śrīmacchaṅkarabhagavatpūjyapādaviracitam

brahmasūtrabhāṣyam

-->
yuṣmadasmatpratyayagocarayorviṣayaviṣayiṇostamaḥprakāśavadviruddhasvabhāvayoritaretarabhāvānupapattau siddhāyām , taddharmāṇāmapi sutarāmitaretarabhāvānupapattiḥityataḥ asmatpratyayagocare viṣayiṇi cidātmake yuṣmatpratyayagocarasya viṣayasya taddharmāṇāṁ dhyāsaḥ tadviparyayeṇa viṣayiṇastaddharmāṇāṁ ca viṣaye'dhyāso mithyeti bhavituṁ yuktam । tathāpyanyonyasminnanyonyātmakatāmanyonyadharmāṁścādhyasyetaretarāvivekena atyantaviviktayordharmadharmiṇoḥ mithyājñānanimittaḥ satyānṛte mithunīkṛtyaahamidam’ ‘mamedamiti naisargiko'yaṁ lokavyavahāraḥ
āhako'yamadhyāso meti । ucyatesmṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsaḥ । taṁ kecit anyatrānyadharmādhyāsa iti vadanti । kecittu yatra yadadhyāsaḥ tadvivekāgrahanibandhano bhrama iti । anye tu yatra yadadhyāsaḥ tasyaiva viparītadharmatvakalpanāmācakṣate । sarvathāpi tu anyasyānyadharmāvabhāsatāṁ na vyabhicarati । tathā ca loke'nubhavaḥśuktikā hi rajatavadavabhāsate, ekaścandraḥ sadvitīyavaditi
kathaṁ punaḥ pratyagātmanyaviṣaye adhyāso viṣayataddharmāṇām ? sarvo hi puro'vasthita eva viṣaye viṣayāntaramadhyasyati ; yuṣmatpratyayāpetasya ca pratyagātmanaḥ aviṣayatvaṁ bravīṣi । ucyatena tāvadayamekāntenāviṣayaḥ, asmatpratyayaviṣayatvāt aparokṣatvācca pratyagātmaprasiddheḥ ; na yamasti niyamaḥpuro'vasthita eva viṣaye viṣayāntaramadhyasitavyamiti ; apratyakṣe'pi hyākāśe bālāḥ talamalinatādi adhyasyanti ; evamaviruddhaḥ pratyagātmanyapi anātmādhyāsaḥ
tametamevaṁlakṣaṇamadhyāsaṁ paṇḍitā avidyeti manyante । tadvivekena ca vastusvarūpāvadhāraṇaṁ vidyāmāhuḥ । tatraivaṁ sati, yatra yadadhyāsaḥ, tatkṛtena doṣeṇa guṇena aṇumātreṇāpi sa na sambadhyate । tametamavidyākhyamātmānātmanoritaretarādhyāsaṁ puraskṛtya sarve pramāṇaprameyavyavahārā laukikā vaidikāśca pravṛttāḥ, sarvāṇi ca śāstrāṇi vidhipratiṣedhamokṣaparāṇi । kathaṁ punaravidyāvadviṣayāṇi pratyakṣādīni pramāṇāni śāstrāṇi ceti, ucyatedehendriyādiṣu ahaṁmamābhimānarahitasya pramātṛtvānupapattau pramāṇapravṛttyanupapatteḥ । na ndriyāṇyanupādāya pratyakṣādivyavahāraḥ sambhavati । na dhiṣṭhānamantareṇa indriyāṇāṁ vyāpāraḥ sambhavati । na nadhyastātmabhāvena dehena kaścidvyāpriyate । na caitasmin sarvasminnasati asaṅgasyātmanaḥ pramātṛtvamupapadyate । na ca pramātṛtvamantareṇa pramāṇapravṛttirasti । tasmādavidyāvadviṣayāṇyeva pratyakṣādīni pramāṇāni śāstrāṇi ceti । paśvādibhiścāviśeṣāt । yathā hi paśvādayaḥ śabdādibhiḥ śrotrādīnāṁ sambandhe sati śabdādivijñāne pratikūle jāte tato nivartante, anukūle ca pravartante ; yathā daṇḍodyatakaraṁ puruṣamabhimukhamupalabhyamāṁ hantumayamicchatiiti palāyitumārabhante, haritatṛṇapūrṇapāṇimupalabhya taṁ prati abhimukhībhavanti ; evaṁ puruṣā api vyutpannacittāḥ krūradṛṣṭīnākrośataḥ khaḍgodyatakarānbalavata upalabhya tato nivartante, tadviparītānprati pravartante । ataḥ samānaḥ paśvādibhiḥ puruṣāṇāṁ pramāṇaprameyavyavahāraḥ । paśvādīnāṁ ca prasiddhaḥ avivekapūrvakaḥ pratyakṣādivyavahāraḥ । tatsāmānyadarśanādvyutpattimatāmapi puruṣāṇāṁ pratyakṣādivyavahārastatkālaḥ samāna iti niścīyate । śāstrīye tu vyavahāre yadyapi buddhipūrvakārī nāviditvā ātmanaḥ paralokasambandhamadhikriyate, tathāpi na vedāntavedyamaśanāyādyatītamapetabrahmakṣatrādibhedamasaṁsāryātmatattvamadhikāre'pekṣyate, anupayogāt adhikāravirodhācca । prāk ca tathābhūtātmavijñānāt pravartamānaṁ śāstramavidyāvadviṣayatvaṁ nātivartate । tathā hi — ‘brāhmaṇo yajetaityādīni śāstrāṇyātmani varṇāśramavayo'vasthādiviśeṣādhyāsamāśritya pravartante । adhyāso nāma atasmiṁstadbuddhirityavocāma । tadyathāputrabhāryādiṣu vikaleṣu sakaleṣu ahameva vikalaḥ sakalo veti bāhyadharmānātmanyadhyasyati ; tathā dehadharmānsthūlo'haṁ kṛśo'haṁ gauro'haṁ tiṣṭhāmi gacchāmi laṅghayāmi caiti ; tathendriyadharmān — ‘mūkaḥ kāṇaḥ klībo badhiro'ndho'hamiti ; tathāntaḥkaraṇadharmān kāmasaṅkalpavicikitsādhyavasāyādīn । evamahaṁpratyayinamaśeṣasvapracārasākṣiṇi pratyagātmanyadhyasya taṁ ca pratyagātmānaṁ sarvasākṣiṇaṁ tadviparyayeṇāntaḥkaraṇādiṣvadhyasyati । evamayamanādirananto naisargiko'dhyāso mithyāpratyayarūpaḥ kartṛtvabhoktṛtvapravartakaḥ sarvalokapratyakṣaḥ । asyānarthahetoḥ prahāṇāya ātmaikatvavidyāpratipattaye sarve vedāntā ārabhyante । yathā yamarthaḥ sarveṣāṁ vedāntānām , tathā vayamasyāṁ śārīrakamīmāṁsāyāṁ pradarśayiṣyāmaḥ । vedāntamīmāṁsāśāstrasya vyācikhyāsitasyedamādimaṁ sūtram
athāto brahmajijñāsā ॥ 1 ॥
tatra athaśabdaḥ ānantaryārthaḥ parigṛhyate ; nādhikārārthaḥ, brahmajijñāsāyā anadhikāryatvāt ; maṅgalasya ca vākyārthe samanvayābhāvāt ; arthāntaraprayukta eva hyathaśabdaḥ śrutyā maṅgalaprayojano bhavati ; pūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt । sati ca ānantaryārthatve, yathā dharmajijñāsā pūrvavṛttaṁ vedādhyayanaṁ niyamenāpekṣate, evaṁ brahmajijñāsāpi yatpūrvavṛttaṁ niyamenāpekṣate tadvaktavyam । svādhyānantaryaṁ tu samānam । nanviha karmāvabodhānantaryaṁ viśeṣaḥ ; na ; dharmajijñāsāyāḥ prāgapi adhītavedāntasya brahmajijñāsopapatteḥ । yathā ca hṛdayādyavadānānāmānantaryaniyamaḥ, kramasya vivakṣitatvāt , na tatheha kramo vivakṣitaḥ ; śeṣaśeṣitve adhikṛtādhikāre pramāṇābhāvāt । dharmabrahmajijñāsayoḥ phalajijñāsyabhedācca । abhyudayaphalaṁ dharmajñānam , taccānuṣṭhānāpekṣam ; niḥśreyasaphalaṁ tu brahmajñānam , na nuṣṭhānāntarāpekṣam ; bhavyaśca dharmo jijñāsyo na jñānakāle'sti, puruṣavyāpāratantratvāt ; iha tu bhūtaṁ brahma jijñāsyaṁ nityatvānna puruṣavyāpāratantram । codanāpravṛttibhedācca । hi codanā dharmasya lakṣaṇam , svaviṣaye niyuñjānaiva puruṣamavabodhayati । brahmacodanā tu puruṣamavabodhayatyeva kevalam , avabodhasya codanājanyatvāt , na puruṣo'vabodhe niyujyateyathā akṣārthasannikarṣeṇārthāvabodhe, tadvat । tasmātkimapi vaktavyam , yadanantaraṁ brahmajijñāsopadiśyata iti । ucyatenityānityavastuvivekaḥ, ihāmutrārthabhogavirāgaḥ, śamadamādisādhanasampat , mumukṣutvaṁ ca । teṣu hi satsu , prāgapi dharmajijñāsāyā ūrdhvaṁ ca, śakyate brahma jijñāsituṁ jñātuṁ ca ; na viparyaye । tasmāt athaśabdena yathoktasādhanasampattyānantaryamupadiśyate
ataḥśabdaḥ hetvarthaḥ । yasmādveda eva agnihotrādīnāṁ śreyaḥsādhanānāmanityaphalatāṁ darśayatitadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate’ (chā. u. 8 । 1 । 6) ityādiḥ ; tathā brahmajñānādapi paraṁ puruṣārthaṁ darśayatibrahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ityādiḥ ; tasmāt yathoktasādhanasampattyanantaraṁ brahmajijñāsā kartavyā
brahmaṇo jijñāsā brahmajijñāsā । brahma ca vakṣyamāṇalakṣaṇamjanmādyasya yataḥiti । ata eva na brahmaśabdasya jātyādyarthāntaramāśaṅkitavyam । brahmaṇa iti karmaṇi ṣaṣṭhī, na śeṣe ; jijñāsyāpekṣatvājjijñāsāyāḥ, jijñāsyāntarānirdeśācca । nanu śeṣaṣaṣṭhīparigrahe'pi brahmaṇo jijñāsākarmatvaṁ na virudhyate, sambandhasāmānyasya viśeṣaniṣṭhatvāt ; evamapi pratyakṣaṁ brahmaṇaḥ karmatvamutsṛjya sāmānyadvāreṇa parokṣaṁ karmatvaṁ kalpayato vyarthaḥ prayāsaḥ syāt । na vyarthaḥ, brahmāśritāśeṣavicārapratijñānārthatvāditi cet , na ; pradhānaparigrahe tadapekṣitānāmarthākṣiptatvāt । brahma hi jñānenāptumiṣṭatamatvātpradhānam । tasminpradhāne jijñāsākarmaṇi parigṛhīte, yairjijñāsitairvinā brahma jijñāsitaṁ na bhavati, tānyarthākṣiptānyeveti na pṛthaksūtrayitavyāni । yathārājāsau gacchatiityukte saparivārasya rājño gamanamuktaṁ bhavati, tadvat । śrutyanugamācca । yato imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1)ityādyāḥ śrutayaḥ tadvijijñāsasva tadbrahma’ (tai. u. 3 । 1 । 1) iti pratyakṣameva brahmaṇo jijñāsākarmatvaṁ darśayanti । tacca karmaṇiṣaṣṭhīparigrahe sūtreṇānugataṁ bhavati । tasmādbrahmaṇa iti karmaṇi ṣaṣṭhī
jñātumicchā jijñāsā । avagatiparyantaṁ jñānaṁ sanvācyāyā icchāyāḥ karma, phalaviṣayatvādicchāyāḥ । jñānena hi pramāṇenāvagantumiṣṭaṁ brahma । brahmāvagatirhi puruṣārthaḥ, niḥśeṣasaṁsārabījāvidyādyanarthanibarhaṇāt । tasmādbrahma jijñāsitavyam
tatpunarbrahma prasiddhamaprasiddhaṁ syāt ; yadi prasiddhaṁ na jijñāsitavyam । athāprasiddhaṁ naiva śakyaṁ jijñāsitumiti । ucyateasti tāvadbrahma nityaśuddhabuddhamuktasvabhāvaṁ sarvajñaṁ sarvaśaktisamanvitam । brahmaśabdasya hi vyutpādyamānasya nityaśuddhatvādayo'rthāḥ pratīyante, bṛṁhaterdhātorarthānugamāt । sarvasyātmatvācca brahmāstitvaprasiddhiḥ । sarvo hyātmāstitvaṁ pratyeti, nahamasmiiti । yadi hi nātmāstitvaprasiddhiḥ syāt , sarvo lokaḥnāhamasmiiti pratīyāt । ātmā ca brahma । yadi tarhi loke brahma ātmatvena prasiddhamasti, tato jñātamevetyajijñāsyatvaṁ punarāpannam ; na ; tadviśeṣaṁ prati vipratipatteḥ । dehamātraṁ caitanyaviśiṣṭamātmeti prākṛtā janā lokāyatikāśca pratipannāḥ । indriyāṇyeva cetanānyātmetyapare । mana ityanye । vijñānamātraṁ kṣaṇikamityeke । śūnyamityapare । asti dehādivyatiriktaḥ saṁsārī kartā bhoktetyapare । bhoktaiva kevalaṁ na kartetyeke । asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvaśaktiriti kecit । ātmā sa bhokturityapare । evaṁ bahavo vipratipannā yuktivākyatadābhāsasamāśrayāḥ santaḥ । tatrāvicārya yatkiñcitpratipadyamāno niḥśreyasātpratihanyeta, anarthaṁ ceyāt । tasmādbrahmajijñāsopanyāsamukhena vedāntavākyamīmāṁsā tadavirodhitarkopakaraṇā niḥśreyasaprayojanā prastūyate ॥ 1 ॥
brahma jijñāsitavyamityuktam । kiṁlakṣaṇaṁ punastadbrahmetyata āha bhagavānsūtrakāraḥ
janmādyasya yataḥ ॥ 2 ॥
janma utpattiḥ ādiḥ asyaiti tadguṇasaṁvijñāno bahuvrīhiḥ । janmasthitibhaṅgaṁ samāsārthaḥ । janmanaścāditvaṁ śrutinirdeśāpekṣaṁ vastuvṛttāpekṣaṁ ca । śrutinirdeśastāvatyato imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1) iti, asminvākye janmasthitipralayānāṁ kramadarśanāt । vastuvṛttamapijanmanā labdhasattākasya dharmiṇaḥ sthitipralayasambhavāt । asyeti pratyakṣādisannidhāpitasya dharmiṇa idamā nirdeśaḥ । ṣaṣṭhī janmādidharmasambandhārthā । yata iti kāraṇanirdeśaḥ । asya jagato nāmarūpābhyāṁ vyākṛtasya anekakartṛbhoktṛsaṁyuktasya pratiniyatadeśakālanimittakriyāphalāśrayasya manasāpyacintyaracanārūpasya janmasthitibhaṅgaṁ yataḥ sarvajñātsarvaśakteḥ kāraṇādbhavati, tadbrahmeti vākyaśeṣaḥ । anyeṣāmapi bhāvavikārāṇāṁ triṣvevāntarbhāva iti janmasthitināśānāmiha grahaṇam । yāskaparipaṭhitānāṁ tujāyate'stiityādīnāṁ grahaṇe teṣāṁ jagataḥ sthitikāle sambhāvyamānatvānmūlakāraṇādutpattisthitināśā jagato na gṛhītāḥ syurityāśaṅkyeta ; tanmā śaṅki ; iti utpattirbrahmaṇaḥ , tatraiva sthitiḥ pralayaśca, ta eva gṛhyante । na ca yathoktaviśeṣaṇasya jagato yathoktaviśeṣaṇamīśvaraṁ muktvā, anyataḥ pradhānādacetanāt aṇubhyaḥ abhāvāt saṁsāriṇo utpattyādi sambhāvayituṁ śakyam । na ca svabhāvataḥ, viśiṣṭadeśakālanimittānāmihopādānāt । etadevānumānaṁ saṁsārivyatirikteśvarāstitvādisādhanaṁ manyante īśvarakāraṇavādinaḥ
nanvihāpi tadevopanyastaṁ janmādisūtre ; na ; vedāntavākyakusumagrathanārthatvātsūtrāṇām । vedāntavākyāni hi sūtrairudāhṛtya vicāryante । vākyārthavicāraṇādhyavasānanirvṛttā hi brahmāvagatiḥ, nānumānādipramāṇāntaranirvṛttā । satsu tu vedāntavākyeṣu jagato janmādikāraṇavādiṣu , tadarthagrahaṇadārḍhyāya anumānamapi vedāntavākyāvirodhi pramāṇaṁ bhavat , na nivāryate, śrutyaiva ca sahāyatvena tarkasyābhyupetatvāt । tathā hiśrotavyo mantavyaḥ’ (bṛ. u. 2 । 4 । 5) iti śrutiḥ paṇḍito medhāvī gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda’ (chā. u. 6 । 14 । 2) iti ca puruṣabuddhisāhāyyamātmano darśayati । na dharmajijñāsāyāmiva śrutyādaya eva pramāṇaṁ brahmajijñāsāyām । kintu śrutyādayo'nubhavādayaśca yathāsambhavamiha pramāṇam , anubhavāvasānatvādbhūtavastuviṣayatvācca brahmajñānasya । kartavye hi viṣaye nānubhavāpekṣāstīti śrutyādīnāmeva prāmāṇyaṁ syāt , puruṣādhīnātmalābhatvācca kartavyasya । kartumakartumanyathā kartuṁ śakyaṁ laukikaṁ vaidikaṁ ca karma ; yathā aśvena gacchati, padbhyām , anyathā , na gacchatīti । tathāatirātre ṣoḍaśinaṁ gṛhṇāti, nātirātre ṣoḍaśinaṁ gṛhṇāti’ ‘udite juhoti, anudite juhotiiti । vidhipratiṣedhāśca atra arthavantaḥ syuḥ, vikalpotsargāpavādāśca । na tu vastuevam , naivam’ ‘asti, nāstiiti vikalpyate । vikalpanāstu puruṣabuddhyapekṣāḥ । na vastuyāthātmyajñānaṁ puruṣabuddhyapekṣam । kiṁ tarhi ? vastutantrameva tat । na hi sthāṇāvekasminsthāṇurvā, puruṣo'nyo iti tattvajñānaṁ bhavati । tatrapuruṣo'nyo iti mithyājñānam । ‘sthāṇurevaiti tattvajñānam , vastutantratvāt । evaṁ bhūtavastuviṣayāṇāṁ prāmāṇyaṁ vastutantram । tatraivaṁ sati brahmajñānamapi vastutantrameva, bhūtavastuviṣayatvāt । nanu bhūtavastuviṣayatve brahmaṇaḥ pramāṇāntaraviṣayatvameveti vedāntavākyavicāraṇā anarthikaiva prāptā ; na ; indriyāviṣayatvena sambandhāgrahaṇāt । svabhāvato viṣayaviṣayāṇīndriyāṇi, na brahmaviṣayāṇi । sati ndriyaviṣayatve brahmaṇaḥ, idaṁ brahmaṇā sambaddhaṁ kāryamiti gṛhyeta । kāryamātrameva tu gṛhyamāṇamkiṁ brahmaṇā sambaddham ? kimanyena kenacidvā sambaddham ? — iti na śakyaṁ niścetum । tasmājjanmādisūtraṁ nānumānopanyāsārtham । kiṁ tarhi ? vedāntavākyapradarśanārtham । kiṁ punastadvedāntavākyaṁ yat sūtreṇeha lilakṣayiṣitam ? bhṛgurvai vāruṇiḥ । varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahmeti’ (tai. u. 3 । 1 । 1) ityupakramyāhayato imāni bhūtāni jāyante । yena jātāni jīvanti । yatprayantyabhisaṁviśanti । tadvijijñāsasva । tadbrahmeti । ’ (tai. u. 3 । 1 । 1) tasya ca nirṇayavākyamānandāddhyeva khalvimāni bhūtāni jāyante । ānandena jātāni jīvanti । ānandaṁ prayantyabhisaṁviśanti’ (tai. u. 3 । 6 । 1) iti । anyānyapyevaṁjātīyakāni vākyāni nityaśuddhabuddhamuktasvabhāvasarvajñasvarūpakāraṇaviṣayāṇi udāhartavyāni ॥ 2 ॥
jagatkāraṇatvapradarśanena sarvajñaṁ brahmetyupakṣiptam , tadeva draḍhayannāha
śāstrayonitvāt ॥ 3 ॥
mahata ṛgvedādeḥ śāstrasya anekavidyāsthānopabṛṁhitasya pradīpavatsarvārthāvadyotinaḥ sarvajñakalpasya yoniḥ kāraṇaṁ brahma । na dṛśasya śāstrasya ṛgvedādilakṣaṇasya sarvajñaguṇānvitasya sarvajñādanyataḥ sambhavo'sti । yadyadvistarārthaṁ śāstraṁ yasmātpuruṣaviśeṣātsambhavati, yathā vyākaraṇādi pāṇinyādeḥ jñeyaikadeśārthamapi, sa tato'pyadhikataravijñāna iti prasiddhaṁ loke । kimu vaktavyamanekaśākhābhedabhinnasya devatiryaṅmanuṣyavarṇāśramādipravibhāgahetoḥ ṛgvedādyākhyasya sarvajñānākarasya aprayatnenaiva līlānyāyena puruṣaniḥśvāsavat yasmānmahato bhūtāt yoneḥ sambhavaḥasya mahato bhūtasya niḥśvasitametat yadṛgvedaḥ’ (bṛ. u. 2 । 4 । 10) ityādiśruteḥtasya mahato bhūtasya niratiśayaṁ sarvajñatvaṁ sarvaśaktimattvaṁ ceti
athavā yathoktamṛgvedādiśāstraṁ yoniḥ kāraṇaṁ pramāṇamasya brahmaṇo yathāvatsvarūpādhigame । śāstrādeva pramāṇāt jagato janmādikāraṇaṁ brahmādhigamyata ityabhiprāyaḥ । śāstramudāhṛtaṁ pūrvasūtreyato imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1) ityādi । kimarthaṁ tarhīdaṁ sūtram , yāvatā pūrvasūtreṇaiva evaṁjātīyakaṁ śāstramudāharatā śāstrayonitvaṁ brahmaṇo darśitam । ucyatetatra sūtrākṣareṇa spaṣṭaṁ śāstrasyānupādānājjanmādisūtreṇa kevalamanumānamupanyastamityāśaṅkyeta ; tāmāśaṅkāṁ nivartayitumidaṁ sūtraṁ pravavṛte — ‘śāstrayonitvātiti ॥ 3 ॥
kathaṁ punarbrahmaṇaḥ śāstrapramāṇakatvamucyate, yāvatā āmnāyasya kriyārthatvādānarthakyamatadarthānām’ (jai. sū. 1 । 2 । 1) iti kriyāparatvaṁ śāstrasya pradarśitam । ato vedāntānāmānarthakyam , akriyārthatvāt ; kartṛdevatādiprakāśanārthatvena kriyāvidhiśeṣatvam , upāsanādikriyāntaravidhānārthatvaṁ  । na hi pariniṣṭhitavastupratipādanaṁ sambhavati ; pratyakṣādiviṣayatvātpariniṣṭhitavastunaḥ, tatpratipādane ca heyopādeyarahite puruṣārthābhāvāt । ata evaso'rodītityevamādīnāmānarthakyaṁ bhūditi vidhinā tvekavākyatvātstutyarthena vidhīnāṁ syuḥ’ (jai. sū. 1 । 2 । 7) iti stāvakatvenārthavattvamuktam । mantrāṇāṁ caiṣe tvāityādīnāṁ kriyātatsādhanābhidhāyitvena karmasamavāyitvamuktam । ato na kvacidapi vedavākyānāṁ vidhisaṁsparśamantareṇārthavattā dṛṣṭā upapannā  । na ca pariniṣṭhite vastusvarūpe vidhiḥ sambhavati, kriyāviṣayatvādvidheḥ । tasmātkarmāpekṣitakartṛdevatādisvarūpaprakāśanena kriyāvidhiśeṣatvaṁ vedāntānām । atha prakaraṇāntarabhayānnaitadabhyupagamyate, tathāpi svavākyagatopāsanādikarmaparatvam । tasmānna brahmaṇaḥ śāstrayonitvamiti prāpte, ucyate
tattu samanvayāt ॥ 4 ॥
tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ । tadbrahma sarvajñaṁ sarvaśakti jagadutpattisthitilayakāraṇaṁ vedāntaśāstrādevāvagamyate । katham ? samanvayāt । sarveṣu hi vedānteṣu vākyāni tātparyeṇaitasyārthasya pratipādakatvena samanugatāni । sadeva somyedamagra āsīt ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ātmā idameka evāgra āsīt’ (ai. u. 1 । 1 । 1) tadetadbrahmāpūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ayatmā brahma sarvānubhūḥ’ (bṛ. u. 2 । 5 । 19) brahmaivedamamṛtaṁ purastāt’ (mu. u. 2 । 2 । 12) ityādīni । na ca tadgatānāṁ padānāṁ brahmasvarūpaviṣaye niścite samanvaye'vagamyamāne arthāntarakalpanā yuktā, śrutahānyaśrutakalpanāprasaṅgāt । na ca teṣāṁ kartṛdevatādisvarūpapratipādanaparatā avasīyate, tatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) ityādikriyākārakaphalanirākaraṇaśruteḥ । na ca pariniṣṭhitavastusvarūpatve'pi pratyakṣādiviṣayatvaṁ brahmaṇaḥ, tattvamasi’ (chā. u. 6 । 8 । 7) iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt । yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ ; heyopādeyaśūnyabrahmātmatāvagamādeva sarvakleśaprahāṇātpuruṣārthasiddheḥ । devatādipratipādanasya tu svavākyagatopāsanārthatve'pi na kaścidvirodhaḥ । na tu tathā brahmaṇa upāsanāvidhiśeṣatvaṁ sambhavati, ekatve heyopādeyaśūnyatayā kriyākārakādidvaitavijñānopamardopapatteḥ । na hi ekatvavijñānenonmathitasya dvaitavijñānasya punaḥ sambhavo'sti yenopāsanāvidhiśeṣatvaṁ brahmaṇaḥ pratipādyeta । yadyapyanyatra vedavākyānāṁ vidhisaṁsparśamantareṇa pramāṇatvaṁ na dṛṣṭam , tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṁ śakyaṁ pratyākhyātum । na numānagamyaṁ śāstraprāmāṇyam , yenānyatra dṛṣṭaṁ nidarśanamapekṣyeta । tasmātsiddhaṁ brahmaṇaḥ śāstrapramāṇakatvam
atrāpare pratyavatiṣṭhanteyadyapi śāstrapramāṇakaṁ brahma, tathāpi pratipattividhiviṣayatayaiva śāstreṇa brahma samarpyate ; yathā yūpāhavanīyādīnyalaukikānyapi vidhiśeṣatayā śāstreṇa samarpyante, tadvat । kuta etat ? pravṛttinivṛttiprayojanaparatvācchāstrasya । tathā hi śāstratātparyavidāmanukramaṇam — ‘dṛṣṭo hi tasyārthaḥ karmāvabodhanaṁ nāmaiti ; ‘codaneti kriyāyāḥ pravartakaṁ vacanamtasya jñānamupadeśaḥ’ (jai. sū. 1 । 1 । 5) tadbhūtānāṁ kriyārthena samāmnāyaḥ’ (jai. sū. 1 । 1 । 25) āmnāyasya kriyārthatvādānarthakyamatadarthānām’ (jai. sū. 1 । 2 । 1) iti ca । ataḥ puruṣaṁ kvacidviṣayaviśeṣe pravartayatkutaścidviṣayaviśeṣānnivartayaccārthavacchāstram । taccheṣatayā cānyadupayuktam । tatsāmānyādvedāntānāmapi tathaivārthavattvaṁ syāt । sati ca vidhiparatve, yathā svargādikāmasyāgnihotrādisādhanaṁ vidhīyate, evamamṛtatvakāmasya brahmajñānaṁ vidhīyata iti yuktam । nanviha jijñāsyavailakṣaṇyamuktamkarmakāṇḍe bhavyo dharmo jijñāsyaḥ, iha tu bhūtaṁ nityanirvṛttaṁ brahma jijñāsyamiti ; tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṁ brahmajñānaphalaṁ bhavitumarhati । rhatyevaṁ bhavitum , kāryavidhiprayuktasyaiva brahmaṇaḥ pratipādyamānatvāt । ātmā are draṣṭavyaḥ’ (bṛ. u. 2 । 4 । 5) ya ātmāpahatapāpmā ... so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ (chā. u. 8 । 7 । 1) ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ātmānameva lokamupāsīta’ (bṛ. u. 1 । 4 । 15) brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ityādiṣu vidhāneṣu satsu, ‘ko'sāvātmā ?’ ‘kiṁ tadbrahma ?’ ityākāṅkṣāyāṁ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥnityaḥ sarvajñaḥ sarvagato nityatṛpto nityaśuddhabuddhamuktasvabhāvo vijñānamānandaṁ brahma ityevamādayaḥ । tadupāsanācca śāstradṛṣṭo'dṛṣṭo mokṣaḥ phalaṁ bhaviṣyati । kartavyavidhyananupraveśe tu vastumātrakathane hānopādānāsambhavātsaptadvīpā vasumatī’ ‘rājāsau gacchatiityādivākyavadvedāntavākyānāmānarthakyameva syāt । nanu vastumātrakathane'pirajjuriyam , nāyaṁ sarpaḥityādau bhrāntijanitabhītinivartanenārthavattvaṁ dṛṣṭam ; tathehāpyasaṁsāryātmavastukathanena saṁsāritvabhrāntinivartanenārthavattvaṁ syāt । syādetadevam , yadi rajjusvarūpaśravaṇamātreṇeva sarpabhrāntiḥ, saṁsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivarteta ; na tu nivartate ; śrutabrahmaṇo'pi yathāpūrvaṁ sukhaduḥkhādisaṁsāridharmadarśanāt , śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5) iti ca śravaṇottarakālayormanananididhyāsanayorvidhidarśanāt । tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṁ brahmābhyupagantavyamiti
atrābhidhīyatena ; karmabrahmavidyāphalayorvailakṣaṇyāt । śārīraṁ vācikaṁ mānasaṁ ca karma śrutismṛtisiddhaṁ dharmākhyam , yadviṣayā jijñāsā athāto dharmajijñāsā’ (jai. sū. 1 । 1 । 1) iti sūtritā । adharmo'pi hiṁsādiḥ pratiṣedhacodanālakṣaṇatvājjijñāsyaḥ parihārāya । tayoścodanālakṣaṇayorarthānarthayordharmādharmayoḥ phale pratyakṣe sukhaduḥkhe śarīravāṅmanobhirevopabhujyamāne viṣayendriyasaṁyogajanye brahmādiṣu sthāvarānteṣu prasiddhe । manuṣyatvārabhya brahmānteṣu dehavatsu sukhatāratamyamanuśrūyate । tataśca taddhetordharmasyāpi tāratamyaṁ gamyate । dharmatāratamyādadhikāritāratamyam । prasiddhaṁ rthitvasāmarthyādikṛtamadhikāritāratamyam । tathā ca yāgādyanuṣṭhāyināmeva vidyāsamādhiviśeṣāduttareṇa pathā gamanam , kevalairiṣṭāpūrtadattasādhanairdhūmādikrameṇa dakṣiṇena pathā gamanam , tatrāpi sukhatāratamyam , tatsādhanatāratamyaṁ ca śāstrāt yāvatsampātamuṣitvā’ (chā. u. 5 । 10 । 5) ityasmādgamyate । tathā manuṣyādiṣu sthāvarānteṣu sukhalavaścodanālakṣaṇadharmasādhya eveti gamyate tāratamyena vartamānaḥ । tathordhvagateṣvadhogateṣu ca dehavatsu duḥkhatāratamyadarśanāttaddhetoradharmasya pratiṣedhacodanālakṣaṇasya tadanuṣṭhāyināṁ ca tāratamyaṁ gamyate । evamavidyādidoṣavatāṁ dharmādharmatāratamyanimittaṁ śarīropādānapūrvakaṁ sukhaduḥkhatāratamyamanityaṁ saṁsārarūpaṁ śrutismṛtinyāyaprasiddham । tathā ca śrutiḥna ha vai saśarīrasya sataḥ priyāpriyayorapahatirastiiti yathāvarṇitaṁ saṁsārarūpamanuvadati । aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti priyāpriyasparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṁ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate । dharmakāryatve hi priyāpriyasparśanapratiṣedho nopapadyeta । aśarīratvameva dharmakāryamiti cet , na ; tasya svābhāvikatvātaśarīraꣳ śarīreṣvanavastheṣvavasthitam । mahāntaṁ vibhutmānaṁ matvā dhīro na śocati’ (ka. u. 1 । 2 । 22) aprāṇo hyamanāḥ śubhraḥ’ (mu. u. 2 । 1 । 2) asaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) ityādiśrutibhyaḥ । ata evānuṣṭheyakarmaphalavilakṣaṇaṁ mokṣākhyamaśarīratvaṁ nityamiti siddham । tatra kiñcitpariṇāminityaṁ yasminvikriyamāṇe'pi tadevedamiti buddhirna vihanyate ; yathā pṛthivyādi jagannityatvavādinām , yathā sāṁkhyānāṁ guṇāḥ । idaṁ tu pāramārthikaṁ kūṭasthanityaṁ vyomavatsarvavyāpi sarvavikriyārahitaṁ nityatṛptaṁ niravayavaṁ svayaṁjyotiḥsvabhāvam , yatra dharmādharmau saha kāryeṇa kālatrayaṁ ca nopāvartete ; tadetadaśarīratvaṁ mokṣākhyamanyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca’ (ka. u. 1 । 2 । 14) ityādiśrutibhyaḥ । atastadbrahma, yasyeyaṁ jijñāsā prastutā । tadyadi kartavyaśeṣatvenopadiśyeta, tena ca kartavyena sādhyaścenmokṣo'bhyupagamyeta, anitya eva syāt । tatraivaṁ sati yathoktakarmaphaleṣveva tāratamyāvasthiteṣvanityeṣu kaścidatiśayo mokṣa iti prasajyeta । nityaśca mokṣaḥ sarvairmokṣavādibhirabhyupagamyate । ato na kartavyaśeṣatvena brahmopadeśo yuktaḥ । api ca brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) ānandaṁ brahmaṇo vidvānna bibheti kutaścana’ (tai. u. 2 । 9 । 1) abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) tadātmānamevāvedahaṁ brahmāsmīti, tasmāttatsarvamabhavat’ (vājasaneyi brahmaṇa. u. 1 । 4 । 10) tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) ityevamādyāḥ śrutayo brahmavidyānantarameva mokṣaṁ darśayantyo madhye kāryāntaraṁ vārayanti । tathā taddhaitatpaśyannṛṣirvāmadevaḥ pratipede'haṁ manurabhavaṁ sūryaśca’ (bṛ. u. 1 । 4 । 10) iti brahmadarśanasarvātmabhāvayormadhye kartavyāntaravāraṇāyodāhāryamyathātiṣṭhangāyatiiti tiṣṭhatigāyatyormadhye tatkartṛkaṁ kāryāntaraṁ nāstīti gamyate । tvaṁ hi naḥ pitā yo'smākamavidyāyāḥ paraṁ pāraṁ tārayasi’ (pra. u. 6 । 8) śrutaṁ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi ; so'haṁ bhagavaḥ śocāmi, taṁ bhagavāñchokasya pāraṁ tārayatu’ (chā. u. 7 । 1 । 3) tasmai mṛditakaṣāyāya tamasaḥ pāraṁ darśayati bhagavānsanatkumāraḥ’ (chā. u. 7 । 26 । 2) iti caivamādyāḥ śrutayo mokṣapratibandhanivṛttimātramevātmajñānasya phalaṁ darśayanti । tathā ca ācāryapraṇītaṁ nyāyopabṛṁhitaṁ sūtramduḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ’ (nyā. sū. 1 । 1 । 2) iti । mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati । na cedaṁ brahmātmaikatvavijñānaṁ sampadrūpamyathā anantaṁ vai mano'nantā viśvedevā anantameva sa tena lokaṁ jayati’ (bṛ. u. 3 । 1 । 9) iti । na dhyāsarūpamyathā mano brahmetyupāsīta’ (chā. u. 3 । 18 । 1) ādityo brahmetyādeśaḥ’ (chā. u. 3 । 19 । 1) iti ca manaādityādiṣu brahmadṛṣṭyadhyāsaḥ । nāpi viśiṣṭakriyāyoganimittam vāyurvāva saṁvargaḥ’ (chā. u. 4 । 3 । 1) prāṇo vāva saṁvargaḥ’ (chā. u. 4 । 3 । 3) itivat । pyājyāvekṣaṇādikarmavatkarmāṅgasaṁskārarūpam । sampadādirūpe hi brahmātmaikatvavijñāne'bhyupagamyamāne, tattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) ityevamādīnāṁ vākyānāṁ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyeta । bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ’ (mu. u. 2 । 2 । 9) iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyeran । brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) iti caivamādīni tadbhāvāpattivacanāni sampadādirūpatve na sāmañjasyenopapadyeran । tasmānna sampadādirūpaṁ brahmātmaikatvavijñānam । ato na puruṣavyāpāratantrā brahmavidyā । kiṁ tarhi ? pratyakṣādipramāṇaviṣayavastujñānavadvastutantraiva । evaṁbhūtasya brahmaṇastajjñānasya ca na kayācidyuktyā śakyaḥ kāryānupraveśaḥ kalpayitum । na ca vidikriyākarmatvena kāryānupraveśo brahmaṇaḥanyadeva tadviditādatho aviditādadhi’ (ke. u. 1 । 4) iti vidikriyākarmatvapratiṣedhāt , yenedaṁ sarvaṁ vijānāti taṁ kena vijānīyāt’ (bṛ. u. 2 । 4 । 14) iti ca । tathopāstikriyākarmatvapratiṣedho'pi bhavati — ‘yadvācānabhyuditaṁ yena vāgabhyudyateityaviṣayatvaṁ brahmaṇa upanyasya, tadeva brahma tvaṁ viddhi, nedaṁ yadidamupāsate’ (ke. u. 1 । 5) iti । aviṣayatve brahmaṇaḥ śāstrayonitvānupapattiriti cet , na ; avidyākalpitabhedanivṛttiparatvācchāstrasya । na hi śāstramidaṁtayā viṣayabhūtaṁ brahma pratipipādayiṣati । kiṁ tarhi ? pratyagātmatvenāviṣayatayā pratipādayat avidyākalpitaṁ vedyaveditṛvedanādibhedamapanayati । tathā ca śāstramyasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ । avijñātaṁ vijānatāṁ vijñātamavijānatām’ (ke. u. 2 । 3) na dṛṣṭerdraṣṭāraṁ paśyeḥ’ (bṛ. u. 3 । 4 । 2) na vijñātervijñātāraṁ vijānīyāḥ’ (bṛ. u. 3 । 4 । 2) iti caivamādi । ato'vidyākalpitasaṁsāritvanivartanena nityamuktātmasvarūpasamarpaṇānna mokṣasyānityatvadoṣaḥ । yasya tpādyo mokṣaḥ, tasya mānasaṁ vācikaṁ kāyikaṁ kāryamapekṣata iti yuktam । tathā vikāryatve ca । tayoḥ pakṣayormokṣasya dhruvamanityatvam । na hi dadhyādi vikāryam utpādyaṁ ghaṭādi nityaṁ dṛṣṭaṁ loke । na ca āpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt ; svarūpavyatiriktatve'pi brahmaṇo nāpyatvam , sarvagatatvena nityāptasvarūpatvātsarveṇa brahmaṇa ākāśasyeva । nāpi saṁskāryo mokṣaḥ, yena vyāpāramapekṣeta । saṁskāro hi nāma saṁskāryasya guṇādhānena syāt , doṣāpanayanena  । na tāvadguṇādhānena sambhavati, anādheyātiśayabrahmasvarūpatvānmokṣasya । nāpi doṣāpanayanena, nityaśuddhabrahmasvarūpatvānmokṣasya । svātmadharma eva san tirobhūto mokṣaḥ kriyayātmani saṁskriyamāṇe'bhivyajyateyathā ādarśe nigharṣaṇakriyayā saṁskriyamāṇe bhāsvaratvaṁ dharma iti cet , na ; kriyāśrayatvānupapatterātmanaḥ । yadāśrayā hi kriyā, tamavikurvatī naivātmānaṁ labhate । yadyātmā kriyayā vikriyeta, anityatvamātmanaḥ prasajyetaavikāryo'yamucyate’(bha. gī. 2 । 25) iti caivamādīni vākyāni bādhyeran । taccāniṣṭam । tasmānna svāśrayā kriyā ātmanaḥ sambhavati । anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṁskriyate । nanu dehāśrayayā snānācamanayajñopavītadhāraṇādikayā kriyayā dehī saṁskriyamāṇo dṛṣṭaḥ, na ; dehādisaṁhatasyaivāvidyāgṛhītasyātmanaḥ saṁskriyamāṇatvāt । pratyakṣaṁ hi snānācamanāderdehasamavāyitvam । tayā dehāśrayayā tatsaṁhata eva kaścidavidyayātmatvena parigṛhītaḥ saṁskriyata iti yuktam । yathā dehāśrayacikitsānimittena dhātusāmyena tatsaṁhatasya tadabhimānina ārogyaphalam , ‘ahamarogaḥiti yatra buddhirutpadyateevaṁ snānācamanayajñopavītadhāraṇādikayāahaṁ śuddhaḥ saṁskṛtaḥiti yatra buddhirupadyate, sa saṁskriyate । sa ca dehena saṁhata eva । tenaiva hyahaṁkartrā ahaṁpratyayaviṣayeṇa pratyayinā sarvāḥ kriyā nirvartyante । tatphalaṁ ca sa evāśnāti, tayoranyaḥ pippalaṁ svādvattyanaśnannanyo'bhicākaśīti’ (mu. u. 3 । 1 । 1) iti mantravarṇātātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ’ (ka. u. 1 । 3 । 4) iti ca । tathā eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā । karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca’ (śve. u. 6 । 11) iti, sa paryagācchukramakāyamavraṇamasnāviraṁ śuddhamapāpaviddham’ (ī. u. 8) iti, caetau mantrāvanādheyātiśayatāṁ nityaśuddhatāṁ ca brahmaṇo darśayataḥ । brahmabhāvaśca mokṣaḥ । tasmānna saṁskāryo'pi mokṣaḥ । ato'nyanmokṣaṁ prati kriyānupraveśadvāraṁ na śakyaṁ kenaciddarśayitum । tasmājjñānamekaṁ muktvā kriyāyā gandhamātrasyāpyanupraveśa iha nopapadyate । nanu jñānaṁ nāma mānasī kriyā, na ; vailakṣaṇyāt । kriyā hi nāma , yatra vastusvarūpanirapekṣaiva codyate, puruṣacittavyāpārādhīnā ca, yathā — ‘yasyai devatāyai havirgṛhītaṁ syāttāṁ manasā dhyāyedvaṣaṭkariṣyaniti, saṁdhyāṁ manasā dhyāyet’ (ai. brā. 3 । 8 । 1) iti caivamādiṣu । dhyānaṁ cintanaṁ yadyapi mānasam , tathāpi puruṣeṇa kartumakartumanyathā kartuṁ śakyam , puruṣatantratvāt । jñānaṁ tu pramāṇajanyam । pramāṇaṁ ca yathābhūtavastuviṣayam । ato jñānaṁ kartumakartumanyathā kartumaśakyam । kevalaṁ vastutantrameva tat ; na codanātantram , nāpi puruṣatantram ; tasmānmānasatve'pi jñānasya mahadvailakṣaṇyam । yathā ca puruṣo vāva gautamāgniḥ’ (chā. u. 5 । 7 । 1) yoṣā vāva gautamāgniḥ’ (chā. u. 5 । 7 । 1) ityatra yoṣitpuruṣayoragnibuddhirmānasī bhavati ; kevalacodanājanyatvāt kriyaiva puruṣatantrā ca । tu prasiddhe'gnāvagnibuddhiḥ, na codanātantrā ; nāpi puruṣatantrā । kiṁ tarhi ? pratyakṣaviṣayavastutantraiveti jñānamevaitat ; na kriyāevaṁ sarvapramāṇaviṣayavastuṣu veditavyam । tatraivaṁ sati yathābhūtabrahmātmaviṣayamapi jñānaṁ na codanātantram । tadviṣaye liṅādayaḥ śrūyamāṇā api aniyojyaviṣayatvātkuṇṭhībhavanti upalādiṣu prayuktakṣurataikṣṇyādivat , aheyānupādeyavastuviṣayatvāt । kimarthāni tarhi ātmā are draṣṭavyaḥ śrotavyaḥ’ (bṛ. u. 2 । 4 । 5) ityādīni vidhicchāyāni vacanāni ? svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ । yo hi bahirmukhaḥ pravartate puruṣaḥiṣṭaṁ me bhūyādaniṣṭaṁ bhūtiti, na ca tatrātyantikaṁ puruṣārthaṁ labhate, tamātyantikapuruṣārthavāñchinaṁ svābhāvikātkāryakaraṇasaṅghātapravṛttigocarādvimukhīkṛtya pratyagātmasrotastayā pravartayantiātmā are draṣṭavyaḥityādīni ; tasyātmānveṣaṇāya pravṛttasyāheyamanupādeyaṁ cātmatattvamupadiśyateidaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet ... kena kaṁ vijānīyāt’ (bṛ. u. 4 । 5 । 15) vijñātāramare kena vijānīyāt’ (bṛ. u. 2 । 4 । 14) ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) ityādibhiḥ । yadapyakartavyapradhānamātmajñānaṁ hānāyopādānāya na bhavatīti, tattathaivetyabhyupagamyate । alaṅkāro hyayamasmākamyadbrahmātmāvagatau satyāṁ sarvakartavyatāhāniḥ kṛtakṛtyatā ceti । tathā ca śrutiḥātmānaṁ cedvijānīyādayamasmīti pūruṣaḥ । kimicchankasya kāmāya śarīramanusaṁjvaret’ (bṛ. u. 4 । 4 । 12) iti, etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata’ (bha. gī. 15 । 20) iti ca smṛtiḥ । tasmānna pratipattividhiviṣayatayā brahmaṇaḥ samarpaṇam
yadapi kecihuḥpravṛttinivṛttividhitaccheṣavyatirekeṇa kevalavastuvādī vedabhāgo nāstīti, tanna ; aupaniṣadasya puruṣasyānanyaśeṣatvāt । yo'sāvupaniṣatsvevādhigataḥ puruṣo'saṁsārī brahmasvarūpaḥ utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇastho'nanyaśeṣaḥ, nāsau nāsti nādhigamyata iti śakyaṁ vaditum ; sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) ityātmaśabdāt ātmanaśca pratyākhyātumaśakyatvāt , ya eva nirākartā tasyaivātmatvāt । nanvātmā ahaṁpratyayaviṣayatvādupaniṣatsveva vijñāyata ityanupapannam ; na, tatsākṣitvena pratyuktatvāt । na hyahaṁpratyayaviṣayakartṛvyatirekeṇa tatsākṣī sarvabhūtasthaḥ sama ekaḥ kūṭasthanityaḥ puruṣo vidhikāṇḍe tarkasamaye kenacidadhigataḥ sarvasyātmā । ataḥ sa na kenacitpratyākhyātuṁ śakyaḥ, vidhiśeṣatvaṁ netumātmatvādeva ca sarveṣāmna heyo nāpyupādeyaḥ । sarvaṁ hi vinaśyadvikārajātaṁ puruṣāntaṁ vinaśyati ; puruṣo hi vināśahetvabhāvādavināśī ; vikriyāhetvabhāvācca kūṭasthanityaḥ ; ata eva nityaśuddhabuddhamuktasvabhāvaḥ ; tasmāt puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥ’ (ka. u. 1 । 3 । 11) taṁ tvaupaniṣadaṁ puruṣaṁ pṛcchāmi’ (bṛ. u. 3 । 9 । 26) iti caupaniṣadatvaviśeṣaṇaṁ puruṣasyopaniṣatsu prādhānyena prakāśyamānatve upapadyate । ato bhūtavastuparo vedabhāgo nāstīti vacanaṁ sāhasamātram
