāvartī tṛtīyaḥ panthā bhavatīti ; tasmādapi na aniṣṭādikāribhiścandramāḥ prāpyate । syādetatte'pi candrabimbamāruhya tato'varuhya kṣudrajantutvaṁ pratipatsyanta iti । tadapi nāsti, ārohānarthakyāt । api ca sarveṣu prayatsu candralokaṁ prāpnuvatsu asau lokaḥ prayadbhiḥ sampūryetaityataḥ praśnaviruddhaṁ prativacanaṁ prasajyeta ; tathā hi prativacanaṁ dātavyam , yathā asau loko na sampūryate । avarohābhyupagamādasampūraṇopapattiriti cet , na, aśrutatvāt ; satyam avarohādapyasampūraṇamupapadyate ; śrutistu tṛtīyasthānasaṅkīrtanena asampūraṇaṁ darśayatietattṛtīyaṁ sthānaꣳ tenāsau loko na sampūryate’ (chā. u. 5 । 10 । 8) iti ; tena anārohādeva asampūraṇamiti yuktam ; avarohasyeṣṭādikāriṣvapyaviśiṣṭatve sati tṛtīyasthānoktyānarthakyaprasaṅgāt । tuśabdastu śākhāntarīyavākyaprabhavāmaśeṣagamanāśaṅkāmucchinatti ; evaṁ sati adhikṛtāpekṣaḥ śākhāntarīye vākye sarvaśabdo'vatiṣṭhateye vai kecidadhikṛtā asmāllokātprayanti candramasameva te sarve gacchantīti ॥ 17 ॥
yatpunaruktamdehalābhopapattaye sarve candramasaṁ gantumarhanti, ‘pañcamyāmāhutauityāhutisaṁkhyāniyamāditi, tatpratyucyate
na tṛtīye tathopalabdheḥ ॥ 18 ॥
na tṛtīye sthāne dehalābhāya pañcasaṁkhyāniyama āhutīnāmādartavyaḥ । kutaḥ ? tathopalabdheḥ ; tathā hi antareṇaivāhutisaṁkhyāniyamaṁ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyatejāyasva mriyasvetyetattṛtīyaꣳ sthānam’ (chā. u. 5 । 10 । 8) iti । api ca pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti’ (chā. u. 5 । 3 । 3) iti manuṣyaśarīrahetutvena āhutisaṁkhyā saṅkīrtyate, na kīṭapataṅgādiśarīrahetutvena, puruṣaśabdasya manuṣyajātivacanatvāt । api ca pañcamyāmāhutāvapāṁ puruṣavacastvamupadiśyate, na apañcamyāmāhutau puruṣavacastvaṁ pratiṣidhyate, vākyasya dvyarthatādoṣāt । tatra yeṣāmārohāvarohau sambhavataḥ, teṣāṁ pañcamyāmāhutau deha udbhaviṣyati ; anyeṣāṁ tu vinaivāhutisaṁkhyayā bhūtāntaropasṛṣṭābhiradbhirdeha ārapsyate ॥ 18 ॥
smaryate'pi ca loke ॥ 19 ॥
api ca smaryate loke, droṇadhṛṣṭadyumnaprabhṛtīnāṁ sītādraupadīprabhṛtīnāṁ ca ayonijatvam । tatra droṇādīnāṁ yoṣidviṣayā ekā āhutirnāsti ; dhṛṣṭadyumnādīnāṁ tu yoṣitpuruṣaviṣaye dve apyāhutī na staḥ । yathā ca tatra āhutisaṁkhyāniyamānādaro bhavati, evamanyatrāpi bhaviṣyati । balākāpi antareṇaiva retaḥsekaṁ garbhaṁ dhatta iti lokarūḍhiḥ ॥ 19 ॥
darśanācca ॥ 20 ॥
api ca caturvidhe bhūtagrāme jarāyujāṇḍajasvedajodbhijjalakṣaṇe svedajodbhijjayoḥ antareṇaiva grāmyadharmam utpattidarśanāt āhutisaṁkhyānādaro bhavati । evamanyatrāpi bhaviṣyati ॥ 20 ॥
nanu teṣāṁ khalveṣāṁ bhūtānāṁ trīṇyeva bījāni bhavanti āṇḍajaṁ jīvajamudbhijjam’ (chā. u. 6 । 3 । 1) ityatra trividha eva bhūtagrāmaḥ śrūyate ; kathaṁ caturvidhatvaṁ bhūtagrāmasya pratijñātamiti, atrocyate
tṛtīyaśabdāvarodhaḥ saṁśokajasya ॥ 21 ॥
āṇḍajaṁ jīvajamudbhijjam’ (chā. u. 6 । 3 । 1) ityatra tṛtīyenodbhijjaśabdenaiva svedajopasaṅgrahaḥ kṛtaḥ pratyetavyaḥ, ubhayorapi svedajodbhijjayoḥ bhūmyudakodbhedaprabhavatvasya tulyatvāt । sthāvarodbhedāttu vilakṣaṇo jaṅgamodbheda ityanyatra svedajodbhijjayorbhedavāda ityavirodhaḥ ॥ 21 ॥
sābhāvyāpattirupapatteḥ ॥ 22 ॥
iṣṭādikāriṇaścandramasamāruhya tasminyāvatsampātamuṣitvā tataḥ sānuśayā avarohantītyuktam ; athāvarohaprakāraḥ parīkṣyate । tatreyamavarohaśrutirbhavatiathaitamevādhvānaṁ punarnivartante yathetamākāśamākāśādvāyuṁ vāyurbhūtvā dhūmo bhavati dhūmo’ (chā. u. 5 । 10 । 5) bhūtvābhraṁ bhavatyabhraṁ bhūtvā megho bhavati megho bhūtvā pravarṣati’ (chā. u. 5 । 10 । 6) iti । tatra saṁśayaḥkimākāśādisvarūpamevāvarohantaḥ pratipadyante, kiṁ ākāśādisāmyamiti । tatra prāptaṁ tāvatākāśādisvarūpameva pratipadyanta iti । kutaḥ ? evaṁ hi śrutirbhavati ; itarathā lakṣaṇā syāt ; śrutilakṣaṇāviśaye ca śrutirnyāyyā, na lakṣaṇā ; tathā cavāyurbhūtvā dhūmo bhavatiityevamādīnyakṣarāṇi tattatsvarūpāpattau āñjasyena avakalpante ; tasmādākāśādisvarūpapratipattiriti ; evaṁ prāpte, brūmaḥākāśādisāmyaṁ pratipadyanta iti ; candramaṇḍale yat ammayaṁ śarīramupabhogārthamārabdham , tat upabhogakṣaye sati pravilīyamānaṁ sūkṣmamākāśasamaṁ bhavati ; tato vāyorvaśameti ; tato dhūmādibhiḥ sampṛcyata iti । tadetaducyateyathetamākāśamākāśādvāyum’ (chā. u. 5 । 10 । 5) ityevamādinā । kuta etat ? upapatteḥ ; evaṁ hi etadupapadyate ; na hi anyasyānyabhāvo mukhya upapadyate ; ākāśasvarūpapratipattau ca vāyvādikrameṇāvaroho nopapadyate ; vibhutvācca ākāśena nityasambaddhatvāt na tatsādṛśyāpatteranyaḥ tatsambandho ghaṭate । śrutyasambhave ca lakṣaṇāśrayaṇaṁ nyāyyameva । ata ākāśāditulyatāpattireva atra ākāśādibhāva ityupacaryate ॥ 22 ॥
nāticireṇa viśeṣāt ॥ 23 ॥
tatra ākāśādipratipattau prāgvrīhyādibhāvāpatteḥ bhavati viśayaḥkiṁ dīrghaṁ dīrghaṁ kālaṁ pūrvapūrvasādṛśyenāvasthāyottarottarasādṛśyaṁ gacchanti, utālpamalpamiti । tatrāniyamaḥ, niyamakāriṇaḥ śāstrasyābhāvādityevaṁ prāpte, idamāhanāticireṇeti । alpamalpaṁ kālamākāśādibhāvenāvasthāya varṣadhārābhiḥ saha imāṁ bhuvamāpatanti । kuta etat ? viśeṣadarśanāt ; tathā hi vrīhyādibhāvāpatteranantaraṁ viśinaṣṭiato vai khalu durniṣprapataram’ (chā. u. 5 । 10 । 6) iti ; takāra ekaśchāndasyāṁ prakriyāyāṁ lupto mantavyaḥ ; durniṣprapatataraṁ durniṣkramataramduḥkhataramasmādvrīhyādibhāvānniḥsaraṇaṁ bhavatītyarthaḥ ; tat atra duḥkhaṁ niṣprapatanaṁ pradarśayan pūrveṣu sukhaṁ niṣprapatanaṁ darśayati ; sukhaduḥkhatāviśeṣaścāyaṁ niṣprapatanasya kālālpatvadīrghatvanimittaḥ, tasminnavadhau śarīrāniṣpatterupabhogāsambhavāt । tasmādvrīhyādibhāvāpatteḥ prāk alpenaiva kālenāvarohaḥ syāditi ॥ 23 ॥
anyādhiṣṭhiteṣu pūrvavadabhilāpāt ॥ 24 ॥
tasminnevāvarohe pravarṣaṇānantaraṁ paṭhyateta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante’ (chā. u. 5 । 10 । 6) iti । tatra saṁśayaḥkimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo'nuśayino bhavanti, āhosvitkṣetrajñāntarādhiṣṭhiteṣu sthāvaraśarīreṣu saṁśleṣamātraṁ gacchantīti । kiṁ tāvatprāptam ? sthāvarajātyāpannāstatsukhaduḥkhabhājo'nuśayino bhavantīti । kuta etat ? janermukhyārthatvopapatteḥ, sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ, paśuhiṁsādiyogācca iṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ ; tasmānmukhyamevedamanuśayināṁ vrīhyādijanma, śvādijanmavatyathāśvayoniṁ sūkarayoniṁ caṇḍālayoniṁ iti mukhyamevānuśayināṁ śvādijanma tatsukhaduḥkhānvitaṁ bhavati, evaṁ vrīhyādijanmāpīti । evaṁ prāpte brūmaḥ
anyairjīvairadhiṣṭhiteṣu vrīhyādiṣu saṁsargamātramanuśayinaḥ pratipadyante, na tatsukhaduḥkha bhājo bhavanti, pūrvavatyathā vāyudhūmādibhāvo'nuśayināṁ tatsaṁśleṣamātram , evaṁ vrīhyādibhāvo'pi jātisthāvaraiḥ saṁśleṣamātram । kuta etat ? tadvadevehāpyabhilāpāt । ko'bhilāpasya tadvadbhāvaḥ ? karmavyāpāramantareṇa saṅkīrtanamyathā ākāśādiṣu pravarṣaṇānteṣu na kañcitkarmavyāpāraṁ parāmṛśati, evaṁ vrīhyādijanmanyapi । tasmānnāstyatra sukhaduḥkhabhāktvamanuśayinām । yatra tu sukhaduḥkhabhāktvamabhipraiti, parāmṛśati tatra karmavyāpāram — ‘ramaṇīyacaraṇāḥ’ ‘kapūyacaraṇāḥiti । api ca mukhye'nuśayināṁ vrīhyādijanmani, vrīhyādiṣu lūyamāneṣu kaṇḍyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino'nuśayinaḥ pravaseyuḥ ; yo hi jīvo yaccharīramabhimanyate, sa tasminpīḍyamāne pravasatiiti prasiddham ; tatra vrīhyādibhāvādretaḥsigbhāvo'nuśayināṁ nābhilapyeta ; ataḥ saṁsargamātramanuśayināmanyādhiṣṭhiteṣu vrīhyādiṣu bhavati । etena janermukhyārthatvaṁ pratibrūyāt , upabhogasthānatvaṁ ca sthāvarabhāvasya ; na ca vayamupabhogasthānatvaṁ sthāvarabhāvasyāvajānīmahe ; bhavatvanyeṣāṁ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānām etat upabhogasthānam ; candramasastu avarohanto'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe ॥ 24 ॥
aśuddhamiti cenna śabdāt ॥ 25 ॥
yatpunaruktampaśuhiṁsādiyogādaśuddhamādhvarikaṁ karma, tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayināṁ vrīhyādijanma astu ; tatra gauṇī kalpanā anarthiketitatparihriyatena, śāstrahetutvāddharmādharmavijñānasya ; ayaṁ dharmaḥ ayamadharma iti śāstrameva vijñāne kāraṇam , atīndriyatvāttayoḥ ; aniyatadeśakālanimittatvāccayasmindeśe kāle nimitte ca yo dharmo'nuṣṭhīyate, sa eva deśakālanimittāntareṣvadharmo bhavati ; tena na śāstrādṛte dharmādharmaviṣayaṁ vijñānaṁ kasyacidasti । śāstrācca hiṁsānugrahādyātmako jyotiṣṭomo dharma ityavadhāritaḥ, sa kathamaśuddha iti śakyate vaktum । nanuna hiṁsyātsarvā bhūtāniiti śāstrameva bhūtaviṣayāṁ hiṁsām adharma ityavagamayati ; bāḍhamutsargastu saḥ ; apavādo'yaṁagnīṣomīyaṁ paśumālabhetaiti ; utsargāpavādayośca vyavasthitaviṣayatvam ; tasmādviśuddhaṁ karma vaidikam , śiṣṭairanuṣṭhīyamānatvāt anindyamānatvācca ; tena na tasya pratirūpaṁ phalam jātisthāvaratvam । na ca śvādijanmavadapi vrīhyādijanma bhavitumarhati ; taddhi kapūyacaraṇānadhikṛtya ucyate ; naivamiha vaiśeṣikaḥ kaścidadhikāro'sti । ataścandramaṇḍalaskhalitānāmanuśayināṁ vrīhyādisaṁśleṣamātraṁ tadbhāva ityupacaryate ॥ 25 ॥
retaḥsigyogo'tha ॥ 26 ॥
itaśca vrīhyādisaṁśleṣamātraṁ tadbhāvaḥ, yatkāraṇaṁ vrīhyādibhāvasyānantaramanuśayināṁ retaḥsigbhāva āmnāyateyo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati’ (chā. u. 5 । 10 । 6) iti ; na cātra mukhyo retaḥsigbhāvaḥ sambhavati ; cirajāto hi prāptayauvano retaḥsigbhavati ; kathamiva anupacaritaṁ tadbhāvam adyamānānnānugato'nuśayī pratipadyeta ? tatra tāvadavaśyaṁ retaḥsigyoga eva retaḥsigbhāvo'bhyupagantavyaḥ ; tadvat vrīhyādibhāvo'pi vrīhyādiyoga evetyavirodhaḥ ॥ 26 ॥
yoneḥ śarīram ॥ 27 ॥
atha retaḥsigbhāvasyānantaraṁ yonau niṣikte retasi, yoneradhi śarīram anuśayinām anuśayaphalopabhogāya jāyata ityāha śāstramtadya iha ramaṇīyacaraṇāḥ’ (chā. u. 5 । 10 । 7) ityādi ; tasmādapyavagamyatenāvarohe vrīhyādibhāvāvasare taccharīrameva sukhaduḥkhānvitaṁ bhavatīti । tasmāt vrīhyādisaṁśleṣamātramanuśayināṁ tajjanmeti siddham ॥ 27 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya prathamaḥ pādaḥ
atikrānte pāde pañcāgnividyāmudāhṛtya jīvasya saṁsāragatiprabhedaḥ prapañcitaḥ ; idānīṁ tasyaivāvasthābhedaḥ prapañcyate । idamāmanantisa yatra prasvapiti’ (bṛ. u. 4 । 3 । 9) ityupakramyana tatra rathā na rathayogā na panthāno bhavantyatha rathārathayogānpathaḥ sṛjateityādi । tatra saṁśayaḥkiṁ prabodhe iva svapne'pi pāramārthikī sṛṣṭiḥ, āhosvinmāyāmayīti । tatra tāvatpratipādyate
sandhye sṛṣṭirāha hi ॥ 1 ॥
sandhye tathyarūpā sṛṣṭiriti ; sandhyamiti svapnasthānamācaṣṭe, vede prayogadarśanāt — ‘sandhyaṁ tṛtīyaꣳ svapnasthānamiti ; dvayorlokasthānayoḥ prabodhasamprasādasthānayorvā sandhau bhavatīti sandhyam ; tasminsandhye sthāne tathyarūpaiva sṛṣṭirbhavitumarhatikutaḥ ? — yataḥ pramāṇabhūtā śrutirevamāhaatha rathārathayogānpathaḥ sṛjate’ (bṛ. u. 4 । 3 । 10) ityādi ; ‘sa hi kartāiti ca upasaṁhārāt evamevāvagamyate ॥ 1 ॥
nirmātāraṁ caike putrādayaśca ॥ 2 ॥
api ca eke śākhinaḥ asminneva sandhye sthāne kāmānāṁ nirmātāramātmānamāmanantiya eṣa supteṣu jāgarti kāmaṁ kāmaṁ puruṣo nirmimāṇaḥ’ (ka. u. 2 । 2 । 8) iti ; putrādayaśca tatra kāmā abhipreyantekāmyanta iti । nanu kāmaśabdenecchāviśeṣā evocyeran ; na, śatāyuṣaḥ putrapautrānvṛṇīṣva’ (ka. u. 1 । 1 । 23) iti prakṛtya ante kāmānāṁ tvā kāmabhājaṁ karomi’ (ka. u. 1 । 1 । 24) iti prakṛteṣu tatra putrādiṣu kāmaśabdasya prayuktatvāt । prājñaṁ cainaṁ nirmātāraṁ prakaraṇavākyaśeṣābhyāṁ pratīmaḥ । prājñasya hīdaṁ prakaraṇamanyatra dharmādanyatrādharmāt’ (ka. u. 1 । 2 । 14) ityādi ; tadviṣaya eva ca vākyaśeṣo'pitadeva śukraṁ tadbrahma tadevāmṛtamucyate । tasmiṅllokāḥ śritāḥ sarve tadu nātyeti kaścana’ (ka. u. 2 । 2 । 8) iti । prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā jāgaritāśrayā, tathā svapnāśrayāpi sṛṣṭirbhavitumarhati ; tathā ca śrutiḥatho khalvāhurjāgaritadeśa evāsyaiṣa iti yānyeva jāgratpaśyati tāni suptaḥ’ (bṛ. u. 4 । 3 । 14) iti svapnajāgaritayoḥ samānanyāyatāṁ śrāvayati । tasmāttathyarūpaiva sandhye sṛṣṭiriti ॥ 2 ॥
evaṁ prāpte, pratyāha
māyāmātraṁ tu kārtsnyenānabhivyaktasvarūpatvāt ॥ 3 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । naitadastiyaduktam , sandhye sṛṣṭiḥ pāramārthikīti ; māyaiva sandhye sṛṣṭiḥ, na paramārthagandho'pyasti । kutaḥ ? kārtsnyenānabhivyaktasvarūpatvātna hi kārtsnyena paramārthavastudharmeṇa abhivyaktasvarūpaḥ svapnaḥ । kiṁ punaratra kārtsnyamabhipretam ? deśakālanimittasampattiḥ abādhaśca । na hi paramārthavastuviṣayāṇi deśakālanimittāni abādhaśca svapne sambhāvyante । na tāvatsvapne rathādīnāmucito deśaḥ sambhavati ; na hi saṁvṛte dehadeśe rathādayo'vakāśaṁ labheran । syādetatbahirdehāt svapnaṁ drakṣyati, deśāntaritadravyagrahaṇāt ; darśayati ca śrutiḥ bahirdehātsvapnambahiṣkulāyādamṛtaścaritvā । sa īyate'mṛto yatra kāmam’ (bṛ. u. 4 । 3 । 12) iti ; sthitigatipratyayabhedaśca na aniṣkrānte jantau sāmañjasyamaśnuvītaiti । netyucyatena hi suptasya jantoḥ kṣaṇamātreṇa yojanaśatāntaritaṁ deśaṁ paryetuṁ viparyetuṁ ca tataḥ sāmarthyaṁ sambhāvyate ; kvacicca pratyāgamanavarjitaṁ svapnaṁ śrāvayatikuruṣvahamadya śayāno nidrayābhiplutaḥ, svapne pañcālānabhigataśca asminpratibuddhaścaiti ; dehāccedapeyāt , pañcāleṣveva pratibudhyeta , tānasāvabhigata iti ; kuruṣveva tu pratibudhyate । yena ca ayaṁ dehena deśāntaramaśnuvāno manyate, tamanye pārśvasthāḥ śayanadeśa eva paśyanti । yathābhūtāni ca ayaṁ deśāntarāṇi svapne paśyati, na tāni tathābhūtānyeva bhavanti ; paridhāvaṁścetpaśyet , jāgradvat vastubhūtamarthamākalayet । darśayati ca śrutirantareva dehe svapnam — ‘sa yatraitatsvapnyayā caratiityupakramya sve śarīre yathākāmaṁ parivartate’ (bṛ. u. 2 । 1 । 18) iti । ataśca śrutyupapattivirodhādbahiṣkulāyaśrutiḥ gauṇī vyākhyātavyābahiriva kulāyāt amṛtaścaritvetiyo hi vasannapi śarīre na tena prayojanaṁ karoti, sa bahiriva śarīrādbhavatiiti । sthitigatipratyayabhedo'pyevaṁ sati vipralambha evābhyupagantavyaḥ
kālavisaṁvādo'pi ca svapne bhavatirajanyāṁ supto vāsaraṁ bhārate varṣe manyate ; tathā muhūrtamātravartini svapne kadācit bahūn varṣapūgān ativāhayati । nimittānyapi ca svapne na buddhaye karmaṇe ucitāni vidyante ; karaṇopasaṁhārāddhi nāsya rathādigrahaṇāya cakṣurādīni santi ; rathādinirvartane'pi kuto'sya nimeṣamātreṇa sāmarthyaṁ dārūṇi  । bādhyante caite rathādayaḥ svapnadṛṣṭāḥ prabodhe ; svapna eva ca ete sulabhabādhā bhavanti, ādyantayorvyabhicāradarśanātratho'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ sampadyate, manuṣyo'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ । spaṣṭaṁ cābhāvaṁ rathādīnāṁ svapne śrāvayati śāstramna tatra rathā na rathayogā na panthāno bhavanti’ (bṛ. u. 4 । 3 । 10) ityādi । tasmānmāyāmātraṁ svapnadarśanam ॥ 3 ॥
sūcakaśca hi śruterācakṣate ca tadvidaḥ ॥ 4 ॥
māyāmātratvāttarhi na kaścitsvapne paramārthagandho'stītinetyucyatesūcakaśca hi svapno bhavati bhaviṣyatoḥ sādhvasādhunoḥ ; tathā hi śrūyateyadā karmasu kāmyeṣu striyaꣳ svapneṣu paśyati । samṛddhiṁ tatra jānīyāttasminsvapnanidarśane’ (chā. u. 5 । 2 । 8) iti ; tathāpuruṣaṁ kṛṣṇaṁ kṛṣṇadantaṁ paśyati sa enaṁ hantiityevamādibhiḥ svapnairacirajīvitvamāvedyata iti śrāvayati ; ācakṣate ca svapnādhyāyavidaḥkuñjarārohaṇādīni svapne dhanyāni, kharayānādīnyadhanyāniiti ; mantradevatādravyaviśeṣanimittāśca kecitsvapnāḥ satyārthagandhino bhavantīti manyante । tatrāpi bhavatu nāma sūcyamānasya vastunaḥ satyatvam ; sūcakasya tu strīdarśanāderbhavatyeva vaitathyam , bādhyamānatvādityabhiprāyaḥ ; tasmādupapannaṁ svapnasya māyāmātratvam
yaduktam — ‘āha hiiti tadevaṁ sati bhāktaṁ vyākhyātavyamyathālāṅgalaṁ gavādīnudvahatiiti nimittamātratvādevamucyate, na tu pratyakṣameva lāṅgalaṁ gavādīnudvahati ; evaṁ nimittamātratvātsupto rathādīnsṛjate, ‘sa hi kartā’ — iti ca ucyate ; na tu pratyakṣameva supto rathādīnsṛjati । nimittatvaṁ tu asya rathādipratibhānanimittamodatrāsādidarśanāttannimittabhūtayoḥ sukṛtaduṣkṛtayoḥ kartṛtveneti vaktavyam । api ca jāgarite viṣayendriyasaṁyogāt ādityādijyotirvyatikarācca ātmanaḥ svayaṁjyotiṣṭvaṁ durvivecanamiti tadvivecanāya svapna upanyastaḥ ; tatra yadi rathādisṛṣṭivacanaṁ śrutyā nīyeta, tataḥ svayaṁjyotiṣṭvaṁ na nirṇītaṁ syāt ; tasmādrathādyabhāvavacanaṁ śrutyā, rathādisṛṣṭivacanaṁ tu bhaktyeti vyākhyeyam । etena nirmāṇaśravaṇaṁ vyākhyātam । yadapyuktam — ‘prājñamenaṁ nirmātāramāmanantiiti, tadapyasat , śrutyantare svayaṁ vihatya svayaṁ nirmāya svena bhāsā svena jyotiṣā prasvapiti’ (bṛ. u. 4 । 3 । 9) iti jīvavyāpāraśravaṇāt ; ihāpi ya eṣa supteṣu jāgarti’ (ka. u. 2 । 2 । 8) iti prasiddhānuvādājjīva evāyaṁ kāmānāṁ nirmātā saṅkīrtyate ; tasya tu vākyaśeṣeṇatadeva śukraṁ tadbrahmaiti jīvabhāvaṁ vyāvartya brahmabhāva upadiśyatetattvamasi’ (chā. u. 6 । 9 । 4) ityādivatiti na brahmaprakaraṇaṁ virudhyate । na cāsmābhiḥ svapne'pi prājñavyāpāraḥ pratiṣidhyate, tasya sarveśvaratvāt sarvāsvapyavasthāsvadhiṣṭhātṛtvopapatteḥ ; pāramārthikastu nāyaṁ sandhyāśrayaḥ sargaḥ viyadādisargavatityetāvatpratipādyate ; na ca viyadādisargasyāpyātyantikaṁ satyatvamasti ; pratipāditaṁ hi tadananyatvamārambhaṇaśabdādibhyaḥ’ (bra. sū. 2 । 1 । 14) ityatra samastasya prapañcasya māyāmātratvam । prāk tu brahmātmatvadarśanāt viyadādiprapañco vyavasthitarūpo bhavati ; sandhyāśrayastu prapañcaḥ pratidinaṁ bādhyateityato vaiśeṣikamidaṁ sandhyasya māyāmātratvamuditam ॥ 4 ॥
parābhidhyānāttu tirohitaṁ tato hyasya bandhaviparyayau ॥ 5 ॥
athāpi syātparasyaiva tāvadātmanoṁ'śaḥ jīvaḥagneriva visphuliṅgaḥ ; tatraivaṁ sati yathā agnivisphuliṅgayoḥ samāne dahanaprakāśanaśaktī bhavataḥ, evaṁ jīveśvarayorapi jñānaiśvaryaśaktī ; tataśca jīvasya jñānaiśvaryavaśāt sāṅkalpikī svapne rathādisṛṣṭirbhaviṣyatīti । atrocyatesatyapi jīveśvarayoraṁśāṁśibhāve pratyakṣameva jīvasyeśvaraviparītadharmatvam । kiṁ punarjīvasya īśvarasamānadharmatvaṁ nāstyeva ? na nāstyeva ; vidyamānamapi tat tirohitam avidyādivyavadhānāt । tatpunastirohitaṁ sat parameśvaramabhidhyāyato yatamānasya jantorvidhūtadhvāntasyatimiratiraskṛteva dṛkśaktiḥ auṣadhavīryātīśvaraprasādāt saṁsiddhasya kasyacidevāvirbhavati, na svabhāvata eva, sarveṣāṁ jantūnām । kutaḥ ? tato hi īśvarāddhetoḥ, asya jīvasya, bandhamokṣau bhavataḥīśvarasvarūpāparijñānāt bandhaḥ, tatsvarūpaparijñānāttu mokṣaḥ । tathā ca śrutiḥjñātvā devaṁ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ । tasyābhidhyānāttṛtīyaṁ dehabhede viśvaiśvaryaṁ kevala āptakāmaḥ’ (śve. u. 1 । 11) ityevamādyā ॥ 5 ॥
dehayogādvā so'pi ॥ 6 ॥
kasmātpunarjīvaḥ paramātmāṁśa eva san tiraskṛtajñānaiśvaryo bhavati ? yuktaṁ tu jñānaiśvaryayoratiraskṛtatvam , visphuliṅgasyeva dahanaprakāśanayoḥiti । ucyatesatyamevaitat ; so'pi tu jīvasya jñānaiśvaryatirobhāvaḥ, dehayogāt dehendriyamanobuddhiviṣayavedanādiyogāt bhavati । asti ca atropamāyathā agnerdahanaprakāśanasampannasyāpyaraṇigatasya dahanaprakāśane tirohite bhavataḥ, yathā bhasmacchannasyaevamavidyāpratyupasthāpitanāmarūpakṛtadehādyupādhiyogāt tadavivekabhramakṛto jīvasya jñānaiśvaryatirobhāvaḥ । vāśabdo jīvasya īśvarāt anyatvaśaṅkāvyāvṛttyarthaḥ । nanvanya eva jīvaḥ īśvarādastu, tiraskṛtajñānaiśvaryatvāt ; kiṁ dehayogakalpanayā ? netyucyatena hi anyatvaṁ jīvasya īśvarādupapadyateseyaṁ devataikṣata’ (chā. u. 6 । 3 । 2) ityupakramya anena jīvenātmanānupraviśya’ (chā. u. 6 । 3 । 2) ityātmaśabdena jīvasya parāmarśāt ; tatsatyaꣳ sa ātmā tattvamasi śvetaketo’ (chā. u. 6 । 8 । 7) iti ca jīvāya upadiśati īśvarātmatvam ; ataḥ ananya eva īśvarājjīvaḥ san dehayogāttirohitajñānaiśvaryo bhavati । ataśca na sāṅkalpikī jīvasya svapne rathādisṛṣṭirghaṭate ; yadi ca sāṅkalpikī svapne rathādisṛṣṭiḥ syāt , naivāniṣṭaṁ kaścitsvapnaṁ paśyet , na hi kaścidaniṣṭaṁ saṅkalpayate । yatpunaruktamjāgaritadeśaśrutiḥ svapnasya satyatvaṁ khyāpayatīti, na tatsāmyavacanaṁ satyatvābhiprāyam , svayaṁjyotiṣṭvavirodhāt , śrutyaiva ca svapne rathādyabhāvasya darśitatvāt ; jāgaritaprabhavavāsanānirmitatvāttu svapnasya tattulyanirbhāsatvābhiprāyaṁ tat । tasmādupapannaṁ svapnasya māyāmātratvam ॥ 6 ॥
tadabhāvo nāḍīṣu tacchruterātmani ca ॥ 7 ॥
tatra saṁśayaḥkimetāni nāḍyādīni parasparanirapekṣatayā bhinnāni suṣuptisthānāni, āhosvitparasparāpekṣayā ekaṁ suṣuptisthānamiti । kiṁ tāvatprāptam ? bhinnānīti । kutaḥ ? ekārthatvātna hi ekārthānāṁ kvacitparasparāpekṣatvaṁ dṛśyate vrīhiyavādīnām ; nāḍyādīnāṁ ca ekārthatā suṣuptau dṛśyate, nāḍīṣu sṛpto bhavati’ (chā. u. 8 । 6 । 3) purītati śete’ (bṛ. u. 2 । 1 । 19) iti ca tatra tatra saptamīnirdeśasya tulyatvāt । nanu naivaṁ sati saptamīnirdeśo dṛśyatesatā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti ; naiṣa doṣaḥ, tatrāpi saptamyarthasya gamyamānatvātvākyaśeṣo hi tatra āyatanaiṣī jīvaḥ sat upasarpatītyāhaanyatrāyatanamalabdhvā prāṇamevāśrayate’ (chā. u. 6 । 8 । 2) iti ; prāṇaśabdena tatra prakṛtasya sata upādānāt ; āyatanaṁ ca saptamyarthaḥ, saptamīnirdeśo'pi tatra vākyaśeṣe dṛśyatesati sampadya na viduḥ sati sampadyāmahe’ (chā. u. 6 । 9 । 2) iti । sarvatra ca viśeṣavijñānoparamalakṣaṇaṁ suṣuptaṁ na viśiṣyate । tasmādekārthatvāt nāḍyādīnāṁ vikalpena kadācit kiñcitsthānaṁ svāpāyopasarpatiiti
evaṁ prāpte, pratipādyatetadabhāvo nāḍīṣvātmani ceti । tadabhāva iti, tasya prakṛtasya svapnadarśanasya abhāvaḥ suṣuptamityarthaḥ ; nāḍīṣvātmani ceti samuccayena etāni nāḍyādīni svāpāyopasarpati, na vikalpenaityarthaḥ । kutaḥ ? tacchruteḥ ; tathā hi sarveṣāmeva nāḍyādīnāṁ tatra tatra suṣuptisthānatvaṁ śrūyate ; tacca samuccaye saṅgṛhītaṁ bhavati ; vikalpe hyeṣām , pakṣe bādhaḥ syāt । nanu ekārthatvādvikalpo nāḍyādīnāṁ vrīhiyavādivatityuktam ; netyucyatena hi ekavibhaktinirdeśamātreṇa ekārthatvaṁ vikalpaśca āpatati, nānārthatvasamuccayayorapyekavibhaktinirdeśadarśanātprāsāde śete paryaṅke śete ityevamādiṣu , tathā ihāpi nāḍīṣu purītati brahmaṇi ca svapitīti upapadyate samuccayaḥ ; tathā ca śrutiḥtāsu tadā bhavati yadā suptaḥ svapnaṁ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati’ (kau. u. 4 । 19) iti samuccayaṁ nāḍīnāṁ prāṇasya ca suṣuptau śrāvayati, ekavākyopādānāt ; prāṇasya ca brahmatvaṁ samadhigataṁprāṇastathānugamāt’ (bra. sū. 1 । 1 । 28) ityatra । yatrāpi nirapekṣā iva nāḍīḥ suṣuptisthānatvena śrāvayatiāsu tadā nāḍīṣu sṛpto bhavati’ (chā. u. 8 । 6 । 3) iti, tatrāpi pradeśāntaraprasiddhasya brahmaṇo'pratiṣedhāt nāḍīdvāreṇa brahmaṇyevāvatiṣṭhata iti pratīyate ; na caivamapi nāḍīṣu saptamī virudhyate, nāḍībhirapi brahmopasarpan sṛpta eva nāḍīṣu bhavatiyo hi gaṅgayā sāgaraṁ gacchati, gata eva sa gaṅgāyāṁ bhavati । api ca atra raśmināḍīdvārātmakasya brahmalokamārgasya vivakṣitatvāt nāḍīstutyarthaṁ sṛptisaṅkīrtanamnāḍīṣu sṛpto bhavati’ (chā. u. 8 । 6 । 3) ityuktvā taṁ na kaścana pāpmā spṛśati’ (chā. u. 8 । 6 । 3) iti bruvan nāḍīḥ praśaṁsati ; bravīti ca pāpmasparśābhāve hetum tejasā hi tadā sampanno bhavati’ (chā. u. 8 । 6 । 3) ititejasā nāḍīgatena pittākhyena abhivyāptakaraṇo na bāhyān viṣayānīkṣata ityarthaḥ ; athavā tejaseti brahmaṇa evāyaṁ nirdeśaḥ, śrutyantare ; brahmaiva teja eva’ (bṛ. u. 4 । 4 । 7) iti tejaḥśabdasya brahmaṇi prayuktatvāt ; brahmaṇā hi tadā sampanno bhavati nāḍīdvāreṇa, atastaṁ na kaścana pāpmā spṛśatītyarthaḥbrahmasampattiśca pāpmasparśābhāve hetuḥ samadhigataḥ sarve pāpmāno'to nivartante'pahatapāpmā hyeṣa brahmalokaḥ’ (chā. u. 8 । 4 । 1) ityādiśrutibhyaḥ ; evaṁ ca sati pradeśāntaraprasiddhena brahmaṇā suṣuptisthānenānugato nāḍīnāṁ samuccayaḥ samadhigato bhavati । tathā purītato'pi brahmaprakriyāyāṁ saṅkīrtanāt tadanuguṇameva suṣuptisthānatvaṁ jñāyateya eṣo'ntarhṛdaya ākāśastasmiñśete’ (bṛ. u. 2 । 1 । 17) iti hṛdayākāśe suṣuptisthāne prakṛte idamucyatepurītati śete’ (bṛ. u. 2 । 1 । 19) iti ; purītaditi hṛdayapariveṣṭanamucyate ; tadantarvartinyapi hṛdayākāśe śayānaḥ śakyatepurītati śeteiti vaktumprākāraparikṣipte'pi hi pure vartamānaḥ prākāre vartata ityucyate ; hṛdayākāśasya ca brahmatvaṁ samadhigatam dahara uttarebhyaḥ’ (bra. sū. 1 । 3 । 14) ityatra । tathā nāḍīpurītatsamuccayo'pi tābhiḥ pratyavasṛpya purītati śete’ (bṛ. u. 2 । 1 । 19) ityekavākyopādānāt avagamyate । satprājñayośca prasiddhameva brahmatvam । evametāsu śrutiṣu trīṇyeva suṣuptisthānāni saṅkīrtitānināḍyaḥ purītat brahma ceti ; tatrāpi dvāramātraṁ nāḍyaḥ purītacca, brahmaiva tu ekam anapāyi suṣuptisthānam । api ca nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavatitatrāsya karaṇāni vartanta iti ; na hi upādhisambandhamantareṇa svata eva jīvasyādhāraḥ kaścitsambhavati, brahmāvyatirekeṇa svamahimapratiṣṭhitatvāt । brahmādhāratvamapyasya suṣupte naiva ādhārādheyabhedābhiprāyeṇa ucyate । kathaṁ tarhi ? tādātmyābhiprāyeṇa ; yata āhasatā somya tadā sampanno bhavati svamapīto bhavati’ (chā. u. 6 । 8 । 1) itisvaśabdena ātmā abhilapyate, svarūpamāpannaḥ supto bhavatītyarthaḥ । api ca na kadācijjīvasya brahmaṇā sampattirnāsti, svarūpasyānapāyitvāt ; svapnajāgaritayostūpādhisamparkavaśāt pararūpāpattimivāpekṣya tadupaśamātsuṣupteḥ svarūpāpattirvivakṣyate — ‘svamapīto bhavatiiti ; ataśca suṣuptāvasthāyāṁ kadācitsatā sampadyate, kadācinna sampadyateityayuktam । api ca sthānavikalpābhyupagame'pi viśeṣavijñānopaśamalakṣaṇaṁ tāvatsuṣuptaṁ na kvacidviśiṣyate ; tatra sati sampannastāvat ekatvāt na vijānātīti yuktam , tatkena kaṁ vijānīyāt’ (chā. u. 2 । 4 । 14) iti śruteḥ ; nāḍīṣu purītati ca śayānasya na kiñcit avijñāne kāraṇaṁ śakyaṁ vijñātum , bhedaviṣayatvāt , yatra anyadiva syāttatrānyo'nyatpaśyet’ (bṛ. u. 4 । 3 । 31) iti śruteḥ । nanu bhedaviṣayasyāpyatidūrādikāraṇamavijñāne syāt ; bāḍhamevaṁ syāt , yadi jīvaḥ svataḥ paricchinno'bhyupagamyetayathā viṣṇumitraḥ pravāsī svagṛhaṁ na paśyatīti ; na tu jīvasyopādhivyatirekeṇa paricchedo vidyate ; upādhigatamevātidūrādikāraṇam avijñāne iti yadyucyeta, tathāpyupādherupaśāntatvāt satyeva sampannaḥ na vijānātīti yuktam । na ca vayamiha tulyavat nāḍyādisamuccayaṁ pratipādayāmaḥ ; na hi nāḍyaḥ suptisthānaṁ purītacca ityanena vijñānena kiñcitprayojanamasti ; na hyetadvijñānapratibaddhaṁ kiñcitphalaṁ śrūyate ; nāpyetadvijñānaṁ phalavataḥ kasyacidaṅgamupadiśyate । brahma tu anapāyi suptisthānamityetatpratipādayāmaḥ ; tena tu vijñānena prayojanamasti jīvasya brahmātmatvāvadhāraṇaṁ svapnajāgaritavyavahāravimuktatvāvadhāraṇaṁ ca । tasmādātmaiva suptisthānam ॥ 7 ॥
ataḥ prabodho'smāt ॥ 8 ॥
yasmācca ātmaiva suptisthānam , ata eva ca kāraṇāt nityavadeva asmādātmanaḥ prabodhaḥ svāpādhikāre śiṣyate, kuta etadāgāt’ (bṛ. u. 2 । 1 । 16) ityasya praśnasya prativacanāvasareyathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ’ (bṛ. u. 2 । 1 । 20) ityādinā, sata āgamya na viduḥ sata āgacchāmahe’ (chā. u. 6 । 10 । 2) iti ca । vikalpyamāneṣu tu suṣuptisthāneṣu , kadācinnāḍībhyaḥ pratibudhyate kadācitpurītataḥ kadācidātmanaḥityaśāsiṣyat । tasmādapyātmaiva suptisthānamiti ॥ 8 ॥
sa eva tu karmānusmṛtiśabdavidhibhyaḥ ॥ 9 ॥
tasyāḥ punaḥ satsampatteḥ pratibudhyamānaḥ kiṁ ya eva satsampannaḥ sa eva pratibudhyate, uta sa anyo iti cintyate । tatra prāptaṁ tāvataniyama iti । kutaḥ ? yadā hi jalarāśau kaścijjalabinduḥ prakṣipyate, jalarāśireva sa tadā bhavati, punaruddharaṇe ca sa eva jalabindurbhavatiiti duḥsampādamtadvat suptaḥ pareṇaikatvamāpannaḥ samprasīdatīti na sa eva punarutthātumarhati ; tasmāt sa eva īśvaro anyo jīvaḥ pratibudhyate iti