yadapi śāstratātparyavidāmanukramaṇam — ‘dṛṣṭo hi tasyārthaḥ karmāvabodhanamityevamādi, tat dharmajijñāsāviṣayatvādvidhipratiṣedhaśāstrābhiprāyaṁ draṣṭavyam । api caāmnāyasya kriyārthatvādānarthakyamatadarthānāmityetadekāntenābhyupagacchatāṁ bhūtopadeśānarthakyaprasaṅgaḥ । pravṛttinivṛttividhitaccheṣavyatirekeṇa bhūtaṁ cedvastūpadiśati bhavyārthatvena, kūṭasthanityaṁ bhūtaṁ nopadiśatīti ko hetuḥ ? na hi bhūtamupadiśyamānaṁ kriyā bhavati । akriyātve'pi bhūtasya kriyāsādhanatvātkriyārtha eva bhūtopadeśa iti cet , naiṣa doṣaḥ ; kriyārthatve'pi kriyānirvartanaśaktimadvastūpadiṣṭameva ; kriyārthatvaṁ tu prayojanaṁ tasya ; na caitāvatā vastvanupadiṣṭaṁ bhavati । yadi nāmopadiṣṭaṁ kiṁ tava tena syāditi, ucyateanavagatātmavastūpadeśaśca tathaiva bhavitumarhati ; tadavagatyā mithyājñānasya saṁsārahetornivṛttiḥ prayojanaṁ kriyata ityaviśiṣṭamarthavattvaṁ kriyāsādhanavastūpadeśena । api cabrāhmaṇo na hantavyaḥiti caivamādyā nivṛttirupadiśyate । na ca kriyā । nāpi kriyāsādhanam । akriyārthānāmupadeśo'narthakaścet , ‘brāhmaṇo na hantavyaḥityādinivṛttyupadeśānāmānarthakyaṁ prāptam । taccāniṣṭam । na ca svabhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṁ kalpayituṁ hananakriyānivṛttyaudāsīnyavyatirekeṇa । nañaścaiṣa svabhāvaḥ, yatsvasambandhino'bhāvaṁ bodhayatīti । abhāvabuddhiścaudāsīnyakāraṇam । ca dagdhendhanāgnivatsvayamevopaśāmyati । tasmātprasaktakriyānivṛttyaudāsīnyamevabrāhmaṇo na hantavyaḥityādiṣu pratiṣedhārthaṁ manyāmahe, anyatra prajāpativratādibhyaḥ । tasmātpuruṣārthānupayogyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṁ draṣṭavyam
yadapyuktamkartavyavidhyanupraveśamantareṇa vastumātramucyamānamanarthakaṁ syātsaptadvīpā vasumatīityādivaditi, tatparihṛtam ; ‘rajjuriyam , nāyaṁ sarpaḥiti vastumātrakathane'pi prayojanasya dṛṣṭatvāt । nanu śrutabrahmaṇo'pi yathāpūrvaṁ saṁsāritvadarśanānna rajjusvarūpakathanavadarthavattvamityuktam । atrocyatevagatabrahmātmabhāvasya yathāpūrvaṁ saṁsāritvaṁ śakyaṁ darśayitum , vedapramāṇajanitabrahmātmabhāvavirodhāt । na hi śarīrādyātmābhimānino duḥkhabhayādimattvaṁ dṛṣṭamiti, tasyaiva vedapramāṇajanitabrahmātmāvagame tadabhimānanivṛttau tadeva mithyājñānanimittaṁ duḥkhabhayādimattvaṁ bhavatīti śakyaṁ kalpayitum । na hi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṁ duḥkhaṁ dṛṣṭamiti, tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahāranimittaṁ duḥkhaṁ bhavati । na ca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṁ sukhaṁ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānarahitasya tadeva kuṇḍalitvābhimānanimittaṁ sukhaṁ bhavati । taduktaṁ śrutyāaśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti । śarīre patite'śarīratvaṁ syāt , na jīvata iti cet , na ; saśarīratvasya mithyājñānanimittatvāt । na hyātmanaḥ śarīrātmābhimānalakṣaṇaṁ mithyājñānaṁ muktvā anyataḥ saśarīratvaṁ śakyaṁ kalpayitum । nityamaśarīratvamakarmanimittatvādityavocāma । tatkṛtadharmādharmanimittaṁ saśarīratvamiti cet , na ; śarīrasambandhasyāsiddhatvāt dharmādharmayorātmakṛtatvāsiddheḥ, śarīrasambandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgāt ; andhaparamparaiṣā anāditvakalpanā । kriyāsamavāyābhāvāccātmanaḥ kartṛtvānupapatteḥ । sannidhānamātreṇa rājaprabhṛtīnāṁ dṛṣṭaṁ kartṛtvamiti cet , na ; dhanadānādyupārjitabhṛtyasambandhitvātteṣāṁ kartṛtvopapatteḥ ; na tvātmano dhanadānādivaccharīrādibhiḥ svasvāmibhāvasambandhanimittaṁ kiñcicchakyaṁ kalpayitum । mithyābhimānastu pratyakṣaḥ sambandhahetuḥ । etena yajamānatvamātmano vyākhyātam । atrāhuḥdehādivyatiriktasyātmanaḥ ātmīye dehādāvahamabhimāno gauṇaḥ, na mithyeti cet , na ; prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ । yasya hi prasiddho vastubhedaḥyathā kesarādimānākṛtiviśeṣo'nvayavyatirekābhyāṁ siṁhaśabdapratyayabhāṅmukhyo'nyaḥ prasiddhaḥ, tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṁhaguṇaiḥ sampannaḥ siddhaḥ, tasya tasminpuruṣe siṁhaśabdapratyayau gauṇau bhavataḥ ; prasiddhavastubhedasya । tasya tvanyatrānyaśabdapratyayau bhrāntinimittāveva bhavataḥ, na gauṇau ; yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe puruṣaśabdapratyayau sthāṇuviṣayau, yathā śuktikāyāmakasmādrajatamidamiti niścitau śabdapratyayau tadvaddehādisaṅghāte aham iti nirupacāreṇa śabdapratyayāvātmānātmāvivekenotpadyamānau kathaṁ gauṇau śakyau vaditum । ātmānātmavivekināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ । tasmāddehādivyatiriktātmāstitvavādināṁ dehādāvahaṁpratyayo mithyaiva, na gauṇaḥ । tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṁ jīvato'pi viduṣo'śarīratvam । tathā ca brahmavidviṣayā śrutiḥtadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṁ śarīraṁ śete athāyamaśarīro'mṛtaḥ prāṇo brahmaiva teja eva’ (bṛ. u. 4 । 4 । 7) iti ; ‘sacakṣuracakṣuriva sakarṇo'karṇa iva savāgavāgiva samanā amanā iva saprāṇo'prāṇa ivaiti ca । smṛtirapisthitaprajñasya bhāṣā’ (bha. gī. 2 । 54) ityādyā sthitaprajñasya lakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasambandhaṁ darśayati । tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṁ saṁsāritvam । yasya tu yathāpūrvaṁ saṁsāritvaṁ nāsāvavagatabrahmātmabhāva ityanavadyam
yatpunaruktaṁ śravaṇātparācīnayormanananididhyāsanayordarśanādvidhiśeṣatvaṁ brahmaṇaḥ, na svarūpaparyavasāyitvamiti, tanna ; śravaṇavadavagatyarthatvānmanananididhyāsanayoḥ । yadi hyavagataṁ brahmānyatra viniyujyeta, bhavettadā vidhiśeṣatvam ; na tu tadasti, manananididhyāsanayorapi śravaṇavadavagatyarthatvāt । tasmānna pratipattividhiviṣayatayā śāstrapramāṇakatvaṁ brahmaṇaḥ sambhavatītyataḥ svatantrameva brahma śāstrapramāṇakaṁ vedāntavākyasamanvayāditi siddham । evaṁ ca satiathāto brahmajijñāsāiti tadviṣayaḥ pṛthakśāstrārambha upapadyate । pratipattividhiparatve hiathāto dharmajijñāsāityevārabdhatvānna pṛthakśāstramārabhyeta ; ārabhyamāṇaṁ caivamārabhyetaathātaḥ pariśiṣṭadharmajijñāseti, athātaḥ kratvarthapuruṣārthayorjijñāsā’ (jai. sū. 4 । 11) itivat । brahmātmaikyāvagatistvapratijñāteti tadartho yuktaḥ śāstrārambhaḥ — ‘athāto brahmajijñāsāiti । tasmāt ahaṁ brahmāsmītyetadavasānā eva sarve vidhayaḥ sarvāṇi cetarāṇi pramāṇāni । na hyaheyānupādeyādvaitātmāvagatau satyām , nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti । api huḥ — ‘gauṇamithyātmano'sattve putradehādibādhanāt । sadbrahmātmāhamityevaṁ bodhe kāryaṁ kathaṁ bhavetanveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ । anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥdehātmapratyayo yadvatpramāṇatvena kalpitaḥ । laukikaṁ tadvadevedaṁ pramāṇaṁ tvā''tmaniścayātiti ॥ 4 ॥
evaṁ tāvadvedāntavākyānāṁ brahmātmāvagatiprayojanānāṁ brahmātmani tātparyeṇa samanvitānāmantareṇāpi kāryānupraveśaṁ brahmaṇi paryavasānamuktam । brahma ca sarvajñaṁ sarvaśakti jagadutpattisthitilayakāraṇamityuktam । sāṁkhyādayastu pariniṣṭhitaṁ vastu pramāṇāntaragamyameveti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vedāntavākyāni yojayanti । sarveṣveva vedāntavākyeṣu sṛṣṭiviṣayeṣvanumānenaiva kāryeṇa kāraṇaṁ lilakṣayiṣitam । pradhānapuruṣasaṁyogā nityānumeyā iti sāṁkhyā manyante । kāṇādāstvetebhya eva vākyebhya īśvaraṁ nimittakāraṇamanumimate, aṇūṁśca samavāyikāraṇam । evamanye'pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihottiṣṭhante । tatra padavākyapramāṇajñenācāryeṇa vedāntavākyānāṁ brahmātmāvagatiparatvapradarśanāya vākyābhāsayuktyābhāsapratipattayaḥ pūrvapakṣīkṛtya nirākriyante
tatra sāṁkhyāḥ pradhānaṁ triguṇamacetanaṁ svatantraṁ jagataḥ kāraṇamiti manyamānā āhuḥyāni vedāntavākyāni sarvajñasya sarvaśakterbrahmaṇo jagatkāraṇatvaṁ pradarśayantītyavocaḥ, tāni pradhānakāraṇapakṣe'pi yojayituṁ śakyante । sarvaśaktitvaṁ tāvatpradhānasyāpi svavikāraviṣayamupapadyate । evaṁ sarvajñatvamapyupapadyate ; katham ? yattvaṁ jñānaṁ manyase, sa sattvadharmaḥ, sattvātsaṁjāyate jñānam’ (bha. gī. 14 । 17) iti smṛteḥ । tena ca sattvadharmeṇa jñānena kāryakaraṇavantaḥ puruṣāḥ sarvajñā yoginaḥ prasiddhāḥ । sattvasya hi niratiśayotkarṣe sarvajñatvaṁ prasiddham । na kevalasya akāryakaraṇasya puruṣasyopalabdhimātrasya sarvajñatvaṁ kiñcijjñatvaṁ kalpayituṁ śakyam । triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṁ sattvaṁ pradhānāvasthāyāmapi vidyata iti pradhānasyācetanasyaiva sataḥ sarvajñatvamupacaryate vedāntavākyeṣu । avaśyaṁ ca tvayāpi sarvajñaṁ brahmetyabhyupagacchatā sarvajñānaśaktimattvenaiva sarvajñatvamabhyupagantavyam । na hi sarvadā sarvaviṣayaṁ jñānaṁ kurvadeva brahma vartate । tathāhijñānasya nityatve jñānakriyāṁ prati svātantryaṁ brahmaṇo hīyeta ; athānityaṁ taditi jñānakriyāyā uparame uparametāpi brahma, tadā sarvajñānaśaktimattvenaiva sarvajñatvamāpatati । api ca prāgutpatteḥ sarvakārakaśūnyaṁ brahmeṣyate tvayā । na ca jñānasādhanānāṁ śarīrendriyādīnāmabhāve jñānotpattiḥ kasyacidupapannā । api ca pradhānasyānekātmakasya pariṇāmasambhavātkāraṇatvopapattirmṛdādivat , nāsaṁhatasyaikātmakasya brahmaṇaḥ ; — ityevaṁ prāpte, idaṁ sūtramārabhyate
īkṣaternāśabdam ॥ 5 ॥
na sāṁkhyaparikalpitamacetanaṁ pradhānaṁ jagataḥ kāraṇaṁ śakyaṁ vedānteṣvāśrayitum । aśabdaṁ hi tat । kathamaśabdatvam ? īkṣateḥ īkṣitṛtvaśravaṇātkāraṇasya । katham ? evaṁ hi śrūyatesadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityupakramya tadaikṣata bahu syāṁ prājāyeyeti tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti । tatra idaṁśabdavācyaṁ nāmarūpavyākṛtaṁ jagat prāgutpatteḥ sadātmanāvadhārya, tasyaiva prakṛtasya sacchabdavācyasyekṣaṇapūrvakaṁ tejaḥprabhṛteḥ sraṣṭṛtvaṁ darśayati । tathānyatraātmā idameka evāgra āsīt । nānyatkiñcana miṣat । sa īkṣata lokānnu sṛjā iti ।’ (ai. u. 1 । 1 । 1)sa imāṅllokānasṛjata’ (ai. u. 1 । 1 । 2) itīkṣāpūrvikāmeva sṛṣṭimācaṣṭe । kvacicca ṣoḍaśakalaṁ puruṣaṁ prastutyāhasa īkṣāñcakre’ (pra. u. 6 । 3), sa prāṇamasṛjata’ (pra. u. 6 । 4) iti । īkṣateriti ca dhātvarthanirdeśo'bhipretaḥ, yajateritivat , na dhātunirdeśaḥ । tena yaḥ sarvajñaḥ sarvavidyasya jñānamayaṁ tapaḥ । tasmādetadbrahma nāma rūpamannaṁ ca jāyate’ (mu. u. 1 । 1 । 9) ityevamādīnyapi sarvajñeśvarakāraṇaparāṇi vākyānyudāhartavyāni
yattūktaṁ sattvadharmeṇa jñānena sarvajñaṁ pradhānaṁ bhaviṣyatīti, tannopapadyate । na hi pradhānāvasthāyāṁ guṇasāmyātsattvadharmo jñānaṁ sambhavati । nanūktaṁ sarvajñānaśaktimattvena sarvajñaṁ bhaviṣyatīti ; tadapi nopapadyate । yadi guṇasāmye sati sattvavyapāśrayāṁ jñānaśaktimāśritya sarvajñaṁ pradhānamucyeta, kāmaṁ rajastamovyapāśrayāmapi jñānapratibandhakaśaktimāśritya kiñcijjñamucyeta । api ca nāsākṣikā sattvavṛttirjānātinā abhidhīyate । na cācetanasya pradhānasya sākṣitvamasti । tasmādanupapannaṁ pradhānasya sarvajñatvam । yogināṁ tu cetanatvātsattvotkarṣanimittaṁ sarvajñatvamupapannamityanudāharaṇam । atha punaḥ sākṣinimittamīkṣitṛtvaṁ pradhānasyāpi kalpyeta, yathāgninimittamayaḥpiṇḍāderdagdhṛtvam ; tathā sati yannimittamīkṣitṛtvaṁ pradhānasya, tadeva sarvajñaṁ brahma mukhyaṁ jagataḥ kāraṇamiti yuktam । yatpunaruktaṁ brahmaṇo'pi na mukhyaṁ sarvajñatvamupapadyate, nityajñānakriyatve jñānakriyāṁ prati svātantryāsambhavāditi ; atrocyateidaṁ tāvadbhavānpraṣṭavyaḥkathaṁ nityajñānakriyatve sarvajñatvahāniriti । yasya hi sarvaviṣayāvabhāsanakṣamaṁ jñānaṁ nityamasti, so'sarvajña iti vipratiṣiddham । anityatve hi jñānasya, kadācijjānāti kadācinna jānātītyasarvajñatvamapi syāt ।
nāsau jñānanityatve doṣo'sti । jñānanityatve jñānaviṣayaḥ svātantryavyapadeśo nopapadyate iti cet , na ; pratatauṣṇyaprakāśe'pi savitaridahati’ ‘prakāśayatiiti svātantryavyapadeśadarśanāt । nanu saviturdāhyaprakāśyasaṁyoge satidahati’ ‘prakāśayatiiti vyapadeśaḥ syāt ; na tu brahmaṇaḥ prāgutpatterjñānakarmasaṁyogo'stīti viṣamo dṛṣṭāntaḥ । na ; asatyapi karmaṇisavitā prakāśateiti kartṛtvavyapadeśadarśanāt , evamasatyapi jñānakarmaṇi brahmaṇaḥtadaikṣataiti kartṛtvavyapadeśopapatterna vaiṣamyam । karmāpekṣāyāṁ tu brahmaṇi īkṣitṛtvaśrutayaḥ sutarāmupapannāḥ । kiṁ punastatkarma, yatprāgutpatterīśvarajñānasya viṣayo bhavatītitattvānyatvābhyāmanirvacanīye nāmarūpe avyākṛte vyācikīrṣite iti brūmaḥ । yatprasādāddhi yogināmapyatītānāgataviṣayaṁ pratyakṣaṁ jñānamicchanti yogaśāstravidaḥ, kimu vaktavyaṁ tasya nityasiddhasyeśvarasya sṛṣṭisthitisaṁhṛtiviṣayaṁ nityajñānaṁ bhavatīti । yadapyuktaṁ prāgutpatterbrahmaṇaḥ śarīrādisambandhamantareṇekṣitṛtvamanupapannamiti, na taccodyamavatarati ; savitṛprakāśavadbrahmaṇo jñānasvarūpanityatvena jñānasādhanāpekṣānupapatteḥ । api cāvidyādimataḥ saṁsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ syāt ; na jñānapratibandhakāraṇarahitasyeśvarasya । mantrau cemāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṁ ca darśayataḥna tasya kāryaṁ karaṇaṁ ca vidyate na tatsamaścābhyadhikaśca dṛśyate । parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca’ (śve. u. 6 । 8) iti । apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ । sa vetti vedyaṁ na ca tasyāsti vettā tamāhuragryaṁ puruṣaṁ mahāntam’ (śve. u. 3 । 19) iti ca । nanu nāsti tava jñānapratibandhakāraṇavānīśvarādanyaḥ saṁsārīnānyo'to'sti draṣṭā ... nānyo'to'sti vijñātā’ (bṛ. u. 3 । 7 । 23) ityādiśruteḥ ; tatra kimidamucyatesaṁsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ, neśvarasyeti ? atrocyatesatyaṁ neśvarādanyaḥ saṁsārī ; tathāpi dehādisaṅghātopādhisambandha iṣyata eva, ghaṭakarakagiriguhādyupādhisambandha iva vyomnaḥ ; tatkṛtaśca śabdapratyayavyavahāro lokasya dṛṣṭaḥ — ‘ghaṭacchidram’ ‘karakacchidramityādiḥ, ākāśāvyatireke'pi ; tatkṛtā kāśe ghaṭākāśādibhedamithyābuddhirdṛṣṭā ; tathehāpi dehādisaṅghātopādhisambandhāvivekakṛteśvarasaṁsāribhedamithyābuddhiḥ । dṛśyate tmana eva sato dehādisaṅghāte'nātmanyātmatvābhiniveśo mithyābuddhimātreṇa pūrvapūrveṇa । sati caivaṁ saṁsāritve dehādyapekṣamīkṣitṛtvamupapannaṁ saṁsāriṇaḥ । yadapyuktaṁ pradhānasyānekātmakatvānmṛdādivatkāraṇatvopapattirnāsaṁhatasya brahmaṇa iti, tatpradhānasyāśabdatvenaiva pratyuktam । yathā tu tarkeṇāpi brahmaṇa eva kāraṇatvaṁ nirvoḍhuṁ śakyate, na pradhānādīnām , tathā prapañcayiṣyati na vilakṣaṇatvādasya ...’ (bra. sū. 2 । 1 । 4) ityevamādinā ॥ 5 ॥
atrāhayaduktaṁ nācetanaṁ pradhānaṁ jagatkāraṇamīkṣitṛtvaśravaṇāditi, tadanyathāpyupapadyate ; acetane'pi cetanavadupacāradarśanāt । yathā pratyāsannapatanatāṁ nadyāḥ kūlasyālakṣyakūlaṁ pipatiṣatiityacetane'pi kūle cetanavadupacāro dṛṣṭaḥ, tadvadacetane'pi pradhāne pratyāsannasarge cetanavadupacāro bhaviṣyatitadaikṣataiti । yathā loke kaściccetanaḥsnātvā bhuktvā cāparāhṇe grāmaṁ rathena gamiṣyāmiitīkṣitvā anantaraṁ tathaiva niyamena pravartate, tathā pradhānamapi mahadādyākāreṇa niyamena pravartate ; tasmāccetanavadupacaryate । kasmātpunaḥ kāraṇāt vihāya mukhyamīkṣitṛtvam aupacārikaṁ tatkalpyate ? tatteja aikṣata’ (chā. u. 6 । 2 । 3) āpa aikṣanta’ (chā. u. 6 । 2 । 4) iti cācetanayorapyaptejasoścetanavadupacāradarśanāt ; tasmātsatkartṛkamapīkṣaṇamaupacārikamiti gamyate, upacāraprāye vacanāt ; — ityevaṁ prāpte, idaṁ sūtramārabhyate
gauṇaścennātmaśabdāt ॥ 6 ॥
yaduktaṁ pradhānamacetanaṁ sacchabdavācyaṁ tasminnaupacārikamīkṣitṛtvam aptejasoriveti, tadasat । kasmāt ? ātmaśabdāt ; ‘sadeva somyedamagra āsītityupakramya, tadaikṣata’ (chā. u. 6 । 2 । 3) tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti ca tejobannānāṁ sṛṣṭimuktvā, tadeva prakṛtaṁ sadīkṣitṛ tāni ca tejobannāni devatāśabdena parāmṛśyāha — ‘seyaṁ devataikṣatahantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti । tatra yadi pradhānamacetanaṁ guṇavṛttyekṣitṛ kalpyeta, tadeva prakṛtatvātseyaṁ devatāiti parāmṛśyeta ; na tadā devatā jīvamātmaśabdenābhidadhyāt । jīvo hi nāma cetanaḥ śarīrādhyakṣaḥ prāṇānāṁ dhārayitā, tatprasiddhernirvacanācca । sa kathamacetanasya pradhānasyātmā bhavet । ātmā hi nāma svarūpam । nācetanasya pradhānasya cetano jīvaḥ svarūpaṁ bhavitumarhati । atha tu cetanaṁ brahma mukhyamīkṣitṛ parigṛhyeta, tasya jīvaviṣaya ātmaśabdaprayoga upapadyate । tathā sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo’ (chā. u. 6 । 14 । 3) ityatrasa ātmāiti prakṛtaṁ sadaṇimānamātmānamātmaśabdenopadiśya, ‘tattvamasi śvetaketoiti cetanasya śvetaketorātmatvenopadiśati । aptejaso'stu viṣayatvādacetanatvam , nāmarūpavyākaraṇādau ca prayojyatvenaiva nirdeśāt , na cātmaśabdavatkiñcinmukhyatve kāraṇamastīti yuktaṁ kūlavadgauṇatvamīkṣitṛtvasya । tayorapi sadadhiṣṭhitatvāpekṣamevekṣitṛtvam । satastvātmaśabdānna gauṇamīkṣitṛtvamityuktam ॥ 6 ॥
athocyetaacetane'pi pradhāne bhavatyātmaśabdaḥ, ātmanaḥ sarvārthakāritvāt ; yathā rājñaḥ sarvārthakāriṇi bhṛtye bhavatyātmaśabdaḥmamātmā bhadrasenaḥiti । pradhānaṁ hi puruṣasyātmano bhogāpavargau kurvadupakaroti, rājña iva bhṛtyaḥ sandhivigrahādiṣu vartamānaḥ । athavaika evātmaśabdaścetanācetanaviṣayo bhaviṣyati, ‘bhūtātmā’ ‘indriyātmāiti ca prayogadarśanāt ; yathaika eva jyotiḥśabdaḥ kratujvalanaviṣayaḥ । tatra kuta etadātmaśabdādīkṣateragauṇatvamityata uttaraṁ paṭhati
tanniṣṭhasya mokṣopadeśāt ॥ 7 ॥
na pradhānamacetanamātmaśabdālambanaṁ bhavitumarhati ; ‘sa ātmāiti prakṛtaṁ sadaṇimānamādāya, ‘tattvamasi śvetaketoiti cetanasya śvetaketormokṣayitavyasya tanniṣṭhāmupadiśya, ācāryavānpuruṣo veda tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsye’ (chā. u. 6 । 14 । 2) iti mokṣopadeśāt । yadi hyacetanaṁ pradhānaṁ sacchabdavācyamtat asiiti grāhayet , mumukṣuṁ cetanaṁ santamacetano'sīti, tadā viparītavādi śāstraṁ puruṣasyānarthāyetyapramāṇaṁ syāt । na tu nirdoṣaṁ śāstramapramāṇaṁ kalpayituṁ yuktam । yadi cājñasya sato mumukṣoracetanamanātmānamātmetyupadiśetpramāṇabhūtaṁ śāstram , sa śraddadhānatayā andhagolāṅgūlanyāyena tadātmadṛṣṭiṁ na parityajet , tadvyatiriktaṁ cātmānaṁ na pratipadyeta ; tathā sati puruṣārthādvihanyeta, anarthaṁ ca ṛcchet । tasmādyathā svargādyarthino'gnihotrādisādhanaṁ yathābhūtamupadiśati, tathā mumukṣorapisa ātmā tattvamasi śvetaketoiti yathābhūtamevātmānamupadiśatīti yuktam । evaṁ ca sati taptaparaśugrahaṇamokṣadṛṣṭāntena satyābhisandhasya mokṣopadeśa upapadyate । anyathā hyamukhye sadātmatattvopadeśe, ahamukthamasmīti vidyāt’ (ai. ā. 2 । 1 । 2 । 6) itivatsampanmātramidamanityaphalaṁ syāt ; tatra mokṣopadeśo nopapadyeta । tasmānna sadaṇimanyātmaśabdasya gauṇatvam । bhṛtye tu svāmibhṛtyabhedasya pratyakṣatvādupapanno gauṇa ātmaśabdaḥmamātmā bhadrasenaḥiti । api ca kvacidgauṇaḥ śabdo dṛṣṭa iti naitāvatā śabdapramāṇake'rthe gauṇīkalpanā nyāyyā, sarvatrānāśvāsaprasaṅgāt । yattūktaṁ cetanācetanayoḥ sādhāraṇa ātmaśabdaḥ, kratujvalanayoriva jyotiḥśabda iti, tanna ; anekārthatvasyānyāyyatvāt । tasmāccetanaviṣaya eva mukhya ātmaśabdaścetanatvopacārādbhūtādiṣu prayujyate — ‘bhūtātmā’ ‘indriyātmāiti ca । sādhāraṇatve'pyātmaśabdasya na prakaraṇamupapadaṁ kiñcinniścāyakamantareṇānyataravṛttitā nirdhārayituṁ śakyate । na cātrācetanasya niścāyakaṁ kiñcitkāraṇamasti । prakṛtaṁ tu sadīkṣitṛ sannihitaśca cetanaḥ śvetaketuḥ । na hi cetanasya śvetaketoracetana ātmā sambhavatītyavocāma । tasmāccetanaviṣaya ihātmaśabda iti niścīyate । jyotiḥśabdo'pi laukikena prayogeṇa jvalana eva rūḍhaḥ, arthavādakalpitena tu jvalanasādṛśyena kratau pravṛtta ityadṛṣṭāntaḥ । athavā pūrvasūtra evātmaśabdaṁ nirastasamastagauṇatvasādhāraṇatvāśaṅkatayā vyākhyāya, tataḥ svatantra eva pradhānakāraṇanirākaraṇaheturvyākhyeyaḥ — ‘tanniṣṭhasya mokṣopadeśātiti । tasmānnācetanaṁ pradhānaṁ sacchabdavācyam ॥ 7 ॥
kutaśca na pradhānaṁ sacchabdavācyam ? —
heyatvāvacanācca ॥ 8 ॥
yadyanātmaiva pradhānaṁ sacchabdavācyam , ‘sa ātmā tattvamasiitīhopadiṣṭaṁ syāt ; sa tadupadeśaśravaṇādanātmajñatayā tanniṣṭho bhūditi, mukhyamātmānamupadidikṣu śāstraṁ tasya heyatvaṁ brūyāt । yathārundhatīṁ didarśayiṣustatsamīpasthāṁ sthūlāṁ tārāmamukhyāṁ prathamamarundhatīti grāhayitvā, tāṁ pratyākhyāya, paścādarundhatīmeva grāhayati ; tadvannāyamātmeti brūyāt । na caivamavocat । sanmātrātmāvagatiniṣṭhaiva hi ṣaṣṭhaprapāṭhakaparisamāptirdṛśyate । caśabdaḥ pratijñāvirodhābhyuccayapradarśanārthaḥ । satyapi heyatvavacane pratijñāvirodhaḥ prasajyeta । kāraṇavijñānāddhi sarvaṁ vijñātamiti pratijñātamuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātamiti ; kathaṁ nu bhagavaḥ sa ādeśo bhavatīti’ (chā. u. 6 । 1 । 3) ; yathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaṁ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) evaṁ somya sa ādeśo bhavati’ (chā. u. 6 । 1 । 6) iti vākyopakrame śravaṇāt । na ca sacchabdavācye pradhāne bhogyavargakāraṇe heyatvenāheyatvena vijñāte bhoktṛvargo vijñāto bhavati, apradhānavikāratvādbhoktṛvargasya । tasmānna pradhānaṁ sacchabdavācyam ॥ 8 ॥
kutaśca na pradhānaṁ sacchabdavācyam ? —
svāpyayāt ॥ 9 ॥
tadeva sacchabdavācyaṁ kāraṇaṁ prakṛtya śrūyateyatraitatpuruṣaḥ svapiti nāma, satā somya tadā sampanno bhavati ; svamapīto bhavati ; tasmādenaṁ svapitītyācakṣate ; svaṁ hyapīto bhavati’ (chā. u. 6 । 8 । 1) iti । eṣā śrutiḥ svapitītyetatpuruṣasya lokaprasiddhaṁ nāma nirvakti । svaśabdenehātmocyate । yaḥ prakṛtaḥ sacchabdavācyastamapīto bhavatyapigato bhavatītyarthaḥ । apipūrvasyaiterlayārthatvaṁ prasiddham , prabhavāpyayāvityutpattipralayayoḥ prayogadarśanāt । manaḥpracāropādhiviśeṣasambandhādindriyārthāngṛhṇaṁstadviśeṣāpanno jīvo jāgarti ; tadvāsanāviśiṣṭaḥ svapnānpaśyanmanaḥśabdavācyo bhavati ; sa upādhidvayoparame suṣuptāvasthāyāmupādhikṛtaviśeṣābhāvātsvātmani pralīna iveti svaṁ hyapīto bhavati’ (chā. u. 6 । 8 । 1) ityucyate । yathā hṛdayaśabdanirvacanaṁ śrutyā darśitamsa eṣa ātmā hṛdi, tasyaitadeva niruktamhṛdyayamiti ; tasmāddhṛdayamiti’ (chā. u. 8 । 3 । 3); yathā vāśanāyodanyāśabdapravṛttimūlaṁ darśayati śrutiḥāpa eva tadaśitaṁ nayante’ (chā. u. 6 । 8 । 3) teja eva tatpītaṁ nayate’ (chā. u. 6 । 8 । 5) iti ca ; evaṁ svamātmānaṁ sacchabdavācyamapīto bhavati itīmamarthaṁ svapitināmanirvacanena darśayati । na ca cetana ātmā acetanaṁ pradhānaṁ svarūpatvena pratipadyeta । yadi punaḥ pradhānamevātmīyatvātsvaśabdenaivocyeta, evamapi cetano'cetanamapyetīti viruddhamāpadyeta । śrutyantaraṁ caprājñenātmanā sampariṣvakto na bāhyaṁ kiñcana veda nāntaram’ (bṛ. u. 4 । 3 । 21) iti suṣuptāvasthāyāṁ cetane apyayaṁ darśayati । ato yasminnapyayaḥ sarveṣāṁ cetanānāṁ taccetanaṁ sacchabdavācyaṁ jagataḥ kāraṇaṁ, na pradhānam ॥ 9 ॥
kutaśca na pradhānaṁ jagataḥ kāraṇam ? —
gatisāmānyāt ॥ 10 ॥
yadi tārkikasamaya ivavedānteṣvapi bhinnā kāraṇāvagatirabhaviṣyat , kvaciccetanaṁ brahma jagataḥ kāraṇam , kvacidacetanaṁ pradhānam , kvacidanyadeveti ; tataḥ kadācitpradhānakāraṇavādānurodhenāpīkṣatyādiśravaṇamakalpayiṣyat । na tvetadasti । samānaiva hi sarveṣu vedānteṣu cetanakāraṇāvagatiḥ । yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṁ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ’ (kau. u. 3 । 3) iti, tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti, ātmata evedaṁ sarvam’ (chā. u. 7 । 26 । 1) iti, ātmana eṣa prāṇo jāyate’ (pra. u. 3 । 3) iti ca ātmanaḥ kāraṇatvaṁ darśayanti sarve vedāntāḥ । ātmaśabdaśca cetanavacana ityavocāma । mahacca prāmāṇyakāraṇametat , yadvedāntavākyānāṁ cetanakāraṇatve samānagatitvam , cakṣudīnāmiva rūpādiṣu । ato gatisāmānyātsarvajñaṁ brahma jagataḥ kāraṇam ॥ 10 ॥
kutaśca sarvajñaṁ brahma jagataḥ kāraṇam ? —
śrutatvācca ॥ 11 ॥
svaśabdenaiva ca sarvajña īśvaro jagataḥ kāraṇamiti śrūyate, śvetāśvatarāṇāṁ mantropaniṣadi sarvajñamīśvaraṁ prakṛtyasa kāraṇaṁ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ’ (śve. u. 6 । 9) iti । tasmātsarvajñaṁ brahma jagataḥ kāraṇam , nācetanaṁ pradhānamanyadveti siddham ॥ 11 ॥
janmādyasya yataḥityārabhyaśrutatvāccaityetadantaiḥ sūtrairyānyudāhṛtāni vedāntavākyāni, teṣāṁ sarvajñaḥ sarvaśaktirīśvaro jagato janmasthitilayakāraṇamityetasyārthasya pratipādakatvaṁ nyāyapūrvakaṁ pratipāditam । gatisāmānyopanyāsena ca sarve vedāntāścetanakāraṇavādina iti vyākhyātam । ataḥ parasya granthasya kimutthānamiti, ucyatedvirūpaṁ hi brahmāvagamyatenāmarūpavikārabhedopādhiviśiṣṭam , tadviparītaṁ ca sarvopādhivivarjitam । yatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 14) yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam ; yo vai bhūmā tadamṛtamatha yadalpaṁ tanmartyam’ (chā. u. 7 । 24 । 1) sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam । amṛtasya paraṁ setuṁ dagdhendhanamivānalam’ (śve. u. 6 । 19) neti neti’ (bṛ. u. 2 । 3 । 6) asthūlamanaṇvahrasvamadīrgham’ (bṛ. u. 3 । 8 । 8)nyūnamanyatsthānaṁ sampūrṇamanyatiti caivaṁ sahasraśo vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṁ darśayanti vedāntavākyāni । tatrāvidyāvasthāyāṁ brahmaṇa upāsyopāsakādilakṣaṇaḥ sarvo vyavahāraḥ । tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni, kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni । teṣāṁ guṇaviśeṣopādhibhedena bhedaḥ । eka eva tu paramātmeśvarastaistairguṇaviśeṣairviśiṣṭa upāsyo yadyapi bhavati, tathāpi yathāguṇopāsanameva phalāni bhidyante ; ‘taṁ yathā yathopāsate tadeva bhavatiiti śruteḥ, yathākraturasmiṅlloke puruṣo bhavati, tathetaḥ pretya bhavati’ (chā. u. 3 । 14 । 1) iti ca । smṛteścayaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram । taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ’ (bha. gī. 8 । 6) iti । yadyapyeka ātmā sarvabhūteṣu sthāvarajaṅgameṣu gūḍhaḥ, tathāpi cittopādhiviśeṣatāratamyādātmanaḥ kūṭasthanityasyaikarūpasyāpyuttarottaramāviṣkṛtasya tāratamyamaiśvaryaśaktiviśeṣaiḥ śrūyatetasya ya ātmānamāvistarāṁ veda’ (ai. ā. 2 । 3 । 2 । 1) ityatra । smṛtāvapiyadyadvibhūtimatsattvaṁ śrīmadūrjitameva  । tattadevāvagaccha tvaṁ mama tejoṁ'śasambhavam’ (bha. gī. 10 । 41) iti yatra yatra vibhūtyādyatiśayaḥ, sa sa īśvara ityupāsyatayā codyate । evamihāpyādityamaṇḍale hiraṇmayaḥ puruṣaḥ sarvapāpmodayaliṅgātpara eveti vakṣyati । evam ākāśastalliṅgāt’ (bra. sū. 1 । 1 । 22) ityādiṣu draṣṭavyam । evaṁ sadyomuktikāraṇamapyātmajñānamupādhiviśeṣadvāreṇopadiśyamānamapyavivakṣitopādhisambandhaviśeṣaṁ parāparaviṣayatvena sandihyamānaṁ vākyagatiparyālocanayā nirṇetavyaṁ bhavatiyathehaiva tāvatānandamayo'bhyāsātiti । evamekamapi brahmāpekṣitopādhisambandhaṁ nirastopādhisambandhaṁ copāsyatvena jñeyatvena ca vedānteṣūpadiśyata iti pradarśayituṁ paro grantha ārabhyate । yaccagatisāmānyātityacetanakāraṇanirākaraṇamuktam , tadapi vākyāntarāṇi brahmaviṣayāṇi vyācakṣāṇena brahmaviparītakāraṇaniṣedhena prapañcyate
ānandamayo'bhyāsāt ॥ 12 ॥
taittirīyake annamayaṁ prāṇamayaṁ manomayaṁ vijñānamayaṁ cānukramyāmnāyatetasmādvā etasmādvijñānamayādanyo'ntara ātmānandamayaḥ’ (tai. u. 2 । 5 । 1) iti । tatra saṁśayaḥkimihānandamayaśabdena parameva brahmocyate, yatprakṛtam satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti, kiṁ vānnamayādivadbrahmaṇo'rthāntaramiti । kiṁ tāvatprāptam ? brahmaṇo'rthāntaramamukhya ātmānandamayaḥ syāt । kasmāt ? annamayādyamukhyātmapravāhapatitatvāt । athāpi syātsarvāntaratvādānandamayo mukhya evātmeti ; na syātpriyādyavayavayogācchārīratvaśravaṇācca । mukhyaścedātmā syānna priyādisaṁsparśaḥ syāt । iha tu tasya priyameva śiraḥ’ (tai. u. 2 । 5 । 1) ityādi śrūyate । śārīratvaṁ ca śrūyate — ‘tasyaiṣa eva śārīra ātmā yaḥ pūrvasyaiti । tasya pūrvasya vijñānamayasyaiṣa eva śārīra ātmā ya eṣa ānandamaya ityarthaḥ । na ca saśarīrasya sataḥ priyāpriyasaṁsparśo vārayituṁ śakyaḥ । tasmātsaṁsāryevānandamaya ātmetyevaṁ prāpte, idamucyate
ānandamayo'bhyāsāt’ । para evātmānandamayo bhavitumarhati । kutaḥ ? abhyāsāt । parasminneva hyātmanyānandaśabdo bahukṛtvo'bhyasyate । ānandamayaṁ prastutya raso vai saḥ’ (tai. u. 2 । 7 । 1) iti tasyaiva rasatvamuktvā, ucyaterasaꣳ hyevāyaṁ labdhvānandībhavati । ko hyevānyātkaḥ prāṇyāt । yadeṣa ākāśa ānando na syāt । eṣa hyevānandayāti’ (tai. u. 2 । 7 । 1) (tai. u. 2 । 7 । 1)saiṣānandasya mīmāꣳsā bhavati’ (tai. u. 2 । 8 । 1) etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5) ānandaṁ brahmaṇo vidvānna bibheti kutaścana’ (tai. u. 2 । 9 । 1) iti ; ānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 1) iti ca । śrutyantare ca vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) iti brahmaṇyevānandaśabdo dṛṣṭaḥ । evamānandaśabdasya bahukṛtvo brahmaṇyabhyāsādānandamaya ātmā brahmeti gamyate । yattūktamannamayādyamukhyātmapravāhapatitatvādānandamayasyāpyamukhyatvamiti, nāsau doṣaḥ, ānandamayasya sarvāntaratvāt । mukhyameva hyātmānamupadidikṣu śāstraṁ lokabuddhimanusarat , annamayaṁ śarīramanātmānamatyantamūḍhānāmātmatvena prasiddhamanūdya mūṣāniṣiktadrutatāmrādipratimāvattato'ntaraṁ tato'ntaramityevaṁ pūrveṇa pūrveṇa samānamuttaramuttaramanātmānamātmeti grāhayat , pratipattisaukaryāpekṣayā sarvāntaraṁ mukhyamānandamayamātmānamupadideśeti śliṣṭataram । yathārundhatīdarśane bahvīṣvapi tārāsvamukhyāsvarundhatīṣu darśitāsu , antyā pradarśyate mukhyaivārundhatī bhavati ; evamihāpyānandamayasya sarvāntaratvānmukhyamātmatvam । yattu brūṣe, priyādīnāṁ śirastvādikalpanānupapannā mukhyasyātmana itiatītānantaropādhijanitā ; na svābhāvikītyadoṣaḥ । śārīratvamapyānandamayasyānnamayādiśarīraparamparayā pradarśyamānatvāt ; na punaḥ sākṣādeva śārīratvaṁ saṁsārivat । tasmādānandamayaḥ para evātmā ॥ 12 ॥
vikāraśabdānneti cenna prācuryāt ॥ 13 ॥
atrāhanānandamayaḥ para ātmā bhavitumarhati ; kasmāt ? vikāraśabdāt ; prakṛtivacanādayamanyaḥ śabdo vikāravacanaḥ samadhigataḥānandamayaḥiti, mayaṭo vikārārthatvāt ; tasmādannamayādiśabdavadvikāraviṣaya evāyamānandamayaśabda iti cet , na ; prācuryārthe'pi mayaṭaḥ smaraṇāt । tatprakṛtavacane mayaṭ’ (pā. sū. 5 । 4 । 2) iti hi pracuratāyāmapi mayaṭ smaryate ; yathāannamayo yajñaḥityannapracura ucyate, evamānandapracuraṁ brahmānandamayamucyate । ānandapracuratvaṁ ca brahmaṇo manuṣyatvādārabhyottarasminnuttarasminsthāne śataguṇa ānanda ityuktvā brahmānandasya niratiśayatvāvadhāraṇāt । tasmātprācuryārthe mayaṭ ॥ 13 ॥
taddhetuvyapadeśācca ॥ 14 ॥
itaśca prācuryārthe mayaṭ ; yasmādānandahetutvaṁ brahmaṇo vyapadiśati śrutiḥ — ‘eṣa hyevānandayātiitiānandayatītyarthaḥ । yo hyanyānānandayati sa pracurānanda iti prasiddhaṁ bhavati ; yathā loke yo'nyeṣāṁ dhanikatvamāpādayati sa pracuradhana iti gamyate, tadvat । tasmātprācuryārthe'pi mayaṭaḥ sambhavādānandamayaḥ para evātmā ॥ 14 ॥
māntravarṇikameva ca gīyate ॥ 15 ॥
itaścānandamayaḥ para evātmā ; yasmāt brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ityupakramya, satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityasminmantre yat brahma prakṛtaṁ satyajñānānantaviśeṣaṇairnirdhāritam , yasmādākāśādikrameṇa sthāvarajaṅgamāni bhūtānyajāyanta, yacca bhūtāni sṛṣṭvā tānyanupraviśya guhāyāmavasthitaṁ sarvāntaram , yasya vijñānāyaanyo'ntara ātmā’ ‘anyo'ntara ātmāiti prakrāntam , tanmāntravarṇikameva brahmeha gīyateanyo'ntara ātmānandamayaḥ’ (tai. u. 2 । 5 । 1) iti । mantrabrāhmaṇayoścaikārthatvaṁ yuktam , avirodhāt । anyathā hi prakṛtahānāprakṛtaprakriye syātām । na nnamayādibhya ivānandamayādanyo'ntara ātmābhidhīyate । etanniṣṭhaiva ca saiṣā bhārgavī vāruṇī vidyā’ (tai. u. 3 । 6 । 1)ānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 1) iti । tasmādānandamayaḥ para evātmā ॥ 15 ॥
netaro'nupapatteḥ ॥ 16 ॥
itaścānandamayaḥ para evātmā, netaraḥ ; itara īśvarādanyaḥ saṁsārī jīva ityarthaḥ । na jīva ānandamayaśabdenābhidhīyate । kasmāt ? anupapatteḥ । ānandamayaṁ hi prakṛtya śrūyateso'kāmayata । bahu syāṁ prajāyeyeti । sa tapo'tapyata । sa tapastaptvā । idaꣳ sarvamasṛjata । yadidaṁ kiñca’ (tai. u. 2 । 6 । 1) iti । tatra prākśarīrādyutpatterabhidhyānam , sṛjyamānānāṁ ca vikārāṇāṁ sraṣṭuravyatirekaḥ, sarvavikārasṛṣṭiśca na parasmādātmano'nyatropapadyate ॥ 16 ॥
bhedavyapadeśācca ॥ 17 ॥
itaśca nānandamayaḥ saṁsārī ; yasmādānandamayādhikāre raso vai saḥ । rasaꣳ hyevāyaṁ labdhvānandī bhavati’ (tai. u. 2 । 7 । 1) iti jīvānandamayau bhedena vyapadiśati । na hi labdhaiva labdhavyo bhavati । kathaṁ tarhiātmānveṣṭavyaḥ’ ‘ātmalābhānna paraṁ vidyateiti śrutismṛtī, yāvatā na labdhaiva labdhavyo bhavatītyuktam ? bāḍhamtathāpyātmano'pracyutātmabhāvasyaiva satastattvānavabodhanimitto mithyaiva dehādiṣvanātmasu ātmatvaniścayo laukiko dṛṣṭaḥ । tena dehādibhūtasyātmano'pi ātmāananviṣṭaḥanveṣṭavyaḥ’, alabdhaḥlabdhavyaḥ’, aśrutaḥśrotavyaḥ’, amataḥmantavyaḥ’, avijñātaḥvijñātavyaḥ’ — ityādibhedavyapadeśa upapadyate । pratiṣidhyata eva tu paramārthataḥ sarvajñātparameśvarādanyo draṣṭā śrotā nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityādinā । parameśvarastu avidyākalpitācchārīrātkarturbhoktuḥ vijñānātmākhyāt anyaḥ ; yathā māyāvinaścarmakhaḍgadharātsūtreṇākāśamadhirohataḥ sa eva māyāvī paramārtharūpo bhūmiṣṭho'nyaḥ ; yathā ghaṭākāśādupādhiparicchinnādanupādhiparicchinna ākāśo'nyaḥ । īdṛśaṁ ca vijñānātmaparamātmabhedamāśrityanetaro'nupapatteḥ’ ‘bhedavyapadeśāccaityuktam ॥17 ॥
kāmācca nānumānāpekṣā ॥ 18 ॥
ānandamayādhikāre ca so'kāmayata bahu syāṁ prajāyeyeti’ (tai. u. 2 । 6 । 1) iti kāmayitṛtvanirdeśāt nānumānikamapi sāṁkhyaparikalpitamacetanaṁ pradhānamānandamayatvena kāraṇatvena apekṣitavyam । īkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) iti nirākṛtamapi pradhānaṁ pūrvasūtrodāhṛtāṁ kāmayitṛtvaśrutimāśritya prasaṅgātpunarnirākriyate gatisāmānyaprapañcanāya ॥ 18 ॥
asminnasya ca tadyogaṁ śāsti ॥ 19 ॥
itaśca na pradhāne jīve vānandamayaśabdaḥ ; yasmādasminnānandamaye prakṛta ātmani, pratibuddhasyāsya jīvasya, tadyogaṁ śāstitadātmanā yogastadyogaḥ, tadbhāvāpattiḥ, muktirityarthaḥtadyogaṁ śāsti śāstramyadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṁ pratiṣṭhāṁ vindate । atha so'bhayaṁ gato bhavati । yadā hyevaiṣa etasminnudaramantaraṁ kurute । atha tasya bhayaṁ bhavati’ (tai. u. 2 । 7 । 1)iti । etaduktaṁ bhavatiyadaitasminnānandamaye'lpamapyantaramatādātmyarūpaṁ paśyati, tadā saṁsārabhayānna nivartate ; yadā tvetasminnānandamaye nirantaraṁ tādātmyena pratitiṣṭhati, tadā saṁsārabhayānnivartata iti । tacca paramātmaparigrahe ghaṭate, na pradhānaparigrahe jīvaparigrahe  । tasmādānandamayaḥ paramātmeti sthitam ॥ 19 ॥
idaṁ tviha vaktavyamsa eṣa puruṣo'nnarasamayaḥ’ (tai. u. 2 । 1 । 1)tasmādvā etasmādannarasamayādanyo'ntara ātmā prāṇamayaḥ’ (tai. u. 2 । 2 । 1)tasmāt anyo'ntara ātmā manomayaḥ’ (tai. u. 2 । 3 । 1)tasmāt anyo'ntara ātmā vijñānamayaḥ’ (tai. u. 2 । 4 । 1) iti ca vikārārthe mayaṭ‍pravāhe sati, ānandamaya evākasmādardhajaratīyanyāyena kathamiva mayaṭaḥ prācuryārthatvaṁ brahmaviṣayatvaṁ cāśrīyata iti । māntravarṇikabrahmādhikārāditi cet , na ; annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ । atrāhayuktamannamayādīnāmabrahmatvam , tasmāttasmādāntarasyāntarasyānyasyānyasyātmana ucyamānatvāt ; ānandamayāttu na kaścidanya āntara ātmocyate ; tenānandamayasya brahmatvam , anyathā prakṛtahānāprakṛtaprakriyāprasaṅgāditi । atrocyateyadyapyannamayādibhya ivānandamayātanyo'ntara ātmāiti na śrūyate, tathāpi nānandamayasya brahmatvam ; yata ānandamayaṁ prakṛtya śrūyatetasya priyameva śiraḥ, modo dakṣiṇaḥ pakṣaḥ, pramoda uttaraḥ pakṣaḥ, ānanda ātmā, brahma pucchaṁ pratiṣṭhā’ (tai. u. 2 । 5 । 1) iti । tatra yadbrahmeha mantravarṇe prakṛtam satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti, tadihabrahma pucchaṁ pratiṣṭhāityucyate । tadvijijñāpayiṣayaivānnamayādaya ānandamayaparyantāḥ pañca kośāḥ kalpyante । tatra kutaḥ prakṛtahānāprakṛtaprakriyāprasaṅgaḥ । nanvānandamayasyāvayavatvenabrahma pucchaṁ pratiṣṭhāityucyate, annamayādīnāmivaidaṁ pucchaṁ pratiṣṭhāityādi ; tatra kathaṁ brahmaṇaḥ svapradhānatvaṁ śakyaṁ vijñātum ? prakṛtatvāditi brūmaḥ । nanvānandamayāvayavatvenāpi brahmaṇi vijñāyamāne na prakṛtatvaṁ hīyate, ānandamayasya brahmatvāditi ; atrocyatetathā sati tadeva brahma ānandamaya ātmā avayavī, tadeva ca brahma pucchaṁ pratiṣṭhā avayava ityasāmañjasyaṁ syāt । anyataraparigrahe tu yuktambrahma pucchaṁ pratiṣṭhāityatraiva brahmanirdeśa āśrayitum , brahmaśabdasaṁyogāt ; nānandamayavākye, brahmaśabdasaṁyogābhāvāditi । api ca brahma pucchaṁ pratiṣṭhetyuktvedamucyatetadapyeṣa śloko bhavati । asanneva sa bhavati । asadbrahmeti veda cet । asti brahmeti cedveda । santamenaṁ tato viduḥ’ (tai. u. 2 । 6 । 1) iti । asmiṁśca śloke'nanukṛṣyānandamayaṁ brahmaṇa eva bhāvābhāvavedanayorguṇadoṣābhidhānādgamyate — ‘brahma pucchaṁ pratiṣṭhāityatra brahmaṇa eva svapradhānatvamiti । na cānandamayasyātmano bhāvābhāvāśaṅkā yuktā, priyamodādiviśiṣṭasyānandamayasya sarvalokaprasiddhatvāt । kathaṁ punaḥ svapradhānaṁ sadbrahma ānandamayasya pucchatvena nirdiśyate — ‘brahma pucchaṁ pratiṣṭhāiti ? naiṣa doṣaḥ । pucchavatpuccham , pratiṣṭhā parāyaṇamekanīḍaṁ laukikasyānandajātasya brahmānandaḥ ityetadanena vivakṣyate, nāvayavatvam ; etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti’ (bṛ. u. 4 । 3 । 32) iti śrutyantarāt । api nandamayasya brahmatve priyādyavayavatvena saviśeṣaṁ brahmābhyupagantavyam ; nirviśeṣaṁ tu brahma vākyaśeṣe śrūyate, vāṅmanasayoragocaratvābhidhānātyato vāco nivartante । aprāpya manasā saha । ānandaṁ brahmaṇo vidvān । na bibheti kutaścana’ (tai. u. 2 । 9 । 1) iti । api nandapracura ityukte duḥkhāstitvamapi gamyate ; prācuryasya loke pratiyogyalpatvāpekṣatvāt । tathā ca sati yatra nānyatpaśyati, nānyacchṛṇoti, nānyadvijānāti, sa bhūmā’ (chā. u. 7 । 24 । 1) iti bhūmni brahmaṇi tadvyatiriktābhāvaśrutiruparudhyeta । pratiśarīraṁ ca priyādibhedādānandamayasya bhinnatvam ; brahma tu na pratiśarīraṁ bhidyate, satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityānantyaśruteḥ eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. u. 6 । 11) iti ca śrutyantarāt । na cānandamayasyābhyāsaḥ śrūyate । prātipadikārthamātrameva hi sarvatrābhyasyateraso vai saḥ । rasaꣳ hyevāyaṁ labdhvānandī bhavati । ko hyevānyātkaḥ prāṇyāt । yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) (tai. u. 2 । 7 । 1)saiṣānandasya mīmāꣳsā bhavati’ (tai. u. 2 । 8 । 1)ānandaṁ brahmaṇo vidvānna bibheti kutaścaneti’ (tai. u. 2 । 9 । 1) ānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 1) iti ca । yadi nandamayaśabdasya brahmaviṣayatvaṁ niścitaṁ bhavet , tata uttareṣvānandamātraprayogeṣvapyānandamayābhyāsaḥ kalpyeta ; na tvānandamayasya brahmatvamasti, priyaśirastvādibhirhetubhirityavocāma ; tasmācchrutyantare vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) ityānandaprātipadikasya brahmaṇi prayogadarśanāt , yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) iti brahmaviṣayaḥ prayogo na tvānandamayābhyāsa ityavagantavyam । yastvayaṁ mayaḍantasyaivānandamayaśabdasyābhyāsaḥ etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5) iti, na tasya brahmaviṣayatvamasti ; vikārātmanāmevānnamayādīnāmanātmanāmupasaṅkramitavyānāṁ pravāhe paṭhitatvāt । nanvānandamayasyopasaṅkramitavyasyānnamayādivadabrahmatve sati naiva viduṣo brahmaprāptiḥ phalaṁ nirdiṣṭaṁ bhavet । naiṣa doṣaḥ, ānandamayopasaṅkramaṇanirdeśenaiva viduṣaḥ pucchapratiṣṭhābhūtabrahmaprāpteḥ phalasya nirdiṣṭatvāt , ‘tadapyeṣa śloko bhavati’ ‘yato vāco nivartanteityādinā ca prapañcyamānatvāt । tvānandamayasannidhāne so'kāmayata bahu syāṁ prajāyeyeti’ (tai. u. 2 । 6 । 1) itīyaṁ śrutirudāhṛtā, brahma pucchaṁ pratiṣṭhāityanena sannihitatareṇa brahmaṇā sambadhyamānā nānandamayasya brahmatāṁ pratibodhayati । tadapekṣatvāccottarasya granthasya raso vai saḥ’ (tai. u. 2 । 7 । 1) ityādernānandamayaviṣayatā । nanuso'kāmayataiti brahmaṇi puṁliṅganirdeśo nopapadyate । nāyaṁ doṣaḥ, ‘tasmādvā etasmādātmana ākāśaḥ sambhūtaḥityatra puṁliṅgenāpyātmaśabdena brahmaṇaḥ prakṛtatvāt । yattu bhārgavī vāruṇī vidyāānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 1) iti, tasyāṁ mayaḍaśravaṇātpriyaśirastvādyaśravaṇācca yuktamānandasya brahmatvam । tasmādaṇumātramapi viśeṣamanāśritya na svata eva priyaśirastvādi brahmaṇa upapadyate । na ceha saviśeṣaṁ brahma pratipipādayiṣitam , vāṅmanasagocarātikramaśruteḥ । tasmādannamayādiṣvivānandamaye'pi vikārārtha eva mayaṭ vijñeyaḥ, na prācuryārthaḥ
sūtrāṇi tvevaṁ vyākhyeyāni — ‘brahma pucchaṁ pratiṣṭhāityatra kimānandamayāvayavatvena brahma vivakṣyate, uta svapradhānatveneti । pucchaśabdādavayavatveneti prāpte, ucyateānandamayo'bhyāsātānandamaya ātmā ityatrabrahma pucchaṁ pratiṣṭhāiti svapradhānameva brahmopadiśyate ; abhyāsātasanneva sa bhavatiityasminnigamanaśloke brahmaṇa eva kevalasyābhyasyamānatvāt । vikāraśabdānneti cenna prācuryātvikāraśabdenāvayavaśabdo'bhipretaḥ ; pucchamityavayavaśabdānna svapradhānatvaṁ brahmaṇa iti yaduktam , tasya parihāro vaktavyaḥ ; atrocyatenāyaṁ doṣaḥ, prācuryādapyavayavaśabdopapatteḥ ; prācuryaṁ prāyāpattiḥ, avayavaprāye vacanamityarthaḥ ; annamayādīnāṁ hi śiraādiṣu pucchānteṣvavayaveṣūkteṣvānandamayasyāpi śiraādīnyavayavāntarāṇyuktvā avayavaprāyāpattyābrahma pucchaṁ pratiṣṭhāityāha, nāvayavavivakṣayā ; yatkāraṇamabhyāsātiti svapradhānatvaṁ brahmaṇaḥ samarthitam । taddhetuvyapadeśāccasarvasya hi vikārajātasya sānandamayasya kāraṇatvena brahma vyapadiśyateidaꣳ sarvamasṛjata, yadidaṁ kiñca’ (tai. u. 2 । 6 । 1) iti । na ca kāraṇaṁ sadbrahma svavikārasyānandamayasya mukhyayā vṛttyāvayava upapadyate । aparāṇyapi sūtrāṇi yathāsambhavaṁ pucchavākyanirdiṣṭasyaiva brahmaṇa upapādakāni draṣṭavyāni ॥12 – 19 ॥
antastaddharmopadeśāt ॥ 20 ॥
idamāmnāyateatha ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa ā praṇakhātsarva eva suvarṇaḥ’ (chā. u. 1 । 6 । 6)tasya yathā kapyāsaṁ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṁ veda’ (chā. u. 1 । 6 । 7)‘... ityadhidaivatam’ (chā. u. 1 । 6 । 8) athādhyātmam ...’ (chā. u. 1 । 7 । 1) atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate’ (chā. u. 1 । 7 । 5) ityādi । tatra saṁśayaḥkiṁ vidyākarmātiśayavaśātprāptotkarṣaḥ kaścitsaṁsārī sūryamaṇḍale cakṣuṣi copāsyatvena śrūyate, kiṁ nityasiddhaḥ parameśvara iti । kiṁ tāvatprāptam ? saṁsārīti । kutaḥ ? rūpavattvaśravaṇāt । ādityapuruṣe tāvathiraṇyaśmaśruḥityādi rūpamudāhṛtam ; akṣipuruṣe'pi tadevātideśena prāpyatetasyaitasya tadeva rūpaṁ yadamuṣya rūpamiti । na ca parameśvarasya rūpavattvaṁ yuktam , aśabdamasparśamarūpamavyayam’ (ka. u. 1 । 3 । 15) iti śruteḥ ; ādhāraśravaṇācca — ‘ya eṣo'ntarāditye ya eṣo'ntarakṣiṇiiti । na hyanādhārasya svamahimapratiṣṭhasya sarvavyāpinaḥ parameśvarasyādhāra upadiśyeta । sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni’ (chā. u. 7 । 24 । 1) iti ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) iti ca śrutī bhavataḥ । aiśvaryamaryādāśruteścasa eṣa ye cāmuṣmātparāñco lokāsteṣāṁ ceṣṭe devakāmānāṁ ca’ (chā. u. 1 । 6 । 8) ityādityapuruṣasya aiśvaryamaryādā ; sa eṣa ye caitasmādarvāñco lokāsteṣāṁ ceṣṭe manuṣyakāmānāṁ ca’ (chā. u. 1 । 7 । 6) ityakṣipuruṣasya । na ca parameśvarasya maryādāvadaiśvaryaṁ yuktam ; eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṁ lokānāmasaṁbhedāya’ (bṛ. u. 4 । 4 । 22) ityaviśeṣaśruteḥ । tasmānnākṣyādityayorantaḥ parameśvara ityevaṁ prāpte brūmaḥ
antastaddharmopadeśāt iti । ‘ya eṣo'ntarāditye’ ‘ya eṣo'ntarakṣiṇiiti ca śrūyamāṇaḥ puruṣaḥ parameśvara eva, na saṁsārī । kutaḥ ? taddharmopadeśāt । tasya hi parameśvarasya dharmā ihopadiṣṭāḥ । tadyathā — ‘tasyoditi nāmaiti śrāvayitvā tasyādityapuruṣasya nāmasa eṣa sarvebhyaḥ pāpmabhya uditaḥiti sarvapāpmāpagamena nirvakti । tadeva ca kṛtanirvacanaṁ nāmākṣipuruṣasyāpyatidiśati — ‘yannāma tannāmaiti । sarvapāpmāpagamaśca paramātmana eva śrūyateya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityādau । tathā cākṣuṣe puruṣesaiva ṛk tatsāma tadukthaṁ tadyajustadbrahmaiti ṛksāmādyātmakatāṁ nirdhārayati । ca parameśvarasyopapadyate, sarvakāraṇatvātsarvātmakatvopapatteḥ । pṛthivyagnyādyātmake cādhidaivatamṛksāme, vākprāṇādyātmake cādhyātmamanukramyāha — ‘tasyarkca sāma ca geṣṇauityadhidaivatam । tathādhyātmamapi — ‘yāvamuṣya geṣṇau tau geṣṇauiti । tacca sarvātmakatve satyevopapadyate । tadya ime vīṇāyāṁ gāyantyetaṁ te gāyanti tasmātte dhanasanayaḥ’ (chā. u. 1 । 7 । 6) iti ca laukikeṣvapi gāneṣvasyaiva gīyamānatvaṁ darśayati । tacca parameśvaraparigraha eva ghaṭateyadyadvibhūtimatsattvaṁ śrīmadūrjitameva  । tattadevāvagaccha tvaṁ mama tejoṁśasambhavam’ (bha. gī. 10 । 41) iti bhagavadgītādarśanāt । lokakāmeśitṛtvamapi niraṅkuśaṁ śrūyamāṇaṁ parameśvaraṁ gamayati । yattūktaṁ hiraṇyaśmaśrutvādirūpavattvaśravaṇaṁ parameśvare nopapadyata iti, atra brūmaḥsyātparameśvarasyāpīcchāvaśānmāyāmayaṁ rūpaṁ sādhakānugrahārtham , ‘māyā hyeṣā mayā sṛṣṭā yanmāṁ paśyasi nārada । sarvabhūtaguṇairyuktaṁ maivaṁ māṁ jñātumarhasiiti smaraṇāt । api ca, yatra tu nirastasarvaviśeṣaṁ pārameśvaraṁ rūpamupadiśyate, bhavati tatra śāstram aśabdamasparśamarūpamavyayam’ (ka. u. 1 । 3 । 15) ityādi । sarvakāraṇatvāttu vikāradharmairapi kaiścidviśiṣṭaḥ parameśvara upāsyatvena nirdiśyatesarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ’ (chā. u. 3 । 14 । 2) ityādinā । tathā hiraṇyaśmaśrutvādinirdeśo'pi bhaviṣyati । yadapyādhāraśravaṇānna parameśvara iti, atrocyatesvamahimapratiṣṭhasyāpyādhāraviśeṣopadeśa upāsanārtho bhaviṣyati ; sarvagatatvādbrahmaṇo vyomavatsarvāntaratvopapatteḥ । aiśvaryamaryādāśravaṇamapyadhyātmādhidaivatavibhāgāpekṣamupāsanārthameva । tasmātparameśvara evākṣyādityayorantarupadiśyate ॥ 20 ॥
bhedavyapadeśāccānyaḥ ॥ 21 ॥
asti cādityādiśarīrābhimānibhyo jīvebhyo'nya īśvaro'ntaryāmīya āditye tiṣṭhannādityādantaro yadityo na veda yasyādityaḥ śarīraṁ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 9) iti śrutyantare bhedavyapadeśāt । tatra hiādityādantaro yamādityo na vedaiti vediturādityādvijñānātmano'nyo'ntaryāmī spaṣṭaṁ nirdiśyate । sa evehāpyantarāditye puruṣo bhavitumarhati, śrutisāmānyāt । tasmātparameśvara evehopadiśyata iti siddham ॥ 21 ॥
ākāśastalliṅgāt ॥ 22 ॥
idamananti asya lokasya gatirityākāśa iti hovāca sarvāṇi ha imāni bhūtānyākāśādeva samutpadyanta ākāśaṁ pratyastaṁ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam’ (chā. u. 1 । 9 । 1) iti । tatra saṁśayaḥkimākāśaśabdena paraṁ brahmābhidhīyate, uta bhūtākāśamiti । kutaḥ saṁśayaḥ ? ubhayatra prayogadarśanāt । bhūtaviśeṣe tāvatsuprasiddho lokavedayorākāśaśabdaḥ । brahmaṇyapi kvacitprayujyamāno dṛśyate, yatra vākyaśeṣavaśādasādhāraṇaguṇaśravaṇādvā nirdhāritaṁ brahma bhavatiyathā yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) iti ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti caivamādau । ataḥ saṁśayaḥ । kiṁ punaratra yuktam ? bhūtākāśamiti । kutaḥ ? taddhi prasiddhatareṇa prayogeṇa śīghraṁ buddhimārohati । na cāyamākāśaśabda ubhayoḥ sādhāraṇaḥ śakyo vijñātum , anekārthatvaprasaṅgāt । tasmādbrahmaṇi gauṇa eva ākāśaśabdo bhavitumarhati । vibhutvādibhirhi bahubhirdharmaiḥ sadṛśamākāśena brahma bhavati । na ca mukhyasambhave gauṇo'rtho grahaṇamarhati । sambhavati ceha mukhyasyaivākāśasya grahaṇam । nanu bhūtākāśaparigrahe vākyaśeṣo nopapadyate — ‘sarvāṇi ha imāni bhūtānyākāśādeva samutpadyanteityādiḥ ; naiṣa doṣaḥ, bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvopapatteḥ । vijñāyate hitasmādvā etasmādātmana ākāśaḥ sambhūta ākāśādvāyurvāyoragniḥ’ (tai. u. 2 । 1 । 1) ityādi । jyāyastvaparāyaṇatve api bhūtāntarāpekṣayopapadyete bhūtākāśasyāpi । tasmādākāśaśabdena bhūtākāśasya grahaṇamityevaṁ prāpte brūmaḥ
ākāśastalliṅgāt । ākāśaśabdeneha brahmaṇo grahaṇaṁ yuktam । kutaḥ ? talliṅgāt । parasya hi brahmaṇa idaṁ liṅgam — ‘sarvāṇi ha imāni bhūtānyākāśādeva samutpadyanteiti । parasmāddhi brahmaṇo bhūtānāmutpattiriti vedānteṣu maryādā । nanu bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvaṁ darśitam । satyaṁ darśitam । tathāpi mūlakāraṇasya brahmaṇo'parigrahāt , ākāśādevetyavadhāraṇaṁ sarvāṇīti ca bhūtaviśeṣaṇaṁ nānukūlaṁ syāt । tathāākāśaṁ pratyastaṁ yantiiti brahmaliṅgam , ‘ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇamiti ca jyāyastvaparāyaṇatve । jyāyastvaṁ hyanāpekṣikaṁ paramātmanyevaikasminnāmnātamjyāyānpṛthivyā jyāyānantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ’ (chā. u. 3 । 14 । 3) iti । tathā parāyaṇatvamapi paramakāraṇatvātparamātmanyeva upapannataraṁ bhavati । śrutiścavijñānamānandaṁ brahma rātirdātuḥ parāyaṇam’ (bṛ. u. 3 । 9 । 28) iti । api ntavattvadoṣeṇa śālāvatyasya pakṣaṁ ninditvā, anantaṁ kiñcidvaktukāmena jaivalinākāśaḥ parigṛhītaḥ ; taṁ kāśamudgīthe sampādyopasaṁharatisa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ’ (chā. u. 1 । 9 । 2) iti । taccānantyaṁ brahmaliṅgam । yatpunaruktaṁ bhūtākāśaṁ prasiddhibalena prathamataraṁ pratīyata iti, atra brūmaḥprathamataraṁ pratītamapi sadvākyaśeṣagatānbrahmaguṇāndṛṣṭvā na parigṛhyate । darśitaśca brahmaṇyapyākāśaśabdaḥ ākāśo vai nāma nāmarūpayornirvahitā’ (chā. u. 8 । 14 । 1) ityādau । tathākāśaparyāyavācināmapi brahmaṇi prayogo dṛśyateṛco akṣare parame vyoman yasmindevā adhi viśve niṣeduḥ’ (ṛ. saṁ. 1 । 164 । 39) saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā’ (tai. u. 3 । 6 । 1) kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 4) khaṁ purāṇam’ (bṛ. u. 5 । 1 । 1) iti caivamādau । kyopakrame'pi vartamānasyākāśaśabdasya vākyaśeṣavaśādyuktā brahmaviṣayatvāvadhāraṇā । ‘agniradhīte'nuvākamiti hi vākyopakramagato'pyagniśabdo māṇavakaviṣayo dṛśyate । tasmākāśaśabdaṁ brahmeti siddham ॥ 22 ॥
ata eva prāṇaḥ ॥ 23 ॥
udgīthe — ‘prastotaryā devatā prastāvamanvāyattāityupakramya śrūyatekatamā devateti’ (chā. u. 1 । 11 । 4), prāṇa iti hovāca, sarvāṇi ha imāni bhūtāni prāṇamevābhisaṁviśanti, prāṇamabhyujjihate, saiṣā devatā prastāvamanvāyattā’ (chā. u. 1 । 11 । 5) iti । tatra saṁśayanirṇayau pūrvavadeva draṣṭavyau । prāṇabandhanaṁ hi somya manaḥ’ (chā. u. 6 । 8 । 2) prāṇasya prāṇam’ (bṛ. u. 4 । 4 । 18) iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate ; vāyuvikāre tu prasiddhataro lokavedayoḥ ; ata iha prāṇaśabdena katarasyopādānaṁ yuktamiti bhavati saṁśayaḥ । kiṁ punaratra yuktam ? vāyuvikārasya pañcavṛtteḥ prāṇasyopādānaṁ yuktam । tatra hi prasiddhataraḥ prāṇaśabda ityavocāma । nanu pūrvavadihāpi talliṅgādbrahmaṇa eva grahaṇaṁ yuktam । ihāpi hi vākyaśeṣe bhūtānāṁ saṁveśanodgamanaṁ pārameśvaraṁ karma pratīyate । na, mukhye'pi prāṇe bhūtasaṁveśanodgamanasya darśanāt । evaṁ hyāmnāyateyadā vai puruṣaḥ svapiti prāṇaṁ tarhi vāgapyeti prāṇaṁ cakṣuḥ prāṇaṁ śrotraṁ prāṇaṁ manaḥ, sa yadā prabudhyate prāṇādevādhi punarjāyante’ (śa. brā. 10 । 3 । 3 । 6) iti । pratyakṣaṁ caitatsvāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante, prabodhakāle ca punaḥ prādurbhavantīti । indriyasāratvācca bhūtānāmaviruddho mukhye prāṇe'pi bhūtasaṁveśanodgamanavādī vākyaśeṣaḥ । api dityo'nnaṁ codgīthapratihārayordevate prastāvadevatāyāḥ prāṇasyānantaraṁ nirdiśyete ; na ca tayorbrahmatvamasti ; tatsāmānyācca prāṇasyāpi na brahmatvamityevaṁ prāpte sūtrakāra āha
ata eva prāṇaḥ iti । talliṅgāditi pūrvasūtre nirdiṣṭam । ata eva talliṅgātprāṇaśabdamapi paraṁ brahma bhavitumarhati । prāṇasyāpi hi brahmaliṅgasambandhaḥ śrūyatesarvāṇi ha imāni bhūtāni prāṇamevābhisaṁviśanti prāṇamabhyujjihate’ (chā. u. 1 । 11 । 5) iti । prāṇanimittau sarveṣāṁ bhūtānāmutpattipralayāvucyamānau prāṇasya brahmatāṁ gamayataḥ । nanūktaṁ mukhyaprāṇaparigrahe'pi saṁveśanodgamanadarśanamaviruddham , svāpaprabodhayordarśanāditi । atrocyatesvāpaprabodhayorindriyāṇāmeva kevalānāṁ prāṇāśrayaṁ saṁveśanodgamanaṁ dṛśyate, na sarveṣāṁ bhūtānām ; iha tu sendriyāṇāṁ saśarīrāṇāṁ ca jīvāviṣṭānāṁ bhūtānām , ‘sarvāṇi ha imāni bhūtāniiti śruteḥ । yadāpi bhūtaśrutirmahābhūtaviṣayā parigṛhyate, tadāpi brahmaliṅgatvamaviruddham । nanu sahāpi viṣayairindriyāṇāṁ svāpaprabodhayoḥ prāṇe'pyayaṁ prāṇācca prabhavaṁ śṛṇumaḥyadā suptaḥ svapnaṁ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṁ vāksarvairnāmabhiḥ sahāpyeti’ (kau. u. 3 । 3) iti । tatrāpi talliṅgātprāṇaśabdaṁ brahmaiva । yatpunaruktamannādityasannidhānātprāṇasyābrahmatvamiti, tadayuktam ; vākyaśeṣabalena prāṇaśabdasya brahmaviṣayatāyāṁ pratīyamānāyāṁ sannidhānasyākiñcitkaratvāt । yatpunaḥ prāṇaśabdasya pañcavṛttau prasiddhataratvam , tadākāśaśabdasyeva pratividheyam । tasmātsiddhaṁ prastāvadevatāyāḥ prāṇasya brahmatvam
atra kecidudāharanti — ‘prāṇasya prāṇam’ ‘prāṇabandhanaṁ hi somya manaḥiti ca । tadayuktam ; śabdabhedātprakaraṇācca saṁśayānupapatteḥ । yathā pituḥ piteti prayoge, anyaḥ pitā ṣaṣṭhīnirdiṣṭāt prathamānirdiṣṭaḥ, pituḥ pitā iti gamyate ; tadvatprāṇasya prāṇamiti śabdabhedātprasiddhātprāṇāt anyaḥ prāṇasya prāṇa iti niścīyate । na hi sa eva tasyeti bhedanirdeśārho bhavati । yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatra prakaraṇī nirdiṣṭa iti gamyate ; yathā jyotiṣṭomādhikārevasante vasante jyotiṣā yajetaityatra jyotiḥśabdo jyotiṣṭomaviṣayo bhavati, tathā parasya brahmaṇaḥ prakaraṇeprāṇabandhanaṁ hi somya manaḥiti śrutaḥ prāṇaśabdo vāyuvikāramātraṁ kathamavagamayet । ataḥ saṁśayāviṣayatvānnaitadudāharaṇaṁ yuktam । prastāvadevatāyāṁ tu prāṇe saṁśayapūrvapakṣanirṇayā upapāditāḥ ॥ 23 ॥
jyotiścaraṇābhidhānāt ॥ 24 ॥
idamanantiatha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṁ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ’ (chā. u. 3 । 13 । 7) iti । tatra saṁśayaḥkimiha jyotiḥśabdenādityādikaṁ jyotirabhidhīyate, kiṁ para ātmā iti । arthāntaraviṣayasyāpi prāṇaśabdasya talliṅgādbrahmaviṣayatvamuktam । iha tu talliṅgamevāsti nāstīti vicāryate । kiṁ tāvatprāptam ? ādityādikameva jyotiḥśabdena parigṛhyata iti । kutaḥ ? prasiddheḥ । tamo jyotiriti hīmau śabdau parasparapratidvandviviṣayau prasiddhau । cakṣurvṛtternirodhakaṁ śārvarādikaṁ tama ucyate । tasyā evānugrāhakamādityādikaṁ jyotiḥ । tathādīpyateitīyamapi śrutirādityādiviṣayā prasiddhā । na hi rūpādihīnaṁ brahma dīpyata iti mukhyāṁ śrutimarhati । dyumaryādatvaśruteśca । na hi carācarabījasya brahmaṇaḥ sarvātmakasya dyaurmaryādā yuktā ; kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt । ‘paro divo jyotiḥiti ca brāhmaṇam । nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāddyumaryādāvattvamasamañjasam । astu tarhyatrivṛtkṛtaṁ tejaḥ prathamajam । na, atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi । idameva prayojanaṁ yadupāsyatvamiti cet , na ; prayojanāntaraprayuktasyaivādityāderupāsyatvadarśanāt , tāsāṁ trivṛtaṁ trivṛtamekaikāṁ karavāṇi’ (chā. u. 6 । 3 । 3) iti cāviśeṣaśruteḥ । na trivṛtkṛtasyāpi tejaso dyumaryādatvaṁ prasiddham । astu tarhi trivṛtkṛtameva tattejo jyotiḥśabdam । nanūktamarvāgapi divo'vagamyate'gnyādikaṁ jyotiriti ; naiṣa doṣaḥ ; sarvatrāpi gamyamānasya jyotiṣaḥparo divaḥityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate । na tu niṣpradeśasyāpi brahmaṇaḥ pradeśaviśeṣakalpanā bhāginī । ‘sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣuiti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām । idaṁ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ’ (chā. u. 3 । 13 । 7) iti ca kaukṣeye jyotiṣi paraṁ jyotiradhyasyamānaṁ dṛśyate । sārūpyanimittāścādhyāsā bhavantiyathā tasya bhūriti śira ekaṁ hi śira ekametadakṣaram’ (bṛ. u. 5 । 5 । 3) iti । kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvam । tasyaiṣā dṛṣṭiḥ’ (chā. u. 3 । 13 । 8)tasyaiṣā śrutiḥiti cauṣṇyaghoṣaviśiṣṭatvasya śravaṇāt । ‘tadetaddṛṣṭaṁ ca śrutaṁ cetyupāsītaiti ca śruteḥ । cakṣuṣyaḥ śruto bhavati ya evaṁ veda’ (chā. u. 3 । 13 । 8) iti cālpaphalaśravaṇādabrahmatvam । mahate hi phalāya brahmopāsanamiṣyate । na cānyadapi kiñcitsvavākye prāṇākāśavajjyotiṣo'sti brahmaliṅgam । na ca pūrvasminnapi vākye brahma nirdiṣṭamasti, ‘gāyatrī idaꣳ sarvaṁ bhūtamiti cchandonirdeśāt । athāpi kathañcitpūrvasminvākye brahma nirdiṣṭaṁ syāt , evamapi na tasyeha pratyabhijñānamasti । tatra hi tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6)(chā. u. 3 । 12 । 6) iti dyauradhikaraṇatvena śrūyate ; atra punaḥparo divo jyotiḥiti dyaurmaryādātvena । tasmātprākṛtaṁ jyotiriha grāhyamityevaṁ prāpte brūmaḥ
jyotiriha brahma grāhyam । kutaḥ ? caraṇābhidhānāt , bhidhānādityarthaḥ । pūrvasminhi vākye catuṣpādbrahma nirdiṣṭamtāvānasya mahimā tato jyāyāꣳśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) ityanena mantreṇa । tatra yaccatuṣpado brahmaṇastripādamṛtaṁ dyusambandhirūpaṁ nirdiṣṭam , tadeveha dyusambandhānnirdiṣṭamiti pratyabhijñāyate । tatparityajya prākṛtaṁ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyeyātām । na kevalaṁ jyotirvākya eva brahmānuvṛttiḥ ; parasyāmapi śāṇḍilyavidyāyāmanuvartiṣyate brahma । tasmādiha jyetiriti brahma pratipattavyam । yattūktam — ‘jyotirdīpyateiti caitau śabdau kārye jyotiṣi prasiddhāviti, nāyaṁ doṣaḥ ; prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt , dīpyamānakāryajyotirupalakṣite brahmaṇyapi prayogasambhavāt ; yena sūryastapati tejaseddhaḥ’ (tai. brā. 3 । 12 । 9 । 7) iti ca mantravarṇāt । yadvā, nāyaṁ jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate, anyatrāpi prayogadarśanātvācaivāyaṁ jyotiṣāste’ (bṛ. u. 4 । 3 । 5) mano jyotirjuṣatām’ (tai. brā. 1 । 6 । 3 । 3) iti ca । tasmādyadyatkasyacidavabhāsakaṁ tattajjyotiḥśabdenābhidhīyate । tathā sati brahmaṇo'pi caitanyarūpasya samastajagadavabhāsahetutvādupapanno jyotiḥśabdaḥ । tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti’ (ka. u. 2 । 2 । 15) taddevā jyotiṣāṁ jyotirāyurhopāsate'mṛtam’ (bṛ. u. 4 । 4 । 16) ityādiśrutibhyaśca । yadapyuktaṁ dyumaryādatvaṁ sarvagatasya brahmaṇo nopapadyata iti, atrocyatesarvagatasyāpi brahmaṇa upāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate । nanūktaṁ niṣpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti ; nāyaṁ doṣaḥ, niṣpradeśasyāpi brahmaṇa upādhiviśeṣasambandhātpradeśaviśeṣakalpanopapatteḥ । tathā hiāditye, cakṣuṣi, hṛdaye iti pradeśaviśeṣasambandhīni brahmaṇaḥ upāsanāni śrūyante । etenaviśvataḥ pṛṣṭheṣuityādhārabahutvamupapāditam । yadapyetaduktam auṣṇyaghoṣānumite kaukṣeye kārye jyotiṣyadhyasyamānatvātparamapi divaḥ kāryajyotireveti, tadapyayuktam ; parasyāpi brahmaṇo nāmādipratīkatvavatkaukṣeyajyotiṣpratīkatvopapatteḥ । ‘dṛṣṭaṁ ca śrutaṁ cetyupāsītaiti tu pratīkadvārakaṁ dṛṣṭatvaṁ śrutatvaṁ ca bhaviṣyati । yadapyuktamalpaphalaśravaṇāt na brahmeti, tadapyanupapannam ; na hi iyate phalāya brahmāśrayaṇīyam , iyate na iti niyame heturasti । yatra hi nirastasarvaviśeṣasambandhaṁ paraṁ brahmātmatvenopadiśyate, tatraikarūpameva phalaṁ mokṣa ityavagamyate । yatra tu guṇaviśeṣasambandhaṁ pratīkaviśeṣasambandhaṁ brahmopadiśyate, tatra saṁsāragocarāṇyevoccāvacāni phalāni dṛśyanteannādo vasudāno vindate vasu ya evaṁ veda’ (bṛ. u. 4 । 4 । 24) ityādyāsu śrutiṣu । yadyapi na svavākye kiñcijjyotiṣo brahmaliṅgamasti, tathāpi pūrvasminvākye dṛśyamānaṁ grahītavyaṁ bhavati । taduktaṁ sūtrakāreṇajyotiścaraṇābhidhānāditi । kathaṁ punarvākyāntaragatena brahmasannidhānena jyotiḥśrutiḥ svaviṣayāt śakyā pracyāvayitum ? naiṣa doṣaḥ, ‘atha yadataḥ paro divo jyotiḥiti prathamatarapaṭhitena yacchabdena sarvanāmnā dyusambandhātpratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmarthyena parāmṛṣṭe satyarthājjyotiḥśabdasyāpi brahmaviṣayatvopapatteḥ । tasmādiha jyotiriti brahma pratipattavyam ॥ 24 ॥
chandobhidhānānneti cenna tathā cetorpaṇanigadāttathāhi darśanam ॥25॥
atha yaduktaṁ pūrvasminnapi vākye na brahmābhihitamasti, gāyatrī idaꣳ sarvaṁ bhūtaṁ yadidaṁ kiñca’ (chā. u. 3 । 12 । 1) iti gāyatryākhyasya cchandaso'bhihitatvāditi ; tatparihartavyam । kathaṁ punaśchandobhidhānānna brahmābhihitamiti śakyate vaktum ? yāvatātāvānasya mahimāityetasyāmṛci catuṣpādbrahma darśitam । naitadasti । ‘gāyatrī idaꣳ sarvamiti gāyatrīmupakramya, tāmeva bhūtapṛthivīśarīrahṛdayavākprāṇaprabhedairvyākhyāya, saiṣā catuṣpadā ṣaḍvidhā gāyatrī tadetadṛcābhyanūktaṁ’ (chā. u. 3 । 12 । 5) tāvānasya mahimā’ (chā. u. 3 । 12 । 6) iti tasyāmeva vyākhyātarūpāyāṁ gāyatryāmudāhṛto mantraḥ kathamakasmādbrahma catuṣpādabhidadhyāt । yo'pi tatra yadvai tadbrahma’ (chā. u. 3 । 12 । 7) iti brahmaśabdaḥ, so'pi cchandasaḥ prakṛtatvācchandoviṣaya eva । ya etāmevaṁ brahmopaniṣadaṁ veda’ (chā. u. 3 । 11 । 3) ityatra hi vedopaniṣadamiti vyācakṣate । tasmācchandobhidhānānna brahmaṇaḥ prakṛtatvamiti cet , naiṣa doṣaḥ । tathā cetorpaṇanigadāttathā gāyatryākhyacchandodvāreṇa, tadanugate brahmaṇi cetaso'rpaṇaṁ cittasamādhānam anena brāhmaṇavākyena nigadyate — ‘gāyatrī idaꣳ sarvamiti । na hyakṣarasanniveśamātrāyā gāyatryāḥ sarvātmakatvaṁ sambhavati । tasmādyadgāyatryākhyavikāre'nugataṁ jagatkāraṇaṁ brahma nirdiṣṭam , tadiha sarvamityucyate, yathā sarvaṁ khalvidaṁ brahma’ (chā. u. 3 । 14 । 1) iti । kāryaṁ ca kāraṇādavyatiriktamiti vakṣyāmaḥtadananyatvamārambhaṇaśabdādibhyaḥ’ (bra. sū. 2 । 1 । 14) ityatra । tathānyatrāpi vikāradvāreṇa brahmaṇa upāsanaṁ dṛśyateetaṁ hyeva bahvṛcā mahatyukthe mīmāṁsanta etamagnāvadhvaryava evaṁ mahāvrate cchandogāḥ’ (ai. ā. 3 । 2 । 3 । 12) iti । tasmādasti cchandobhidhāne'pi pūrvasminvākye catuṣpādbrahma nirdiṣṭam । tadeva jyotirvākye'pi parāmṛśyata upāsanāntaravidhānāya । apara āhasākṣādeva gāyatrīśabdena brahma pratipādyate, saṁkhyāsāmānyāt । yathā gāyatrī catuṣpadā ṣaḍakṣaraiḥ pādaiḥ, tathā brahma catuṣpāt । tathānyatrāpi cchandobhidhāyī śabdo'rthāntare saṁkhyāsāmānyātprayujyamāno dṛśyate । tadyathā — ‘te ete pañcānye pañcānye daśa santastatkṛtamityupakramyāhasaiṣā virāḍannādīiti । asminpakṣe brahmaivābhihitamiti na cchandobhidhānam । sarvathāpyasti pūrvasminvākye prakṛtaṁ brahma iti ॥ 25 ॥
bhūtādipādavyapadeśopapatteścaivam ॥ 26 ॥
itaścaivamabhyupagantavyamasti pūrvasminvākye prakṛtaṁ brahmeti ; yato bhūtādīnpādānvyapadiśati śrutiḥ । bhūtapṛthivīśarīrahṛdayāni hi nirdiśyāhasaiṣā catuṣpadā ṣaḍvidhā gāyatrī’ (chā. u. 3 । 12 । 5) iti । na hi brahmānāśrayaṇe kevalasya cchandaso bhūtādayaḥ pādā upapadyante । api ca brahmānāśrayaṇe neyamṛk sambadhyeta — ‘tāvānasya mahimāiti । anayā hi ṛcā svarasena brahmaivābhidhīyate, pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) iti sarvātmatvopapatteḥ । puruṣasūkte'pīyamṛk brahmaparatayaiva samāmnāyate । smṛtiśca brahmaṇa evaṁrūpatāṁ darśayativiṣṭabhyāhamidaṁ kṛtsnamekāṁśena sthito jagat’ (bha. gī. 10 । 42) iti । yadvai tadbrahma’ (chā. u. 3 । 12 । 7) iti ca nirdeśa evaṁ sati mukhyārtha upapadyate । te ete pañca brahmapuruṣāḥ’ (chā. u. 3 । 13 । 6) iti ca hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasambandhitāyāṁ vivakṣitāyāṁ sambhavati । tasmādasti pūrvasminvākye brahma prakṛtam । tadeva brahma jyotirvākye dyusambandhātpratyabhijñāyamānaṁ parāmṛśyata iti sthitam ॥ 26 ॥
upadeśabhedānneti cennobhayasminnapyavirodhāt ॥ 27 ॥
yadapyetaduktampūrvatratripādasyāmṛtaṁ diviiti saptamyā dyauḥ ādhāratvenopadiṣṭā ; iha punaḥatha yadataḥ paro divaḥiti pañcamyā maryādātvena ; tasmādupadeśabhedānna tasyeha pratyabhijñānamastītitatparihartavyam । atrocyatenāyaṁ doṣaḥ, ubhayasminnapyavirodhāt । ubhayasminnapi saptamyante pañcamyante copadeśe na pratyabhijñānaṁ virudhyate । yathā loke vṛkṣāgreṇa sambaddho'pi śyena ubhayathopadiśyamāno dṛśyatevṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca, evaṁ divyeva sadbrahma divaḥ paramityupadiśyate । apara āhayathā loke vṛkṣāgreṇāsambaddho'pi śyena ubhayathopadiśyamāno dṛśyatevṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca, evaṁ divaḥ paramapi sadbrahma divītyupadiśyate । tasmādasti pūrvanirdiṣṭasya brahmaṇa iha pratyabhijñānam । ataḥ parameva brahma jyotiḥśabdamiti siddham ॥ 27 ॥
prāṇastathānugamāt ॥ 28 ॥
asti kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikāpratardano ha vai daivodāsirindrasya priyaṁ dhāmopajagāma yuddhena ca pauruṣeṇa ca’ (kau. u. 3 । 1) ityārabhyāmnātā । tasyāṁ śrūyatesa hovāca prāṇo'smi prajñātmā taṁ yuramṛtamityupāssva’ (kau. u. 3 । 2) iti । tathottaratrāpiatha khalu prāṇa eva prajñātmedaṁ śarīraṁ parigṛhyotthāpayati’ (kau. u. 3 । 3) iti । tathāna vācaṁ vijijñāsīta vaktāraṁ vidyātiti । ante ca sa eṣa prāṇa eva prajñātmānando'jaro'mṛtaḥ’ (kau. u. 3 । 9) ityādi । tatra saṁśayaḥkimiha prāṇaśabdena vāyumātramabhidhīyate, uta devatātmā, uta jīvaḥ, athavā paraṁ brahmeti । nanuata eva prāṇaḥityatra varṇitaṁ prāṇaśabdasya brahmaparatvam ; ihāpi ca brahmaliṅgamasti — ‘ānando'jaro'mṛtaḥityādi ; kathamiha punaḥ saṁśayaḥ sambhavati ? — anekaliṅgadarśanāditi brūmaḥ । na kevalamiha brahmaliṅgamevopalabhyate । santi hītaraliṅgānyapimāmeva vijānīhi’ (kau. u. 3 । 1) itīndrasya vacanaṁ devatātmaliṅgam । ‘idaṁ śarīraṁ parigṛhyotthāpayatiiti prāṇaliṅgam । ‘na vācaṁ vijijñāsīta vaktāraṁ vidyātityādi jīvaliṅgam । ata upapannaḥ saṁśayaḥ । tatra prasiddhervāyuḥ prāṇa iti prāpte idamucyate
prāṇaśabdaṁ brahma vijñeyam । kutaḥ ? tathānugamāt । tathāhi paurvāparyeṇa paryālocyamāne vākye padānāṁ samanvayo brahmapratipādanapara upalabhyate । upakrame tāvatvaraṁ vṛṇīṣvaitīndreṇoktaḥ pratardanaḥ paramaṁ puruṣārthaṁ varamupacikṣepa — ‘tvameva me vṛṇīṣva yaṁ tvaṁ manuṣyāya hitatamaṁ manyaseiti । tasmai hitatamatvenopadiśyamānaḥ prāṇaḥ kathaṁ paramātmā na syāt । na hyanyatra paramātmavijñānāddhitatamaprāptirasti, tameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) ityādiśrutibhyaḥ । tathā sa yo māṁ veda na ha vai tasya kenacana karmaṇā loko mīyate na steyena na bhrūṇahatyayā’ (kau. u. 3 । 1) ityādi ca brahmaparigrahe ghaṭate । brahmavijñānena hi sarvakarmakṣayaḥ prasiddhaḥ — ‘kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvareityādyāsu śrutiṣu । prajñātmatvaṁ ca brahmapakṣa evopapadyate । na hyacetanasya vāyoḥ prajñātmatvaṁ sambhavati । tathopasaṁhāre'piānando'jaro'mṛtaḥityānandatvādīni na brahmaṇo'nyatra samyak sambhavanti । ‘sa na sādhunā karmaṇā bhūyānbhavati no evāsādhunā karmaṇā kanīyāneṣa hyeva sādhu karma kārayati taṁ yamebhyo lokebhya unninīṣate । eṣa u evāsādhu karma kārayati taṁ yamebhyo lokebhyo'dho ninīṣateiti, eṣa lokādhipatireṣa lokapāla eṣa lokeśaḥ’ (kau. u. 3 । 9) iti ca । sarvametatparasminbrahmaṇyāśrīyamāṇe'nugantuṁ śakyate, na mukhye prāṇe । tasmātprāṇo brahma ॥ 28 ॥
na vakturātmopadeśāditi cedadhyātmasambandhabhūmā hyasmin ॥ 29 ॥