evaṁ prāpte, idamāhasa eva tu jīvaḥ suptaḥ svāsthyaṁ gataḥ punaruttiṣṭhati, nānyaḥ । kasmāt ? karmānusmṛtiśabdavidhibhyaḥ । vibhajya hetuṁ darśayiṣyāmi । karmaśeṣānuṣṭhānadarśanāttāvatsa evotthātumarhati nānyaḥ ; tathā hipūrvedyuranuṣṭhitasya karmaṇaḥ aparedyuḥ śeṣamanutiṣṭhandṛśyate ; na cānyena sāmikṛtasya karmaṇaḥ anyaḥ śeṣakriyāyāṁ pravartitumutsahate, atiprasaṅgāt ; tasmādeka eva pūrvedyuraparedyuśca ekasya karmaṇaḥ karteti gamyate । itaśca sa evottiṣṭhati, yatkāraṇam atīte'hani ahamado'drākṣamiti pūrvānubhūtasya paścātsmaraṇam anyasyotthāne nopapadyate ; na hyanyadṛṣṭam anyo'nusmartumarhati ; so'hamasmīti ca ātmānusmaraṇamātmāntarotthāne nāvakalpate । śabdebhyaśca tasyaivotthānamavagamyate ; tathā hipunaḥ pratinyāyaṁ pratiyonyādravati buddhāntāyaiva’ (bṛ. u. 4 । 3 । 16) imāḥ sarvāḥ prajā aharahargacchantya etaṁ brahmalokaṁ na vindanti’ (chā. u. 8 । 3 । 2) ta iha vyāghro siꣳho vṛko varāho kīṭo pataṅgo daꣳśo maśako yadyadbhavanti tadābhavanti’ (chā. u. 6 । 9 । 3) ityevamādayaḥ śabdāḥ svāpaprabodhādhikārapaṭhitā na ātmāntarotthāne sāmañjasyam īyuḥ । karmavidyāvidhibhyaścaivamevāvagamyate ; anyathā hi karmavidyāvidhayo'narthakāḥ syuḥ । anyotthānapakṣe hi suptamātro mucyata ityāpadyeta । evaṁ cetsyāt , vada kiṁ kālāntaraphalena karmaṇā vidyayā kṛtaṁ syāt ? api ca anyotthānapakṣe yadi tāvaccharīrāntare vyavaharamāṇo jīva uttiṣṭhet , tatratyavyavahāralopaprasaṅgaḥ syāt ; atha tatra supta uttiṣṭhet , kalpanānarthakyaṁ syāt । yo hi yasmin śarīre suptaḥ saḥ tasmin nottiṣṭhati, anyasmin śarīre suptaḥ anyasminnuttiṣṭhatīti ko'syām kalpanāyāṁ lābhaḥ syāt ? atha mukta uttiṣṭhet , antavānmokṣa āpadyeta ; nivṛttāvidyasya ca punarutthānamanupapannam । etena īśvarasyotthānaṁ pratyuktam , nityanivṛttāvidyatvāt । akṛtābhyāgamakṛtavipraṇāśau ca durnivārāvanyotthānapakṣe syātām । tasmātsa evottiṣṭhati, nānya iti । yatpunaruktamyathā jalarāśau prakṣipto jalabindurnoddhartuṁ śakyate, evaṁ sati sampanno jīvo notpatitumarhatīti, tatparihriyateyuktaṁ tatra vivekakāraṇābhāvāt jalabindoranuddharaṇam , iha tu vidyate vivekakāraṇamkarma ca avidyā ca, iti vaiṣamyam ; dṛśyate ca durvivecayorapyasmajjātīyaiḥ kṣīrodakayoḥ saṁsṛṣṭayoḥ haṁsena vivecanam । api ca na jīvo nāma kaścitparasmādanyo vidyate, yo jalabinduriva jalarāśeḥ sato vivicyeta ; sadeva tu upādhisamparkājjīva ityupacaryate ityasakṛtprapañcitam ; evaṁ sati yāvadekopādhigatā bandhānuvṛttiḥ, tāvadekajīvavyavahāraḥ ; upādhyantaragatāyāṁ tu bandhānuvṛttau jīvāntaravyavahāraḥ ; sa evāyamupādhiḥ svāpaprabodhayoḥ bījāṅkuranyāyenaityataḥ sa eva jīvaḥ pratibudhyata iti yuktam ॥ 9 ॥
mugdhe'rdhasampattiḥ pariśeṣāt ॥ 10 ॥
asti mugdho nāma, yaṁ mūrchita iti laukikāḥ kathayanti ; sa tu kimavastha iti parīkṣāyām , ucyatetisrastāvadavasthāḥ śarīrasthasya jīvasya prasiddhāḥjāgaritaṁ svapnaḥ suṣuptamiti ; caturthī śarīrādapasṛptiḥ ; na tu pañcamī kācidavasthā jīvasya śrutau smṛtau prasiddhā asti ; tasmāccatasṛṇāmevāvasthānāmanyatamāvasthā mūrchāiti
evaṁ prāpte, brūmaḥna tāvanmugdho jāgaritāvastho bhavitumarhati ; na hyayamindriyairviṣayānīkṣate । syādetatiṣukāranyāyena mugdho bhaviṣyatiyathā iṣukāro jāgradapi iṣvāsaktamanastayā nānyānviṣayānīkṣate, evaṁ mugdho musalasampātādijanitaduḥkhānubhavavyagramanastayā jāgradapi nānyānviṣayānīkṣata iti ; na, acetayamānatvāt ; iṣukāro hi vyāpṛtamanā bravītiiṣumevāhametāvantaṁ kālamupalabhamāno'bhūvamiti, mugdhastu labdhasaṁjño bravītiandhe tamasyahametāvantaṁ kālaṁ prakṣipto'bhūvam , na kiñcinmayā cetitamiti । jāgrataścaikaviṣayaviṣaktacetaso'pi deho vidhriyate ; mugdhasya tu deho dharaṇyāṁ patati । tasmāt na jāgarti । nāpi svapnānpaśyati, niḥsaṁjñakatvāt । nāpi mṛtaḥ, prāṇoṣmaṇorbhāvātmugdhe hi jantau mṛto'yaṁ syānna mṛta iti saṁśayānāḥ, ūṣmāsti nāstīti hṛdayadeśamālabhante niścayārthaṁ, prāṇosti nāstīti ca nāsikādeśam ; yadi prāṇoṣmaṇorastitvaṁ nāvagacchanti, tato mṛto'yamityadhyavasāya dahanāyāraṇyaṁ nayanti ; atha tu prāṇamūṣmāṇaṁ pratipadyante, tato nāyaṁ mṛta ityadhyavasāya saṁjñālābhāya bhiṣajyanti ; punarutthānācca na diṣṭaṁ gataḥ ; na hi yamarāṣṭrātpratyāgacchati । astu tarhi suṣuptaḥ, niḥsaṁjñatvāt , amṛtatvācca ; na, vailakṣaṇyātmugdhaḥ kadācicciramapi nocchvasiti, savepathurasya deho bhavati, bhayānakaṁ ca vadanam , visphārite netre ; suṣuptastu prasannavadanastulyakālaṁ punaḥ punarucchvasiti, nimīlite asya netre bhavataḥ, na cāsya deho vepate ; pāṇipeṣaṇamātreṇa ca suṣuptamutthāpayanti, na tu mugdhaṁ mudgaraghātenāpi । nimittabhedaśca bhavati mohasvāpayoḥmusalasampātādinimittatvānmohasya, śramanimittatvācca svāpasya । na ca loke'sti prasiddhiḥmugdhaḥ suptaḥ iti । pariśeṣādardhasampattirmugdhatetyavagacchāmaḥniḥsaṁjñatvāt sampannaḥ, itarasmācca vailakṣaṇyādasampannaḥ iti
kathaṁ punarardhasampattirmugdhateti śakyate vaktum ? yāvatā suṣuptaṁ prati tāvaduktaṁ śrutyāsatā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti, atra steno'steno bhavati’ (bṛ. u. 4 । 3 । 22) naitaṁ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṁ na duṣkṛtam’ (chā. u. 8 । 4 । 1) ityādi ; jīve hi sukṛtaduṣkṛtayoḥ prāptiḥ sukhitvaduḥkhitvapratyayotpādanena bhavati ; na ca sukhitvapratyayo duḥkhitvapratyayo suṣupte vidyate ; mugdhe'pi tau pratyayau naiva vidyete ; tasmāt upādhyupaśamāt suṣuptavanmugdhe'pi kṛtsnasampattireva bhavitumarhati, nārdhasampattiriti । atrocyatena brūmaḥmugdhe'rdhasampattirjīvasya brahmaṇā bhavatīti । kiṁ tarhi ? ardhena suṣuptapakṣasya bhavati mugdhatvam , ardhenāvasthāntarapakṣasyaiti brūmaḥ ; darśite ca mohasya svāpena sāmyavaiṣamye । dvāraṁ caitat maraṇasya ; yadāsya sāvaśeṣaṁ karma bhavati, tadā vāṅmanase pratyāgacchataḥ ; yadā tu niravaśeṣaṁ karma bhavati, tadā prāṇoṣmāṇāvapagacchataḥ । tasmādardhasampattiṁ brahmavida icchanti । yattūktamna pañcamī kācidavasthā prasiddhāstīti, naiṣa doṣaḥ ; kādācitkīyamavastheti na prasiddhā syāt । prasiddhā caiṣā lokāyurvedayoḥ । ardhasampattyabhyupagamācca na pañcamī gaṇyata ityanavadyam ॥ 10 ॥
na sthānato'pi parasyobhayaliṅgaṁ sarvatra hi ॥ 11 ॥
yena brahmaṇā suṣuptyādiṣu jīva upādhyupaśamātsampadyate, tasyedānīṁ svarūpaṁ śrutivaśena nirdhāryate । santyubhayaliṅgāḥ śrutayo brahmaviṣayāḥsarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ’ (chā. u. 3 । 14 । 2) ityevamādyāḥ saviśeṣaliṅgāḥ ; asthūlamanaṇvahrasvamadīrgham’ (bṛ. u. 3 । 8 । 8) ityevamādyāśca nirviśeṣaliṅgāḥ । kimāsu śrutiṣu ubhayaliṅgaṁ brahma pratipattavyam , utānyataraliṅgam ; yadāpyanyataraliṅgam , tadāpi saviśeṣam , uta nirviśeṣamiti mīmāṁsyate । tatra ubhayaliṅgaśrutyanugrahāt ubhayaliṅgameva brahma ityevaṁ prāpte brūmaḥna tāvatsvata eva parasya brahmaṇa ubhayaliṅgatvamupapadyate ; na hi ekaṁ vastu svata eva rūpādiviśeṣopetaṁ tadviparītaṁ ca ityavadhārayituṁ śakyam , virodhāt । astu tarhi sthānataḥ, pṛthivyādyupādhiyogāditi ; tadapi nopapadyatena hi upādhiyogādapyanyādṛśasya vastuno'nyādṛśaḥ svabhāvaḥ sambhavati ; na hi svacchaḥ san sphaṭikaḥ alaktakādyupādhiyogādasvaccho bhavati, bhramamātratvādasvacchatābhiniveśasya ; upādhīnāṁ ca avidyāpratyupasthāpitatvāt । ataśca anyataraliṅgaparigrahe'pi samastaviśeṣarahitaṁ nirvikalpakameva brahma pratipattavyam , na tadviparītam ; sarvatra hi brahmasvarūpapratipādanapareṣu vākyeṣu aśabdamasparśamarūpamavyayam’ (ka. u. 1 । 3 । 15), (mukti. u. 2 । 12) ityevamādiṣu apāstasamastaviśeṣameva brahma upadiśyate ॥ 11 ॥
na bhedāditi cenna pratyekamatadvacanāt ॥ 12 ॥
athāpi syātyaduktam , nirvikalpamekaliṅgameva brahma nāsya svataḥ sthānato ubhayaliṅgatvamastīti, tannopapadyate । kasmāt ? bhedāt ; bhinnā hi pratividyaṁ brahmaṇa ākārā upadiśyante, catuṣpāt brahma, ṣoḍaśakalaṁ brahma, vāmanītvādilakṣaṇaṁ brahma, trailokyaśarīravaiśvānaraśabdoditaṁ brahma, ityevaṁjātīyakāḥ ; tasmāt saviśeṣatvamapi brahmaṇo'bhyupagantavyam । nanu uktaṁ nobhayaliṅgatvaṁ brahmaṇaḥ sambhavatīti ; ayamapyavirodhaḥ, upādhikṛtatvādākārabhedasya ; anyathā hi nirviṣayameva bhedaśāstraṁ prasajyetaiti cet , neti brūmaḥ । kasmāt ? pratyekamatadvacanāt ; pratyupādhibhedaṁ hi abhedameva brahmaṇaḥ śrāvayati śāstramyaścāyamasyāṁ pṛthivyāṁ tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaꣳ śārīrastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmā’ (bṛ. u. 2 । 5 । 1) ityādi । ataśca na bhinnākārayogo brahmaṇaḥ śāstrīya iti śakyate vaktum , bhedasya upāsanārthatvāt , abhede tātparyāt ॥ 12 ॥
api caivameke ॥ 13 ॥
api caivaṁ bhedadarśananindāpūrvakam abhedadarśanameva eke śākhinaḥ samāmanantimanasaivedamāptavyaṁ neha nānāsti kiñcana ।’ (ka. u. 2 । 1 । 11) mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (ka. u. 2 । 1 । 10) iti ; tathānye'pibhoktā bhogyaṁ preritāraṁ ca matvā sarvaṁ proktaṁ trividhaṁ brahma me tat’ (śve. u. 1 । 12) iti samastasya bhogyabhoktṛniyantṛlakṣaṇasya prapañcasya brahmaikasvabhāvatāmadhīyate ॥ 13 ॥
kathaṁ punaḥ ākāravadupadeśinīṣu anākāropadeśinīṣu ca brahmaviṣayāsu śrutiṣu satīṣu , anākārameva brahma avadhāryate, na punarviparītam ityata uttaraṁ paṭhati
arūpavadeva hi tatpradhānatvāt ॥ 14 ॥
rūpādyākārarahitameva hi brahma avadhārayitavyam , na rūpādimat । kasmāt ? tatpradhānatvāt ; asthūlamanaṇvahrasvamadīrgham’ (bṛ. u. 3 । 8 । 8) aśabdamasparśamarūpamavyayam’ (ka. u. 1 । 3 । 15), (mukti. u. 2 । 72), ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) tadetadbrahmāpūrvamanaparamanantaramabāhyamayamātmā brahma sarvānubhūḥ’ (bṛ. u. 2 । 5 । 19) ityevamādīni vākyāni niṣprapañcabrahmātmatattvapradhānāni, na arthāntarapradhānāniityetatpratiṣṭhāpitam tattu samanvayāt’ (bra. sū. 1 । 1 । 4) ityatra ; tasmādevaṁjātīyakeṣu vākyeṣu yathāśrutaṁ nirākārameva brahma avadhārayitavyam । itarāṇi tu ākāravadbrahmaviṣayāṇi vākyāni na tatpradhānāni ; upāsanāvidhipradhānāni hi tāni ; teṣvasati virodhe yathāśrutamāśrayitavyam ; sati tu virodhe tatpradhānāni atatpradhānebhyo balīyāṁsi bhavantiityeṣa vinigamanāyāṁ hetuḥ, yena ubhayīṣvapi śrutiṣu satīṣu anākārameva brahma avadhāryate, na punarviparītamiti ॥ 14 ॥
tarhyākāravadviṣayāṇāṁ śrutīnāṁ gatiḥ ityata āha
prakāśavaccāvaiyarthyāt ॥ 15 ॥
yathā prakāśaḥ sauraścāndramaso viyadvyāpya avatiṣṭhamānaḥ aṅgulyādyupādhisambandhāt teṣu ṛjuvakrādibhāvaṁ pratipadyamāneṣu tadbhāvamiva pratipadyate, evaṁ brahmāpi pṛthivyādyupādhisambandhāt tadākāratāmiva pratipadyate ; tadālambano brahmaṇa ākāraviśeṣopadeśa upāsanārtho na virudhyate ; evam avaiyarthyam ākāravadbrahmaviṣayāṇāmapi vākyānāṁ bhaviṣyati ; na hi vedavākyānāṁ kasyacidarthavattvam kasyacidanarthavattvamiti yuktaṁ pratipattum , pramāṇatvāviśeṣāt । nanvevamapi yatpurastātpratijñātamnopādhiyogādapyubhayaliṅgatvaṁ brahmaṇo'stīti, tadvirudhyate ; neti brūmaḥupādhinimittasya vastudharmatvānupapatteḥ ; upādhīnāṁ ca avidyāpratyupasthāpitatvāt । satyāsatyāmeva ca naisargikyāmavidyāyāṁ lokavedavyavahārāvatāra iti tatra tatra avocāma ॥ 15 ॥
āha ca tanmātram ॥ 16 ॥
āha ca śrutiḥ caitanyamātraṁ vilakṣaṇarūpāntararahitaṁ nirviśeṣaṁ brahmasa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana evaivaṁ are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) iti । etaduktaṁ bhavatināsya ātmano'ntarbahirvā caitanyādanyadrūpamasti, caitanyameva tu nirantaramasya svarūpamyathā saindhavaghanasyāntarbahiśca lavaṇarasa eva nirantaro bhavati, na rasāntaram , tathaiveti ॥ 16 ॥
darśayati cātho api smaryate ॥ 17 ॥
darśayati ca śrutiḥ pararūpapratiṣedhenaiva brahmanirviśeṣatvātathāta ādeśo neti neti’ (bṛ. u. 2 । 3 । 6) anyadeva tadviditādatho aviditādadhi’ (ke. u. 1 । 4) yato vāco nivartante aprāpya manasā saha’ (tai. u. 2 । 4 । 1) ityevamādyā । bāṣkalinā ca bādhvaḥ pṛṣṭaḥ san avacanenaiva brahma provāceti śrūyate — ‘sa hovācādhīhi bho iti sa tūṣṇīṁ babhūva taṁ ha dvitīye tṛtīye vacana uvāca brūmaḥ khalu tvaṁ tu na vijānāsi । upaśānto'yamātmāiti । tathā smṛtiṣvapi parapratiṣedhenaivopadiśyatejñeyaṁ yattatpravakṣyāmi yajjñātvāmṛtamaśnute । anādimatparaṁ brahma na sattannāsaducyate’ (bha. gī. 13 । 12) ityevamādyāsu । tathā viśvarūpadharo nārāyaṇo nāradamuvāceti smaryatemāyā hyeṣā mayā sṛṣṭā yanmāṁ paśyasi nārada ।’ (ma. bhā. 12 । 339  । 45) sarvabhūtaguṇairyuktaṁ naivaṁ māṁ jñātumarhasi’ (ma. bhā. 12 । 339 । 46) iti ॥ 17 ॥
ata eva copamā sūryakādivat ॥ 18 ॥
yata eva ca ayamātmā caitanyarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyaḥ, ata eva ca asyopādhinimittāmapāramārthikīṁ viśeṣavattāmabhipretya jalasūryakādivadityupamā upādīyate mokṣaśāstreṣu — ‘yathā hyayaṁ jyotirātmā vivasvānapo bhinnā bahudhaiko'nugacchan । upādhinā kriyate bhedarūpo devaḥ kṣetreṣvevamajo'yamātmāiti, eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ । ekadhā bahudhā caiva dṛśyate jalacandravat’ (bra. biṁ. 12) iti caivamādiṣu ॥ 18 ॥
atra pratyavasthīyate
ambuvadagrahaṇāttu na tathātvam ॥ 19 ॥
na jalasūryakāditulyatvamihopapadyate, tadvadagrahaṇāt ; sūryādibhyo hi mūrtebhyaḥ pṛthagbhūtaṁ viprakṛṣṭadeśaṁ mūrtaṁ jalaṁ gṛhyate ; tatra yuktaḥ sūryādipratibimbodayaḥ ; na tu ātmā mūrtaḥ, na cāsmātpṛthagbhūtā viprakṛṣṭadeśāścopādhayaḥ, sarvagatatvāt sarvānanyatvācca । tasmādayukto'yaṁ dṛṣṭānta iti ॥ 19 ॥
atra pratividhīyate
vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam ॥ 20 ॥
yukta eva tu ayaṁ dṛṣṭāntaḥ, vivakṣitāṁśasambhavāt ; na hi dṛṣṭāntadārṣṭāntikayoḥ kvacit kañcit vivakṣitamaṁśaṁ muktvā sarvasārūpyaṁ kenacit darśayituṁ śakyate ; sarvasārūpye hi dṛṣṭāntadārṣṭāntikabhāvoccheda eva syāt ; na cedaṁ svamanīṣayā jalasūryakādidṛṣṭāntapraṇayanam ; śāstrapraṇītasya tu asya prayojanamātramupanyasyate । kiṁ punaratra vivakṣitaṁ sārūpyamiti, taducyatevṛddhihrāsabhāktvamiti । jalagataṁ hi sūryapratibimbaṁ jalavṛddhau vardhate, jalahrāse hrasati, jalacalane calati, jalabhede bhidyateityevaṁ jaladharmānuvidhāyi bhavati, na tu paramārthataḥ sūryasya tathātvamasti ; evaṁ paramārthato'vikṛtamekarūpamapi sat brahma dehādyupādhyantarbhāvāt bhajata ivopādhidharmānvṛddhihrāsādīn । evamubhayordṛṣṭāntadārṣṭāntikayoḥ sāmañjasyādavirodhaḥ ॥ 20 ॥
darśanācca ॥ 21 ॥
darśayati ca śrutiḥ parasyaiva brahmaṇo dehādiṣūpādhiṣvantaranupraveśampuraścakre dvipadaḥ puraścakre catuṣpadaḥ । puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat’ (bṛ. u. 2 । 5 । 18) iti ; anena jīvenātmanānupraviśya’ (chā. u. 6 । 3 । 2) iti ca । tasmādyuktametat ata eva copamā sūryakādivat’ (bra. sū. 3 । 2 । 18) iti । tasmāt nirvikalpakaikaliṅgameva brahma, na ubhayaliṅgaṁ viparītaliṅgaṁ iti siddham
atra kecit dve adhikaraṇe kalpayantiprathamaṁ tāvat kiṁ pratyastamitāśeṣaprapañcamekākāraṁ brahma, uta prapañcavadanekākāropetamiti ; dvitīyaṁ tu pratyastamitaprapañcatve kiṁ sallakṣaṇaṁ brahma, uta bodhalakṣaṇam , uta ubhayalakṣaṇamiti । atra vayaṁ vadāmaḥsarvathāpyānarthakyamadhikaraṇāntarārambhasyeti ; yadi tāvadanekaliṅgatvaṁ parasya brahmaṇo nirākartavyamityayaṁ prayāsaḥ, tat pūrveṇaivana sthānato'piityanenādhikaraṇena nirākṛtamiti, uttaramadhikaraṇamprakāśavaccaityetadvyarthameva bhavet । na ca sallakṣaṇameva brahma na bodhalakṣaṇamiti śakyaṁ vaktum , ‘vijñānaghana evaityādiśrutivaiyarthyaprasaṅgāt ; kathaṁ nirastacaitanyaṁ brahma cetanasya jīvasyātmatvenopadiśyeta । nāpi bodhalakṣaṇameva brahma na sallakṣaṇamiti śakyaṁ vaktum , astītyevopalabdhavyaḥ’ (ka. u. 2 । 3 । 13) ityādiśrutivaiyarthyaprasaṅgāt ; kathaṁ nirastasattāko bodho'bhyupagamyeta । nāpyubhayalakṣaṇameva brahmaiti śakyaṁ vaktum , pūrvābhyupagamavirodhaprasaṅgāt ; sattāvyāvṛttena ca bodhena bodhavyāvṛttayā ca sattayā upetaṁ brahma pratijānānasya tadeva pūrvādhikaraṇapratiṣiddhaṁ saprapañcatvaṁ prasajyeta । śrutatvādadoṣa iti cet , na, ekasya anekasvabhāvatvānupapatteḥ । atha sattaiva bodhaḥ, bodha eva ca sattā, nānayoḥ parasparavyāvṛttirastīti yadyucyeta, tathāpi kiṁ sallakṣaṇaṁ brahma, uta bodhalakṣaṇam , utobhayalakṣaṇamityayaṁ vikalpo nirālambana eva syāt । sūtrāṇi tvekādhikaraṇatvenaivāsmābhirnītāni । api ca brahmaviṣayāsu śrutiṣu ākāravadanākārapratipādanena vipratipannāsu , anākāre brahmaṇi parigṛhīte, avaśyaṁ vaktavyā itarāsāṁ śrutīnāṁ gatiḥ ; tādarthyenaprakāśavaccaityādīni sūtrāṇyarthavattarāṇi sampadyante
yadapyāhuḥākāravādinyo'pi śrutayaḥ prapañcapravilayamukhena anākārapratipattyarthā eva, na pṛthagarthā iti, tadapi na samīcīnamiva lakṣyate । katham ? ye hi paravidyādhikāre kecitprapañcā ucyante, yathāyuktā hyasya harayaḥ śatā daśeti । ayaṁ vai harayo'yaṁ vai daśa ca sahasrāṇi bahūni cānantāni ca’ (bṛ. u. 2 । 5 । 19) ityevamādayaḥte bhavantu pravilayārthāḥ ; tadetadbrahmāpūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ityupasaṁhārāt । ye punarupāsanādhikāre prapañcā ucyante, yathāmanomayaḥ prāṇaśarīro bhārūpaḥ’ (chā. u. 3 । 14 । 2) ityevamādayaḥna teṣāṁ pravilayārthatvaṁ nyāyyam ; sa kratuṁ kurvīta’ (chā. u. 3 । 14 । 1) ityevaṁjātīyakena prakṛtenaiva upāsanavidhinā teṣāṁ sambandhāt । śrutyā ca evaṁjātīyakānāṁ guṇānāmupāsanārthatve'vakalpamāne na lakṣaṇayā pravilayārthatvamavakalpate । sarveṣāṁ ca sādhāraṇe pravilayārthatve sati arūpavadeva hi tatpradhānatvāt’ (bra. sū. 3 । 2 । 14) iti vinigamanakāraṇavacanam anavakāśaṁ syāt । phalamapyeṣāṁ yathopadeśaṁ kvacidduritakṣayaḥ, kvacidaiśvaryaprāptiḥ, kvacitkramamuktirityavagamyata evaityataḥ pārthagarthyameva upāsanāvākyānāṁ brahmavākyānāṁ ca nyāyyam , na ekavākyatvam
kathaṁ ca eṣāmekavākyatotprekṣyata iti vaktavyam । ekaniyogapratīteḥ, prayājadarśapūrṇamāsavākyavaditi cet , na, brahmavākyeṣu niyogābhāvātvastumātraparyavasāyīni hi brahmavākyāni, na niyogopadeśīni ityetadvistareṇa pratiṣṭhāpitam tattu samanvayāt’ (bra. sū. 1 । 1 । 4) ityatra । kiṁviṣayaścātra niyogo'bhipreyata iti vaktavyam ; puruṣo hi niyujyamānaḥkuruiti svavyāpāre kasmiṁścinniyujyate । nanu dvaitaprapañcapravilayo niyogaviṣayo bhaviṣyatiapravilāpite hi dvaitaprapañce brahmatattvāvabodho na bhavatītyato brahmatattvāvabodhapratyanīkabhūto dvaitaprapañcaḥ pravilāpyaḥyathā svargakāmasya yāgo'nuṣṭhātavya upadiśyate, evamapavargakāmasya prapañcapravilayaḥ ; yathā ca tamasi vyavasthitaṁ ghaṭāditattvamavabubhutsamānena tatpratyanīkabhūtaṁ tamaḥ pravilāpyate, evaṁ brahmatattvamavabubhutsamānena tatpratyanīkabhūtaḥ prapañcaḥ pravilāpayitavyaḥbrahmasvabhāvo hi prapañcaḥ, na prapañcasvabhāvaṁ brahma ; tena nāmarūpaprapañcapravilāpanena brahmatattvāvabodho bhavatiiti । atra vayaṁ pṛcchāmaḥko'yaṁ prapañcapravilayo nāma ? kimagnipratāpasamparkāt ghṛtakāṭhinyapravilaya iva prapañcapravilayaḥ kartavyaḥ, āhosvidekasmiṁścandre timirakṛtānekacandraprapañcavat avidyākṛto brahmaṇi nāmarūpaprapañco vidyayā pravilāpayitavyaḥiti । tatra yadi tāvadvidyamāno'yaṁ prapañcaḥ dehādilakṣaṇa ādhyātmikaḥ bāhyaśca pṛthivyādilakṣaṇaḥ pravilāpayitavya ityucyate, sa puruṣamātreṇāśakyaḥ pravilāpayitumiti tatpravilayopadeśo'śakyaviṣaya eva syāt । ekena ca ādimuktena pṛthivyādipravilayaḥ kṛta iti idānīṁ pṛthivyādiśūnyaṁ jagadabhaviṣyat । atha avidyādhyasto brahmaṇyekasmin ayaṁ prapañco vidyayā pravilāpyata iti brūyāt , tato brahmaiva avidyādhyastaprapañcapratyākhyānena āvedayitavyam — ‘ekamevādvitīyaṁ brahmatatsatyaꣳ sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) ititasminnāvedite, vidyā svayamevotpadyate ; tayā ca avidyā bādhyate, tataśca avidyādhyastaḥ sakalo'yaṁ nāmarūpaprapañcaḥ svapnaprapañcavat pravilīyateanāvedite tu brahmaṇibrahmavijñānaṁ kuru prapañcapravilayaṁ caiti śatakṛtvo'pyukte na brahmavijñānaṁ prapañcapravilayo jāyate । nanvāvedite brahmaṇi tadvijñānaviṣayaḥ prapañcavilayaviṣayo niyogaḥ syāt ; na, niṣprapañcabrahmātmatvāvedanenaiva ubhayasiddheḥrajjusvarūpaprakāśanenaiva hi tatsvarūpavijñānam avidyādhyastasarpādiprapañcapravilayaśca bhavati ; na ca kṛtameva punaḥ kriyate
niyojyo'pi ca prapañcāvasthāyāṁ yo'vagamyate jīvo nāma, sa prapañcapakṣasyaiva syāt , brahmapakṣasyaiva  । prathame vikalpe niṣprapañcabrahmatattvapratipādanena pṛthivyādivat jīvasyāpi pravilāpitatvāt kasya prapañcapravilaye niyoga ucyeta kasya niyoganiṣṭhatayā mokṣo'vāptavya ucyeta ? dvitīye'pi brahmaiva aniyojyasvabhāvaṁ jīvasya svarūpam , jīvatvaṁ tu avidyākṛtamevaiti pratipādite brahmaṇi niyojyābhāvāt niyogābhāva eva । draṣṭavyādiśabdā api paravidyādhikārapaṭhitāḥ tattvābhimukhīkaraṇapradhānāḥ, na tattvāvabodhavidhipradhānā bhavanti ; loke'piidaṁ paśya, idamākarṇayeti ca evaṁjātīyakeṣu nirdeśeṣu praṇidhānamātraṁ kurvityucyate, na sākṣājjñānameva kurviti ; jñeyābhimukhasyāpi jñānaṁ kadācijjāyate, kadācinna jāyate ; tasmāt taṁ prati jñānaviṣaya eva darśayitavyo jñāpayitukāmena ; tasmindarśite svayameva yathāviṣayaṁ yathāpramāṇaṁ ca jñānamutpadyate । na ca pramāṇāntareṇa anyathāprasiddhe'rthe anyathājñānaṁ niyuktasyāpyupapadyate । yadi punarniyukto'hamiti anyathā jñānaṁ kuryāt , na tu tat jñānamkiṁ tarhi ? — mānasī kriyā ; svayameva cedanyathotpadyeta, bhrāntireva syāt । jñānaṁ tu pramāṇajanyaṁ yathābhūtaviṣayaṁ ca ; na tat niyogaśatenāpi kārayituṁ śakyate, na ca pratiṣedhaśatenāpi vārayituṁ śakyate ; na hi tat puruṣatantram , vastutantrameva hi tat ; ato'pi niyogābhāvaḥ । kiñcānyatniyoganiṣṭhatayaiva paryavasyatyāmnāye, yadabhyupagatam aniyojyabrahmātmatvaṁ jīvasya, tat apramāṇakameva syāt ; atha śāstrameva aniyojyabrahmātmatvamācakṣīta, tadavabodhe ca puruṣaṁ niyuñjīta, tato brahmaśāstrasyaikasya dvyarthaparatā viruddhārthaparatā ca prasajyeyātām । niyogaparatāyāṁ ca, śrutahāniḥ aśrutakalpanā karmaphalavanmokṣasyādṛṣṭaphalatvam anityatvaṁ caityevamādayo doṣā na kenacitparihartuṁ śakyāḥ । tasmādavagatiniṣṭhānyeva brahmavākyāni, na niyoganiṣṭhāni । ataśca ekaniyogapratīterekavākyatetyayuktam
abhyupagamyamāne'pi ca brahmavākyeṣu niyogasadbhāve, tadekatvaṁ niṣprapañcopadeśeṣu saprapañcopadeśeṣu ca asiddham ; na hi śabdāntarādibhiḥ pramāṇairniyogabhede'vagamyamāne, sarvatra eko niyoga iti śakyamāśrayitum ; prayājadarśapūrṇamāsavākyeṣu tu adhikārāṁśenābhedāt yuktamekatvam ; na tviha saguṇanirguṇacodanāsu kaścidekatvādhikārāṁśo'sti ; na hi bhārūpatvādayo guṇāḥ prapañcapravilayopakāriṇaḥ, nāpi prapañcapravilayo bhārūpatvādiguṇopakārī, parasparavirodhitvāt ; na hi kṛtsnaprapañcapravilāpanaṁ prapañcaikadeśāpekṣaṇaṁ ca ekasmindharmiṇi yuktaṁ samāveśayitum । tasmāt asmadukta eva vibhāgaḥ ākāravadanākāropadeśānāṁ yuktatara iti ॥ 21 ॥
prakṛtaitāvattvaṁ hi pratiṣedhati tato bravīti ca bhūyaḥ ॥ 22 ॥
dve vāva brahmaṇo rūpe mūrtaṁ caivāmūrtaṁ ca’ (bṛ. u. 2 । 3 । 1) ityupakramya, pañcamahābhūtāni dvairāśyena pravibhajya, amūrtarasasya ca puruṣaśabdoditasya māhārajanādīni rūpāṇi darśayitvā, punaḥ paṭhyateathāta ādeśo neti neti na hyetasmāditi netyanyatparamasti’ (bṛ. u. 2 । 3 । 6) iti । tatra ko'sya pratiṣedhasya viṣaya iti jijñāsāmahe ; na hyatra idaṁ taditi viśeṣitaṁ kiñcitpratiṣedhyamupalabhyate ; itiśabdena tu atra pratiṣedhyaṁ kimapi samarpyate, ‘neti netiiti itiparatvāt nañprayogasya ; itiśabdaścāyaṁ sannihitālambanaḥ evaṁśabdasamānavṛttiḥ prayujyamāno dṛśyate — ‘iti ha smopādhyāyaḥ kathayatiityevamādiṣu ; sannihitaṁ cātra prakaraṇasāmarthyādrūpadvayaṁ saprapañcaṁ brahmaṇaḥ, tacca brahma, yasya te dve rūpe । tatra naḥ saṁśaya upajāyatekimayaṁ pratiṣedho rūpe rūpavacca ubhayamapi pratiṣedhati, āhosvidekataram ; yadāpyekataram , tadāpi kiṁ brahma pratiṣedhati, rūpe pariśinaṣṭi, āhosvidrūpe pratiṣedhati, brahma pariśinaṣṭiiti
tatra prakṛtatvāviśeṣādubhayamapi pratiṣedhatītyāśaṅkāmahedvau caitau pratiṣedhau, dviḥ netiśabdaprayogāt ; tayorekena saprapañcaṁ brahmaṇo rūpaṁ pratiṣidhyate, apareṇa rūpavadbrahmaiti bhavati matiḥ । athavā brahmaiva rūpavat pratiṣidhyate ; taddhi vāṅmanasātītatvādasambhāvyamānasadbhāvaṁ pratiṣedhārham ; na tu rūpaprapañcaḥ pratyakṣādigocaratvāt pratiṣedhārhaḥ ; abhyāsastvādarārthaḥ ityevaṁ prāpte brūmaḥ
na tāvadubhayapratiṣedha upapadyate, śūnyavādaprasaṅgātkañciddhi paramārthamālambya aparamārthaḥ pratiṣidhyate, yathā rajjvādiṣu sarpādayaḥ ; tacca pariśiṣyamāṇe kasmiṁścidbhāve avakalpate । kṛtsnapratiṣedhe tu ko'nyo bhāvaḥ pariśiṣyeta ? apariśiṣyamāṇe nyasmin , ya itaraḥ pratiṣeddhumārabhyate pratiṣeddhumaśakyatvāt tasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ । nāpi brahmapratiṣedha upapadyatebrahma te bravāṇi’ (bṛ. u. 2 । 1 । 1) ityādyupakramavirodhāt , asanneva sa bhavati । asadbrahmeti veda cet’ (tai. u. 2 । 6 । 1) ityādinindāvirodhāt , astītyevopalabdhavyaḥ’ (ka. u. 2 । 3 । 13) ityādyavadhāraṇavirodhāt , sarvavedāntavyākopaprasaṅgācca । vāṅmanasātītatvamapi brahmaṇo na abhāvābhiprāyeṇābhidhīyate ; na hi mahatā parikarabandhena brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityevamādinā vedānteṣu brahma pratipādya tasyaiva punaḥ abhāvo'bhilapyeta ; ‘prakṣālanāddhi paṅkasya dūrādasparśanaṁ varamiti hi nyāyaḥ । pratipādanaprakriyā tu eṣāyato vāco nivartante । aprāpya manasā saha’ (tai. u. 2 । 4 । 1) iti ; etaduktaṁ bhavativāṅmanasātītamaviṣayāntaḥpāti pratyagātmabhūtaṁ nityaśuddhamuktasvabhāvaṁ brahmeti । tasmādbrahmaṇo rūpaprapañcaṁ pratiṣedhati, pariśinaṣṭi brahmaityavagantavyam
tadetaducyateprakṛtaitāvattvaṁ hi pratiṣedhatīti । prakṛtaṁ yadetāvat iyattāparicchinnaṁ mūrtāmūrtalakṣaṇaṁ brahmaṇo rūpaṁ tadeṣa śabdaḥ pratiṣedhati । taddhi prakṛtaṁ prapañcitaṁ ca pūrvasmingranthe adhidaivatamadhyātmaṁ ca । tajjanitameva ca vāsanālakṣaṇamaparaṁ rūpam amūrtarasabhūtaṁ puruṣaśabdoditaṁ liṅgātmavyapāśrayaṁ māhārajanādyupamābhirdarśitamamūrtarasasya puruṣasya cakṣurgrāhyarūpayogitvānupapatteḥ । tadetat saprapañcaṁ brahmaṇo rūpaṁ sannihitālambanena itikaraṇena pratiṣedhakaṁ nañaṁ prati upanīyata iti gamyate । brahma tu rūpaviśeṣaṇatvena ṣaṣṭhyā nirdiṣṭaṁ pūrvasmingranthe, na svapradhānatvena । prapañcite ca tadīye rūpadvaye rūpavataḥ svarūpajijñāsāyām idamupakrāntamathāta ādeśo neti neti’ (bṛ. u. 2 । 3 । 6) iti । tatra kalpitarūpapratyākhyānena brahmaṇaḥ svarūpāvedanamidamiti nirṇīyate । tadāspadaṁ hi idaṁ samastaṁ kāryamneti netiiti pratiṣiddham । yuktaṁ ca kāryasya vācārambhaṇaśabdādibhyo'sattvamiti neti netīti pratiṣedhanam ; na tu brahmaṇaḥ, sarvakalpanāmūlatvāt । na ca atra iyamāśaṅkā kartavyākathaṁ hi śāstraṁ svayameva brahmaṇo rūpadvayaṁ darśayitvā, svayameva punaḥ pratiṣedhati — ‘prakṣālanāddhi paṅkasya dūrādasparśanaṁ varamitiyataḥ nedaṁ śāstraṁ pratipādyatvena brahmaṇo rūpadvayaṁ nirdiśati, lokaprasiddhaṁ tu idaṁ rūpadvayaṁ brahmaṇi kalpitaṁ parāmṛśati pratiṣedhyatvāya śuddhabrahmasvarūpapratipādanāya caiti niravadyam । dvau ca etau pratiṣedhau yathāsaṁkhyanyāyena dve api mūrtāmūrte pratiṣedhataḥ ; yadvā pūrvaḥ pratiṣedho bhūtarāśiṁ pratiṣedhati, uttaro vāsanārāśim । athavā neti neti’ (bṛ. u. 2 । 3 । 6) iti vīpsā iyam — ‘itiiti yāvatkiñcit utprekṣyate, tatsarvaṁ na bhavatītyarthaḥparigaṇitapratiṣedhe hi kriyamāṇe, yadi naitadbrahma, kimanyadbrahma bhavediti jijñāsā syāt ; vīpsāyāṁ tu satyāṁ samastasya viṣayajātasya pratiṣedhāt aviṣayaḥ pratyagātmā brahmeti, jijñāsā nivartate । tasmāt prapañcameva brahmaṇi kalpitaṁ pratiṣedhati, pariśinaṣṭi brahmaiti nirṇayaḥ
itaśca eṣa eva nirṇayaḥ, yataḥtataḥ prapañcapratiṣedhāt , bhūyo brahma bravītianyatparamasti’ (bṛ. u. 2 । 3 । 6) iti । abhāvāvasāne hi pratiṣedhe kriyamāṇe kimanyatparamastīti brūyāt । tatraiṣā akṣarayojanā — ‘neti netiiti brahma ādiśya, tameva ādeśaṁ punarnirvakti । ‘neti netiityasya ko'rthaḥ ? na hi etasmādbrahmaṇo vyatiriktamastītyataḥneti netiityucyate, na punaḥ svayameva nāstiityarthaḥ ; tacca darśayatianyatparam apratiṣiddhaṁ brahma astīti । yadā punarevamakṣarāṇi yojyantena hi, etasmātiti na’ ‘iti naiti prapañcapratiṣedharūpāt ādeśanāt , anyatparamādeśanaṁ brahmaṇaḥ astītitadā, ‘tato bravīti ca bhūyaḥityetat nāmadheyaviṣayaṁ yojayitavyamatha nāmadheyaṁ satyasya satyamiti prāṇā vai satyaṁ teṣāmeṣa satyam’ (bṛ. u. 2 । 1 । 20) iti hi bravītiiti । tacca brahmāvasāne pratiṣedhe samañjasaṁ bhavati । abhāvāvasāne tu pratiṣedhe, kimsatyasya satyamityucyeta ? tasmādbrahmāvasānaḥ ayaṁ pratiṣedhaḥ, nābhāvāvasānaḥityadhyavasyāmaḥ ॥ 22 ॥
tadavyaktamāha hi ॥ 23 ॥
api ca saṁrādhane pratyakṣānumānābhyām ॥ 24 ॥
api ca enamātmānaṁ nirastasamastaprapañcamavyaktaṁ saṁrādhanakāle paśyanti yoginaḥ ; saṁrādhanaṁ ca bhaktidhyānapraṇidhānādyanuṣṭhānam । kathaṁ punaravagamyatesaṁrādhanakāle paśyantīti ? pratyakṣānumānābhyām , śrutismṛtibhyāmityarthaḥ । tathā hi śrutiḥparāñci khāni vyatṛṇatsvayaṁbhūstasmātparāṅ paśyati nāntarātman । kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan’ (ka. u. 2 । 1 । 1) iti, jñānaprasādena viśuddhasattvastatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ’ (mu. u. 3 । 1 । 8) iti caivamādyā । smṛtirapiyaṁ vinidrā jitaśvāsāḥ santuṣṭāḥ saṁyatendriyāḥ । jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ॥’ (ma. bhā. 12 । 47 । 54) yoginastaṁ prapaśyanti bhagavantaṁ sanātanam’ (ma. bhā. 5 । 46 । 1) iti caivamādyā ॥ 24 ॥
nanu saṁrādhyasaṁrādhakabhāvābhyupagamātparetarātmanoranyatvaṁ syāditi ; netyucyate
prakāśādivaccāvaiśeṣyaṁ prakāśaśca karmaṇyabhyāsāt ॥ 25 ॥
yathā prakāśākāśasavitṛprabhṛtayaḥ aṅgulikarakodakaprabhṛtiṣu karmasu upādhibhūteṣu saviśeṣā ivāvabhāsante, na ca svābhāvikīmaviśeṣātmatāṁ jahati ; evamupādhinimitta evāyamātmabhedaḥ, svatastu aikātmyameva । tathā hi vedānteṣu abhyāsena asakṛt jīvaprājñayorabhedaḥ pratipādyate ॥ 25 ॥
ato'nantena tathā hi liṅgam ॥ 26 ॥
ataśca svābhāvikatvādabhedasya, avidyākṛtatvācca bhedasya, vidyayā avidyāṁ vidhūya jīvaḥ pareṇa anantena prājñena ātmanā ekatāṁ gacchati । tathā hi liṅgamsa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) brahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) ityādi ॥ 26 ॥
ubhayavyapadeśāttvahikuṇḍalavat ॥ 27 ॥