yaduktaṁ prāṇo brahmeti, tadākṣipyatena paraṁ brahma prāṇaśabdam ; kasmāt ? vakturātmopadeśāt । vaktā hīndro nāma kaścidvigrahavāndevatāviśeṣaḥ svamātmānaṁ pratardanāyācacakṣe — ‘māmeva vijānīhiityupakramyaprāṇo'smi prajñātmāityahaṁkāravādena । sa eṣa vakturātmatvenopadiśyamānaḥ prāṇaḥ kathaṁ brahma syāt ? na hi brahmaṇo vaktṛtvaṁ sambhavati, avāgamanāḥ’ (bṛ. u. 3 । 8 । 8) ityādiśrutibhyaḥ । tathā vigrahasambandhibhireva brahmaṇyasambhavadbhirdharmairindra ātmānaṁ tuṣṭāva — ‘triśīrṣāṇaṁ tvāṣṭramahanamarunmukhānyatīñśālāvṛkebhyaḥ prāyacchamityevamādibhiḥ । prāṇatvaṁ cendrasya balavattvādupapadyate ; ‘prāṇo vai balamiti hi vijñāyate । balasya cendro devatā prasiddhā । ‘ ca kācidbalakṛtiḥ, indrakarmaiva tatiti hi vadanti । prajñātmatvamapyapratihatajñānatvāddevatātmanaḥ sambhavati । apratihatajñānā devatā iti hi vadanti । niścite caivaṁ devatātmopadeśe hitatamatvādivacanāni yathāsambhavaṁ tadviṣayāṇyeva yojayitavyāni । tasmādvakturindrasyātmopadeśāt na prāṇo brahmetyākṣipya pratisamādhīyate — ‘adhyātmasambandhabhūmā hyasminiti । adhyātmasambandhaḥ pratyagātmasambandhaḥ, tasya bhūmā bāhulyam , asminnadhyāye upalabhyate । ‘yāvaddhyasmiñśarīre prāṇo vasati tāvadāyuḥiti prāṇasyaiva prajñātmanaḥ pratyagbhūtasyāyuṣpradānopasaṁhārayoḥ svātantryaṁ darśayati, na devatāviśeṣasya parācīnasya । tathāstitve ca prāṇānāṁ niḥśreyasamityadhyātmamevendriyāśrayaṁ prāṇaṁ darśayati । tathā prāṇa eva prajñātmedaṁ śarīraṁ parigṛhyotthāpayati’ (kau. u. 3 । 3) iti । ‘na vācaṁ vijijñāsīta vaktāraṁ vidyātiti copakramyatadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe'rpitāḥ sa eṣa prāṇa eva prajñātmānando'jaro'mṛtaḥiti viṣayendriyavyavahārāranābhibhūtaṁ pratyagātmānamevopasaṁharati । ‘sa ma ātmeti vidyātiti copasaṁhāraḥ pratyagātmaparigrahe sādhuḥ, na parācīnaparigrahe । ayatmā brahma sarvānubhūḥ’ (bṛ. u. 2 । 5 । 19) iti ca śrutyantaram । tasmādadhyātmasambandhabāhulyādbrahmopadeśa evāyam , na devatātmopadeśaḥ ॥ 29 ॥
kathaṁ tarhi vakturātmopadeśaḥ ? —
śāstradṛṣṭyā tūpadeśo vāmadevavat ॥ 30 ॥
indro nāma devatātmā svamātmānaṁ paramātmatvenaahameva paraṁ brahmaityārṣeṇa darśanena yathāśāstraṁ paśyan upadiśati sma — ‘māmeva vijānīhiiti ; yathātaddhaitatpaśyannṛṣirvāmadevaḥ pratipede'haṁ manurabhavaꣳ sūryaścaiti, tadvat ; tadyo yo devānāṁ pratyabudhyata sa eva tadabhavat’ (bṛ. u. 1 । 4 । 10) iti śruteḥ । yatpunaruktam — ‘māmeva vijānīhiityuktvā, vigrahadharmairindraḥ ātmānaṁ tuṣṭāva tvāṣṭravadhādibhiriti, tatparihartavyam ; atrocyatena tāvat tvāṣṭravadhādīnāṁ vijñeyendrastutyarthatvenopanyāsaḥ — ‘yasmādevaṁkarmāham , tasmānmāṁ vijānīhiiti ; kathaṁ tarhi ? vijñānastutyarthatvena ; yatkāraṇaṁ tvāṣṭravadhādīni sāhasānyupanyasya pareṇa vijñānastutimanusandadhāti — ‘tasya me tatra loma ca na mīyate sa yo māṁ veda na ha vai tasya kena ca karmaṇā loko mīyateityādinā । etaduktaṁ bhavatiyasmādīdṛśānyapi krūrāṇi karmāṇi kṛtavato mama brahmabhūtasya lomāpi na hiṁsyate, sa yo'nyo'pi māṁ veda, na tasya kenacidapi karmaṇā loko hiṁsyata iti । vijñeyaṁ tu brahmaivaprāṇo'smi prajñātmāiti vakṣyamāṇam । tasmādbrahmavākyametat ॥ 30 ॥
jīvamukhyaprāṇaliṅgānneti cennopāsātraividhyādāśritatvādiha tadyogāt ॥ 31 ॥
yadyapyadhyātmasambandhabhūmadarśanānna parācīnasya devatātmana upadeśaḥ, tathāpi na brahmavākyaṁ bhavitumarhati । kutaḥ ? jīvaliṅgāt mukhyaprāṇaliṅgācca । jīvasya tāvadasminvākye vispaṣṭaṁ liṅgamupalabhyate — ‘na vācaṁ vijijñāsīta vaktāraṁ vidyātityādi । atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñeyatvamabhidhīyate । tathā mukhyaprāṇaliṅgamapi — ‘atha khalu prāṇa eva prajñātmedaṁ śarīraṁ parigṛhyotthāpayatiiti । śarīradhāraṇaṁ ca mukhyaprāṇasya dharmaḥ ; prāṇasaṁvāde vāgādīnprāṇānprakṛtyatānvariṣṭhaḥ prāṇa uvāca mohamāpadyathāhamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmi’ (pra. u. 2 । 3) iti śravaṇāt । ye tuimaṁ śarīraṁ parigṛhyaiti paṭhanti, teṣām imaṁ jīvamindriyagrāmaṁ parigṛhya śarīramutthāpayatīti vyākhyeyam । prajñātmatvamapi jīve tāvaccetanatvādupapannam । mukhye'pi prāṇe prajñāsādhanaprāṇāntarāśrayatvādupapannameva । evaṁ jīvamukhyaprāṇaparigrahe ca, prāṇaprajñātmanoḥ sahavṛttitvenābhedanirdeśaḥ, svarūpeṇa ca bhedanirdeśaḥ, ityubhayathāpi nirdeśa upapadyate — ‘yo vai prāṇaḥ sa prajñā vai prajñā sa prāṇaḥ’ ‘saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥiti । brahmaparigrahe tu kiṁ kasmādbhidyeta ? tasmādiha jīvamukhyaprāṇayoranyatara ubhau pratīyeyātāṁ na brahmeti cet , naitadevam ; upāsātraividhyāt । evaṁ sati trividhamupāsanaṁ prasajyetajīvopāsanaṁ mukhyaprāṇopāsanaṁ brahmopāsanaṁ ceti । na caitadekasminvākye'bhyupagantuṁ yuktam । upakramopasaṁhārābhyāṁ hi vākyaikavākyatvamavagamyate । ‘māmeva vijānīhiityupakramya, ‘prāṇo'smi prajñātmā taṁ māmāyuramṛtamityupāssvaityuktvā, antesa eṣa prāṇa eva prajñātmānando'jaro'mṛtaḥityekarūpāvupakramopasaṁhārau dṛśyete । tatrārthaikatvaṁ yuktamāśrayitum । na ca brahmaliṅgamanyaparatvena pariṇetuṁ śakyam ; daśānāṁ bhūtamātrāṇāṁ prajñāmātrāṇāṁ ca brahmaṇo'nyatra arpaṇānupapatteḥ । āśritatvācca anyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi vṛtteḥ, ihāpi ca hitatamopanyāsādibrahmaliṅgayogāt , brahmopadeśa evāyamiti gamyate । yattu mukhyaprāṇaliṅgaṁ darśitam — ‘idaṁ śarīraṁ parigṛhyotthāpayatiiti, tadasat ; prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṁ śakyatvātna prāṇena nāpānena martyo jīvati kaścana । itareṇa tu jīvanti yasminnetāvupāśritau’ (ka. u. 2 । 2 । 5) iti śruteḥ । yadapina vācaṁ vijijñāsīta vaktāraṁ vidyātityādi jīvaliṅgaṁ darśitam , tadapi na brahmapakṣaṁ nivārayati । na hi jīvo nāmātyantabhinno brahmaṇaḥ, ‘tattvamasi’ ‘ahaṁ brahmāsmiityādiśrutibhyaḥ । buddhyādyupādhikṛtaṁ tu viśeṣamāśritya brahmaiva san jīvaḥ kartā bhoktā cetyucyate । tasyopādhikṛtaviśeṣaparityāgena svarūpaṁ brahma darśayitumna vācaṁ vijijñāsīta vaktāraṁ vidyātityādinā pratyagātmābhimukhīkaraṇārtha upadeśo na virudhyate । yadvānabhyuditaṁ yena vāgabhyudyate । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate’ (ke. u. 1 । 5) ityādi ca śrutyantaraṁ vacanādikriyāvyāpṛtasyaivātmano brahmatvaṁ darśayati । yatpunaretaduktam — ‘saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥiti prāṇaprajñātmanorbhedadarśanaṁ brahmavāde nopapadyata iti, naiṣa doṣaḥ ; jñānakriyāśaktidvayāśrayayorbuddhiprāṇayoḥ pratyagātmopādhibhūtayorbhedanirdeśopapatteḥ । upādhidvayopahitasya tu pratyagātmanaḥ svarūpeṇābheda ityataḥprāṇa eva prajñātmāityekīkaraṇamaviruddham
athavānopāsātraividhyādāśritatvādiha tadyogātityasyāyamanyo'rthaḥna brahmavākye'pi jīvamukhyaprāṇaliṅgaṁ virudhyate । katham ? upāsātraividhyāt । trividhamiha brahmaṇa upāsanaṁ vivakṣitamprāṇadharmeṇa, prajñādharmeṇa, svadharmeṇa ca । tatraāyuramṛtamityupāssvāyuḥ prāṇaḥitiidaṁ śarīraṁ parigṛhyotthāpayatiititasmādetadevokthamupāsītaiti ca prāṇadharmaḥ । ‘atha yathāsyai prajñāyai sarvāṇi bhūtānyekībhavanti tadvyākhyāsyāmaḥityupakramyavāgesyā ekamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṁ samāruhya vācā sarvāṇi nāmānyāpnotiityādiḥ prajñādharmaḥ । ‘ etā daśaiva bhūtamātrā adhiprajñaṁ daśa prajñāmātrā adhibhūtam । yadi bhūtamātrā na syurna prajñāmātrāḥ syuḥ । yadi prajñāmātrā na syurna bhūtamātrāḥ syuḥ । na hyanyatarato rūpaṁ kiñcana sidhyet । no etannānā । tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe'rpitāḥ sa eṣa prāṇa eva prajñātmāityādirbrahmadharmaḥ । tasmādbrahmaṇa evaitadupādhidvayadharmeṇa svadharmeṇa caikamupāsanaṁ trividhaṁ vivakṣitam । anyatrāpi manomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) ityādāvupādhidharmeṇa brahmaṇa upāsanamāśritam ; ihāpi tadyujyate vākyasyopakramopasaṁhārābhyāmekārthatvāvagamāt prāṇaprajñābrahmaliṅgāvagamācca । tasmādbrahmavākyamevaitaditi siddham ॥ 31 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya prathamaḥpādaḥ
prathame pādejanmādyasya yataḥityākāśādeḥ samastasya jagato janmādikāraṇaṁ brahmetyuktam । tasya samastajagatkāraṇasya brahmaṇo vyāpitvaṁ nityatvaṁ sarvajñatvaṁ sarvaśaktitvaṁ sarvātmatvamityevaṁjātīyakā dharmā uktā eva bhavanti । arthāntaraprasiddhānāṁ ca keṣāñcicchabdānāṁ brahmaviṣayatvahetupratipādanena kānicidvākyāni spaṣṭabrahmaliṅgāni sandihyamānāni brahmaparatayā nirṇītāni । punarapyanyāni vākyānyaspaṣṭabrahmaliṅgāni sandihyantekiṁ paraṁ brahma pratipādayanti, āhosvidarthāntaraṁ kiñciditi । tannirṇayāya dvitīyatṛtīyau pādāvārabhyete
sarvatra prasiddhopadeśāt ॥ 1 ॥
idamnāyatesarvaṁ khalvidaṁ brahma tajjalāniti śānta upāsīta । atha khalu kratumayaḥ puruṣo yathākraturasmiṅlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṁ kurvīta’ (chā. u. 3 । 14 । 1) manomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) ityādi । tatra saṁśayaḥkimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyate, āhosvitparaṁ brahmeti । kiṁ tāvatprāptam ? śārīra iti । kutaḥ ? tasya hi kāryakaraṇādhipateḥ prasiddho manaādibhiḥ sambandhaḥ, na parasya brahmaṇaḥ ; aprāṇo hyamanāḥ śubhraḥ’ (mu. u. 2 । 1 । 2) ityādiśrutibhyaḥ । nanusarvaṁ khalvidaṁ brahmaiti svaśabdenaiva brahmopāttam ; kathamiha śārīra ātmopāsyatvenāśaṅkyate ? naiṣa doṣaḥ ; nedaṁ vākyaṁ brahmopāsanāvidhiparam । kiṁ tarhi ? śamavidhiparam ; yatkāraṇamsarvaṁ khalvidaṁ brahma tajjalāniti śānta upāsītaityāha । etaduktaṁ bhavatiyasmātsarvamidaṁ vikārajātaṁ brahmaiva, tajjatvāt tallatvāt tadanatvāccana ca sarvasyaikātmatve rāgādayaḥ sambhavantitasmāt śānta upāsīteti । na ca śamavidhiparatve satyanena vākyena brahmopāsanaṁ niyantuṁ śakyate । upāsanaṁ tusa kratuṁ kurvītaityanena vidhīyate । kratuḥ saṅkalpo dhyānamityarthaḥ । tasya ca viṣayatvena śrūyate — ‘manomayaḥ prāṇaśarīraḥiti jīvaliṅgam । ato brūmaḥjīvaviṣayametadupāsanamiti । ‘sarvakarmā sarvakāmaḥityādyapi śrūyamāṇaṁ paryāyeṇa jīvaviṣayamupapadyate । ‘eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvāiti ca hṛdayāyatanatvamaṇīyastvaṁ rāgramātrasya jīvasyāvakalpate, nāparicchinnasya brahmaṇaḥ । nanujyāyānpṛthivyāḥityādyapi na paricchinne'vakalpata iti । atra brūmaḥna tāvadaṇīyastvaṁ jyāyastvaṁ cobhayamekasminsamāśrayituṁ śakyam , virodhāt ; anyatarāśrayaṇe ca, prathamaśrutatvādaṇīyastvaṁ yuktamāśrayitum ; jyāyastvaṁ tu brahmabhāvāpekṣayā bhaviṣyatīti । niścite ca jīvaviṣayatve yadante brahmasaṅkīrtanametadbrahma’ (chā. u. 3 । 14 । 4) iti, tadapi prakṛtaparāmarśārthatvājjīvaviṣayameva । tasmānmanomayatvādibhirdharmairjīva upāsya ityevaṁ prāpte brūmaḥ
parameva brahmeha manomayatvādibhirdharmairupāsyam । kutaḥ ? sarvatra prasiddhopadeśāt । yatsarveṣu vedānteṣu prasiddhaṁ brahmaśabdasyālambanaṁ jagatkāraṇam , iha casarvaṁ khalvidaṁ brahmaiti vākyopakrame śrutam , tadeva manomayatvādidharmairviśiṣṭamupadiśyata iti yuktam । evaṁ ca sati prakṛtahānāprakṛtaprakriye na bhaviṣyataḥ । nanu vākyopakrame śamavidhivivakṣayā brahma nirdiṣṭaṁ na svavivakṣayetyuktam । atrocyateyadyapi śamavidhivivakṣayā brahma nirdiṣṭam , tathāpi manomayatvādiṣūpadiśyamāneṣu tadeva brahma sannihitaṁ bhavati, jīvastu na sannihitaḥ, na ca svaśabdenopātta iti vaiṣamyam ॥ 1 ॥
vivakṣitaguṇopapatteśca ॥ 2 ॥
vaktumiṣṭā vivakṣitāḥ । yadyapyapauruṣeye vede vakturabhāvāt necchārthaḥ sambhavati, tathāpyupādānena phalenopacaryate । loke'pi yacchabdābhihitamupādeyaṁ bhavati tadvivakṣitamityucyate, yadanupādeyaṁ tadavivakṣitamiti । tadvadvede'pyupādeyatvenābhihitaṁ vivakṣitaṁ bhavati, itaradavivakṣitam । upādānānupādāne tu vedavākyatātparyātātparyābhyāmavagamyete । tadiha ye vivakṣitā guṇā upāsanāyāmupādeyatvenopadiṣṭāḥ satyasaṅkalpaprabhṛtayaḥ, te parasminbrahmaṇyupapadyante । satyasaṅkalpatvaṁ hi sṛṣṭisthitisaṁhāreṣvapratibaddhaśaktitvātparamātmana evāvakalpate । paramātmaguṇatvena ca ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityatrasatyakāmaḥ satyasaṅkalpaḥiti śrutam , ‘ākāśātmāiti ca । ākāśavadātmā asyetyarthaḥ । sarvagatatvādibhirdharmaiḥ sambhavatyākāśena sāmyaṁ brahmaṇaḥ । ‘jyāyānpṛthivyāḥityādinā caitadeva darśayati । yadāpi ākāśa ātmā asyeti vyākhyāyate, tadāpi sambhavati sarvajagatkāraṇasya sarvātmano brahmaṇa ākāśātmatvam । ata evasarvakarmāityādi । evamihopāsyatayā vivakṣitā guṇā brahmaṇyupapadyante । yattūktam — ‘manomayaḥ prāṇaśarīraḥiti jīvaliṅgam , na tadbrahmaṇyupapadyata iti ; tadapi brahmaṇyupapadyata iti brūmaḥ । sarvātmatvāddhi brahmaṇo jīvasambandhīni manomayatvādīni brahmasambandhīni bhavanti । tathā ca brahmaviṣaye śrutismṛtī bhavataḥtvaṁ strī tvaṁ pumānasi tvaṁ kumāra uta kumārī । tvaṁ jīrṇo daṇḍena vañcasi tvaṁ jāto bhavasi viśvatomukhaḥ’ (śve. u. 4 । 3) iti ; sarvataḥpāṇipādaṁ tatsarvato'kṣiśiromukham । sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati’ (bha. gī. 13 । 13) iti ca । ‘aprāṇo hyamanāḥ śubhraḥiti śrutiḥ śuddhabrahmaviṣayā, iyaṁ tu śrutiḥmanomayaḥ prāṇaśarīraḥiti saguṇabrahmaviṣayeti viśeṣaḥ । ato vivakṣitaguṇopapatteḥ parameva brahma ihopāsyatvenopadiṣṭamiti gamyate ॥ 2 ॥
anupapattestu na śārīraḥ ॥ 3 ॥
pūrveṇa sūtreṇa brahmaṇi vivakṣitānāṁ guṇānāmupapattiruktā । anena śarīre teṣāmanupapattirucyate । tuśabdo'vadhāraṇārthaḥ । brahmaivoktena nyāyena manomayatvādiguṇam ; na tu śārīro jīvo manomayatvādiguṇaḥ ; yatkāraṇam — ‘satyasaṅkalpaḥ’ ‘ākāśātmā’ ‘avākī’ ‘anādaraḥ’ ‘jyāyānpṛthivyāḥiti caivaṁjātīyakā guṇā na śārīre āñjasyenopapadyante । śārīra iti śarīre bhava ityarthaḥ । nanvīśvaro'pi śarīre bhavati । satyam , śarīre bhavati ; na tu śarīra eva bhavati ; ‘jyāyānpṛthivyā jyāyānantarikṣātākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) iti ca vyāpitvaśravaṇāt । jīvastu śarīra eva bhavati, tasya bhogādhiṣṭhānāccharīrādanyatra vṛttyabhāvāt ॥ 3 ॥
karmakartṛvyapadeśācca ॥ 4 ॥
itaśca na śārīro manomayatvādiguṇaḥ ; yasmātkarmakartṛvyapadeśo bhavatietamitaḥ pretyābhisambhavitāsmi’ (chā. u. 3 । 14 । 4) iti । etamiti prakṛtaṁ manomayatvādiguṇamupāsyamātmānaṁ karmatvena prāpyatvena vyapadiśati ; abhisambhavitāsmīti śārīramupāsakaṁ kartṛtvena prāpakatvena । abhisambhavitāsmīti prāptāsmītyarthaḥ । na ca satyāṁ gatāvekasya karmakartṛvyapadeśo yuktaḥ । tathopāsyopāsakabhāvo'pi bhedādhiṣṭhāna eva । tasmādapi na śārīro manomayatvādiviśiṣṭaḥ ॥ 4 ॥
śabdaviśeṣāt ॥ 5 ॥
itaśca śārīrādanyo manomayatvādiguṇaḥ ; yasmācchabdaviśeṣo bhavati samānaprakaraṇe śrutyantareyathā vrīhirvā yavo śyāmāko śyāmākataṇḍulo vaivamayamantarātmanpuruṣo hiraṇmayaḥ’ (śa. brā. 10 । 6 । 3 । 2) iti । śārīrasyātmano yaḥ śabdo'bhidhāyakaḥ saptamyantaḥantarātmanniti ; tasmādviśiṣṭo'nyaḥ prathamāntaḥ puruṣaśabdo manomayatvādiviśiṣṭasyātmano'bhidhāyakaḥ । tasmāttayorbhedo'dhigamyate ॥ 5 ॥
smṛteśca ॥ 6 ॥
atrāhakaḥ punarayaṁ śārīro nāma paramātmano'nyaḥ, yaḥ pratiṣidhyate — ‘anupapattestu na śārīraḥityādinā ? śrutistu nānyo'to'sti draṣṭā nānyo'to'sti śrotā’ (bṛ. u. 3 । 7 । 23) ityevaṁjātīyakā paramātmano'nyamātmānaṁ vārayati । tathā smṛtirapi kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata’ (bha. gī. 13 । 2) ityevaṁjātīyaketi । atrocyatesatyamevaitatpara evātmā dehendriyamanobuddhyupādhibhiḥ paricchidyamāno bālaiḥ śārīra ityupacaryate ; yathā ghaṭakarakādyupādhivaśādaparicchinnamapi nabhaḥ paricchinnavadavabhāsate, tadvat । tadapekṣayā ca karmakartṛtvādibhedavyavahāro na virudhyate prāktattvamasiityātmaikatvopadeśagrahaṇāt । gṛhīte tvātmaikatve bandhamokṣādisarvavyavahāraparisamāptireva syāt ॥ 6 ॥
arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṁ vyomavacca ॥ 7 ॥
arbhakamalpam oko nīḍam , ‘eṣa ma ātmāntarhṛdayeiti paricchinnāyatanatvāt , svaśabdena caaṇīyānvrīhervā yavādvāityaṇīyastvavyapadeśāt , śārīra evārāgramātro jīva ihopadiśyate, na sarvagataḥ paramātmāiti yaduktaṁ tatparihartavyam । atrocyatenāyaṁ doṣaḥ । na tāvatparicchinnadeśasya sarvagatatvavyapadeśaḥ kathamapyupapadyate । sarvagatasya tu sarvadeśeṣu vidyamānatvātparicchinnadeśavyapadeśo'pi kayācidapekṣayā sambhavati । yathā samastavasudhādhipatirapi hi san ayodhyādhipatiriti vyapadiśyate । kayā punarapekṣayā sarvagataḥ sannīśvaro'rbhakaukā aṇīyāṁśca vyapadiśyata iti । nicāyyatvādevamiti brūmaḥ । evam aṇīyastvādiguṇagaṇopeta īśvaraḥ, tatra hṛdayapuṇḍarīke nicāyyo draṣṭavya upadiśyate ; yathā sālagrāme hariḥ । tatrāsya buddhivijñānaṁ grāhakam ; sarvagato'pīśvarastatropāsyamānaḥ prasīdati । vyomavaccaitaddraṣṭavyam । yathā sarvagatamapi sadvyoma sūcīpāśādyapekṣayārbhakauko'ṇīyaśceti vyapadiśyate, evaṁ brahmāpi । tadevaṁ nicāyyatvāpekṣaṁ brahmaṇo'rbhakaukastvamaṇīyastvaṁ ca, na pāramārthikam । tatra yadāśaṅkyatehṛdayāyatanatvādbrahmaṇo hṛdayānāṁ ca pratiśarīraṁ bhinnatvādbhinnāyatanānāṁ ca śukādīnāmanekatvasāvayavatvānityatvādidoṣadarśanādbrahmaṇo'pi tatprasaṅga iti, tadapi parihṛtaṁ bhavati ॥ 7 ॥
sambhogaprāptiriti cenna vaiśeṣyāt ॥ 8 ॥
vyomavatsarvagatasya brahmaṇaḥ sarvaprāṇihṛdayasambandhāt , cidrūpatayā ca śārīrādaviśiṣṭatvāt , sukhaduḥkhādisambhogo'pyaviśiṣṭaḥ prasajyeta ; ekatvāccana hi parasmādātmano'nyaḥ kaścidātmā saṁsārī vidyate, nānyo'to'sti vijñātā’ (bṛ. u. 3 । 7 । 23) ityādiśrutibhyaḥ । tasmātparasyaiva brahmaṇaḥ sambhogaprāptiriti cet , na ; vaiśeṣyāt । na tāvatsarvaprāṇihṛdayasambandhāt cidrūpatayā ca śārīravadbrahmaṇaḥ sambhogaprasaṅgaḥ, vaiśeṣyāt । viśeṣo hi bhavati śārīraparameśvarayoḥ । ekaḥ kartā bhoktā dharmādharmādisādhanaḥ sukhaduḥkhādimāṁśca । ekastadviparīto'pahatapāpmatvādiguṇaḥ । etasmādanayorviśeṣādekasya bhogaḥ, netarasya । yadi ca sannidhānamātreṇa vastuśaktimanāśritya kāryasambandho'bhyupagamyeta, ākāśādīnāmapi dāhādiprasaṅgaḥ । sarvaganekātmavādināmapi samāvetau codyaparihārau । yadapyekatvādbrahmaṇa ātmāntarābhāvācchārīrasya bhogena brahmaṇo bhogaprasaṅga iti, atra vadāmaḥidaṁ tāvaddevānāṁpriyaḥ praṣṭavyaḥkathamayaṁ tvayātmāntarābhāvo'dhyavasita iti । ‘tattvamasi’ ‘ahaṁ brahmāsmi’ ‘nānyo'to'sti vijñātāityādiśāstrebhya iti cet , yathāśāstraṁ tarhi śāstrīyo'rthaḥ pratipattavyaḥ, na tatrārdhajaratīyaṁ labhyam । śāstraṁ catattvamasiityapahatapāpmatvādiviśeṣaṇaṁ brahma śārīrasyātmatvenopadiśacchārīrasyaiva tāvadupabhoktṛtvaṁ vārayati । kutastadupabhogena brahmaṇa upabhogaprasaṅgaḥ । athāgṛhītaṁ śārīrasya brahmaṇaikatvam , tadā mithyājñānanimittaḥ śārīrasyopabhogaḥ ; na tena paramārtharūpasya brahmaṇaḥ saṁsparśaḥ । na hi bālaistalamalinatādibhirvyomni vikalpyamāne talamalinatādiviśiṣṭameva paramārthato vyoma bhavati । tadāhana, vaiśeṣyāditi naikatve'pi śārīrasyopabhogena brahmaṇa upabhogaprasaṅgaḥ, vaiśeṣyāt । viśeṣo hi bhavati mithyājñānasamyagjñānayoḥ । mithyājñānakalpita upabhogaḥ, samyagjñānadṛṣṭamekatvam । na ca mithyājñānakalpitenopabhogena samyagjñānadṛṣṭaṁ vastu saṁspṛśyate । tasmānnopabhogagandho'pi śakya īśvarasya kalpayitum ॥ 8 ॥
attā carācaragrahaṇāt ॥ 9 ॥
kaṭhavallīṣu paṭhyate yasya brahma ca kṣatraṁ cobhe bhavata odanaḥ । mṛtyuryasyopasecanaṁ ka itthā veda yatra saḥ’ (ka. u. 1 । 2 । 25) iti । atra kaścidodanopasecanasūcito'ttā pratīyate । tatra kimagnirattā syāt , uta jīvaḥ, athavā paramātmā, iti saṁśayaḥ ; viśeṣānavadhāraṇāt , trayāṇāṁ cāgnijīvaparamātmanāmasmingranthe praśnopanyāsopalabdheḥ । kiṁ tāvatprāptam ? agniratteti । kutaḥ ? agnirannādaḥ’ (bṛ. u. 1 । 4 । 6) iti śrutiprasiddhibhyām । jīvo attā syāt tayoranyaḥ pippalaṁ svādvatti’ (mu. u. 3 । 1 । 1) iti darśanāt ; na paramātmā, ‘anaśnannanyo'bhicākaśītiiti darśanādityevaṁ prāpte brūmaḥ
attātra paramātmā bhavitumarhati । kutaḥ ? carācaragrahaṇāt । carācaraṁ hi sthāvarajaṅgamaṁ mṛtyūpasecanamihādyatvena pratīyate ; tādṛśasya cādyasya na paramātmano'nyaḥ kārtsnyenāttā sambhavati । paramātmā tu vikārajātamupasaṁharansarvamattītyupapadyate । nanviha carācaragrahaṇaṁ nopalabhyate , kathaṁ siddhavaccarācaragrahaṇaṁ hetutvenopādīyate ? naiṣa doṣaḥ, mṛtyūpasecanatvenehādyatvena sarvasya prāṇinikāyasya pratīyamānatvāt , brahmakṣatrayośca prādhānyātpradarśanārthatvopapatteḥ । yattu paramātmano'pi nāttṛtvaṁ sambhavatianaśnannanyo'bhicākaśītiiti darśanāditi, atrocyatekarmaphalabhogasya pratiṣedhakametaddarśanam , tasya sannihitatvāt । na vikārasaṁhārasya pratiṣedhakam , sarvavedānteṣu sṛṣṭisthitisaṁhārakāraṇatvena brahmaṇaḥ prasiddhatvāt । tasmātparamātmaivehāttā bhavitumarhati ॥ 9 ॥
prakaraṇācca ॥ 10 ॥
itaśca paramātmaivehāttā bhavitumarhati ; yatkāraṇaṁ prakaraṇamidaṁ paramātmanaḥna jāyate mriyate vipaścit’ (ka. u. 1 । 2 । 18) ityādi । prakṛtagrahaṇaṁ ca nyāyyam । ‘ka itthā veda yatra saḥiti ca durvijñānatvaṁ paramātmaliṅgam ॥ 10 ॥
guhāṁ praviṣṭāvātmānau hi taddarśanāt ॥ 11 ॥
kaṭhavallīṣveva paṭhyateṛtaṁ pibantau sukṛtasya loke guhāṁ praviṣṭau parame parārdhe । chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ’ (ka. u. 1 । 3 । 1) iti । tatra saṁśayaḥkimiha buddhijīvau nirdiṣṭau, uta jīvaparamātmānāviti । yadi buddhijīvau, tato buddhipradhānātkāryakaraṇasaṅghātādvilakṣaṇo jīvaḥ pratipādito bhavati । tadapīha pratipādayitavyam , yeyaṁ prete vicikitsā manuṣye'stītyeke nāyamastīti caike । etadvidyāmanuśiṣṭastvayāhaṁ varāṇāmeṣa varastṛtīyaḥ’ (ka. u. 1 । 1 । 20) iti pṛṣṭatvāt । atha jīvaparamātmānau, tato jīvādvilakṣaṇaḥ paramātmā pratipādito bhavati । tadapīha pratipādayitavyamanyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada’ (ka. u. 1 । 2 । 14) iti pṛṣṭatvāt । atrākṣeptāubhāvapyetau pakṣau na sambhavataḥ । kasmāt ? ṛtapānaṁ hi karmaphalopabhogaḥ, ‘sukṛtasya lokeiti liṅgāt । tacca cetanasya kṣetrajñasya sambhavati, nācetanāyā buddheḥ । ‘pibantauiti dvivacanena dvayoḥ pānaṁ darśayati śrutiḥ । ato buddhikṣetrajñapakṣastāvanna sambhavati । ata eva kṣetrajñaparamātmapakṣo'pi na sambhavati ; cetane'pi paramātmani ṛtapānāsambhavāt , anaśnannanyo'bhicākaśīti’ (mu. u. 3 । 1 । 1) iti mantravarṇāditi । atrocyatenaiṣa doṣaḥ ; chatriṇo gacchantītyekenāpi cchatriṇā bahūnāmacchatriṇāṁ chatritvopacāradarśanāt । evamekenāpi pibatā dvau pibantāvucyeyātām । yadvā jīvastāvatpibati ; īśvarastu pāyayati ; pāyayannapi pibatītyucyate, pācayitaryapi paktṛtvaprasiddhidarśanāt । buddhikṣetrajñaparigraho'pi sambhavati ; karaṇe kartṛtvopacārāt , ‘edhāṁsi pacantiiti prayogadarśanāt । na dhyātmādhikāre'nyau kauciddvāvṛtaṁ pibantau sambhavataḥ । tasmādbuddhijīvau syātāṁ jīvaparamātmānau veti saṁśayaḥ
kiṁ tāvatprāptam ? buddhikṣetrajñāviti । kutaḥ ? ‘guhāṁ praviṣṭauiti viśeṣaṇāt । yadi śarīraṁ guhā, yadi hṛdayam , ubhayathāpi buddhikṣetrajñau guhāṁ praviṣṭāvupapadyete । na ca sati sambhave sarvagatasya brahmaṇo viśiṣṭadeśatvaṁ yuktaṁ kalpayitum । ‘sukṛtasya lokeiti ca karmagocarānatikramaṁ darśayati । paramātmā tu na sukṛtasya duṣkṛtasya gocare vartate,na karmaṇā vardhate no kanīyān’ (bṛ. u. 4 । 4 । 23) iti śruteḥ । ‘chāyātapauiti ca cetanācetanayornirdeśa upapadyate, chāyātapavatparasparavilakṣaṇatvāt । tasmādbuddhikṣetrajñāvihocyeyātāmityevaṁ prāpte brūmaḥ
vijñānātmaparamātmānāvihocyeyātām । kasmāt ? ātmānau hi tāvubhāvapi cetanau samānasvabhāvau । saṁkhyāśravaṇe ca samānasvabhāveṣveva loke pratītirdṛśyate । ‘asya gordvitīyo'nveṣṭavyaḥityukte, gaureva dvitīyo'nviṣyate, nāśvaḥ puruṣo  । tadiha ṛtapānena liṅgena niścite vijñānātmani dvitīyānveṣaṇāyāṁ samānasvabhāvaścetanaḥ paramātmaiva pratīyate । nanūktaṁ guhāhitatvadarśanānna paramātmā pratyetavya iti ; guhāhitatvadarśanādeva paramātmā pratyetavya iti vadāmaḥ । guhāhitatvaṁ tu śrutismṛtiṣvasakṛtparamātmana eva dṛśyateguhāhitaṁ gahvareṣṭhaṁ purāṇam’ (ka. u. 1 । 2 । 12) yo veda nihitaṁ guhāyāṁ parame vyoman’ (tai. u. 2 । 1 । 1)ātmānamanviccha guhāṁ praviṣṭamityādyāsu । sarvagatasyāpi brahmaṇa upalabdhyartho deśaviśeṣopadeśo na virudhyata ityetadapyuktameva । sukṛtalokavartitvaṁ tu cchatritvavadekasminnapi vartamānamubhayoraviruddham । ‘chāyātapauityapyaviruddham ; chāyātapavatparasparavilakṣaṇatvātsaṁsāritvāsaṁsāritvayoḥ, avidyākṛtatvātsaṁsāritvasya pāramārthikatvāccāsaṁsāritvasya । tasmādvijñānātmaparamātmānau guhāṁ praviṣṭau gṛhyete ॥ 11 ॥
kutaśca vijñānātmaparamātmānau gṛhyete ? —
viśeṣaṇācca ॥ 12 ॥
viśeṣaṇaṁ ca vijñānātmaparamātmanoreva bhavati । ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu’ (ka. u. 1 । 3 । 3) ityādinā pareṇa granthena rathirathādirūpakakalpanayā vijñānātmānaṁ rathinaṁ saṁsāramokṣayorgantāraṁ kalpayati । so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam’ (ka. u. 1 । 3 । 9) iti paramātmānaṁ gantavyaṁ kalpayati । tathā taṁ durdarśaṁ gūḍhamanupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam । adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti’ (ka. u. 1 । 2 । 12) iti pūrvasminnapi granthe mantṛmantavyatvenaitāveva viśeṣitau । prakaraṇaṁ cedaṁ paramātmanaḥ । ‘brahmavido vadantiiti ca vaktṛviśeṣopādānaṁ paramātmaparigrahe ghaṭate । tasmādiha jīvaparamātmānāvucyeyātām । eṣa eva nyāyaḥ dvā suparṇā sayujā sakhāyā’ (mu. u. 3 । 1 । 1) ityevamādiṣvapi । tatrāpi hyādhyātmādhikārānna prākṛtau suparṇāvucyete । ‘tayoranyaḥ pippalaṁ svādvattiityadanaliṅgādvijñānātmā bhavati । anaśnannanyo'bhicākaśīti’ (mu. u. 3 । 1 । 1) ityanaśanacetanatvābhyāṁ paramātmā । anantare ca mantre tāveva draṣṭṛdraṣṭavyabhāvena viśinaṣṭisamāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ । juṣṭaṁ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ’ (mu. u. 3 । 1 । 2) iti
apara āha — ‘dvā suparṇāiti neyamṛgasyādhikaraṇasya siddhāntaṁ bhajate, paiṅgirahasyabrāhmaṇenānyathā vyākhyātatvāt — ‘tayoranyaḥ pippalaṁ svādvattīti sattvamanaśnannanyo'bhicākaśītītyanaśnannanyo'bhipaśyati jñastāvetau sattvakṣetrajñauiti । sattvaśabdo jīvaḥ kṣetrajñaśabdaḥ paramātmeti yaducyate, tanna ; sattvakṣetrajñaśabdayorantaḥkaraṇaśārīraparatayā prasiddhatvāt । tatraiva ca vyākhyātatvāt — ‘tadetatsattvaṁ yena svapnaṁ paśyati, atha yo'yaṁ śārīra upadraṣṭā sa kṣetrajñastāvetau sattvakṣetrajñauiti । pyasyādhikaraṇasya pūrvapakṣaṁ bhajate । na hyatra śārīraḥ kṣetrajñaḥ kartṛtvabhoktṛtvādinā saṁsāradharmeṇopeto vivakṣyate । kathaṁ tarhi ? sarvasaṁsāradharmātīto brahmasvabhāvaścaitanyamātrasvarūpaḥ ; ‘anaśnannanyo'bhicākaśītītyanaśnannanyo'bhipaśyati jñaḥiti vacanāt , ‘tattvamasikṣetrajñaṁ cāpi māṁ viddhi’ (bha. gī. 13 । 2) ityādiśrutismṛtibhyaśca । tāvatā ca vidyopasaṁhāradarśanamevamevāvakalpate, ‘tāvetau sattvakṣetrajñau na ha evaṁvidi kiñcana raja ādhvaṁsateityādi । kathaṁ punarasminpakṣetayoranyaḥ pippalaṁ svādvattīti sattvamityacetane sattve bhoktṛtvavacanamiti, ucyateneyaṁ śrutiracetanasya sattvasya bhoktṛtvaṁ vakṣyāmīti pravṛttākiṁ tarhi ? — cetanasya kṣetrajñasyābhoktṛtvaṁ brahmasvabhāvatāṁ ca vakṣyāmīti । tadarthaṁ sukhaduḥkhādivikriyāvati sattve bhoktṛtvamadhyāropayati । idaṁ hi kartṛtvaṁ bhoktṛtvaṁ ca sattvakṣetrajñayoritaretarasvabhāvāvivekakṛtaṁ kalpyate । paramārthatastu nānyatarasyāpi sambhavati, acetanatvātsattvasya, avikriyatvācca kṣetrajñasya । avidyāpratyupasthāpitasvabhāvatvācca sattvasya sutarāṁ na sambhavati । tathā ca śrutiḥyatra anyadiva syāttatrānyo'nyatpaśyet’ (bṛ. u. 4 । 5 । 15) ityādinā svapnadṛṣṭahastyādivyavahāravadavidyāviṣaya eva kartṛtvādivyavahāraṁ darśayati । yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādinā ca vivekinaḥ kartṛtvādivyavahāraṁ nivārayati ॥ 12 ॥
antara upapatteḥ ॥ 13 ॥
ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti । tadyadyapyasminsarpirvodakaṁ siñcati vartmanī eva gacchati’ (chā. u. 4 । 15 । 1) ityādi śrūyate । tatra saṁśayaḥkimayaṁ pratibimbātmākṣyadhikaraṇo nirdiśyate, atha vijñānātmā, uta devatātmendriyasyādhiṣṭhātā, athaveśvara iti । kiṁ tāvatprāptam ? chāyātmā puruṣapratirūpa iti । kutaḥ ? tasya dṛśyamānatvaprasiddheḥ, ‘ya eṣo'kṣiṇi puruṣo dṛśyateiti ca prasiddhavadupadeśāt । vijñānātmano vāyaṁ nirdeśa iti yuktam । sa hi cakṣuṣā rūpaṁ paśyaṁścakṣuṣi sannihito bhavati । ātmaśabdaścāsminpakṣe'nukūlo bhavati । ādityapuruṣo cakṣuṣo'nugrāhakaḥ pratīyateraśmibhireṣo'sminpratiṣṭhitaḥ’ (bṛ. u. 5 । 5 । 2) iti śruteḥ, amṛtatvādīnāṁ ca devatātmanyapi kathañcitsambhavāt । neśvaraḥ, sthānaviśeṣanirdeśātityevaṁ prāpte brūmaḥ
parameśvara ekṣiṇyabhyantaraḥ puruṣa ihopadiṣṭa iti । kasmāt ? upapatteḥ । upapadyate hi parameśvare guṇajātamihopadiśyamānam । ātmatvaṁ tāvanmukhyayā vṛttyā parameśvare upapadyate, ‘sa ātmā tattvamasiiti śruteḥ । amṛtatvābhayatve ca tasminnasakṛcchrūyete । tathā parameśvarānurūpametadakṣisthānam । yathā hi parameśvaraḥ sarvadoṣairaliptaḥ, apahatapāpmatvādiśravaṇāt ; tathākṣisthānaṁ sarvaleparahitamupadiṣṭamtadyadyapyasminsarpirvodakaṁ siñcati, vartmanī eva gacchatiiti śruteḥ । saṁyadvāmatvādiguṇopadeśaśca tasminnavakalpate । etaṁ saṁyadvāma ityācakṣate । etaṁ hi sarvāṇi vāmānyabhisaṁyanti’, (chā. u. 4 । 15 । 2) eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati ।’ (chā. u. 4 । 15 । 3)eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti’ (chā. u. 4 । 15 । 4) iti ca । ata upapatterantaraḥ parameśvaraḥ ॥ 13 ॥
sthānādivyapadeśācca ॥ 14 ॥
kathaṁ punarākāśavatsarvagatasya brahmaṇo'kṣyalpaṁ sthānamupapadyata iti, atrocyatebhavedeṣānavakaॢptiḥ, yadyetadevaikaṁ sthānamasya nirdiṣṭaṁ bhavet । santi hyanyānyapi pṛthivyādīni sthānānyasya nirdiṣṭāniyaḥ pṛthivyāṁ tiṣṭhan’ (bṛ. u. 3 । 7 । 3) ityādinā । teṣu hi cakṣurapi nirdiṣṭamyaścakṣuṣi tiṣṭhaniti । sthānādivyapadeśādityādigrahaṇenaitaddarśayatina kevalaṁ sthānamevaikamanucitaṁ brahmaṇo nirdiśyate । kiṁ tarhi ? nāma rūpamityevaṁjātīyakamapyanāmarūpasya brahmaṇo'nucitaṁ nirdiśyamānaṁ dṛśyatetasyoditi nāma’ (chā. u. 1 । 6 । 7)hiraṇyaśmaśruḥityādi । nirguṇamapi sadbrahma nāmarūpagatairguṇaiḥ saguṇamupāsanārthaṁ tatra tatropadiśyata ityetadapyuktameva । sarvagatasyāpi brahmaṇa upalabdhyarthaṁ sthānaviśeṣo na virudhyate, sālagrāma iva viṣṇorityetadapyuktameva ॥ 14 ॥
sukhaviśiṣṭābhidhānādeva ca ॥ 15 ॥
api ca naivātra vivaditavyamkiṁ brahmāsminvākye'bhidhīyate, na veti । sukhaviśiṣṭābhidhānādeva brahmatvaṁ siddham । sukhaviśiṣṭaṁ hi brahma yadvākyopakrame prakrāntam prāṇo brahma kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 4) iti, tadevehābhihitam ; prakṛtaparigrahasya nyāyyatvāt , ācāryastu te gatiṁ vaktā’ (chā. u. 4 । 14 । 1) iti ca gatimātrābhidhānapratijñānāt । kathaṁ punarvākyopakrame sukhaviśiṣṭaṁ brahma vijñāyata iti, ucyateprāṇo brahma kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 4) ityetadagnīnāṁ vacanaṁ śrutvopakosala uvāca — ‘vijānāmyahaṁ yatprāṇo brahma, kaṁ ca tu khaṁ ca na vijānāmiiti । tatredaṁ prativacanam — ‘yadvāva kaṁ tadeva khaṁ yadeva khaṁ tadeva kamiti । tatra khaṁśabdo bhūtākāśe nirūḍho loke । yadi tasya viśeṣaṇatvena kaṁśabdaḥ sukhavācī nopādīyeta, tathā sati kevale bhūtākāśe brahmaśabdo nāmādiṣviva pratīkābhiprāyeṇa prayukta iti pratītiḥ syāt । tathā kaṁśabdasya viṣayendriyasamparkajanite sāmaye sukhe prasiddhatvāt , yadi tasya khaṁśabdo viśeṣaṇatvena nopādīyeta ; laukikaṁ sukhaṁ brahmeti pratītiḥ syāt । itaretaraviśeṣitau tu kaṁkhaṁśabdau sukhātmakaṁ brahma gamayataḥ । tatra dvitīye brahmaśabde'nupādīyamānekaṁ khaṁ brahmaityevocyamāne kaṁśabdasya viśeṣaṇatvenaivopayuktatvātsukhasya guṇasyādhyeyatvaṁ syāt ; tanmā bhūtityubhayoḥ kaṁkhaṁśabdayorbrahmaśabdaśirastvam — ‘kaṁ brahma khaṁ brahmaiti । iṣṭaṁ hi sukhasyāpi guṇasya guṇivaddhyeyatvam । tadevaṁ vākyopakrame sukhaviśiṣṭaṁ brahmopadiṣṭam । pratyekaṁ ca gārhapatyādayo'gnayaḥ svaṁ svaṁ mahimānamupadiśyaeṣā somya te'smadvidyātmavidyā caityupasaṁharantaḥ pūrvatra brahma nirdiṣṭamiti jñāpayanti । ‘ācāryastu te gatiṁ vaktāiti ca gatimātrābhidhānapratijñānamarthāntaravivakṣāṁ vārayati । yathā puṣkarapalāśa āpo na śliṣyanta evamevaṁvidi pāpaṁ karma na śliṣyate’ (chā. u. 4 । 14 । 3) iti cākṣisthānaṁ puruṣaṁ vijānataḥ pāpmanānupaghātaṁ bruvannakṣisthānasya puruṣasya brahmatvaṁ darśayati । tasmātprakṛtasyaiva brahmaṇo'kṣisthānatāṁ saṁyadvāmatvādiguṇatāṁ coktvā arcirādikāṁ tadvido gatiṁ vakṣyāmītyupakramateya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca’ (chā. u. 4 । 15 । 1) iti ॥ 15 ॥
śrutopaniṣatkagatyabhidhānācca ॥ 16 ॥
itaścākṣisthānaḥ puruṣaḥ parameśvaraḥ, yasmācchrutopaniṣatkasya śrutarahasyavijñānasya brahmavido gatirdevayānākhyā prasiddhā śrutauathottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante । etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartante’ (pra. u. 1 । 10) iti, smṛtāvapiagnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam । tatra prayātā gacchanti brahma brahmavido janāḥ’ (bha. gī. 8 । 24) iti, saivehākṣipuruṣavido'bhidhīyamānā dṛśyate । ‘atha yadu caivāsmiñchavyaṁ kurvanti yadi ca nārciṣamevābhisambhavantiityupakramya ādityāccandramasaṁ candramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho brahmapatha etena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante’ (chā. u. 4 । 15 । 5) iti । tadiha brahmavidviṣayayā prasiddhayā gatyā akṣisthānasya brahmatvaṁ niścīyate ॥ 16 ॥
anavasthiterasambhavācca netaraḥ ॥ 17 ॥