tasminneva saṁrādhyasaṁrādhakabhāve matāntaramupanyasyati, svamataviśuddhaye । kvacit jīvaprājñayorbhedo vyapadiśyatetatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ’ (mu. u. 3 । 1 । 8) iti dhyātṛdhyātavyatvena draṣṭṛdraṣṭavyatvena ca ; parātparaṁ puruṣamupaiti divyam’ (mu. u. 3 । 2 । 8) iti gantṛgantavyatvena ; ‘yaḥ sarvāṇi bhūtānyantaro yamayatiiti niyantṛniyantavyatvena ca । kvacittu tayorevābhedo vyapadiśyatetattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) eṣa ta ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) eṣa ta ātmāntaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 3) iti । tatraivamubhayavyapadeśe sati, yadyabheda eva ekāntato gṛhyeta, bhedavyapadeśo nirālambana eva syāt । ata ubhayavyapadeśadarśanāt ahikuṇḍalavadatra tattvaṁ bhavitumarhatiyathā ahirityabhedaḥ, kuṇḍalābhogaprāṁśutvādīnīti ca bhedaḥ, evamihāpīti ॥ 27 ॥
prakāśāśrayavadvā tejastvāt ॥ 28 ॥
athavā prakāśāśrayavadetatpratipattavyamyathā prakāśaḥ sāvitraḥ tadāśrayaśca savitā nātyantabhinnau, ubhayorapi tejastvāviśeṣāt ; atha ca bhedavyapadeśabhājau bhavataḥevamihāpīti ॥ 28 ॥
pūrvavadvā ॥ 29 ॥
yathā pūrvamupanyastam — ‘prakāśādivaccāvaiśeṣyamiti, tathaiva etadbhavitumarhati ; tathā hi avidyākṛtatvādbandhasya vidyayā mokṣa upapadyate । yadi punaḥ paramārthata eva baddhaḥ kaścidātmā ahikuṇḍalanyāyena parasya ātmanaḥ saṁsthānabhūtaḥ, prakāśāśrayanyāyena ca ekadeśabhūto'bhyupagamyeta ; tataḥ pāramārthikasya bandhasya tiraskartumaśakyatvāt mokṣaśāstravaiyarthyaṁ prasajyeta । na cātra ubhāvapi bhedābhedau śrutiḥ tulyavadvyapadiśati ; abhedameva hi pratipādyatvena nirdiśati, bhedaṁ tu pūrvaprasiddhamevānuvadati arthāntaravivakṣayā । tasmātprakāśādivaccāvaiśeṣyamityeṣa eva siddhāntaḥ ॥ 29 ॥
pratiṣedhācca ॥ 30 ॥
itaśca eṣa eva siddhāntaḥ, yatkāraṇaṁ parasmādātmano'nyaṁ cetanaṁ pratiṣedhati śāstramnānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityevamādi । athāta ādeśo neti neti’ (bṛ. u. 2 । 3 । 6) tadetadbrahmāpūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) iti ca brahmavyatiriktaprapañcanirākaraṇāt brahmamātrapariśeṣācca eṣa eva siddhānta iti gamyate ॥ 30 ॥
yadetat nirastasamastaprapañcaṁ brahma nirdhāritam , asmātparam anyattattvamasti nāstīti śrutivipratipatteḥ saṁśayaḥ । kāniciddhi vākyāni āpātenaiva pratibhāsamānāni brahmaṇo'pi param anyattattvaṁ pratipādayantīva ; teṣāṁ hi parihāramabhidhātumayamupakramaḥ kriyate
paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ ॥ 31 ॥
param ato brahmaṇaḥ anyattattvaṁ bhavitumarhati । kutaḥ ? setuvyapadeśāt unmānavyapadeśāt sambandhavyapadeśāt bhedavyapadeśācca । setuvyapadeśastāvatatha ya ātmā sa seturvidhṛtiḥ’ (chā. u. 8 । 4 । 1) ityātmaśabdābhihitasya brahmaṇaḥ setutvaṁ saṅkīrtayati ; setuśabdaśca hi loke jalasantānavicchedakare mṛddārvādipracaye prasiddhaḥ ; iha ca setuśabdaḥ ātmani prayukta iti laukikasetoriva ātmasetoranyasya vastuno'stitvaṁ gamayati ; setuṁ tīrtvā’ (chā. u. 8 । 4 । 2) iti ca taratiśabdaprayogātyathā laukikaṁ setuṁ tīrtvā jāṅgalamasetuṁ prāpnoti, evamātmānaṁ setuṁ tīrtvā anātmānamasetuṁ prāpnotīti gamyate । unmānavyapadeśaśca bhavatitadetadbrahma catuṣpāt aṣṭāśaphaṁ ṣoḍaśakalamiti ; yacca loke unmitam etāvadidamiti paricchinnaṁ kārṣāpaṇādi, tato'nyadvastvastīti prasiddham ; tathā brahmaṇo'pyunmānāt tato'nyena vastunā bhavitavyamiti gamyate । tathā sambandhavyapadeśo bhavatisatā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti, śārīra ātmā’ (tai. u. 2 । 3 । 1) prājñenātmanā sampariṣvaktaḥ’ (bṛ. u. 4 । 3 । 21) iti ca ; mitānāṁ ca mitena sambandho dṛṣṭaḥ, yathā narāṇāṁ nagareṇa ; jīvānāṁ ca brahmaṇā sambandhaṁ vyapadiśati suṣuptau ; ataḥ tataḥ paramanyadamitamastīti gamyate । bhedavyapadeśaśca enamarthaṁ gamayati ; tathā hiatha ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate’ (chā. u. 1 । 6 । 6) ityādityādhāramīśvaraṁ vyapadiśya, tato bhedena akṣyādhāramīśvaraṁ vyapadiśatiatha ya eṣo'ntarakṣiṇi puruṣo dṛśyate’ (chā. u. 1 । 7 । 5) iti ; atideśaṁ ca asya amunā rūpādiṣu karotitasyaitasya tadeva rūpaṁ yadamuṣya rūpaṁ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma’ (chā. u. 1 । 7 । 5) iti ; sāvadhikaṁ ca īśvaratvamubhayorvyapadiśatiye cāmuṣmātparāñco lokāsteṣāṁ ceṣṭe devakāmānāṁ ca’ (chā. u. 1 । 6 । 8) ityekasya, ye caitasmādarvāñco lokāsteṣāṁ ceṣṭe manuṣyakāmānāṁ ca’ (chā. u. 1 । 7 । 6) ityekasya, yathā idaṁ māgadhasya rājyam , idaṁ vaidehasyeti । evametebhyaḥ setvādivyapadeśebhyo brahmaṇaḥ paramastīti ॥ 31 ॥
evaṁ prāpte, pratipādyate
sāmānyāttu ॥ 32 ॥
tuśabdena pradarśitāṁ prāptiṁ niruṇaddhi । na brahmaṇo'nyat kiñcidbhavitumarhati, pramāṇābhāvātna hyanyasyāstitve kiñcitpramāṇamupalabhāmahe ; sarvasya hi janimato vastujātasya janmādi brahmaṇo bhavatīti nirdhāritam , ananyatvaṁ ca kāraṇāt kāryasya ; na ca brahmavyatiriktaṁ kiñcit ajaṁ sambhavati, sadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityavadhāraṇāt ; ekavijñānena ca sarvavijñānapratijñānāt na brahmavyatiriktavastvastitvamavakalpate । nanu setvādivyapadeśāḥ brahmavyatiriktaṁ tattvaṁ sūcayantītyuktam ; netyucyatesetuvyapadeśastāvat na brahmaṇo bāhyasya sadbhāvaṁ pratipādayituṁ kṣamate ; seturātmeti hi āha, na ataḥ paramastīti ; tatra parasmin asati setutvaṁ nāvakalpata iti paraṁ kimapi kalpyeta ; na caitat nyāyyam ; haṭho hi aprasiddhakalpanā ; api ca setuvyapadeśādātmano laukikasetunidarśanena setubāhyavastutāṁ prasañjayatā mṛddārumayatāpi prāsaṅkṣyata ; na caitannyāyyam , ajatvādiśrutivirodhāt ; setusāmānyāttu setuśabda ātmani prayukta iti śliṣyate ; jagatastanmaryādānāṁ ca vidhārakatvaṁ setusāmānyamātmanaḥ ; ataḥ seturiva setuḥiti prakṛta ātmā stūyate । ‘setuṁ tīrtvāityapi taratiḥ atikramāsambhavāt prāpnotyartha eva vartateyathā vyākaraṇaṁ tīrṇa iti prāptaḥ ucyate, na atikrāntaḥ, tadvat ॥ 32 ॥
buddhyarthaḥ pādavat ॥ 33 ॥
yadapyuktamunmānavyapadeśādasti paramiti, tatrābhidhīyateunmānavyapadeśo'pi na brahmavyatiriktavastvastitvapratipattyarthaḥ । kimarthastarhi ? buddhyarthaḥ, upāsanārtha iti yāvat ; catuṣpādaṣṭāśaphaṁ ṣoḍaśakalamityevaṁrūpābuddhiḥ kathaṁ nu nāma brahmaṇi sthirā syāditivikāradvāreṇa brahmaṇa unmānakalpanaiva kriyate ; na hi avikāre'nante brahmaṇi sarvaiḥ pumbhiḥ śakyā buddhiḥ sthāpayitum , mandamadhyamottamabuddhitvāt puṁsāmiti । pādavatyathā manaākāśayoradhyātmamadhidaivataṁ ca brahmapratīkayorāmnātayoḥ, catvāro vāgādayo manaḥsambandhinaḥ pādāḥ kalpyante, catvāraśca agnyādaya ākāśasambandhinaḥādhyānāyatadvat । athavā pādavaditiyathā kārṣāpaṇe pādavibhāgo vyavahāraprācuryāya kalpyatena hi sakalenaiva kārṣāpaṇena sarvadā sarve janā vyavahartumīśate, krayavikraye parimāṇāniyamāttadvadityarthaḥ ॥ 33 ॥
sthānaviśeṣātprakāśādivat ॥ 34 ॥
iha sūtre dvayorapi sambandhabhedavyapadeśayoḥ parihāro'bhidhīyate । yadapyuktamsambandhavyapadeśāt bhedavyapadeśācca paramataḥ syāditi, tadapyasat ; yata ekasyāpi sthānaviśeṣāpekṣayā etau vyapadeśāvupapadyete । sambandhavyapadeśe tāvadayamarthaḥbuddhyādyupādhisthānaviśeṣayogādudbhūtasya viśeṣavijñānasya upādhyupaśame ya upaśamaḥ, sa paramātmanā sambandhaḥityupādhyapekṣayā upacaryate, na parimitatvāpekṣayā । tathā bhedavyapadeśo'pi brahmaṇa upādhibhedāpekṣayaiva upacaryate, na svarūpabhedāpekṣayā । prakāśādivaditi upamopādānamyathā ekasya prakāśasya sauryasya cāndramasasya upādhiyogādupajātaviśeṣasya upādhyupaśamātsambandhavyapadeśo bhavati, upādhibhedācca bhedavyapadeśaḥ ; yathā sūcīpāśākāśādiṣūpādhyapekṣayaivaitau sambandhabhedavyapadeśau bhavataḥtadvat ॥ 34 ॥
upapatteśca ॥ 35 ॥
upapadyate ca atra īdṛśa eva sambandhaḥ, nānyādṛśaḥsvamapīto bhavati’ (chā. u. 6 । 8 । 1) iti hi svarūpasambandhamenamāmananti ; svarūpasya ca anapāyitvāt na naranagaranyāyena sambandho ghaṭate ; upādhikṛtasvarūpatirobhāvāttu svamapīto bhavati’ (chā. u. 6 । 8 । 1) ityupapadyate । tathā bhedo'pi nānyādṛśaḥ sambhavati, bahutaraśrutiprasiddhaikeśvaratvavirodhāt ; tathā ca śrutirekasyāpyākāśasya sthānakṛtaṁ bhedavyapadeśamupapādayatiyo'yaṁ bahirdhā puruṣādākāśaḥ’ (chā. u. 3 । 12 । 7) yo'yamantaḥ puruṣa ākāśaḥ’ (chā. u. 3 । 12 । 8) yo'yamantarhṛdaya ākāśaḥ’ (chā. u. 3 । 12 । 9) iti ॥ 35 ॥
tathā'nyapratiṣedhāt ॥ 36 ॥
evaṁ setvādivyapadeśān parapakṣahetūnunmathya samprati svapakṣaṁ hetvantareṇopasaṁharati । tathā'nyapratiṣedhādapi na brahmaṇaḥ paraṁ vastvantaramastīti gamyate ; tathā hisa evādhastāt’ (chā. u. 7 । 25 । 1) ahamevādhastāt’ (chā. u. 7 । 25 । 1) ātmaivādhastāt’ (chā. u. 7 । 25 । 2) sarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ veda’ (bṛ. u. 2 । 4 । 6)brahmaivedaṁ sarvamātmaivedaꣳ sarvam’ (chā. u. 7 । 25 । 2) neha nānāsti kiñcana’ (bṛ. u. 4 । 4 । 19) yasmātparaṁ nāparamasti kiñcit’ (śve. u. 3 । 9) tadetadbrahmāpūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ityevamādīni vākyāni svaprakaraṇasthāni anyārthatvena pariṇetumaśakyāni brahmavyatiriktaṁ vastvantaraṁ vārayanti । sarvāntaraśruteśca na paramātmano'nyaḥ antarātmā astītyavagamyate ॥ 36 ॥
anena sarvagatatvamāyāmaśabdādibhyaḥ ॥ 37 ॥
anena setvādivyapadeśanirākaraṇena anyapratiṣedhasamāśrayaṇena ca sarvagatatvamapyātmanaḥ siddhaṁ bhavati ; anyathā hi tanna sidhyet । setvādivyapadeśeṣu hi mukhyeṣvaṅgīkriyamāṇeṣu pariccheda ātmanaḥ prasajyeta, setvādīnāmevamātmakatvāt ; tathā anyapratiṣedhe'pyasati, vastu vastvantarādvyāvartata iti pariccheda eva ātmanaḥ prasajyeta । sarvagatatvaṁ ca asya āyāmaśabdādibhyo'vagamyate ; āyāmaśabdaḥ vyāptivacanaḥ śabdaḥ ; yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśaḥ’ (chā. u. 8 । 1 । 3)ākāśavatsarvagataśca nityaḥjyāyāndivaḥ’ (chā. u. 3 । 14 । 3) jyāyānākāśāt’ (śa. brā. 10 । 6 । 3 । 2) nityaḥ sarvagataḥ sthāṇuracalo'yaṁ sanātanaḥ’ (bha. gī. 2 । 24) ityevamādayo hi śrutismṛtinyāyāḥ sarvagatatvamātmano'vabodhayanti ॥ 37 ॥
phalamata upapatteḥ ॥ 38 ॥
tasyaiva brahmaṇo vyāvahārikyām īśitrīśitavyavibhāgāvasthāyām , ayamanyaḥ svabhāvo varṇyate । yadetat iṣṭāniṣṭavyāmiśralakṣaṇaṁ karmaphalaṁ saṁsāragocaraṁ trividhaṁ prasiddhaṁ jantūnām , kimetat karmaṇo bhavati, āhosvidīśvarāditi bhavati vicāraṇā । tatra tāvatpratipādyatephalam ataḥ īśvarāt bhavitumarhati । kutaḥ ? upapatteḥ ; sa hi sarvādhyakṣaḥ sṛṣṭisthitisaṁhārān vicitrān vidadhat deśakālaviśeṣābhijñatvāt karmiṇāṁ karmānurūpaṁ phalaṁ sampādayatītyupapadyate ; karmaṇastu anukṣaṇavināśinaḥ kālāntarabhāvi phalaṁ bhavatītyanupapannam , abhāvādbhāvānutpatteḥ । syādetatkarma vinaśyat svakālameva svānurūpaṁ phalaṁ janayitvā vinaśyati, tatphalaṁ kālāntaritaṁ kartrā bhokṣyata iti ; tadapi na pariśudhyati, prāgbhoktṛsambandhāt phalatvānupapatteḥyatkālaṁ hi yat sukhaṁ duḥkhaṁ ātmanā bhujyate, tasyaiva loke phalatvaṁ prasiddham ; na hi asambaddhasyātmanā sukhasya duḥkhasya phalatvaṁ pratiyanti laukikāḥ । athocyeta bhūtkarmānantaraṁ phalotpādaḥ, karmakāryādapūrvātphalamutpatsyata iti, tadapi nopapadyate, apūrvasyācetanasya kāṣṭhaloṣṭasamasya cetanenāpravartitasya pravṛttyanupapatteḥ, tadastitve ca pramāṇābhāvāt । arthāpattiḥ pramāṇamiti cet , na, īśvarasiddherarthāpattikṣayāt ॥ 38 ॥
śrutatvācca ॥ 39 ॥
na kevalam upapattereva īśvaraṁ phalahetuṁ kalpayāmaḥkiṁ tarhi ? — śrutatvādapi īśvarameva phalahetuṁ manyāmahe, tathā ca śrutirbhavatisa eṣa mahānaja ātmānnādo vasudānaḥ’ (bṛ. u. 4 । 4 । 24) ityevaṁjātīyakā ॥ 39 ॥
dharmaṁ jaiminirata eva ॥ 40 ॥
jaiministvācāryo dharmaṁ phalasya dātāraṁ manyate, ata eva hetoḥśruteḥ upapatteśca । śrūyate tāvadayamarthaḥsvargakāmo yajetaityevamādiṣu vākyeṣu ; tatra ca vidhiśruterviṣayabhāvopagamāt yāgaḥ svargasyotpādaka iti gamyate ; anyathā hi ananuṣṭhātṛko yāga āpadyeta ; tatra asya upadeśavaiyarthyaṁ syāt । nanu anukṣaṇavināśinaḥ karmaṇaḥ phalaṁ nopapadyata iti, parityakto'yaṁ pakṣaḥ ; naiṣa doṣaḥ, śrutiprāmāṇyātśrutiścet pramāṇam , yathāyaṁ karmaphalasambandhaḥ śruta upapadyate, tathā kalpayitavyaḥ ; na ca anutpādya kimapyapūrvaṁ karma vinaśyat kālāntaritaṁ phalaṁ dātuṁ śaknoti ; ataḥ karmaṇo sūkṣmā kāciduttarāvasthā phalasya pūrvāvasthā apūrvaṁ nāma astīti tarkyate । upapadyate ca ayamartha uktena prakāreṇa । īśvarastu phalaṁ dadātītyanupapannam , avicitrasya kāraṇasya vicitrakāryānupapatteḥ vaiṣamyanairghṛṇyaprasaṅgāt , tadanuṣṭhānavaiyarthyāpatteśca । tasmāt dharmādeva phalamiti ॥ 40 ॥
pūrvaṁ tu bādarāyaṇo hetuvyapadeśāt ॥ 41 ॥
bādarāyaṇastvācāryaḥ pūrvoktameva īśvaraṁ phalahetuṁ manyate । kevalātkarmaṇaḥ apūrvādvā kevalāt phalamityayaṁ pakṣaḥ tuśabdena vyāvartyate । karmāpekṣāt apūrvāpekṣādvā yathā tathāstu īśvarātphalamiti siddhāntaḥ । kutaḥ ? hetuvyapadeśāt ; dharmādharmayorapi hi kārayitṛtvena īśvaro hetuḥ vyapadiśyate, phalasya ca dātṛtvena — ‘eṣa hyeva sādhu karma kārayati taṁ yamebhyo lokebhya unninīṣate । eṣa u evāsādhu karma kārayati taṁ yamadho ninīṣateiti ; smaryate ca ayamartho bhagavadgītāsuyo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati । tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham ॥’ (bha. gī. 7 । 21) sa tayā śraddhayā yuktastasyārādhanamīhate । labhate ca tataḥ kāmān mayaiva vihitānhitān’ (bha. gī. 7 । 22) iti । sarvavedānteṣu ca īśvarahetukā eva sṛṣṭayo vyapadiśyante ; tadeva ca īśvarasya phalahetutvam , yat svakarmānurūpāḥ prajāḥ sṛjati । vicitrakāryānupapattyādayo'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante ॥ 41 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya dvitīyaḥ pādaḥ
vyākhyātaṁ vijñeyasya brahmaṇaḥ tattvam ; idānīṁ tu prativedāntaṁ vijñānāni bhidyante, na veti vicāryate । nanu vijñeyaṁ brahma pūrvāparādibhedarahitam ekarasaṁ saindhavaghanavat avadhāritam ; tatra kuto vijñānabhedābhedacintāvasaraḥ ? na hi karmabahutvavat brahmabahutvamapi vedānteṣu pratipipādayiṣitamiti śakyaṁ vaktum , brahmaṇa ekatvāt ekarūpatvācca ; na ca ekarūpe brahmaṇi anekarūpāṇi vijñānāni sambhavanti ; na hianyathā arthaḥ anyathā jñānamityabhrāntaṁ bhavati ; yadi punaḥ ekasminbrahmaṇi bahūni vijñānāni vedānteṣu pratipipādayiṣitāni, teṣām ekamabhrāntam , bhrāntāni itarāṇīti anāśvāsaprasaṅgo vedānteṣu ; tasmānna tāvatprativedāntaṁ brahmavijñānabheda āśaṅkituṁ śakyate । nāpyasya codanādyaviśeṣādabheda ucyeta, brahmavijñānasya acodanālakṣaṇatvāt ; avidhipradhānairhi vastuparyavasāyibhiḥ brahmavākyaiḥ brahmavijñānaṁ janyata ityavocadācāryaḥ tattu samanvayāt’ (bra. sū. 1 । 1 । 4) ityatra । tatkathamimāṁ bhedābhedacintāmārabhata iti
taducyatesaguṇabrahmaviṣayā prāṇādiviṣayā ca iyaṁ vijñānabhedābhedacintetyadoṣaḥ । atra hi karmavat upāsanānāṁ bhedābhedau sambhavataḥ ; karmavadeva ca upāsanāni dṛṣṭaphalāni adṛṣṭaphalāni ca ucyante, kramamuktiphalāni ca kānicit samyagdarśanotpattidvāreṇa । teṣu eṣā cintā sambhavatikiṁ prativedāntaṁ vijñānabhedaḥ, āhosvit neti
tatra pūrvapakṣahetavastāvadupanyasyantenāmnastāvat bhedapratipattihetutvaṁ prasiddhaṁ jyotirādiṣu ; asti ca atra vedāntāntaravihiteṣu vijñāneṣu anyadanyat nāmataittirīyakaṁ vājasaneyakaṁ kauthumakaṁ kauṣītakaṁ śāṭyāyanakamityevamādi । tathā rūpabhedo'pi karmabhedasya pratipādakaḥ prasiddhaḥ — ‘vaiśvadevyāmikṣā vājibhyo vājinamityevamādiṣu ; asti ca atra rūpabhedaḥ ; tadyathākecicchākhinaḥ pañcāgnividyāyāṁ ṣaṣṭhamaparamagnimāmananti, apare punaḥ pañcaiva paṭhanti ; tathā prāṇasaṁvādādiṣu kecit ūnānvāgādīnāmananti, kecidadhikān । tathā dharmaviśeṣo'pi karmabhedasya pratipādaka āśaṅkitaḥ kārīryādiṣu ; asti ca atra dharmaviśeṣaḥ ; yathā ātharvaṇikānāṁ śirovratamiti । evaṁ punaruktyādayo'pi bhedahetavaḥ yathāsambhavaṁ vedāntāntareṣu yojayitavyāḥ । tasmāt prativedāntaṁ vijñānabheda ityevaṁ prāpte, brūmaḥ
sarvavedāntapratyayaṁ codanādyaviśeṣāt ॥ 1 ॥
sarvavedāntapratyayāni vijñānāni tasmin tasmin vedānte tāni tānyeva bhavitumarhanti । kutaḥ ? codanādyaviśeṣāt ; ādigrahaṇena śākhāntarādhikaraṇasiddhāntasūtroditā abhedahetava ihākṛṣyantesaṁyogarūpacodanākhyā'viśeṣādityarthaḥ । yathā ekasminnagnihotre śākhābhede'pi puruṣaprayatnastādṛśa eva codyatejuhuyāditi, evam yo ha vai jyeṣṭhaṁ ca śreṣṭhaṁ ca veda’ (chā. u. 5 । 1 । 1) iti vājasaneyināṁ chandogānāṁ ca tādṛśyeva codanā । prayojanasaṁyogo'pyaviśiṣṭa evajyeṣṭhaśca śreṣṭhaśca svānāṁ bhavati’ (bṛ. u. 6 । 1 । 1) iti । rūpamapyubhayatra tadeva vijñānasya, yaduta jyeṣṭhaśreṣṭhādiviśeṣaṇānvitaṁ prāṇatattvamyathā ca dravyadevate yāgasya rūpam , evaṁ vijñeyaṁ rūpaṁ vijñānasya ; tena hi tat rūpyate । samākhyāpi saivaprāṇavidyeti । tasmāt sarvavedāntapratyayatvaṁ vijñānānām । evaṁ pañcāgnividyā vaiśvānaravidyā śāṇḍilyavidyetyevamādiṣvapi yojayitavyam । ye tu nāmarūpādayo bhedahetvābhāsāḥ, te prathama eva kāṇḍena nāmnā syādacodanābhidhānatvātityārabhya parihṛtāḥ ॥ 1 ॥
ihāpi kañcidviśeṣamāśaṅkya pariharati
bhedānneti cennaikasyāmapi ॥ 2 ॥
syādetatsarvavedāntapratyayatvaṁ vijñānānāṁ guṇabhedāt nopapadyate ; tathā hivājasaneyinaḥ pañcāgnividyāṁ prastutya ṣaṣṭhamaparamagnimāmanantitasyāgnirevāgnirbhavati’ (bṛ. u. 6 । 2 । 14) ityādinā ; chandogāstu taṁ na āmananti, pañcasaṁkhyayaiva ca te upasaṁharantiatha ha ya etānevaṁ paṁcāgnīnveda’ (chā. u. 5 । 10 । 10) iti । yeṣāṁ ca sa guṇo'sti, yeṣāṁ ca nāsti, kathamubhayeṣāmekā vidyopapadyeta ? na ca atra guṇopasaṁhāraḥ śakyate pratyetum , pañcasaṁkhyāvirodhāt । tathā prāṇasaṁvāde śreṣṭhāt anyān caturaḥ prāṇān vākcakṣuḥśrotramanāṁsi chandogā āmananti ; vājasaneyinastu pañcamamapyāmanantireto vai prajāpatiḥ prajāyate ha prajayā paśubhirya evaṁ veda’ (bṛ. u. 6 । 1 । 6) iti ; āvāpodvāpabhedācca vedyabhedo bhavati, vedyabhedācca vidyābhedaḥ, dravyadevatābhedādiva yāgasyeti cetnaiṣa doṣaḥ ; yata ekasyāmapi vidyāyāmevaṁjātīyako guṇabheda upapadyate ; yadyapi ṣaṣṭhasyāgnerupasaṁhāro na sambhavati, tathāpi dyuprabhṛtīnāṁ pañcānāmagnīnām ubhayatra pratyabhijñāyamānatvāt na vidyābhedo bhavitumarhati ; na hi ṣoḍaśigrahaṇāgrahaṇayoratirātro bhidyate । paṭhyate'pi ca ṣaṣṭho'gniḥ chandogaiḥtaṁ pretaṁ diṣṭamito'gnaya eva haranti’ (chā. u. 5 । 9 । 2) iti ; vājasaneyinastu sāmpādikeṣu pañcasvagniṣu anuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttaye tasyāgnirevāgnirbhavati samitsamit’ (bṛ. u. 6 । 2 । 14) ityādi samāmananti ; sa nityānuvādaḥ ; athāpyupāsanārtha eṣa vādaḥ, tathāpi sa guṇaḥ śakyate chandogairapyupasaṁhartum । na ca atra pañcasaṁkhyāvirodha āśaṅkyaḥ ; sāmpādikāgnyabhiprāyā hi eṣā pañcasaṁkhyā nityānuvādabhūtā, na vidhisamavāyinīityadoṣaḥ । evaṁ prāṇasaṁvādādiṣvapi adhikasya guṇasya itaratropasaṁhāro na virudhyate । na ca āvāpodvāpabhedādvedyabhedo vidyābhedaśca āśaṅkyaḥ, kasyacidvedyāṁśasya āvāpodvāpayorapi bhūyaso vedyarāśerabhedāvagamāt । tasmādaikavidyameva ॥ 2 ॥
svādhyāyasya tathātvena hi samācāre'dhikārācca savavacca tanniyamaḥ ॥ 3 ॥
yadapyuktamātharvaṇikānāṁ vidyāṁ prati śirovratādyapekṣaṇāt anyeṣāṁ ca tadanapekṣaṇāt vidyābheda iti, tatpratyucyate । svādhyāyasya eṣa dharmaḥ, na vidyāyāḥ । kathamidamavagamyate ? yataḥ, tathātvena svādhyāyadharmatvena, samācāre vedavratopadeśapare granthe, ātharvaṇikāḥidamapi vedavratatvena vyākhyātamiti samāmananti ; naitadacīrṇavrato'dhīte’ (mu. u. 3 । 2 । 11) iti ca adhikṛtaviṣayādetacchabdāt adhyayanaśabdācca svopaniṣadadhyayanadharma eva eṣa iti nirdhāryate । nanu teṣāmevaitāṁ brahmavidyāṁ vadeta śirovrataṁ vidhivadyaistu cīrṇam’ (mu. u. 3 । 2 । 10) iti brahmavidyāsaṁyogaśravaṇāt , ekaiva sarvatra brahmavidyeti, saṅkīryeta eṣa dharmaḥna, tatrāpi etāmiti prakṛtapratyavamarśāt ; prakṛtatvaṁ ca brahmavidyāyāḥ granthaviśeṣāpekṣamiti granthaviśeṣasaṁyogyeva eṣa dharmaḥ । savavacca tanniyama iti nidarśananirdeśaḥyathā ca savāḥ sapta sauryādayaḥ śataudanaparyantāḥ vedāntaroditatretāgnyanabhisambandhāt ātharvaṇoditaikāgnyabhisambandhācca ātharvaṇikānāmeva niyamyante, tathaiva ayamapi dharmaḥ svādhyāyaviśeṣasambandhāt tatraiva niyamyate । tasmādapyanavadyaṁ vidyaikatvam ॥ 3 ॥
darśayati ca ॥ 4 ॥
darśayati ca vedo'pi vidyaikatvaṁ sarvavedānteṣu vedyaikatvopadeśātsarve vedā yatpadamāmananti’ (ka. u. 1 । 2 । 15) iti, tathāetaṁ hyeva bahvṛcā mahatyukthe mīmāṁsanta etamagnāvadhvaryava etaṁ mahāvrate chandogāḥiti ca । tathā mahadbhayaṁ vajramudyatam’ (ka. u. 2 । 3 । 2) iti kāṭhake uktasya īśvaraguṇasya bhayahetutvasya taittirīyake bhedadarśananindāyai parāmarśo dṛśyateyadā hyevaiṣa etasminnudaramantaraṁ kurute । atha tasya bhayaṁ bhavati । tattveva bhayaṁ viduṣo'manvānasya’ (tai. u. 2 । 7 । 1) iti । tathā vājasaneyake prādeśamātrasampāditasya vaiśvānarasya cchāndogye siddhavadupādānamyastvetamevaṁ prādeśamātramabhivimānamātmānaṁ vaiśvānaramupāste’ (chā. u. 5 । 18 । 1) iti । tathā sarvavedāntapratyayatvena anyatra vihitānāmukthādīnāmanyatropāsanavidhānāya upādānāt prāyadarśananyāyena upāsanānāmapi sarvavedāntapratyayatvasiddhiḥ ॥ 4 ॥
upasaṁhāro'rthābhedādvidhiśeṣavatsamāne ca ॥ 5 ॥
idaṁ prayojanasūtram । sthite caivaṁ sarvavedāntapratyayatve sarvavijñānānām , anyatroditānāṁ vijñānaguṇānām , anyatrāpi samāne vijñāne upasaṁhāro bhavati ; arthābhedātya eva hi teṣāṁ guṇānāmekatra artho viśiṣṭavijñānopakāraḥ, sa eva anyatrāpi ; ubhayatrāpi hi tadevaikaṁ vijñānam ; tasmādupasaṁhāraḥ । vidhiśeṣavatyathā vidhiśeṣāṇāmagnihotrādidharmāṇām , tadeva ekamagnihotrādi karma sarvatreti, arthābhedāt upasaṁhāraḥ ; evamihāpi । yadi hi vijñānabhedo bhavet , tato vijñānāntaranibaddhatvādguṇānām , prakṛtivikṛtibhāvābhāvācca na syādupasaṁhāraḥ ; vijñānaikatve tu naivamiti । asyaiva tu prayojanasūtrasya prapañcaḥsarvābhedātityārabhya bhaviṣyati ॥ 5 ॥
anyathātvaṁ śabdāditi cennāviśeṣāt ॥ 6 ॥
vājasaneyake te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti’ (bṛ. u. 1 । 3 । 1) te ha vācamūcustvaṁ na udgāya’ (bṛ. u. 1 । 3 । 2) iti prakramya, vāgādīnprāṇān asurapāpmaviddhatvena ninditvā, mukhyaprāṇaparigrahaḥ paṭhyateatha hemamāsanyaṁ prāṇamūcustvaṁ na udgāyeti tatheti tebhya eṣa prāṇa udagāyat’ (bṛ. u. 1 । 3 । 7) iti । tathā chāndogye'pi taddha devā udgīthamājahruranenainānabhibhaviṣyāmaḥ’ (chā. u. 1 । 2 । 1) iti prakramya, itarānprāṇān asurapāpmaviddhatvena ninditvā, tathaiva mukhyaprāṇaparigrahaḥ paṭhyateatha ha ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsāñcakrire’ (chā. u. 1 । 2 । 7) iti । ubhayatrāpi ca prāṇapraśaṁsayā prāṇavidyāvidhiradhyavasīyate । tatra saṁśayaḥkimatra vidyābhedaḥ syāt , āhosvit vidyaikatvamiti । kiṁ tāvatprāptam ? pūrveṇa nyāyena vidyaikatvamiti । nanu na yuktaṁ vidyaikatvam , prakramabhedāt ; anyathā hi prakramante vājasaneyinaḥ, anyathā chandogāḥtvaṁ na udgāya’ (bṛ. u. 1 । 3 । 2) iti vājasaneyina udgīthasya kartṛtvena prāṇamāmananti, chandogāstu udgīthatvena tamudgīthamupāsāñcakrire’ (chā. u. 1 । 2 । 7) iti, tatkathaṁ vidyaikatvaṁ syāditi cetnaiṣa doṣaḥ ; na hi etāvatā viśeṣeṇa vidyaikatvam apagacchati, aviśeṣasyāpi bahutarasya pratīyamānatvāt ; tathā hidevāsurasaṅgrāmopakramatvam , asurātyayābhiprāyaḥ, udgīthopanyāsaḥ, vāgādisaṅkīrtanam , tannindayā mukhyaprāṇavyapāśrayaḥ, tadvīryācca asuravidhvaṁsanam aśmaloṣṭanidarśanenaityevaṁ bahavo'rthā ubhayatrāpyaviśiṣṭāḥ pratīyante । vājasaneyake'pi ca udgīthasāmānādhikaraṇyaṁ prāṇasya śrutameṣa u udgīthaḥ’ (bṛ. u. 1 । 3 । 23) iti । tasmācchāndogye'pi kartṛtvaṁ lakṣayitavyam । tasmācca vidyaikatvamiti ॥ 6 ॥
na vā prakaraṇabhedātparovarīyastvādivat ॥ 7 ॥
na vidyaikatvamatra nyāyyam ; vidyābheda eva atra nyāyyaḥ । kasmāt ? prakaraṇabhedāt , prakramabhedādityarthaḥ ; tathā hi iha prakramabhedo dṛśyatechāndogye tāvatomityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) ityevamudgīthāvayavasya oṁkārasya upāsyatvaṁ prastutya, rasatamatvādiguṇopavyākhyānaṁ tatra kṛtvā, khalvetasyaivākṣarasyopavyākhyānaṁ bhavati’ (chā. u. 1 । 1 । 10) iti punarapi tameva udgīthāvayavamoṁkāramanuvartya, devāsurākhyāyikādvāreṇa tam prāṇamudgīthamupāsāñcakrire’ (chā. u. 1 । 2 । 2) ityāha ; tatra yadi udgīthaśabdena sakalā bhaktirabhipreyeta, tasyāśca kartā udgātā ṛtvik, tata upakramaścoparudhyeta, lakṣaṇā ca prasajyeta ; upakramatantreṇa ca ekasminvākye upasaṁhāreṇa bhavitavyam ; tasmāt atra tāvat udgīthāvayave oṁkāre prāṇadṛṣṭirupadiśyatevājasaneyake tu udgīthaśabdena avayavagrahaṇe kāraṇābhāvāt sakalaiva bhaktirāvedyate ; tvaṁ na udgāya’ (bṛ. u. 1 । 3 । 2) ityapi tasyāḥ kartā udgātā ṛtvik prāṇatvena nirūpyata itiprasthānāntaram । yadapi tatra udgīthasāmānādhikaraṇyaṁ prāṇasya, tadapi udgātṛtvenaiva didarśayiṣitasya prāṇasya sarvātmatvapratipādanārthamiti na vidyaikatvamāvahati । sakalabhaktiviṣaya eva ca tatrāpi udgīthaśabda iti vaiṣamyam । na ca prāṇasyodgātṛtvam asambhavena hetunā parityajyate, udgīthabhāvavat udgātṛbhāvasyāpi upāsanārthatvena upadiśyamānatvāt ; prāṇavīryeṇaiva ca udgātā audgātraṁ karotīti nāstyasambhavaḥ ; tathā ca tatraiva śrāvitamvācā ca hyeva sa prāṇena codagāyat’ (bṛ. u. 1 । 3 । 24) iti । na ca vivakṣitārthabhede'vagamyamāne vākyacchāyānukāramātreṇa samānārthatvamadhyavasātuṁ yuktam ; tathā hiabhyudayavākye paśukāmavākye catredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṁ kuryātityādinirdeśasāmye'pi, upakramabhedāt abhyudayavākye devatāpanayo'dhyavasitaḥ, paśukāmavākye tu yāgavidhiḥtathā ihāpi upakramabhedāt vidyābhedaḥ । parovarīyastvādivatyathā paramātmadṛṣṭyadhyāsasāmye'pi, ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam’ (chā. u. 1 । 9 । 1) sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ’ (chā. u. 1 । 9 । 2) iti parovarīyastvaguṇaviśiṣṭam udgīthopāsanam akṣyādityādigatahiraṇyaśmaśrutvādiguṇaviśiṣṭodgīthopāsanāt bhinnam ; na ca itaretaraguṇopasaṁhāra ekasyāmapi śākhāyāmtadvat śākhāntarastheṣvapi evaṁjātīyakeṣu upāsaneṣviti ॥ 7 ॥
saṁjñātaścettaduktamasti tu tadapi ॥ 8 ॥
athocyetasaṁjñaikatvāt vidyaikatvamatra nyāyyam , udgīthavidyetyubhayatrāpi ekā saṁjñeti, tadapi nopapadyate ; uktaṁ hyetatna prakaraṇabhedātparovarīyastvādivat’ (bra. sū. 3 । 3 । 7) iti ; tadeva ca atra nyāyyataram । śrutyakṣarānugataṁ hi tat । saṁjñaikatvaṁ tu śrutyakṣarabāhyam udgīthaśabdamātrayogāt laukikairvyavahartṛbhirupacaryate । asti ca etatsaṁjñaikatvaṁ prasiddhabhedeṣvapi parovarīyastvādyupāsaneṣuudgīthavidyeti ; tathā prasiddhabhedānāmapi agnihotradarśapūrṇamāsādīnāṁ kāṭhakaikagranthaparipaṭhitānāṁ kāṭhakasaṁjñaikatvaṁ dṛśyate, tathehāpi bhaviṣyati । yatra tu nāsti kaścit evaṁjātīyako bhedahetuḥ, tatra bhavatu saṁjñaikatvāt vidyaikatvamyathā saṁvargavidyādiṣu ॥ 8 ॥
vyāpteśca samañjasam ॥ 9 ॥
omityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) ityatra akṣarodgīthaśabdayoḥ sāmānādhikaraṇye śrūyamāṇe adhyāsāpavādaikatvaviśeṣaṇapakṣāṇāṁ pratibhāsanāt katamo'tra pakṣo nyāyyaḥ syāditi vicāraḥ । tatra adhyāso nāmadvayorvastunoḥ anivartitāyāmeva anyatarabuddhau anyatarabuddhiradhyasyate ; yasmin itarabuddhiradhyasyate, anuvartata eva tasmin tadbuddhiḥ, adhyastetarabuddhāvapiyathā nāmni brahmabuddhāvadhyasyamānāyāmapi anuvartata eva nāmabuddhiḥ, na brahmabuddhyā nivartateyathā pratimādiṣu viṣṇvādibuddhyadhyāsaḥevamihāpi akṣare udgīthabuddhiradhyasyeta, udgīthe akṣarabuddhiriti । apavādo nāmayatra kasmiṁścidvastuni pūrvaniviṣṭāyāṁ mithyābuddhau niścitāyām , paścādupajāyamānā yathārthā buddhiḥ pūrvaniviṣṭāyā mithyābuddheḥ nivartikā bhavatiyathā dehendriyasaṅghāte ātmabuddhiḥ, ātmanyeva ātmabuddhyā paścādbhāvinyā tattvamasi’ (chā. u. 6 । 8 । 7) ityanayā yathārthabuddhyā nivartyateyathā digbhrāntibuddhiḥ digyāthātmyabuddhyā nivartyateevamihāpi akṣarabuddhyā udgīthabuddhirnivartyeta, udgīthabuddhyā akṣarabuddhiriti । ekatvaṁ tu akṣarodgīthaśabdayoranatiriktārthavṛttitvamyathā dvijottamo brāhmaṇo bhūmideva iti । viśeṣaṇaṁ punaḥ sarvavedavyāpina omityetasyākṣarasya grahaṇaprasaṅge audgātraviśeṣasya samarpaṇamyathā nīlaṁ yadutpalam tadānayeti, evamihāpi udgītho ya oṁkāraḥ tamupāsīteti । evametasminsāmānādhikaraṇyavākye vimṛśyamāne, ete pakṣāḥ pratibhānti ; tatrānyatamanirdhāraṇakāraṇābhāvāt anirdhāraṇaprāptau idamucyate
vyāpteśca samañjasamiti । caśabdo'yaṁ tuśabdasthānaniveśī pakṣatrayavyāvartanaprayojanaḥ । tadiha trayaḥ pakṣāḥ sāvadyā iti paryudasyante ; viśeṣaṇapakṣa evaiko niravadya ityupādīyate । tatrādhyāse tāvat buddhiḥ itaratra adhyasyate, tacchabdasya lakṣaṇāvṛttitvaṁ prasajyeta, tatphalaṁ ca kalpyeta ; śrūyata eva phalam āpayitā ha vai kāmānāṁ bhavati’ (chā. u. 1 । 1 । 7) ityādi, iti cetna, tasya anyaphalatvāt ; āptyādidṛṣṭiphalaṁ hi tat , nodgīthādhyāsaphalam । apavāde'pi samānaḥ phalābhāvaḥ । mithyājñānanivṛttiḥ phalamiti cet , na ; puruṣārthopayogānavagamāt ; na ca kadācidapi oṁkārāt oṁkārabuddhirnivarteta, udgīthādvā udgīthabuddhiḥ ; na cedaṁ vākyaṁ vastutattvapratipādanaparam , upāsanāvidhiparatvāt । nāpi ekatvapakṣaḥ saṅgacchate ; niṣprayojanaṁ hi tadā śabdadvayoccāraṇaṁ syāt , ekenaiva vivakṣitārthasamarpaṇāt । na ca hautraviṣaye ādhvaryavaviṣaye akṣare oṁkāraśabdavācye udgīthaśabdaprasiddhirasti, nāpi sakalāyām sāmno dvitīyāyāṁ bhaktau udgīthaśabdavācyāyām oṁkāraśabdaprasiddhiḥ, yenānatiriktārthatā syāt । pariśeṣādviśeṣaṇapakṣaḥ parigṛhyate, vyāpteḥ sarvavedasādhāraṇyāt ; sarvavyāpyakṣaramiha prasañjiityata udgīthaśabdena akṣaraṁ viśeṣyatekathaṁ nāma udgīthāvayavabhūta oṁkāro gṛhyeteti । nanvasminnapi pakṣe samānā lakṣaṇā, udgīthaśabdasya avayavalakṣaṇārthatvāt ; satyamevametat ; lakṣaṇāyāmapi tu sannikarṣaviprakarṣau bhavata eva ; adhyāsapakṣe hi arthāntarabuddhirarthāntare nikṣipyata iti viprakṛṣṭā lakṣaṇā, viśeṣaṇapakṣe tu avayavivacanena śabdena avayavaḥ samarpyata iti sannikṛṣṭā ; samudāyeṣu hi pravṛttāḥ śabdā avayaveṣvapi vartamānā dṛṣṭāḥ paṭagrāmādiṣu । ataśca vyāpterhetoḥomityetadakṣaramityetasyaudgīthamityetadviśeṣaṇamiti samañjasametat , niravadyamityarthaḥ ॥ 9 ॥
sarvābhedādanyatreme ॥ 10 ॥
vājināṁ chandogānāṁ ca prāṇasaṁvāde śraiṣṭhyaguṇānvitasya prāṇasya upāsyatvamuktam ; vāgādayo'pi hi tatra vasiṣṭhatvādiguṇānvitā uktāḥ ; te ca guṇāḥ prāṇe punaḥ pratyarpitāḥyadvā ahaṁ vasiṣṭhāsmi tvaṁ tadvasiṣṭho'si’ (bṛ. u. 6 । 1 । 14) ityādinā । anyeṣāmapi tu śākhināṁ kauṣītakiprabhṛtīnāṁ prāṇasaṁvādeṣu athāto niḥśreyasādānametā ha vai devatā ahaṁśreyase vivadamānāḥ’ (kau. u. 2 । 14) ityevaṁjātīyakeṣu prāṇasya śraiṣṭhyamuktam , na tvime vasiṣṭhatvādayo'pi guṇā uktāḥ । tatra saṁśayaḥkimime vasiṣṭhatvādayo guṇāḥ kvaciduktā anyatrāpi asyeran , uta nāsyeranniti । tatra prāptaṁ tāvatnāsyeranniti । kutaḥ ? evaṁśabdasaṁyogāt ; ‘atho ya evaṁ vidvānprāṇe niḥśreyasaṁ viditvāiti hi tatra tatra evaṁśabdena vedyaṁ vastu nivedyate ; evaṁśabdaśca sannihitāvalambanaḥ na śākhāntaraparipaṭhitam evaṁjātīyakaṁ guṇajātaṁ śaknoti nivedayitum ; tasmāt svaprakaraṇasthaireva guṇairnirākāṅkṣatvamityevaṁ prāpte pratyāha
asyeran ime guṇāḥ kvaciduktā vasiṣṭhatvādayaḥ anyatrāpi । kutaḥ ? sarvābhedātsarvatraiva hi tadeva ekaṁ prāṇavijñānamabhinnaṁ pratyabhijñāyate, prāṇasaṁvādādisārūpyāt ; abhede ca vijñānasya katham ime guṇāḥ kvaciduktā anyatra na asyeran । nanu evaṁśabdaḥ tatra tatra bhedena evaṁjātīyakaṁ guṇajātaṁ vedyatvāya samarpayatītyuktam ; atrocyateyadyapi kauṣītakibrāhmaṇagatena evaṁśabdena vājasaneyibrāhmaṇagataṁ guṇajātam asaṁśabditam asannihitatvāt , tathāpi tasminneva vijñāne vājasaneyibrāhmaṇagatena evaṁśabdena tat saṁśabditamitina paraśākhāgatamapi abhinnavijñānāvabaddhaṁ guṇajātaṁ svaśākhāgatādviśiṣyate ; na caivaṁ sati śrutahāniḥ aśrutakalpanā bhavati ; ekasyāmapi hi śākhāyāṁ śrutā guṇāḥ śrutā eva sarvatra bhavanti, guṇavato bhedābhāvāt ; na hi devadattaḥ śauryādiguṇatvena svadeśe prasiddhaḥ deśāntaraṁ gataḥ taddeśyairavibhāvitaśauryādiguṇo'pi atadguṇo bhavati ; yathā ca tatra paricayaviśeṣāt deśāntare'pi devadattaguṇā vibhāvyante, evam abhiyogaviśeṣāt śākhāntare'pyupāsyā guṇāḥ śākhāntare'pyasyeran । tasmādekapradhānasambaddhā dharmā ekatrāpyucyamānāḥ sarvatraiva upasaṁhartavyā iti ॥ 10 ॥
ānandādayaḥ pradhānasya ॥ 11 ॥
brahmasvarūpapratipādanaparāsu śrutiṣu ānandarūpatvaṁ vijñānaghanatvaṁ sarvagatatvaṁ sarvātmatvamityevaṁjātīyakā brahmaṇo dharmāḥ kvacit kecit śrūyante । teṣu saṁśayaḥkimānandādayo brahmadharmāḥ yatra yāvantaḥ śrūyante tāvanta eva tatra pratipattavyāḥ, kiṁ sarve sarvatreti । tatra yathāśrutivibhāgaṁ dharmapratipattau prāptāyām , idamucyateānandādayaḥ pradhānasya brahmaṇo dharmāḥ sarve sarvatra pratipattavyāḥ । kasmāt ? sarvābhedādevasarvatra hi tadeva ekaṁ pradhānaṁ viśeṣyaṁ brahma na bhidyate ; tasmāt sārvatrikatvaṁ brahmadharmāṇāmtenaiva pūrvādhikaraṇoditena devadattaśauryādinidarśanena ॥ 11 ॥
nanu evaṁ sati priyaśirastvādayo'pi dharmāḥ sarve sarvatra saṅkīryeran ; tathā hi taittirīyake ānandamayamātmānaṁ prakramya āmnāyatetasya priyameva śiraḥ । modo dakṣiṇaḥ pakṣaḥ । pramoda uttaraḥ pakṣaḥ । ānanda ātmā । brahma pucchaṁ pratiṣṭhā’ (tai. u. 2 । 5 । 1) iti । ata uttaraṁ paṭhati
priyaśirastvādyaprāptirupacayāpacayau hi bhede ॥ 12 ॥
priyaśirastvādīnāṁ dharmāṇāṁ taittirīyake āmnātānāṁ nāsti anyatra prāptiḥ, yatkāraṇampriyaṁ modaḥ pramoda ānanda ityeteparasparāpekṣayā bhoktrantarāpekṣayā ca upacitāpacitarūpā upalabhyante ; upacayāpacayau ca sati bhede sambhavataḥ ; nirbhedaṁ tu brahma ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityādiśrutibhyaḥ । na ca ete priyaśirastvādayo brahmadharmāḥ ; kośadharmāstu ete ityupadiṣṭamasmābhiḥ ānandamayo'bhyāsāt’ (bra. sū. 1 । 1 । 12) ityatra । api ca parasmin brahmaṇi cittāvatāropāyamātratvena ete parikalpyante, na draṣṭavyatvena ; evamapi sutarāmanyatrāprāptiḥ priyaśirastvādīnām । brahmadharmāṁstu etānkṛtvā nyāyamātramidam ācāryeṇa pradarśitampriyaśirastvādyaprāptiriti ; sa ca nyāyaḥ anyeṣu niściteṣu brahmadharmeṣu upāsanāyopadiśyamāneṣu netavyaḥsaṁyadvāmatvādiṣu satyakāmatvādiṣu ca ; teṣu hi satyapi upāsyasya brahmaṇa ekatve, prakramabhedādupāsanābhede sati, na anyonyadharmāṇām anyonyatra prāptiḥ ; yathā ca dve nāryau ekaṁ nṛpatimupāsātechatreṇa anyā cāmareṇa anyātatropāsyaikatve'pi upāsanabhedo dharmavyavasthā ca bhavatievamihāpīti । upacitāpacitaguṇatvaṁ hi sati bhedavyavahāre saguṇe brahmaṇyupapadyate, na nirguṇe parasminbrahmaṇi । ato na satyakāmatvādīnāṁ dharmāṇāṁ kvacicchrutānāṁ sarvatra prāptirityarthaḥ ॥ 12 ॥
itare tvarthasāmānyāt ॥ 13 ॥
itare tu ānandādayo dharmā brahmasvarūpapratipādanāyaiva ucyamānāḥ, arthasāmānyāt pratipādyasya brahmaṇo dharmiṇa ekatvāt , sarve sarvatra pratīyeranniti vaiṣamyampratipattimātraprayojanā hi te iti ॥ 13 ॥
ādhyānāya prayojanābhāvāt ॥ 14 ॥
kāṭhake paṭhyateindriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ । manasastu parā buddhiḥ’ (ka. u. 1 । 3 । 10) ityārabhya puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥ’ (ka. u. 1 । 3 । 11) iti । tatra saṁśayaḥkimime sarve eva arthādayaḥ tatastataḥ paratvena pratipādyante, uta puruṣa eva ebhyaḥ sarvebhyaḥ paraḥ pratipādyata iti । tatra tāvat sarveṣāmevaiṣāṁ paratvena pratipādanamiti bhavati matiḥ ; tathā hi śrūyateidamasmātparam , idamasmātparamiti । nanu bahuṣvartheṣu paratvena pratipipādayiṣiteṣu vākyabhedaḥ syāt ; naiṣa doṣaḥ, vākyabahutvopapatteḥ ; bahūnyeva hi etāni vākyāni prabhavanti bahūnarthān paratvopetān pratipādayitum । tasmāt pratyekameṣāṁ paratvapratipādanamityevaṁ prāpte brūmaḥ
puruṣa eva hi ebhyaḥ sarvebhyaḥ paraḥ pratipādyata iti yuktam , na pratyekameṣāṁ paratvapratipādanam । kasmāt ? prayojanābhāvāt ; na hi itareṣu paratvena pratipanneṣu kiñcitprayojanaṁ dṛśyate, śrūyate ; puruṣe tu indriyādibhyaḥ parasmin sarvānarthavrātātīte pratipanne dṛśyate prayojanam , mokṣasiddhiḥ ; tathā ca śrutiḥnicāyya taṁ mṛtyumukhātpramucyate’ (ka. u. 1 । 3 । 15) iti । api ca parapratiṣedhena kāṣṭhāśabdena ca puruṣaviṣayamādaraṁ darśayan puruṣapratipattyarthaiva pūrvāparapravāhoktiriti darśayati । ādhyānāyetiādhyānapūrvakāya samyagdarśanāyetyarthaḥ ; samyagdarśanārthameva hi iha ādhyānamupadiśyate, na tu ādhyānameva svapradhānam ॥ 14 ॥
ātmaśabdācca ॥ 15 ॥
itaśca puruṣapratipattyarthaiva iyamindriyādipravāhoktiḥ, yatkāraṇam eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate । dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ’ (ka. u. 1 । 3 । 12) iti prakṛtaṁ puruṣam ātmetyāha ; ataśca anātmatvamitareṣāṁ vivakṣitamiti gamyate ; tasyaiva ca durvijñānatāṁ saṁskṛtamatigamyatāṁ ca darśayati ; tadvijñānāyaiva cayacchedvāṅmanasī prājñaḥ’ (ka. u. 1 । 3 । 13) iti ādhyānaṁ vidadhāti । tat vyākhyātam ānumānikamapyekeṣām’ (bra. sū. 1 । 4 । 1) ityatra । evam anekaprakāra āśayātiśayaḥ śruteḥ puruṣe lakṣyate, netareṣu । api ca so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam’ (ka. u. 1 । 3 । 9) ityukte, kiṁ tat adhvanaḥ pāraṁ viṣṇoḥ paramaṁ padamityasyāmākāṅkṣāyām indriyādyanukramaṇāt paramapadapratipattyartha evāyam āyāsa ityavasīyate ॥ 15 ॥
ātmagṛhītiritaravaduttarāt ॥ 16 ॥
aitareyake śrūyateātmā idameka evāgra āsīnnānyatkiñcana miṣatsa īkṣata lokānnu sṛjā iti’ (ai. u. 1 । 1 । 1) sa imāṅllokānasṛjatāmbho marīcīrmaramāpaḥ’ (ai. u. 1 । 1 । 2) ityādi । tatra saṁśayaḥkiṁ para evātmā iha ātmaśabdenābhilapyate, uta anyaḥ kaściditi । kiṁ tāvatprāptam ? na paramātmā iha ātmaśabdābhilapyo bhavitumarhatīti । kasmāt ? vākyānvayadarśanāt । nanu vākyānvayaḥ sutarāṁ paramātmaviṣayo dṛśyate, prāgutpatteḥ ātmaikatvāvadhāraṇāt , īkṣaṇapūrvakasraṣṭṛtvavacanācca ; netyucyate, lokasṛṣṭivacanātparamātmani hi sraṣṭari parigṛhyamāṇe, mahābhūtasṛṣṭiḥ ādau vaktavyā ; lokasṛṣṭistu iha ādāvucyate ; lokāśca mahābhūtasanniveśaviśeṣāḥ ; tathā ca ambhaḥprabhṛtīn lokatvenaiva nirbravītiado'mbhaḥ pareṇa divam’ (ai. u. 1 । 1 । 2) ityādinā । lokasṛṣṭiśca parameśvarādhiṣṭhitena apareṇa kenacidīśvareṇa kriyata iti śrutismṛtyorupalabhyate ; tathā hi śrutirbhavatiātmaivedamagra āsītpuruṣavidhaḥ’ (bṛ. u. 1 । 4 । 1) ityādyā ; smṛtirapi — ‘sa vai śarīrī prathamaḥ sa vai puruṣa ucyate । ādikartā sa bhūtānāṁ brahmāgre samavartataiti ; aitareyiṇo'piathāto retasaḥ sṛṣṭiḥ prajāpate reto devāḥityatra pūrvasminprakaraṇe prajāpatikartṛkāṁ vicitrāṁ sṛṣṭimāmananti ; ātmaśabdo'pi tasminprayujyamāno dṛśyateātmaivedamagra āsītpuruṣavidhaḥ’ (bṛ. u. 1 । 4 । 1) ityatra । ekatvāvadhāraṇamapi prāgutpatteḥ svavikārāpekṣamupapadyate ; īkṣaṇamapi tasya cetanatvābhyupagamādupapannam । api catābhyo gāmānayat’ ‘tābhyo'śvamānayat’ ‘tābhyaḥ puruṣamānayat’ ‘ abruvanityevaṁjātīyako bhūyān vyāpāraviśeṣaḥ laukikeṣu viśeṣavatsu ātmasu prasiddhaḥ ihānugamyate । tasmāt viśeṣavāneva kaścidiha ātmā syādityevaṁ prāpte brūmaḥ
para eva ātmā iha ātmaśabdena gṛhyate ; itaravatyathā itareṣu sṛṣṭiśravaṇeṣu tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityevamādiṣu parasyātmano grahaṇam , yathā ca itarasmin laukikātmaśabdaprayoge pratyagātmaiva mukhya ātmaśabdena gṛhyatetathā ihāpi bhavitumarhati । yatra tu ātmaivedamagra āsīt’ (bṛ. u. 1 । 4 । 1) ityevamādau puruṣavidhaḥ’ (bṛ. u. 1 । 4 । 1) ityevamādi viśeṣaṇāntaraṁ śrūyate, bhavet tatra viśeṣavata ātmano grahaṇam ; atra punaḥ paramātmagrahaṇānuguṇameva viśeṣaṇamapi uttaram upalabhyatesa īkṣata lokānnu sṛjā iti’ (ai. u. 1 । 1 । 1) sa imāṅllokānasṛjata’ (ai. u. 1 । 1 । 2) ityevamādi ; tasmāt tasyaiva grahaṇamiti nyāyyam ॥ 16 ॥
anvayāditi cetsyādavadhāraṇāt ॥ 17 ॥
vākyānvayadarśanāt na paramātmagrahaṇamiti punaḥ yaduktam , tatparihartavyamitiatrocyatesyādavadhāraṇāditi । bhavedupapannaṁ paramātmano grahaṇam । kasmāt ? avadhāraṇāt ; paramātmagrahaṇe hi prāgutpatterātmaikatvāvadhāraṇamāñjasamavakalpate ; anyathā hi anāñjasaṁ tatparikalpyeta । lokasṛṣṭivacanaṁ tu śrutyantaraprasiddhamahābhūtasṛṣṭyanantaramiti yojayiṣyāmi ; yathā tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityetat śrutyantaraprasiddhaviyadvāyusṛṣṭyanantaramiti ayūyujam , evamihāpi । śrutyantaraprasiddho hi samānaviṣayo viśeṣaḥ śrutyantareṣu upasaṁhartavyo bhavati । yo'pi ayaṁ vyāpāraviśeṣānugamaḥtābhyo gāmānayatityevamādiḥ, so'pi vivakṣitārthāvadhāraṇānuguṇyenaiva grahītavyaḥ ; na hyayaṁ sakalaḥ kathāprabandho vivakṣita iti śakyate vaktum , tatpratipattau puruṣārthābhāvāt ; brahmātmatvaṁ tu iha vivakṣitam ; tathā hiambhaḥprabhṛtīnāṁ lokānāṁ lokapālānāṁ cāgnyādīnāṁ sṛṣṭiṁ śiṣṭvā, karaṇāni karaṇāyatanaṁ ca śarīramupadiśya, sa eva sraṣṭā kathaṁ nvidaṁ madṛte syāt’ (ai. u. 1 । 3 । 11) iti vīkṣya, idaṁ śarīraṁ praviveśeti darśayatisa etameva sīmānaṁ vidāryaitayā dvārā prāpadyata’ (ai. u. 1 । 3 । 12) iti ; punaśca yadi vācābhivyāhṛtaṁ yadi prāṇenābhiprāṇitam’ (ai. u. 1 । 3 । 11) ityevamādinā karaṇavyāpāravivecanapūrvakam atha ko'ham’ (ai. u. 1 । 3 । 11) iti vīkṣya, sa etameva puruṣaṁ brahma tatamamapaśyat’ (ai. u. 1 । 3 । 13) iti brahmātmatvadarśanamavadhārayati ; tathopariṣṭāteṣa brahmaiṣa indraḥ’ (ai. u. 3 । 1 । 3) ityādinā samastaṁ bhedajātaṁ saha mahābhūtairanukramya, sarvaṁ tatprajñānetraṁ prajñāne pratiṣṭhitaṁ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṁ brahma’ (ai. u. 3 । 1 । 3) iti brahmātmatvadarśanameva avadhārayati । tasmāt iha ātmagṛhītirityanapavādam
aparā yojanāātmagṛhītiritaravaduttarāt । vājasaneyake katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ’ (bṛ. u. 4 । 3 । 7) ityātmaśabdenopakramya, tasyaiva sarvasaṅgavinirmuktatvapratipādanena brahmātmatāmavadhārayati ; tathā hi upasaṁharatisa eṣa mahānaja ātmā'jaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) iti । chāndogye tu sadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) iti antareṇaivātmaśabdam upakramya udarke sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) iti tādātmyamupadiśati । tatra saṁśayaḥtulyārthatvaṁ kimanayorāmnānayoḥ syāt , atulyārthatvaṁ veti । atulyārthatvamiti tāvat prāptam , atulyatvādāmnānayoḥ ; na hi āmnānavaiṣamye sati arthasāmyaṁ yuktaṁ pratipattum , āmnānatantratvādarthaparigrahasya ; vājasaneyake ca ātmaśabdopakramāt ātmatattvopadeśa iti gamyate ; chāndogye tu upakramaviparyayāt upadeśaviparyayaḥ । nanu chandogānāmapi astyudarke tādātmyopadeśa ityuktam ; satyamuktam , upakramatantratvādupasaṁhārasya, tādātmyasampattiḥ iti manyate । tathā prāpte, abhidhīyateātmagṛhītiḥ sadeva somyedamagra āsīt’ (chā. u. 6 । 2 । 1) ityatra cchandogānāmapi bhavitumarhati ; itaravatyathā katama ātmā’ (bṛ. u. 4 । 3 । 7) ityatra vājasaneyināmātmagṛhītiḥ, tathaiva । kasmāt ? uttarāt tādātmyopadeśāt । anvayāditi cetsyādavadhāraṇātyaduktam , upakramānvayāt upakrame ca ātmaśabdaśravaṇābhāvāt na ātmagṛhītiriti, tasya kaḥ parihāra iti cet , so'bhidhīyatesyādavadhāraṇāditi । bhavedupapannā iha ātmagṛhītiḥ, avadhāraṇāt ; tathā hiyenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) ityekavijñānena sarvavijñānamavadhārya, tatsampipādayiṣayāsadevaityāha ; tacca ātmagṛhītau satyāṁ sampadyate ; anyathā hi, yo'yaṁ mukhya ātmā sa na vijñāta iti, naiva sarvavijñānaṁ sampadyeta । tathā prāgutpatteḥ ekatvāvadhāraṇam , jīvasya ca ātmaśabdena parāmarśaḥ, svāpāvasthāyāṁ ca tatsvabhāvasampattikathanam , paricodanāpūrvakaṁ ca punaḥ punaḥ tattvamasi’ (chā. u. 6 । 8 । 7) ityavadhāraṇamiti ca sarvametat tādātmyapratipādanāyāmeva avakalpate, na tādātmyasampādanāyām । na ca atra upakramatantratvopanyāso nyāyyaḥ ; na hi upakrame ātmatvasaṅkīrtanam anātmatvasaṅkīrtanaṁ asti ; sāmānyopakramaśca na vākyaśeṣagatena viśeṣeṇa virudhyate, viśeṣākāṅkṣitvātsāmānyasya । sacchabdārtho'pi ca paryālocyamānaḥ na mukhyādātmano'nyaḥ sambhavati, ato'nyasya vastujātasya ārambhaṇaśabdādibhyo'nṛtatvopapatteḥ । āmnānavaiṣamyamapi nāvaśyamarthavaiṣamyamāvahati, ‘āhara pātram’ ‘pātramāharaityevamādiṣu arthasāmye'pi taddarśanāt । tasmāt evaṁjātīyakeṣu vākyeṣu pratipādanaprakārabhede'pi pratipādyārthābheda iti siddham ॥ 17 ॥
kāryākhyānādapūrvam ॥ 18 ॥
chandogā vājasaneyinaśca prāṇasaṁvāde śvādimaryādaṁ prāṇasya annamāmnāya, tasyaiva āpo vāsa āmananti ; anantaraṁ ca cchandogā āmanantitasmādvā etadaśiṣyantaḥ purastāccopariṣṭāccādbhiḥ paridadhati’ (chā. u. 5 । 2 । 2) iti ; vājasaneyinastvāmanantitadvidvāꣳsaḥ śrotriyāḥ aśiṣyanta ācāmantyaśitvā cāmantyetameva tadanamanagnaṁ kurvanto manyante’ (bṛ. u. 6 । 1 । 14)tasmādevaṁvidaśiṣyannācāmedaśitvā cācāmedetameva tadanamanagnaṁ kuruteiti । tatra ca ācamanam anagnatācintanaṁ ca prāṇasya pratīyate ; tatkimubhayamapi vidhīyate, uta ācamanameva, uta anagnatācintanameveti vicāryate । kiṁ tāvatprāptam ? ubhayamapi vidhīyata iti । kutaḥ ? ubhayasyāpyavagamyamānatvāt ; ubhayamapi ca etat apūrvatvāt vidhyarham । athavā ācamanameva vidhīyate ; vispaṣṭā hi tasminvidhivibhaktiḥ — ‘tasmādevaṁvidaśiṣyannācāmedaśitvā cācāmetiti ; tasyaiva stutyartham anagnatāsaṅkīrtanamityevaṁ prāpte brūmaḥ
na ācamanasya vidheyatvamupapadyate, kāryākhyānātprāptameva hi idaṁ kāryatvena ācamanaṁ prāyatyārthaṁ smṛtiprasiddham anvākhyāyate । nanu iyaṁ śrutiḥ tasyāḥ smṛtermūlaṁ syāt ; netyucyate, viṣayanānātvāt ; sāmānyaviṣayā hi smṛtiḥ puruṣamātrasambaddhaṁ prāyatyārthamācamanaṁ prāpayati ; śrutistu prāṇavidyāprakaraṇapaṭhitā tadviṣayameva ācamanaṁ vidadhatī vidadhyāt ; na ca bhinnaviṣayayoḥ śrutismṛtyoḥ mūlamūlibhāvo'vakalpate ; na ca iyaṁ śrutiḥ prāṇavidyāsaṁyogi apūrvamācamanaṁ vidhāsyatīti śakyamāśrayitum , pūrvasyaiva puruṣamātrasaṁyogina ācamanasya iha pratyabhijñāyamānatvāt ; ata eva ca nobhayavidhānam ; ubhayavidhāne ca vākyaṁ bhidyeta ; tasmāt prāptameva aśiśiṣatāmaśitavatāṁ ca ubhayata ācamanam anūdya, etameva tadanamanagnaṁ kurvanto manyante’ (bṛ. u. 6 । 1 । 14) iti prāṇasya anagnatākaraṇasaṅkalpaḥ anena vākyena ācamanīyāsvapsu prāṇavidyāsambandhitvena apūrva upadiśyate । na ca ayamanagnatāvādaḥ ācamanastutyartha iti nyāyyam , ācamanasyāvidheyatvāt । svayaṁ ca anagnatāsaṅkalpasya vidheyatvapratīteḥ । na ca evaṁ sati ekasya ācamanasya ubhayārthatā abhyupagatā bhavatiprāyatyārthatā paridhānārthatā ceti । kriyāntaratvābhyupagamātkriyāntarameva hi ācamanaṁ nāma prāyatyārthaṁ puruṣasya abhyupagamyate ; tadīyāsu tu apsu vāsaḥsaṅkalpanaṁ nāma kriyāntarameva paridhānārthaṁ prāṇasya abhyupagamyata ityanavadyam । api ca yadidaṁ kiñcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyastatte'nnam’ (bṛ. u. 6 । 1 । 14) ityatra tāvat na sarvānnābhyavahāraścodyata iti śakyaṁ vaktum , aśabdatvādaśakyatvācca ; sarvaṁ tu prāṇasyānnamiti iyamannadṛṣṭiścodyate ; tatsāhacaryāccaāpo vāsaḥityatrāpi na apāmācamanaṁ codyate ; prasiddhāsveva tu ācamanīyāsvapsu paridhānadṛṣṭiścodyata iti yuktam ; na hi ardhavaiśasaṁ sambhavati । api ca ācāmantīti vartamānāpadeśitvāt nāyaṁ śabdo vidhikṣamaḥ । nanu manyanta ityapi samānaṁ vartamānāpadeśitvam ; satyamevametat ; avaśyavidheye tu anyatarasmin vāsaḥkāryākhyānāt apāṁ vāsaḥsaṅkalpanameva apūrvaṁ vidhīyate ; na ācamanam ; pūrvavaddhi tatityupapāditam । yadapyuktamvispaṣṭā ca ācamane vidhivibhaktiriti, tadapi pūrvavattvenaiva ācamanasya pratyuktam ; ata eva ācamanasyāvidhitsitatvātetameva tadanamanagnaṁ kurvanto manyanteityatraiva kāṇvāḥ paryavasyanti, na āmanantitasmādevaṁvitityādi tasmāt mādhyandinānāmapi pāṭhe ācamanānuvādena evaṁvittvameva prakṛtaprāṇavāsovittvaṁ vidhīyata iti pratipattavyam । yo'pyayamabhyupagamaḥkvacidācamanaṁ vidhīyatām , kvacidvāsovijñānamitiso'pi na sādhuḥ, ‘āpo vāsaḥityādikāyā vākyapravṛtteḥ sarvatraikarūpyāt । tasmāt vāsovijñānameva iha vidhīyate, na ācamanamiti nyāyyam ॥ 18 ॥
samāna evaṁ cābhedāt ॥ 19 ॥
vājasaneyiśākhāyām agnirahasye śāṇḍilyanāmāṅkitā vidyā vijñātā ; tatra ca guṇāḥ śrūyante — ‘sa ātmānamupāsīta manomayaṁ prāṇaśarīraṁ bhārūpamityevamādayaḥ ; tasyāmeva śākhāyāṁ bṛhadāraṇyake punaḥ paṭhyatemanomayo'yaṁ puruṣo bhāḥsatyastasminnantarhṛdaye yathā vrīhirvā yavo sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṁ praśāsti yadidaṁ kiñca’ (bṛ. u. 5 । 6 । 1) iti । tatra saṁśayaḥkimiyam ekā vidyā agnirahasyabṛhadāraṇyakayoḥ guṇopasaṁhāraśca, uta dve ime vidye guṇānupasaṁhāraśceti । kiṁ tāvatprāptam ? vidyābhedaḥ guṇavyavasthā ceti । kutaḥ ? paunaruktyaprasaṅgātbhinnāsu hi śākhāsu adhyetṛveditṛbhedāt paunaruktyaparihāramālocya vidyaikatvamadhyavasāya ekatrātiriktā guṇā itaratropasaṁhriyante prāṇasaṁvādādiṣuityuktam ; ekasyāṁ punaḥ śākhāyām adhyetṛveditṛbhedābhāvāt aśakyaparihāre paunaruktye na viprakṛṣṭadeśasthā ekā vidyā bhavitumarhati । na ca atra ekamāmnānaṁ vidyāvidhānārtham , aparaṁ guṇavidhānārthamiti vibhāgaḥ sambhavati ; tadā hi atiriktā eva guṇā itaratretaratra ca āmnāyeran , na samānāḥ ; samānā api tu ubhayatrāmnāyante manomayatvādayaḥ । tasmāt nānyonyaguṇopasaṁhāra ityevaṁ prāpte brūmahe
yathā bhinnāsu śākhāsu vidyaikatvaṁ guṇopasaṁhāraśca bhavati evamekasyāmapi śākhāyāṁ bhavitumarhati, upāsyābhedāt । tadeva hi brahma manomayatvādiguṇakam ubhayatrāpi upāsyam abhinnaṁ pratyabhijānīmahe ; upāsyaṁ ca rūpaṁ vidyāyāḥ ; na ca vidyamāne rūpābhede vidyābhedamadhyavasātuṁ śaknumaḥ ; nāpi vidyābhede guṇavyavasthānam । nanu paunaruktyaprasaṅgāt vidyābhedo'dhyavasitaḥ ; netyucyate, arthavibhāgopapatteḥekaṁ hi āmnānaṁ vidyāvidhānārtham , aparaṁ guṇavidhānārthamiti na kiñcinnopapadyate । nanu evaṁ sati yadapaṭhitamagnirahasye, tadeva bṛhadāraṇyake paṭhitavyam — ‘sa eṣa sarvasyeśānaḥityādi ; yattu paṭhitamevamanomayaḥityādi, tanna paṭhitavyamnaiṣa doṣaḥ, tadbalenaiva pradeśāntarapaṭhitavidyāpratyabhijñānāt ; samānaguṇāmnānena hi viprakṛṣṭadeśāṁ śāṇḍilyavidyāṁ pratyabhijñāpya tasyām īśānatvādi upadiśyate । anyathā hi kathaṁ tasyām ayaṁ guṇavidhirabhidhīyate । api ca aprāptāṁśopadeśena arthavati vākye sañjāte, prāptāṁśaparāmarśasya nityānuvādatayāpi upapadyamānatvāt na tadbalena pratyabhijñā upekṣituṁ śakyate । tasmādatra samānāyāmapi śākhāyāṁ vidyaikatvaṁ guṇopasaṁhāraścetyupapannam ॥ 19 ॥
sambandhādevamanyatrāpi ॥ 20 ॥
bṛhadāraṇyake satyaṁ brahma’ (bṛ. u. 5 । 5 । 1) ityupakramya, tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 5 । 5 । 2) iti tasyaiva satyasya brahmaṇaḥ adhidaivatamadhyātmaṁ ca āyatanaviśeṣamupadiśya, vyāhṛtiśarīratvaṁ ca sampādya, dve upaniṣadāvupadiśyete — ‘tasyopaniṣadahaḥitiadhidaivatam , ‘tasyopaniṣadahamitiadhyātmam । tatra saṁśayaḥkimavibhāgenaiva ubhe api upaniṣadāvubhayatrānusandhātavye, uta vibhāgenaekā adhidaivatam , ekā adhyātmamiti । tatra sūtreṇaivopakramateyathā śāṇḍilyavidyāyāṁ vibhāgenāpyadhītāyāṁ guṇopasaṁhāra uktaḥ, evamanyatrāpi evaṁjātīyake viṣaye bhavitumarhati, ekavidyābhisambandhātekā hi iyaṁ satyavidyā adhidaivatam adhyātmaṁ ca adhītā, upakramābhedāt vyatiṣaktapāṭhācca ; kathaṁ tasyāmudito dharmaḥ tasyāmeva na syāt । yo hyācārye kaścidanugamanādirācāraścoditaḥ, sa grāmagate'raṇyagate ca tulyavadeva bhavati । tasmāt ubhayorapyupaniṣadoḥ ubhayatra prāptiriti ॥ 20 ॥
evaṁ prāpte, pratividhatte
na vā viśeṣāt ॥ 21 ॥
naiva ubhayoḥ ubhayatra prāptiḥ । kasmāt ? viśeṣāt , upāsanasthānaviśeṣopanibandhādityarthaḥ । kathaṁ sthānaviśeṣopanibandha iti, ucyateya eṣa etasminmaṇḍale puruṣaḥ’ (bṛ. u. 5 । 5 । 3) iti hi ādhidaivikaṁ puruṣaṁ prakṛtya, ‘tasyopaniṣadahaḥiti śrāvayati ; yo'yaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 5 । 5 । 4) iti ca ādhyātmikaṁ puruṣaṁ prakṛtya, ‘tasyopaniṣadahamiti ; tasyeti ca etat sannihitāvalambanaṁ sarvanāma ; tasmāt āyatanaviśeṣavyapāśrayeṇaiva ete upaniṣadāvupadiśyete ; kuta ubhayorubhayatra prāptiḥ । nanu eka evāyam adhidaivatamadhyātmaṁ ca puruṣaḥ, ekasyaiva satyasya brahmaṇa āyatanadvayapratipādanāt ; satyamevametat ; ekasyāpi tu avasthāviśeṣopādānenaiva upaniṣadviśeṣopadeśāt tadavasthasyaiva bhavitumarhati ; asti cāyaṁ dṛṣṭāntaḥsatyapi ācāryasvarūpānapāye, yat ācāryasya āsīnasya anuvartanamuktam , na tat tiṣṭhato bhavati ; yacca tiṣṭhata uktam , na tadāsīnasyeti । grāmāraṇyayostu ācāryasvarūpānapāyāt tatsvarūpānubaddhasya ca dharmasya grāmāraṇyakṛtaviśeṣābhāvāt ubhayatra tulyavadbhāva iti adṛṣṭāntaḥ saḥ । tasmāt vyavasthā anayorupaniṣadoḥ ॥ 21 ॥
darśayati ca ॥ 22 ॥
api ca evaṁjātīyakānāṁ dharmāṇāṁ vyavastheti liṅgadarśanaṁ bhavatitasyaitasya tadeva rūpaṁ yadamuṣya rūpaṁ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma’ (chā. u. 1 । 7 । 5) iti । kathamasya liṅgatvamiti ? taducyateakṣyādityasthānabhedabhinnān dharmān anyonyasminnanupasaṁhāryān paśyan iha atideśena ādityapuruṣagatārūpādīn akṣipuruṣe upasaṁharatitasyaitasya tadeva rūpam’ (chā. u. 1 । 7 । 5) ityādinā । tasmādvyavasthite eva ete upaniṣadāviti nirṇayaḥ ॥ 22 ॥
sambhṛtidyuvyāptyapi cātaḥ ॥ 23 ॥
brahmajyeṣṭhā vīryā sambhṛtāni brahmāgre jyeṣṭhaṁ divamātatānaityevaṁ rāṇāyanīyānāṁ khileṣu vīryasambhṛtidyuniveśaprabhṛtayo brahmaṇo vibhūtayaḥ paṭhyante ; teṣāmeva ca upaniṣadi śāṇḍilyavidyāprabhṛtayo brahmavidyāḥ paṭhyante ; tāsu brahmavidyāsu brahmavibhūtaya upasaṁhriyeran , na veti vicāraṇāyām , brahmasambandhādupasaṁhāraprāptau evaṁ paṭhati । sambhṛtidyuvyāptiprabhṛtayo vibhūtayaḥ śāṇḍilyavidyāprabhṛtiṣu nopasaṁhartavyāḥ, ata eva ca āyatanaviśeṣayogāt । tathā hi śāṇḍilyavidyāyāṁ hṛdayāyatanatvaṁ brahmaṇa uktameṣa ma ātmāntarhṛdaye’ (chā. u. 3 । 14 । 3) iti ; tadvadeva daharavidyāyāmapidaharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ’ (chā. u. 8 । 1 । 2) iti ; upakosalavidyāyāṁ tu akṣyāyatanatvamya eṣo'kṣiṇi puruṣo dṛśyate’ (chā. u. 4 । 15 । 1) iti ; evaṁ tatra tatra tattat ādhyātmikamāyatanam etāsu vidyāsu pratīyate ; ādhidaivikyastu etā vibhūtayaḥ sambhṛtidyuvyāptiprabhṛtayaḥ ; tāsāṁ kuta etāsu prāptiḥ । nanvetāsvapi ādhidaivikyo vibhūtayaḥ śrūyantejyāyāndivo jyāyānebhyo lokebhyaḥ’ (chā. u. 3 । 14 । 3) eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti’ (chā. u. 4 । 15 । 4) yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite’ (chā. u. 8 । 1 । 3) ityevamādyāḥ ; santi ca anyā āyatanaviśeṣahīnā api iha brahmavidyāḥ ṣoḍaśakalādyāḥsatyamevametat ; tathāpyatra vidyate viśeṣaḥ sambhṛtyādyanupasaṁhārahetuḥsamānaguṇāmnānena hi pratyupasthāpitāsu viprakṛṣṭadeśāsvapi vidyāsu viprakṛṣṭadeśaguṇā upasaṁhriyeranniti yuktam ; sambhṛtyādayastu śāṇḍilyādivākyagocarāśca manomayatvādayo guṇāḥ parasparavyāvṛttasvarūpatvāt na pradeśāntaravartividyāpratyupasthāpanakṣamāḥ । na ca brahmasambandhamātreṇa pradeśāntaravartividyāpratyupasthāpanamityucyate, vidyābhede'pi tadupapatteḥ ; ekamapi hi brahma vibhūtibhedairanekadhā upāsyata iti sthitiḥ, parovarīyastvādivadbhedadarśanāt । tasmāt vīryasambhṛtyādīnāṁ śāṇḍilyavidyādiṣu anupasaṁhāra iti ॥ 23 ॥
puruṣavidyāyāmiva cetareṣāmanāmnānāt ॥ 24 ॥
asti tāṇḍināṁ paiṅgināṁ ca rahasyabrāhmaṇe puruṣavidyā ; tatra puruṣo yajñaḥ kalpitaḥ ; tadīyamāyuḥ tredhā vibhajya savanatrayaṁ kalpitam ; aśiśiṣādīni ca dīkṣādibhāvena kalpitāni ; anye ca dharmāstatra samadhigatā āśīrmantraprayogādayaḥ । taittirīyakā api kañcit puruṣayajñaṁ kalpayantitasyaivaṁviduṣo yajñasyātmā yajamānaḥ śraddhā patnī’ (nā. u. 80) ityetenānuvākena । tatra saṁśayaḥkimitaratra uktāḥ puruṣayajñasya dharmāḥ taittirīyakeṣu upasaṁhartavyāḥ, kiṁ nopasaṁhartavyā iti । puruṣayajñatvāviśeṣāt upasaṁhāraprāptau, ācakṣmahenopasaṁhartavyā iti । kasmāt ? tadrūpapratyabhijñānābhāvāt ; tadāhācāryaḥ puruṣavidyāyāmivetiyathā ekeṣāṁ śākhināṁ tāṇḍināṁ paiṅgināṁ ca puruṣavidyāyāmāmnānam , naivam itareṣāṁ taittirīyāṇāmāmnānamasti ; teṣāṁ hi itaravilakṣaṇameva yajñasampādanaṁ dṛśyate, patnīyajamānavedivedabarhiryūpājyapaśvṛtvigādyanukramaṇāt । yadapi savanasampādanaṁ tadapi itaravilakṣaṇamevayatprātarmadhyandinaṁ sāyaṁ ca tāni’ (nā. u. 80) iti । yadapi kiñcit maraṇāvabhṛthatvādisāmānyaṁ , tadapi alpīyastvāt bhūyasā vailakṣaṇyena abhibhūyamānaṁ na pratyabhijñāpanakṣamam । na ca taittirīyake puruṣasya yajñatvaṁ śrūyate ; ‘viduṣaḥ’ ‘yajñasyaiti hi na ca ete samānādhikaraṇe ṣaṣṭhyauvidvāneva yo yajñastasyeti ; na hi puruṣasya mukhyaṁ yajñatvamasti ; vyadhikaraṇe tu ete ṣaṣṭhyauviduṣo yo yajñastasyeti ; bhavati hi puruṣasya mukhyo yajñasambandhaḥ ; satyāṁ ca gatau, mukhya evārtha āśrayitavyaḥ, na bhāktaḥ । ‘ātmā yajamānaḥiti ca yajamānatvaṁ puruṣasya nirbruvan vaiyadhikaraṇyenaiva asya yajñasambandhaṁ darśayati । api catasyaivaṁ viduṣaḥiti siddhavadanuvādaśrutau satyām , puruṣasya yajñabhāvam ātmādīnāṁ ca yajamānādibhāvaṁ pratipitsamānasya vākyabhedaḥ syāt । api ca sasaṁnyāsāmātmavidyāṁ purastādupadiśya anantaramtasyaivaṁ viduṣaḥityādyanukramaṇaṁ paśyantaḥpūrvaśeṣa eva eṣa āmnāyaḥ, na svatantra iti pratīmaḥ ; tathā ca ekameva phalamubhayorapyanuvākayorupalabhāmahebrahmaṇo mahimānamāpnoti’ (nā. u. 80) iti ; itareṣāṁ tu ananyaśeṣaḥ puruṣavidyāmnāyaḥ ; āyurabhivṛddhiphalo hyasau, pra ha ṣoḍaśaṁ varṣaśataṁ jīvati ya evaṁ veda’ (chā. u. 3 । 16 । 7) iti samabhivyāhārāt । tasmāt śākhāntarādhītānāṁ puruṣavidyādharmāṇāmāśīrmantrādīnāmaprāptiḥ taittirīyake ॥ 24 ॥
vedhādyarthabhedāt ॥ 25 ॥