yatpunaruktaṁ chāyātmā, vijñānātmā, devatātmā syādakṣisthāna iti, atrocyatena cchāyātmādiritara iha grahaṇamarhati । kasmāt ? anavasthiteḥ । na tāvacchāyātmanaścakṣuṣi nityamavasthānaṁ sambhavati । yadaiva hi kaścitpuruṣaścakṣurāsīdati, tadā cakṣuṣi puruṣacchāyā dṛśyate ; apagate tasminna dṛśyate । ‘ya eṣo'kṣiṇi puruṣaḥiti ca śrutiḥ sannidhānātsvacakṣuṣi dṛśyamānaṁ puruṣamupāsyatvenopadiśati । na copāsanākāle cchāyākaraṁ kañcitpuruṣaṁ cakṣuḥsamīpe sannidhāpyopāsta iti yuktaṁ kalpayitum । asyaiva śarīrasya nāśamanveṣa naśyati’ (chā. u. 8 । 9 । 1) iti śrutiśchāyātmano'pyanavasthitatvaṁ darśayati । asambhavācca tasminnamṛtatvādīnāṁ guṇānāṁ na cchāyātmani pratītiḥ । tathā vijñānātmano'pi sādhāraṇe kṛtsnaśarīrendriyasambandhe sati na cakṣuṣyevāvasthitatvaṁ śakyaṁ vaktum । brahmaṇastu sarvavyāpino'pi dṛṣṭa upalabdhyartho hṛdayādideśaviśeṣasambandhaḥ । samānaśca vijñānātmanyapyamṛtatvādīnāṁ guṇānāmasambhavaḥ । yadyapi vijñānātmā paramātmano'nanya eva, tathāpyavidyākāmakarmakṛtaṁ tasminmartyatvamadhyāropitaṁ bhayaṁ cetyamṛtatvābhayatve nopapadyete । saṁyadvāmatvādayaścaitasminnanaiśvaryādanupapannā eva । devatātmanasturaśmibhireṣo'sminpratiṣṭhitaḥiti śruteḥ yadyapi cakṣuṣyavasthānaṁ syāt , tathāpyātmatvaṁ tāvanna sambhavati, parāgrūpatvāt । amṛtatvādayo'pi na sambhavanti, utpattipralayaśravaṇāt । amaratvamapi devānāṁ cirakālāvasthānāpekṣam । aiśvaryamapi parameśvarāyattam , na svābhāvikam ; bhīṣāsmādvātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣāsmādagniścendraśca । mṛtyurdhāvati pañcamaḥ’ (tai. u. 2 । 8 । 1) iti mantravarṇāt । tasmātparameśvara evāyamakṣisthānaḥ pratyetavyaḥ । asmiṁśca pakṣedṛśyateiti prasiddhavadupādānaṁ śāstrādyapekṣaṁ vidvadviṣayaṁ prarocanārthamiti vyākhyeyam ॥ 17 ॥
antaryāmyadhidaivādiṣu taddharmavyapadeśāt ॥ 18 ॥
ya imaṁ ca lokaṁ paraṁ ca lokaṁ sarvāṇi ca bhūtāni yo'ntaro yamayati’ (bṛ. u. 3 । 7 । 1) ityupakramya śrūyateyaḥ pṛthivyāṁ tiṣṭhanpṛthivyā antaro yaṁ pṛthivī na veda yasya pṛthivī śarīraṁ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 3) ityādi । atrādhidaivatamadhilokamadhivedamadhiyajñamadhibhūtamadhyātmaṁ ca kaścidantaravasthito yamayitā antaryāmīti śrūyate । sa kimadhidaivādyabhimānī devatātmā kaścit , kiṁ prāptāṇimādyaiśvaryaḥ kaścidyogī, kiṁ paramātmā, kiṁ vārthāntaraṁ kiñcit , ityapūrvasaṁjñādarśanātsaṁśayaḥ । kiṁ tāvannaḥ pratibhāti ? saṁjñāyā aprasiddhatvātsaṁjñināpyaprasiddhenārthāntareṇa kenacidbhavitavyamiti । athavā nānirūpitarūpamarthāntaraṁ śakyamastyabhyupagantum । antaryāmiśabdaścāntaryamanayogena pravṛtto nātyantamaprasiddhaḥ । tasmātpṛthivyādyabhimānī kaściddevo'ntaryāmī syāt । tathā ca śrūyatepṛthivyeva yasyāyatanamagnirloko mano jyotiḥ’ (bṛ. u. 3 । 9 । 10) ityādi । sa ca kāryakaraṇavattvātpṛthivyādīnantastiṣṭhanyamayatīti yuktaṁ devatātmano yamayitṛtvam । yogino kasyacitsiddhasya sarvānupraveśena yamayitṛtvaṁ syāt । na tu paramātmā pratīyeta, akāryakaraṇatvāt ; ityevaṁ prāpte idamucyate
yo'ntaryāmyadhidaivādiṣu śrūyate, sa paramātmaiva syāt , nānya iti । kutaḥ ? taddharmavyapadeśāt । tasya hi paramātmano dharmā iha nirdiśyamānā dṛśyante । pṛthivyādi tāvadadhidaivādibhedabhinnaṁ samastaṁ vikārajātamantastiṣṭhanyamayatīti paramātmano yamayitṛtvaṁ dharma upapadyate ; sarvavikārakāraṇatve sati sarvaśaktyupapatteḥ । ‘eṣa ta ātmāntaryāmyamṛtaḥiti cātmatvāmṛtatve mukhye paramātmana upapadyete । ‘yaṁ pṛthivī na vedaiti ca pṛthivīdevatāyā avijñeyamantaryāmiṇaṁ bruvandevatātmano'nyamantaryāmiṇaṁ darśayati । pṛthivī devatā hyahamasmi pṛthivītyātmānaṁ vijānīyāt । tathāadṛṣṭo'śrutaḥityādivyapadeśo rūpādivihīnatvātparamātmana upapadyata iti । yattvakāryakaraṇasya paramātmano yamayitṛtvaṁ nopapadyata iti, naiṣa doṣaḥ ; yānniyacchati tatkāryakaraṇaireva tasya kāryakaraṇavattvopapatteḥ । tasyāpyanyo niyantetyanavasthādoṣaśca na sambhavati, bhedābhāvāt । bhede hi satyanavasthādoṣopapattiḥ । tasmātparamātmaivāntaryāmī ॥ 18 ॥
na ca smārtamataddharmābhilāpāt ॥ 19 ॥
syādetatadṛṣṭatvādayo dharmāḥ sāṁkhyasmṛtikalpitasya pradhānasyāpyupapadyante, rūpādihīnatayā tasya tairabhyupagamāt । apratarkyamavijñeyaṁ prasuptamiva sarvataḥ’ (manu. 1 । 5) iti hi smaranti । tasyāpi niyantṛtvaṁ sarvavikārakāraṇatvādupapadyate । tasmātpradhānamantaryāmiśabdaṁ syāt । īkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) ityatra nirākṛtamapi sat pradhānamihādṛṣṭatvādivyapadeśasambhavena punarāśaṅkyate । ata uttaramucyatena ca smārtaṁ pradhānamantaryāmiśabdaṁ bhavitumarhati । kasmāt ? ataddharmābhilāpāt । yadyapyadṛṣṭatvādivyapadeśaḥ pradhānasya sambhavati, tathāpi na draṣṭṛtvādivyapadeśaḥ sambhavati, pradhānasyācetanatvena tairabhyupagamāt । adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā’ (bṛ. u. 3 । 7 । 23) iti hi vākyaśeṣa iha bhavati । ātmatvamapi na pradhānasyopapadyate ॥ 19 ॥
yadi pradhānatmatvadraṣṭṛtvādyasambhavānnāntaryāmyabhyupagamyate, śārīrastarhyantaryāmī bhavatu । śārīro hi cetanatvāddraṣṭā śrotā mantā vijñātā ca bhavati, ātmā ca pratyaktvāt । amṛtaśca, dharmādharmaphalopabhogopapatteḥ । adṛṣṭatvādayaśca dharmāḥ śārīre suprasiddhāḥ ; darśanādikriyāyāḥ kartari pravṛttivirodhāt , na dṛṣṭerdraṣṭāraṁ paśyeḥ’ (bṛ. u. 3 । 4 । 2) ityādiśrutibhyaśca । tasya ca kāryakaraṇasaṅghātamantaryamayituṁ śīlam , bhoktṛtvāt । tasmācchārīro'ntaryāmītyata uttaraṁ paṭhati
śārīraścobhaye'pi hi bhedenainamadhīyate ॥ 20 ॥
neti pūrvasūtrādanuvartate । śārīraśca nāntaryāmī syāt । kasmāt ? yadyapi draṣṭṛtvādayo dharmāstasya sambhavanti, tathāpi ghaṭākāśavadupādhiparicchinnatvānna kārtsnyena pṛthivyādiṣvantaravasthātuṁ niyantuṁ ca śaknoti । api cobhaye'pi hi śākhinaḥ kāṇvā mādhyandināścāntaryāmiṇo bhedenainaṁ śārīraṁ pṛthivyādivadadhiṣṭhānatvena niyamyatvena cādhīyateyo vijñāne tiṣṭhan’ (bṛ. u. 3 । 7 । 22) iti kāṇvāḥ । ‘ya ātmani tiṣṭhaniti mādhyandināḥ । ‘ya ātmani tiṣṭhanityasmiṁstāvat pāṭhe bhavatyātmaśabdaḥ śārīrasya vācakaḥ । ‘yo vijñāne tiṣṭhanityasminnapi pāṭhe vijñānaśabdena śārīra ucyate, vijñānamayo hi śārīra iti । tasmācchārīrādanya īśvaro'ntaryāmīti siddham । kathaṁ punarekasmindehe dvau draṣṭārāvupapadyeteyaścāyamīśvaro'ntaryāmī, yaścāyamitaraḥ śārīraḥ ? punarihānupapattiḥ ? ‘nānyo'to'sti draṣṭāityādiśrutivacanaṁ virudhyeta । atra hi prakṛtādantaryāmiṇo'nyaṁ draṣṭāraṁ śrotāraṁ mantāraṁ vijñātāraṁ cātmānaṁ pratiṣedhati । niyantrantarapratiṣedhārthametadvacanamiti cet , na ; niyantrantarāprasaṅgādaviśeṣaśravaṇācca । atrocyateavidyāpratyupasthāpitakāryakaraṇopādhinimitto'yaṁ śārīrāntaryāmiṇorbhedavyapadeśaḥ, na pāramārthikaḥ । eko hi pratyagātmā bhavati, na dvau pratyagātmānau sambhavataḥ । ekasyaiva tu bhedavyavahāra upādhikṛtaḥ, yathā ghaṭākāśo mahākāśa iti । tataśca jñātṛjñeyādibhedaśrutayaḥ pratyakṣādīni ca pramāṇāni saṁsārānubhavo vidhipratiṣedhaśāstraṁ ceti sarvametadupapadyate । tathā ca śrutiḥ — ‘yatra hi dvaitamiva bhavati taditara itaraṁ paśyatiityavidyāviṣaye sarvaṁ vyavahāraṁ darśayati । ‘yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyetiti vidyāviṣaye sarvaṁ vyavahāraṁ vārayati ॥ 20 ॥
adṛśyatvādiguṇako dharmokteḥ ॥ 21 ॥
atha parā yayā tadakṣaramadhigamyate’ (mu. u. 1 । 1 । 5)yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṁ tadapāṇipādam , nityaṁ vibhuṁ sarvagataṁ susūkṣmaṁ tadavyayaṁ yadbhūtayoniṁ paripaśyanti dhīrāḥ’ (mu. u. 1 । 1 । 6) iti śrūyate । tatra saṁśayaḥkimayamadṛśyatvādiguṇako bhūtayoniḥ pradhānaṁ syāt , uta śārīraḥ, āhosvitparameśvara iti । tatra pradhānamacetanaṁ bhūtayoniriti yuktam , acetanānāmeva tatra dṛṣṭāntatvenopādānāt । yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti । yathā sataḥ puruṣātkeśalomāni tathākṣarātsambhavatīha viśvam’ (mu. u. 1 । 1 । 7) iti । nanūrṇanābhiḥ puruṣaśca cetanāviha dṛṣṭāntatvenopāttau ; neti brūmaḥ । na hi kevalasya cetanasya tatra sūtrayonitvaṁ keśalomayonitvaṁ vāsti । cetanādhiṣṭhitaṁ hyacetanamūrṇanābhiśarīraṁ sūtrasya yoniḥ, puruṣaśarīraṁ ca keśalomnāmiti prasiddham । api ca pūrvatrādṛṣṭatvādyabhilāpasambhave'pi draṣṭṛtvādyabhilāpāsambhavānna pradhānamabhyupagatam । iha tvadṛśyatvādayo dharmāḥ pradhāne sambhavanti । na cātra virudhyamāno dharmaḥ kaścidabhilapyate । nanu yaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) ityayaṁ vākyaśeṣo'cetane pradhāne na sambhavati, kathaṁ pradhānaṁ bhūtayoniḥ pratijñāyata iti ; atrocyate — ‘yayā tadakṣaramadhigamyate’ ‘yattadadreśyamityakṣaraśabdenādṛśyatvādiguṇakaṁ bhūtayoniṁ śrāvayitvā, punarante śrāvayiṣyatiakṣarātparataḥ paraḥ’ (mu. u. 2 । 1 । 2) iti । tatra yaḥ paro'kṣarācchrutaḥ, sa sarvajñaḥ sarvavitsambhaviṣyati । pradhānameva tvakṣaraśabdanirdiṣṭaṁ bhūtayoniḥ । yadā tu yoniśabdo nimittavācī, tadā śārīro'pi bhūtayoniḥ syāt , dharmādharmābhyāṁ bhūtajātasyopārjanāditi । evaṁ prāpte abhidhīyate
yo'yamadṛśyatvādiguṇako bhūtayoniḥ, sa parameśvara eva syāt , nānya iti । kathametadavagamyate ? dharmokteḥ । parameśvarasya hi dharma ihocyamāno dṛśyate — ‘yaḥ sarvajñaḥ sarvavititi । na hi pradhānasyācetanasya śārīrasya vopādhiparicchinnadṛṣṭeḥ sarvajñatvaṁ sarvavittvaṁ sambhavati । nanvakṣaraśabdanirdiṣṭādbhūtayoneḥ parasyaiva etatsarvajñatvaṁ sarvavittvaṁ ca, na bhūtayoniviṣayamityuktam ; atrocyatenaivaṁ sambhavati ; yatkāraṇamakṣarātsambhavatīha viśvamiti prakṛtaṁ bhūtayonimiha jāyamānaprakṛtitvena nirdiśya, anantaramapi jāyamānaprakṛtitvenaiva sarvajñaṁ nirdiśati — ‘yaḥ sarvajñaḥ sarvavidyasya jñānamayaṁ tapaḥ । tasmādetadbrahma nāma rūpamannaṁ ca jāyateiti । tasmānnirdeśasāmyena pratyabhijñāyamānatvātprakṛtasyaivākṣarasya bhūtayoneḥ sarvajñatvaṁ sarvavittvaṁ ca dharma ucyata iti gamyate । ‘akṣarātparataḥ paraḥityatrāpi na prakṛtādbhūtayonerakṣarātparaḥ kaścidabhidhīyate । kathametadavagamyate ? yekṣaraṁ puruṣaṁ veda satyaṁ provāca tāṁ tattvato brahmavidyām’ (mu. u. 1 । 2 । 13) iti prakṛtasyaivākṣarasya bhūtayoneradṛśyatvādiguṇakasya vaktavyatvena pratijñātatvāt । kathaṁ tarhiakṣarātparataḥ paraḥiti vyapadiśyata iti, uttarasūtre tadvakṣyāmaḥ । api tra dve vidye veditavye ukte — ‘parā caivāparā caiti । tatrāparāmṛgvedādilakṣaṇāṁ vidyāmuktvā bravītiatha parā yayā tadakṣaramadhigamyateityādi । tatra parasyā vidyāyā viṣayatvenākṣaraṁ śrutam । yadi punaḥ parameśvarādanyadadṛśyatvādiguṇakamakṣaraṁ parikalpyeta, neyaṁ parā vidyā syāt । parāparavibhāgo hyayaṁ vidyayoḥ abhyudayaniḥśreyasaphalatayā parikalpyate । na ca pradhānavidyā niḥśreyasaphalā kenacidabhyupagamyate । tisraśca vidyāḥ pratijñāyeran, tvatpakṣe'kṣarādbhūtayoneḥ parasya paramātmanaḥ pratipādyamānatvāt । dve eva tu vidye veditavye iha nirdiṣṭe । kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti caikavijñānena sarvavijñānāpekṣaṇaṁ sarvātmake brahmaṇi vivakṣyamāṇe'vakalpate, nācetanamātraikāyatane pradhāne, bhogyavyatirikte bhoktari । api ca sa brahmavidyāṁ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha’ (mu. u. 1 । 1 । 1) iti brahmavidyāṁ prādhānyenopakramya parāparavibhāgena parāṁ vidyāmakṣarādhigamanīṁ darśayan tasyā brahmavidyātvaṁ darśayati । ca brahmavidyāsamākhyā tadadhigamyasya akṣarasyābrahmatve bādhitā syāt । aparā ṛgvedādilakṣaṇā karmavidyā brahmavidyopakrame upanyasyate brahmavidyāpraśaṁsāyaiplavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṁ yeṣu karma । etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṁ te punarevāpi yanti’ (mu. u. 1 । 2 । 7) ityevamādinindāvacanāt । ninditvā cāparāṁ vidyāṁ tato viraktasya paravidyādhikāraṁ darśayatiparīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena । tadvijñānārthaṁ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṁ brahmaniṣṭham’ (mu. u. 1 । 2 । 12) iti । yattūktamacetanānāṁ pṛthivyādīnāṁ dṛṣṭāntatvenopādānāddārṣṭāntikenāpyacetanenaiva bhūtayoninā bhavitavyamiti, tadayuktam ; na hi dṛṣṭāntadārṣṭāntikayoratyantasāmyena bhavitavyamiti niyamo'sti ; api ca sthūlāḥ pṛthivyādayo dṛṣṭāntatvenopāttā iti na sthūla eva dārṣṭāntiko bhūtayonirabhyupagamyate । tasmādadṛśyatvādiguṇako bhūtayoniḥ parameśvara eva ॥ 21 ॥
viśeṣaṇabhedavyapadeśābhyāṁ ca netarau ॥ 22 ॥
itaśca parameśvara eva bhūtayoniḥ, netarauśārīraḥ pradhānaṁ  । kasmāt ? viśeṣaṇabhedavyapadeśābhyām । viśinaṣṭi hi prakṛtaṁ bhūtayoniṁ śārīrādvilakṣaṇatvenadivyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ । aprāṇo hyamanāḥ śubhraḥ’ (mu. u. 2 । 1 । 2) iti । na hyetaddivyatvādiviśeṣaṇam avidyāpratyupasthāpitanāmarūpaparicchedābhimāninaḥ taddharmānsvātmani kalpayataḥ śārīrasyopapadyate । tasmātsākṣādaupaniṣadaḥ puruṣa ihocyate । tathā pradhānādapi prakṛtaṁ bhūtayoniṁ bhedena vyapadiśati — ‘akṣarātparataḥ paraḥiti । akṣaramavyākṛtaṁ nāmarūpabījaśaktirūpaṁ bhūtasūkṣmamīśvarāśrayaṁ tasyaivopādhibhūtam , sarvasmādvikārātparo yo'vikāraḥ, tasmātparataḥ paraḥ iti bhedena vyapadiśan paramātmānamiha vivakṣitaṁ darśayati । nātra pradhānaṁ nāma kiñcitsvatantraṁ tattvamabhyupagamya, tasmādbhedavyapadeśa ucyate । kiṁ tarhi ? yadi pradhānamapi kalpyamānaṁ śrutyavirodhenāvyākṛtādiśabdavācyaṁ bhūtasūkṣmaṁ parikalpyeta, parikalpyatām । tasmādbhedavyapadeśāt parameśvaro bhūtayonirityetadiha pratipādyate ॥ 22 ॥
kutaśca parameśvaro bhūtayoniḥ ? —
rūpopanyāsācca ॥ 23 ॥
api caakṣarātparataḥ paraḥityasyānantarametasmājjāyate prāṇaḥiti prāṇaprabhṛtīnāṁ pṛthivīparyantānāṁ tattvānāṁ sargamuktvā, tasyaiva bhūtayoneḥ sarvavikārātmakaṁ rūpamupanyasyamānaṁ paśyāmaḥagnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ । vāyuḥ prāṇo hṛdayaṁ viśvamasya padbhyāṁ pṛthivī hyeṣa sarvabhūtāntarātmā’ (mu. u. 2 । 1 । 4) iti । tacca parameśvarasyaivocitam , sarvavikārakāraṇatvāt ; na śārīrasya tanumahimnaḥ ; nāpi pradhānasya ayaṁ rūpopanyāsaḥ sambhavati, sarvabhūtāntarātmatvāsambhavāt । tasmātparameśvara eva bhūtayoniḥ, netarāviti gamyate । kathaṁ punarbhūtayonerayaṁ rūpopanyāsa iti gamyate ? prakaraṇāt , ‘eṣaḥiti ca prakṛtānukarṣaṇāt । bhūtayoniṁ hi prakṛtyaetasmājjāyate prāṇaḥ’ ‘eṣa sarvabhūtāntarātmāiti vacanaṁ bhūtayoniviṣayameva bhavati ; yathā upādhyāyaṁ prakṛtyaetasmādadhīṣva, eṣa vedavedāṅgapāragaḥiti vacanamupādhyāyaviṣayaṁ bhavati, tadvat । kathaṁ punaradṛśyatvādiguṇakasya bhūtayonervigrahavadrūpaṁ sambhavati ? sarvātmatvavivakṣayedamucyate, na tu vigrahavattvavivakṣayā ityadoṣaḥ, ‘ahamannamahamannādaḥ’ (tai. u. 3 । 10 । 6) ityādivat
anye punarmanyantenāyaṁ bhūtayoneḥ rūpopanyāsaḥ, jāyamānatvenopanyāsāt । ‘etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇīiti hi pūrvatra prāṇādi pṛthivyantaṁ tattvajātaṁ jāyamānatvena niradikṣat । uttaratrāpi catasmādagniḥ samidho yasya sūryaḥityevamādiataśca sarvā oṣadhayo rasaścaityevamantaṁ jāyamānatvenaiva nirdekṣyati । ihaiva kathamakasmādantarāle bhūtayoneḥ rūpamupanyaset ? sarvātmatvamapi sṛṣṭiṁ parisamāpyopadekṣyatipuruṣa evedaṁ viśvaṁ karma’ (mu. u. 2 । 1 । 10) ityādinā । śrutismṛtyośca trailokyaśarīrasya prajāpaterjanmādi nirdiśyamānamupalabhāmahehiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt । sa dādhāra pṛthivīṁ dyāmutemāṁ kasmai devāya haviṣā vidhema’ (ṛ. saṁ. 10 । 121 । 1) itisamavartateti ajāyatetyarthaḥtathā, ‘sa vai śarīrī prathamaḥ sa vai puruṣa ucyate । ādikartā sa bhūtānāṁ brahmāgre samavartataiti ca । vikārapuruṣasyāpi sarvabhūtāntarātmatvaṁ sambhavati, prāṇātmanā sarvabhūtānāmadhyātmamavasthānāt । asminpakṣepuruṣa evedaṁ viśvaṁ karmaityādisarvarūpopanyāsaḥ parameśvarapratipattiheturiti vyākhyeyam ॥ 23 ॥
vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt ॥ 24 ॥
ko na ātmā kiṁ brahma’ (chā. u. 5 । 11 । 1) iti ātmānamevemaṁ vaiśvānaraṁ sampratyadhyeṣi tameva no brūhi’ (chā. u. 5 । 11 । 6) iti copakramya dyusūryavāyvākāśavāripṛthivīnāṁ sutejastvādiguṇayogamekaikopāsananindayā ca vaiśvānaraṁ pratyeṣāṁ mūrdhādibhāvamupadiśyāmnāyateyastvetamevaṁ prādeśamātramabhivimānamātmānaṁ vaiśvānaramupāste, sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ;’ (chā. u. 5 । 18 । 1) tasya ha etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā sandeho bahulo vastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni barhirhṛdayaṁ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ’ (chā. u. 5 । 18 । 2) ityādi । tatra saṁśayaḥkiṁ vaiśvānaraśabdena jāṭharo'gnirupadiśyate, uta bhūtāgniḥ, atha tadabhimāninī devatā, athavā śārīraḥ, āhosvitparameśvaraḥ iti । kiṁ punaratra saṁśayakāraṇam ? vaiśvānara iti jāṭharabhūtāgnidevatānāṁ sādhāraṇaśabdaprayogāt , ātmeti ca śārīraparameśvarayoḥ । tatra kasyopādānaṁ nyāyyaṁ kasya hānamiti bhavati saṁśayaḥ । kiṁ tāvatprāptam ? jāṭharo'gniriti ; kutaḥ ? tatra hi viśeṣeṇa kvacitprayogo dṛśyateayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṁ pacyate yadidamadyate’ (bṛ. u. 5 । 9 । 1) ityādau । agnimātraṁ syāt , sāmānyenāpi prayogadarśanātviśvasmā agniṁ bhuvanāya devā vaiśvānaraṁ ketumahnāmakṛṇvan’ (ṛ. saṁ. 10 । 88 । 12) ityādau । agniśarīrā devatā syāt , tasyāmapi prayogadarśanātvaiśvānarasya sumatau syāma rājā hi kaṁ bhuvanānāmabhiśrīḥ’ (ṛ. saṁ. 1 । 98 । 1) ityevamādyāyāḥ śruterdevatāyāmaiśvaryādyupetāyāṁ sambhavāt । athātmaśabdasāmānādhikaraṇyādupakrame cako na ātmā kiṁ brahmaiti kevalātmaśabdaprayogādātmaśabdavaśena vaiśvānaraśabdaḥ pariṇeya ityucyate, tathāpi śārīra ātmā syāt ; tasya bhoktṛtvena vaiśvānarasannikarṣāt , prādeśamātramiti ca viśeṣaṇasya tasminnupādhiparicchinne sambhavāt । tasmānneśvaro vaiśvānara ityevaṁ prāptam
tatredamucyatevaiśvānaraḥ paramātmā bhavitumarhati । kutaḥ ? sādhāraṇaśabdaviśeṣāt ; sādhāraṇaśabdayorviśeṣaḥ sādhāraṇaśabdaviśeṣaḥ ; yadyapyetāvubhāvapyātmavaiśvānaraśabdau sādhāraṇaśabdauvaiśvānaraśabdastu trayāṇāṁ sādhāraṇaḥ, ātmaśabdaśca dvayoḥtathāpi viśeṣo dṛśyate, — yena parameśvaraparatvaṁ tayorabhyupagamyate — ‘tasya ha etasyātmano vaiśvānarasya mūrdhaiva sutejāḥityādiḥ । atra hi parameśvara eva dyumūrdhatvādiviśiṣṭo'vasthāntaragataḥ pratyagātmatvenopanyasta ādhyānāyeti gamyate, kāraṇatvāt । kāraṇasya hi sarvābhiḥ kāryagatābhiravasthābhiravasthāvattvāt dyulokādyavayavatvamupapadyate । ‘sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamattiiti ca sarvalokādyāśrayaṁ phalaṁ śrūyamāṇaṁ paramakāraṇaparigrahe sambhavati, evaṁ hāsya sarve pāpmānaḥ pradūyante’ (chā. u. 5 । 24 । 3) iti ca tadvidaḥ sarvapāpmapradāhaśravaṇam , ‘ko na ātmā kiṁ brahmaiti cātmabrahmaśabdābhyāmupakramaḥ ; — ityevametāni liṅgāni parameśvarameva gamayanti । tasmātparameśvara eva vaiśvānaraḥ ॥ 24 ॥
smaryamāṇamanumānaṁ syāditi ॥ 25 ॥
itaśca parameśvara eva vaiśvānaraḥ ; yasmātparameśvarasyaivaagnirāsyaṁ dyaurmūrdhāitīdṛśaṁ trailokyātmakaṁ rūpaṁ smaryate — ‘yasyāgnirāsyaṁ dyaurmūrdhā khaṁ nābhiścaraṇau kṣitiḥ । sūryaścakṣurdiśaḥ śrotraṁ tasmai lokātmane namaḥiti । tatsmaryamāṇaṁ rūpaṁ mūlabhūtāṁ śrutimanumāpayadasya vaiśvānaraśabdasya parameśvaraparatve anumānaṁ liṅgaṁ gamakaṁ syādityarthaḥ । itiśabdo hetvartheyasmādidaṁ gamakam , tasmādapi vaiśvānaraḥ paramātmaivetyarthaḥ । yadyapi stutiriyam — ‘tasmai lokātmane namaḥiti, tathāpi stutitvamapi nāsati mūlabhūte vedavākye samyak īdṛśena rūpeṇa sambhavati । ‘dyāṁ mūrdhānaṁ yasya viprā vadanti khaṁ vai nābhiṁ candrasūryau ca netre । diśaḥ śrotre viddhi pādau kṣitiṁ ca so'cintyātmā sarvabhūtapraṇetāityevaṁjātīyakā ca smṛtirihodāhartavyā ॥ 25 ॥
śabdādibhyo'ntaḥpratiṣṭhānācca neti cenna tathādṛṣṭyupadeśādasambhavātpuruṣamapi cainamadhīyate ॥ 26॥
atrāhana parameśvaro vaiśvānaro bhavitumarhati । kutaḥ ? śabdādibhyo'ntaḥpratiṣṭhānācca । śabdastāvatvaiśvānaraśabdo na parameśvare sambhavati, arthāntare rūḍhatvāt ; tathāgniśabdaḥsa eṣo'gnirvaiśvānaraḥiti । ādiśabdāt hṛdayaṁ gārhapatyaḥ’ (chā. u. 5 । 18 । 2) ityādyagnitretāprakalpanam ; tadyadbhaktaṁ prathamamāgacchettaddhomīyam’ (chā. u. 5 । 19 । 1) ityādinā ca prāṇāhutyadhikaraṇatāsaṅkīrtanam । etebhyo hetubhyo jāṭharo vaiśvānaraḥ pratyetavyaḥ । tathāntaḥpratiṣṭhānamapi śrūyate — ‘puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti । tacca jāṭhare sambhavati । yadapyuktammūrdhaiva sutejāḥityāderviśeṣātkāraṇātparamātmā vaiśvānara iti, atra brūmaḥkuto hyeṣa nirṇayaḥ, yadubhayathāpi viśeṣapratibhāne sati parameśvaraviṣaya eva viśeṣa āśrayaṇīyo na jāṭharaviṣaya iti । athavā bhūtāgnerantarbahiścāvatiṣṭhamānasyaiṣa nirdeśo bhaviṣyati । tasyāpi hi dyulokādisambandho mantravarṇe avagamyateyo bhānunā pṛthivīṁ dyāmutemāmātatāna rodasī antarikṣam’ (ṛ. saṁ. 10 । 88 । 3) ityādau । athavā taccharīrāyā devatāyā aiśvaryayogāt dyulokādyavayavatvaṁ bhaviṣyati । tasmānna parameśvaro vaiśvānara iti
atrocyatena tathādṛṣṭyupadeśāditi । na śabdādibhyaḥ kāraṇebhyaḥ parameśvarasya pratyākhyānaṁ yuktam । kutaḥ ? tathā jāṭharāparityāgena, dṛṣṭyupadeśāt । parameśvaradṛṣṭirhi jāṭhare vaiśvānare ihopadiśyatemano brahmetyupāsīta’ (chā. u. 3 । 18 । 1) ityādivat । athavā jāṭharavaiśvānaropādhiḥ parameśvara iha draṣṭavyatvenopadiśyatemanomayaḥ prāṇaśarīro bhārūpaḥ’ (chā. u. 3 । 14 । 2) ityādivat । yadi ceha parameśvaro na vivakṣyeta, kevala eva jāṭharo'gnirvivakṣyeta, tataḥmūrdhaiva sutejāḥityāderviśeṣasyāsambhava eva syāt । yathā tu devatābhūtāgnivyapāśrayeṇāpyayaṁ viśeṣa upapādayituṁ na śakyate, tathottarasūtre vakṣyāmaḥ । yadi ca kevala eva jāṭharo vivakṣyeta, puruṣe'ntaḥpratiṣṭhitatvaṁ kevalaṁ tasya syāt ; na tu puruṣatvam ; puruṣamapi cainamadhīyate vājasaneyinaḥsa eṣo'gnirvaiśvānaro yatpuruṣaḥ sa yo haitamevamagniṁ vaiśvānaraṁ puruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ veda’ (śa. brā. 10 । 6 । 1 । 11) iti । parameśvarasya tu sarvātmatvātpuruṣatvaṁ puruṣe'ntaḥpratiṣṭhitatvaṁ cobhayamupapadyate । ye tupuruṣavidhamapi cainamadhīyateiti sūtrāvayavaṁ paṭhanti, teṣāmeṣo'rthaḥkevalajāṭharaparigrahe puruṣe'ntaḥpratiṣṭhitatvaṁ kevalaṁ syāt ; na tu puruṣavidhatvam ; puruṣavidhamapi cainamadhīyate vājasaneyinaḥ — ‘puruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti । puruṣavidhatvaṁ ca prakaraṇāt yadadhidaivataṁ dyumūrdhatvādi pṛthivīpratiṣṭhitatvāntam , yaccādhyātmaṁ prasiddhaṁ mūrdhatvādi cubukapratiṣṭhitatvāntam , tatparigṛhyate ॥ 26 ॥
ata eva na devatā bhūtaṁ ca ॥ 27 ॥
yatpunaruktambhūtāgnerapi mantravarṇe dyulokādisambandhadarśanātmūrdhaiva sutejāḥityādyavayavakalpanaṁ tasyaiva bhaviṣyatīti, taccharīrāyā devatāyā aiśvaryayogāditi ; tatparihartavyam । atrocyateata evoktebhyo hetubhyo na devatā vaiśvānaraḥ । tathā bhūtāgnirapi na vaiśvānaraḥ ; na hi bhūtāgnerauṣṇyaprakāśamātrātmakasya dyumūrdhatvādikalpanopapadyate, vikārasya vikārāntarātmatvāsambhavāt । tathā devatāyāḥ satyapyaiśvaryayoge na dyumūrdhatvādikalpanā sambhavati, akāraṇatvāt parameśvarādhīnaiśvaryatvācca । ātmaśabdāsambhavaśca sarveṣveṣu pakṣeṣu sthita eva ॥ 27 ॥
sākṣādapyavirodhaṁ jaiminiḥ ॥ 28 ॥
pūrvaṁ jāṭharāgnipratīko jāṭharāgnyupādhiko parameśvara upāsya ityuktam antaḥpratiṣṭhitatvādyanurodhena । idānīṁ tu vinaiva pratīkopādhikalpanābhyāṁ sākṣādapi parameśvaropāsanaparigrahe na kaścidvirodha iti jaiminirācāryo manyate । nanu jāṭharāgnyaparigrahe'ntaḥpratiṣṭhitatvavacanaṁ śabdādīni ca kāraṇāni virudhyeranniti । atrocyateantaḥpratiṣṭhitatvavacanaṁ tāvanna virudhyate । na hīhapuruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti jāṭharāgnyabhiprāyeṇedamucyate, tasyāprakṛtatvādasaṁśabditatvācca । kathaṁ tarhi ? yatprakṛtaṁ mūrdhādicubukānteṣu puruṣāvayaveṣu puruṣavidhatvaṁ kalpitam , tadabhiprāyeṇedamucyate — ‘puruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti ; yathā vṛkṣe śākhāṁ pratiṣṭhitāṁ paśyatīti, tadvat । athavā yaḥ prakṛtaḥ paramātmādhyātmamadhidaivataṁ ca puruṣavidhatvopādhiḥ, tasya yatkevalaṁ sākṣirūpam , tadabhiprāyeṇedamucyate — ‘puruṣavidhaṁ puruṣe'ntaḥ pratiṣṭhitaṁ vedaiti । niścite ca pūrvāparālocanavaśena paramātmaparigrahe, tadviṣaya eva vaiśvānaraśabdaḥ kenacidyogena vartiṣyateviśvaścāyaṁ naraśceti, viśveṣāṁ vāyaṁ naraḥ, viśve narā asyeti viśvānaraḥ paramātmā, sarvātmatvāt , viśvānara eva vaiśvānaraḥ ; taddhito'nanyārthaḥ, rākṣasavāyasādivat । agniśabdo'pyagraṇītvādiyogāśrayaṇena paramātmaviṣaya eva bhaviṣyati । gārhapatyādikalpanaṁ prāṇāhutyadhikaraṇatvaṁ ca paramātmano'pi sarvātmatvādupapadyate ॥ 28 ॥
kathaṁ punaḥ parameśvaraparigrahe prādeśamātraśrutirupapadyata iti, tāṁ vyākhyātu mārabhate
abhivyakterityāśmarathyaḥ ॥ 29 ॥
atimātrasyāpi parameśvarasya prādeśamātratvamabhivyaktinimittaṁ syāt । abhivyajyate kila prādeśamātraparimāṇaḥ parameśvara upāsakānāṁ kṛte । pradeśaviśeṣeṣu hṛdayādiṣūpalabdhisthāneṣu viśeṣeṇābhivyajyate । ataḥ parameśvare'pi prādeśamātraśrutirabhivyakterupapadyata ityāśmarathya ācāryo manyate ॥ 29 ॥
anusmṛterbādariḥ ॥ 30 ॥
prādeśamātrahṛdayapratiṣṭhena vāyaṁ manasānusmaryate ; tenaprādeśamātraḥityucyate ; yathā prasthamitā yavāḥ prasthā ityucyante, tadvat । yadyapi ca yaveṣu svagatameva parimāṇaṁ prasthasambandhādvyajyate, na ceha parameśvaragataṁ kiñcitparimāṇamastiyaddhṛdayasambandhādvyajyeta ; tathāpi prayuktāyāḥ prādeśamātraśruteḥ sambhavati yathākathañcidanusmaraṇamālambanamityucyate । prādeśamātratvena vāyamaprādeśamātro'pyanusmaraṇīyaḥ prādeśamātraśrutyarthavattāyai । evamanusmṛtinimittā parameśvare prādeśamātraśrutiriti bādarirācāryo manyate ॥ 30 ॥
sampatteriti jaiministathā hi darśayati ॥ 31 ॥
sampattinimittā syātprādeśamātraśrutiḥ । kutaḥ ? tathāhi samānaprakaraṇaṁ vājasaneyibrāhmaṇaṁ dyuprabhṛtīnpṛthivīparyantāṁstrailokyātmano vaiśvānarasyāvayavānadhyātmamūrdhaprabhṛtiṣu cubukaparyanteṣu dehāvayaveṣu sampādayatprādeśamātrasampattiṁ parameśvarasya darśayati — ‘prādeśamātramiva ha vai devāḥ suviditā abhisampannāstathā tu va etānvakṣyāmi yathā prādeśamātramevābhisampādayiṣyāmīti । sa hovāca mūrdhānamupadiśannuvācaiṣa atiṣṭhā vaiśvānara iti । cakṣuṣī upadiśannuvācaiṣa vai sutejā vaiśvānara iti । nāsike upadiśannuvācaiṣa vai pṛthagvartmātmā vaiśvānara iti । mukhyamākāśamupadiśannuvācaiṣa vai bahulo vaiśvānara iti । mukhyā apa upadiśannuvācaiṣa vai rayirvaiśvānara iti । cubukamupadiśannuvācaiṣa vai pratiṣṭhā vaiśvānaraḥiti । cubukamityadharaṁ mukhaphalakamucyate । yadyapi vājasaneyake dyauratiṣṭhātvaguṇā samāmnāyate, ādityaśca sutejastvaguṇaḥ, chāndogye punaḥ dyauḥ sutejastvaguṇā samāmnāyate, ādityaśca viśvarūpatvaguṇaḥ ; tathāpi naitāvatā viśeṣeṇa kiñciddhīyate, prādeśamātraśruteraviśeṣāt , sarvaśākhāpratyayatvācca । sampattinimittāṁ prādeśamātraśrutiṁ yuktatarāṁ jaiminirācāryo manyate ॥ 31 ॥
āmananti cainamasmin ॥ 32 ॥
āmananti cainaṁ parameśvaramasminmūrdhacubukāntarāle jābālāḥ — ‘ya eṣo'nanto'vyakta ātmā so'vimukte pratiṣṭhita iti । so'vimuktaḥ kasminpratiṣṭhita iti । varaṇāyāṁ nāsyāṁ ca madhye pratiṣṭhita iti । vai varaṇā ca nāsīti’ । tatra cemāmeva nāsikāmsarvāṇīndriyakṛtāni pāpāni vārayatīti varaṇā, sarvāṇīndriyakṛtāni pāpāni nāśayatīti nāsīiti varaṇānāsīti nirucya, punarapyāmanantikatamaccāsya sthānaṁ bhavatīti । bhruvorghrāṇasya ca yaḥ sandhiḥ sa eṣa dyulokasya parasya ca sandhirbhavati’ (jā. u. 2) iti । tasmādupapannā parameśvare prādeśamātraśrutiḥ । abhivimānaśrutiḥ pratyagātmatvābhiprāyā । pratyagātmatayā sarvaiḥ prāṇibhirabhivimīyata ityabhivimānaḥ ; abhigato vāyaṁ pratyagātmatvāt , vimānaśca mānaviyogāt ityabhivimānaḥ । abhivimimīte sarvaṁ jagat , kāraṇatvādityabhivimānaḥ । tasmātparameśvaro vaiśvānara iti siddham ॥ 32 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya dvitīyaḥ pādaḥ
dyubhvādyāyatanaṁ svaśabdāt ॥ 1 ॥
idaṁ śrūyateyasmindyauḥ pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ । tamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ’ (mu. u. 2 । 2 । 5) iti । atra yadetaddyuprabhṛtīnāmotatvavacanādāyatanaṁ kiñcidavagamyate, tatkiṁ paraṁ brahma syāt , āhosvidarthāntaramiti sandihyate । tatrārthāntaraṁ kimapyāyatanaṁ syāditi prāptam । kasmāt ? ‘amṛtasyaiṣa setuḥiti śravaṇāt । pāravānhi loke setuḥ prakhyātaḥ । na ca parasya brahmaṇaḥ pāravattvaṁ śakyamabhyupagantumanantamapāram’ (bṛ. u. 2 । 4 । 12) iti śravaṇāt । arthāntare cāyatane parigṛhyamāṇe smṛtiprasiddhaṁ pradhānaṁ parigrahītavyam , tasya kāraṇatvādāyatanatvopapatteḥ । śrutiprasiddho vāyuḥ syātvāyurvāva gautama tatsūtraṁ vāyunā vai gautama sūtreṇāyaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti’ (bṛ. u. 3 । 7 । 2) iti vāyorapi vidhāraṇatvaśravaṇāt । śārīro syāt ; — tasyāpi bhoktṛtvāt , bhogyaṁ prapañcaṁ pratyāyatanatvopapatteḥ ityevaṁ prāpte idamāha
dyubhvādyāyatanamiti । dyauśca bhūśca dyubhuvau, dyubhuvau ādī yasya tadidaṁ dyubhvādi । yadetadasminvākye dyauḥ pṛthivyantarikṣaṁ manaḥ prāṇā ityevamātmakaṁ jagat otatvena nirdiṣṭam , tasyāyatanaṁ paraṁ brahma bhavitumarhati । kutaḥ ? svaśabdāt ātmaśabdādityarthaḥ । ātmaśabdo hīha bhavati — ‘tamevaikaṁ jānatha ātmānamiti । ātmaśabdaśca paramātmaparigrahe samyagavakalpate, nārthāntaraparigrahe । kvacicca svaśabdenaiva brahmaṇa āyatanatvaṁ śrūyatesanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ’ (chā. u. 6 । 8 । 4) iti । svaśabdenaiva ceha purastādupariṣṭācca brahma saṅkīrtyate — ‘puruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtamiti, brahmaivedamamṛtaṁ purastādbrahma paścādbrahma dakṣiṇataścottareṇa’ (mu. u. 2 । 2 । 12) iti ca । tatra tvāyatanāyatanavadbhāvaśravaṇāt । sarvaṁ brahmeti ca sāmānādhikaraṇyāt , yathānekātmako vṛkṣaḥ śākhā skandho mūlaṁ ceti, evaṁ nānāraso vicitra ātmetyāśaṅkā sambhavati ; tāṁ nivartayituṁ sāvadhāraṇamāha — ‘tamevaikaṁ jānatha ātmānamiti । etaduktaṁ bhavatina kāryaprapañcaviśiṣṭo vicitra ātmā vijñeyaḥ । kiṁ tarhi ? avidyākṛtaṁ kāryaprapañcaṁ vidyayā pravilāpayantaḥ tamevaikamāyatanabhūtamātmānaṁ jānatha ekarasamiti । yathāyasminnāste devadattastadānayaityukte āsanamevānayati, na devadattam ; tadvadāyatanabhūtasyaivaikarasasyātmano vijñeyatvamupadiśyate । vikārānṛtābhisandhasya cāparavādaḥ śrūyatemṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (ka. u. 2 । 1 । 10) iti । ‘sarvaṁ brahmaiti tu sāmānādhikaraṇyaṁ prapañcapravilāpanārtham , na anekarasatāpratipādanārtham , sa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana evaivaṁ are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) ityekarasatāśravaṇāt । tasmāddyubhvādyāyatanaṁ paraṁ brahma । yattūktamsetuśruteḥ, setośca pāravattvopapatteḥ, brahmaṇo'rthāntareṇa dyubhvādyāyatanena bhavitavyamiti, atrocyatevidhāraṇatvamātramatra setuśrutyā vivakṣyate, na pāravattvādi । na hi mṛddārumayo loke seturdṛṣṭa ityatrāpi mṛddārumaya eva seturabhyupagamyate । setuśabdārtho'pi vidhāraṇatvamātrameva, na pāravattvādi, ṣiño bandhanakarmaṇaḥ setuśabdavyutpatteḥ । apara āha — ‘tamevaikaṁ jānatha ātmānamiti yadetatsaṅkīrtitamātmajñānam , yaccaitatanyā vāco vimuñcathaiti vāgvimocanam , tat atra amṛtatvasādhanatvāt , ‘amṛtasyaiṣa setuḥiti setuśrutyā saṅkīrtyate ; na tu dyubhvādyāyatanam । tatra yaduktamsetuśruterbrahmaṇo'rthāntareṇa dyubhvādyāyatanena bhavitavyamiti, etadayuktam ॥ 1 ॥
muktopasṛpyavyapadeśāt ॥ 2 ॥
itaśca parameva brahma dyubhvādyāyatanam ; yasmānmuktopasṛpyatāsya vyapadiśyamānā dṛśyate । muktairupasṛpyaṁ muktopasṛpyam । dehādiṣvanātmasu ahamasmītyātmabuddhiravidyā, tatastatpūjanādau rāgaḥ, tatparibhavādau ca dveṣaḥ, taducchedadarśanādbhayaṁ mohaścaityevamayamanantabhedo'narthavrātaḥ santataḥ sarveṣāṁ naḥ pratyakṣaḥ । tadviparyayeṇāvidyārāgadveṣādidoṣamuktairupasṛpyamupagamyametaditi dyubhvādyāyatanaṁ prakṛtya vyapadeśo bhavati । katham ? bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ । kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) ityuktvā, bravītitathā vidvānnāmarūpādvimuktaḥ parātparaṁ puruṣamupaiti divyam’ (mu. u. 3 । 2 । 8) iti । brahmaṇaśca muktopasṛpyatvaṁ prasiddhaṁ śāstreyadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ । atha martyo'mṛto bhavatyatra brahma samaśnute’ (bṛ. u. 4 । 4 । 7) ityevamādau । pradhānādīnāṁ tu na kvacinmuktopasṛpyatvamasti prasiddham । api catamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥiti vāgvimokapūrvakaṁ vijñeyatvamiha dyubhvādyāyatanasyocyate । tacca śrutyantare brahmaṇo dṛṣṭamtameva dhīro vijñāya prajñāṁ kurvīta brāhmaṇaḥ । nudhyāyādbahūñśabdānvāco viglāpanaṁ hi tat’ (bṛ. u. 4 । 4 । 21) iti । tasmādapi dyubhvādyāyatanaṁ paraṁ brahma ॥ 2 ॥
nānumānamatacchabdāt ॥ 3 ॥
yathā brahmaṇaḥ pratipādako vaiśeṣiko heturuktaḥ, naivamarthāntarasya vaiśeṣiko hetuḥ pratipādako'stītyāha । nānumānaṁ sāṁkhyasmṛtiparikalpitaṁ pradhānam iha dyubhvādyāyatanatvena pratipattavyam । kasmāt ? atacchabdāt । tasyācetanasya pradhānasya pratipādakaḥ śabdaḥ tacchabdaḥ, na tacchabdaḥ atacchabdaḥ । na hyatrācetanasya pradhānasya pratipādakaḥ kaścicchabdo'sti, yenācetanaṁ pradhānaṁ kāraṇatvenāyatanatvena vāvagamyeta । tadviparītasya cetanasya pratipādakaśabdo'trāstiyaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) ityādiḥ । ata eva na vāyurapīha dyubhvādyāyatanatvenāśrīyate ॥ 3 ॥
prāṇabhṛcca ॥ 4 ॥
yadyapi prāṇabhṛto vijñānātmana ātmatvaṁ cetanatvaṁ ca sambhavati, tathāpyupādhiparicchinnajñānasya sarvajñatvādyasambhave sati asmādevātacchabdāt prāṇabhṛdapi na dyubhvādyāyatanatvenāśrayitavyaḥ । na copādhiparicchinnasyāvibhoḥ prāṇabhṛto dyubhvādyāyatanatvamapi samyaksaṁbhavati । pṛthagyogakaraṇamuttarārtham ॥ 4 ॥
kutaśca na prāṇabhṛt dyubhvādyāyatanatvenāśrayitavyaḥ ? —
bhedavyapadeśāt ॥ 5 ॥
bhedavyapadeśaśceha bhavati — ‘tamevaikaṁ jānatha ātmānamiti jñeyajñātṛbhāvena । tatra prāṇabhṛt tāvanmumukṣutvājjñātā ; pariśeṣādātmaśabdavācyaṁ brahma jñeyaṁ dyubhvādyāyatanamiti gamyate, na prāṇabhṛt ॥ 5 ॥
kutaśca na prāṇabhṛt dyubhvādyāyatanatvenāśrayitavyaḥ ? —
prakaraṇāt ॥ 6 ॥
prakaraṇaṁ cedaṁ paramātmanaḥkasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) ityekavijñānena sarvavijñānāpekṣaṇāt । paramātmani hi sarvātmake vijñāte sarvamidaṁ vijñātaṁ syāt , na kevale prāṇabhṛti ॥ 6 ॥
kutaśca na prāṇabhṛt dyubhvādyāyatanatvenāśrayitavyaḥ ? —
sthityadanābhyāṁ ca ॥ 7 ॥