astyātharvaṇikānāmupaniṣadārambhe mantrasamāmnāyaḥ — ‘sarvaṁ pravidhya hṛdayaṁ pravidhya dhamanīḥ pravṛjya śiro'bhipravṛjya tridhā vipṛktaḥityādi ; tāṇḍinām — ‘deva savitaḥ prasuva yajñamityādiḥ ; śāṭyāyaninām — ‘śvetāśvo haritanīlo'siityādiḥ ; kaṭhānāṁ taittirīyāṇāṁ caśaṁ no mitraḥ śaṁ varuṇaḥ’ (tai. u. 1 । 1 । 1) ityādiḥ ; vājasaneyināṁ tu upaniṣadārambhe pravargyabrāhmaṇaṁ paṭhyate — ‘devā ha vai satraṁ niṣeduḥityādi ; kauṣītakināmapi agniṣṭomabrāhmaṇam — ‘brahma agniṣṭomo brahmaiva tadaharbrahmaṇaiva te brahmopayanti te'mṛtatvamāpnuvanti ya etadaharupayantiiti । kimime sarve pravidhyādayo mantrāḥ pravargyādīni ca karmāṇi vidyāsu upasaṁhriyeran , kiṁ na upasaṁhriyeraniti mīmāṁsāmahe । kiṁ tāvat naḥ pratibhāti ? upasaṁhāra eva eṣāṁ vidyāsviti । kutaḥ ? vidyāpradhānānāmupaniṣadgranthānāṁ samīpe pāṭhāt । nanu eṣāṁ vidyārthatayā vidhānaṁ nopalabhāmahebāḍham , anupalabhamānā api tu anumāsyāmahe, sannidhisāmarthyāt ; na hi sannidheḥ arthavattve sambhavati, akasmādasāvanāśrayituṁ yuktaḥ । nanu naiṣāṁ mantrāṇāṁ vidyāviṣayaṁ kiñcitsāmarthyaṁ paśyāmaḥ । kathaṁ ca pravargyādīni karmāṇi anyārthatvenaiva viniyuktāni santi vidyārthatvenāpi pratipadyemahīti । naiṣa doṣaḥ ; sāmarthyaṁ tāvat mantrāṇāṁ vidyāviṣayamapi kiñcit śakyaṁ kalpayitum , hṛdayādisaṅkīrtanāt ; hṛdayādīni hi prāyeṇa upāsaneṣu āyatanādibhāvenopadiṣṭāni ; taddvāreṇa cahṛdayaṁ pravidhyaityevaṁjātīyakānāṁ mantrāṇām upapannamupāsanāṅgatvam ; dṛṣṭaśca upāsaneṣvapi mantraviniyogaḥbhūḥ prapadye'munā'munā'munā’ (chā. u. 3 । 15 । 3) ityevamādiḥ ; tathā pravargyādīnāṁ karmaṇām anyatrāpi viniyuktānāṁ satām aviruddho vidyāsu viniyogaḥvājapeya iva bṛhaspatisavasyaityevaṁ prāpte brūmaḥ
naiṣāmupasaṁhāro vidyāsviti । kasmāt ? vedhādyarthabhedāt — ‘hṛdayaṁ pravidhyaityevaṁjātīyakānāṁ hi mantrāṇāṁ ye'rthā hṛdayavedhādayaḥ, bhinnāḥ anabhisambaddhāḥ te upaniṣaduditābhirvidyābhiḥ ; na teṣāṁ tābhiḥ saṅgantuṁ sāmarthyamasti । nanu hṛdayasya upāsaneṣvapyupayogāt taddvāraka upāsanāsambandha upanyastaḥnetyucyate ; hṛdayamātrasaṅkīrtanasya hi evamupayogaḥ kathañcidutprekṣyeta ; na ca hṛdayamātramatra mantrārthaḥ ; ‘hṛdayaṁ pravidhya dhamanīḥ pravṛjyaityevaṁjātīyako hi na sakalo mantrārtho vidyābhirabhisambadhyate ; abhicāraviṣayo hyeṣo'rthaḥ ; tasmādābhicārikeṇa karmaṇāsarvaṁ pravidhyaityetasya mantrasyābhisambandhaḥ ; tathādeva savitaḥ prasuva yajñamityasya yajñaprasavaliṅgatvāt yajñena karmaṇā abhisambandhaḥ ; tadviśeṣasambandhastu pramāṇāntarādanusartavyaḥ ; evamanyeṣāmapi mantrāṇāmkeṣāñcit liṅgena, keṣāñcidvacanena, keṣāñcitpramāṇāntareṇetyevamarthāntareṣu viniyuktānām , rahasyapaṭhitānāmapi satām , na sannidhimātreṇa vidyāśeṣatvopapattiḥ ; durbalo hi sannidhiḥ śrutyādibhya ityuktaṁ prathame tantreśrutiliṅgavākyaprakaraṇasthānasamākhyānāṁ samavāye pāradaurbalyamarthaviprakarṣāt’ (jai. sū. 3 । 3 । 14) ityatra । tathā karmaṇāmapi pravargyādīnāmanyatra viniyuktānāṁ na vidyāśeṣatvopapattiḥ ; na hyeṣāṁ vidyābhiḥ saha aikārthyaṁ kiñcidasti ; vājapeye tu bṛhaspatisavasya spaṣṭaṁ viniyogāntaram — ‘vājapeyeneṣṭvā bṛhaspatisavena yajetaiti ; api ca eko'yaṁ pravargyaḥ sakṛdutpanno balīyasā pramāṇena anyatra viniyuktaḥ na durbalena pramāṇena anyatrāpi viniyogamarhati ; agṛhyamāṇaviśeṣatve hi pramāṇayoḥ evaṁ syāt ; na tu balavadabalavatoḥ pramāṇayoragṛhyamāṇaviśeṣatā sambhavati, balavadabalavattvaviśeṣādeva । tasmāt evaṁjātīyakānāṁ mantrāṇāṁ karmaṇāṁ na sannidhipāṭhamātreṇa vidyāśeṣatvamāśaṅkitavyam ; araṇyānuvacanādidharmasāmānyāttu sannidhipāṭha iti saṁtoṣṭavyam ॥ 25 ॥
hānau tūpāyanaśabdaśeṣatvātkuśācchandastutyupagānavattaduktam ॥ 26 ॥
asti tāṇḍināṁ śrutiḥaśva iva romāṇi vidhūya pāpaṁ candra iva rāhormukhātpramucya dhūtvā śarīramakṛtaṁ kṛtātmā brahmalokamabhisambhavāmi’ (chā. u. 8 । 13 । 1) iti ; tathā ātharvaṇikānāmtadā vidvānpuṇyapāpe vidhūya nirañjanaḥ paramaṁ sāmyamupaiti’ (mu. u. 3 । 1 । 3) iti ; tathā śāṭyāyaninaḥ paṭhanti — ‘tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṁ dviṣantaḥ pāpakṛtyāmiti ; tathaiva kauṣītakinaḥ — ‘tatsukṛtaduṣkṛte vidhūnute tasya priyā jñātayaḥ sukṛtamupayantyapriyā duṣkṛtamiti । tadiha kvacit sukṛtaduṣkṛtayorhānaṁ śrūyate ; kvacittayoreva vibhāgena priyairapriyaiścopāyanam ; kvacittu ubhayamapi hānamupāyanaṁ ca ; tadyatrobhayaṁ śrūyate tatra tāvat na kiñcidvaktavyamasti ; yatrāpyupāyanameva śrūyate, na hānam , tatrāpyarthādeva hānaṁ sannipatati, anyairātmīyayoḥ sukṛtaduṣkṛtayorupeyamānayoḥ āvaśyakatvāttaddhānasya ; yatra tu hānameva śrūyate, nopāyanamtatropāyanaṁ sannipatedvā, na veti vicikitsāyāmaśravaṇādasannipātaḥ, vidyāntaragocaratvācca śākhāntarīyasya śravaṇasya । api ca ātmakartṛkaṁ sukṛtaduṣkṛtayorhānam ; parakartṛkaṁ tu upāyanam ; tayorasatyāvaśyakabhāve, kathaṁ hānenopāyanamākṣipyeta ? tasmādasannipāto hānāvupāyanasyeti
asyāṁ prāptau paṭhatihānāviti । hānau tu etasyāṁ kevalāyāmapi śrūyamāṇāyām upāyanaṁ sannipatitumarhati ; taccheṣatvāthānaśabdaśeṣo hi upāyanaśabdaḥ samadhigataḥ kauṣītakirahasye ; tasmādanyatra kevalahānaśravaṇe'pyupāyanānuvṛttiḥ । yaduktamaśravaṇāt vidyāntaragocaratvāt anāvaśyakatvācca asannipāta iti, taducyatebhavedeṣā vyavasthoktiḥ, yadyanuṣṭheyaṁ kiñcidanyatra śrutam anyatra ninīṣyeta ; na tviha hānamupāyanaṁ anuṣṭheyatvena saṅkīrtyate ; vidyāstutyarthaṁ tu anayoḥ saṅkīrtanamitthaṁ mahābhāgā vidyā, yatsāmarthyādasya viduṣaḥ sukṛtaduṣkṛte saṁsārakāraṇabhūte vidhūyete, te ca asya suhṛddurhṛtsu niviśete iti ; stutyarthe ca asminsaṁkīrtane, hānānantarabhāvitvenopāyanasya, kvacicchrutatvāt anyatrāpi hānaśrutāvupāyanānuvṛttiṁ manyatestutiprakarṣalābhāya । prasiddhā ca arthavādāntarāpekṣā arthavādāntarapravṛttiḥekaviṁśo ito'sāvādityaḥ’ (chā. u. 2 । 10 । 5) ityevamādiṣu । kathaṁ hi iha ekaviṁśatā ādityasyābhidhīyeta, anapekṣyamāṇe'rthavādāntare — ‘dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṁśaḥityasmin । tathātriṣṭubhau bhavataḥ sendriyatvāyaityevamādivādeṣuindriyaṁ vai triṣṭupityevamādyarthavādāntarāpekṣā dṛśyate । vidyāstutyarthatvācca asyopāyanavādasya, kathamanyadīye sukṛtaduṣkṛte anyairupeyete iti nātīvābhiniveṣṭavyam । upāyanaśabdaśeṣatvāditi ca śabdaśabdaṁ samuccārayan stutyarthāmeva hānāvupāyanānuvṛttiṁ sūcayati ; guṇopasaṁhāravivakṣāyāṁ hi upāyanārthasyaiva hānāvanuvṛttiṁ brūyāt । tasmāt guṇopasaṁhāravicāraprasaṅgena stutyupasaṁhārapradarśanārthamidaṁ sūtram । kuśācchandastutyupagānavaditi upamopādānam ; tadyathābhāllavināmkuśā vānaspatyāḥ stha pātaityetasminnigame kuśānāmaviśeṣeṇa vanaspatiyonitvaśravaṇe, śāṭyāyanināmaudumbarāḥ kuśāiti viśeṣavacanāt audumbaryaḥ kuśā āśrīyante ; yathā ca kvacit devāsuracchandasāmaviśeṣeṇa paurvāparyaprasaṅge, devacchandāṁsi pūrvāṇīti paiṅgyāmnānātpratīyate ; yathā ca ṣoḍaśistotre keṣāñcitkālāviśeṣaprāptau, ‘samayādhyuṣite sūryeityārcaśruteḥ kālaviśeṣapratipattiḥ ; yathaiva ca aviśeṣeṇopagānaṁ kecitsamāmananti viśeṣeṇa bhāllavinaḥyathā eteṣu kuśādiṣu śrutyantaragataviśeṣānvayaḥ, evaṁ hānāvapyupāyanānvaya ityarthaḥ । śrutyantarakṛtaṁ hi viśeṣaṁ śrutyantare'nabhyupagacchataḥ sarvatraiva vikalpaḥ syāt ; sa ca anyāyyaḥ satyāṁ gatau ; taduktaṁ dvādaśalakṣaṇyām — ‘api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syātiti
athavā etāsveva vidhūnanaśrutiṣu etena sūtreṇa etaccintayitavyamkimanena vidhūnanavacanena sukṛtaduṣkṛtayorhānamabhidhīyate, kiṁ arthāntaramiti । tatra ca evaṁ prāpayitavyamna hānaṁ vidhūnanamabhidhīyate, ‘dhūñ‌ kampaneiti smaraṇāt , ‘dodhūyante dhvajāgrāṇiiti ca vāyunā cālyamāneṣu dhvajāgreṣu prayogadarśanāt ; tasmāt cālanaṁ vidhūnanamabhidhīyate ; cālanaṁ tu sukṛtaduṣkṛtayoḥ kañcitkālaṁ phalapratibandhanātityevaṁ prāpayya, prativaktavyamhānāveva eṣa vidhūnanaśabdo vartitumarhati, upāyanaśabdaśeṣatvāt ; na hi paraparigrahabhūtayoḥ sukṛtaduṣkṛtayoḥ aprahīṇayoḥ parairupāyanaṁ sambhavati ; yadyapi idaṁ parakīyayoḥ sukṛtaduṣkṛtayoḥ parairupāyanaṁ na āñjasaṁ sambhāvyate, tathāpi tatsaṅkīrtanāttāvat tadānuguṇyena hānameva vidhūnanaṁ nāmeti nirṇetuṁ śakyate । kvacidapi ca idaṁ vidhūnanasannidhāvupāyanaṁ śrūyamāṇaṁ kuśācchandastutyupagānavat vidhūnanaśrutyā sarvatrāpekṣyamāṇaṁ sārvatrikaṁ nirṇayakāraṇaṁ sampadyate । na ca cālanaṁ dhvajāgravat sukṛtaduṣkṛtayormukhyaṁ sambhavati, adravyatvāt । aśvaśca romāṇi vidhūnvānaḥ tyajan rajaḥ sahaiva tena romāṇyapi jīrṇāni śātayatiaśva iva romāṇi vidhūya pāpam’ (chā. u. 8 । 13 । 1) iti ca brāhmaṇam ; anekārthatvābhyupagamācca dhātūnāṁ na smaraṇavirodhaḥ । taduktamiti vyākhyātam ॥ 26 ॥
sāmparāye tartavyābhāvāttathā hyanye ॥ 27 ॥
devayānena pathā paryaṅkasthaṁ brahma abhiprasthitasya vyadhvani sukṛtaduṣkṛtayorviyogaṁ kauṣītakinaḥ paryaṅkavidyāyāmāmanantisa etaṁ devayānaṁ panthānamāpadyāgnilokamāgacchati’ (kau. u. 1 । 3) ityupakramya, sa āgacchati virajāṁ nadīṁ tāṁ manasaivātyeti tatsukṛtaduṣkṛte vidhūnute’ (kau. u. 1 । 4) iti । tat kiṁ yathāśrutaṁ vyadhvanyeva viyogavacanaṁ pratipattavyam , āhosvit ādāveva dehādapasarpaṇeiti vicāraṇāyām , śrutiprāmāṇyāt yathāśruti pratipattiprasaktau, paṭhatisāmparāya iti । sāmparāye gamana eva dehādapasarpaṇe, idaṁ vidyāsāmarthyātsukṛtaduṣkṛtahānaṁ bhavatiiti pratijānīte ; hetuṁ ca ācaṣṭetartavyābhāvāditi ; na hi viduṣaḥ samparetasya vidyayā brahma saṁprepsataḥ antarāle sukṛtaduṣkṛtābhyāṁ kiñcitprāptavyamasti, yadarthaṁ katicitkṣaṇānakṣīṇe te kalpyeyātām । vidyāviruddhaphalatvācca vidyāsāmarthyena tayoḥ kṣayaḥ ; sa ca yadaiva vidyā phalābhimukhī tadaiva bhavitumarhati । tasmāt prāgeva san ayaṁ sukṛtaduṣkṛtakṣayaḥ paścātpaṭhyate । tathā hi anye'pi śākhinaḥ tāṇḍinaḥ śāṭyāyaninaśca prāgavasthāyāmeva sukṛtaduṣkṛtahānamāmanantiaśva iva romāṇi vidhūya pāpam’ (chā. u. 8 । 13 । 1) iti, ‘tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṁ dviṣantaḥ pāpakṛtyāmiti ca ॥ 27 ॥
chandata ubhayāvirodhāt ॥ 28 ॥
yadi ca dehādapasṛptasya devayānena pathā prasthitasya ardhapathe sukṛtaduṣkṛtakṣayo'bhyupagamyeta, tataḥ patite dehe yamaniyamavidyābhyāsātmakasya sukṛtaduṣkṛtakṣayahetoḥ puruṣayatnasya icchāto'nuṣṭhānānupapatteḥ anupapattireva taddhetukasya sukṛtaduṣkṛtakṣayasya syāt ; tasmāt pūrvameva sādhakāvasthāyāṁ chandato'nuṣṭhānaṁ tasya syāt , tatpūrvakaṁ ca sukṛtaduṣkṛtahānamiti draṣṭavyam ; evaṁ nimittanaimittikayorupapattiḥ tāṇḍiśāṭyāyaniśrutyośca saṅgatiriti ॥ 28 ॥
gaterarthavattvamubhayathā'nyathā hi virodhaḥ ॥ 29 ॥
kvacit puṇyapāpāpahānasannidhau devayānaḥ panthāḥ śrūyate, kvacinna ; tatra saṁśayaḥkiṁ hānāvaviśeṣeṇaiva devayānaḥ panthāḥ sannipatet , uta vibhāgena kvacitsannipatet kvacinneti । yathā tāvat hānāvaviśeṣeṇaiva upāyanānuvṛttiruktā evaṁ devayānānuvṛttirapi bhavitumarhatītyasyāṁ prāptau, ācakṣmahegateḥ devayānasya pathaḥ, arthavattvam , ubhayathā vibhāgena bhavitumarhatikvacidarthavatī gatiḥ kvacinneti ; na aviśeṣeṇa । anyathā hi aviśeṣeṇaiva etasyāṁ gatāvaṅgīkriyamāṇāyāṁ virodhaḥ syātpuṇyapāpe vidhūya nirañjanaḥ paramaṁ sāmyamupaiti’ (mu. u. 3 । 1 । 3) ityasyāṁ śrutau deśāntaraprāpaṇī gatirvirudhyeta ; kathaṁ hi nirañjano'gantā deśāntaraṁ gacchet ; gantavyaṁ ca paramaṁ sāmyaṁ na deśāntaraprāptyāyattamityānarthakyamevātra gatermanyāmahe ॥ 29 ॥
upapannastallakṣaṇārthopalabdherlokavat ॥ 30 ॥
upapannaścāyam ubhayathābhāvaḥkvacidarthavatī gatiḥ kvacinneti ; tallakṣaṇārthopalabdheḥgatikāraṇabhūto'rthaḥ paryaṅkavidyādiṣu saguṇeṣu upāsaneṣu upalabhyate ; tatra hi paryaṅkārohaṇam , paryaṅkasthena brahmaṇā saha saṁvadanam , viśiṣṭagandhādiprāptiścaityevamādi bahu deśāntaraprāptyāyattaṁ phalaṁ śrūyate ; tatra arthavatī gatiḥ ; na tu samyagdarśane tallakṣaṇārthopalabdhirasti ; na hi ātmaikatvadarśināmāptakāmānām ihaiva dagdhāśeṣakleśabījānām ārabdhabhogakarmāśayakṣapaṇavyatirekeṇa apekṣitavyaṁ kiñcidasti ; tatra anarthikā gatiḥ । lokavacca eṣa vibhāgo draṣṭavyaḥyathā loke grāmaprāptau deśāntaraprāpaṇaḥ panthā apekṣyate, na ārogyaprāptau, evamihāpīti । bhūyaśca enaṁ vibhāgaṁ caturthādhyāye nipuṇataramupapādayiṣyāmaḥ ॥ 30 ॥
aniyamaḥ sarvāsāmavirodhaḥ śabdānumānābhyām ॥ 31 ॥
saguṇāsu vidyāsu gatirarthavatī, na nirguṇāyāṁ paramātmavidyāyāmityuktam ; saguṇāsvapi vidyāsu kāsucidgatiḥ śrūyateyathā paryaṅkavidyāyām upakosalavidyāyāṁ pañcāgnividyāyāṁ daharavidyāyāmiti ; na anyāsuyathā madhuvidyāyāṁ śāṇḍilyavidyāyāṁ ṣoḍaśakalavidyāyāṁ vaiśvānaravidyāyāmiti । tatra saṁśayaḥkiṁ yāsveṣaiṣā gatiḥ śrūyate, tāsveva niyamyeta ; uta aniyamena sarvābhireva evaṁjātīyakābhirvidyābhirabhisambadhyeteti । kiṁ tāvatprāptam ? niyama iti ; yatraiva śrūyate, tatraiva bhavitumarhati, prakaraṇasya niyāmakatvāt ; yadyanyatra aśrūyamāṇāpi gatiḥ vidyāntaraṁ gacchet , śrutyādīnāṁ prāmāṇyaṁ hīyeta, sarvasya sarvārthatvaprasaṅgāt । api ca arcirādikā ekaiva gatiḥ upakosalavidyāyāṁ pañcāgnividyāyāṁ ca tulyavatpaṭhyate ; tat sarvārthatve'narthakaṁ punarvacanaṁ syāt । tasmānniyama ityevaṁ prāpte paṭhati
aniyama iti । sarvāsāmeva abhyudayaprāptiphalānāṁ saguṇānāṁ vidyānām aviśeṣeṇa eṣā devayānākhyā gatirbhavitumarhati । nanu aniyamābhyupagame prakaraṇavirodha uktaḥnaiṣo'sti virodhaḥ ; śabdānumānābhyāṁ śrutismṛtibhyāmityarthaḥ ; tathā hi śrutiḥtadya itthaṁ viduḥ’ (chā. u. 5 । 10 । 1) iti pañcāgnividyāvatāṁ devayānaṁ panthānamavatārayantī ye ceme'raṇye śraddhā tapa ityupāsate’ (chā. u. 5 । 10 । 1) iti vidyāntaraśīlināmapi pañcāgnividyāvidbhiḥ samānamārgatāṁ gamayati । kathaṁ punaravagamyatevidyāntaraśīlināmiyaṁ gatiriti ? nanu śraddhātapaḥparāyaṇānāmeva syāt , tanmātraśravaṇātnaiṣa doṣaḥ ; na hi kevalābhyāṁ śraddhātapobhyām antareṇa vidyābalam eṣā gatirlabhyate — ‘vidyayā tadārohanti yatra kāmāḥ parāgatāḥ । na tatra dakṣiṇā yanti nāvidvāṁsastapasvinaḥiti śrutyantarāt ; tasmāt iha śraddhātapobhyāṁ vidyāntaropalakṣaṇam । vājasaneyinastu pañcāgnividyādhikāre'dhīyateya evametadvidurye cāmī araṇye śraddhāꣳ satyamupāsate’ (bṛ. u. 6 । 2 । 15) iti ; tatra śraddhālavo ye satyaṁ brahmopāsate iti vyākhyeyam , satyaśabdasya brahmaṇi asakṛtprayuktatvāt । pañcāgnividyāvidāṁ ca itthaṁvittayaiva upāttatvāt , vidyāntaraparāyaṇānāmeva etadupādānaṁ nyāyyam । atha ya etau panthānau na viduste kīṭāḥ pataṅgā yadidaṁ dandaśūkam’ (bṛ. u. 6 । 2 । 16) iti ca mārgadvayabhraṣṭānāṁ kaṣṭāmadhogatiṁ gamayantī śrutiḥ devayānapitṛyāṇayoreva enān antarbhāvayati । tatrāpi vidyāviśeṣādeṣāṁ devayānapratipattiḥ । smṛtirapiśuklakṛṣṇe gatī hyete jagataḥ śāśvate mate । ekayā yātyanāvṛttimanyayāvartate punaḥ’ (bha. gī. 8 । 26) iti । yatpunaḥ devayānasya patho dvirāmnānam upakosalavidyāyāṁ pañcāgnividyāyāṁ ca, tat ubhayatrāpi anucintanārtham । tasmādaniyamaḥ ॥ 31 ॥
yāvadadhikāramavasthitirādhikārikāṇām ॥ 32 ॥
viduṣo vartamānadehapātānantaraṁ dehāntaramutpadyate, na iti cintyate । nanu vidyāyāḥ sādhanabhūtāyāḥ sampattau kaivalyanirvṛttiḥ syāt na veti neyaṁ cintā upapadyate ; na hi pākasādhanasampattau, odano bhavet na veti cintā sambhavati ; nāpi bhuñjānaḥ tṛpyet na veti cintyateupapannā tu iyaṁ cintā, brahmavidāmapi keṣāñcit itihāsapurāṇayordehāntarotpattidarśanāt ; tathā hiapāntaratamā nāma vedācāryaḥ purāṇarṣiḥ viṣṇuniyogāt kalidvāparayoḥ sandhau kṛṣṇadvaipāyanaḥ sambabhūveti smaranti ; vasiṣṭhaśca brahmaṇo mānasaḥ putraḥ san nimiśāpādapagatapūrvadehaḥ punarbrahmādeśānmitrāvaruṇābhyāṁ sambabhūveti ; bhṛgvādīnāmapi brahmaṇa eva mānasaputrāṇāṁ vāruṇe yajñe punarutpattiḥ smaryate ; sanatkumāro'pi brahmaṇa eva mānasaḥ putraḥ svayaṁ rudrāya varapradānāt skandatvena prādurbabhūva ; evameva dakṣanāradaprabhṛtīnāṁ bhūyasī dehāntarotpattiḥ kathyate tena tena nimittena smṛtau । śrutāvapi mantrārthavādayoḥ prāyeṇopalabhyate । te ca kecit patite pūrvadehe dehāntaramādadate, kecittu sthita eva tasmin yogaiśvaryavaśāt anekadehādānanyāyena । sarve ca ete samadhigatasakalavedārthāḥ smaryante । tat eteṣāṁ dehāntarotpattidarśanāt prāptaṁ brahmavidyāyāḥ pākṣikaṁ mokṣahetutvam , ahetutvaṁ veti
ata uttaramucyatena, teṣām apāntaratamaḥprabhṛtīnāṁ vedapravartanādiṣu lokasthitihetuṣvadhikāreṣu niyuktānām adhikāratantratvātsthiteḥ । yathāsau bhagavānsavitā sahasrayugaparyantaṁ jagato'dhikāraṁ caritvā tadavasāne udayāstamayavarjitaṁ kaivalyamanubhavatiatha tata ūrdhva udetya naivodetā nāstametaikala eva madhye sthātā’ (chā. u. 3 । 11 । 1) iti śruteḥ ; yathā ca vartamānā brahmavidaḥ ārabdhabhogakṣaye kaivalyamanubhavantitasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsye’ (chā. u. 6 । 14 । 2) iti śruteḥevam apāntaratamaḥprabhṛtayo'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetau akṣīṇakarmāṇo yāvadadhikāramavatiṣṭhante, tadavasāne ca apavṛjyanta ityaviruddham । sakṛtpravṛttameva hi te phaladānāya karmāśayamativāhayantaḥ, svātantryeṇaiva gṛhādiva gṛhāntaram anyamanyaṁ dehaṁ sañcarantaḥ svādhikāranirvartanāya, aparimuṣitasmṛtaya eva dehendriyaprakṛtivaśitvāt nirmāya dehān yugapat krameṇa adhitiṣṭhanti । na ca ete jātismarā ityucyanteta evaite iti smṛtiprasiddheḥ । yathā hi sulabhā nāma brahmavādinī janakena vivaditukāmā vyudasya svaṁ deham , jānakaṁ dehamāviśya, vyudya tena, paścāt svameva dehamāviveśaiti smaryate । yadi hi upayukte sakṛtpravṛtte karmaṇi karmāntaraṁ dehāntarārambhakāraṇamāvirbhavet , tataḥ anyadapyadagdhabījaṁ karmāntaraṁ tadvadeva prasajyeteti brahmavidyāyāḥ pākṣikaṁ mokṣahetutvam ahetutvaṁ āśaṅkyeta ; na tu iyamāśaṅkā yuktā, jñānātkarmabījadāhasya śrutismṛtiprasiddhatvāt । tathā hi śrutiḥbhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ । kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) iti, smṛtilambhe sarvagranthīnāṁ vipramokṣaḥ’ (chā. u. 7 । 26 । 2) iti caivamādyā । smṛtirapiyathaidhāṁsi samiddho'gnirbhasmasātkurute'rjuna । jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā’ (bha. gī. 4 । 37) iti, ‘bījānyagnyupadagdhāni na rohanti yathā punaḥ । jñānadagdhaistathā kleśairnātmā sampadyate punaḥiti caivamādyā । na ca avidyādikleśadāhe sati kleśabījasya karmāśayasya ekadeśadāhaḥ ekadeśaprarohaśca ityupapadyate ; na hi agnidagdhasya śālibījasya ekadeśapraroho dṛśyate ; pravṛttaphalasya tu karmāśayasya mukteṣoriva vegakṣayāt nivṛttiḥ, tasya tāvadeva ciram’ (chā. u. 6 । 14 । 2) iti śarīrapātāvadhikṣepakaraṇāt । tasmādupapannā yāvadadhikāram ādhikārikāṇāmavasthitiḥ । na ca jñānaphalasya anaikāntikatā ; tathā ca śrutiḥ aviśeṣeṇaiva sarveṣāṁ jñānānmokṣaṁ darśayatitadyo yo devānāṁ pratyabudhyata sa eva tadabhavattatharṣīṇāṁ tathā manuṣyāṇām’ (bṛ. u. 1 । 4 । 10) iti । jñānāntareṣu ca aiśvaryādiphaleṣvāsaktāḥ syurmaharṣayaḥ ; te paścādaiśvaryakṣayadarśanena nirviṇṇāḥ paramātmajñāne pariniṣṭhāḥ kaivalyaṁ prāpurityupapadyate — ‘brahmaṇā saha te sarve samprāpte pratisañcare । parasyānte kṛtātmānaḥ praviśanti paraṁ padamiti smaraṇāt । pratyakṣaphalatvācca jñānasya phalavirahāśaṅkānupapattiḥ ; karmaphale hi svargādāvanubhavānārūḍhe syādāśaṅkā bhavedvā na veti ; anubhavārūḍhaṁ tu jñānaphalamyatsākṣādaparokṣādbrahma’ (bṛ. u. 3 । 4 । 1) iti śruteḥ, tattvamasi’ (chā. u. 6 । 8 । 7) iti siddhavadupadeśāt ; na hitattvamasiityasya vākyasya arthaḥtat tvaṁ mṛto bhaviṣyasītievaṁ pariṇetuṁ śakyaḥ । taddhaitatpaśyannṛṣirvāmadevaḥ pratipede'haṁ manurabhavaꣳ sūryaśca’ (bṛ. u. 1 । 4 । 10) iti ca samyagdarśanakālameva tatphalaṁ sarvātmatvaṁ darśayati । tasmāt aikāntikī viduṣaḥ kaivalyasiddhiḥ ॥ 32 ॥
akṣaradhiyāṁ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam ॥ 33 ॥
vājasaneyake śrūyateetadvai tadakṣaraṁ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasneham’ (bṛ. u. 3 । 8 । 8) ityādi ; tathā ātharvaṇe śrūyateatha parā yayā tadakṣaramadhigamyate’ (mu. u. 1 । 1 । 5) yattadadreśyamagrāhyamagotramavarṇam’ (mu. u. 1 । 1 । 6) ityādi ; tathaiva anyatrāpi viśeṣanirākaraṇadvāreṇa akṣaraṁ paraṁ brahma śrāvyate ; tatra ca kvacit kecit atiriktā viśeṣāḥ pratiṣidhyante ; tāsāṁ viśeṣapratiṣedhabuddhīnāṁ kiṁ sarvāsāṁ sarvatra prāptiḥ, uta vyavastheti saṁśaye, śrutivibhāgāt vyavasthāprāptau, ucyateakṣaraviṣayāstu viśeṣapratiṣedhabuddhayaḥ sarvāḥ sarvatrāvaroddhavyāḥ, sāmānyatadbhāvābhyāmsamāno hi sarvatra viśeṣanirākaraṇarūpo brahmapratipādanaprakāraḥ ; tadeva ca sarvatra pratipādyaṁ brahma abhinnaṁ pratyabhijñāyate ; tatra kimiti anyatra kṛtā buddhayaḥ anyatra na syuḥ । tathā ca ānandādayaḥ pradhānasya’ (bra. sū. 3 । 3 । 11) ityatra vyākhyātam ; tatra vidhirūpāṇi viśeṣaṇāni cintitāni, iha pratiṣedharūpāṇīti viśeṣaḥ ; prapañcārthaścāyaṁ cintābhedaḥ । aupasadavaditi nidarśanam ; yathā jāmadagnye'hīne puroḍāśinīṣūpasatsu coditāsu , puroḍāśapradānamantrāṇāmagnerverhotraṁ veradhvaramityevamādīnām udgātṛvedotpannānāmapi adhvaryubhirabhisambandho bhavati, adhvaryukartṛkatvātpuroḍāśapradānasya, pradhānatantratvāccāṅgānāmevamihāpi akṣaratantratvāt tadviśeṣaṇānāṁ yatra kvacidapyutpannānām akṣareṇa sarvatrābhisambandha ityarthaḥ । taduktaṁ prathame kāṇḍeguṇamukhyavyatikrame tadarthatvānmukhyena vedasaṁyogaḥ’ (jai. sū. 3 । 3 । 9) ityatra ॥ 33 ॥
iyadāmananāt ॥ 34 ॥
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariṣasvajāte । tayoranyaḥ pippalaṁ svādvattyanaśnannanyo abhicākaśīti’ (mu. u. 3 । 1 । 1)ityadhyātmādhikāre mantramātharvaṇikāḥ śvetāśvatarāśca paṭhanti ; tathā kaṭhāḥṛtaṁ pibantau sukṛtasya loke guhāṁ praviṣṭhau parame parārdhye । chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ’ (ka. u. 1 । 3 । 1) iti । kimatra vidyaikatvam , uta vidyānānātvamiti saṁśayaḥ । kiṁ tāvatprāptam ? vidyānānātvamiti । kutaḥ ? viśeṣadarśanāt — ‘dvā suparṇāityatra hi ekasya bhoktṛtvaṁ dṛśyate, ekasya ca abhoktṛtvaṁ dṛśyate ; ‘ṛtaṁ pibantauityatra ubhayorapi bhoktṛtvameva dṛśyate ; tat vedyarūpaṁ bhidyamānaṁ vidyāṁ bhindyādityevaṁ prāpte bravīti
vidyaikatvamiti । kutaḥ ? yataḥ ubhayorapyanayormantrayoḥ iyattāparicchinnaṁ dvitvopetaṁ vedyaṁ rūpam abhinnam āmananti । nanu darśito rūpabhedaḥnetyucyate ; ubhāvapyetau mantrau jīvadvitīyamīśvaraṁ pratipādayataḥ, nārthāntaram । ‘dvā suparṇāityatra tāvat — ‘anaśnannanyo abhicākaśītiityaśanāyādyatītaḥ paramātmā pratipādyate ; vākyaśeṣe'pi ca sa eva pratipādyamāno dṛśyate juṣṭaṁ yadā paśyatyanyamīśamasya mahimānam’ (śve. u. 4 । 7) iti ; ‘ṛtaṁ pibantauityatra tu jīve pibati, aśanāyādyatītaḥ paramātmāpi sāhacaryāt chatrinyāyena pibatītyupacaryate ; paramātmaprakaraṇaṁ hi etatanyatra dharmādanyatrādharmāt’ (ka. u. 1 । 2 । 14) ityupakramāt ; tadviṣaya eva ca atrāpi vākyaśeṣo bhavatiyaḥ seturījānānāmakṣaraṁ brahma yatparam’ (ka. u. 1 । 3 । 2) iti । guhāṁ praviṣṭāvātmānau hi’ (bra. sū. 1 । 2 । 11) ityatra ca etatprapañcitam । tasmānnāsti vedyabhedaḥ ; tasmācca vidyaikatvam । api ca triṣvapyeteṣu vedānteṣu paurvāparyālocane paramātmavidyaiva avagamyate ; tādātmyavivakṣayaiva jīvopādānam , nārthāntaravivakṣayā ; na ca paramātmavidyāyāṁ bhedābhedavicārāvatāro'stītyuktam । tasmātprapañcārtha eva eṣa yogaḥ ; tasmāccādhikadharmopasaṁhāra iti ॥ 34 ॥
antarā bhūtagrāmavatsvātmanaḥ ॥ 35 ॥
yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1)(bṛ. u. 3 । 5 । 1) ityevaṁ dviḥ uṣastakaholapraśnayoḥ nairantaryeṇa vājasaneyinaḥ samāmananti । tatra saṁśayaḥvidyaikatvaṁ syāt , vidyānānātvaṁ veti । vidyānānātvamiti tāvatprāptam , abhyāsasāmarthyāt ; anyathā hi anyūnānatiriktārthe dvirāmnānam anarthakameva syāt ; tasmāt yathā abhyāsātkarmabhedaḥ, evamabhyāsādvidyābheda ityevaṁ prāpte, pratyāhaantarā āmnānāviśeṣāt svātmanaḥ vidyaikatvamiti ; sarvāntaro hi svātmā ubhayatrāpyaviśiṣṭaḥ pṛcchyate, pratyucyate ca ; na hi dvāvātmānau ekasmindehe sarvāntarau sambhavataḥ ; tadā hi ekasya āñjasaṁ sarvāntaratvamavakalpeta, ekasya tu bhūtagrāmavat naiva sarvāntaratvaṁ syāt ; yathā ca pañcabhūtasamūhe dehepṛthivyā āpo'ntarāḥ, adbhyastejo'ntaramitisatyapyāpekṣike'ntaratve, naiva mukhyaṁ sarvāntaratvaṁ bhavati, tathehāpītyarthaḥ । athavā bhūtagrāmavaditi śrutyantaraṁ nidarśayati ; yathāeko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. u. 6 । 11) ityasminmantre samasteṣu bhūtagrāmeṣveka eva sarvāntara ātmā āmnāyateevamanayorapi brāhmaṇayorityarthaḥ । tasmāt vedyaikyāt vidyaikatvamiti ॥ 35 ॥
anyathā bhedānupapattiriti cennopadeśāntaravat ॥ 36 ॥
atha yaduktamanabhyupagamyamāne vidyābhede āmnānabhedānupapattiriti, tatparihartavyam ; atrocyatenāyaṁ doṣaḥ ; upadeśāntaravadupapatteḥ ; yathā tāṇḍināmupaniṣadi ṣaṣṭhe prapāṭhakesa ātmā tattvamasi śvetaketo’ (chā. u. 6 । 8 । 7) iti navakṛtvo'pyupadeśe na vidyābhedo bhavati, evamihāpi bhaviṣyati । kathaṁ ca navakṛtvo'pyupadeśe vidyābhedo na bhavati ? upakramopasaṁhārābhyāmekārthatāvagamātbhūya eva bhagavānvijñāpayatu’ (chā. u. 6 । 5 । 4) iti ca ekasyaivārthasya punaḥ punaḥ pratipipādayiṣitatvena upakṣepāt āśaṅkāntaranirākaraṇena ca asakṛdupadeśopapatteḥ । evamihāpi praśnarūpābhedāt , ato'nyadārtam’ (bṛ. u. 3 । 4 । 2) iti ca parisamāptyaviśeṣāt upakramopasaṁhārau tāvadekārthaviṣayau dṛśyete ; yadeva sākṣādaparokṣādbrahma’ (bṛ. u. 3 । 5 । 1) iti dvitīye praśne evakāraṁ prayuñjānaḥ pūrvapraśnagatamevārtham uttaratrānukṛṣyamāṇaṁ darśayati ; pūrvasmiṁśca brāhmaṇe kāryakaraṇavyatiriktasya ātmanaḥ sadbhāvaḥ kathyate ; uttarasmiṁstu tasyaiva aśanāyādisaṁsāradharmātītatvaṁ viśeṣaḥ kathyateityekārthatopapattiḥ । tasmāt ekā vidyeti ॥ 36 ॥
vyatihāro viśiṁṣanti hītaravat ॥ 37 ॥
yathā — ‘tadyo'haṁ so'sau yo'sau so'hamityādityapuruṣaṁ prakṛtyaitareyiṇaḥ samāmananti, tathā jābālāḥ — ‘tvaṁ ahamasmi bhagavo devate'haṁ vai tvamasiiti । tatra saṁśayaḥkimiha vyatihāreṇa ubhayarūpā matiḥ kartavyā, uta ekarūpaiveti । ekarūpaiveti tāvadāha ; na hi atra ātmana īśvareṇaikatvaṁ muktvā anyatkiñciccintayitavyamasti ; yadi caivaṁ cintayitavyo viśeṣaḥ parikalpyeta, saṁsāriṇaśca īśvarātmatvam , īśvarasya saṁsāryātmatvamititatra saṁsāriṇastāvadīśvarātmatve utkarṣo bhavet ; īśvarasya tu saṁsāryātmatve nikarṣaḥ kṛtaḥ syāt । tasmāt aikarūpyameva mateḥ । vyatihārāmnāyastu ekatvadṛḍhīkārārtha ityevaṁ prāpte, pratyāhavyatihāro'yam ādhyānāyāmnāyate ; itaravatyathā itare guṇāḥ sarvātmatvaprabhṛtayaḥ ādhyānāya āmnāyante, tadvat । tathā hi viśiṁṣanti samāmnātāraḥ ubhayoccāraṇena — ‘tvamahamasmyahaṁ ca tvamasiiti ; tacca ubhayarūpāyāṁ matau kartavyāyām arthavadbhavati ; anyathā hi idaṁ viśeṣeṇobhayāmnānam anarthakaṁ syāt , ekenaiva kṛtatvāt । nanu ubhayāmnānasya arthaviśeṣe parikalpyamāne devatāyāḥ saṁsāryātmatvāpatteḥ nikarṣaḥ prasajyetetyuktamnaiṣa doṣaḥ ; aikātmyasyaiva anena prakāreṇānucintyamānatvāt । nanu evaṁ sati sa eva ekatvadṛḍhīkāra āpadyetana vayamekatvadṛḍhīkāraṁ vārayāmaḥkiṁ tarhi ? — vyatihāreṇa iha dvirūpā matiḥ kartavyā vacanaprāmāṇyāt , naikarūpetyetāvat upapādayāmaḥ ; phalatastu ekatvamapi dṛḍhībhavati । yathā ādhyānārthe'pi satyakāmādiguṇopadeśe tadguṇa īśvaraḥ prasidhyati, tadvat । tasmādayamādhyātavyo vyatihāraḥ samāne ca viṣaye upasaṁhartavyo bhavatīti ॥ 37 ॥
saiva hi satyādayaḥ ॥ 38 ॥
sa yo haitaṁ mahadyakṣaṁ prathamajaṁ veda satyaṁ brahma’ (bṛ. u. 5 । 4 । 1) ityādinā vājasaneyake satyavidyāṁ sanāmākṣaropāsanāṁ vidhāya, anantaramāmnāyatetadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 5 । 5 । 2) ityādi । tatra saṁśayaḥkiṁ dve ete satyavidye, kiṁ ekaiveti । dve iti tāvatprāptam ; bhedena hi phalasaṁyogo bhavatijayatīmāṅllokān’ (bṛ. u. 5 । 4 । 1) iti purastāt , hanti pāpmānaṁ jahāti ca’ (bṛ. u. 5 । 5 । 4) ityupariṣṭāt । prakṛtākarṣaṇaṁ tu upāsyaikatvādityevaṁ prāpte brūmaḥ
ekaiveyaṁ satyavidyeti । kutaḥ ? tadyattatsatyam’ (bṛ. u. 5 । 5 । 2) iti prakṛtākarṣaṇāt । nanu vidyābhede'pi prakṛtākarṣaṇam upāsyaikatvādupapadyata ityuktamnaitadevam ; yatra tu vispaṣṭāt kāraṇāntarāt vidyābhedaḥ pratīyate, tatra etadevaṁ syāt ; atra tu ubhayathā sambhavetadyattatsatyamiti prakṛtākarṣaṇāt pūrvavidyāsambaddhameva satyam uttaratra ākṛṣyata iti ekavidyātvaniścayaḥ । yatpunaruktamphalāntaraśravaṇādvidyāntaramiti, atrocyate — ‘tasyopaniṣadahaḥahamiti ca aṅgāntaropadeśasya stāvakamidaṁ phalāntaraśravaṇamityadoṣaḥ । api ca arthavādādeva phale kalpayitavye sati, vidyaikatve ca avayaveṣu śrūyamāṇāni bahūnyapi phalāni avayavinyāmeva vidyāyām upasaṁhartavyāni bhavanti ; tasmātsaiveyam ekā satyavidyā tena tena viśeṣeṇopetā āmnātāityataḥ sarva eva satyādayo guṇā ekasminnevaprayoge upasaṁhartavyāḥ
kecitpunarasminsūtre idaṁ vājasaneyakamakṣyādityapuruṣaviṣayaṁ vākyam , chāndogye ca atha ya eṣo'ntarāditye hiraṇyamaḥ puruṣo dṛśyate’ (chā. u. 1 । 6 । 6) athaya eṣo'kṣiṇi puruṣo dṛśyate’ (chā. u. 4 । 15 । 1) itiudāhṛtya, saiveyam akṣyādityapuruṣaviṣayā vidyā ubhayatra ekaiveti kṛtvā, satyādīnguṇān vājasaneyibhyaśchandogānāmupasaṁhāryān manyante । tanna sādhu lakṣyate ; chāndogye hi karmasambandhinī udgīthavyapāśrayā vidyā vijñāyate ; tatra hi ādimadhyāvasāneṣu karmasambandhicihnāni bhavantiiyamevargagniḥ sāma’ (chā. u. 1 । 6 । 1) ityupakrame, tasyarkca sāma ca geṣṇau tasmādudgīthaḥ’ (chā. u. 1 । 6 । 8) iti madhye, ya evaṁ vidvānsāma gāyati’ (chā. u. 1 । 7 । 9) ityupasaṁhāre । naivaṁ vājasaneyake kiñcit karmasambandhi cihnam asti ; tatra prakramabhedāt vidyābhede sati guṇavyavasthaiva yukteti ॥ 38 ॥
kāmādītaratra tatra cāyatanādibhyaḥ ॥ 39 ॥
atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ’ (chā. u. 8 । 1 । 1) iti prastutya, chandogā adhīyateeṣa ātmā'pahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 1 । 5) ityādi ; tathā vājasaneyinaḥsa eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣu ya eṣo'ntarhṛdaya ākāśastasmiñśete sarvasya vaśī’ (bṛ. u. 4 । 4 । 22) ityādi । tatra vidyaikatvaṁ parasparaguṇayogaśca, kiṁ neti saṁśayevidyaikatvamiti । tatredamucyatekāmādīti, satyakāmādītyarthaḥyathā devadatto dattaḥ, satyabhāmā bhāmeti । yadetat chāndogye hṛdayākāśasya satyakāmatvādiguṇajātamupalabhyate, taditaratra vājasaneyakesa eṣa mahānaja ātmāityatra sambadhyeta ; yacca vājasaneyake vaśitvādi upalabhyate, tadapi itaratra chāndogye eṣa ātmā'pahatapāpmā’ (chā. u. 8 । 1 । 5) ityatra sambadhyeta । kutaḥ ? āyatanādisāmānyāt ; samānaṁ hi ubhayatrāpi hṛdayamāyatanam , samānaśca vedya īśvaraḥ, samānaṁ ca tasya setutvaṁ lokāsambhedaprayojanamityevamādi bahu sāmānyaṁ dṛśyate । nanu viśeṣo'pi dṛśyatechāndogye hṛdayākāśasya guṇayogaḥ, vājasaneyake tu ākāśāśrayasya brahmaṇa itina, dahara uttarebhyaḥ’ (bra. sū. 1 । 3 । 14) ityatra cchāndogye'pi ākāśaśabdaṁ brahmaiveti pratiṣṭhāpitatvāt । ayaṁ tu atra vidyate viśeṣaḥsaguṇā hi brahmavidyā chāndogye upadiśyateatha ya ihātmānamanuvidya vrajantyetāꣳśca satyānkāmān’ (chā. u. 8 । 1 । 6) ityātmavat kāmānāmapi vedyatvaśravaṇāt , vājasaneyake tu nirguṇameva parambrahma upadiśyamānaṁ dṛśyateata ūrdhvaṁ vimokṣāya brūhi’ (bṛ. u. 4 । 3 । 14) asaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) ityādipraśnaprativacanasamanvayāt । vaśitvādi tu tatstutyarthameva guṇajātaṁ vājasaneyake saṅkīrtyate ; tathā ca upariṣṭāt sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) ityādinā nirguṇameva brahma upasaṁharati । guṇavatastu brahmaṇa ekatvāt vibhūtipradarśanāya ayaṁ guṇopasaṁhāraḥ sūtritaḥ, nopāsanāyaiti draṣṭavyam ॥ 39 ॥
ādarādalopaḥ ॥ 40 ॥
chāndogye vaiśvānaravidyāṁ prakṛtya śrūyatetadyadbhaktaṁ prathamamāgacchettaddhomīyaꣳ sa yāṁ prathamāmāhutiṁ juhuyāttāṁ juhuyātprāṇāya svāhā’ (chā. u. 5 । 19 । 1) ityādi ; tatra pañca prāṇāhutayo vihitāḥ ; tāsu ca parastādagnihotraśabdaḥ prayuktaḥ ya etadevaṁ vidvānagnihotraṁ juhoti’ (chā. u. 5 । 24 । 2) iti, yatheha kṣudhitā bālā mātaraṁ paryupāsate evaꣳ sarvāṇi bhūtānyagnihotramupāsate’ (chā. u. 5 । 24 । 5) iti ca । tatredaṁ vicāryatekiṁ bhojanalope lopaḥ prāṇāgnihotrasya, uta alopa iti । ‘tadyadbhaktamiti bhaktāgamanasaṁyogaśravaṇāt , bhaktāgamanasya ca bhojanārthatvāt , bhojanalope lopaḥ prāṇāgnihotrasyetyevaṁ prāpte, na lupyeteti tāvadāha । kasmāt ? ādarāt ; tathā hi vaiśvānaravidyāyāmeva jābālānāṁ śrutiḥ — ‘pūrvo'tithibhyo'śnīyāt । yathā ha vai svayamahutvāgnihotraṁ parasya juhuyādevaṁ tatiti atithibhojanasya prāthamyaṁ ninditvā, svāmibhojanaṁ prathamaṁ prāpayantī prāṇāgnihotre ādaraṁ karoti ; hi na prāthamyalopaṁ sahate, natarāṁ prāthamyavato'gnihotrasya lopaṁ saheteti manyate । nanu bhojanārthabhaktāgamanasaṁyogādbhojanalope lopaḥ prāpitaḥna, tasya dravyaviśeṣavidhānārthatvāt ; prākṛte hi agnihotre payaḥprabhṛtīnāṁ dravyāṇāṁ niyatatvāt ihāpi agnihotraśabdāt kauṇḍapāyināmayanavat taddharmaprāptau satyām , bhaktadravyakatāguṇaviśeṣavidhānārtham idaṁ vākyamtadyadbhaktamiti ; ato guṇalope na mukhyasyetyevaṁ prāptam ; bhojanalope'pi adbhirvā anyena dravyeṇāviruddhena pratinidhinyāyena prāṇāgnihotrasyānuṣṭhānamiti ॥ 40 ॥
ata uttaraṁ paṭhati
upasthite'tastadvacanāt ॥ 41 ॥
upasthite bhojane ataḥ tasmādeva bhojanadravyāt prathamopanipatitāt prāṇāgnihotraṁ nirvartayitavyam । kasmāt ? tadvacanāt ; tathā hitadyadbhaktaṁ prathamamāgacchettaddhomīyam’ (chā. u. 5 । 19 । 1) iti siddhavadbhaktopanipātaparāmarśena parārthadravyasādhyatāṁ prāṇāhutīnāṁ vidadhāti । tāḥ aprayojakalakṣaṇāpannāḥ satyaḥ, kathaṁ bhojanalope dravyāntaraṁ pratinidhāpayeyuḥ । na ca atra prākṛtāgnihotradharmaprāptirasti ; kuṇḍapāyināmayane himāsamagnihotraṁ juhotiiti vidhyuddeśagato'gnihotraśabdaḥ tadvadbhāvaṁ vidhāpayediti yuktā taddharmaprāptiḥ ; iha punaḥ arthavādagato'gnihotraśabdaḥ na tadvadbhāvaṁ vidhāpayitumarhati ; taddharmaprāptau ca abhyupagamyamānāyām , agnyuddharaṇādayo'pi prāpyeran ; na ca asti sambhavaḥ ; agnyuddharaṇaṁ tāvat homādhikaraṇabhāvāya ; na ca ayam agnau homaḥ, bhojanārthatāvyāghātaprasaṅgāt ; bhojanārthopanītadravyasambandhācca āsya eva eṣa homaḥ ; tathā ca jābālaśrutiḥpūrvo'tithibhyo'śnīyātiti āsyādhārāmeva imāṁ homanirvṛttiṁ darśayati ; ata eva ca ihāpi sāmpādikānyevāgnihotrāṅgāni darśayatiura eva vedirlomāni barhirhṛdayaṁ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ’ (chā. u. 5 । 18 । 2) iti ; vediśrutiścātra sthaṇḍilamātropalakṣaṇārthā draṣṭavyā, mukhyāgnihotre vedyabhāvāt , tadaṅgānāṁ ca iha sampipādayiṣitatvāt ; bhojanenaiva ca kṛtakālena saṁyogāt na agnihotrakālāvarodhasambhavaḥ ; evamanye'pi upasthānādayo dharmāḥ kecitkathañcit virudhyante । tasmādbhojanapakṣa eva ete mantradravyadevatāsaṁyogāt pañca homā nirvartayitavyāḥ । yattu ādaradarśanavacanam , tat bhojanapakṣe prāthamyavidhānārtham ; na hyasti vacanasya atibhāraḥ ; na tu anena asya nityatā śakyate darśayitum । tasmāt bhojanalope lopa eva prāṇāgnihotrasyeti ॥ 41 ॥
tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam ॥ 42 ॥
santi karmāṅgavyapāśrayāṇi vijñānāniomityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) ityevamādīni । kiṁ tāni nityānyeva syuḥ karmasu , parṇamayītvādivat ; uta anityāni, godohanādivaditi vicārayāmaḥ । kiṁ tāvatprāptam ? nityānīti । kutaḥ ? prayogavacanaparigrahātanārabhyādhītānyapi hi etāni udgīthādidvāreṇa kratusambandhāt kratuprayogavacanenaiva aṅgāntaravat saṁspṛśyante ; yattu eṣāṁ svavākyeṣu phalaśravaṇamāpayitā ha vai kāmānāṁ bhavati’ (chā. u. 1 । 1 । 7) ityādi, tadvartamānāpadeśarūpatvādarthavādamātrameva, apāpaślokaśravaṇādivat , na phalapradhānam ; tasmāt yathāyasya parṇamayī juhūrbhavati na sa pāpaṁ ślokaṁ śṛṇotiityevamādīnām aprakaraṇapaṭhitānāmapi juhvādidvāreṇa kratupraveśāt prakaraṇapaṭhitavat nityatā, evamudgīthādyupāsanānāmapītyevaṁ prāpte brūmaḥ
tannirdhāraṇāniyama iti । yānyetāni udgīthādikarmaguṇayāthātmyanirdhāraṇānirasatamaḥ, āptiḥ, samṛddhiḥ, mukhyaprāṇaḥ, ādityaḥityevamādīni, naitāni nityavat karmasu niyamyeran । kutaḥ ? taddṛṣṭeḥ ; tathā hi anityatvamevaṁjātīyakānāṁ darśayati śrutiḥtenobhau kuruto yaścaitadevaṁ veda yaśca na veda’ (chā. u. 1 । 1 । 10) ityaviduṣo'pi kriyābhyanujñānāt ; prastāvādidevatāvijñānavihīnānāmapi prastotrādīnāṁ yājanādhyavasānadarśanātprastotaryā devatā prastāvamanvāyattā tāṁ cedavidvānprastoṣyasi’ (chā. u. 1 । 10 । 9) tāṁ cedavidvānudgāsyasi’ (chā. u. 1 । 10 । 10) tāṁ cedavidvānpratihariṣyasi’ (chā. u. 1 । 10 । 11) iti ca । api ca evaṁjātīyakasya karmavyapāśrayasya vijñānasya pṛthageva karmaṇaḥ phalam upalabhyatekarmaphalasiddhyapratibandhaḥ tatsamṛddhiḥ atiśayaviśeṣaḥ kaścittenobhau kuruto yaścaitadevaṁ veda yaśca na veda । nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavati’ (chā. u. 1 । 1 । 10) iti ; tatranānā tuiti vidvadavidvatprayogayoḥ pṛthakkaraṇāt , ‘vīryavattaramiti ca tarappratyayaprayogāt vidyāvihīnamapi vīryavaditi gamyate ; tacca anityatve vidyāyā upapadyate ; nityatve tu kathaṁ tadvihīnaṁ karma vīryavadityanujñāyeta ; sarvāṅgopasaṁhāre hi vīryavatkarmeti sthitiḥ । tathā lokasāmādiṣu pratiniyatāni pratyupāsanaṁ phalāni śiṣyantekalpante hāsmai lokā ūrdhvāścāvṛttāśca’ (chā. u. 2 । 2 । 3) ityevamādīni । na cedaṁ phalaśravaṇam arthavādamātraṁ yuktaṁ pratipattum ; tathā hi guṇavāda āpadyeta ; phalopadeśe tu mukhyavādopapattiḥ ; prayājādiṣu tu itikartavyatākāṅkṣasya kratoḥ prakṛtatvāt tādarthye sati yuktaṁ phalaśruterarthavādatvam । tathā anārabhyādhīteṣvapi parṇamayītvādiṣuna hi parṇamayītvādīnāmakriyātmakānām āśrayamantareṇa phalasambandho'vakalpate ; godohanādīnāṁ hi prakṛtāppraṇayanādyāśrayalābhādupapannaḥ phalavidhiḥ ; tathā bailvādīnāmapi prakṛtayūpādyāśrayalābhādupapannaḥ phalavidhiḥ ; na tu parṇamayītvādiṣu evaṁvidhaḥ kaścidāśrayaḥ prakṛto'sti ; vākyenaiva tu juhvādyāśrayatāṁ vivakṣitvā phale'pi vidhiṁ vivakṣato vākyabhedaḥ syāt । upāsanānāṁ tu kriyātmakatvāt viśiṣṭavidhānopapatteḥ udgīthādyāśrayāṇāṁ phale vidhānaṁ na virudhyate । tasmāt yathā kratvāśrayāṇyapi godohanādīni phalasaṁyogādanityāni, evamudgīthādyupāsanānyapi iti draṣṭavyam । ata eva ca kalpasūtrakārā naivaṁjātīyakānyupāsanāni kratuṣu kalpayāṁcakruḥ ॥ 42 ॥
pradānavadeva taduktam ॥ 43 ॥
vājasaneyake vadiṣyāmyevāhamiti vāgdadhre’ (bṛ. u. 1 । 5 । 21) ityatra adhyātmaṁ vāgādīnāṁ prāṇaḥ śreṣṭho'vadhāritaḥ, adhidaivatamagnyādīnāṁ vāyuḥ ; tathā chāndogye vāyurvāva saṁvargaḥ’ (chā. u. 4 । 3 । 1) ityatra adhidaivatam agnyādīnāṁ vāyuḥ saṁvargo'vadhāritaḥ, prāṇo vāva saṁvargaḥ’ (chā. u. 4 । 3 । 3) ityatra adhyātmaṁ vāgādīnāṁ prāṇaḥ । tatra saṁśayaḥkiṁ pṛthagevemau vāyuprāṇāvupagantavyau syātām , uta apṛthagiti । apṛthagiti tāvatprāptam , tattvābhedāt ; na hi abhinne tattve pṛthaganucintanaṁ nyāyyam ; darśayati ca śrutiḥ adhyātmamadhidaivataṁ ca tattvābhedamagnirvāgbhūtvā mukhaṁ prāviśat’ (ai. u. 1 । 2 । 4) ityārabhya ; tathā ta ete sarva eva samāḥ sarve'nantāḥ’ (bṛ. u. 1 । 5 । 13) iti ādhyātmikānāṁ prāṇānām ādhidaivikīṁ vibhūtimātmabhūtāṁ darśayati । tathā anyatrāpi tatra tatra adhyātmamadhidaivataṁ ca bahudhā tattvābhedadarśanaṁ bhavati ; kvaciccayaḥ prāṇaḥ sa vāyuḥiti spaṣṭameva vāyuṁ prāṇaṁ ca ekaṁ karoti । tathā udāhṛte'pi vājasaneyibrāhmaṇe yataścodeti sūryaḥ’ (bṛ. u. 1 । 5 । 23) ityasmin upasaṁhāraśloke, prāṇādvā eṣa udeti prāṇe'stameti’ (bṛ. u. 1 । 5 । 23) iti prāṇenaiva upasaṁharan ekatvaṁ darśayati ; tasmādekameva vrataṁ caretprāṇyāccaivāpānyācca’ (bṛ. u. 1 । 5 । 23) iti ca prāṇavratenaiva ekenopasaṁharan etadeva draḍhayati । tathā chāndogye'pi parastāt mahātmanaścaturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ’ (chā. u. 4 । 3 । 6) ityekameva saṁvargaṁ gamayati ; na bravītieka ekeṣāṁ caturṇāṁ saṁvargaḥ, aparo'pareṣāmiti । tasmādapṛthaktvamupagamanasyetyevaṁ prāpte brūmaḥ
pṛthageva vāyuprāṇāvupagantavyāviti । kasmāt ? pṛthagupadeśāt ; ādhyānārtho hi ayam adhyātmādhidaivavibhāgopadeśaḥ ; saḥ asatyādhyānapṛthaktve anarthaka eva syāt । nanu uktam , na pṛthaganucintanaṁ tattvābhedāditinaiṣa doṣaḥ ; tattvābhede'pyavasthābhedāt upadeśabhedavaśena anucintanabhedopapatteḥ, ślokopanyāsasya ca tattvābhedābhiprāyeṇāpi upapadyamānasya pūrvoditadhyeyabhedanirākaraṇasāmarthyābhāvāt , sa yathaiṣāṁ prāṇānāṁ madhyamaḥ prāṇa evametāsāṁ devatānāṁ vāyuḥ’ (bṛ. u. 1 । 5 । 22) iti ca upamānopameyakaraṇāt । etena vratopanyāso vyākhyātaḥ ; ekameva vratam’ (bṛ. u. 1 । 5 । 23) iti ca evakāraḥ vāgādivratanivartanena prāṇavratapratipattyarthaḥ ; bhagnavratāni hi vāgādīnyuktāni, tāni mṛtyuḥ śramo bhūtvopayeme’ (bṛ. u. 1 । 5 । 21) iti śruteḥ ; na vāyuvratanivṛttyarthaḥ, athāto vratamīmāꣳsā’ (bṛ. u. 1 । 5 । 21) iti prastutya tulyavat vāyuprāṇayorabhagnavratatvasya nirdhāritatvāt ; ekameva vrataṁ caret’ (bṛ. u. 1 । 5 । 23) iti ca uktvā, teno etasyai devatāyai sāyujyaṁ salokatāṁ jayati’ (bṛ. u. 1 । 5 । 23) iti vāyuprāptiṁ phalaṁ bruvan vāyuvratamanivartitaṁ darśayati ; devatetyatra vāyuḥ syāt , aparicchinnātmakatvasya prepsitatvāt , purastātprayogāccasaiṣā'nastamitā devatā yadvāyuḥ’ (bṛ. u. 1 । 5 । 22) iti । tathā tau etau dvau saṁvargau vāyureva deveṣu prāṇaḥ prāṇeṣu’ (chā. u. 4 । 3 । 4) iti bhedena vyapadiśati ; te ete pañcānye pañcānye daśa santastatkṛtam’ (bṛ. u. 4 । 3 । 8) iti ca bhedenaiva upasaṁharati ; tasmātpṛthageva upagamanam । pradānavatyathāindrāya rājñe puroḍāśamekādaśakapālamindrāyādhirājāyendrāya svarājñeityasyāṁ tripuroḍāśinyāmiṣṭau, ‘sarveṣāmabhigamayannavadyatyachambaṭkāramityato vacanāt , indrābhedācca, saha pradānāśaṅkāyāmrājādiguṇabhedāt yājyānuvākyāvyatyāsavidhānācca yathānyāsameva devatāpṛthaktvātpradānapṛthaktvaṁ bhavati ; evaṁ tattvābhede'pi ādhyeyāṁśapṛthaktvāt ādhyānapṛthaktvamityarthaḥ । taduktaṁ saṅkarṣe — ‘nānā devatā pṛthagjñānātiti । tatra tu dravyadevatābhedāt yāgabhedo vidyate ; naivamiha vidyābhedo'sti, upakramopasaṁhārābhyām adhyātmādhidaivopadeśeṣu ekavidyāvidhānapratīteḥ ; vidyaikye'pi tu adhyātmādhidaivabhedāt pravṛttibhedo bhavatiagnihotra iva sāyaṁprātaḥkālabhedātityetāvadabhipretya pradānavadityuktam ॥ 43 ॥
liṅgabhūyastvāttaddhi balīyastadapi ॥ 44 ॥
vājasaneyino'gnirahasyenaiva idamagre sadāsītityetasminbrāhmaṇe mano'dhikṛtya adhīyate — ‘tatṣaṭ‍triṁśatsahasrāṇyapaśyadātmano'gnīnarkānmanomayānmanaścitaḥityādi ; tathaivavākcitaḥ prāṇacitaścakṣuścitaḥ śrotracitaḥ karmacito'gnicitaḥiti pṛthagagnīn āmananti sāmpādikān । teṣu saṁśayaḥkimete manaścidādayaḥ kriyānupraveśinaḥ taccheṣabhūtāḥ, uta svatantrāḥ kevalavidyātmakā iti । tatra prakaraṇāt kriyānupraveśe prāpte, svātantryaṁ tāvatpratijānīteliṅgabhūyastvāditi । bhūyāṁsi hi liṅgāni asminbrāhmaṇe kevalavidyātmakatvameṣāmupodbalayanti dṛśyante — ‘tadyatkiñcemāni bhūtāni manasā saṅkalpayanti teṣāmeva kṛtiḥiti, ‘tānhaitānevaṁvide sarvadā sarvāṇi bhūtāni cinvantyapi svapateiti ca evaṁjātīyakāni । taddhi liṅgaṁ prakaraṇādbalīyaḥ । tadapyuktaṁ pūrvasminkāṇḍeśrutiliṅgavākyaprakaraṇasthānasamākhyānāṁ samavāye pāradaurbalyamarthaviprakarṣāt’ (jai. sū. 3 । 3 । 14) iti ॥ 44 ॥
pūrvavikalpaḥ prakaraṇātsyātkriyā mānasavat ॥ 45 ॥
naitadyuktamsvatantrā ete'gnayaḥ ananyaśeṣabhūtā iti ; pūrvasya kriyāmayasya agneḥ prakaraṇāt tadviṣaya eva ayaṁ vikalpaviśeṣopadeśaḥ syāt , na svatantraḥ । nanu prakaraṇālliṅgaṁ balīyaḥsatyamevametat ; liṅgamapi tu evaṁjātīyakaṁ na prakaraṇādbalīyo bhavati ; anyārthadarśanaṁ hi etat , sāmpādikāgnipraśaṁsārūpatvāt ; anyārthadarśanaṁ ca asatyāmanyasyāṁ prāptau guṇavādenāpyupapadyamānaṁ na prakaraṇaṁ bādhitumutsahate ; tasmāt sāmpādikā apyete'gnayaḥ prakaraṇātkriyānupraveśina eva syuḥ । mānasavatyathā daśarātrasya daśame'hani avivākye pṛthivyā pātreṇa samudrasya somasya prajāpataye devatāyai gṛhyamāṇasya grahaṇāsādanahavanāharaṇopahvānabhakṣaṇāni mānasānyeva āmnāyante, sa ca mānaso'pi grahakalpaḥ kriyāprakaraṇāt kriyāśeṣa eva bhavatievamayamapyagni kalpa ityarthaḥ ॥ 45 ॥
atideśācca ॥ 46 ॥
atideśaśca eṣāmagnīnāṁ kriyānupraveśamupodbalayati — ‘ṣaṭ‍triṁśatsahasrāṇyagnayo'rkāsteṣāmekaika eva tāvānyāvānasau pūrvaḥiti ; sati hi sāmānye atideśaḥ pravartate ; tataśca pūrveṇa iṣṭakācitena kriyānupraveśinā agninā sāmpādikānagnīnatidiśan kriyānupraveśameva eṣāṁ dyotayati ॥ 46 ॥
vidyaiva tu nirdhāraṇāt ॥ 47 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । vidyātmakā eva ete svatantrā manaścidādayo'gnayaḥ syuḥ, na kriyāśeṣabhūtāḥ । tathā hi nirdhārayati — ‘te haite vidyācita evaiti, ‘vidyayā haivaita evaṁvidaścitā bhavantiiti ca ॥ 47 ॥
darśanācca ॥ 48 ॥
dṛśyate ca eteṣāṁ svātantrye liṅgam ; tatpurastāddarśitamliṅgabhūyastvāt’ (bra. sū. 3 । 3 । 44) ityatra ॥ 48 ॥
nanu liṅgamapi asatyāmanyasyāṁ prāptau asādhakaṁ kasyacidarthasyeti, apāsya tat , prakaraṇasāmarthyāt kriyāśeṣatvamadhyavasitamityata uttaraṁ paṭhati
śrutyādibalīyastvācca na bādhaḥ ॥ 49 ॥
naivaṁ prakaraṇasāmarthyātkriyāśeṣatvamadhyavasāya svātantryapakṣo bādhitavyaḥ, śrutyāderbalīyastvāt ; balīyāṁsi hi prakaraṇāt śrutiliṅgavākyānīti sthitaṁ śrutiliṅgasūtre । tāni ca iha svātantryapakṣaṁ sādhayanti dṛśyante । katham ? śrutistāvat — ‘te haite vidyācita evaiti ; tathā liṅgam — ‘sarvadā sarvāṇi bhūtāni cinvantyapi svapateiti ; tathā vākyamapi — ‘vidyayā haivaita evaṁvidaścitā bhavantiiti । ‘vidyācita evaiti hi sāvadhāraṇā iyaṁ śrutiḥ kriyānupraveśe'mīṣāmabhyupagamyamāne pīḍitā syāt । nanu abāhyasādhanatvābhiprāyamidamavadhāraṇaṁ bhaviṣyatinetyucyate ; tadabhiprāyatāyāṁ hividyācitaḥiti iyatā svarūpasaṅkīrtanenaiva kṛtatvāt , anarthakamavadhāraṇaṁ bhavetsvarūpameva hi eṣām abāhyasādhanatvamiti ; abāhyasādhanatve'pi tu mānasagrahavat kriyānupraveśaśaṅkāyāṁ tannivṛttiphalam avadhāraṇam arthavadbhaviṣyati । tathāsvapate jāgrate caivaṁvide sarvadā sarvāṇi bhūtānyetānagnīṁścinvantiiti sātatyadarśanam eṣāṁ svātantrye'vakalpateyathā sāmpādike vākprāṇamaye'gnihotre prāṇaṁ tadā vāci juhotivācaṁ tadā prāṇe juhoti’ (kau. u. 2 । 5) iti ca uktvā ucyate — ‘ete anante amṛte āhutī jāgracca svapaṁśca satataṁ juhotiititadvat ; kriyānupraveśe tu kriyāprayogasya alpakālatvāt na sātatyena eṣāṁ prayogaḥ kalpeta । na ca idamarthavādamātramiti nyāyyam ; yatra hi vispaṣṭo vidhāyako liṅādiḥ upalabhyate, yuktaṁ tatra saṅkīrtanamātrasyārthavādatvam ; iha tu vispaṣṭavidhyantarānupalabdheḥ saṅkīrtanādeva eṣāṁ vijñānavidhānaṁ kalpanīyam ; tacca yathāsaṅkīrtanameva kalpayituṁ śakyata iti, sātatyadarśanāt tathābhūtameva kalpyate ; tataśca sāmarthyādeṣāṁ svātantryasiddhiḥ । etenatadyatkiñcemāni bhūtāni manasā saṅkalpayanti teṣāmeva kṛtiḥityādi vyākhyātam । tathā vākyamapievaṁvideiti puruṣaviśeṣasambandhameva eṣāmācakṣāṇaṁ na kratusambandhaṁ mṛṣyate । tasmāt svātantryapakṣa eva jyāyāniti ॥ 49 ॥
anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaśca taduktam ॥ 50 ॥
itaśca prakaraṇamupamṛdya svātantryaṁ manaścidādīnāṁ pratipattavyam , yat kriyāvayavān manaādivyāpāreṣvanubadhnāti — ‘te manasaivādhīyanta manasācīyanta manasaiva grahā agṛhyanta manasāstuvanmanasāśaṁsanyatkiñca yajñe karma kriyate yatkiñca yajñiyaṁ karma manasaiva teṣu tanmanomayeṣu manaścitsu manomayameva kriyateityādinā ; sampatphalo hi ayamanubandhaḥ ; na ca pratyakṣāḥ kriyāvayavāḥ santaḥ sampadā lipsitavyāḥ । na ca atra udgīthādyupāsanavat kriyāṅgasambandhāt tadanupraveśitvamāśaṅkitavyam , śrutivairūpyāt ; na hi atra kriyāṅgaṁ kiñcidādāya tasmin ado nāmādhyavasitavyamiti vadati ; ṣaṭ‍triṁśatsahasrāṇi tu manovṛttibhedān ādāya teṣvagnitvaṁ grahādīṁśca kalpayati, puruṣayajñādivat ; saṁkhyā ca iyaṁ puruṣāyuṣasyāhaḥsu dṛṣṭā satī tatsambandhinīṣu manovṛttiṣvāropyata iti draṣṭavyam । evamanubandhātsvātantryaṁ manaścidādīnām । ādiśabdāt atideśādyapi yathāsambhavaṁ yojayitavyam ; tathā hi — ‘teṣāmekaika eva tāvānyāvānasau pūrvaḥiti kriyāmayasyāgnermāhātmyaṁ jñānamayānāmekaikasya atidiśan kriyāyāmanādaraṁ darśayati ; na ca satyeva kriyāsambandhe vikalpaḥ pūrveṇottareṣāmiti śakyaṁ vaktum ; na hi, yena vyāpāreṇa āhavanīyadhāraṇādinā pūrvaḥ kriyāyāmupakaroti, tena uttare upakartuṁ śaknuvanti । yattu pūrvapakṣe'pyatideśa upodbalaka ityuktamsati hi sāmānye'tideśaḥ pravartata iti, tat asmatpakṣe'pyagnitvasāmānyenātideśasambhavātpratyuktamasti hi sāmpādikānāmapyagnīnāmagnitvamiti । śrutyādīni ca kāraṇāni darśitāni । evamanubandhādibhyaḥ kāraṇebhyaḥ svātantryaṁ manaścidādīnām ; prajñāntarapṛthaktvavatyathā prajñāntarāṇi śāṇḍilyavidyāprabhṛtīni svena svena anubandhena anubadhyamānāni pṛthageva karmabhyaḥ prajñāntarebhyaśca svatantrāṇi bhavanti, evamiti ; dṛṣṭaśca aveṣṭeḥ rājasūyaprakaraṇapaṭhitāyāḥ prakaraṇādutkarṣaḥvarṇatrayānubandhāt ; rājayajñatvācca rājasūyasya ; taduktaṁ prathame kāṇḍekratvarthāyāmiti cenna varṇatrayasaṁyogāt’ (jai. sū. 11 । 4 । 9) iti ॥ 50 ॥
na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ ॥ 51 ॥
yaduktaṁ mānasavaditi, tatpratyucyate । na mānasagrahasāmānyādapi manaścidādīnāṁ kriyāśeṣatvaṁ kalpyam , pūrvoktebhyaḥ śrutyādihetubhyaḥ kevalapuruṣārthatvopalabdheḥ ; na hi kiñcit kasyacit kenacit sāmānyaṁ na sambhavati ; na ca tāvatā yathāsvaṁ vaiṣamyaṁ nivartate ; mṛtyuvatyathāsa eṣa eva mṛtyurya eṣa etasminmaṇḍale puruṣaḥiti, agnirvai mṛtyuḥ’ (bṛ. u. 3 । 2 । 10) iti ca agnyādityapuruṣayoḥ samāne'pi mṛtyuśabdaprayoge, na atyantasāmyāpattiḥ ; yathā ca asau vāva loko gautamāgnistasyāditya eva samit’ (chā. u. 5 । 4 । 1) ityatra na samidādisāmānyāt lokasyāgnibhāvāpattiḥtadvat ॥ 51 ॥
pareṇa ca śabdasya tādvidhyaṁ bhūyastvāttvanubandhaḥ ॥ 52 ॥
parastādapiayaṁ vāva loka eṣo'gniścitaḥityasmin anantare brāhmaṇe, tādvidhyaṁ kevalavidyāvidhitvam śabdasya prayojanaṁ lakṣyate, na śuddhakarmāṅgavidhitvam ; tatra hi — ‘vidyayā tadārohanti yatra kāmāḥ parāgatāḥ । na tatra dakṣiṇā yanti nāvidvāṁsastapasvinaḥityanena ślokena kevalaṁ karma nindan vidyāṁ ca praśaṁsan idaṁ gamayati । tathā purastādapiyadetanmaṇḍalaṁ tapatiityasminbrāhmaṇe vidyāpradhānatvameva lakṣyate — ‘so'mṛto bhavati mṛtyurhyasyātmā bhavatiiti vidyāphalenaiva upasaṁhārāt na karmapradhānatā । tatsāmānyāt ihāpi tathātvam । bhūyāṁsastu agnyavayavāḥ sampādayitavyā vidyāyāmityetasmātkāraṇāt agninā anubadhyate vidyā, na karmāṅgatvāt । tasmāt manaścidādīnāṁ kevalavidyātmakatvasiddhiḥ ॥ 52 ॥
eka ātmanaḥ śarīre bhāvāt ॥ 53 ॥
iha dehavyatiriktasya ātmanaḥ sadbhāvaḥ samarthyate, bandhamokṣādhikārasiddhaye ; na hi asati dehavyatirikta ātmani paralokaphalāścodanā upapadyeran ; kasya brahmātmatvamupadiśyeta । nanu śāstrapramukha eva prathame pāde śāstraphalopabhogayogyasya dehavyatiriktasya ātmano'stitvamuktamsatyamuktaṁ bhāṣyakṛtā ; na tu tatrātmāstitve sūtramasti ; iha tu svayameva sūtrakṛtā tadastitvamākṣepapuraḥsaraṁ pratiṣṭhāpitam ; ita eva ca ākṛṣya ācāryeṇa śabarasvāminā pramāṇalakṣaṇe varṇitam ; ata eva ca bhagavatā upavarṣeṇa prathame tantre ātmāstitvābhidhānaprasaktau śārīrake vakṣyāma ityuddhāraḥ kṛtaḥ । iha ca idaṁ codanālakṣaṇeṣu upāsaneṣu vicāryamāṇeṣu ātmāstitvaṁ vicāryate, kṛtsnaśāstraśeṣatvapradarśanāya । api ca pūrvasminnadhikaraṇe prakaraṇotkarṣābhyupagamena manaścidādīnāṁ puruṣārthatvaṁ varṇitam ; ko'sau puruṣaḥ, yadarthā ete manaścidādayaḥityasyāṁ prasaktau idaṁ dehavyatiriktasya ātmano'stitvamucyate ; tadastitvākṣepārthamidamādimaṁ sūtramākṣepapūrvikā hi parihāroktiḥ vivakṣite'rthe sthūṇānikhanananyāyena dṛḍhāṁ buddhimutpādayediti
atra eke dehamātrātmadarśino lokāyatikāḥ dehavyatiriktasya ātmano'bhāvaṁ manyamānāḥ, samastavyasteṣu bāhyeṣu pṛthivyādiṣvadṛṣṭamapi caitanyaṁ śarīrākārapariṇateṣu bhūteṣu syāditisambhāvayantastebhyaścaitanyam , madaśaktivat vijñānam caitanyaviśiṣṭaḥ kāyaḥ puruṣaḥiti ca āhuḥ । na svargagamanāya apavargagamanāya samartho dehavyatirikta ātmā asti, yatkṛtaṁ caitanyaṁ dehe syāt ; deha eva tu cetanaśca ātmā ca iti pratijānate । hetuṁ ca ācakṣateśarīre bhāvāditi ; yaddhi yasminsati bhavati, asati ca na bhavati, tat taddharmatvenādhyavasīyateyathā agnidharmāvauṣṇyaprakāśau । prāṇaceṣṭācaitanyasmṛtyādayaśca ātmadharmatvenābhimatā ātmavādināmte'pi antareva dehe upalabhyamānāḥ bahiśca anupalabhyamānāḥ asiddhe dehavyatirikte dharmiṇi dehadharmā eva bhavitumarhanti । tasmādavyatireko dehādātmana iti ॥ 53 ॥
evaṁ prāpte, brūmaḥ
vyatirekastadbhāvābhāvitvānna tūpalabdhivat ॥ 54 ॥
na tvetadastiyaduktamavyatireko dehādātmana iti ; vyatireka eva asya dehādbhavitumarhati ; tadbhāvābhāvitvāt । yadi dehabhāve bhāvāt dehadharmatvam ātmadharmāṇāṁ manyetatato dehabhāve'pi abhāvāt ataddharmatvameva eṣāṁ kiṁ na manyeta ? dehadharmavailakṣaṇyāt ; ye hi dehadharmā rūpādayaḥ, te yāvaddehaṁ bhavanti ; prāṇaceṣṭādayastu satyapi dehe mṛtāvasthāyāṁ na bhavanti ; dehadharmāśca rūpādayaḥ parairapyupalabhyante, na tvātmadharmāścaitanyasmṛtyādayaḥ । api ca sati hi tāvat dehe jīvadavasthāyām eṣāṁ bhāvaḥ śakyate niścetum , na tu asatyabhāvaḥ ; patite'pi kadācidasmindehe dehāntarasañcāreṇa ātmadharmā anuvarteran । saṁśayamātreṇāpi parapakṣaḥ pratiṣidhyate । kimātmakaṁ ca punaridaṁ caitanyaṁ manyate, yasya bhūtebhya utpattimicchatiiti paraḥ paryanuyoktavyaḥ । na hi bhūtacatuṣṭayavyatirekeṇa lokāyatikaḥ kiñcit tattvaṁ pratyeti । yat anubhavanaṁ bhūtabhautikānām , tat caitanyamiti cet , tarhi viṣayatvātteṣām na taddharmatvamaśnuvīta, svātmani kriyāvirodhāt । na hi agniruṣṇaḥ san svātmānaṁ dahati, na hi naṭaḥ śikṣitaḥ san svaskandhamadhirokṣyati । na hi bhūtabhautikadharmeṇa satā caitanyena bhūtabhautikāni viṣayīkriyeran । na hi rūpādibhiḥ svarūpaṁ pararūpaṁ viṣayīkriyate ; viṣayīkriyante tu bāhyādhyātmikāni bhūtabhautikāni caitanyena । ataśca yathaiva asyā bhūtabhautikaviṣayāyā upalabdherbhāvo'bhyupagamyate, evaṁ vyatireko'pi asyāstebhyaḥ abhyupagantavyaḥ । upalabdhisvarūpa eva ca na ātmeti ātmano dehavyatiriktatvam । nityatvaṁ ca upalabdheḥ, aikarūpyāt , ‘aham idam adrākṣamiti ca avasthāntarayoge'pyupalabdhṛtvena pratyabhijñānāt , smṛtyādyupapatteśca । yattūktamśarīre bhāvāccharīradharma upalabdhiriti, tat varṇitena prakāreṇa pratyuktam । api ca satsu pradīpādiṣu upakaraṇeṣu upalabdhirbhavati asatsu na bhavatītina ca etāvatā pradīpādidharma eva upalabdhirbhavati ; evaṁ sati dehe upalabdhirbhavati, asati ca na bhavatītina dehadharmo bhavitumarhati ; upakaraṇatvamātreṇāpi pradīpādivat dehopayogopapatteḥ । na ca atyantaṁ dehasya upalabdhāvupayogo'pi dṛśyate, niśceṣṭe'pyasmindehe svapne nānāvidhopalabdhidarśanāt । tasmādanavadyaṁ dehavyatiriktasya ātmano'stitvam ॥ 54 ॥
aṅgāvabaddhāstu na śākhāsu hi prativedam ॥ 55 ॥
samāptā prāsaṅgikī kathā ; samprati prakṛtāmevānuvartāmahe । omityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) lokeṣu pañcavidhaꣳ sāmopāsīta’ (chā. u. 2 । 2 । 1)ukthamukthamiti vai prajā vadanti tadidamevoktham’ ‘iyameva pṛthivī’ ‘ayaṁ vāva lokaḥ’ ‘eṣo'gniścitaḥityevamādyā ye udgīthādikarmāṅgāvabaddhāḥ pratyayāḥ prativedaṁ śākhābhedeṣu vihitāḥ, te tattacchākhāgateṣveva udgīthādiṣu bhaveyuḥ, athavā sarvaśākhāgateṣuiti viśayaḥ । pratiśākhaṁ ca svarādibhedāt udgīthādibhedānupādāya ayamupanyāsaḥ । kiṁ tāvatprāptam ? svaśākhāgateṣveva udgīthādiṣu vidhīyeranniti । kutaḥ ? sannidhānāt — ‘udgīthamupāsītaiti hi sāmānyavihitānāṁ viśeṣākāṅkṣāyāṁ sannikṛṣṭenaiva svaśākhāgatena viśeṣeṇa ākāṅkṣādinivṛtteḥ, tadatilaṅghanena śākhāntaravihitaviśeṣopādāne kāraṇaṁ nāsti । tasmātpratiśākhaṁ vyavasthetyevaṁ prāpte, bravītiaṅgāvabaddhāstviti । tuśabdaḥ pakṣaṁ vyāvartayati । naite prativedaṁ svaśākhāsveva vyavatiṣṭheran , api tu sarvaśākhāsvanuvarteran । kutaḥ ? udgīthādiśrutyaviśeṣāt ; svaśākhāvyavasthāyāṁ hi udgīthamupāsīta’ (chā. u. 1 । 1 । 1) iti sāmānyaśrutiraviśeṣapravṛttā satī sannidhānavaśena viśeṣe vyavasthāpyamānā pīḍitā syāt ; na caitannyāyyam ; sannidhānāddhi śrutirbalīyasī ; na ca sāmānyāśrayaḥ pratyayo nopapadyate । tasmāt svarādibhede satyapi udgīthatvādyaviśeṣāt sarvaśākhāgateṣveva udgīthādiṣu evaṁjātīyakāḥ pratyayāḥ syuḥ ॥ 55 ॥
mantrādivadvā'virodhaḥ ॥ 56 ॥
athavā naivātra virodhaḥ śaṅkitavyaḥkathamanyaśākhāgateṣu udgīthādiṣu anyaśākhāvihitāḥ pratyayā bhaveyuriti, mantrādivat avirodhopapatteḥ । tathā himantrāṇāṁ karmaṇāṁ guṇānāṁ ca śākhāntarotpannānāmapi śākhāntare upasaṅgraho dṛśyate ; yeṣāmapi hi śākhināmkuṭarurasiityaśmādānamantro nāmnātaḥ, teṣāmapi asau viniyogo dṛśyate — ‘kukkuṭo'sītyaśmānamādatte, kuṭarurasīti iti ; yeṣāmapi samidādayaḥ prayājā nāmnātāḥ, teṣāmapi teṣu guṇavidhirāmnāyate — ‘ṛtavo vai prayājāḥ samānatra hotavyāḥiti ; tathā yeṣāmapiajo'gnīṣomīyaḥiti jātiviśeṣopadeśo nāsti, teṣāmapi tadviṣayo mantravarṇa upalabhyate — ‘chāgasya vapāyā medaso'nubrūhiiti ; tathā vedāntarotpannānāmapiagnerverhotraṁ veradhvaramityevamādimantrāṇāṁ vedāntare parigraho dṛṣṭaḥ ; tathā bahvṛcapaṭhitasya sūktasya yo jāta eva prathamo manasvān’ (ṛ. saṁ. 2 । 12 । 1) ityasya, adhvaryavesajanīyaꣳ śasyamityatra parigraho dṛṣṭaḥ । tasmāt yathā āśrayāṇāṁ karmāṅgānāṁ sarvatrānuvṛttiḥ, evam āśritānāmapi pratyayānāmityavirodhaḥ ॥ 56 ॥
bhūmnaḥ kratuvajjyāyastvaṁ tathā hi darśayati ॥ 57 ॥
prācīnaśāla aupamanyavaḥ’ (chā. u. 5 । 11 । 1) ityasyāmākhyāyikāyāṁ vyastasya samastasya ca vaiśvānarasya upāsanaṁ śrūyate । vyastopāsanaṁ tāvataupamanyava kaṁ tvamātmānamupāssa iti divameva bhagavo rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṁ tvamātmānamupāsse’ (chā. u. 5 । 12 । 1) ityādi ; tathā samastopāsanamapitasya ha etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā sandeho bahulo bastireva rayiḥ pṛthivyeva pādau’ (chā. u. 5 । 18 । 2) ityādi । tatra saṁśayaḥkimiha ubhayathāpi upāsanaṁ syāt vyastasya samastasya ca, uta samastasyaiveti । kiṁ tāvatprāptam ? pratyavayavaṁ sutejaḥprabhṛtiṣuupāsseiti kriyāpadaśravaṇāt , tasmāttava sutaṁ prasutamāsutaṁ kule dṛśyate’ (chā. u. 5 । 12 । 1) ityādiphalabhedaśravaṇācca, vyastānyapyupāsanāni syuḥiti prāptam