dyubhyādyāyatanaṁ ca prakṛtya, dvā suparṇā sayujā sakhāyā’ (mu. u. 3 । 1 । 1) ityatra sthityadane nirdiśyete ; ‘tayoranyaḥ pippalaṁ svādvattiiti karmaphalāśanam ; ‘anaśnannanyo'bhicākaśītiityaudāsīnyenāvasthānam । tābhyāṁ ca sthityadanābhyāmīśvarakṣetrajñau tatra gṛhyete । yadi ca īśvaro dyubhvādyāyatanatvena vivakṣitaḥ, tatastasya prakṛtasyeśvarasya kṣetrajñātpṛthagvacanamavakalpate । anyathā hyaprakṛtavacanamākasmikamasambaddhaṁ syāt । nanu tavāpi kṣetrajñasyeśvarātpṛthagvacanamākasmikameva prasajyeta । na, tasyāvivakṣitatvāt । kṣetrajño hi kartṛtvena bhoktṛtvena ca pratiśarīraṁ buddhyādyupādhisambaddhaḥ, lokata eva prasiddhaḥ, nāsau śrutyā tātparyeṇa vivakṣyate ; īśvarastu lokato'prasiddhatvācchrutyā tātparyeṇa vivakṣyata iti na tasyākasmikaṁ vacanaṁ yuktam । ‘guhāṁ praviṣṭāvātmānau hiityatrāpyetaddarśitam — ‘dvā suparṇāityasyāmṛci īśvarakṣetrajñāvucyete iti । yadāpi paiṅgyupaniṣatkṛtena vyākhyānenāsyāmṛci sattvakṣetrajñāvucyete, tadāpi na virodhaḥ kaścit । katham ? prāṇabhṛddhīha ghaṭādicchidravat sattvādyupādhyabhimānitvena pratiśarīraṁ gṛhyamāṇo dyubhvādyāyatanaṁ na bhavatīti pratiṣidhyate । yastu sarvaśarīreṣūpādhibhirvinopalakṣyate, paraeva sa bhavati ; yathā ghaṭādicchidrāṇi ghaṭādibhirupādhibhirvinopalakṣyamāṇāni mahākāśa eva bhavanti, tadvat prāṇabhṛtaḥ parasmādanyatvānupapatteḥ pratiṣedho nopapadyate । tasmātsattvādyupādhyabhimānina eva dyubhvādyāyatanatvapratiṣedhaḥ । tasmātparameva brahma dyubhvādyāyatanam । tadetatadṛśyatvādiguṇako dharmokteḥityanenaiva siddham । tasyaiva hi bhūtayonivākyasya madhye idaṁ paṭhitam — ‘yasmindyauḥ pṛthivī cāntarikṣamiti । prapañcārthaṁ tu punarupanyastam ॥ 7 ॥
bhūmā samprasādādadhyupadeśāt ॥ 8 ॥
idaṁ samāmanantibhūmā tveva vijijñāsitavya iti bhūmānaṁ bhagavo vijijñāsa iti ।’ (chā. u. 7 । 23 । 1)yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyan yadvijānāti tadalpam’ (chā. u. 7 । 24 । 1) ityādi । tatra saṁśayaḥkiṁ prāṇo bhūmā syāt , āhosvitparamātmeti । kutaḥ saṁśayaḥ ? bhūmeti tāvadbahutvamabhidhīyate ; bahorlopo bhū ca bahoḥ’ (pā. sū. 6 । 4 । 158) iti bhūmaśabdasya bhāvapratyayāntatāsmaraṇāt । kimātmakaṁ punastadbahutvamiti viśeṣākāṅkṣāyām prāṇo āśāyā bhūyān’ (chā. u. 7 । 15 । 1) iti sannidhānāt prāṇo bhūmeti pratibhāti । tathā śrutaṁ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi । so'haṁ bhagavaḥ śocāmi taṁ bhagavāñśokasya pāraṁ tārayatu’ (chā. u. 7 । 1 । 3) iti prakaraṇotthānātparamātmā bhūmetyapi pratibhāti । tatra kasyopādānaṁ nyāyyam , kasya hānamiti bhavati saṁśayaḥ । kiṁ tāvatprāptam ? prāṇo bhūmeti । kasmāt ? bhūyaḥpraśnaprativacanaparamparā'darśanāt । yathā hiasti bhagavo nāmno bhūyaḥiti, ‘vāgvāva nāmno bhūyasīiti ; tathāasti bhagavo vāco bhūyaḥiti, ‘mano vāva vāco bhūyaḥiti canāmādibhyo hi ā prāṇāt bhūyaḥpraśnaprativacanapravāhaḥ pravṛttaḥ naivaṁ prāṇātparaṁ bhūyaḥpraśnaprativacanaṁ dṛśyate — ‘asti bhagavaḥ prāṇādbhūyaḥiti, ‘ado vāva prāṇādbhūyaḥiti । prāṇameva tu nāmādibhya āśāntebhyo bhūyāṁsam — ‘prāṇo āśāyā bhūyānityādinā saprapañcamuktvā, prāṇadarśinaścātivāditvamativādyasītyativādyasmīti brūyānnāpahnuvītaityabhyanujñāya, ‘eṣa tu ativadati yaḥ satyenātivadatiiti prāṇavratamativāditvamanukṛṣya, aparityajyaiva prāṇaṁ satyādiparamparayā bhūmānamavatārayan, prāṇameva bhūmānaṁ manyata iti gamyate । kathaṁ punaḥ prāṇe bhūmani vyākhyāyamāneyatra nānyatpaśyatiityetadbhūmno lakṣaṇaparaṁ vacanaṁ vyākhyāyeteti, ucyatesuṣuptyavasthāyāṁ prāṇagrasteṣu karaṇeṣu darśanādivyavahāranivṛttidarśanātsambhavati prāṇasyāpiyatra nānyatpaśyatītietallakṣaṇam । tathā ca śrutiḥ — ‘na śṛṇoti na paśyatiityādinā sarvakaraṇavyāpārapratyastamayarūpāṁ suṣuptyavasthāmuktvā, prāṇāgnaya evaitasminpure jāgrati’ (pra. u. 4 । 3) iti tasyāmevāvasthāyāṁ pañcavṛtteḥ prāṇasya jāgaraṇaṁ bruvatī, prāṇapradhānāṁ suṣuptyavasthāṁ darśayati । yaccaitadbhūmnaḥ sukhatvaṁ śrutamyo vai bhūmā tatsukham’ (chā. u. 7 । 23 । 1) iti, tadapyaviruddham ; atraiṣa devaḥ svapnānna paśyatyatha yadetasmiñśarīre sukhaṁ bhavati’ (pra. u. 4 । 6) iti suṣuptyavasthāyāmeva sukhaśravaṇāt । yacca yo vai bhūmā tadamṛtam’ (chā. u. 7 । 24 । 1) iti, tadapi prāṇasyāviruddham ; prāṇo amṛtam’ (bṛ. u. 1 । 6 । 3) iti śruteḥ । kathaṁ punaḥ prāṇaṁ bhūmānaṁ manyamānasyatarati śokamātmavitityātmavividiṣayā prakaraṇasyotthānamupapadyate ? prāṇa evehātmā vivakṣita iti brūmaḥ । tathāhiprāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ’ (chā. u. 7 । 15 । 1) iti prāṇameva sarvātmānaṁ karoti, ‘yathā arā nābhau samarpitā evamasminprāṇe sarvaṁ samarpitamiti ca ; sarvātmatvāranābhinidarśanābhyāṁ ca sambhavati vaipulyātmikā bhūmarūpatā prāṇasya । tasmātprāṇo bhūmetyevaṁ prāptam
tata idamucyateparamātmaiveha bhūmā bhavitumarhati, na prāṇaḥ । kasmāt ? samprasādādadhyupadeśāt । samprasāda iti suṣuptaṁ sthānamucyate ; samyakprasīdatyasminniti nirvacanāt , bṛhadāraṇyake ca svapnajāgaritasthānābhyāṁ saha pāṭhāt । tasyāṁ ca samprasādāvasthāyāṁ prāṇo jāgartīti prāṇo'tra samprasādo'bhipreyate । prāṇādūrdhvaṁ bhūmna upadiśyamānatvādityarthaḥ । prāṇa eva cedbhūmā syāt , sa eva tasmādūrdhvamupadiśyetetyaśliṣṭametatsyāt । na hi nāmaivanāmno bhūyaḥiti nāmna ūrdhvamupadiṣṭam । kiṁ tarhi ? nāmno'nyadarthāntaramupadiṣṭaṁ vāgākhyamvāgvāva nāmno bhūyasīiti । tathā vāgādibhyo'pi ā prāṇādarthāntarameva tatra tatrordhvamupadiṣṭam । tadvatprāṇādūrdhvamupadiśyamāno bhūmā prāṇādarthāntarabhūto bhavitumarhati । nanviha nāsti praśnaḥ — ‘asti bhagavaḥ prāṇādbhūyaḥiti ; nāpi prativacanamastiprāṇādvāva bhūyo'stiiti ; kathaṁ prāṇādadhi bhūmopadiśyata ityucyate ? prāṇaviṣayameva cātivāditvamuttaratrānukṛṣyamāṇaṁ paśyāmaḥ — ‘eṣa tu ativadati yaḥ satyenātivadatiiti ; tasmānnāsti prāṇādadhyupadeśa iti । atrocyatena tāvatprāṇaviṣayasyaivātivāditvasyaitadanukarṣaṇamiti śakyaṁ vaktum , viśeṣavādāt — ‘yaḥ satyenātivadatiiti । nanu viśeṣavādo'pyayaṁ prāṇaviṣaya eva bhaviṣyati । katham ? yathāeṣo'gnihotrī, yaḥ satyaṁ vadatiityukte, na satyavadanenāgnihotritvam ; kena tarhi ? agnihotreṇaiva ; satyavadanaṁ tvagnihotriṇo viśeṣa ucyate ; tathāeṣa tu ativadati, yaḥ satyenātivadatiityukte, na satyavadanenātivāditvam । kena tarhi ? prakṛtena prāṇavijñānenaiva । satyavadanaṁ tu prāṇavido viśeṣo vivakṣyata iti । neti brūmaḥ ; śrutyarthaparityāgaprasaṅgāt । śrutyā hyatra satyavadanenātivāditvaṁ pratīyate — ‘yaḥ satyenātivadati so'tivadatiiti ; tra prāṇavijñānasya saṅkīrtanamasti ; prakaraṇāttu prāṇavijñānaṁ sambadhyeta ; tatra prakaraṇānurodhena śrutiḥ parityaktā syāt ; prakṛtavyāvṛttyarthaśca tuśabdo na saṅgaccheta — ‘eṣa tu ativadatiiti । satyaṁ tveva vijijñāsitavyam’ (chā. u. 7 । 16 । 1) iti ca prayatnāntarakaraṇamarthāntaravivakṣāṁ sūcayati । tasmādyathaikavedapraśaṁsāyāṁ prakṛtāyām , ‘eṣa tu mahābrāhmaṇaḥ, yaścaturo vedānadhīteityekavedebhyo'rthāntarabhūtaścaturvedaḥ praśasyate, tādṛgetaddraṣṭavyam । na ca praśnaprativacanarūpayaivārthāntaravivakṣayā bhavitavyamiti niyamo'sti ; prakṛtasambandhāsambhavakāritatvādarthāntaravivakṣāyāḥ । tatra prāṇāntamanuśāsanaṁ śrutvā tūṣṇīṁbhūtaṁ nāradaṁ svayameva sanatkumāro vyutpādayatiyatprāṇavijñānena vikārānṛtaviṣayeṇātivāditvamanativāditvameva tat — ‘eṣa tu ativadati, yaḥ satyenātivadatiiti । tatra satyamiti paraṁ brahmocyate, paramārtharūpatvāt ; satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti ca śrutyantarāt । tathā vyutpāditāya nāradāyaso'haṁ bhagavaḥ satyenātivadāniityevaṁ pravṛttāya vijñānādisādhanaparamparayā bhūmānamupadiśati । tatra yatprāṇādadhi satyaṁ vaktavyaṁ pratijñātam , tadeveha bhūmetyucyata iti gamyate । tasmādasti prāṇādadhi bhūmna upadeśa itiataḥ prāṇādanyaḥ paramātmā bhūmā bhavitumarhatīti । evaṁ cehātmavividiṣayā prakaraṇasyotthānamupapannaṁ bhaviṣyati । prāṇa evehātmā vivakṣita ityetadapi nopapadyate । na hi prāṇasya mukhyayā vṛttyātmatvamasti । na cānyatra paramātmajñānācchokavinivṛttirasti, nānyaḥ panthā vidyate'yanāya’ (śve. u. 6 । 15) iti śrutyantarāt । taṁ bhagavāñśokasya pāraṁ tārayatu’ (chā. u. 7 । 1 । 3) iti copakramyopasaṁharatitasmai mṛditakaṣāyāya tamasaḥ pāraṁ darśayati bhagavānsanatkumāraḥ’ (chā. u. 7 । 26 । 2) iti । tama iti śokādikāraṇamavidyocyate । prāṇānte cānuśāsane na prāṇasyānyāyattatocyeta । ātmataḥ prāṇaḥ’ (chā. u. 7 । 26 । 1) iti ca brāhmaṇam । prakaraṇānte paramātmavivakṣā bhaviṣyati ; bhūmātra prāṇa eveti cet , na ; sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni’ (chā. u. 7 । 24 । 1) ityādinā bhūmna eva ā prakaraṇasamāpteranukarṣaṇāt । vaipulyātmikā ca bhūmarūpatā sarvakāraṇatvātparamātmanaḥ sutarāmupapadyate ॥ 8 ॥
dharmopapatteśca ॥ 9 ॥
api ca ye bhūmni śrūyante dharmāḥ, te paramātmanyupapadyante । ‘yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmāiti darśanādivyavahārābhāvaṁ bhūmani avagamayati । paramātmani cāyaṁ darśanādivyavahārābhāvo'vagataḥyatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādiśrutyantarāt । yo'pyasau suṣuptyavasthāyāṁ darśanādivyavahārābhāva uktaḥ, so'pyātmana evāsaṅgatvavivakṣayoktaḥ, na prāṇasvabhāvavivakṣayā, paramātmaprakaraṇāt । yadapi tasyāmavasthāyāṁ sukhamuktam , tadapyātmana eva sukharūpatvavivakṣayoktam ; yata āhaeṣo'sya parama ānanda etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti’ (bṛ. u. 4 । 3 । 32) iti । ihāpiyo vai bhūmā tatsukhaṁ nālpe sukhamasti bhūmaiva sukhamiti sāmayasukhanirākaraṇena brahmaiva sukhaṁ bhūmānaṁ darśayati । ‘yo vai bhūmā tadamṛtamityamṛtatvamapīha śrūyamāṇaṁ paramakāraṇaṁ gamayati ; vikārāṇāmamṛtatvasyāpekṣikatvāt , ato'nyadārtam’ (bṛ. u. 3 । 4 । 2) iti ca śrutyantarāt । tathā ca satyatvaṁ svamahimapratiṣṭhitatvaṁ sarvagatatvaṁ sarvātmatvamiti caite dharmāḥ śrūyamāṇāḥ paramātmanyevopapadyante, nānyatra । tasmādbhūmā paramātmeti siddham ॥ 9 ॥
akṣaramambarāntadhṛteḥ ॥ 10 ॥
kasminnu khalvākāśa otaśca protaśceti ।’ (bṛ. u. 3 । 8 । 7)sa hovācaitadvai tadakṣaraṁ gārgi brāhmaṇā abhivadantyasthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) ityādi śrūyate । tatra saṁśayaḥkimakṣaraśabdena varṇa ucyate, kiṁ parameśvara iti । tatrākṣarasamāmnāya ityādāvakṣaraśabdasya varṇe prasiddhatvāt , prasiddhyatikramasya cāyuktatvāt , oṁkāra evedaṁ sarvam’ (chā. u. 2 । 23 । 3) ityādau ca śrutyantare varṇasyāpyupāsyatvena sarvātmakatvāvadhāraṇāt , varṇa evākṣaraśabda ityevaṁ prāpte, ucyatepara evātmākṣaraśabdavācyaḥ । kasmāt ? ambarāntadhṛteḥ ; pṛthivyāderākāśāntasya vikārajātasya dhāraṇāt । tatra hi pṛthivyādeḥ samastavikārajātasya kālatrayavibhaktasyaākāśa eva tadotaṁ ca protaṁ caityākāśe pratiṣṭhitatvamuktvā, kasminnu khalvākāśa otaśca protaśca’ (bṛ. u. 3 । 8 । 7) ityanena praśnenedamakṣaramavatāritam ; tathā copasaṁhṛtam — ‘etasminnu khalvakṣare gārgyākāśa otaśca protaścaiti । na ceyamambarāntadhṛtirbrahmaṇo'nyatra sambhavati । yadapioṁkāra evedaṁ sarvamiti, tadapi brahmapratipattisādhanatvātstutyarthaṁ draṣṭavyam । tasmānna kṣarati aśnute ceti nityatvavyāpitvābhyāmakṣaraṁ parameva brahma ॥ 10 ॥
syādetatkāryasya cetkāraṇādhīnatvamambarāntadhṛtirabhyupagamyate, pradhānakāraṇavādino'pīyamupapadyate ; kathamambarāntadhṛterbrahmatvapratipattiriti ? ata uttaraṁ paṭhati
sā ca praśāsanāt ॥ 11 ॥
ca ambarāntadhṛtiḥ parameśvarasyaiva karma । kasmāt ? praśāsanāt । praśāsanaṁ hīha śrūyateetasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ’ (bṛ. u. 3 । 8 । 9) ityādi । praśāsanaṁ ca pārameśvaraṁ karma ; na acetanasya praśāsanaṁ bhavati । na hyacetanānāṁ ghaṭādikāraṇānāṁ mṛdādīnāṁ ghaṭādiviṣayaṁ praśāsanamasti ॥ 11 ॥
anyabhāvavyāvṛtteśca ॥ 12 ॥
anyabhāvavyāvṛtteśca kāraṇādbrahmaivākṣaraśabdavācyam , tasyaivāmbarāntadhṛtiḥ karma, nānyasya kasyacit । kimidam anyabhāvavyāvṛtteriti ? anyasya bhāvo'nyabhāvaḥ tasmādvyāvṛttiḥ anyabhāvavyāvṛttiriti । etaduktaṁ bhavatiyadanyadbrahmaṇo'kṣaraśabdavācyamihāśaṅkyate tadbhāvāt idamambarāntavidhāraṇamakṣaraṁ vyāvartayati śrutiḥtadvā etadakṣaraṁ gārgi adṛṣṭaṁ draṣṭṛ aśrutaṁ śrotṛ amataṁ mantṛ avijñātaṁ vijñātṛ’ (bṛ. u. 3 । 8 । 11) iti । tatrādṛṣṭatvādivyapadeśaḥ pradhānasyāpi sambhavati ; draṣṭṛtvādivyapadeśastu na sambhavati, acetanatvāt । tathānānyadato'sti draṣṭṛ, nānyadato'sti śrotṛ, nānyadato'sti mantṛ, nānyadato'sti vijñātṛityātmabhedapratiṣedhāt , na śārīrasyāpyupādhimato'kṣaraśabdavācyatvam ; acakṣuṣkamaśrotramavāgamanaḥ’ (bṛ. u. 3 । 8 । 8) iti copādhimattāpratiṣedhāt । na hi nirupādhikaḥ śārīro nāma bhavati । tasmātparameva brahmākṣaramiti niścayaḥ ॥ 12 ॥
īkṣatikarmavyapadeśātsaḥ ॥ 13 ॥
etadvai satyakāma paraṁ cāparaṁ ca brahma yadoṁkārastasmādvidvānetenaivāyatanenaikataramanveti’ (pra. u. 5 । 2) iti prakṛtya śrūyateyaḥ punaretaṁ trimātreṇomityetenaivākṣareṇa paraṁ puruṣamabhidhyāyīta’ (pra. u. 5 । 5) iti । kimasminvākye paraṁ brahmābhidhyātavyamupadiśyate, āhosvidaparamiti । etenaivāyatanena paramaparaṁ vaikataramanvetīti prakṛtatvātsaṁśayaḥ । tatrāparamidaṁ brahmeti prāptam । kasmāt ? ‘sa tejasi sūrye sampannaḥ’ ‘sa sāmabhirunnīyate brahmalokamiti ca tadvido deśaparicchinnasya phalasyocyamānatvāt । na hi parabrahmaviddeśaparicchinnaṁ phalamaśnuvīteti yuktam ; sarvagatatvātparasya brahmaṇaḥ । nanvaparabrahmaparigraheparaṁ puruṣamiti viśeṣaṇaṁ nopapadyate । naiṣa doṣaḥpiṇḍāpekṣayā prāṇasya paratvopapatteḥ ; ityevaṁ prāpte, abhidhīyate
parameva brahma iha abhidhyātavyamupadiśyate । kasmāt ? īkṣatikarmavyapadeśāt ; īkṣatirdarśanam ; darśanavyāpyamīkṣatikarma ; īkṣatikarmatvenāsyābhidhyātavyasya puruṣasya vākyaśeṣe vyapadeśo bhavati — ‘sa etasmājjīvaghanātparātparaṁ puriśayaṁ puruṣamīkṣateiti । tatra abhidhyāyateratathābhūtamapi vastu karma bhavati, manorathakalpitasyāpyabhidhyāyatikarmatvāt ; īkṣatestu tathābhūtameva vastu loke karma dṛṣṭam , ityataḥ paramātmaivāyaṁ samyagdarśanaviṣayabhūta īkṣatikarmatvena vyapadiṣṭa iti gamyate । sa eva ceha parapuruṣaśabdābhyāmabhidhyātavyaḥ pratyabhijñāyate । nanvabhidhyāne paraḥ puruṣa uktaḥ, īkṣaṇe tu parātparaḥ ; kathamitara itaratra pratyabhijñāyata iti । atrocyateparapuruṣaśabdau tāvadubhayatra sādhāraṇau । na cātra jīvaghanaśabdena prakṛto'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyate ; yena tasmāt parātparo'yamīkṣitavyaḥ puruṣo'nyaḥ syāt । kastarhi jīvaghana iti, ucyateghano mūrtiḥ, jīvalakṣaṇo ghanaḥ jīvaghanaḥ । saindhavakhilyavat yaḥ paramātmano jīvarūpaḥ khilyabhāva upādhikṛtaḥ, paraśca viṣayendriyebhyaḥ, so'tra jīvaghana iti । apara āha — ‘sa sāmabhirunnīyate brahmalokamityatītānantaravākyanirdiṣṭo yo brahmalokaḥ paraśca lokāntarebhyaḥ, so'tra jīvaghana ityucyate । jīvānāṁ hi sarveṣāṁ karaṇaparivṛtānāṁ sarvakaraṇātmani hiraṇyagarbhe brahmalokanivāsini saṅghātopapatterbhavati brahmaloko jīvaghanaḥ । tasmātparo yaḥ puruṣaḥ paramātmā īkṣaṇakarmabhūtaḥ, sa evābhidhyāne'pi karmabhūta iti gamyate । ‘paraṁ puruṣamiti ca viśeṣaṇaṁ paramātmaparigraha evāvakalpate । paro hi puruṣaḥ paramātmaiva bhavati yasmātparaṁ kiñcidanyannāsti ; ‘puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥiti ca śrutyantarāt । ‘paraṁ cāparaṁ ca brahma yadoṁkāraḥiti ca vibhajya, anantaramoṁkāreṇa paraṁ puruṣamabhidhyātavyaṁ bruvan , parameva brahma paraṁ puruṣaṁ gamayati । ‘yathā pādodarastvacā vinirmucyata evaṁ ha vai sa pāpmanā vinirmucyateiti pāpmavinirmokaphalavacanaṁ paramātmānamihābhidhyātavyaṁ sūcayati । atha yaduktaṁ paramātmābhidhyāyino na deśaparicchinnaṁ phalaṁ yujyata iti, atrocyatetrimātreṇoṁkāreṇālambanena paramātmānamabhidhyāyataḥ phalaṁ brahmalokaprāptiḥ, krameṇa ca samyagdarśanotpattiḥ, — iti kramamuktyabhiprāyametadbhaviṣyatītyadoṣaḥ ॥ 13 ॥
dahara uttarebhyaḥ ॥ 14 ॥
atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṁ tadvāva vijijñāsitavyam’ (chā. u. 8 । 1 । 1) ityādi vākyaṁ samāmnāyate । tatra yo'yaṁ dahare hṛdayapuṇḍarīke dahara ākāśaḥ śrutaḥ, sa kiṁ bhūtākāśaḥ, atha vijñānātmā, athavā paramātmeti saṁśayyate । kutaḥ saṁśayaḥ ? ākāśabrahmapuraśabdābhyām । ākāśaśabdo hyayaṁ bhūtākāśe parasmiṁśca brahmaṇi prayujyamāno dṛśyate । tatra kiṁ bhūtākāśa eva daharaḥ syāt , kiṁ para iti saṁśayaḥ । tathā brahmapuramitikiṁ jīvo'tra brahmanāmā, tasyedaṁ puraṁ śarīraṁ brahmapuram , athavā parasyaiva brahmaṇaḥ puraṁ brahmapuramiti । tatra jīvasya parasya vānyatarasya purasvāmino daharākāśatve saṁśayaḥ । tatrākāśaśabdasya bhūtākāśe rūḍhatvādbhūtākāśa eva daharaśabda iti prāptam ; tasya ca daharāyatanāpekṣayā daharatvam ; ‘yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśaḥiti ca bāhyābhyantarabhāvakṛtabhedasyopamānopameyabhāvaḥ ; dyāvāpṛthivyādi ca tasminnantaḥsamāhitam , avakāśātmanākāśasyaikatvāt । athavā jīvo dahara iti prāptam , brahmapuraśabdāt ; jīvasya hīdaṁ puraṁ sat śarīraṁ brahmapuramityucyate, tasya svakarmaṇopārjitatvāt ; bhaktyā ca tasya brahmaśabdavācyatvam ; na hi parasya brahmaṇaḥ śarīreṇa svasvāmibhāvaḥ sambandho'sti ; tatra purasvāminaḥ puraikadeśe'vasthānaṁ dṛṣṭam , yathā rājñaḥ ; manaupādhikaśca jīvaḥ ; manaśca prāyeṇa hṛdaye pratiṣṭhitamityato jīvasyaivedaṁ hṛdayāntaravasthānaṁ syāt ; daharatvamapi tasyaiva ārāgropamitatvāt avakalpate ; ākāśopamitatvādi ca brahmābhedavivakṣayā bhaviṣyati ; na cātra daharasyākāśasyānveṣṭavyatvaṁ vijijñāsitavyatvaṁ ca śrūyate ; ‘tasminyadantaḥiti paraviśeṣaṇatvenopādānāditi
ata uttaraṁ brūmaḥparameśvara evātra daharākāśo bhavitumarhati, na bhūtākāśo jīvo  । kasmāt ? uttarebhyaḥ vākyaśeṣagatebhyo hetubhyaḥ । tathāhianveṣṭavyatayābhihitasya daharākāśasyataṁ cedbrūyuḥityupakramyakiṁ tadatra vidyate yadanveṣṭavyaṁ yadvāva vijijñāsitavyamityevamākṣepapūrvakaṁ pratisamādhānavacanaṁ bhavatisa brūyādyāvānvā’ (chā. u. 8 । 1 । 2) ayamākāśastāvāneṣo'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite’ (chā. u. 8 । 1 । 3) ityādi । tatra puṇḍarīkadaharatvena prāptadaharatvasyākāśasya prasiddhākāśaupamyena daharatvaṁ nivartayan bhūtākāśatvaṁ daharasyākāśasya nivartayatīti gamyate । yadyapyākāśaśabdo bhūtākāśe rūḍhaḥ, tathāpi tenaiva tasyopamā nopapadyata iti bhūtākāśaśaṅkā nivartitā bhavati । nanvekasyāpyākāśasya bāhyābhyantaratvakalpitena bhedenopamānopameyabhāvaḥ sambhavatītyuktam । naivaṁ sambhavati ; agatikā hīyaṁ gatiḥ, yatkālpanikabhedāśrayaṇam । api ca kalpayitvāpi bhedamupamānopameyabhāvaṁ varṇayataḥ paricchinnatvādabhyantarākāśasya na bāhyākāśaparimāṇatvamupapadyeta । nanu parameśvarasyāpi jyāyānākāśāt’ (śa. brā. 10 । 6 । 3 । 2) iti śrutyantarāt naivākāśaparimāṇatvamupapadyate । naiṣa doṣaḥ ; puṇḍarīkaveṣṭanaprāptadaharatvanivṛttiparatvādvākyasya na tāvattvapratipādanaparatvam ; ubhayapratipādane hi vākyaṁ bhidyeta । na ca kalpitabhede puṇḍarīkaveṣṭita ākāśaikadeśe dyāvāpṛthivyādīnāmantaḥ samādhānamupapadyate । ‘eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥiti cātmatvāpahatapāpmatvādayaśca guṇā na bhūtākāśe sambhavanti । yadyapyātmaśabdo jīve sambhavati, tathāpītarebhyaḥ kāraṇebhyo jīvāśaṅkāpi nivartitā bhavati । na hyupādhiparicchinnasyārāgropamitasya jīvasya puṇḍarīkaveṣṭanakṛtaṁ daharatvaṁ śakyaṁ nivartayitum । brahmābhedavivakṣayā jīvasya sarvagatatvādi vivakṣyeteti cet ; yadātmatayā jīvasya sarvagatatvādi vivakṣyeta, tasyaiva brahmaṇaḥ sākṣātsarvagatatvādi vivakṣyatāmiti yuktam । yadapyuktam — ‘brahmapuramiti jīvena purasyopalakṣitatvādrājña iva jīvasyaivedaṁ purasvāminaḥ puraikadeśavartitvamastviti ; atra brūmaḥparasyaivedaṁ brahmaṇaḥ puraṁ sat śarīraṁ brahmapuramityucyate, brahmaśabdasya tasminmukhyatvāt । tasyāpyasti pureṇānena sambandhaḥ, upalabdhyadhiṣṭhānatvātsa etasmājjīvaghanātparātparaṁ puriśayaṁ puruṣamīkṣate’ (pra. u. 5 । 5) sa ayaṁ puruṣaḥ sarvāsu pūrṣu puriśayaḥ’ (bṛ. u. 2 । 5 । 18) ityādiśrutibhyaḥ । athavā jīvapura evāsmin brahma sannihitamupalakṣyate, yathā sālagrāme viṣṇuḥ sannihita iti, tadvat । tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate’ (chā. u. 8 । 1 । 6) iti ca karmaṇāmantavatphalatvamuktvā, ‘atha ya ihātmānamanuvidya vrajantyetāṁśca satyānkāmāṁsteṣāṁ sarveṣu lokeṣu kāmacāro bhavatiiti prakṛtadaharākāśavijñānasyānantaphalatvaṁ vadan , paramātmatvamasya sūcayati । yadapyetaduktamna daharasyākāśasyānveṣṭavyatvaṁ vijijñāsitavyatvaṁ ca śrutaṁ paraviśeṣaṇatvenopādānāditi ; atra brūmaḥyadyākāśo nānveṣṭavyatvenoktaḥ syātyāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśaḥityādyākāśasvarūpapradarśanaṁ nopapadyeta । nanvetadapyantarvartivastusadbhāvapradarśanāyaiva pradarśyate, ‘taṁ cedbrūyuryadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ kiṁ tadatra vidyate yadanveṣṭavyaṁ yadvāva vijijñāsitavyamityākṣipya parihārāvasare ākāśaupamyopakrameṇa dyāvāpṛthivyādīnāmantaḥsamāhitatvapradarśanāt । naitadevam ; evaṁ hi sati yadantaḥsamāhitaṁ dyāvāpṛthivyādi, tadanveṣṭavyaṁ vijijñāsitavyaṁ coktaṁ syāt ; tatra vākyaśeṣo nopapadyeta ; ‘asminkāmāḥ samāhitāḥ’ ‘eṣa ātmāpahatapāpmāiti hi prakṛtaṁ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣyaatha ya ihātmānamanuvidya vrajantyetāṁśca satyānkāmāniti samuccayārthena caśabdenātmānaṁ kāmādhāram āśritāṁśca kāmān vijñeyān vākyaśeṣo darśayati । tasmādvākyopakrame'pi dahara evākāśo hṛdayapuṇḍarīkādhiṣṭhānaḥ sahāntaḥsthaiḥ samāhitaiḥ pṛthivyādibhiḥ satyaiśca kāmairvijñeya ukta iti gamyate । sa coktebhyo hetubhyaḥ parameśvara iti sthitam ॥ 14 ॥
gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca ॥ 15 ॥
daharaḥ parameśvara uttarebhyo hetubhya ityuktam ; ta evottare hetava idānīṁ prapañcyante । itaśca parameśvara eva daharaḥ ; yasmāddaharavākyaśeṣe parameśvarasyaiva pratipādakau gatiśabdau bhavataḥimāḥ sarvāḥ prajā aharahargacchantya etaṁ brahmalokaṁ na vindanti’ (chā. u. 8 । 3 । 2) iti । tatra prakṛtaṁ daharaṁ brahmalokaśabdenābhidhāya tadviṣayā gatiḥ prajāśabdavācyānāṁ jīvānāmabhidhīyamānā daharasya brahmatāṁ gamayati । tathā hyaharaharjīvānāṁ suṣuptāvasthāyāṁ brahmaviṣayaṁ gamanaṁ dṛṣṭaṁ śrutyantaresatā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) ityevamādau । loke'pi kila gāḍhaṁ suṣuptamācakṣatebrahmībhūto brahmatāṁ gataḥiti । tathā brahmalokaśabdo'pi prakṛte dahare prayujyamāno jīvabhūtākāśāśaṅkāṁ nivartayanbrahmatāmasya gamayati । nanu kamalāsanalokamapi brahmalokaśabdo gamayet । gamayedyadi brahmaṇo loka iti ṣaṣṭhīsamāsavṛttyā vyutpādyeta ; sāmānādhikaraṇyavṛttyā tu vyutpādyamāno brahmaiva loko brahmaloka iti parameva brahma gamayiṣyati । etadeva cāharaharbrahmalokagamanaṁ dṛṣṭaṁ brahmalokaśabdasya sāmānādhikaraṇyavṛttiparigrahe liṅgam । na hyaharaharimāḥ prajāḥ kāryabrahmalokaṁ satyalokākhyaṁ gacchantīti śakyaṁ kalpayitum ॥ 15 ॥
dhṛteśca mahimno'syāsminnupalabdheḥ ॥ 16 ॥
dhṛteśca hetoḥ parameśvara evāyaṁ daharaḥ । katham ? ‘daharo'sminnantarākāśaḥiti hi prakṛtya ākāśaupamyapūrvakaṁ tasminsarvasamādhānamuktvā tasminneva cātmaśabdaṁ prayujyāpahatapāpmatvādiguṇayogaṁ copadiśya tamevānativṛttaprakaraṇaṁ nirdiśatiatha ya ātmā sa seturvidhṛtireṣāṁ lokānāmasambhedāya’ (chā. u. 8 । 4 । 1) iti । tatra vidhṛtirityātmaśabdasāmānādhikaraṇyādvidhārayitocyate ; kticaḥ kartari smaraṇāt । yathodakasantānasya vidhārayitā loke setuḥ kṣetrasampadāmasambhedāya, evamayamātmā eṣāmadhyātmādibhedabhinnānāṁ lokānāṁ varṇāśramādīnāṁ ca vidhārayitā setuḥ, asambhedāya asaṅkarāyeti । evamiha prakṛte dahare vidhāraṇalakṣaṇaṁ mahimānaṁ darśayati । ayaṁ ca mahimā parameśvara eva śrutyantarādupalabhyate — ‘etasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥityādeḥ । tathānyatrāpi niścite parameśvaravākye śrūyate — ‘eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṁ lokānāmasambhedāyaiti । evaṁ dhṛteśca hetoḥ parameśvara evāyaṁ daharaḥ ॥ 16 ॥
prasiddheśca ॥ 17 ॥
itaśca parameśvara evadaharo'sminnantarākāśaḥityucyate ; yatkāraṇamākāśaśabdaḥ parameśvare prasiddhaḥākāśo vai nāma nāmarūpayornirvahitā’ (chā. u. 8 । 14 । 1) sarvāṇi ha imāni bhūtānyākāśādeva samutpadyante’ (chā. u. 1 । 9 । 1) ityādiprayogadarśanāt । jīve tu na kvacidākāśaśabdaḥ prayujyamāno dṛśyate । bhūtākāśastu satyāmapyākāśaśabdaprasiddhau upamānopameyabhāvādyasambhavānna grahītavya ityuktam ॥ 17 ॥
itaraparāmarśātsa iti cennāsambhavāt ॥ 18 ॥
yadi vākyaśeṣabalena dahara iti parameśvaraḥ parigṛhyeta, asti hītarasyāpi jīvasya vākyaśeṣe parāmarśaḥatha ya eṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovāca’ (chā. u. 8 । 3 । 4) iti ; atra hi samprasādaśabdaḥ śrutyantare suṣuptāvasthāyāṁ dṛṣṭatvāttadavasthāvantaṁ jīvaṁ śaknotyupasthāpayitum , nārthāntaram ; tathā śarīravyapāśrayasyaiva jīvasya śarīrātsamutthānaṁ sambhavati, yathākāśavyapāśrayāṇāṁ vāyvādīnāmākāśātsamutthānam , tadvat ; yathā dṛṣṭo'pi loke parameśvaraviṣaya ākāśaśabdaḥ parameśvaradharmasamabhivyāhārāt ākāśo vai nāma nāmarūpayornirvahitā’ (chā. u. 8 । 14 । 1) ityevamādau parameśvaraviṣayo'bhyupagataḥ, evaṁ jīvaviṣayo'pi bhaviṣyati ; tasmāditaraparāmarśātdaharo'sminnantarākāśaḥityatra sa eva jīva ucyata iti cetnaitadevaṁ syāt । kasmāt ? asambhavāt । na hi jīvo buddhyādyupādhiparicchedābhimānī san ākāśenopamīyeta । na copādhidharmānabhimanyamānasyāpahatapāpmatvādayo dharmāḥ sambhavanti । prapañcitaṁ caitatprathamasūtre । atirekāśaṅkāparihārāya atra tu punarupanyastam । paṭhiṣyati copariṣṭātanyārthaśca parāmarśaḥ’ (bra. sū. 1 । 3 । 20) iti ॥ 1‍8 ॥
uttarāccedāvirbhūtasvarūpastu ॥ 19 ॥
itaraparāmarśādyā jīvāśaṅkā jātā, asambhavānnirākṛtā । athedānīṁ mṛtasyevāmṛtasekāt punaḥ samutthānaṁ jīvāśaṅkāyāḥ kriyateuttarasmātprājāpatyādvākyāt । tatra hiya ātmāpahatapāpmāityapahatapāpmatvādiguṇakamātmānamanveṣṭavyaṁ vijijñāsitavyaṁ ca pratijñāya, ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmā’ (chā. u. 8 । 7 । 4) iti bruvan akṣisthaṁ draṣṭāraṁ jīvamātmānaṁ nirdiśati । etaṁ tveva te bhūyo'nuvyākhyāsyāmi’ (chā. u. 8 । 9 । 3) iti ca tameva punaḥ punaḥ parāmṛśya, ya eṣa svapne mahīyamānaścaratyeṣa ātmā’ (chā. u. 8 । 10 । 1) iti tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānātyeṣa ātmā’ (chā. u. 8 । 11 । 1) iti ca jīvamevāvasthāntaragataṁ vyācaṣṭe । tasyaiva cāpahatapāpmatvādi darśayati — ‘etadamṛtamabhayametadbrahmaiti । nāha khalvayamevaṁ sampratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni’ (chā. u. 8 । 11 । 2) iti ca suṣuptāvasthāyāṁ doṣamupalabhya, ‘etaṁ tveva te bhūyo'nuvyākhyāsyāmi no evānyatraitasmātiti copakramya, śarīrasambandhanindāpūrvakameṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥiti jīvameva śarīrātsamutthitamuttamaṁ puruṣaṁ darśayati । tasmādasti sambhavo jīve pārameśvarāṇāṁ dharmāṇām । ataḥdaharo'sminnantarākāśaḥiti jīva evokta iti cetkaścidbrūyāt ; taṁ prati brūyāt — ‘āvirbhūtasvarūpastuiti । tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ ; nottarasmādapi vākyādiha jīvasyāśaṅkā sambhavatītyarthaḥ । kasmāt ? yatastatrāpyāvirbhūtasvarūpo jīvo vivakṣyate । āvirbhūtaṁ svarūpamasyetyāvirbhūtasvarūpaḥ ; bhūtapūrvagatyā jīvavacanam । etaduktaṁ bhavati — ‘ya eṣo'kṣiṇiityakṣilakṣitaṁ draṣṭāraṁ nirdiśya, udaśarāvabrāhmaṇena enaṁ śarīrātmatāyā vyutthāpya, ‘etaṁ tveva teiti punaḥ punastameva vyākhyeyatvenākṛṣya, svapnasuṣuptopanyāsakrameṇaparaṁ jyotirupasampadya svena rūpeṇābhiniṣpadyateiti yadasya pāramārthikaṁ svarūpaṁ paraṁ brahma, tadrūpatayainaṁ jīvaṁ vyācaṣṭe ; na jaivena rūpeṇa । yattat paraṁ jyotirupasampattavyaṁ śrutam , tatparaṁ brahma ; taccāpahatapāpmatvādidharmakam ; tadeva ca jīvasya pāramārthikaṁ svarūpam — ‘tattvamasiityādiśāstrebhyaḥ, netaradupādhikalpitam । yāvadeva hi sthāṇāviva puruṣabuddhiṁ dvaitalakṣaṇāmavidyāṁ nivartayankūṭasthanityadṛksvarūpamātmānamahaṁ brahmāsmiiti na pratipadyate, tāvajjīvasya jīvatvam । yadā tu dehendriyamanobuddhisaṅghātādvyutthāpya śrutyā pratibodhyate nāsi tvaṁ dehendriyamanobuddhisaṅghātaḥ, nāsi saṁsārīkiṁ tarhi ? — tadyatsatyaṁ sa ātmā caitanyamātrasvarūpastattvamasīti ; tadā kūṭasthanityadṛksvarūpamātmānaṁ pratibudhya asmāccharīrādyabhimānātsamuttiṣṭhan sa eva kūṭasthanityadṛksvarūpa ātmā bhavatisa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ityādiśrutibhyaḥ । tadeva cāsya pāramārthikaṁ svarūpam , yena śarīrātsamutthāya svena rūpeṇābhiniṣpadyate । kathaṁ punaḥ svaṁ ca rūpaṁ svenaiva ca niṣpadyata iti sambhavati kūṭasthanityasya ? suvarṇādīnāṁ tu dravyāntarasamparkādabhibhūtasvarūpāṇāmanabhivyaktāsādhāraṇaviśeṣāṇāṁ kṣāraprakṣepādibhiḥ śodhyamānānāṁ svarūpeṇābhiniṣpattiḥ syāt ; tathā nakṣatrādīnāmahanyabhibhūtaprakāśānāmabhibhāvakaviyoge rātrau svarūpeṇābhiniṣpattiḥ syāt ; na tu tathātmacaitanyajyotiṣo nityasya kenacidabhibhavaḥ sambhavati asaṁsargitvāt vyomna iva, dṛṣṭavirodhācca ; dṛṣṭiśrutimativijñātayo hi jīvasya svarūpam ; tacca śarīrādasamutthitasyāpi jīvasya sadā niṣpannameva dṛśyate ; sarvo hi jīvaḥ paśyan śṛṇvan manvāno vijānanvyavaharati, anyathā vyavahārānupapatteḥ ; taccet śarīrātsamutthitasya niṣpadyeta, prāksamutthānāddṛṣṭo vyavahāro virudhyeta । ataḥ kimātmakamidaṁ śarīrātsamutthānam , kimātmikā svarūpeṇābhiniṣpattiriti । atrocyateprāgvivekavijñānotpatteḥ śarīrendriyamanobuddhiviṣayavedanopādhibhiraviviktamiva jīvasya dṛṣṭyādijyotiḥsvarūpaṁ bhavati ; yathā śuddhasya sphaṭikasya svācchyaṁ śauklyaṁ ca svarūpaṁ prāgvivekagrahaṇādraktanīlādyupādhibhiraviviktamiva bhavati ; pramāṇajanitavivekagrahaṇāttu parācīnaḥ sphaṭikaḥ svācchyena śauklyena ca svena rūpeṇābhiniṣpadyata ityucyate prāgapi tathaiva san ; tathā dehādyupādhyaviviktasyaiva sato jīvasya śrutikṛtaṁ vivekavijñānaṁ śarīrātsamutthānam , vivekavijñānaphalaṁ svarūpeṇābhiniṣpattiḥ kevalātmasvarūpāvagatiḥ । tathā vivekāvivekamātreṇaivātmano'śarīratvaṁ saśarīratvaṁ ca mantravarṇāt aśarīraṁ śarīreṣu’ (ka. u. 1 । 2 । 22) iti, śarīrastho'pi kaunteya na karoti na lipyate’ (bha. gī. 13 । 31) iti ca saśarīratvāśarīratvaviśeṣābhāvasmaraṇāt । tasmādvivekavijñānābhāvādanāvirbhūtasvarūpaḥ san vivekavijñānādāvirbhūtasvarūpa ityucyate । na tvanyādṛśau āvirbhāvānāvirbhāvau svarūpasya sambhavataḥ, svarūpatvādeva । evaṁ mithyājñānakṛta eva jīvaparameśvarayorbhedaḥ, na vastukṛtaḥ ; vyomavadasaṅgatvāviśeṣāt । kutaścaitadevaṁ pratipattavyam ? yataḥya eṣo'kṣiṇi puruṣo dṛśyateityupadiśyaetadamṛtamabhayametadbrahmaityupadiśati । yo'kṣiṇi prasiddho draṣṭā draṣṭṛtvena vibhāvyate, so'mṛtābhayalakṣaṇādbrahmaṇo'nyaścetsyāt , tato'mṛtābhayabrahmasāmānādhikaraṇyaṁ na syāt । nāpi praticchāyātmāyamakṣilakṣito nirdiśyate, prajāpatermṛṣāvāditvaprasaṅgāt । tathā dvitīye'pi paryāyeya eṣa svapne mahīyamānaścaratiiti na prathamaparyāyanirdiṣṭādakṣipuruṣāddraṣṭuranyo nirdiṣṭaḥ, ‘etaṁ tveva te bhūyo'nuvyākhyāsyāmiityupakramāt । kiñcaahamadya svapne hastinamadrākṣam , nedānīṁ taṁ paśyāmiiti dṛṣṭameva pratibuddhaḥ pratyācaṣṭe । draṣṭāraṁ tu tameva pratyabhijānāti — ‘ya evāhaṁ svapnamadrākṣam , sa evāhaṁ jāgaritaṁ paśyāmiiti । tathā tṛtīye'pi paryāye — ‘nāha khalvayamevaṁ sampratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāniiti suṣuptāvasthāyāṁ viśeṣavijñānābhāvameva darśayati, na vijñātāraṁ pratiṣedhati । yattu tatravināśamevāpīto bhavatiiti, tadapi viśeṣavijñānavināśābhiprāyameva, na vijñātṛvināśābhiprāyam ; na hi vijñāturvijñāterviparilopo vidyate'vināśitvāt’ (bṛ. u. 4 । 3 । 30) iti śrutyantarāt । tathā caturthe'pi paryāyeetaṁ tveva te bhūyo'nuvyākhyāsyāmi no evānyatraitasmātityupakramyamaghavan martyaṁ idaṁ śarīramityādinā prapañcena śarīrādyupādhisambandhapratyākhyānena samprasādaśabdoditaṁ jīvamsvena rūpeṇābhiniṣpadyateiti brahmasvarūpāpannaṁ darśayan , na parasmādbrahmaṇo'mṛtābhayasvarūpādanyaṁ jīvaṁ darśayati । kecittu paramātmavivakṣāyāmetaṁ tveva teiti jīvākarṣaṇamanyāyyaṁ manyamānā etameva vākyopakramasūcitamapahatapāpmatvādiguṇakamātmānaṁ te bhūyo'nuvyākhyāsyāmīti kalpayanti । teṣāmetamiti sannihitāvalambinī sarvanāmaśrutirviprakṛṣyeta ; bhūyaḥśrutiścoparudhyeta ; paryāyāntarābhihitasya paryāyāntare'nabhidhīyamānatvāt । ‘etaṁ tveva teiti ca pratijñāya prākcaturthātparyāyādanyamanyaṁ vyācakṣāṇasya prajāpateḥ pratārakatvaṁ prasajyeta । tasmāt yadavidyāpratyupasthāpitamapāramārthikaṁ jaivaṁ rūpaṁ kartṛtvabhoktṛtvarāgadveṣādidoṣakaluṣitamanekānarthayogi, tadvilayanena tadviparītamapahatapāpmatvādiguṇakaṁ pārameśvaraṁ svarūpaṁ vidyayā pratipadyate, sarpādivilayaneneva rajjvādīn । apare tu vādinaḥ pāramārthikameva jaivaṁ rūpamiti manyante'smadīyāśca kecit । teṣāṁ sarveṣāmātmaikatvasamyagdarśanapratipakṣabhūtānāṁ pratiṣedhāyedaṁ śārīrakamārabdhameka eva parameśvaraḥ kūṭasthanityo vijñānadhāturavidyayā, māyayā māyāvivat , anekadhā vibhāvyate, nānyo vijñānadhāturastīti । yattvidaṁ parameśvaravākye jīvamāśaṅkya pratiṣedhati sūtrakāraḥnāsambhavāt’ (bra. sū. 1 । 3 । 18) ityādinā, tatrāyamabhiprāyaḥnityaśuddhabuddhamuktasvabhāve kūṭasthanitye ekasminnasaṅge paramātmani tadviparītaṁ jaivaṁ rūpaṁ vyomnīva talamalādi parikalpitam ; tat ātmaikatvapratipādanaparairvākyairnyāyopetairdvaitavādapratiṣedhaiścāpaneṣyāmītiparamātmano jīvādanyatvaṁ draḍhayati ; jīvasya tu na parasmādanyatvaṁ pratipipādayiṣati ; kiṁ tvanuvadatyevāvidyākalpitaṁ lokaprasiddhaṁ jīvabhedam ; evaṁ hi svābhāvikakartṛtvabhoktṛtvānuvādena pravṛttāḥ karmavidhayo na virudhyanta iti manyate । pratipādyaṁ tu śāstrārthamātmaikatvameva darśayatiśāstradṛṣṭyā tūpadeśo vāmadevavat’ (bra. sū. 1 । 1 । 30) ityādinā । varṇitaścāsmābhiḥ vidvadavidvadbhedena karmavidhivirodhaparihāraḥ ॥ 19 ॥
anyārthaśca parāmarśaḥ ॥ 20 ॥