tato'bhidhīyatebhūmnaḥ padārthopacayātmakasya samastasya vaiśvānaropāsanasya jyāyastvaṁ prādhānyena asminvākye vivakṣitaṁ bhavitumarhati, na pratyekam avayavopāsanānāmapi ; kratuvatyathā kratuṣu darśapūrṇamāsaprabhṛtiṣu sāmastyena sāṅgapradhānaprayoga eva eko vivakṣyate, na vyastānāmapi prayogaḥ prayājādīnām , nāpyekadeśāṅgayuktasya pradhānasyatadvat । kuta etatbhūmaiva jyāyāniti ? tathā hi śrutiḥ bhūmno jyāyastvaṁ darśayati, ekavākyatāvagamāt ; ekaṁ hi idaṁ vākyaṁ vaiśvānaravidyāviṣayaṁ paurvāparyālocanātpratīyate ; tathā hiprācīnaśālaprabhṛtaya uddālakāvasānāḥ ṣaṭ ṛṣayaḥ vaiśvānaravidyāyāṁ pariniṣṭhāmapratipadyamānāḥ aśvapatiṁ kaikeyaṁ rājānamabhyājagmuḥityupakramya, ekaikasya ṛṣerupāsyaṁ dyuprabhṛtīnāmekaikaṁ śrāvayitvā, mūrdhā tveṣa ātmana iti hovāca’ (chā. u. 5 । 12 । 2) ityādinā mūrdhādibhāvaṁ teṣāṁ vidadhāti ; mūrdhā te vyapatiṣyadyanmāṁ nāgamiṣyaḥ’ (chā. u. 5 । 12 । 2) ityādinā ca vyastopāsanamapavadati ; punaśca vyastopāsanaṁ vyāvartya, samastopāsanamevānuvartya, sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti’ (chā. u. 5 । 18 । 1) iti bhūmāśrayameva phalaṁ darśayati । yattu pratyekaṁ sutejaḥprabhṛtiṣu phalabhedaśravaṇam , tat evaṁ sati aṅgaphalāni pradhāna evābhyupagatāniiti draṣṭavyam । tathāupāsseityapi pratyavayavamākhyātaśravaṇaṁ parābhiprāyānuvādārtham , na vyastopāsanavidhānārtham । tasmātsamastopāsanapakṣa eva śreyāniti
kecittu atra samastopāsanapakṣaṁ jyāyāṁsaṁ pratiṣṭhāpya, jyāyastvavacanādeva kila vyastopāsanapakṣamapi sūtrakāro'numanyata iti kalpayanti । tadayuktam , ekavākyatāvagatau satyāṁ vākyabhedakalpanasyānyāyyatvāt , mūrdhā te vyapatiṣyat’ (chā. u. 5 । 12 । 2) iti ca evamādinindāvirodhāt , spaṣṭe ca upasaṁhārasthe samastopāsanāvagame tadabhāvasya pūrvapakṣe vaktumaśakyatvāt , sautrasya ca jyāyastvavacanasya pramāṇavattvābhiprāyeṇāpi upapadyamānatvāt ॥ 57 ॥
nānā śabdādibhedāt ॥ 58 ॥
pūrvasminnadhikaraṇe satyāmapi sutejaḥprabhṛtīnāṁ phalabhedaśrutau samastasyopāsanaṁ jyāya ityuktam ; ataḥ prāptā buddhiḥanyānyapi bhinnaśrutīnyupāsanāni samasya upāsiṣyante iti । api ca naiva vedyābhede vidyābhedo vijñātuṁ śakyate ; vedyaṁ hi rūpaṁ vidyāyāḥ, dravyadaivatamiva yāgasya ; vedyaśca eka eva īśvaraḥ śrutinānātve'pyavagamyatemanomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 5) satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 1 । 5) ityevamādiṣutathā eka eva prāṇaḥ prāṇo vāva saṁvargaḥ’ (chā. u. 4 । 3 । 3) prāṇo vāva jyeṣṭhaśca śreṣṭhaśca’ (chā. u. 5 । 1 । 1) prāṇo ha pitā prāṇo mātā’ (chā. u. 7 । 15 । 1) ityevamādiṣu ; vedyaikatvācca vidyaikatvam । śrutinānātvamapi asminpakṣe guṇāntaraparatvāt na anarthakam । tasmāt svaparaśākhāvihitam ekavedyavyapāśrayaṁ guṇajātamupasaṁhartavyaṁ vidyākārtsnyāya ityevaṁ prāpte pratipādyate
nāneti ; vedyābhede'pi evaṁjātīyakā vidyā bhinnā bhavitumarhati । kutaḥ ? śabdādibhedāt ; bhavati hi śabdabhedaḥ — ‘veda’ ‘upāsītasa kratuṁ kurvīta’ (chā. u. 3 । 14 । 1) ityevamādiḥ ; śabdabhedaśca karmabhedahetuḥ samadhigataḥ purastātśabdāntare karmabhedaḥ kṛtānubandhatvātiti । ādigrahaṇāt guṇādayo'pi yathāsambhavaṁ bhedahetavo yojayitavyāḥ । nanuvedaityādiṣu śabdabheda eva avagamyate, nayajatiityādivat arthabhedaḥ, sarveṣāmevaiṣāṁ manovṛttyarthatvābhedāt , arthāntarāsambhavācca ; tat kathaṁ śabdabhedādvidyābheda itinaiṣa doṣaḥ, manovṛttyarthatvābhede'pi anubandhabhedādvedyabhede sati vidyābhedopapatteḥ ; ekasyāpīśvarasya upāsyasya pratiprakaraṇaṁ vyāvṛttā guṇāḥ śiṣyante ; tathā ekasyāpi prāṇasya tatra tatra upāsyasya abhede'pi anyādṛgguṇo'nyatropāsitavyaḥ anyādṛgguṇaścānyatraityevamanubandhabhedādvedyabhede sati vidyābhedo vijñāyate । na ca atra eko vidyāvidhiḥ, itare guṇavidhaya iti śakyaṁ vaktumvinigamanāyāṁ hetvabhāvāt , anekatvācca pratiprakaraṇaṁ guṇānāṁ prāptavidyānuvādena vidhānānupapatteḥ । na ca asminpakṣe samānāḥ santaḥ satyakāmādayo guṇā asakṛcchrāvayitavyāḥ । pratiprakaraṇaṁ caidaṁkāmenedamupāsitavyam , idaṁkāmena ca idamiti nairākāṅkṣyāvagamāt naikavākyatāpattiḥ । na ca atra vaiśvānaravidyāyāmiva samastacodanā aparā asti, yadbalena pratiprakaraṇavartīnyavayavopāsanāni bhūtvā ekavākyatām iyuḥ । vedyaikatvanimitte ca vidyaikatve sarvatra niraṅkuśe pratijñāyamāne, samastaguṇopasaṁhāro'śakyaḥ pratijñāyeta । tasmāt suṣṭhu ucyatenānā śabdādibhedāditi । sthite ca etasminnadhikaraṇe, sarvavedāntapratyayamityādi draṣṭavyam ॥ 58 ॥
vikalpo'viśiṣṭaphalatvāt ॥ 59 ॥
sthite vidyābhede vicāryatekimāsāmicchayā samuccayo vikalpo syāt , athavā vikalpa eva niyameneti । tatra sthitatvāt tāvadvidyābhedasya na samuccayaniyame kiñcitkāraṇamasti । nanu bhinnānāmapyagnihotradarśapūrṇamāsādīnāṁ samuccayaniyamo dṛśyatenaiṣa doṣaḥ ; nityatāśrutirhi tatra kāraṇam ; naivaṁ vidyānāṁ kācinnityatāśrutirasti ; tasmānna samuccayaniyamaḥ । nāpi vikalpaniyamaḥ, vidyāntarādhikṛtasya vidyāntarāpratiṣedhāt । pāriśeṣyāt yāthākāmyamāpadyate । nanu aviśiṣṭaphalatvādāsāṁ vikalpo nyāyyaḥ ; tathā himanomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 5) satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 1 । 5) ityevamādyāḥ tulyavat īśvaraprāptiphalā lakṣyantenaiṣa doṣaḥ, samānaphaleṣvapi svargādisādhaneṣu karmasu yāthākāmyadarśanāt । tasmāt yāthākāmyaprāptau, ucyatevikalpa eva āsāṁ bhavitumarhati, na samuccayaḥ । kasmāt ? aviśiṣṭaphalatvāt । aviśiṣṭaṁ hi āsāṁ phalamupāsyaviṣayasākṣātkaraṇam ; ekena ca upāsanena sākṣātkṛte upāsye viṣaye īśvarādau, dvitīya manarthakam । api ca asambhava eva sākṣātkaraṇasya samuccayapakṣe, cittavikṣepahetutvāt ; sākṣātkaraṇasādhyaṁ ca vidyāphalaṁ darśayanti śrutayaḥyasya syādaddhā na vicikitsāsti’ (chā. u. 3 । 14 । 4) iti, devo bhūtvā devānapyeti’ (bṛ. u. 4 । 1 । 2) iti ca evamādyāḥ ; smṛtayaścasadā tadbhāvabhāvitaḥ’ (bha. gī. 8 । 6) ityevamādyāḥ । tasmāt aviśiṣṭaphalānāṁ vidyānāmanyatamāmādāya tatparaḥ syāt , yāvadupāsyaviṣayasākṣātkaraṇena tatphalaṁ prāptamiti ॥ 59 ॥
kāmyāstu yathākāmaṁ samuccīyeranna vā pūrvahetvabhāvāt ॥ 60 ॥
aviśiṣṭaphalatvādityasya pratyudāharaṇam । yāsu punaḥ kāmyāsu vidyāsu sa ya etamevaṁ vāyuṁ diśāṁ vatsaṁ veda na putrarodaꣳ roditi’ (chā. u. 3 । 15 । 2) sa yo nāma brahmetyupāste yāvannāmno gataṁ tatrāsya yathākāmacāro bhavati’ (chā. u. 7 । 1 । 5) iti caivamādyāsu kriyāvat adṛṣṭenātmanā ātmīyaṁ phalaṁ sādhayantīṣu , sākṣātkaraṇāpekṣā nāsti ; yathākāmaṁ samuccīyeran , na samuccīyeranpūrvahetvabhāvātpūrvasya aviśiṣṭaphalatvādityasya vikalpahetoḥ abhāvāt ॥ 60 ॥
aṅgeṣu yathāśrayabhāvaḥ ॥ 61 ॥
karmāṅgeṣu udgīthādiṣu ye āśritāḥ pratyayā vedatrayavihitāḥ, kiṁ te samuccīyeran , kiṁ yathākāmaṁ syuriti saṁśayeyathāśrayabhāva ityāha । yathaiva eṣāmāśrayāḥ stotrādayaḥ sambhūya bhavanti, evaṁ pratyayā api, āśrayatantratvātpratyayānām ॥ 61 ॥
śiṣṭeśca ॥ 62 ॥
yathā āśrayāḥ stotrādayaḥ triṣu vedeṣu śiṣyante, evamāśritā api pratyayāḥnopadeśakṛto'pi kaścidviśeṣaḥ aṅgānāṁ tadāśrayāṇāṁ ca pratyayānāmityarthaḥ ॥ 62 ॥
samāhārāt ॥ 63 ॥
hotṛṣadanāddhaivāpi durudgītamanusamāharati’ (chā. u. 1 । 5 । 5) iti capraṇavodgīthaikatvavijñānamāhātmyāt udgātā svakarmaṇyutpannaṁ kṣataṁ hautrātkarmaṇaḥ pratisamādadhātiiti bruvan vedāntaroditasya pratyayasya vedāntaroditapadārthasambandhasāmānyāt sarvavedoditapratyayopasaṁhāraṁ sūcayatiiti liṅgadarśanam ॥ 63 ॥
guṇasādhāraṇyaśruteśca ॥ 64 ॥
vidyāguṇaṁ ca vidyāśrayaṁ santam oṁkāraṁ vedatrayasādhāraṇaṁ śrāvayatiteneyaṁ trayī vidyā vartata omityāśrāvayatyomiti śaꣳsatyomityudgāyati’ (chā. u. 1 । 1 । 9) iti ca ; tataśca āśrayasādhāraṇyāt āśritasādhāraṇyamitiliṅgadarśanameva । athavā guṇasādhāraṇyaśruteśceti ; yadīme karmaguṇā udgīthādayaḥ sarve sarvaprayogasādhāraṇā na syuḥ, na syāt tataḥ tadāśrayāṇāṁ pratyayānāṁ sahabhāvaḥ ; te tu udgīthādayaḥ sarvāṅgagrāhiṇā prayogavacanena sarve sarvaprayogasādhāraṇāḥ śrāvyante ; tataśca āśrayasahabhāvātpratyayasahabhāva iti ॥ 64 ॥
na vā tatsahabhāvāśruteḥ ॥ 65 ॥
na veti pakṣavyāvartanam । na yathāśrayabhāva āśritānāmupāsanānāṁ bhavitumarhati । kutaḥ ? tatsahabhāvāśruteḥ ; yathā hi trivedavihitānāmaṅgānāṁ stotrādīnāṁ sahabhāvaḥ śrūyate — ‘grahaṁ gṛhītvā camasaṁ vonnīya stotramupākaroti, stutamanuśaṁsati, prastotaḥ sāma gāya, hotaretadyajaityādinā ; naivamupāsanānāṁ sahabhāvaśrutirasti । nanu prayogavacana eṣāṁ sahabhāvaṁ prāpayetneti brūmaḥ, puruṣārthatvādupāsanānām ; prayogavacano hi kratvarthānāmudgīthādīnāṁ sahabhāvaṁ prāpayet ; udgīthādyupāsanāni tu kratvarthāśrayāṇyapi godohanādivat puruṣārthānītyavocāma pṛthagghyapratibandhaḥ phalam’ (bra. sū. 3 । 3 । 42) ityatra । ayameva ca upadeśāśrayo viśeṣaḥ aṅgānāṁ tadālambanānāṁ ca upāsanānāmyadekeṣāṁ kratvarthatvam , ekeṣāṁ puruṣārthatvamiti । paraṁ ca liṅgadvayam akāraṇamupāsanasahabhāvasya, śrutinyāyābhāvāt । na ca pratiprayogam āśrayakātsnyopasaṁhārādāśritānāmapi tathātvaṁ vijñātuṁ śakyam , atatprayuktatvādupāsanānāmāśrayatantrāṇyapi hi upāsanāni kāmam āśrayābhāve bhūvan ; na tvāśrayasahabhāvena sahabhāvaniyamamarhanti, tatsahabhāvāśrutereva । tasmāt yathākāmameva upāsanānyanuṣṭhīyeran ॥ 65 ॥
darśanācca ॥ 66 ॥
darśayati ca śrutirasahabhāvaṁ pratyayānāmevaṁviddha vai brahmā yajñaṁ yajamānaꣳ sarvāꣳścartvijo'bhirakṣati’ (chā. u. 4 । 17 । 10) iti । sarvapratyayopasaṁhāre hi, sarve sarvavida iti na vijñānavatā brahmaṇā paripālyatvamitareṣāṁ saṅkīrtyeta । tasmāt yathākāmamupāsanānāṁ samuccayo vikalpo veti ॥ 66 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya tṛtīyaḥ pādaḥ
athedānīm aupaniṣadamātmajñānaṁ kimadhikāridvāreṇa karmaṇyevānupraviśati, āhosvit svatantrameva puruṣārthasādhanaṁ bhavatīti mīmāṁsamānaḥ, siddhāntenaiva tāvadupakramate
athātra pratyavatiṣṭhate
śeṣatvātpuruṣārthavādo yathānyeṣviti jaiminiḥ ॥ 2 ॥
kartṛtvena ātmanaḥ karmaśeṣatvāt , tadvijñānamapi vrīhiprokṣaṇādivat viṣayadvāreṇa karmasambandhyevaityataḥ, tasmin avagataprayojane ātmajñāne phalaśrutiḥ, arthavādaḥiti jaiminirācāryo manyate । yathā anyeṣu dravyasaṁskārakarmasuyasya parṇamayī juhūrbhavati na sa pāpaꣳ ślokaꣳ śṛṇoti’ ‘yadāṅkte cakṣureva bhrātṛvyasya vṛṅkte’ ‘yatprayājānūyājā ijyante, varma etadyajñasya kriyate varma yajamānasya bhrātṛvyābhibhūtyaiityevaṁjātīyakā phalaśrutiḥ arthavādaḥtadvat । kathaṁ punaḥ asya anārabhyādhītasya ātmajñānasya prakaraṇādīnāmanyatamenāpi hetunā vinā kratupraveśa āśaṅkyate ? kartṛdvāreṇa vākyāt tadvijñānasya kratusambandha iti cet , na, vākyādviniyogānupapatteḥavyabhicāriṇā hi kenaciddvāreṇa anārabhyādhītānāmapi vākyanimittaḥ kratusambandho'vakalpate ; kartā tu vyabhicāri dvāram , laukikavaidikakarmasādhāraṇyāt ; tasmānna taddvāreṇa ātmajñānasya kratusambandhasiddhiritina, vyatirekavijñānasya vaidikebhyaḥ karmabhyo'nyatra anupayogāt ; na hi dehavyatiriktātmajñānaṁ laukikeṣu karmasu upayujyate, sarvathā dṛṣṭārthapravṛttyupapatteḥ ; vaidikeṣu tu dehapātottarakālaphaleṣu dehavyatiriktātmajñānamantareṇa pravṛttiḥ nopapadyata iti, upayujyate vyatirekavijñānam । nanu apahatapāpmatvādiviśeṣaṇāt asaṁsāryātmaviṣayam aupaniṣadaṁ darśanaṁ na pravṛttyaṅgaṁ syātna, priyādisaṁsūcitasya saṁsāriṇa eva ātmano draṣṭavyatvopadeśāt ; apahatapāpmatvādi viśeṣaṇaṁ tu stutyarthaṁ bhaviṣyati । nanu tatra tatra prasādhitametatadhikamasaṁsāri brahma jagatkāraṇam ; tadeva ca saṁsāriṇa ātmanaḥ pāramārthikaṁ svarūpam upaniṣatsu upadiśyata itisatyaṁ prasādhitam ; tasyaiva tu sthūṇānikhananavat phaladvāreṇa ākṣepasamādhāne kriyete dārḍhyāya ॥ 2 ॥
ācāradarśanāt ॥ 3 ॥
janako ha vaideho bahudakṣiṇena yajñeneje’ (bṛ. u. 3 । 1 । 1) yakṣyamāṇo vai bhagavanto'hamasmi’ (chā. u. 5 । 11 । 5) ityevamādīni brahmavidāmapi anyapareṣu vākyeṣu karmasambandhadarśanāni bhavanti । tathā uddālakādīnāmapi putrānuśāsanādidarśanāt gārhasthyasambandho'vagamyate । kevalāccet jñānāt puruṣārthasiddhiḥ syāt , kimartham anekāyāsasamanvitāni karmāṇi te kuryuḥ ? ‘arke cenmadhu vindeta kimarthaṁ parvataṁ vrajetiti nyāyāt ॥ 3 ॥
tacchruteḥ ॥ 4 ॥
yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavati’ (chā. u. 1 । 1 । 10) iti ca karmaśeṣatvaśravaṇāt vidyāyā na kevalāyāḥ puruṣārthahetutvam ॥ 4 ॥
samanvārambhaṇāt ॥ 5 ॥
taṁ vidyākarmaṇī samanvārabhete’ (bṛ. u. 4 । 4 । 2) iti ca vidyākarmaṇoḥ phalārambhe sāhityadarśanāt na svātantryaṁ vidyāyāḥ ॥ 5 ॥
tadvato vidhānāt ॥ 6 ॥
ācāryakulādvedamadhītya yathāvidhānaṁ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyamadhīyānaḥ’ (chā. u. 8 । 15 । 1) iti ca evaṁjātīyakā śrutiḥ samastavedārthavijñānavataḥ karmādhikāraṁ darśayati ; tasmādapi na vijñānasya svātantryeṇa phalahetutvam । nanu atraadhītyaityadhyayanamātraṁ vedasya śrūyate, na arthavijñānamnaiṣa doṣaḥ ; dṛṣṭārthatvāt vedādhyayanam arthāvabodhaparyantamiti sthitam ॥ 6 ॥
niyamācca ॥ 7 ॥
kurvanneveha karmāṇi jijīviṣecchataꣳ samāḥ । evaṁ tvayi nānyatheto'sti na karma lipyate nare’ (ī. u. 2) ititathāetadvai jarāmaryaṁ satraṁ yadagnihotraṁ jarayā hyevāsmānmucyate mṛtyunā ’ — ityevaṁjātīyakāt niyamādapi karmaśeṣatvameva vidyāyā iti ॥ 7 ॥
evaṁ prāpte, pratividhatte
adhikopadeśāttu bādarāyaṇasyaivaṁ taddarśanāt ॥ 8 ॥
tuśabdāt pakṣo viparivartate । yaduktam śeṣatvātpuruṣārthavādaḥ’ (bra. sū. 3 । 4 । 2) iti, tat nopapadyate । kasmāt ? adhikopadeśāt ; yadi saṁsāryeva ātmā śārīraḥ kartā bhoktā ca śarīramātravyatirekeṇa vedānteṣu upadiṣṭaḥ syāt , tato varṇitena prakāreṇa phalaśruterarthavādatvaṁ syāt ; adhikastāvat śārīrādātmanaḥ asaṁsārī īśvaraḥ kartṛtvādisaṁsāridharmarahito'pahatapāpmatvādiviśeṣaṇaḥ paramātmā vedyatvenopadiśyate vedānteṣu । na ca tadvijñānaṁ karmaṇāṁ pravartakaṁ bhavati, pratyuta karmāṇyucchinattiiti vakṣyati upamardaṁ ca’ (bra. sū. 3 । 4 । 16) ityatra । tasmāt puruṣārtho'taḥ śabdāt’ (bra. sū. 3 । 4 । 1) iti yanmataṁ bhagavato bādarāyaṇasya, tat tathaiva tiṣṭhati ; na śeṣatvaprabhṛtibhirhetvābhāsaiścālayituṁ śakyate । tathā hi tamadhikaṁ śārīrāt īśvaramātmānaṁ darśayanti śrutayaḥyaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) bhīṣāsmādvātaḥ pavate’ (tai. u. 2 । 8 । 1) mahadbhayaṁ vajramudyatam’ (ka. u. 2 । 3 । 2) etasya akṣarasya praśāsane gārgi’ (bṛ. u. 3 । 8 । 9) tadaikṣata bahu syāṁ prajāyeyeti tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityevamādyāḥ । yattu priyādisaṁsūcitasya saṁsāriṇa eva ātmano vedyatayā anukarṣaṇamātmanastu kāmāya sarvaṁ priyaṁ bhavati । ātmā are draṣṭavyaḥ’ (bṛ. u. 2 । 4 । 5) yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) ya eṣo'kṣiṇi puruṣo dṛśyate’ (chā. u. 8 । 7 । 4) ityupakramya etaṁ tveva te bhūyo'nuvyākhyāsyāmi’ (chā. u. 8 । 9 । 3) iti caivamāditadapi, asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ’ (bṛ. u. 2 । 4 । 10) yo'śanāyāpipāse śokaṁ mohaṁ jarāṁ mṛtyumatyeti’ (bṛ. u. 3 । 5 । 1) paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ’ (chā. u. 8 । 12 । 3) ityevamādibhirvākyaśeṣaiḥ satyāmeva adhikopadidikṣāyām , atyantābhedābhiprāyamityavirodhaḥ । pārameśvarameva hi śārīrasya pāramārthikaṁ svarūpam ; upādhikṛtaṁ tu śārīratvam , tattvamasi’ (chā. u. 6 । 8 । 7) nānyadato'sti draṣṭṛ’ (bṛ. u. 3 । 8 । 11) ityādiśrutibhyaḥ । sarvaṁ ca etat vistareṇāsmābhiḥ purastāt tatra tatra varṇitam ॥ 8 ॥
tulyaṁ tu darśanam ॥ 9 ॥
yattūktamācāradarśanātkarmaśeṣo vidyeti, atra brūmaḥtulyamācāradarśanam akarmaśeṣatve'pi vidyāyāḥ । tathā hi śrutirbhavati — ‘etaddha sma vai tadvidvāṁsa āhuṛṣayaḥ kāvaṣeyāḥ kimarthā vayamadhyeṣyāmahe kimarthā vayaṁ yakṣyāmahe’ ‘etaddha sma vai tatpūrve vidvāṁso'gnihotraṁ na juhavāñcakrireetaṁ vai tamātmānaṁ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ caranti’ (bṛ. u. 3 । 5 । 1) ityevaṁjātīyakā । yājñavalkyādīnāmapi brahmavidām akarmaniṣṭhatvaṁ dṛśyate — ‘etāvadare khalvamṛtatvamiti hoktvā yājñavalkyaḥ pravavrāja’ (bṛ. u. 8 । 7 । 2) ityādiśrutibhyaḥ । api ca yakṣyamāṇo vai bhagavanto'hamasmi’ (chā. u. 5 । 11 । 5) ityetat liṅgadarśanaṁ vaiśvānaravidyāviṣayam ; sambhavati ca sopādhikāyāṁ brahmavidyāyāṁ karmasāhityadarśanam ; na tu atrāpi karmāṅgatvamasti, prakaraṇādyabhāvāt ॥ 9 ॥
yatpunaruktamtacchruteḥ’ (bra. sū. 3 । 4 । 4) iti, atra brūmaḥ
asārvatrikī ॥ 10 ॥
yadeva vidyayā karoti’ (chā. u. 1 । 1 । 10) ityeṣā śrutirna sarvavidyāviṣayā, prakṛtavidyābhisambandhāt । prakṛtā ca udgīthavidyāomityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) ityatra ॥ 10 ॥
vibhāgaḥ śatavat ॥ 11 ॥
yadapyuktamtaṁ vidyākarmaṇī samanvārabhete’ (bṛ. u. 4 । 4 । 2) ityetat samanvārambhavacanam asvātantrye vidyāyā liṅgamiti, tat pratyucyatevibhāgo'tra draṣṭavyaḥvidyā anyaṁ puruṣamanvārabhate, karma anyamiti । śatavatyathā śatam ābhyāṁ dīyatāmityukte vibhajya dīyatepañcāśadekasmai pañcāśadaparasmai, tadvat । na ca idaṁ samanvārambhavācanaṁ mumukṣuviṣayamiti nu kāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti saṁsāriviṣayatvopasaṁhārāt , athākāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti ca mumukṣoḥ pṛthagupakramāt ; tatra saṁsāriviṣaye vidyā vihitā pratiṣiddhā ca parigṛhyate, viśeṣābhāvāt ; karmāpi vihitaṁ pratiṣiddhaṁ ca, yathāprāptānuvāditvāt ; evaṁ sati avibhāgenāpi idaṁ samanvārambhavacanamavakalpate ॥ 11 ॥
yaccaitattadvato vidhānāt’ (bra. sū. 3 । 4 । 6) iti, ata uttaraṁ paṭhati
adhyayanamātravataḥ ॥ 12 ॥
ācāryakulādvedamadhītya’ (chā. u. 8 । 15 । 1) ityatra adhyayanamātrasya śravaṇāt adhyayanamātravata eva karmavidhirityadhyavasyāmaḥ । nanu evaṁ sati avidyatvāt anadhikāraḥ karmasu prasajyetanaiṣa doṣaḥ ; na vayam adhyayanaprabhavaṁ karmāvabodhanam adhikārakāraṇaṁ vārayāmaḥ । kiṁ tarhi ? aupaniṣadamātmajñānam svātantryeṇaiva prayojanavat pratīyamānam na karmādhikārakāraṇatāṁ pratipadyateityetatpratipādayāmaḥ । yathā ca na kratvantarajñānaṁ kratvantarādhikāreṇa apekṣyate, evametadapi draṣṭavyamiti ॥ 12 ॥
yadapyuktamniyamācca’ (bra. sū. 3 । 4 । 7) iti, atrābhidhīyate
nāviśeṣāt ॥ 13 ॥
kurvanneveha karmāṇi jijīviṣet’ (ī. u. 2) ityevamādiṣu niyamaśravaṇeṣu na viduṣa iti viśeṣo'sti, aviśeṣeṇa niyamavidhānāt ॥ 13 ॥
stutaye'numatirvā ॥ 14 ॥
kurvanneveha karmāṇi’ (ī. u. 2) ityatra aparo viśeṣa ākhyāyate । yadyapi atra prakaraṇasāmarthyāt vidvānevakurvaniti sambadhyate, tathāpi vidyāstutaye karmānujñānam etaddraṣṭavyam ; na karma lipyate nare’ (ī. u. 2) iti hi vakṣyati । etaduktaṁ bhavatiyāvajjīvaṁ karma kurvatyapi tvayi viduṣi puruṣe na karma lepāya bhavati, vidyāsāmarthyādititadevaṁ vidyā stūyate ॥ 14 ॥
kāmakāreṇa caike ॥ 15 ॥
api ca eke vidvāṁsaḥ pratyakṣīkṛtavidyāphalāḥ santaḥ, tadavaṣṭambhāt phalāntarasādhaneṣu prajādiṣu prayojanābhāvaṁ parāmṛśanti kāmakāreṇaiti śrutirbhavati vājasaneyināmetaddha sma vai tatpūrve vidvāṁsaḥ prajāṁ na kāmayante kiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ loka iti’ (bṛ. u. 4 । 4 । 22) । anubhavārūḍhameva ca vidyāphalaṁ na kriyāphalavat kālāntarabhāviityasakṛdavocāma । ato'pi na vidyāyāḥ karmaśeṣatvaṁ nāpi tadviṣayāyāḥ phalaśruterayathārthatvaṁ śakyamāśrayitum ॥ 15 ॥
upamardaṁ ca ॥ 16 ॥
api ca karmādhikārahetoḥ kriyākārakaphalalakṣaṇasya samastasya prapañcasya avidyākṛtasya vidyāsāmarthyāt svarūpopamardamāmanantiyatra tvasya sarvamātmaivābhūttatkena kaṁ paśyettatkena kaṁ jighret’ (bṛ. u. 2 । 4 । 14) ityādinā । vedāntoditātmajñānapūrvikāṁ tu karmādhikārasiddhiṁ pratyāśāsānasya karmādhikārocchittireva prasajyeta । tasmādapi svātantryaṁ vidyāyāḥ ॥ 16 ॥
ūrdhvaretaḥsu ca śabde hi ॥ 17 ॥
ūrdhvaretaḥsu ca āśrameṣu vidyā śrūyate ; na ca tatra karmāṅgatvaṁ vidyāyā upapadyate, karmābhāvāt ; na hi agnihotrādīni vaidikāni karmāṇi teṣāṁ santi । syādetat , ūrdhvaretasa āśramā na śrūyante veda ititadapi nāsti ; te'pi hi vaidikeṣu śabdeṣvavagamyantetrayo dharmaskandhāḥ’ (chā. u. 2 । 23 । 1) ye ceme'raṇye śraddhā tapa ityupāsate’ (chā. u. 5 । 10 । 1) tapaḥśraddhe ye hyupavasantyaraṇye’ (mu. u. 1 । 2 । 11) etameva pravrājino lokamicchantaḥ pravrajanti’ (bṛ. u. 4 । 4 । 22) brahmacaryādeva pravrajet’ (jā. u. 4) ityevamādiṣu । pratipannāpratipannagārhasthyānām apākṛtānapākṛtarṇatrayāṇāṁ ca ūrdhvaretastvaṁ śrutismṛtiprasiddham । tasmādapi svātantryaṁ vidyāyāḥ ॥ 17 ॥
parāmarśaṁ jaiminiracodanā cāpavadati hi ॥ 18 ॥
trayo dharmaskandhāḥ’ (chā. u. 2 । 23 । 1) ityādayo ye śabdā ūrdhvaretasāmāśramāṇāṁ sadbhāvāya udāhṛtāḥ, na te tatpratipādanāya prabhavanti ; yataḥ parāmarśam eṣu śabdeṣvāśramāntarāṇāṁ jaiminirācāryo manyate, na vidhim । kutaḥ ? na hi atra liṅādīnāmanyatamaścodanāśabdo'sti ; arthāntaraparatvaṁ ca eṣu pratyekamupalabhyate । ‘trayo dharmaskandhāḥityatra tāvatyajño'dhyayanaṁ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyo'tyantamātmānamācāryakule'vasādayansarva ete puṇyalokā bhavantiiti parāmarśapūrvakamāśramāṇāmanātyantikaphalatvaṁ saṅkīrtya, ātyantikaphalatayā brahmasaṁsthatā stūyatebrahmasaṁstho'mṛtatvameti’ (chā. u. 2 । 23 । 1) iti । nanu parāmarśe'pi āśramā gamyante evasatyaṁ gamyante ; smṛtyācārābhyāṁ tu teṣāṁ prasiddhiḥ, na pratyakṣaśruteḥ ; ataśca pratyakṣaśrutivirodhe sati anādaraṇīyāste bhaviṣyanti, anadhikṛtaviṣayā  । nanu gārhasthyamapi sahaivordhvaretobhiḥ parāmṛṣṭam — ‘yajño'dhyayanaṁ dānamiti prathamaḥitisatyamevam ; tathāpi tu gṛhasthaṁ pratyeva agnihotrādīnāṁ karmaṇāṁ vidhānāt śrutiprasiddhameva hi tadastitvam ; tasmātstutyartha eva ayaṁ parāmarśaḥ, na codanārthaḥ । api ca apavadati hi pratyakṣā śrutirāśramāntaram — ‘vīrahā eṣa devānāṁ yo'gnimudvāsayateācāryāya priyaṁ dhanamāhṛtya prajātantuṁ vyavacchetsīḥ’ (tai. u. 1 । 11 । 1)nāputrasya loko'stīti tatsarve paśavo viduḥityevamādyā । tathā ye ceme'raṇye śraddhā tapa ityupāsate’ (chā. u. 5 । 10 । 1) tapaḥśraddhe ye hyupavasantyaraṇye’ (mu. u. 1 । 2 । 11) iti ca devayānopadeśaḥ, na āśramāntaropadeśaḥ । sandigdhaṁ ca āśramāntarābhidhānamtapa eva dvitīyaḥ’ (chā. u. 2 । 23 । 1) ityevamādiṣu । tathā etameva pravrājino lokamicchantaḥ pravrajanti’ (bṛ. u. 4 । 4 । 22) iti lokasaṁstavo'yam , na pārivrājyavidhiḥ । nanubrahmacaryādeva pravrajetiti vispaṣṭamidaṁ pratyakṣaṁ pārivrājyavidhānaṁ jābālānāmsatyamevametat ; anapekṣya tu etāṁ śrutim ayaṁ vicāra iti draṣṭavyam ॥ 18 ॥
anuṣṭheyaṁ bādarāyaṇaḥ sāmyaśruteḥ ॥ 19 ॥
anuṣṭheyam āśramāntaraṁ bādarāyaṇa ācāryo manyatevede'śravaṇādagnihotrādīnāṁ ca avaśyānuṣṭheyatvāt tadvirodhādanadhikṛtānuṣṭheyamāśramāntaramiti hi imāṁ matiṁ nirākaroti, gārhasthyavadeva āśramāntaramapi anicchatā pratipattavyamiti manyamānaḥ । kutaḥ ? sāmyaśruteḥ ; samā hi gārhasthyenāśramāntarasya parāmarśaśrutirdṛśyatetrayo dharmaskandhāḥ’ (chā. u. 2 । 23 । 1) ityādyā ; yathā iha śrutyantaravihitameva gārhasthyaṁ parāmṛṣṭam , evamāśramāntaramapīti pratipattavyamyathā ca śāstrāntaraprāptayoreva nivītaprācīnāvītayoḥ parāmarśa upavītavidhipare vākye ; tasmāt tulyamanuṣṭheyatvaṁ gārhasthyena āśramāntarasya । tathā etameva pravrājino lokamicchantaḥ pravrajanti’ (bṛ. u. 4 । 4 । 22) ityasya vedānuvacanādibhiḥ samabhivyāhāraḥ ; ye ceme'raṇye śraddhā tapa ityupāsate’ (chā. u. 5 । 10 । 1) ityasya ca pañcāgnividyayā । yattūktam — ‘tapa eva dvitīyaḥityādiṣvāśramāntarābhidhānaṁ sandigdhamiti ; naiṣa doṣaḥ, niścayakāraṇasadbhāvāt ; trayo dharmaskandhāḥ’ (chā. u. 2 । 23 । 1) iti hi dharmaskandhatritvaṁ pratijñātam ; na ca yajñādayo bhūyāṁso dharmā utpattibhinnāḥ santaḥ anyatrāśramasambandhāt tritve'ntarbhāvayituṁ śakyante ; tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho nirdiṣṭaḥ, brahmacārīti ca spaṣṭa āśramanirdeśaḥ, tapa ityapi ko'nyastapaḥpradhānādāśramāt dharmaskandho'bhyupagamyeta । ye ceme'raṇye’ (chā. u. 5 । 10 । 1) iti ca araṇyaliṅgāt śraddhātapobhyāmāśramagṛhītiḥ । tasmāt paramārśe'pyanuṣṭheyamāśramāntaram ॥ 19 ॥
vidhirvā dhāraṇavat ॥ 20 ॥
vidhirvā ayamāśramāntarasya, na parāmarśamātram । nanu vidhitvābhyupagame ekavākyatāpratītiruparudhyeta ; pratīyate ca atra ekavākyatāpuṇyalokaphalāstrayo dharmaskandhāḥ, brahmasaṁsthatā tvamṛtatvaphaletisatyametat ; satīmapi tu ekavākyatāpratītiṁ parityajya vidhirevābhyupagantavyaḥ, apūrvatvāt , vidhyantarasyādarśanāt , vispaṣṭāccāśramāntarapratyayāt guṇavādakalpanayā ekavākyatvayojanānupapatteḥ । dhāraṇavatyathāadhastātsamidhaṁ dhārayannanudravedupari hi devebhyo dhārayatiityatra satyāmapyadhodhāraṇena ekavākyatāpratītau, vidhīyata eva uparidhāraṇam , apūrvatvāt ; tathā ca uktaṁ śeṣalakṣaṇe vidhistu dhāraṇe'pūrvatvāt’ (jai. sū. 3 । 4 । 15) iti ; tadvat ihāpi āśramaparāmarśaśrutiḥ vidhireveti kalpyate
yadāpi parāmarśa evāyamāśramāntarāṇām , tadāpi brahmasaṁsthatā tāvat , saṁstavasāmarthyādavaśyaṁ vidheyā abhyupagantavyā । ca kiṁ caturṣvāśrameṣu yasya kasyacit , āhosvitparivrājakasyaiveti vivektavyam । yadi ca brahmacāryanteṣvāśrameṣu parāmṛśyamāneṣu parivrājako'pi parāmṛṣṭaḥ, tataścaturṇāmapyāśramāṇāṁ parāmṛṣṭatvāviśeṣāt anāśramitvānupapatteśca yaḥ kaściccaturṣvāśrameṣu brahmasaṁstho bhaviṣyati ; atha na parāmṛṣṭaḥ, tataḥ pariśiṣyamāṇaḥ parivrāḍeva brahmasaṁstha iti setsyati । tatra tapaḥśabdena vaikhānasagrāhiṇā parāmṛṣṭaḥ parivrāḍapi iti kecit । tadayuktam ; na hi satyāṁ gatau vānaprasthaviśeṣaṇena parivrājako grahaṇamarhati ; yathā atra brahmacārigṛhamedhinau asādhāraṇenaiva svena svena viśeṣaṇena viśeṣitau, evaṁ bhikṣuvaikhānasāvapīti yuktam ; tapaśca asādhāraṇo dharmo vānaprasthānāṁ kāyakleśapradhānatvāt , tapaḥśabdasya tatra rūḍheḥ ; bhikṣostu dharma indriyasaṁyamādiḥ lakṣaṇayaiva tapaḥśabdenābhilapyeta । catuṣṭvena ca prasiddhā āśramāḥ tritvena parāmṛśyanta ityanyāyyam । api ca bhedavyapadeśo'tra bhavatitraya ete puṇyalokabhājaḥ, eko'mṛtatvabhāgiti ; pṛthaktve ca bhedavyapadeśo'vakalpate ; na hyevaṁ bhavatidevadattayajñadattau mandaprajñau, anyatarastvanayormahāprajña iti ; bhavati tvevamdevadattayajñadattau mandaprajñau, viṣṇumitrastu mahāprajña iti ; tasmāt pūrve traya āśramiṇaḥ puṇyalokabhājaḥ, pariśiṣyamāṇaḥ parivrāṭ amṛtatvabhāk । kathaṁ punaḥ brahmasaṁsthaśabdo yogātpravartamānaḥ sarvatra sambhavan parivrājaka evāvatiṣṭheta ? rūḍhyabhyupagame ca āśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga itiatrocyatebrahmasaṁstha iti hi brahmaṇi parisamāptiḥ ananyavyāpāratārūpaṁ tanniṣṭhatvamabhidhīyate ; tacca trayāṇāmāśramāṇāṁ na sambhavati, svāśramavihitakarmānanuṣṭhāne pratyavāyaśravaṇāt ; parivrājakasya tu sarvakarmasaṁnyāsāt pratyavāyo na sambhavati ananuṣṭhānanimittaḥ ; śamadamādistu tadīyo dharmo brahmasaṁsthāyā upodbalakaḥ, na virodhī ; brahmaniṣṭhatvameva hi tasya śamadamādyupabṛṁhitaṁ svāśramavihitaṁ karma ; yajñādīni ca itareṣām ; tadvyatikrame ca tasya pratyavāyaḥ । tathā ca nyāsa iti brahmā brahmā hi paraḥ paro hi brahmā tāni etānyavarāṇi tapāꣳsi nyāsa evātyarecayat’ (nā. u. 78) vedāntavijñānasuniścitārthāḥ saṁnyāsayogādyatayaḥ śuddhasattvāḥ’ (mu. u. 3 । 2 । 6)(nā. u. 12 । 3)(kai. u. 3) ityādyāḥ śrutayaḥ, smṛtayaśca tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ’ (bha. gī. 5 । 17) ityādyāḥbrahmasaṁsthasya karmābhāvaṁ darśayanti । tasmāt parivrājakasya āśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga ityeṣo'pi doṣo nāvatarati । tadevaṁ parāmarśe'pi itareṣāmāśramāṇām , pārivrājyaṁ tāvadbrahmasaṁsthatālakṣaṇaṁ labhyetaiva । anapekṣyaiva jābālaśrutimāśramāntaravidhāyinīm ayamācāryeṇa vicāraḥ pravartitaḥ ; vidyata eva tu āśramāntaravidhiśrutiḥ pratyakṣābrahmacaryaṁ samāpya gṛhī bhavedgṛhī bhūtvā vanī bhavedvanī bhūtvā pravrajet । yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā’ (jā. u. 4) iti ; na ca iyaṁ śrutiḥ anadhikṛtaviṣayā śakyā vaktum , aviśeṣaśravaṇāt , pṛthagvidhānācca anadhikṛtānāmatha punareva vratī vā'vratī snātako vā'snātako votsannāgniranagniko ’ (jā. u. 4) ityādinā ; brahmajñānaparipākāṅgatvācca pārivrājyasya na anadhikṛtaviṣayatvam , tacca darśayatiatha parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ śuciradrohī bhaikṣāṇo brahmabhūyāya bhavati’ (jā. u. 5) iti । tasmātsiddhā ūrdhvaretasāmāśramāḥ । siddhaṁ ca ūrdhvaretaḥsu vidhānādvidyāyāḥ svātantryamiti ॥ 20 ॥
stutimātramupādānāditi cennāpūrvatvāt ॥ 21 ॥
sa eṣa rasānāṁ rasatamaḥ paramaḥ parārdhyo'ṣṭamo yadudgīthaḥ’ (chā. u. 1 । 1 । 3) iyamevargagniḥ sāma’ (chā. u. 1 । 6 । 1)ayaṁ vāva lokaḥ, eṣo'gniścitaḥ । tadidamevokthamiyameva pṛthivīityevaṁjātīyakāḥ śrutayaḥ kimudgīthādeḥ stutyarthāḥ, āhosvit upāsanāvidhyarthā ityasminsaṁśayestutyarthā iti yuktam , udgīthādīni karmāṅgānyupādāya śravaṇāt ; yathāiyameva juhūrādityaḥ kūrmaḥ svargo loka āhavanīyaḥityādyā juhvādistutyarthāḥ, tadvatiti cet , netyāha ; na hi stutimātramāsāṁ śrutīnāṁ prayojanaṁ yuktam , apūrvatvāt ; vidhyarthatāyāṁ hi apūrvo'rtho vihito bhavati ; stutyarthatāyāṁ tvānarthakyameva syāt ; vidhāyakasya hi śabdasya vākyaśeṣabhāvaṁ pratipadyamānā stutirupayujyata ityuktamvidhinā tvekavākyatvātstutyarthena vidhīnāṁ syuḥityatra ; pradeśāntaravihitānāṁ tu udgīthādīnām iyaṁ pradeśāntarapaṭhitā stutiḥ vākyaśeṣabhāvamapratipadyamānā anarthikaiva syāt ; ‘iyameva juhūḥityādi tu vidhisannidhāvevāmnātamiti vaiṣamyam । tasmāt vidhyarthā eva evaṁjātīyakāḥ śrutayaḥ ॥ 21 ॥
bhāvaśabdācca ॥ 22 ॥
udgīthamupāsīta’ (chā. u. 1 । 1 । 1) sāmopāsīta’ (chā. u. 2 । 2 । 1)ahamukthamasmīti vidyātityādayaśca vispaṣṭā vidhiśabdāḥ śrūyante ; te ca stutimātraprayojanatāyāṁ vyāhanyeran । tathā ca nyāyavidāṁ smaraṇam — ‘kuryātkriyeta kartavyaṁ bhavetsyāditi pañcamam । etatsyātsarvavedeṣu niyataṁ vidhilakṣaṇamiti ; liṅādyartho vidhiriti manyamānāsta evaṁ smaranti । pratiprakaraṇaṁ ca phalāni śrāvyanteāpayitā ha vai kāmānāṁ bhavati’ (chā. u. 1 । 1 । 7) eṣa hyeva kāmāgānasyeṣṭe’ (chā. u. 1 । 7 । 9) kalpante hāsmai lokā ūrdhvāścāvṛttāśca’ (chā. u. 2 । 2 । 3) ityādīni ; tasmādapyupāsanavidhānārthā udgīthādiśrutayaḥ ॥ 22 ॥
pāriplavārthā iti cenna viśeṣitatvāt ॥ 23 ॥
atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyāyanī ca’ (bṛ. u. 4 । 5 । 1) pratardano ha vai daivodāsirindrasya priyaṁ dhāmopajagāma’ (kau. u. 3 । 1) jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa’ (chā. u. 4 । 1 । 1) ityevamādiṣu vedāntapaṭhiteṣvākhyāneṣu saṁśayaḥkimimāni pāriplavaprayogārthāni, āhosvitsannihitavidyāpratipattyarthānīti । pāriplavārthā imā ākhyānaśrutayaḥ, ākhyānasāmānyāt , ākhyānaprayogasya ca pāriplave coditatvāt ; tataśca vidyāpradhānatvaṁ vedāntānāṁ na syāt , mantravat prayogaśeṣatvāditi cettanna । kasmāt ? viśeṣitatvāt — ‘pāriplavamācakṣītaiti hi prakṛtya, ‘manurvaivasvato rājāityevamādīni kānicideva ākhyānāni tatra viśeṣyante । ākhyānasāmānyāccet sarvagṛhītiḥ syāt , anarthakamevedaṁ viśeṣaṇaṁ bhavet । tasmāt na pāriplavārthā etā ākhyānaśrutayaḥ ॥ 23 ॥
tathā caikavākyatopabandhāt ॥ 24 ॥
asati ca pāriplavārthatve ākhyānānāṁ sannihitavidyāpratipādanopayogitaiva nyāyyā, ekavākyatopabandhāt ; tathā hi tatra tatra sannihitābhirvidyābhirekavākyatā dṛśyate prarocanopayogāt pratipattisaukaryopayogācca । maitreyībrāhmaṇe tāvatātmā are draṣṭavyaḥ’ (bṛ. u. 4 । 5 । 6) ityādyayā vidyayā ekavākyatā dṛśyate ; prātardane'piprāṇo'smi prajñātmāityādyayā ; ‘jānaśrutiḥityatrāpi vāyurvāva saṁvargaḥ’ (chā. u. 4 । 3 । 1) ityādyayā । yathāsa ātmano vapāmudakhidatityevamādīnāṁ karmaśrutigatānāmākhyānānāṁ sannihitavidhistutyarthatā, tadvat । tasmānna pāriplavārthatvam ॥ 24 ॥
ata eva cāgnīndhanādyanapekṣā ॥ 25 ॥
puruṣārtho'taḥ śabdāt’ (bra. sū. 3 । 4 । 1) ityetat vyavahitamapi sambhavātataḥiti parāmṛśyate । ata eva ca vidyāyāḥ puruṣārthahetutvāt agnīndhanādīnyāśramakarmāṇi vidyayā svārthasiddhau nāpekṣitavyānīti ādyasyaivādhikaraṇasya phalamupasaṁharatyadhikavivakṣayā ॥ 25 ॥
sarvāpekṣā ca yajñādiśruteraśvavat ॥ 26 ॥
idamidānīṁ cintyatekiṁ vidyāyā atyantamevānapekṣā āśramakarmaṇām , uta asti kācidapekṣeti । tatra ata evāgnīndhanādīnyāśramakarmāṇi vidyayā svārthasiddhau nāpekṣyante ; ityevamatyantamevānapekṣāyāṁ prāptāyām , idamucyatesarvāpekṣā ceti ; apekṣate ca vidyā sarvāṇyāśramakarmāṇi, nātyantamanapekṣaiva । nanu viruddhamidaṁ vacanamapekṣate ca āśramakarmāṇi vidyā, nāpekṣate ceti । neti brūmaḥ ; utpannā hi vidyā phalasiddhiṁ prati na kiñcidanyadapekṣate, utpattiṁ prati tu apekṣate । kutaḥ ? yajñādiśruteḥ ; tathā hi śrutiḥtametaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasā'nāśakena’ (bṛ. u. 4 । 4 । 22) iti yajñādīnāṁ vidyāsādhanabhāvaṁ darśayati । vividiṣāsaṁyogāccaiṣāmutpattisādhanabhāvo'vasīyate ; atha yadyajña ityācakṣate brahmacaryameva tat’ (chā. u. 8 । 5 । 1) ityatra ca vidyāsādhanabhūtasya brahmacaryasya yajñādibhiḥ saṁstavāt yajñādīnāmapi hi sādhanabhāvaḥ sūcyate ; sarve vedā yatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti । yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa bravīmi’ (ka. u. 1 । 2 । 15) ityevamādyā ca śrutiḥ āśramakarmaṇāṁ vidyāsādhanabhāvaṁ sūcayati । smṛtirapi — ‘kaṣāyapaktiḥ karmāṇi jñānaṁ tu paramā gatiḥ । kaṣāye karmabhiḥ pakve tato jñānaṁ pravartateityevamādyā । aśvavaditi yogyatānidarśanamyathā ca yogyatāvaśena aśvo na lāṅgalākarṣaṇe yujyate, rathacaryāyāṁ tu yujyate, evamāśramakarmāṇi vidyayā phalasiddhau nāpekṣyante, utpattau ca apekṣyanta iti ॥ 26 ॥
śamadamādyupetaḥ syāttathāpi tu tadvidhestadaṅgatayā teṣāmavaśyānuṣṭheyatvāt ॥ 27 ॥
yadi kaścinmanyetayajñādīnāṁ vidyāsādhanabhāvo na nyāyyaḥ, vidhyabhāvāt ; ‘yajñena vividiṣantiityevaṁjātīyakā hi śrutiḥ anuvādasvarūpā vidyābhiṣṭavaparā, na yajñādividhiparāitthaṁ mahābhāgā vidyā, yat yajñādibhiretāmavāptumicchantītitathāpi tu śamadamādyupetaḥ syāt vidyārthī, tasmādevaṁvicchānto dānta uparatastitikṣuḥ samāhito bhūtvā''tmanyevātmānaṁ paśyati’ (bṛ. u. 4 । 4 । 23) iti vidyāsādhanatvena śamadamādīnāṁ vidhānāt vihitānāṁ ca avaśyānuṣṭheyatvāt । nanu atrāpi śamādyupeto bhūtvā paśyatīti vartamānāpadeśa upalabhyate, na vidhiḥneti brūmaḥ, ‘tasmātiti prakṛtapraśaṁsāparigrahādvidhitvapratīteḥ ; ‘paśyetiti ca mādhyandinā vispaṣṭameva vidhimadhīyate । tasmāt yajñādyanapekṣāyāmapi śamādīnyapekṣitavyāni । yajñādīnyapi tu apekṣitavyāni, yajñādiśrutereva । nanu uktamyajñādibhirvividiṣantītyatra na vidhirupalabhyata itisatyamuktam ; tathāpi tu apūrvatvātsaṁyogasya vidhiḥ parikalpyate ; na hi ayaṁ yajñādīnāṁ vividiṣāsaṁyogaḥ pūrvaṁ prāptaḥ, yenānūdyeta ; ‘tasmātpūṣā prapiṣṭabhāgo'dantako hiityevamādiṣu ca aśrutavidhikeṣvapi vākyeṣu apūrvatvādvidhiṁ parikalpya, pauṣṇaṁ peṣaṇaṁ vikṛtau pratīyeta’ (śāba. bhā. 3 । 3 । 34)ityādivicāraḥ prathame tantre pravartitaḥ ; tathā ca uktam vidhirvā dhāraṇavat’ (bra. sū. 3 । 4 । 20) iti । smṛtiṣvapi bhagavadgītādyāsu anabhisandhāya phalam anuṣṭhitāni yajñādīni mumukṣorjñānasādhanāni bhavantīti prapañcitam । tasmādyajñādīni śamadamādīni ca yathāśramaṁ sarvāṇyeva āśramakarmāṇi vidyotpattāvapekṣitavyāni । tatrāpievaṁvititi vidyāsaṁyogāt pratyāsannāni vidyāsādhanāni śamādīni, vividiṣāsaṁyogāttu bāhyatarāṇi yajñādīnīti vivektavyam ॥ 27 ॥
sarvānnānumatiśca prāṇātyaye taddarśanāt ॥ 28 ॥
prāṇasaṁvāde śrūyate chandogānāmna ha evaṁvidi kiñcanānannaṁ bhavati’ (chā. u. 5 । 2 । 1) iti ; tathā vājasaneyināmna ha asyānannaṁ jagdhaṁ bhavati nānannaṁ pratigṛhītam’ (bṛ. u. 6 । 1 । 14) iti ; sarvamasyādanīyameva bhavatītyarthaḥ । kimidaṁ sarvānnānujñānaṁ śamādivat vidyāṅgaṁ vidhīyate, uta stutyarthaṁ saṅkīrtyata iti saṁśayevidhiriti tāvatprāptam ; tathā hi pravṛttiviśeṣakara upadeśo bhavati ; ataḥ prāṇavidyāsannidhānāt tadaṅgatvena iyaṁ niyamanivṛttirupadiśyate । nanu evaṁ sati bhakṣyābhakṣyavibhāgaśāstravyāghātaḥ syātnaiṣa doṣaḥ, sāmānyaviśeṣabhāvāt bādhopapatteḥ ; yathā prāṇihiṁsāpratiṣedhasya paśusaṁjñapanavidhinā bādhaḥ, yathā ca na kāñcana pariharettadvratam’ (chā. u. 2 । 13 । 2) ityanena vāmadevyavidyāviṣayeṇa sarvastryaparihāravacanena sāmānyaviṣayaṁ gamyāgamyavibhāgaśāstraṁ bādhyateevamanenāpi prāṇavidyāviṣayeṇa sarvānnabhakṣaṇavacanena bhakṣyābhakṣyavibhāgaśāstraṁ bādhyetetyevaṁ prāpte brūmaḥ
nedaṁ sarvānnānujñānaṁ vidhīyata iti ; na hi atra vidhāyakaḥ śabda upalabhyate, na ha evaṁvidi kiñcanānannaṁ bhavati’ (chā. u. 5 । 2 । 1) iti vartamānāpadeśāt । na ca asatyāmapi vidhipratītau pravṛttiviśeṣakaratvalobhenaiva vidhirabhyupagantuṁ śakyate । api ca śvādimaryādaṁ prāṇasyānnamityuktvā, idamucyatenaivaṁvidaḥ kiñcidanannaṁ bhavatīti ; na ca śvādimaryādamannaṁ mānuṣeṇa dehenopabhoktuṁ śakyate ; śakyate tu prāṇasyānnamidaṁ sarvamiti vicintayitum । tasmāt prāṇānnavijñānapraśaṁsārtho'yamarthavādaḥ, na sarvānnānujñānavidhiḥ । taddarśayati — ‘sarvānnānumatiśca prāṇātyayeiti ; etaduktaṁ bhavatiprāṇātyaya eva hi parasyāmāpadi sarvamannamadanīyatvenābhyanujñāyate, taddarśanāt ; tathā hi śrutiḥ cākrāyaṇasya ṛṣeḥ kaṣṭāyāmavasthāyām abhakṣyabhakṣaṇe pravṛttiṁ darśayati maṭacīhateṣu kuruṣu’ (chā. u. 1 । 10 । 1) ityasmin brāhmaṇecākrāyaṇaḥ kila ṛṣiḥ āpadgataḥ ibhyena sāmikhāditānkulmāṣāṁścakhāda ; anupānaṁ tu tadīyam ucchiṣṭadoṣātpratyācacakṣe ; kāraṇaṁ cātrovāca na ajīviṣyamimānakhādan’ (chā. u. 1 । 10 । 4) iti, kāmo ma udapānam’ (chā. u. 1 । 10 । 4) iti ca ; punaśca uttaredyuḥ tāneva svaparocchiṣṭānparyuṣitānkulmāṣān bhakṣayāṁbabhūvaiti ; tadetat ucchiṣṭocchiṣṭaparyuṣitabhakṣaṇaṁ darśayantyāḥ śruteḥ āśayātiśayo lakṣyateprāṇātyayaprasaṅge prāṇasandhāraṇāya abhakṣyamapi bhakṣayitavyamiti ; svasthāvasthāyāṁ tu tanna kartavyaṁ vidyāvatāpiityanupānapratyākhyānādgamyate । tasmāt arthavādaḥ na ha evaṁvidi’ (chā. u. 5 । 2 । 1) ityevamādiḥ ॥ 28 ॥
abādhācca ॥ 29 ॥
evaṁ ca satiāhāraśuddhau sattvaśuddhiḥityevamādi bhakṣyābhakṣyavibhāgaśāstram abādhitaṁ bhaviṣyati ॥ 29 ॥
api ca smaryate ॥ 30 ॥
api ca āpadi sarvānnabhakṣaṇamapi smaryate viduṣo'viduṣaśca aviśeṣeṇajīvitātyayamāpanno yo'nnamatti yatastataḥ । lipyate na sa pāpena padmapatramivāmbhasā’ (ma.smṛ. 10 । 104) iti । tathāmadyaṁ nityaṁ brāhmaṇaḥsurāpasya brāhmaṇasyoṣṇāmāsiñceyuḥ’ (gau. dha. sū. 3 । 5 । 1), ‘surāpāḥ kṛmayo bhavantyabhakṣyabhakṣaṇātiti ca smaryate varjanamanannasya ॥ 30 ॥
śabdaścāto'kāmakāre ॥ 31 ॥
śabdaśca anannasya pratiṣedhakaḥ kāmakāranivṛttiprayojanaḥ kaṭhānāṁ saṁhitāyāṁ śrūyate — ‘tasmādbrāhmaṇaḥ surāṁ na pibetiti । so'pi na ha evaṁvidi’ (chā. u. 5 । 2 । 1) ityasyārthavādatvāt upapannataro bhavati । tasmādevaṁjātīyakā arthavādā na vidhaya iti ॥ 31 ॥
vihitatvāccāśramakarmāpi ॥ 32 ॥
sarvāpekṣā ca’ (bra. sū. 3 । 4 । 26) ityatra āśramakarmaṇāṁ vidyāsādhanatvamavadhāritam ; idānīṁ tu kimamumukṣorapyāśramamātraniṣṭhasya vidyāmakāmayamānasya tānyanuṣṭheyāni, utāho neti cintyate । tatra tametaṁ vedānuvacanena brāhmaṇā vividiṣanti’ (bṛ. u. 4 । 4 । 22) ityādinā āśramakarmaṇāṁ vidyāsādhanatvena vihitatvāt vidyāmanicchataḥ phalāntaraṁ kāmayamānasya nityānyananuṣṭheyāni ; atha tasyāpyanuṣṭheyāni, na tarhi eṣāṁ vidyāsādhanatvam , nityānityasaṁyogavirodhātityasyāṁ prāptau, paṭhatiāśramamātraniṣṭhasyāpyamumukṣoḥ kartavyānyeva nityāni karmāṇi, ‘yāvajjīvamagnihotraṁ juhotiityādinā vihitatvāt ; na hi vacanasyātibhāro nāma kaścidasti ॥ 32 ॥
atha yaduktamnaivaṁ sati vidyāsādhanatvameṣāṁ syāditi, ata uttaraṁ paṭhati
sahakāritvena ca ॥ 33 ॥
vidyāsahakārīṇi ca etāni syuḥ, vihitatvādevatametaṁ vedānuvacanena brāhmaṇā vividiṣantiityādinā ; taduktamsarvāpekṣā ca yajñādiśruteraśvavat’ (bra. sū. 3 । 4 । 26) iti । na cedaṁ vidyāsahakāritvavacanamāśramakarmaṇāṁ prayājādivat vidyāphalaviṣayaṁ mantavyam , avidhilakṣaṇatvādvidyāyāḥ, asādhyatvācca vidyāphalasya । vidhilakṣaṇaṁ hi sādhanaṁ darśapūrṇamāsādi svargaphalasiṣādhayiṣayā sahakārisādhanāntaram apekṣate, naivaṁ vidyā । tathā coktamata eva cāgnīndhanādyanapekṣā’ (bra. sū. 3 । 4 । 25) iti । tasmādutpattisādhanatva eva eṣāṁ sahakāritvavācoyuktiḥ । na ca atra nityānityasaṁyogavirodha āśaṅkyaḥ, karmābhede'pi saṁyogabhedāt ; nityo hi ekaḥ saṁyogo yāvajjīvādivākyakalpitaḥ, na tasya vidyāphalatvam ; anityastu aparaḥ saṁyogaḥ tametaṁ vedānuvacanena’ (bṛ. u. 4 । 4 । 22) ityādivākyakalpitaḥ, tasya vidyāphalatvamyathā ekasyāpi khādiratvasya nityena saṁyogena kratvarthatvam , anityena saṁyogena puruṣārthatvam , tadvat ॥ 33 ॥
sarvathāpi ta evobhayaliṅgāt ॥ 34 ॥
sarvathāpi āśramakarmatvapakṣe vidyāsahakāritvapakṣe ca, ta eva agnihotrādayo dharmā anuṣṭheyāḥ । ‘ta evaityavadhārayannācāryaḥ kiṁ nivartayati ? karmabhedaśaṅkāmiti brūmaḥ ; yathā kuṇḍapāyināmayanemāsamagnihotraṁ juhvatiityatra nityādagnihotrātkarmāntaramupadiśyate, naivamiha karmabhedo'stītyarthaḥ । kutaḥ ? ubhayaliṅgātśrutiliṅgātsmṛtiliṅgācca । śrutiliṅgaṁ tāvattametaṁ vedānuvacanena brāhmaṇā vividiṣanti’ (bṛ. u. 4 । 4 । 22) iti siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṁ viniyuṅkte, na tujuhvatiityādivat apūrvameṣāṁ rūpamutpādayatīti । smṛtiliṅgamapianāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ’ (bha. gī. 6 । 1) iti vijñātakartavyatākameva karma vidyotpattyarthaṁ darśayati । yasyaite'ṣṭācatvāriṁśatsaṁskārāḥ’ (gau. dha. sū. 1 । 8 । 25) ityādyā ca saṁskāratvaprasiddhiḥ vaidikeṣu karmasu tatsaṁskṛtasya vidyotpattimabhipretya smṛtau bhavati । tasmātsādhvidam abhedāvadhāraṇam ॥ 34 ॥
anabhibhavaṁ ca darśayati ॥ 35 ॥
sahakāritvasyaiva etadupodbalakaṁ liṅgadarśanam । anabhibhavaṁ ca darśayati śrutiḥ brahmacaryādisādhanasampannasya rāgādibhiḥ kleśaiḥeṣa hyātmā na naśyati yaṁ brahmacaryeṇānuvindate’ (chā. u. 8 । 5 । 3) ityādinā । tasmāt yajñādīnyāśramakarmāṇi ca bhavanti vidyāsahakārīṇi ceti sthitam ॥ 35 ॥
antarā cāpi tu taddṛṣṭeḥ ॥ 36 ॥
vidhurādīnāṁ dravyādisampadrahitānāṁ ca anyatamāśramapratipattihīnānāmantarālavartināṁ kiṁ vidyāyāmadhikāro'sti, kiṁ nāstiiti saṁśaye, nāstīti tāvatprāptam , āśramakarmaṇāṁ vidyāhetutvāvadhāraṇāt , āśramakarmāsambhavāccaiteṣāmityevaṁ prāpte, idamāhaantarā cāpi tuanāśramitvena vartamāno'pi vidyāyāmadhikriyate । kutaḥ ? taddṛṣṭeḥraikvavācaknavīprabhṛtīnāmevaṁbhūtānāmapi brahmavittvaśrutyupalabdheḥ ॥ 36 ॥
api ca smaryate ॥ 37 ॥
saṁvartaprabhṛtīnāṁ ca nagnacaryādiyogāt anapekṣitāśramakarmaṇāmapi mahāyogitvaṁ smaryata itihāse ॥ 37 ॥
nanu liṅgamidaṁ śrutismṛtidarśanamupanyastam ; nu khalu prāptiriti, abhidhīyate
viśeṣānugrahaśca ॥ 38 ॥
teṣāmapi ca vidhurādīnām aviruddhaiḥ puruṣamātrasambandhibhirjapopavāsadevatārādhanādibhirdharmaviśeṣairanugraho vidyāyāḥ sambhavati । tathā ca smṛtiḥjapyenaiva tu saṁsidhyedbrāhmaṇo nātra saṁśayaḥ । kuryādanyanna kuryānmaitro brāhmaṇa ucyate’ (ma. smṛ. 2 । 87) iti asambhavadāśramakarmaṇo'pi japye'dhikāraṁ darśayati । janmāntarānuṣṭhitairapi ca āśramakarmabhiḥ sambhavatyeva vidyāyā anugrahaḥ ; tathā ca smṛtiḥanekajanmasaṁsiddhastato yāti parāṁ gatim’ (bha. gī. 6 । 45) iti janmāntarasañcitānapi saṁskāraviśeṣān anugrahītṝn vidyāyāṁ darśayati । dṛṣṭārthā ca vidyā pratiṣedhābhāvamātreṇāpi arthinamadhikaroti śravaṇādiṣu । tasmāt vidhurādīnāmapyadhikāro na virudhyate ॥ 38 ॥
atastvitarajjyāyo liṅgācca ॥ 39 ॥
atastu antarālavartitvāt itarat āśramavartitvaṁ jyāyo vidyāsādhanam , śrutismṛtisandṛbdhatvāt ; śrutiliṅgāccatenaiti brahmavitpuṇyakṛttaijasaśca’ (bṛ. u. 4 । 4 । 9) iti ; ‘anāśramī na tiṣṭheta dinamekamapi dvijaḥ । saṁvatsaramanāśramī sthitvā kṛcchramekaṁ caretiti ca smṛtiliṅgāt ॥ 39 ॥
tadbhūtasya tu nātadbhāvo jaiminerapi niyamātadrūpābhāvebhyaḥ ॥ 40 ॥
santi ūrdhvaretasa āśramā iti sthāpitam ; tāṁstu prāptasya kathañcit tataḥ pracyutirasti, nāsti veti saṁśayaḥ । pūrvadharmasvanuṣṭhānacikīrṣayā rāgādivaśena pracyuto'pi syāt viśeṣābhāvādityevaṁ prāpte, ucyatetadbhūtasya tu pratipannordhvaretobhāvasya na kathañcidapi atadbhāvaḥ, na tataḥ pracyutiḥ syāt । kutaḥ ? niyamātadrūpābhāvebhyaḥ । tathā hiatyantamātmānamācāryakule'vasādayan’ (chā. u. 2 । 23 । 1) iti, ‘araṇyamiyāditi padaṁ tato na punareyādityupaniṣatiti, ‘ācāryeṇābhyanujñātaścaturṇāmekamāśramam । ā vimokṣāccharīrasya so'nutiṣṭhedyathāvidhiiti ca evaṁjātīyako niyamaḥ pracyutyabhāvaṁ darśayati । yathā ca brahmacaryaṁ samāpya gṛhī bhavet’ (jā. u. 4) brahmacaryādeva pravrajet’ (jā. u. 4) iti ca evamādīni āroharūpāṇi vacāṁsyupalabhyante, naivaṁ pratyavaroharūpāṇi । na caivamācārāḥ śiṣṭā vidyante । yattu pūrvadharmasvanuṣṭhānacikīrṣayā pratyavarohaṇamiti, tadasatśreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt’ (bha. gī. 3 । 35) iti smaraṇāt , nyāyāccayo hi yaṁ prati vidhīyate sa tasya dharmaḥ, na tu yo yena svanuṣṭhātuṁ śakyate । codanālakṣaṇatvāddharmasya । na ca rāgādivaśātpracyutiḥ, niyamaśāstrasya balīyastvāt । jaiminerapīti apiśabdena jaiminibādarāyaṇayoratra sampratipattiṁ śāsti pratipattidārḍhyāya ॥ 40 ॥
na cādhikārikamapi patanānumānāttadayogāt ॥ 41 ॥
yadi naiṣṭhiko brahmacārī pramādādavakīryeta, kiṁ tasyabrahmacāryavakīrṇī naiṛtaṁ gardabhamālabhetaityetatprāyaścittaṁ syāt , uta neti । netyucyate ; yadapi adhikāralakṣaṇe nirṇītaṁ prāyaścittam avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt’ (jai. sū. 6 । 8 । 22) iti, tadapi na naiṣṭhikasya bhavitumarhati ; kiṁ kāraṇam ? ‘ārūḍho naiṣṭhikaṁ dharmaṁ yastu pracyavate punaḥ । prāyaścittaṁ na paśyāmi yena śudhyetsa ātmahāiti apratisamādheyapatanasmaraṇāt chinnaśirasa iva pratikriyānupapatteḥ ; upakurvāṇasya tu tādṛkpatanasmaraṇābhāvādupapadyate tatprāyaścittam ॥ 41 ॥
upapūrvamapi tveke bhāvamaśanavattaduktam ॥ 42 ॥
api tu eke ācāryā upapātakamevaitaditi manyante ; yat naiṣṭhikasya gurudārādibhyo'nyatra brahmacaryaṁ viśīryeta, na tat mahāpātakaṁ bhavati, gurutalpādiṣu mahāpātakeṣvaparigaṇanāt ; tasmāt upakurvāṇavat naiṣṭhikasyāpi prāyaścittasya bhāvamicchanti, brahmacāritvāviśeṣāt avakīrṇitvāviśeṣācca ; aśanavatyathā brahmacāriṇo madhumāṁsāśane vratalopaḥ punaḥ saṁskāraśca, evamiti । ye hi prāyaścittasyābhāvamicchanti, teṣāṁ na mūlamupalabhyate ; ye tu bhāvamicchanti, teṣāṁbrahmacāryavakīrṇīityetadaviśeṣaśravaṇaṁ mūlam ; tasmāt bhāvo yuktataraḥ । taduktaṁ pramāṇalakṣaṇesamā vipratipattiḥ syāt’ (jai. sū. 1 । 3 । 8) śāstrasthā tannimittatvāt’ (jai. sū. 1 । 3 । 9) iti । prāyaścittābhāvasmaraṇaṁ tu evaṁ sati yatnagauravotpādanārthamiti vyākhyātavyam । evaṁ bhikṣuvaikhānasayorapi — ‘vānaprastho dīkṣābhede kṛcchraṁ dvādaśarātraṁ caritvā mahākakṣaṁ vardhayet’ ‘bhikṣurvānaprasthavatsomavallivarjaṁ svaśāstrasaṁskāraścaityevamādi prāyaścittasmaraṇam anusartavyam ॥ 42 ॥
bahistūbhayathāpi smṛterācārācca ॥ 43 ॥
yadi ūrdhvaretasāṁ svāśramebhyaḥ pracyavanaṁ mahāpātakam , yadi upapātakam , ubhayathāpi śiṣṭaiste bahiṣkartavyāḥ — ‘ārūḍho naiṣṭhikaṁ dharmaṁ yastu pracyavate punaḥ । prāyaścittaṁ na paśyāmi yena śudhyetsa ātmahāiti, ‘ārūḍhapatitaṁ vipraṁ maṇḍalācca viniḥsṛtam । udbaddhaṁ kṛmidaṣṭaṁ ca spṛṣṭvā cāndrāyaṇaṁ caretiti ca evamādinindātiśayasmṛtibhyaḥ । śiṣṭācārāccana hi yajñādhyayanavivāhādīni taiḥ saha ācaranti śiṣṭāḥ ॥ 43 ॥
svāminaḥ phalaśruterityātreyaḥ ॥ 44 ॥
aṅgeṣūpāsaneṣu saṁśayaḥkiṁ tāni yajamānakarmāṇi āhosvit ṛtvikkarmāṇīti । kiṁ tāvatprāptam ? yajamānakarmāṇīti । kutaḥ ? phalaśruteḥ ; phalaṁ hi śrūyatevarṣati hāsmai varṣayati ha ya etadevaṁ vidvānvṛṣṭau pañcavidhaꣳ sāmopāste’ (chā. u. 2 । 3 । 2) ityādi ; tacca svāmigāmi nyāyyam , tasya sāṅge prayoge'dhikṛtatvāt , adhikṛtādhikāratvācca evaṁjātīyakasya ; phalaṁ ca kartari upāsanānāṁ śrūyate — ‘varṣatyasmai ya upāsteityādi । nanu ṛtvijo'pi phalaṁ dṛṣṭam ātmane yajamānāya yaṁ kāmaṁ kāmayate tamāgāyati’ (bṛ. u. 1 । 3 । 28) itina, tasya vācanikatvāt । tasmāt svāmina eva phalavatsu upāsaneṣu kartṛtvamityātreya ācāryo manyate ॥ 44 ॥
ārtvijyamityauḍulomistasmai hi parikrīyate ॥ 45 ॥
naitadastisvāmikarmāṇyupāsanānīti ; ṛtvikkarmāṇyetāni syuḥityauḍulomirācāryo manyate । kiṁ kāraṇam ? tasmai hi sāṅgāya karmaṇe yajamānena ṛtvik parikrīyate ; tatprayogāntaḥpātīni ca udgīthādyupāsanāni adhikṛtādhikāratvāt ; tasmāt godohanādiniyamavadeva ṛtvigbhirnirvartyeran ; tathā ca taꣳ ha bako dālbhyo vidāñcakāra । sa ha naimiśīyānāmudgātā babhūva’ (chā. u. 1 । 2 । 13) ityudgātṛkartṛkatāṁ vijñānasya darśayati । yattūktaṁ kartrāśrayaṁ phalaṁ śrūyata itinaiṣa doṣaḥ, parārthatvādṛtvijaḥ anyatra vacanāt phalasambandhānupapatteḥ ॥ 45 ॥
śruteśca ॥ 46 ॥
yāṁ vai kāñcana yajña ṛtvija āśiṣamāśāsata iti yajamānāyaiva tāmāśāsata iti hovācaiti, tasmādu haivaṁvidudgātā brūyātkaṁ’ (chā. u. 1 । 7 । 8)te kāmamāgāyāni’ (chā. u. 1 । 7 । 9) iti ca ṛtvikkartṛkasya vijñānasya yajamānagāmi phalaṁ darśayati । tasmāt aṅgopāsanānāmṛtvikkarmatvasiddhiḥ ॥ 46 ॥
sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṁ tadvato vidhyādivat ॥ 47 ॥
tasmādbrāhmaṇaḥ pāṇḍityaṁ nirvidya bālyena tiṣṭhāsedbālyaṁ ca pāṇḍityaṁ ca nirvidyātha muniramaunaṁ ca maunaṁ ca nirvidyātha brāhmaṇaḥ’ (bṛ. u. 3 । 5 । 1) iti bṛhadāraṇyake śrūyate । tatra saṁśayaḥmaunaṁ vidhīyate, na veti । na vidhīyata iti tāvatprāptam , ‘bālyena tiṣṭhāsetityatraiva vidheravasitatvāt ; na hiatha muniḥityatra vidhāyikā vibhaktirupalabhyate ; tasmādayamanuvādo yuktaḥ । kutaḥ prāptiriti cetmunipaṇḍitaśabdayorjñānārthatvātpāṇḍityaṁ nirvidyaityeva prāptaṁ maunam । api caamaunaṁ ca maunaṁ ca nirvidyātha brāhmaṇaḥityatra tāvat na brāhmaṇatvaṁ vidhīyate, prāgeva prāptatvāt ; tasmātatha brāhmaṇaḥiti praśaṁsāvādaḥ, tathaivaatha muniḥityapi bhavitumarhati, samānanirdeśatvādityevaṁ prāpte brūmaḥ
sahakāryantaravidhiriti । vidyāsahakāriṇo maunasya bālyapāṇḍityavadvidhireva āśrayitavyaḥ, apūrvatvāt । nanu pāṇḍityaśabdenaiva maunasyāvagatatvamuktamnaiṣa doṣaḥ, muniśabdasya jñānātiśayārthatvāt , mananānmuniriti ca vyutpattisambhavāt , munīnāmapyahaṁ vyāsaḥ’ (bha. gī. 10 । 37) iti ca prayogadarśanāt । nanu muniśabda uttamāśramavacano'pi śrūyategārhasthyamācāryakulaṁ maunaṁ vānaprasthamityatrana, ‘vālmīkirmunipuṅgavaḥityādiṣu vyabhicāradarśanāt ; itarāśramasannidhānāttu pāriśeṣyāt tatra uttamāśramopādānam , jñānapradhānatvāduttamāśramasya । tasmāt bālyapāṇḍityāpekṣayā tṛtīyamidaṁ maunaṁ jñānātiśayarūpaṁ vidhīyate । yattu bālya eva vidhiparyavasānamiti, tathāpi apūrvatvānmunitvasya vidheyatvamāśrīyatemuniḥ syāditi ; nirvedanīyatvanirdeśādapi maunasya bālyapāṇḍityavadvidheyatvāśrayaṇam । tadvataḥ vidyāvataḥ saṁnyāsinaḥ । kathaṁ ca vidyāvataḥ saṁnyāsina ityavagamyate ? tadadhikārātātmānaṁ viditvā putrādyeṣaṇābhyo vyutthāyaatha bhikṣācaryaṁ carantiiti । nanu sati vidyāvattve prāpnotyeva tatrātiśayaḥ, kiṁ maunavidhināityata āhapakṣeṇeti । etaduktaṁ bhavatiyasminpakṣe bhedadarśanaprābalyāt na prāpnoti, tasmin eṣa vidhiriti । vidhyādivatyathādarśapūrṇamāsābhyāṁ svargakāmo yajetaityevaṁjātīyake vidhyādau sahakāritvena agnyanvādhānādikam aṅgajātaṁ vidhīyate, evam avidhipradhāne'pi asminvidyāvākye maunavidhirityarthaḥ ॥ 47 ॥
evaṁ bālyādiviśiṣṭe kaivalyāśrame śrutimati vidyamāne, kasmāt chāndogye gṛhiṇā upasaṁhāraḥ abhisamāvṛtya kuṭumbe’ (chā. u. 8 । 15 । 1) ityatra ? tena hi upasaṁharan tadviṣayamādaraṁ darśayatiityata uttaraṁ paṭhati
kṛtsnabhāvāttu gṛhiṇopasaṁhāraḥ ॥ 48 ॥
tuśabdo viśeṣaṇārthaḥ ; kṛtsnabhāvo'sya viśeṣyate ; bahulāyāsāni hi bahūnyāśramakarmāṇi yajñādīni taṁ prati kartavyatayopadiṣṭāni, āśramāntarakarmāṇi ca yathāsambhavamahiṁsendriyasaṁyamādīni tasya vidyante । tasmāt gṛhamedhinā upasaṁhāro na virudhyate ॥ 48 ॥
maunavaditareṣāmapyupadeśāt ॥ 49 ॥
yathā maunaṁ gārhasthyaṁ ca etāvāśramau śrutimantau, evamitarāvapi vānaprasthagurukulavāsau ; darśitā hi purastācchrutiḥtapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyaḥ’ (chā. u. 2 । 23 । 1) ityādyā । tasmāt caturṇāmapyāśramāṇām upadeśāviśeṣāt tulyavat vikalpasamuccayābhyāṁ pratipattiḥ । itareṣāmiti dvayorāśramayorbahuvacanaṁ vṛttibhedāpekṣayā anuṣṭhātṛbhedāpekṣayā iti draṣṭavyam ॥ 49 ॥
anāviṣkurvannanvayāt ॥ 50 ॥
tasmādbrāhmaṇaḥ pāṇḍityaṁ nirvidya bālyena tiṣṭhāset’ (bṛ. u. 3 । 5 । 1) iti bālyamanuṣṭheyatayā śrūyate ; tatra bālasya bhāvaḥ karma bālyamiti taddhite sati, bālabhāvasya vayoviśeṣasya icchayā sampādayitumaśakyatvāt , yathopapādamūtrapurīṣatvādi bālacaritam , antargatā bhāvaviśuddhiḥ aprarūḍhendriyatvaṁ dambhadarpādirahitatvaṁ bālyaṁ syāditi saṁśayaḥ । kiṁ tāvatprāptam ? kāmacāravādabhakṣatā yathopapādamūtrapurīṣatvaṁ ca prasiddhataraṁ loke bālyamiti tadgrahaṇaṁ yuktam । nanu patitatvādidoṣaprāpterna yuktaṁ kāmacāratādyāśrayaṇamna ; vidyāvataḥ saṁnyāsino vacanasāmarthyāt doṣanivṛtteḥ, paśuhiṁsādiṣvivetyevaṁ prāpte abhidhīyate
na, vacanasya gatyantarasambhavāt ; aviruddhe hi anyasmin bālyaśabdābhilapye labhyamāne, na vidhyantaravyāghātakalpanā yuktā ; pradhānopakārāya ca aṅgaṁ vidhīyate ; jñānābhyāsaśca pradhānamiha yatīnāmanuṣṭheyam ; na ca sakalāyāṁ bālacaryāyāmaṅgīkriyamāṇāyāṁ jñānābhyāsaḥ sambhāvyate ; tasmāt āntaro bhāvaviśeṣo bālasya aprarūḍhendriyatvādiḥ iha bālyamāśrīyate ; tadāhaanāviṣkurvanniti । jñānādhyayanadhārmikatvādibhiḥ ātmānamavikhyāpayan dambhadarpādirahito bhavetyathā bālaḥ aprarūḍhendriyatayā na pareṣām ātmānamāviṣkartumīhate, tadvat । evaṁ hi asya vākyasya pradhānopakāryarthānugama upapadyate ; tathā ca uktaṁ smṛtikāraiḥ — ‘yaṁ na santaṁ na cāsantaṁ nāśrutaṁ na bahuśrutam । na suvṛttaṁ na durvṛttaṁ veda kaścitsa brāhmaṇaḥgūḍhadharmāśrito vidvānajñātacaritaṁ caret । andhavajjaḍavaccāpi mūkavacca mahīṁ caret’ ‘avyaktaliṅgo'vyaktācāraḥiti caivamādi ॥ 50 ॥
aihikamapyaprastutapratibandhe taddarśanāt ॥ 51 ॥
sarvāpekṣā ca yajñādiśruteraśvavat’ (bra. sū. 3 । 4 । 26) ityata ārabhya uccāvacaṁ vidyāsādhanamavadhāritam ; tatphalaṁ vidyā sidhyantī kimihaiva janmani sidhyati, uta kadācit amutrāpīti cintyate । kiṁ tāvatprāptam ? ihaiveti । kiṁ kāraṇam ? śravaṇādipūrvikā hi vidyā ; na ca kaścit amutra me vidyā jāyatāmityabhisandhāya śravaṇādiṣu pravartate ; samāna eva tu janmani vidyājanma abhisandhāya eteṣu pravartamāno dṛśyate । yajñādīnyapi śravaṇādidvāreṇaiva vidyāṁ janayanti, pramāṇajanyatvādvidyāyāḥ । tasmādaihikameva vidyājanmetyevaṁ prāpte vadāmaḥ
aihikaṁ vidyājanma bhavati, asati prastutapratibandha iti । etaduktaṁ bhavatiyadā prakrāntasya vidyāsādhanasya kaścitpratibandho na kriyate upasthitavipākena karmāntareṇa, tadā ihaiva vidyā utpadyate ; yadā tu khalu tatpratibandhaḥ kriyate tadā amutreti । upasthitavipākatvaṁ ca karmaṇo deśakālanimittopanipātādbhavati ; yāni ca ekasya karmaṇo vipācakāni deśakālanimittāni, tānyeva anyasyāpīti na niyantuṁ śakyate ; yato viruddhaphalānyapi karmāṇi bhavanti । śāstramapi asya karmaṇa idaṁ phalamityetāvati paryavasitaṁ na deśakālanimittaviśeṣamapi saṅkīrtayati । sādhanavīryaviśeṣāttu atīndriyā kasyacicchaktirāvirbhavati, tatpratibaddhā parasya tiṣṭhati । na ca aviśeṣeṇa vidyāyām abhisandhirnotpadyateiha amutra me vidyā jāyatāmiti, abhisandherniraṅkuśatvāt । śravaṇādidvāreṇāpi vidyā utpadyamānā pratibandhakṣayāpekṣayaiva utpadyate । tathā ca śrutiḥ durbodhatvamātmano darśayatiśravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto'pi bahavo yaṁ na vidyuḥ । āścaryo vaktā kuśalo'sya labdhā''ścaryo jñātā kuśalānuśiṣṭaḥ’ (ka. u. 1 । 2 । 7) iti । garbhastha eva ca vāmadevaḥ pratipede brahmabhāvamiti vadantī janmāntarasañcitāt sādhanāt janmāntare vidyotpattiṁ darśayati ; na hi garbhasthasyaiva aihikaṁ kiñcitsādhanaṁ sambhāvyate । smṛtāvapiaprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati’ (bha. gī. 6 । 37) ityarjunena pṛṣṭo bhagavānvāsudevaḥ na hi kalyāṇakṛtkaściddurgatiṁ tāta gacchati’ (bha. gī. 6 । 40) ityuktvā, punastasya puṇyalokaprāptiṁ sādhukule sambhūtiṁ ca abhidhāya, anantaram tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam’ (bha. gī. 6 । 43) ityādinā anekajanmasaṁsiddhastato yāti parāṁ gatim’ (bha. gī. 6 । 45) ityantena etadeva darśayati । tasmāt aihikam āmuṣmikaṁ vidyājanma pratibandhakṣayāpekṣayeti sthitam ॥ 51 ॥
evaṁ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ ॥ 52 ॥
yathā mumukṣorvidyāsādhanāvalambinaḥ sādhanavīryaviśeṣādvidyālakṣaṇe phale aihikāmuṣmikaphalatvakṛto viśeṣapratiniyamo dṛṣṭaḥ, evaṁ muktilakṣaṇe'pi utkarṣāpakarṣakṛtaḥ kaścidviśeṣapratiniyamaḥ syātityāśaṅkya, āhamuktiphalāniyama iti । na khalu muktiphale kaścit evaṁbhūto viśeṣapratiniyama āśaṅkitavyaḥ । kutaḥ ? tadavasthāvadhṛteḥmuktyavasthā hi sarvavedānteṣvekarūpaiva avadhāryate ; brahmaiva hi muktyavasthā ; na ca brahmaṇo'nekākārayogo'sti, ekaliṅgatvāvadhāraṇātasthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) yatra nānyatpaśyati’ (chā. u. 7 । 24 । 1) brahmaivedamamṛtaṁ purastāt’ (mu. u. 2 । 2 । 12) idaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6), sa eṣa mahānaja ātmā'jaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25), yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādiśrutibhyaḥ । api ca vidyāsādhanaṁ svavīryaviśeṣāt svaphala eva vidyāyāṁ kañcidatiśayamāsañjayet , na vidyāphale muktau ; taddhi asādhyaṁ nityasiddhasvabhāvameva vidyayā adhigamyata ityasakṛdavādiṣma । na ca tasyāmapyutkarṣanikarṣātmako'tiśaya upapadyate, nikṛṣṭāyā vidyātvābhāvāt ; utkṛṣṭaiva hi vidyā bhavati ; tasmāt tasyāṁ cirācirotpattirūpo'tiśayo bhavan bhavet । na tu muktau kaścit atiśayasambhavo'sti । vidyābhedābhāvādapi tatphalabhedaniyamābhāvaḥ, karmaphalavat ; na hi muktisādhanabhūtāyā vidyāyāḥ karmaṇāmiva bhedo'sti । saguṇāsu tu vidyāsu manomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) ityādyāsu guṇāvāpodvāpavaśādbhedopapattau satyām , upapadyate yathāsvaṁ phalabhedaniyamaḥ, karmaphalavattathā ca liṅgadarśanam — ‘taṁ yathā yathopāsate tadeva bhavatiiti ; naivaṁ nirguṇāyāṁ vidyāyām , guṇābhāvāt ; tathā ca smṛtiḥna hi gatiradhikāsti kasyacitsati hi guṇe pravadantyatulyatām’ (ma. bhā. 12 । 194 । 60) iti । tadavasthāvadhṛtestadavasthāvadhṛteriti padābhyāsaḥ adhyāyaparisamāptiṁ dyotayati ॥ 52 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyo'dhyāyaḥ