atha yo'yaṁ daharavākyaśeṣe jīvaparāmarśo darśitaḥatha ya eṣa samprasādaḥ’ (chā. u. 8 । 3 । 4) ityādiḥ, sa dahare parameśvare vyākhyāyamāne, na jīvopāsanopadeśaḥ, nāpi prakṛtaviśeṣopadeśaḥityanarthakatvaṁ prāpnotītyata āhaanyārtho'yaṁ jīvaparāmarśo na jīvasvarūpaparyavasāyīkiṁ tarhi ? — parameśvarasvarūpaparyavasāyī । katham ? samprasādaśabdodito jīvo jāgaritavyavahāre dehendriyapañjarādhyakṣo bhūtvā, tadvāsanānirmitāṁśca svapnānnāḍīcaro'nubhūya, śrāntaḥ śaraṇaṁ prepsurubhayarūpādapi śarīrābhimānātsamutthāya, suṣuptāvasthāyāṁ paraṁ jyotirākāśaśabditaṁ paraṁ brahmopasampadya, viśeṣavijñānavattvaṁ ca parityajya, svena rūpeṇābhiniṣpadyate ; yadasyopasampattavyaṁ paraṁ jyotiḥ, yena svena rūpeṇāyamabhiniṣpadyate, sa eṣa ātmāpahatapāpmatvādiguṇa upāsyaḥityevamartho'yaṁ jīvaparāmarśaḥ parameśvaravādino'pyupapadyate ॥ 20 ॥
alpaśruteriti cettaduktam ॥ 21 ॥
yadapyuktam — ‘daharo'sminnantarākāśaḥityākāśasyālpatvaṁ śrūyamāṇaṁ parameśvare nopapadyate, jīvasya tu ārāgropamitasyālpatvamavakalpata iti ; tasya parihāro vaktavyaḥ । ukto hyasya parihāraḥparameśvare'pyāpekṣikamalpatvamavakalpata iti, arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṁ vyomavacca’ (bra. sū. 1 । 2 । 7) ityatra ; sa eveha parihāro'nusandhātavya iti sūcayati । śrutyaiva ca idamalpatvaṁ pratyuktaṁ prasiddhenākāśenopamimānayāyāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśaḥiti ॥ 21 ॥
anukṛtestasya ca ॥ 22 ॥
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ । tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti’ (mu. u. 2 । 2 । 11) iti samāmananti । tatra yaṁ bhāntamanubhāti sarvaṁ yasya ca bhāsā sarvamidaṁ vibhāti, sa kiṁ tejodhātuḥ kaścit , uta prājña ātmeti vicikitsāyāṁ tejodhāturiti tāvatprāptam । kutaḥ ? tejodhātūnāmeva sūryādināṁ bhānapratiṣedhāt । tejaḥsvabhāvakaṁ hi candratārakādi tejaḥsvabhāvaka eva sūrye bhāsamāne ahani na bhāsata iti prasiddham । tathā saha sūryeṇa sarvamidaṁ candratārakādi yasminna bhāsate, so'pi tejaḥsvabhāva eva kaścidityavagamyate । anubhānamapi tejaḥsvabhāvaka evopapadyate, samānasvabhāvakeṣvanukāradarśanāt ; ‘gacchantamanugacchatiitivat । tasmāttejodhātuḥ kaścidityevaṁ prāpte brūmaḥ
prājña evāyamātmā bhavitumarhati । kasmāt ? anukṛteḥ ; anukaraṇamanukṛtiḥ ; yadetattameva bhāntamanubhāti sarvamityanubhānam , tatprājñaparigrahe'vakalpate ; bhārūpaḥ satyasaṅkalpaḥ’ (chā. u. 3 । 14 । 2) iti hi prājñamātmānamāmananti ; na tu tejodhātuṁ kañcitsūryādayo'nubhāntīti prasiddham ; samatvācca tejodhātūnāṁ sūryādīnāṁ na tejodhātumanyaṁ pratyapekṣāsti, yaṁ bhāntamanubhāyuḥ ; na hi pradīpaḥ pradīpāntaramanubhāti । yadapyuktaṁ samānasvabhāvakeṣvanukāro dṛśyata itināyamekānto niyamaḥ ; bhinnasvabhāvakeṣvapi hyanukāro dṛśyate ; yathā sutapto'yaḥpiṇḍo'gnyanukṛtiragniṁ dahantamanudahati, bhaumaṁ rajo vāyuṁ vahantamanuvahatīti । ‘anukṛteḥityanubhānamasusūcat । ‘tasya caiti caturthaṁ pādamasya ślokasya sūcayati । ‘tasya bhāsā sarvamidaṁ vibhātiiti ca taddhetukaṁ bhānaṁ sūryāderucyamānaṁ prājñamātmānaṁ gamayati । taddevā jyotiṣāṁ jyotirāyurhopāsate'mṛtam’ (bṛ. u. 4 । 4 । 16) iti hi prājñamātmānamāmananti । tejontareṇa tu sūryāditejo vibhātītyaprasiddham , viruddhaṁ ca ; tejontareṇa tejontarasya pratighātāt । athavā na sūryādīnāmeva ślokaparipaṭhitānāmidaṁ taddhetukaṁ vibhānamucyate । kiṁ tarhi ? ‘sarvamidamityaviśeṣaśruteḥ sarvasyaivāsya nāmarūpakriyākārakaphalajātasya abhivyaktiḥ, brahmajyotiḥsattānimittā ; yathā sūryajyotiḥsattānimittā sarvasya rūpajātasyābhivyaktiḥ, tadvat । ‘na tatra sūryo bhātiiti ca tatraśabdamāharanprakṛtagrahaṇaṁ darśayati ; prakṛtaṁ ca brahma yasmindyauḥ pṛthivī cāntarikṣamotam’ (mu. u. 2 । 2 । 5) ityādinā ; anantaraṁ cahiraṇmaye pare kośe virajaṁ brahma niṣkalam । tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥiti ; kathaṁ tajjyotiṣāṁ jyotirityata idamutthitam — ‘na tatra sūryo bhātiiti । yadapyuktam sūryādīnāṁ tejasāṁ bhānapratiṣedhastejodhātāvevānyasminnavakalpate, sūrya ivetareṣāmiti ; tatra tu sa eva tejodhāturanyo na sambhavatītyupapāditam । brahmaṇyapi caiṣāṁ bhānapratiṣedho'vakalpate ; yataḥyadupalabhyate tatsarvaṁ brahmaṇaiva jyotiṣopalabhyate ; brahma tu nānyena jyotiṣopalabhyate, svayaṁjyotiḥsvarūpatvāt , yena sūryādayastasminbhāyuḥ ; brahma hi anyadvyanakti, na tu brahmānyena vyajyate, ātmanaivāyaṁ jyotiṣāste’ (bṛ. u. 4 । 3 । 6) agṛhyo na hi gṛhyate’ (bṛ. u. 4 । 2 । 4) ityādiśrutibhyaḥ ॥ 22 ॥
śabdādeva pramitaḥ ॥ 24 ॥
aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhatiiti śrūyate ; tathā aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ । īśāno bhūtabhavyasya sa evādya sa u śvaḥ । etadvai tat’ (ka. u. 2 । 1 । 13) iti ca । tatra yo'yamaṅguṣṭhamātraḥ puruṣaḥ śrūyate, sa kiṁ vijñānātmā, kiṁ paramātmeti saṁśayaḥ । tatra parimāṇopadeśādvijñānātmeti tāvatprāptam । na hyanantāyāmavistārasya paramātmano'ṅguṣṭhaparimāṇatvamupapadyate ; vijñānātmanastūpādhimattvātsambhavati kayācitkalpanayāṅguṣṭhamātratvam । smṛteścaatha satyavataḥ kāyātpāśabaddhaṁ vaśaṁ gatam । aṅguṣṭhamātraṁ puruṣaṁ niścakarṣa yamo balāt’ (ma. bhā. 3 । 297 । 17) iti ; na hi parameśvaro balāt yamena niṣkraṣṭuṁ śakyaḥ ; tena tatra saṁsārī aṅguṣṭhamātro niścitaḥ ; sa evehāpītyevaṁ prāpte brūmaḥ
paramātmaivāyamaṅguṣṭhamātraparimitaḥ puruṣo bhavitumarhati । kasmāt ? śabdāt — ‘īśāno bhūtabhavyasyaiti । na hyanyaḥ parameśvarādbhūtabhavyasya niraṅkuśamīśitā । ‘etadvai tatiti ca prakṛtaṁ pṛṣṭamihānusandadhāti ; etadvai tat , yatpṛṣṭaṁ brahmetyarthaḥ ; pṛṣṭaṁ ceha brahmaanyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada’ (ka. u. 1 । 2 । 14) iti । śabdādevetiabhidhānaśruterevaīśāna iti parameśvaro'vagamyata ityarthaḥ ॥ 24 ॥
kathaṁ punaḥ sarvagatasya paramātmanaḥ parimāṇopadeśa ityatra brūmaḥ
hṛdyapekṣayā tu manuṣyādhikāratvāt ॥ 25 ॥
sarvagatasyāpi paramātmano hṛdaye'vasthānamapekṣyāṅguṣṭhamātratvamidamucyate ; ākāśasyeva vaṁśaparvāpekṣamaratnimātratvam । na hyañjasā atimātrasya paramātmano'ṅguṣṭhamātratvamupapadyate । na cānyaḥ paramātmana iha grahaṇamarhati īśānaśabdādibhya ityuktam । nanu pratiprāṇibhedaṁ hṛdayānāmanavasthitatvāttadapekṣamapyaṅguṣṭhamātratvaṁ nopapadyata ityata uttaramucyatemanuṣyādhikāratvāditi ; śāstraṁ hyaviśeṣapravṛttamapi manuṣyānevādhikaroti ; śaktatvāt , arthitvāt , aparyudastatvāt upanayanādiśāstrāccaiti varṇitametadadhikāralakṣaṇe’ (jai. sū. 6 । 1) । manuṣyāṇāṁ ca niyataparimāṇaḥ kāyaḥ ; aucityena niyataparimāṇameva caiṣāmaṅguṣṭhamātraṁ hṛdayam ; ato manuṣyādhikāratvācchāstrasya manuṣyahṛdayāvasthānāpekṣamaṅguṣṭhamātratvamupapannaṁ paramātmanaḥ । yadapyuktamparimāṇopadeśāt smṛteśca saṁsāryevāyamaṅguṣṭhamātraḥ pratyetavya iti ; tatpratyucyate — ‘sa ātmā tattvamasiityādivat saṁsāriṇa eva sato'ṅguṣṭhamātrasya brahmatvamidamupadiśyata iti । dvirūpā hi vedāntavākyānāṁ pravṛttiḥkvacitparamātmasvarūpanirūpaṇaparā ; kvacidvijñānātmanaḥ paramātmaikatvopadeśaparā । tadatra vijñānātmanaḥ paramātmanaikatvamupadiśyate ; nāṅguṣṭhamātratvaṁ kasyacit । etamevārthaṁ pareṇa sphuṭīkariṣyatiaṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṁ hṛdaye sanniviṣṭaḥ । taṁ svāccharīrātpravṛhenmuñjādiveṣīkāṁ dhairyeṇa । taṁ vidyācchukramamṛtam’ (ka. u. 2 । 3 । 17) iti ॥ 25 ॥
taduparyapi bādarāyaṇaḥ sambhavāt ॥ 26 ॥
aṅguṣṭhamātraśrutirmanuṣyahṛdayāpekṣā manuṣyādhikāratvācchāstrasyetyuktam ; tatprasaṅgenedamucyate । bāḍham , manuṣyānadhikaroti śāstram ; na tu manuṣyāneveti iha brahmajñāne niyamo'sti । teṣāṁ manuṣyāṇām upariṣṭādye devādayaḥ, tānapyadhikaroti śāstramiti bādarāyaṇa ācāryo manyate । kasmāt ? sambhavāt । sambhavati hi teṣāmapyarthitvādyadhikārakāraṇam ; tatrārthitvaṁ tāvanmokṣaviṣayaṁ devādīnāmapi sambhavati vikāraviṣayavibhūtyanityatvālocanādinimittam ; tathā sāmarthyamapi teṣāṁ sambhavati, mantrārthavādetihāsapurāṇalokebhyo vigrahavattvādyavagamāt ; na ca teṣāṁ kaścitpratiṣedho'sti ; na copanayanaśāstreṇaiṣāmadhikāro nivartyeta, upanayanasya vedādhyayanārthatvāt , teṣāṁ ca svayaṁpratibhātavedatvāt ; api caiṣāṁ vidyāgrahaṇārthaṁ brahmacaryādi darśayatiekaśataṁ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa’ (chā. u. 8 । 11 । 3) bhṛgurvai vāruṇiḥ । varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahma’ (tai. u. 3 । 1 । 1) ityādi । yadapi karmasvanadhikārakāraṇamuktam — ‘na devānāṁ devatāntarābhāvātiti, na ṛṣīṇām , ārṣeyāntarābhāvāt’ (jai. sū. 6 । 1 । 6,7) iti ; na tadvidyāsu asti । na hīndrādīnāṁ vidyāsvadhikriyamāṇānāmindrādyuddeśena kiñcitkṛtyamasti ; na ca bhṛgvādīnāṁ bhṛgvādisagotratayā । tasmāddevādīnāmapi vidyāsvadhikāraḥ kena vāryate ? devādyadhikāre'pyaṅguṣṭhamātraśrutiḥ svāṅguṣṭhāpekṣayā na virudhyate ॥ 26 ॥
virodhaḥ karmaṇīti cennānekapratipatterdarśanāt ॥ 27 ॥
syādetatyadi vigrahavattvādyabhyupagamena devādīnāṁ vidyāsvadhikāro varṇyeta, vigrahavattvāt ṛtvigādivadindrādīnāmapi svarūpasannidhānena karmāṅgabhāvo'bhyupagamyeta ; tadā ca virodhaḥ karmaṇi syāt ; na hīndrādīnāṁ svarūpasannidhānena yāgāṅgabhāvo dṛśyate ; na ca sambhavati, bahuṣu yāgeṣu yugapadekasyendrasya svarūpasannidhānānupapatteriti cet , nāyamasti virodhaḥ । kasmāt ? anekapratipatteḥ । ekasyāpi devatātmano yugapadanekasvarūpapratipattiḥ sambhavati । kathametadavagamyate ? darśanāt । tathāhikati devāḥ’ (bṛ. u. 3 । 9 । 1)ityupakramya trayaśca trī ca śatā trayaśca trī ca sahasrā’ (bṛ. u. 3 । 9 । 1) iti nirucya katame te’ (bṛ. u. 3 । 9 । 1) ityasyāṁ pṛcchāyām mahimāna evaiṣāmete trayastriṁśattveva devāḥ’ (bṛ. u. 3 । 9 । 2) iti bruvatī śrutiḥ ekaikasya devatātmano yugapadanekarūpatāṁ darśayati । tathā trayastriṁśato'pi ṣaḍādyantarbhāvakrameṇakatama eko deva iti prāṇaḥiti prāṇaikarūpatāṁ devānāṁ darśayantī tasyaiva ekasya prāṇasya yugapadanekarūpatāṁ darśayati । tathā smṛtirapi — ‘ātmano vai śarīrāṇi bahūni bharatarṣabha । yogī kuryādbalaṁ prāpya taiśca sarvairmahīṁ caretprāpnuyādviṣayānkaiścitkaiścidugraṁ tapaścaret । saṁkṣipecca punastāni sūryo raśmigaṇānivaityevaṁjātīyakā prāptāṇimādyaiśvaryāṇāṁ yogināmapi yugapadanekaśarīrayogaṁ darśayati ; kimu vaktavyamājānasiddhānāṁ devānām ? anekarūpapratipattisambhavācca ekaikā devatā bahubhī rūpairātmānaṁ pravibhajya bahuṣu yāgeṣu yugapadaṅgabhāvaṁ gacchati paraiśca na dṛśyate, antardhānādiśaktiyogātityupapadyate । ‘anekapratipatterdarśanātityasyāparā vyākhyāvigrahavatāmapi karmāṅgabhāvacodanāsu anekā pratipattirdṛśyate ; kvacideko'pi vigrahavānanekatra yugapadaṅgabhāvaṁ na gacchati, yathā bahubhirbhojayadbhirnaiko brāhmaṇo yugapadbhojyate ; kvaciccaiko'pi vigrahavānanekatra yugapadaṅgabhāvaṁ gacchati, yathā bahubhirnamaskurvāṇaireko brāhmaṇo yugapannamaskriyate ; tadvadihoddeśaparityāgātmakatvāt yāgasya vigrahavatīmapyekāṁ devatāmuddiśya bahavaḥ svaṁ svaṁ dravyaṁ yugapatparityakṣyantīti vigrahavattve'pi devānāṁ na kiñcitkarmaṇi virudhyate ॥ 27 ॥
śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām ॥ 28 ॥
nāma vigrahavattve devādīnāmabhyupagamyamāne karmaṇi kaścidvirodhaḥ prasañji ; śabde tu virodhaḥ prasajyeta । katham ? autpattikaṁ hi śabdasyārthena sambandhamāśrityaanapekṣatvātiti vedasya prāmāṇyaṁ sthāpitam । idānīṁ tu vigrahavatī devatābhyupagamyamānā yadyapyaiśvaryayogādyugapadanekakarmasambandhīni havīṁṣi bhuñjīta, tathāpi vigrahayogādasmadādivajjananamaraṇavatī seti, nityasya śabdasya nityenārthena nitye sambandhe pratīyamāne yadvaidike śabde prāmāṇyaṁ sthitam , tasya virodhaḥ syāditi cet , nāyamapyasti virodhaḥ । kasmāt ? ataḥ prabhavāt । ata eva hi vaidikācchabdāddevādikaṁ jagatprabhavati
nanu janmādyasya yataḥ’ (bra. sū. 1 । 1 । 2) ityatra brahmaprabhavatvaṁ jagato'vadhāritam , kathamiha śabdaprabhavatvamucyate ? api ca yadi nāma vaidikācchabdādasya prabhavo'bhyupagataḥ, kathametāvatā virodhaḥ śabde parihṛtaḥ ? yāvatā vasavo rudrā ādityā viśvedevā maruta ityete'rthā anityā eva, utpattimattvāt ; tadanityatve ca tadvācināṁ vaidikānāṁ vasvādiśabdānāmanityatvaṁ kena nivāryate ? prasiddhaṁ hi loke devadattasya putra utpanne yajñadatta iti tasya nāma kriyata iti ; tasmādvirodha eva śabda iti cet , na ; gavādiśabdārthasambandhanityatvadarśanāt । na hi gavādivyaktīnāmutpattimattve tadākṛtīnāmapyutpattimattvaṁ syāt । dravyaguṇakarmaṇāṁ hi vyaktaya evotpadyante, nākṛtayaḥ । ākṛtibhiśca śabdānāṁ sambandhaḥ, na vyaktibhiḥ, vyaktīnāmānantyātsambandhagrahaṇānupapatteḥ । vyaktiṣūtpadyamānāsvapyākṛtīnāṁ nityatvāt na gavādiśabdeṣu kaścidvirodho dṛśyate । tathā devādivyaktiprabhavābhyupagame'pyākṛtinityatvāt na kaścidvasvādiśabdeṣu virodha iti draṣṭavyam । ākṛtiviśeṣastu devādīnāṁ mantrārthavādādibhyo vigrahavattvādyavagamādavagantavyaḥ । sthānaviśeṣasambandhanimittāśca indrādiśabdāḥ senāpatyādiśabdavat । tataśca yo yastattatsthānamadhitiṣṭhati, sa sa indrādiśabdairabhidhīyata iti na doṣo bhavati । na cedaṁ śabdaprabhavatvaṁ brahmaprabhavatvavadupādānakāraṇatvābhiprāyeṇocyate । kathaṁ tarhi ? sthite vācakātmanā nitye śabde nityārthasambandhini śabdavyavahārayogyārthavyaktiniṣpattiḥataḥ prabhavaḥityucyate । kathaṁ punaravagamyate śabdātprabhavati jagaditi ? pratyakṣānumānābhyām ; pratyakṣaṁ śrutiḥ, prāmāṇyaṁ pratyanapekṣatvāt ; anumānaṁ smṛtiḥ, prāmāṇyaṁ prati sāpekṣatvāt । te hi śabdapūrvāṁ sṛṣṭiṁ darśayataḥ ; ‘eta iti vai prajāpatirdevānasṛjatāsṛgramiti manuṣyānindava iti pitṝṁstiraḥpavitramiti grahānāśava iti stotraṁ viśvānīti śastramabhisaubhagetyanyāḥ prajāḥiti śrutiḥ ; tathānyatrāpi sa manasā vācaṁ mithunaṁ samabhavat’ (bṛ. u. 1 । 2 । 4) ityādinā tatra tatra śabdapūrvikā sṛṣṭiḥ śrāvyate ; smṛtirapi — ‘anādinidhanā nityā vāgutsṛṣṭā svayaṁbhuvā । ādau vedamayī divyā yataḥ sarvāḥ pravṛttayaḥiti ; utsargo'pyayaṁ vācaḥ sampradāyapravartanātmako draṣṭavyaḥ, anādinidhanāyā anyādṛśasyotsargasyāsambhavāt ; tathā nāma rūpaṁ ca bhūtānāṁ karmaṇāṁ ca pravartanam । vedaśabdebhya evādau nirmame sa maheśvaraḥ’ (ma. smṛ. 1 । 21) iti ; ‘sarveṣāṁ tu sa nāmāni karmāṇi ca pṛthak pṛthak । vedaśabdebhya evādau pṛthak saṁsthāśca nirmameiti ca । api ca cikīrṣitamarthamanutiṣṭhan tasya vācakaṁ śabdaṁ pūrvaṁ smṛtvā paścāttamarthamanutiṣṭhatīti sarveṣāṁ naḥ pratyakṣametat । tathā prajāpaterapi sraṣṭuḥ sṛṣṭeḥ pūrvaṁ vaidikāḥ śabdā manasi prādurbabhūvuḥ, paścāttadanugatānarthānsasarjeti gamyate । tathā ca śrutiḥ sa bhūriti vyāharat sa bhūmimasṛjata’ (tai. brā. 2 । 2 । 4 । 2) ityevamādikā bhūrādiśabdebhya eva manasi prādurbhūtebhyo bhūrādilokānsṛṣṭāndarśayati
kimātmakaṁ punaḥ śabdamabhipretyedaṁ śabdaprabhavatvamucyate ? sphoṭam ityāha । varṇapakṣe hi teṣāmutpannapradhvaṁsitvānnityebhyaḥ śabdebhyo devādivyaktīnāṁ prabhava ityanupapannaṁ syāt ; utpannadhvaṁsinaśca varṇāḥ, pratyuccāraṇamanyathā cānyathā ca pratīyamānatvāt ; tathā hyadṛśyamāno'pi puruṣaviśeṣo'dhyayanadhvaniśravaṇādeva viśeṣato nirdhāryate — ‘devadatto'yamadhīte, yajñadatto'yamadhīteiti ; na yaṁ varṇaviṣayo'nyathātvapratyayo mithyājñānam , bādhakapratyayābhāvāt । na ca varṇebhyo'rthāvagatiryuktā ; na hyekaiko varṇo'rthaṁ pratyāyayet , vyabhicārāt ; na ca varṇasamudāyapratyayo'sti, kramavartitvādvarṇānām ; pūrvapūrvavarṇānubhavajanitasaṁskārasahito'ntyo varṇo'rthaṁ pratyāyayiṣyatīti yadyucyeta, tanna ; sambandhagrahaṇāpekṣo hi śabdaḥ svayaṁ pratīyamāno'rthaṁ pratyāyayet , dhūmādivat ; na ca pūrvapūrvavarṇānubhavajanitasaṁskārasahitasyāntyavarṇasya pratītirasti, apratyakṣatvātsaṁskārāṇām ; kāryapratyāyitaiḥ saṁskāraiḥ sahito'ntyo varṇo'rthaṁ pratyāyayiṣyatīti cet , na ; saṁskārakāryasyāpi smaraṇasya kramavartitvāt ; tasmātsphoṭa eva śabdaḥ । sa caikaikavarṇapratyayāhitasaṁskārabīje'ntyavarṇapratyayajanitaparipāke pratyayinyekapratyayaviṣayatayā jhaṭiti pratyavabhāsate ; na yamekapratyayo varṇaviṣayā smṛtiḥ, varṇānāmanekatvādekapratyayaviṣayatvānupapatteḥ ; tasya ca pratyuccāraṇaṁ pratyabhijñāyamānatvānnityatvam , bhedapratyayasya varṇaviṣayatvāt । tasmānnityācchabdātsphoṭarūpādabhidhāyakātkriyākārakaphalalakṣaṇaṁ jagadabhidheyabhūtaṁ prabhavatīti
varṇā eva tu śabdaḥiti bhagavānupavarṣaḥ । nanūtpannapradhvaṁsitvaṁ varṇānāmuktam ; tanna, ta eveti pratyabhijñānāt ; sādṛśyātpratyabhijñānaṁ keśādiṣviveti cet , na ; pratyabhijñānasya pramāṇāntareṇa bādhānupapatteḥ ; pratyabhijñānamākṛtinimittamiti cet , na ; vyaktipratyabhijñānāt ; yadi hi pratyuccāraṇaṁ gavādivyaktivadanyā anyā varṇavyaktayaḥ pratīyeran , tata ākṛtinimittaṁ pratyabhijñānaṁ syāt ; na tvetadasti ; varṇavyaktaya eva hi pratyuccāraṇaṁ pratyabhijñāyante ; dvirgośabda uccāritaḥiti hi pratipattiḥ ; na tu dvau gośabdāviti । nanu varṇā apyuccāraṇabhedena bhinnāḥ pratīyante, devadattayajñadattayoradhyayanadhvaniśravaṇādeva bhedapratīterityuktam ; atrābhidhīyatesati varṇaviṣaye niścite pratyabhijñāne, saṁyogavibhāgābhivyaṅgyatvādvarṇānām , abhivyañjakavaicitryanimitto'yaṁ varṇaviṣayo vicitraḥ pratyayaḥ, na svarūpanimittaḥ ; api ca varṇavyaktibhedavādināpi pratyabhijñānasiddhaye varṇākṛtayaḥ kalpayitavyāḥ ; tāsu ca paropādhiko bhedapratyaya ityabhyupagantavyam ; tadvaraṁ varṇavyaktiṣveva paropādhiko bhedapratyayaḥ, svarūpanimittaṁ ca pratyabhijñānamiti kalpanālāghavam । eṣa eva ca varṇaviṣayasya bhedapratyayasya bādhakaḥ pratyayaḥ, yatpratyabhijñānam । kathaṁ hyekasminkāle bahūnāmuccārayatāmeka eva san gakāro yugapadanekarūpaḥ syātudāttaścānudāttaśca svaritaśca sānunāsikaśca niranunāsikaśceti । athavā dhvanikṛto'yaṁ bhedapratyayo na varṇakṛta ityadoṣaḥ । kaḥ punarayaṁ dhvanirnāma ? yo dūrādākarṇayato varṇavivekamapratipadyamānasya karṇapathamavatarati ; pratyāsīdataśca paṭumṛdutvādibhedaṁ varṇeṣvāsañjayati ; tannibandhanāścodāttādayo viśeṣāḥ, na varṇasvarūpanibandhanāḥ, varṇānāṁ pratyuccāraṇaṁ pratyabhijñāyamānatvāt ; evaṁ ca sati sālambanā evaite udāttādipratyayā bhaviṣyanti ; itarathā hi varṇānāṁ pratyabhijñāyamānānāṁ nirbhedatvātsaṁyogavibhāgakṛtā udāttādiviśeṣāḥ kalpyeran ; saṁyogavibhāgānāṁ cāpratyakṣatvānna tadāśrayā viśeṣāḥ varṇeṣvadhyavasātuṁ śakyanta ityato nirālambanā eva ete udāttādipratyayāḥ syuḥ । api ca naivaitadabhiniveṣṭavyamudāttādibhedena varṇānāṁ pratyabhijñāyamānānāṁ bhedo bhavediti ; na hyanyasya bhedenānyasyābhidyamānasya bhedo bhavitumarhati ; na hi vyaktibhedena jātiṁ bhinnāṁ manyante । varṇebhyaścārthapratīteḥ sambhavāt sphoṭakalpanānarthikā । na kalpayāmyahaṁ sphoṭam , pratyakṣameva tvenamavagacchāmi, ekaikavarṇagrahaṇāhitasaṁskārāyāṁ buddhau jhaṭiti pratyavabhāsanāditi cet , na ; asyā api buddhervarṇaviṣayatvāt ; ekaikavarṇagrahaṇottarakālā hīyamekā buddhirgauriti samastavarṇaviṣayā, nārthāntaraviṣayā । kathametadavagamyate ? yato'syāmapi buddhau gakārādayo varṇā anuvartante, na tu dakārādayaḥ ; yadi hyasyā buddhergakārādibhyo'rthāntaraṁ sphoṭo viṣayaḥ syāt , tato dakārādaya iva gakārādayo'pyasyā buddhervyāvarteran ; na tu tathāsti ; tasmādiyamekabuddhirvarṇaviṣayaiva smṛtiḥ । nanvanekatvādvarṇānāṁ naikabuddhiviṣayatopapadyata ityuktam , tatprati brūmaḥsambhavatyanekasyāpyekabuddhiviṣayatvam , paṅktiḥ vanaṁ senā daśa śataṁ sahasramityādidarśanāt ; tu gaurityeko'yaṁ śabda iti buddhiḥ, bahuṣveva varṇeṣvekārthāvacchedanibandhanā aupacārikī vanasenādibuddhivadeva । atrāhayadi varṇā eva sāmastyena ekabuddhiviṣayatāmāpadyamānāḥ padaṁ syuḥ, tato jārā rājā kapiḥ pika ityādiṣu padaviśeṣapratipattirna syāt ; ta eva hi varṇā itaratretaratra ca pratyavabhāsanta iti । atra vadāmaḥsatyapi samastavarṇapratyavamarśe yathā kramānurodhinya eva pipīlikāḥ paṅktibuddhimārohanti, evaṁ kramānurodhina eva hi varṇāḥ padabuddhimārokṣyanti ; tatra varṇānāmaviśeṣe'pi kramaviśeṣakṛtā padaviśeṣapratipattirna virudhyate ; vṛddhavyavahāre ceme varṇāḥ kramādyanugṛhītā gṛhītārthaviśeṣasambandhāḥ santaḥ svavyavahāre'pyekaikavarṇagrahaṇānantaraṁ samastapratyavamarśinyāṁ buddhau tādṛśā eva pratyavabhāsamānāstaṁ tamarthamavyabhicāreṇa pratyāyayiṣyantīti varṇavādino laghīyasī kalpanā । sphoṭavādinastu dṛṣṭahāniḥ, adṛṣṭakalpanā ca ; varṇāśceme krameṇa gṛhyamāṇāḥ sphoṭaṁ vyañjayanti sa sphoṭo'rthaṁ vyanaktīti garīyasī kalpanā syāt
athāpi nāma pratyuccāraṇamanye'nye varṇāḥ syuḥ, tathāpi pratyabhijñālambanabhāvena varṇasāmānyānāmavaśyābhyupagantavyatvāt , varṇeṣvarthapratipādanaprakriyā racitā sāmānyeṣu sañcārayitavyā । tataśca nityebhyaḥ śabdebhyo devādivyaktīnāṁ prabhava ityaviruddham ॥ 28 ॥
ata eva ca nityatvam ॥ 29 ॥
svatantrasya karturasmaraṇāditi sthite vedasya nityatve devādivyaktiprabhavābhyupagamena tasya virodhamāśaṅkyaataḥ prabhavātiti parihṛtya idānīṁ tadeva vedanityatvaṁ sthitaṁ draḍhayatiata eva ca nityatvamiti । ata eva niyatākṛterdevāderjagato vedaśabdaprabhavatvāt vedaśabdanityatvamapi pratyetavyam । tathā ca mantravarṇaḥyajñena vācaḥ padavīyamāyan tāmanvavindannṛṣiṣu praviṣṭām’ (ṛ. saṁ. 10 । 7 । 3) iti sthitāmeva vācamanuvinnāṁ darśayati । vedavyāsaścaivameva smarati — ‘yugānte'ntarhitānvedānsetihāsānmaharṣayaḥ । lebhire tapasā pūrvamanujñātāḥ svayaṁbhuvāiti ॥ 29 ॥
samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca ॥ 30 ॥
athāpi syātyadi paśvādivyaktivaddevādivyaktayo'pi santatyaivotpadyeran nirudhyeraṁśca, tato'bhidhānābhidheyābhidhātṛvyavahārāvicchedātsambandhanityatvena virodhaḥ śabde parihriyeta । yadā tu khalu sakalaṁ trailokyaṁ parityaktanāmarūpaṁ nirlepaṁ pralīyate, prabhavati cābhinavamiti śrutismṛtivādā vadanti, tadā kathamavirodha iti । tatredamabhidhīyate samānanāmarūpatvāditi । tadāpi saṁsārasyānāditvaṁ tāvadabhyupagantavyam । pratipādayiṣyati cācāryaḥ saṁsārasyānāditvamupapadyate cāpyupalabhyate ca’ (bra. sū. 2 । 1 । 36) iti । anādau ca saṁsāre yathā svāpaprabodhayoḥ pralayaprabhavaśravaṇe'pi pūrvaprabodhavaduttaraprabodhe'pi vyavahārānna kaścidvirodhaḥ, evaṁ kalpāntaraprabhavapralayayorapīti draṣṭavyam । svāpaprabodhayośca pralayaprabhavau śrūyeteyadā suptaḥ svapnaṁ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṁ vākyasarvairnāmabhiḥ sahāpyeti cakṣuḥ sarvai rūpaiḥ sahāpyeti śrotraṁ sarvaiḥ śabdaiḥ sahāpyeti manaḥ sarvairdhyānaiḥ sahāpyeti sa yadā pratibudhyate yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṁ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ’ (kau. u. 3 । 3) iti । syādetatsvāpe puruṣāntaravyavahārāvicchedātsvayaṁ ca suptaprabuddhasya pūrvaprabodhavyavahārānusandhānasambhavādaviruddham ; mahāpralaye tu sarvavyavahārocchedājjanmāntaravyavahāravacca kalpāntaravyavahārasyānusandhātumaśakyatvādvaiṣamyamiti । naiṣa doṣaḥ, satyapi sarvavyavahārocchedini mahāpralaye parameśvarānugrahādīśvarāṇāṁ hiraṇyagarbhādīnāṁ kalpāntaravyavahārānusandhānopapatteḥ । yadyapi prākṛtāḥ prāṇino na janmāntaravyavahāramanusandadhānā dṛśyanta iti, tathāpi na prākṛtavadīśvarāṇāṁ bhavitavyam । yathā hi prāṇitvāviśeṣe'pi manuṣyādistambaparyanteṣu jñānaiśvaryādipratibandhaḥ pareṇa pareṇa bhūyān bhavan dṛśyate ; tathā manuṣyādiṣveva hiraṇyagarbhaparyanteṣu jñānaiśvaryādyabhivyaktirapi pareṇa pareṇa bhūyasī bhavatītyetacchrutismṛtivādeṣvasakṛdanuśrūyamāṇaṁ na śakyaṁ nāstīti vaditum । tataścātītakalpānuṣṭhitaprakṛṣṭajñānakarmaṇāmīśvarāṇāṁ hiraṇyagarbhādīnāṁ vartamānakalpādau prādurbhavatāṁ parameśvarānugṛhītānāṁ suptapratibuddhavatkalpāntaravyavahārānusandhānopapattiḥ । tathā ca śrutiḥyo brahmāṇaṁ vidadhāti pūrvaṁ yo vai vedāṁśca prahiṇoti tasmai । taꣳ ha devamātmabuddhiprakāśaṁ mumukṣurvai śaraṇamahaṁ prapadye’ (śve. u. 6 । 18) iti । smaranti ca śaunakādayaḥ — ‘madhucchandaḥprabhṛtibhiṛṣibhirdāśatayyo dṛṣṭāḥiti । prativedaṁ caivameva kāṇḍarṣyādayaḥ smaryante । śrutirapi ṛṣijñānapūrvakameva mantreṇānuṣṭhānaṁ darśayati — ‘yo ha aviditārṣeyacchandodaivatabrāhmaṇena mantreṇa yājayati vādhyāpayati sthāṇuṁ varcchati gartaṁ pratipadyateityupakramyatasmādetāni mantre mantre vidyātiti । prāṇināṁ ca sukhaprāptaye dharmo vidhīyate ; duḥkhaparihārāya cādharmaḥ pratiṣidhyate ; dṛṣṭānuśravikasukhaduḥkhaviṣayau ca rāgadveṣau bhavataḥ, na vilakṣaṇaviṣayauityato dharmādharmaphalabhūtottarā sṛṣṭirniṣpadyamānā pūrvasṛṣṭisadṛśyeva niṣpadyate । smṛtiśca bhavati — ‘teṣāṁ ye yāni karmāṇi prāksṛṣṭyāṁ pratipedire । tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥhiṁsrāhiṁsre mṛdukrūre dharmādharmāvṛtānṛte । tadbhāvitāḥ prapadyante tasmāttattasya rocateiti । pralīyamānamapi cedaṁ jagacchaktyavaśeṣameva pralīyate ; śaktimūlameva ca prabhavati ; itarathā ākasmikatvaprasaṅgāt । na nekākārāḥ śaktayaḥ śakyāḥ kalpayitum । tataśca vicchidya vicchidyāpyudbhavatāṁ bhūrādilokapravāhāṇām , devatiryaṅmanuṣyalakṣaṇānāṁ ca prāṇinikāyapravāhāṇām , varṇāśramadharmaphalavyavasthānāṁ cānādau saṁsāre niyatatvamindriyaviṣayasambandhaniyatatvavatpratyetavyam ; na ndriyaviṣayasambandhādervyavahārasya pratisargamanyathātvaṁ ṣaṣṭhendriyaviṣayakalpaṁ śakyamutprekṣitum । ataśca sarvakalpānāṁ tulyavyavahāratvāt kalpāntaravyavahārānusandhānakṣamatvācceśvarāṇāṁ samānanāmarūpā eva pratisargaṁ viśeṣāḥ prādurbhavanti । samānanāmarūpatvāccāvṛttāvapi mahāsargamahāpralayalakṣaṇāyāṁ jagato'bhyupagamyamānāyāṁ na kaścicchabdaprāmāṇyādivirodhaḥ । samānanāmarūpatāṁ ca śrutismṛtī darśayataḥsūryācandramasau dhātā yathāpūrvamakalpayat । divaṁ ca pṛthivīṁ cāntarikṣamatho suvaḥ’ (ṛ. saṁ. 10 । 190 । 3) iti ; yathā pūrvasminkalpe sūryācandramaḥprabhṛti jagat kaॢptam , tathāsminnapi kalpe parameśvaro'kalpayadityarthaḥ ; tathāagnirvā akāmayata । annādo devānāꣳ syāmiti । sa etamagnaye kṛttikābhyaḥ puroḍāśamaṣṭākapālaṁ niravapat’ (tai. brā. 3 । 1 । 4 । 1) iti nakṣatreṣṭividhau yo'gnirniravapat yasmai vāgnaye niravapat , tayoḥ samānanāmarūpatāṁ darśayatiityevaṁjātīyakā śrutirihodāhartavyā ; smṛtirapiṛṣīṇāṁ nāmadheyāni yāśca vedeṣu dṛṣṭayaḥ । śarvaryante prasūtānāṁ tānyevaibhyo dadātyajaḥyathartuṣvṛtuliṅgāni nānārūpāṇi paryaye । dṛśyante tāni tānyeva tathā bhāvā yugādiṣuyathābhimānino'tītāstulyāste sāmpratairiha । devā devairatītairhi rūpairnāmabhireva caityevaṁjātīyakā draṣṭavyā ॥ 30 ॥
madhvādiṣvasambhavādanadhikāraṁ jaiminiḥ ॥ 31 ॥
iha devādīnāmapi brahmavidyāyāmastyadhikāra iti yatpratijñātaṁ tatparyāvartyatedevādīnāmanadhikāraṁ jaiminirācāryo manyate । kasmāt ? madhvādiṣvasambhavāt । brahmavidyāyāmadhikārābhyupagame hi vidyātvāviśeṣāt madhvādividyāsvapyadhikāro'bhyupagamyeta ; na caivaṁ sambhavati । katham ? asau ādityo devamadhu’ (chā. u. 3 । 1 । 1) ityatra manuṣyā ādityaṁ madhvadhyāsenopāsīran ; devādiṣu hyupāsakeṣvabhyupagamyamāneṣvādityaḥ kamanyamādityamupāsīta ? punaścādityavyapāśrayāṇi pañca rohitādīnyamṛtānyanukramya, vasavo rudrā ādityā marutaḥ sādhyāśca pañca devagaṇāḥ krameṇa tattadamṛtamupajīvantītyupadiśya, sa ya etadevamamṛtaṁ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati’ (chā. u. 3 । 6 । 3) ityādinā vasvādyupajīvyānyamṛtāni vijānatāṁ vasvādimahimaprāptiṁ darśayati । vasvādayastu kān anyān vasvādīnamṛtopajīvino vijānīyuḥ ? kaṁ vānyaṁ vasvādimahimānaṁ prepseyuḥ ? tathā — ‘agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥvāyurvāva saṁvargaḥ’ (chā. u. 4 । 3 । 1) ādityo brahmetyādeśaḥ’ (chā. u. 3 । 19 । 1) ityādiṣu devatātmopāsaneṣu na teṣāmeva devatātmanāmadhikāraḥ sambhavati । tathā imāveva gotamabharadvājāvayaṁ vai gotamo'yaṁ bharadvājaḥ’ (bṛ. u. 2 । 2 । 4) ityādiṣvapi ṛṣisambandheṣūpāsaneṣu na teṣāmeva ṛṣīṇāmadhikāraḥ sambhavati ॥ 31 ॥
kutaśca devādīnāmanadhikāraḥ
jyotiṣi bhāvācca ॥ 32 ॥
yadidaṁ jyotirmaṇḍalaṁ dyusthānamahorātrābhyāṁ bambhramajjagadavabhāsayati, tasminnādityādayo devatāvacanāḥ śabdāḥ prayujyante ; lokaprasiddhervākyaśeṣaprasiddheśca । na ca jyotirmaṇḍalasya hṛdayādinā vigraheṇa cetanatayā arthitvādinā yogo'vagantuṁ śakyate, mṛdādivadacetanatvāvagamāt । etenāgnyādayo vyākhyātāḥ
syādetatmantrārthavādetihāsapurāṇalokebhyo devādīnāṁ vigrahavattvādyavagamādayamadoṣa iti cet , netyucyate ; na tāvalloko nāma kiñcitsvatantraṁ pramāṇamasti ; pratyakṣādibhya eva hyavicāritaviśeṣebhyaḥ pramāṇebhyaḥ prasiddhannartho lokātprasiddha ityucyate ; na cātra pratyakṣādīnāmanyatamaṁ pramāṇamasti ; itihāsapurāṇamapi pauruṣeyatvātpramāṇāntaramūlamākāṅkṣati ; arthavādā api vidhinaikavākyatvāt stutyarthāḥ santo na pārthagarthyena devādīnāṁ vigrahādisadbhāve kāraṇabhāvaṁ pratipadyante ; mantrā api śrutyādiviniyuktāḥ prayogasamavāyino'bhidhānārthā na kasyacidarthasya pramāṇamityācakṣate ; tasmādabhāvo devādīnāmadhikārasya ॥ 32 ॥
bhāvaṁ tu bādarāyaṇo'sti hi ॥ 33 ॥
tuśabdaḥ pūrvapakṣaṁ vyāvartayati । bādarāyaṇastvācāryo bhāvamadhikārasya devādīnāmapi manyate । yadyapi madhvādividyāsu devatādivyāmiśrāsvasambhavo'dhikārasya, tathāpyasti hi śuddhāyāṁ brahmavidyāyāṁ sambhavaḥ ; arthitvasāmarthyāpratiṣedhādyapekṣatvādadhikārasya । na ca kvacidasambhava ityetāvatā yatra sambhavastatrāpyadhikāro'podyeta । manuṣyāṇāmapi na sarveṣāṁ brāhmaṇādīnāṁ sarveṣu rājasūyādiṣvadhikāraḥ sambhavati । tatra yo nyāyaḥ so'trāpi bhaviṣyati । brahmavidyāṁ ca prakṛtya bhavati liṅgadarśanaṁ śrautaṁ devādyadhikārasya sūcakamtadyo yo devānāṁ pratyabudhyata sa eva tadabhavattatharṣīṇāṁ tathā manuṣyāṇām’ (bṛ. u. 1 । 4 । 10) iti, te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāꣳśca lokānāpnoti sarvāꣳśca kāmāniti indro ha vai devānāmabhipravavrāja virocano'surāṇām’ (chā. u. 8 । 7 । 2) ityādi ca । smārtamapi ca gandharvayājñavalkyasaṁvādādi
yadapyuktamjyotiṣi bhāvāccaiti, atra brūmaḥjyotirādiviṣayā api ādityādayo devatāvacanāḥ śabdāścetanāvantamaiśvaryādyupetaṁ taṁ taṁ devatātmānaṁ samarpayanti, mantrārthavādādiṣu tathā vyavahārāt । asti hyaiśvaryayogāddevatānāṁ jyotirādyātmabhiścāvasthātuṁ yatheṣṭaṁ ca taṁ taṁ vigrahaṁ grahītuṁ sāmarthyam । tathā hi śrūyate subrahmaṇyārthavādemedhātithermeṣetimedhātithiṁ ha kāṇvāyanamindro meṣo bhūtvā jahāra’ (ṣaḍviṁśa. brā. 1 । 1) iti । smaryate ca — ‘ādityaḥ puruṣo bhūtvā kuntīmupajagāma haiti । mṛdādiṣvapi cetanā adhiṣṭhātāro'bhyupagamyante ; ‘mṛdabravīt’ ‘āpo'bruvanityādidarśanāt । jyotirādestu bhūtadhātorādityādiṣvacetanatvamabhyupagamyate । cetanāstvadhiṣṭhātāro devatātmāno mantrārthavādādiṣu vyavahārādityuktam
yadapyuktammantrārthavādayoranyārthatvānna devatāvigrahādiprakāśanasāmarthyamiti, atra brūmaḥpratyayāpratyayau hi sadbhāvāsadbhāvayoḥ kāraṇam ; nānyārthatvamananyārthatvaṁ ; tathā hyanyārthamapi prasthitaḥ pathi patitaṁ tṛṇaparṇādyastītyeva pratipadyate । atrāhaviṣama upanyāsaḥ ; tatra hi tṛṇaparṇādiviṣayaṁ pratyakṣaṁ pravṛttamasti, yena tadastitvaṁ pratipadyate ; atra punarvidhyuddeśaikavākyabhāvena stutyarthe'rthavāde na pārthagarthyena vṛttāntaviṣayā pravṛttiḥ śakyādhyavasātum ; na hi mahāvākye'rthapratyāyake'vāntaravākyasya pṛthakpratyāyakatvamasti ; yathāna surāṁ pibetiti nañvati vākye padatrayasambandhātsurāpānapratiṣedha evaiko'rtho'vagamyate ; na punaḥ surāṁ pibediti padadvayasambandhātsurāpānavidhirapīti । atrocyateviṣama upanyāsaḥ ; yuktaṁ yatsurāpānapratiṣedhe padānvayasyaikatvādavāntaravākyārthasyāgrahaṇam ; vidhyuddeśārthavādayostvarthavādasthāni padāni pṛthaganvayaṁ vṛttāntaviṣayaṁ pratipadya, anantaraṁ kaimarthyavaśena kāmaṁ vidheḥ stāvakatvaṁ pratipadyante ; yathā hivāyavyaṁ śvetamālabheta bhūtikāmaḥityatra vidhyuddeśavartināṁ vāyavyādipadānāṁ vidhinā sambandhaḥ, naivamvāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṁ bhūtiṁ gamayatiityeṣāmarthavādagatānāṁ padānām ; na hi bhavati, ‘vāyurvā ālabhetaitikṣepiṣṭhā devatā ālabhetaityādi । vāyusvabhāvasaṅkīrtanena tu avāntaramanvayaṁ pratipadya, evaṁ viśiṣṭadaivatyamidaṁ karmeti vidhiṁ stuvanti । tadyatra so'vāntaravākyārthaḥ pramāṇāntaragocaro bhavati, tatra tadanuvādenārthavādaḥ pravartate ; yatra pramāṇāntaraviruddhaḥ, tatra guṇavādena ; yatra tu tadubhayaṁ nāsti, tatra kiṁ pramāṇāntarābhāvādguṇavādaḥ syāt , āhostvitpramāṇāntarāvirodhādvidyamānārthavāda itipratītiśaraṇairvidyamānārthavāda āśrayaṇīyaḥ, na guṇavādaḥ । etena mantro vyākhyātaḥ । api ca vidhibhirevendrādidaivatyāni havīṁṣi codayadbhirapekṣitamindrādīnāṁ svarūpam ; na hi svarūparahitā indrādayaścetasyāropayituṁ śakyante ; na ca cetasyanārūḍhāyai tasyai tasyai devatāyai haviḥ pradātuṁ śakyate ; śrāvayati cayasyai devatāyai havirgṛhītaṁ syāttāṁ dhyāyedvaṣaṭkariṣyan’ (ai. brā. 3 । 8 । 1) iti ; na ca śabdamātramarthasvarūpaṁ sambhavati, śabdārthayorbhedāt ; tatra yādṛśaṁ mantrārthavādayorindrādīnāṁ svarūpamavagataṁ na tattādṛśaṁ śabdapramāṇakena pratyākhyātuṁ yuktam । itihāsapurāṇamapi vyākhyātena mārgeṇa sambhavanmantrārthavādamūlakatvāt prabhavati devatāvigrahādi sādhayitum । pratyakṣādimūlamapi sambhavati ; bhavati hyasmākamapratyakṣamapi ciraṁtanānāṁ pratyakṣam ; tathā ca vyāsādayo devādibhiḥ pratyakṣaṁ vyavaharantīti smaryate ; yastu brūyātidānīṁtanānāmiva pūrveṣāmapi nāsti devādibhirvyavahartuṁ sāmarthyamiti, sa jagadvaicitryaṁ pratiṣedhet ; idānīmiva ca nānyadāpi sārvabhaumaḥ kṣatriyo'stīti brūyāt , tataśca rājasūyādicodanā uparundhyāt ; idānīmiva ca kālāntare'pyavyavasthitaprāyānvarṇāśramadharmānpratijānīta, tataśca vyavasthāvidhāyi śāstramanarthakaṁ kuryāt ; tasmāddharmotkarṣavaśācciraṁtanā devādibhiḥ pratyakṣaṁ vyavajahruriti śliṣyate । api ca smarantisvādhyāyādiṣṭadevatāsamprayogaḥ’ (yo. sū. 2 । 44) ityādi ; yogo'pyaṇimādyaiśvaryaprāptiphalakaḥ smaryamāṇo na śakyate sāhasamātreṇa pratyākhyātum ; śrutiśca yogamāhātmyaṁ prakhyāpayatipṛthivyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte । na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṁ śarīram’ (śve. u. 2 । 12) iti । ṛṣīṇāmapi mantrabrāhmaṇadarśināṁ sāmarthyaṁ nāsmadīyena sāmarthyenopamātuṁ yuktam । tasmātsamūlamitihāsapurāṇam । lokaprasiddhirapi na sati sambhave nirālambanādhyavasātuṁ yuktā । tasmādupapanno mantrādibhyo devādīnāṁ vigrahavattvādyavagamaḥ । tataścārthitvādisambhavādupapanno devādīnāmapi brahmavidyāyāmadhikāraḥ । kramamuktidarśanānyapyevamevopapadyante ॥ 33 ॥
śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi ॥ 34 ॥
yathā manuṣyādhikāraniyamamapodya devādīnāmapi vidyāsvadhikāra uktaḥ, tathaiva dvijātyadhikāraniyamāpavādena śūdrasyāpyadhikāraḥ syādityetāmāśaṅkāṁ nivartayitumidamadhikaraṇamārabhyate । tatra śūdrasyāpyadhikāraḥ syāditi tāvatprāptam ; arthitvasāmarthyayoḥ sambhavāt , tasmācchūdro yajñe'navakaॢptaḥ’ (tai. saṁ. 7 । 1 । 1 । 6) itivatśūdro vidyāyāmanavakaॢptaiti niṣedhāśravaṇāt । yacca karmasvanadhikārakāraṇaṁ śūdrasyānagnitvam , na tadvidyāsvadhikārasyāpavādakam ; na hyāhavanīyādirahitena vidyā vedituṁ na śakyate । bhavati ca śrautaṁ liṅgaṁ śūdrādhikārasyopodbalakam ; saṁvargavidyāyāṁ hi jānaśrutiṁ pautrāyaṇaṁ śuśrūṣuṁ śūdraśabdena parāmṛśatiaha hāre tvā śūdra tavaiva saha gobhirastu’ (chā. u. 4 । 2 । 3) iti । viduraprabhṛtayaśca śūdrayoniprabhavā api viśiṣṭavijñānasampannāḥ smaryante । tasmādadhikriyate śūdro vidyāsvityevaṁ prāpte brūmaḥ
na śūdrasyādhikāraḥ, vedādhyayanābhāvāt । adhītavedo hi viditavedārtho vedārtheṣvadhikriyate । na ca śūdrasya vedādhyayanamasti ; upanayanapūrvakatvādvedādhyayanasya, upanayanasya ca varṇatrayaviṣayatvāt । yattu arthitvam , na tadasati sāmarthye'dhikārakāraṇaṁ bhavati । sāmarthyamapi na laukikaṁ kevalamadhikārakāraṇaṁ bhavati ; śāstrīye'rthe śāstrīyasya sāmarthyasyāpekṣitatvāt , śāstrīyasya ca sāmarthyasyādhyayananirākaraṇena nirākṛtatvāt । yaccedamśūdro yajñe'navakaॢptaḥiti, tat nyāyapūrvakatvādvidyāyāmapyanavakaॢptatvaṁ dyotayati ; nyāyasya sādhāraṇatvāt । yatpunaḥ saṁvargavidyāyāṁ śūdraśabdaśravaṇaṁ liṅgaṁ manyase, na talliṅgam ; nyāyābhāvāt । nyāyokte hi liṅgadarśanaṁ dyotakaṁ bhavati । na cātra nyāyo'sti । kāmaṁ cāyaṁ śūdraśabdaḥ saṁvargavidyāyāmevaikasyāṁ śūdramadhikuryāt , tadviṣayatvāt ; na sarvāsu vidyāsu । arthavādasthatvāttu na kvacidapyayaṁ śūdramadhikartumutsahate । śakyate yaṁ śūdraśabdo'dhikṛtaviṣaye yojayitum ; kathamityucyatekamvara enametatsantaṁ sayugvānamiva raikvamāttha’ (chā. u. 4 । 1 । 3) ityasmāddhaṁsavākyādātmano'nādaraṁ śrutavato jānaśruteḥ pautrāyaṇasya śuk utpede ; tāmṛṣī raikvaḥ śūdraśabdenānena sūcayāṁbabhūva ātmanaḥ parokṣajñatākhyāpanāyeti gamyate, jātiśūdrasyānadhikārāt । kathaṁ punaḥ śūdraśabdena śugutpannā sūcyata iti, ucyatetadādravaṇāt ; śucamabhidudrāva, śucā abhidudruve, śucā raikvamabhidudrāvaiti śūdraḥ ; avayavārthasambhavāt , rūḍhyarthasya cāsambhavāt । dṛśyate cāyamartho'syāmākhyāyikāyām ॥ 34 ॥
kṣatriyatvagateścottaratra caitrarathena liṅgāt ॥ 35 ॥
itaśca na jātiśūdro jānaśrutiḥ ; yatkāraṇaṁ prakaraṇanirūpaṇena kṣatriyatvamasyottaratra caitrarathenābhipratāriṇā kṣatriyeṇa samabhivyāhārālliṅgādgamyate । uttaratra hi saṁvargavidyāvākyaśeṣe caitrarathirabhipratārī kṣatriyaḥ saṅkīrtyateatha ha śaunakaṁ ca kāpeyamabhipratāriṇaṁ ca kākṣaseniṁ sūdena pariviṣyamāṇau brahmacārī bibhikṣe’ (chā. u. 4 । 3 । 5) iti । caitrarathitvaṁ bhipratāriṇaḥ kāpeyayogādavagantavyam । kāpeyayogo hi citrarathasyāvagataḥ etena vai citrarathaṁ kāpeyā ayājayan’ (tāṇḍya. brā. 20 । 12 । 5) iti । samānānvayānāṁ ca prāyeṇa samānānvayā yājakā bhavanti । ‘tasmāccaitrarathirnāmaikaḥ kṣatrapatirajāyataiti ca kṣatrapatitvāvagamātkṣatriyatvamasyāvagantavyam । tena kṣatriyeṇābhipratāriṇā saha samānāyāṁ saṁvargavidyāyāṁ saṅkīrtanaṁ jānaśruterapi kṣatriyatvaṁ sūcayati । samānānāmeva hi prāyeṇa samabhivyāhārā bhavanti । kṣattṛpreṣaṇādyaiśvaryayogācca jānaśruteḥ kṣatriyatvāvagatiḥ । ato na śūdrasyādhikāraḥ ॥ 35 ॥
saṁskāraparāmarśāttadabhāvābhilāpācca ॥ 36 ॥
itaśca na śūdrasyādhikāraḥ, yadvidyāpradeśeṣūpanayanādayaḥ saṁskārāḥ parāmṛśyantetaṁ hopaninye’ (śa. brā. 11 । 5 । 3 । 13) adhīhi bhagava iti hopasasāda’ (chā. u. 7 । 1 । 1) brahmaparā brahmaniṣṭhāḥ paraṁ brahmānveṣamāṇā eṣa ha vai tatsarvaṁ vakṣyatīti te ha samitpāṇayo bhagavantaṁ pippalādamupasannāḥ’ (pra. u. 1 । 1) iti ca । nhānupanīyaiva’ (chā. u. 5 । 11 । 7) ityapi pradarśitaivopanayanaprāptirbhavati । śūdrasya ca saṁskārābhāvo'bhilapyate śūdraścaturtho varṇa ekajātiḥ’ (manu. smṛ. 10 । 4) ityekajātitvasmaraṇāt । na śūdre pātakaṁ kiñcinna ca saṁskāramarhati’ (manu. smṛ. 10 । 12 । 6) ityādibhiśca ॥ 36 ॥
tadabhāvanirdhāraṇe ca pravṛtteḥ ॥ 37 ॥
itaśca na śūdrasyādhikāraḥ ; yatsatyavacanena śūdratvābhāve nirdhārite jābālaṁ gautama upanetumanuśāsituṁ ca pravavṛtenaitadabrāhmaṇo vivaktumarhati samidhaṁ somyāharopa tvā neṣye na satyādagāḥ’ (chā. u. 4 । 4 । 5) iti śrutiliṅgāt ॥ 37 ॥
śravaṇādhyayanārthapratiṣedhātsmṛteśca ॥ 38 ॥
itaśca na śūdrasyādhikāraḥ ; yadasya smṛteḥ śravaṇādhyayanārthapratiṣedho bhavati । vedaśravaṇapratiṣedhaḥ, vedādhyayanapratiṣedhaḥ, tadarthajñānānuṣṭhānayośca pratiṣedhaḥ śūdrasya smaryate । śravaṇapratiṣedhastāvat — ‘atha hāsya vedamupaśṛṇvatastrapujatubhyāṁ śrotrapratipūraṇamiti ; ‘padyu ha etacchmaśānaṁ yacchūdrastasmācchūdrasamīpe nādhyetavyamiti ca । ata evādhyayanapratiṣedhaḥ ; yasya hi samīpe'pi nādhyetavyaṁ bhavati, sa kathamaśrutamadhīyīta । bhavati ca vedoccāraṇe jihvācchedaḥ, dhāraṇe śarīrabheda iti । ata eva cārthādarthajñānānuṣṭhānayoḥ pratiṣedho bhavati — ‘na śūdrāya matiṁ dadyātiti, ‘dvijātīnāmadhyayanamijyā dānamiti ca । yeṣāṁ punaḥ pūrvakṛtasaṁskāravaśādviduradharmavyādhaprabhṛtīnāṁ jñānotpattiḥ, teṣāṁ na śakyate phalaprāptiḥ pratiṣeddhum , jñānasyaikāntikaphalatvāt । ‘śrāvayeccaturo varṇāniti cetihāsapurāṇādhigame cāturvarṇyasyādhikārasmaraṇāt । vedapūrvakastu nāstyadhikāraḥ śūdrāṇāmiti sthitam ॥ 38 ॥
kampanāt ॥ 39 ॥
avasitaḥ prāsaṅgiko'dhikāravicāraḥ ; prakṛtāmevedānīṁ vākyārthavicāraṇāṁ pravartayiṣyāmaḥ । yadidaṁ kiñca jagatsarvaṁ prāṇa ejati niḥsṛtam । mahadbhayaṁ vajramudyataṁ ya etadviduramṛtāste bhavanti’ (ka. u. 2 । 3 । 2) iti etadvākyamejṛ kampaneiti dhātvarthānugamāllakṣitam । asminvākye sarvamidaṁ jagat prāṇāśrayaṁ spandate, mahacca kiñcidbhayakāraṇaṁ vajraśabditamudyatam , tadvijñānāccāmṛtatvaprāptiriti śrūyate । tatra, ko'sau prāṇaḥ, kiṁ tadbhayānakaṁ vajram , ityapratipattervicāre kriyamāṇe, prāptaṁ tāvatprasiddheḥ pañcavṛttirvāyuḥ prāṇa iti । prasiddhereva cāśanirvajraṁ syāt । vāyoścedaṁ māhātmyaṁ saṅkīrtyate । katham ? sarvamidaṁ jagat pañcavṛttau vāyau prāṇaśabdite pratiṣṭhāya ejati ; vāyunimittameva ca mahadbhayānakaṁ vajramudyamyate ; vāyau hi parjanyabhāvena vivartamāne vidyutstanayitnuvṛṣṭyaśanayo vivartanta ityācakṣate ; vāyuvijñānādeva cedamamṛtatvam ; tathā hi śrutyantaram — ‘vāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṁ jayati ya evaṁ vedaiti । tasmādvāyurayamiha pratipattavyaḥ ityevaṁ prāpte brūmaḥ
brahmaivedamiha pratipattavyam । kutaḥ ? pūrvottarālocanāt ; pūrvottarayorhi granthabhāgayorbrahmaiva nirdiśyamānamupalabhāmahe ; ihaiva kathamakasmādantarāle vāyuṁ nirdiśyamānaṁ pratipadyemahi ? pūrvatra tāvat tadeva śukraṁ tadbrahma tadevāmṛtamucyate । tasmiṅllokāḥ śritāḥ sarve tadu nātyeti kaścana’ (ka. u. 2 । 3 । 1) iti brahma nirdiṣṭam ; tadeva ihāpi, sannidhānāt , ‘jagatsarvaṁ prāṇa ejatiiti ca lokāśrayatvapratyabhijñānāt nirdiṣṭamiti gamyate । prāṇaśabdo'pyayaṁ paramātmanyeva prayuktaḥprāṇasya prāṇam’ (bṛ. u. 4 । 4 । 18) iti darśanāt । ejayitṛtvamapīdaṁ paramātmana evopapadyate, na vāyumātrasya ; tathā coktamna prāṇena nāpānena martyo jīvati kaścana । itareṇa tu jīvanti yasminnetāvupāśritau’ (ka. u. 2 । 2 । 5) iti । uttaratrāpi bhayādasyāgnistapati bhayāttapati sūryaḥ । bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ’ (ka. u. 2 । 3 । 3) iti brahmaiva nirdekṣyate, na vāyuḥ, savāyukasya jagato bhayahetutvābhidhānāt । tadeva ihāpi sannidhānātmahadbhayaṁ vajramudyatamiti ca bhayahetutvapratyabhijñānānnirdiṣṭamiti gamyate ; vajraśabdo'pyayaṁ bhayahetutvasāmānyātprayuktaḥ ; yathā hivajramudyataṁ mamaiva śirasi nipatet , yadyahamasya śāsanaṁ na kuryāmityanena bhayena jano niyamena rājādiśāsane pravartate, evamidamagnivāyusūryādikaṁ jagat asmādeva brahmaṇo bibhyat niyamena svavyāpāre pravartata itibhayānakaṁ vajropamitaṁ brahma । tathā ca brahmaviṣayaṁ śrutyantarambhīṣāsmādvātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣāsmādagniścendraśca । mṛtyurdhāvati pañcamaḥ’ (tai. u. 2 । 8 । 1) iti । amṛtatvaphalaśravaṇādapi brahmaivedamiti gamyate ; brahmajñānāddhyamṛtatvaprāptiḥ, tameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 6 । 15) iti mantravarṇāt । yattu vāyuvijñānātkvacidamṛtatvamabhihitam , tadāpekṣikam ; tatraiva prakaraṇāntarakaraṇena paramātmānamabhidhāya ato'nyadārtam’ (bṛ. u. 3 । 4 । 2) iti vāyvāderārtatvābhidhānāt । prakaraṇādapyatra paramātmaniścayaḥ ; anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada’ (ka. u. 1 । 2 । 14) iti paramātmanaḥ pṛṣṭatvāt ॥ 39 ॥
jyotirdarśanāt ॥ 40 ॥
eṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate’ (chā. u. 8 । 12 । 3) iti śrūyate । tatra saṁśayyatekiṁ jyotiḥśabdaṁ cakṣurviṣayatamopahaṁ tejaḥ, kiṁ paraṁ brahmeti । kiṁ tāvatprāptam ? prasiddhameva tejo jyotiḥśabdamiti । kutaḥ ? tatra jyotiḥśabdasya rūḍhatvāt । jyotiścaraṇābhidhānāt’ (bra. sū. 1 । 1 । 24) ityatra hi prakaraṇājjyotiḥśabdaḥ svārthaṁ parityajya brahmaṇi vartate ; na ceha tadvatkiñcitsvārthaparityāge kāraṇaṁ dṛśyate । tathā ca nāḍīkhaṇḍeatha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate’ (chā. u. 8 । 6 । 5) iti mumukṣorādityaprāptirabhihitā । tasmātprasiddhameva tejo jyotiḥśabdamiti, evaṁ prāpte brūmaḥ
parameva brahma jyotiḥśabdam । kasmāt ? darśanāt । tasya hīha prakaraṇe vaktavyatvenānuvṛttirdṛśyate ; ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityapahatapāpmatvādiguṇakasyātmanaḥ prakaraṇādāvanveṣṭavyatvena vijijñāsitavyatvena ca pratijñānāt ; etaṁ tveva te bhūyo'nuvyākhyāsyāmi’ (chā. u. 8 । 9 । 3) iti cānusandhānāt ; aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti cāśarīratāyai jyotiḥsampatterasyābhidhānāt ; brahmabhāvāccānyatrāśarīratānupapatteḥ ; ‘paraṁ jyotiḥsa uttamaḥ puruṣaḥ’ (chā. u. 8 । 12 । 3) iti ca viśeṣaṇāt । yattūktaṁ mumukṣorādityaprāptirabhihiteti, nāsāvātyantiko mokṣaḥ, gatyutkrāntisambandhāt । na hyātyantike mokṣe gatyutkrāntī sta iti vakṣyāmaḥ ॥ 40 ॥
ākāśo'rthāntaratvādivyapadeśāt ॥ 41 ॥
ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaṁ sa ātmā’ (chā. u. 8 । 14 । 1) iti śrūyate । tatkimākāśaśabdaṁ paraṁ brahma, kiṁ prasiddhameva bhūtākāśamiti vicārebhūtaparigraho yuktaḥ ; ākāśaśabdasya tasmin rūḍhatvāt ; nāmarūpanirvahaṇasya cāvakāśadānadvāreṇa tasminyojayituṁ śakyatvāt ; sraṣṭṛtvādeśca spaṣṭasya brahmaliṅgasyāśravaṇādityevaṁ prāpte idamucyate
parameva brahma ihākāśaśabdaṁ bhavitumarhati । kasmāt ? arthāntaratvādi vyapadeśāt । ‘te yadantarā tadbrahmaiti hi nāmarūpābhyāmarthāntarabhūtamākāśaṁ vyapadiśati ; na ca brahmaṇo'nyannāmarūpābhyāmarthāntaraṁ sambhavati, sarvasya vikārajātasya nāmarūpābhyāmeva vyākṛtatvāt ; nāmarūpayorapi nirvahaṇaṁ niraṅkuśaṁ na brahmaṇo'nyatra sambhavati, anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti brahmakartṛkatvaśravaṇāt । nanu jīvasyāpi pratyakṣaṁ nāmarūpaviṣayaṁ nirvoḍhṛtvamasti ; bāḍhamasti ; abhedastviha vivakṣitaḥ । nāmarūpanirvahaṇābhidhānādeva ca sraṣṭṛtvādi brahmaliṅgamabhihitaṁ bhavati । tadbrahma tadamṛtaṁ sa ātmā’ (chā. u. 8 । 14 । 1) iti ca brahmavādasya liṅgāni । ākāśastalliṅgāt’ (bra. sū. 1 । 1 । 22) ityasyaivāyaṁ prapañcaḥ ॥ 41 ॥
suṣuptyutkrāntyorbhedena ॥ 42 ॥
vyapadeśādityanuvartate । bṛhadāraṇyake ṣaṣṭhe prapāṭhake katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ’ (bṛ. u. 4 । 3 । 7) ityupakramya bhūyānātmaviṣayaḥ prapañcaḥ kṛtaḥ । tatkiṁ saṁsārisvarūpamātrānvākhyānaparaṁ vākyam , utāsaṁsārisvarūpapratipādanaparamiti viśayaḥ । kiṁ tāvatprāptam ? saṁsārisvarūpamātraviṣayameveti । kutaḥ ? upakramopasaṁhārābhyām । upakrameyo'yaṁ vijñānamayaḥ prāṇeṣuiti śārīraliṅgāt ; upasaṁhāre ca sa eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 4 । 22) iti tadaparityāgāt ; madhye'pi buddhāntādyavasthopanyāsena tasyaiva prapañcanādityevaṁ prāpte brūmaḥ
parameśvaropadeśaparamevedaṁ vākyam , na śārīramātrānvākhyānaparam । kasmāt ? suṣuptāvutkrāntau ca śārīrādbhedena parameśvarasya vyapadeśāt । suṣuptau tāvat ayaṁ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṁ kiñcana veda nāntaram’ (bṛ. u. 4 । 3 । 21) iti śārīrādbhedena parameśvaraṁ vyapadiśati ; tatra puruṣaḥ śārīraḥ syāt , tasya veditṛtvāt ; bāhyābhyantaravedanaprasaṅge sati tatpratiṣedhasambhavāt ; prājñaḥ parameśvaraḥ, sarvajñatvalakṣaṇayā prajñayā nityamaviyogāt । tathotkrāntāvapi ayaṁ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti’ (bṛ. u. 4 । 3 । 35) iti jīvādbhedena parameśvaraṁ vyapadiśati ; tatrāpi śārīro jīvaḥ syāt , śarīrasvāmitvāt ; prājñastu sa eva parameśvaraḥ । tasmātsuṣuptyutkrāntyorbhedena vyapadeśātparameśvara evātra vivakṣita iti gamyate । yaduktamādyantamadhyeṣu śārīraliṅgāt tatparatvamasya vākyasyeti, atra brūmaḥupakrame tāvatyo'yaṁ vijñānamayaḥ prāṇeṣuiti na saṁsārisvarūpaṁ vivakṣitamkiṁ tarhi ? — anūdya saṁsārisvarūpaṁ pareṇa brahmaṇāsyaikatāṁ vivakṣati ; yataḥdhyāyatīva lelāyatīvaityevamādyuttaragranthapravṛttiḥ saṁsāridharmanirākaraṇaparā lakṣyate ; tathopasaṁhāre'pi yathopakramamevopasaṁharati — ‘sa eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣuiti ; yo'yaṁ vijñānamayaḥ prāṇeṣu saṁsārī lakṣyate, sa eṣa mahānaja ātmā parameśvara evāsmābhiḥ pratipādita ityarthaḥ ; yastu madhye buddhāntādyavasthopanyāsātsaṁsārisvarūpavivakṣāṁ manyate, sa prācīmapi deśaṁ prasthāpitaḥ pratīcīmapi diśaṁ pratiṣṭheta ; yato na buddhāntādyavasthopanyāsenāvasthāvattvaṁ saṁsāritvaṁ vivakṣitaṁkiṁ tarhi ? — avasthārahitatvamasaṁsāritvaṁ ca । kathametadavagamyate ? yat ata ūrdhvaṁ vimokṣāyaiva brūhi’ (bṛ. u. 4 । 3 । 14) iti pade pade pṛcchati ; yacca ananvāgatastena bhavatyasaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) iti pade pade prativakti ; ananvāgataṁ puṇyenānanvāgataṁ pāpena tīrṇo hi tadā sarvāñśokānhṛdayasya bhavati’ (bṛ. u. 4 । 3 । 22) iti ca । tasmādasaṁsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam ॥ 42 ॥
patyādiśabdebhyaḥ ॥ 43 ॥
itaścāsaṁsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam ; yadasminvākye patyādayaḥ śabdā asaṁsārisvarūpapratipādanaparāḥ saṁsārisvabhāvapratiṣedhanāśca bhavanti — ‘sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥityevaṁjātīyakā asaṁsārisvabhāvapratipādanaparāḥ ; ‘sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyānityevaṁjātīyakāḥ saṁsārisvabhāvapratiṣedhanāḥ । tasmādasaṁsārī parameśvara ihokta ityavagamyate ॥ 43 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya tṛtīyaḥ pādaḥ
brahmajijñāsāṁ pratijñāya brahmaṇo lakṣaṇamuktamjanmādyasya yataḥ’ (bra. sū. 1 । 1 । 2) iti । tallakṣaṇaṁ pradhānasyāpi samānamityāśaṅkya tadaśabdatvena nirākṛtamīkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) iti । gatisāmānyaṁ ca vedāntavākyānāṁ brahmakāraṇavādaṁ prati vidyate, na pradhānakāraṇavādaṁ pratīti prapañcitaṁ gatena granthena । idaṁ tvidānīmavaśiṣṭamāśaṅkyateyaduktaṁ pradhānasyāśabdatvam , tadasiddham , kāsucicchākhāsu pradhānasamarpaṇābhāsānāṁ śabdānāṁ śrūyamāṇatvāt ; ataḥ pradhānasya kāraṇatvaṁ vedasiddhameva mahadbhiḥ paramarṣibhiḥ kapilaprabhṛtibhiḥ parigṛhītamiti prasajyate ; tadyāvatteṣāṁ śabdānāmanyaparatvaṁ na pratipādyate, tāvatsarvajñaṁ brahma jagataḥ kāraṇamiti pratipāditamapyākulībhavet ; atasteṣāmanyaparatvaṁ darśayituṁ paraḥ sandarbhaḥ pravartate
ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca ॥ 1 ॥
ānumānikamapi anumānanirūpitamapi pradhānam , ekeṣāṁ śākhināṁ śabdavadupalabhyate ; kāṭhake hi paṭhyatemahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ’ (ka. u. 1 । 3 । 11) iti ; tatra ya eva yannāmāno yatkramāśca mahadavyaktapuruṣāḥ smṛtiprasiddhāḥ, ta eveha pratyabhijñāyante ; tatrāvyaktamiti smṛtiprasiddheḥ, śabdādihīnatvācca na vyaktamavyaktamiti vyutpattisambhavāt , smṛtiprasiddhaṁ pradhānamabhidhīyate ; atastasya śabdavattvādaśabdatvamanupapannam ; tadeva ca jagataḥ kāraṇaṁ śrutismṛtinyāyaprasiddhibhya iti cet , naitadevamna hyetatkāṭhakavākyaṁ smṛtiprasiddhayormahadavyaktayorastitvaparam । na hyatra yādṛśaṁ smṛtiprasiddhaṁ svatantraṁ kāraṇaṁ triguṇaṁ pradhānam , tādṛśaṁ pratyabhijñāyate ; śabdamātraṁ hyatrāvyaktamiti pratyabhijñāyate ; sa ca śabdaḥna vyaktamavyaktamitiyaugikatvāt anyasminnapi sūkṣme sudurlakṣye ca prayujyate ; na yaṁ kasmiṁścidrūḍhaḥ ; tu pradhānavādināṁ rūḍhiḥ, teṣāmeva pāribhāṣikī satī na vedārthanirūpaṇe kāraṇabhāvaṁ pratipadyate ; na ca kramamātrasāmānyātsamānārthapratipattirbhavati, asati tadrūpapratyabhijñāne ; na hyaśvasthāne gāṁ paśyannaśvo'yamityamūḍho'dhyavasyati । prakaraṇanirūpaṇāyāṁ cātra na paraparikalpitaṁ pradhānaṁ pratīyate, śarīrarūpakavinyastagṛhīteḥ ; śarīraṁ hyatra ratharūpakavinyastamavyaktaśabdena parigṛhyate । kutaḥ ? prakaraṇāt pariśeṣācca । tathā hyanantarātīto grantha ātmaśarīrādīnāṁ rathirathādirūpakakaॢptiṁ darśayatiātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu । buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ॥’ (ka. u. 1 । 3 । 3)indriyāṇi hayānāhurviṣayāṁsteṣu gocarān । ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ’ (ka. u. 1 । 3 । 4) iti ; taiścendriyādibhirasaṁyataiḥ saṁsāramadhigacchati, saṁyataistvadhvanaḥ pāraṁ tadviṣṇoḥ paramaṁ padamāpnoti iti darśayitvā, kiṁ tadadhvanaḥ pāraṁ viṣṇoḥ paramaṁ padamityasyāmākāṅkṣāyām , tebhya eva prakṛtebhyaḥ indriyādibhyaḥ paratvena paramātmānamadhvanaḥ pāraṁ viṣṇoḥ paramaṁ padaṁ darśayatiindriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ । manasastu parā buddhirbuddherātmā mahānparaḥ ॥’ (ka. u. 1 । 3 । 10)mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ । puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥ’ (ka. u. 1 । 3 । 11) iti ; tatra ya evendriyādayaḥ pūrvasyāṁ ratharūpakakalpanāyāmaśvādibhāvena prakṛtāḥ, ta eveha parigṛhyante, prakṛtahānāprakṛtaprakriyāparihārāya । tatra indriyamanobuddhayastāvatpūrvatra iha ca samānaśabdā eva ; arthāstu ye śabdādayo viṣayā indriyahayagocaratvena nirdiṣṭāḥ, teṣāṁ cendriyebhyaḥ paratvam , indriyāṇāṁ grahatvaṁ viṣayāṇāmatigrahatvam iti śrutiprasiddheḥ ; viṣayebhyaśca manasaḥ paratvam , manomūlatvādviṣayendriyavyavahārasya ; manasastu parā buddhiḥbuddhiṁ hyāruhya bhogyajātaṁ bhoktāramupasarpati ; buddherātmā mahānparaḥyaḥ, saḥātmānaṁ rathinaṁ viddhiiti rathitvenopakṣiptaḥ । kutaḥ ? ātmaśabdāt , bhoktuśca bhogopakaraṇātparatvopapatteḥ ; mahattvaṁ cāsya svāmitvādupapannam ; athavā — ‘mano mahānmatirbrahmā pūrbuddhiḥ khyātirīśvaraḥ । prajñā saṁviccitiścaiva smṛtiśca paripaṭhyateiti smṛteḥ, yo brahmāṇaṁ vidadhāti pūrvaṁ yo vai vedāṁśca prahiṇoti tasmai’ (śve. u. 6 । 18) iti ca śruteḥ , prathamajasya hiraṇyagarbhasya buddhiḥ, sarvāsāṁ buddhīnāṁ paramā pratiṣṭhā ; seha mahānātmetyucyate ; ca pūrvatra buddhigrahaṇenaiva gṛhītā satī hirugihopadiśyate, tasyā apyasmadīyābhyo buddhibhyaḥ paratvopapatteḥ ; etasmiṁstu pakṣe paramātmaviṣayeṇaiva pareṇa puruṣagrahaṇena rathina ātmano grahaṇaṁ draṣṭavyam , paramārthatastu paramātmavijñānātmanorbhedābhāvāt । tadevaṁ śarīramevaikaṁ pariśiṣyate teṣu । itarāṇīndriyādīni prakṛtānyeva paramapadadidarśayiṣayā samanukrāmanpariśiṣyamāṇenehāntyenāvyaktaśabdena pariśiṣyamāṇaṁ prakṛtaṁ śarīraṁ darśayatīti gamyate । śarīrendriyamanobuddhiviṣayavedanāsaṁyuktasya hyavidyāvato bhoktuḥ śarīrādīnāṁ rathādirūpakakalpanayā saṁsāramokṣagatinirūpaṇena pratyagātmabrahmāvagatiriha vivakṣitā ; tathā ca eṣa sarveṣu bhūteṣu gūḍho'tmā na prakāśate । dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ’ (ka. u. 1 । 3 । 12) iti vaiṣṇavasya paramapadasya duravagamatvamuktvā tadavagamārthaṁ yogaṁ darśayatiyacchedvāṅmanasī prājñastadyacchejjñāna ātmani । jñānamātmani mahati niyacchettadyacchecchānta ātmani’ (ka. u. 1 । 3 । 13) iti । etaduktaṁ bhavativācaṁ manasi saṁyacchet vāgādibāhyendriyavyāpāramutsṛjya manomātreṇāvatiṣṭheta ; mano'pi viṣayavikalpābhimukhaṁ vikalpadoṣadarśanena jñānaśabdoditāyāṁ buddhāvadhyavasāyasvabhāvāyāṁ dhārayet ; tāmapi buddhiṁ mahatyātmani bhoktari agryāyāṁ buddhau sūkṣmatāpādanena niyacchet ; mahāntaṁ tvātmānaṁ śānta ātmani prakaraṇavati parasminpuruṣe parasyāṁ kāṣṭhāyāṁ pratiṣṭhāpayediti । tadevaṁ pūrvāparālocanāyāṁ nāstyatra paraparikalpitasya pradhānasyāvakāśaḥ ॥ 1 ॥
sūkṣmaṁ tu tadarhatvāt ॥ 2 ॥
uktametatprakaraṇapariśeṣābhyāṁ śarīramavyaktaśabdam , na pradhānamiti । idamidānīmāśaṅkyatekathamavyaktaśabdārhatvaṁ śarīrasya, yāvatā sthūlatvātspaṣṭataramidaṁ śarīraṁ vyaktaśabdārham , aspaṣṭavacanastvavyaktaśabda iti ; ata uttaramucyatesūkṣmaṁ tu iha kāraṇātmanā śarīraṁ vivakṣyate, sūkṣmasyāvyaktaśabdārhatvāt ; yadyapi sthūlamidaṁ śarīraṁ na svayamavyaktaśabdamarhati, tathāpi tasya tvārambhakaṁ bhūtasūkṣmamavyaktaśabdamarhati ; prakṛtiśabdaśca vikāre dṛṣṭaḥyathā gobhiḥ śrīṇīta matsaram’ (ṛ. saṁ. 9 । 46 । 4) iti । śrutiścataddhedaṁ tarhyavyākṛtamāsīt’ (bṛ. u. 1 । 4 । 7) itīdameva vyākṛtanāmarūpavibhinnaṁ jagatprāgavasthāyāṁ parityaktavyākṛtanāmarūpaṁ bījaśaktyavasthamavyaktaśabdayogyaṁ darśayati ॥ 2 ॥
tadadhīnatvādarthavat ॥ 3 ॥
atrāhayadi jagadidamanabhivyaktanāmarūpaṁ bījātmakaṁ prāgavasthamavyaktaśabdārhamabhyupagamyeta, tadātmanā ca śarīrasyāpyavyaktaśabdārhatvaṁ pratijñāyeta, sa eva tarhi pradhānakāraṇavāda evaṁ satyāpadyeta ; asyaiva jagataḥ prāgavasthāyāḥ pradhānatvenābhyupagamāditi । atrocyateyadi vayaṁ svatantrāṁ kāñcitprāgavasthāṁ jagataḥ kāraṇatvenābhyupagacchema, prasañjayema tadā pradhānakāraṇavādam ; parameśvarādhīnā tviyamasmābhiḥ prāgavasthā jagato'bhyupagamyate, na svatantrā । cāvaśyābhyupagantavyā ; arthavatī hi ; na hi tayā vinā parameśvarasya sraṣṭṛtvaṁ sidhyati, śaktirahitasya tasya pravṛttyanupapatteḥ । muktānāṁ ca punaranutpattiḥ । kutaḥ ? vidyayā tasyā bījaśakterdāhāt । avidyātmikā hi bījaśaktiravyaktaśabdanirdeśyā parameśvarāśrayā māyāmayī mahāsuṣuptiḥ, yasyāṁ svarūpapratibodharahitāḥ śerate saṁsāriṇo jīvāḥ । tadetadavyaktaṁ kvacidākāśaśabdanirdiṣṭametasminnu khalvakṣare gārgyākāśa otaśca protaśca’ (bṛ. u. 3 । 8 । 11) iti śruteḥ ; kvacidakṣaraśabdoditamakṣarātparataḥ paraḥ’ (mu. u. 2 । 1 । 2) iti śruteḥ ; kvacinmāyeti sūcitammāyāṁ tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaram’ (śve. u. 4 । 10) iti mantravarṇāt ; avyaktā hi māyā, tattvānyatvanirūpaṇasyāśakyatvāt । tadidaṁmahataḥ paramavyaktamityuktamavyaktaprabhavatvānmahataḥ, yadā hairaṇyagarbhī buddhirmahān । yadā tu jīvo mahān tadāpyavyaktādhīnatvājjīvabhāvasya mahataḥ paramavyaktamityuktam । avidyā hyavyaktam ; avidyāvattvenaiva jīvasya sarvaḥ saṁvyavahāraḥ santato vartate । tacca avyaktagataṁ mahataḥ paratvamabhedopacārāttadvikāre śarīre parikalpyate ; satyapi śarīravadindriyādīnāṁ tadvikāratvāviśeṣe śarīrasyaivābhedopacārādavyaktaśabdena grahaṇam , indriyādīnāṁ svaśabdaireva gṛhītatvāt , pariśiṣṭatvācca śarīrasya
anye tu varṇayantidvividhaṁ hi śarīraṁ sthūlaṁ sūkṣmaṁ ca ; sthūlam , yadidamupalabhyate ; sūkṣmam , yaduttaratra vakṣyatetadantarapratipattau raṁhati sampariṣvaktaḥ praśnanirūpaṇābhyām’ (bra. sū. 3 । 1 । 1) iti ; taccobhayamapi śarīramaviśeṣātpūrvatra rathatvena saṅkīrtitam ; iha tu sūkṣmamavyaktaśabdena parigṛhyate, sūkṣmasyāvyaktaśabdārhatvāt ; tadadhīnatvācca bandhamokṣavyavahārasya jīvāttasya paratvam ; yathārthādhīnatvādindriyavyāpārasyendriyebhyaḥ paratvamarthānāmiti । taistvetadvaktavyamaviśeṣeṇa śarīradvayasya pūrvatra rathatvena saṅkīrtitatvāt , samānayoḥ prakṛtatvapariśiṣṭatvayoḥ, kathaṁ sūkṣmameva śarīramiha gṛhyate, na punaḥ sthūlamapīti । āmnātasyārthaṁ pratipattuṁ prabhavāmaḥ, nāmnātaṁ paryanuyoktum , āmnātaṁ cāvyaktapadaṁ sūkṣmameva pratipādayituṁ śaknoti, netarat , vyaktatvāttasyeti cet , na ; ekavākyatādhīnatvādarthapratipatteḥ ; na me pūrvottare āmnāte ekavākyatāmanāpadya kañcidarthaṁ pratipādayataḥ ; prakṛtahānāprakṛtaprakriyāprasaṅgāt ; na kāṅkṣāmantareṇaikavākyatāpratipattirasti ; tatrāviśiṣṭāyāṁ śarīradvayasya grāhyatvākāṅkṣāyāṁ yathākāṅkṣaṁ sambandhe'nabhyupagamyamāne ekavākyataiva bādhitā bhavati, kuta āmnātasyārthasya pratipattiḥ ? na caivaṁ mantavyamduḥśodhatvātsūkṣmasyaiva śarīrasyeha grahaṇam , sthūlasya tu dṛṣṭabībhatsatayā suśodhatvādagrahaṇamiti ; yato naiveha śodhanaṁ kasyacidvivakṣyate ; na hyatra śodhanavidhāyi kiñcidākhyātamasti ; anantaranirdiṣṭatvāttu kiṁ tadviṣṇoḥ paramaṁ padamitīdamiha vivakṣyate ; tathāhīdamasmātparamidamasmātparamityuktvā, ‘puruṣānna paraṁ kiñcitityāha ; sarvathāpi tvānumānikanirākaraṇopapatteḥ, tathā māstu ; na naḥ kiñcicchidyate ॥ 3 ॥
jñeyatvāvacanācca ॥ 4 ॥
jñeyatvena ca sāṁkhyaiḥ pradhānaṁ smaryate, guṇapuruṣāntarajñānātkaivalyamiti vadadbhiḥna hi guṇasvarūpamajñātvā guṇebhyaḥ puruṣasyāntaraṁ śakyaṁ jñātumiti ; kvacicca vibhūtiviśeṣaprāptaye pradhānaṁ jñeyamiti smaranti । na cedamihāvyaktaṁ jñeyatvenocyate ; padamātraṁ hyavyaktaśabdaḥ, nehāvyaktaṁ jñātavyamupāsitavyaṁ ceti vākyamasti ; na cānupadiṣṭaṁ padārthajñānaṁ puruṣārthamiti śakyaṁ pratipattum ; tasmādapi nāvyaktaśabdena pradhānamabhidhīyate ; asmākaṁ tu ratharūpakakaॢptaśarīrādyanusaraṇena viṣṇoreva paramaṁ padaṁ darśayitumayamupanyāsa ityanavadyam ॥ 4 ॥
vadatīti cenna prājño hi prakaraṇāt ॥ 5 ॥
atrāha sāṁkhyaḥjñeyatvāvacanāt , ityasiddham । katham ? śrūyate hyuttaratrāvyaktaśabdoditasya pradhānasya jñeyatvavacanamaśabdamasparśamarūpamavyayaṁ tathārasaṁ nityamagandhavacca yat । anādyanantaṁ mahataḥ paraṁ dhruvaṁ nicāyya taṁ mṛtyumukhātpramucyate’ (ka. u. 1 । 3 । 15) iti ; atra hi yādṛśaṁ śabdādihīnaṁ pradhānaṁ mahataḥ paraṁ smṛtau nirūpitam , tādṛśameva nicāyyatvena nirdiṣṭam ; tasmātpradhānamevedam ; tadeva cāvyaktaśabdanirdiṣṭamiti । atra brūmaḥneha pradhānaṁ nicāyyatvena nirdiṣṭam ; prājño hīha paramātmā nicāyyatvena nirdiṣṭa iti gamyate । kutaḥ ? prakaraṇāt ; prājñasya hi prakaraṇaṁ vitataṁ vartate — ‘puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥityādinirdeśāt , ‘eṣa sarveṣu bhūteṣu gūḍho''tmā na prakāśateiti ca durjñānatvavacanena tasyaiva jñeyatvākāṅkṣaṇāt , ‘yacchodvāṅmanasī prājñaḥiti ca tajjñānāyaiva vāgādisaṁyamasya vihitatvāt , mṛtyumukhapramokṣaṇaphalatvācca ; na hi pradhānamātraṁ nicāyya mṛtyumukhātpramucyata iti sāṁkhyairiṣyate ; cetanātmavijñānāddhi mṛtyumukhātpramucyata iti teṣāmabhyupagamaḥ ; sarveṣu vedānteṣu prājñasyaivātmano'śabdādidharmatvamabhilapyate ; tasmānna pradhānasyātra jñeyatvamavyaktaśabdanirdiṣṭatvaṁ ॥ 5 ॥
trayāṇāmeva caivamupanyāsaḥ praśnaśca ॥ 6 ॥
itaśca na pradhānasyāvyaktaśabdavācyatvaṁ jñeyatvaṁ ; yasmāttrayāṇāmeva padārthānāmagnijīvaparamātmanāmasmingranthe kaṭhavallīṣu varapradānasāmarthyādvaktavyatayopanyāso dṛśyate ; tadviṣaya eva ca praśnaḥ ; nāto'nyasya praśna upanyāso vāsti ; tatra tāvat sa tvamagniṁ svargyamadhyeṣi mṛtyo prabrūhi taṁ śraddadhānāya mahyam’ (ka. u. 1 । 1 । 13) ityagniviṣayaḥ praśnaḥ ; yeyaṁ prete vicikitsā manuṣye'stītyeke nāyamastīti caike । etadvidyāmanuśiṣṭastvayāhaṁ varāṇāmeṣa varastṛtīyaḥ’ (ka. u. 1 । 1 । 20) iti jīvaviṣayaḥ praśnaḥ ; anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada’ (ka. u. 1 । 2 । 14) iti paramātmaviṣayaḥ ; prativacanamapilokādimagniṁ tamuvāca tasmai iṣṭakā yāvatīrvā yathā ’ (ka. u. 1 । 1 । 15) ityagniviṣayam ; hanta ta idaṁ pravakṣyāmi guhyaṁ brahma sanātanam । yathā ca maraṇaṁ prāpya ātmā bhavati gautama ।’ (ka. u. 2 । 2 । 6)yonimanye prapadyante śarīratvāya dehinaḥ । sthāṇumanye'nusaṁyanti yathākarma yathāśrutam’ (ka. u. 2 । 2 । 7) iti vyavahitaṁ jīvaviṣayam ; na jāyate mriyate vipaścit’ (ka. u. 1 । 2 । 18) ityādibahuprapañcaṁ paramātmaviṣayam । naivaṁ pradhānaviṣayaḥ praśno'sti । apṛṣṭatvāccānupanyasanīyatvaṁ tasyeti
atrāhayo'yamātmaviṣayaḥ praśnaḥ — ‘yeyaṁ prete vicikitsā manuṣye'stiiti, kiṁ sa evāyamanyatra dharmādanyatrādharmātiti punaranukṛṣyate, kiṁ tato'nyo'yamapūrvaḥ praśna utthāpyata iti । kiṁ cātaḥ ? sa evāyaṁ praśnaḥ punaranukṛṣyata iti yadyucyeta, tadā dvayorātmaviṣayayoḥ praśnayorekatāpatteragniviṣaya ātmaviṣayaśca dvāveva praśnāvityato na vaktavyaṁ trayāṇāṁ praśnopanyāsāviti ; athānyo'yamapūrvaḥ praśna utthāpyata ityucyeta, tato yathaiva varapradānavyatirekeṇa praśnakalpanāyāmadoṣaḥ ; evaṁ praśnavyatirekeṇāpi pradhānopanyāsakalpanāyāmadoṣaḥ syāditi
atrocyatenaiva vayamiha varapradānavyatirekeṇa praśnaṁ kañcitkalpayāmaḥ, vākyopakramasāmarthyāt ; varapradānopakramā hi mṛtyunaciketaḥsaṁvādarūpā vākyapravṛttiḥ ā samāpteḥ kaṭhavallīnāṁ lakṣyate ; mṛtyuḥ kila naciketase pitrā prahitāya trīnvarānpradadau ; naciketāḥ kila teṣāṁ prathamena vareṇa pituḥ saumanasyaṁ vavre, dvitīyenāgnividyām , tṛtīyenātmavidyām — ‘yeyaṁ preteiti varāṇāmeṣa varastṛtīyaḥ’ (ka. u. 1 । 1 । 20) iti liṅgāt । tatra yadianyatra dharmātityanyo'yamapūrvaḥ praśna utthāpyeta, tato varapradānavyatirekeṇāpi praśnakalpanādvākyaṁ bādhyeta । nanu praṣṭavyabhedādapūrvo'yaṁ praśno bhavitumarhati ; pūrvo hi praśno jīvaviṣayaḥ, yeyaṁ prete vicikitsā manuṣye'sti nāstīti vicikitsābhidhānāt ; jīvaśca dharmādigocaratvāt naanyatra dharmātiti praśnamarhati ; prājñastu dharmādyatītatvātanyatra dharmātiti praśnamarhati ; praśnacchāyā ca na samānā lakṣyate, pūrvasyāstitvanāstitvaviṣayatvāt , uttarasya dharmādyatītavastuviṣayatvācca ; tasmātpratyabhijñānābhāvātpraśnabhedaḥ ; na pūrvasyaivottaratrānukarṣaṇamiti cet , na ; jīvaprājñayorekatvābhyupagamāt ; bhavetpraṣṭavyabhedātpraśnabhedo yadyanyo jīvaḥ prājñātsyāt ; na tvanyatvamasti, ‘tattvamasiityādiśrutyantarebhyaḥ ; iha caanyatra dharmātityasya praśnasya prativacanam na jāyate mriyate vipaścit’ (ka. u. 1 । 2 । 18) iti janmamaraṇapratiṣedhena pratipādyamānaṁ śārīraparameśvarayorabhedaṁ darśayati ; sati hi prasaṅge pratiṣedho bhāgī bhavati ; prasaṅgaśca janmamaraṇayoḥ śarīrasaṁsparśācchārīrasya bhavati, na parameśvarasya ; tathāsvapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati । mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati’ (ka. u. 2 । 1 । 4) iti svapnajāgaritadṛśo jīvasyaiva mahattvavibhutvaviśeṣaṇasya mananena śokavicchedaṁ darśayanna prājñādanyo jīva iti darśayati ; prājñavijñānāddhi śokaviccheda iti vedāntasiddhāntaḥ ; tathāgreyadeveha tadamutra yadamutra tadanviha । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (ka. u. 2 । 4 । 10) iti jīvaprājñabhedadṛṣṭimapavadati ; tathā jīvaviṣayasyāstitvanāstitvapraśnasyānantaramanyaṁ varaṁ naciketo vṛṇīṣvaityārabhya mṛtyunā taistaiḥ kāmaiḥ pralobhyamāno'pi naciketā yadā na cacāla, tadainaṁ mṛtyurabhyudayaniḥśreyasavibhāgapradarśanena vidyāvidyāvibhāgapradarśanena ca vidyābhīpsinaṁ naciketasaṁ manye na tvā kāmā bahavo'lolupanta’ (ka. u. 1 । 2 । 4) iti praśasya praśnamapi tadīyaṁ praśaṁsanyaduvācataṁ durdarśaṁ gūḍhamanupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam । adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti’ (ka. u. 1 । 2 । 12) iti, tenāpi jīvaprājñayorabheda eveha vivakṣita iti gamyate ; yatpraśnanimittāṁ ca praśaṁsāṁ mahatīṁ mṛtyoḥ pratyapadyata naciketāḥ, yadi taṁ vihāya praśaṁsānantaramanyameva praśnamupakṣipet , asthāna eva sarvā praśaṁsā prasāritā syāt ; tasmātyeyaṁ preteityasyaiva praśnasyaitadanukarṣaṇamanyatra dharmātiti । yattu praśnacchāyāvailakṣaṇyamuktam , tadadūṣaṇam , tadīyasyaiva viśeṣasya punaḥ pṛcchyamānatvāt ; pūrvatra hi dehādivyatiriktasyātmano'stitvaṁ pṛṣṭam , uttaratra tu tasyaivāsaṁsāritvaṁ pṛcchyata iti ; yāvaddhyavidyā na nivartate, tāvaddharmādigocaratvaṁ jīvasya jīvatvaṁ ca na nivartate, tannivṛttau tu prājña evatattvamasiiti śrutyā pratyāyyate ; na cāvidyāvattve tadapagame ca vastunaḥ kaścidviśeṣo'sti ; yathā kaścitsaṁtamase patitāṁ kāñcidrajjumahiṁ manyamāno bhīto vepamānaḥ palāyate, taṁ cāparo brūyāt bhaiṣīḥ nāyamahiḥ rajjurevaiti, sa ca tadupaśrutyāhikṛtaṁ bhayamutsṛjedvepathuṁ palāyanaṁ ca, na tvahibuddhikāle tadapagamakāle ca vastunaḥ kaścidviśeṣaḥ syāttathaivaitadapi draṣṭavyam ; tataścana jāyate mriyate ityevamādyapi bhavatyastitvanāstitvapraśnasya prativacanam । sūtraṁ tvavidyākalpitajīvaprājñabhedāpekṣayā yojayitavyamekatve'pi hyātmaviṣayasya praśnasya prāyaṇāvasthāyāṁ dehavyatiriktāstitvamātravicikitsanātkartṛtvādisaṁsārasvabhāvānapohanācca pūrvasya paryāyasya jīvaviṣayatvamutprekṣyate, uttarasya tu dharmādyatyayasaṅkīrtanātprājñaviṣayatvamiti । tataśca yuktā agnijīvaparamātmakalpanā ; pradhānakalpanāyāṁ tu na varapradānaṁ na praśno na prativacanamiti vaiṣamyam ॥ 6 ॥
mahadvacca ॥ 7 ॥
yathā mahacchabdaḥ sāṁkhyaiḥ sattāmātre'pi prathamaje prayuktaḥ, na tameva vaidike'pi prayoge'bhidhatte, buddherātmā mahānparaḥ’ (ka. u. 1 । 3 । 10) mahāntaṁ vibhumātmānam’ (ka. u. 1 । 2 । 22) vedāhametaṁ puruṣaṁ mahāntam’ (śve. u. 3 । 8) ityevamādāvātmaśabdaprayogādibhyo hetubhyaḥ ; tathāvyaktaśabdo'pi na vaidike prayoge pradhānamabhidhātumarhati । ataśca nāstyānumānikasya śabdavattvam ॥ 7 ॥
camasavadaviśeṣāt ॥ 8 ॥
punarapi pradhānavādī aśabdatvaṁ pradhānasyāsiddhamityāha । kasmāt ? mantravarṇātajāmekāṁ lohitaśuklakṛṣṇāṁ bahvīḥ prajāḥ sṛjamānāṁ sarūpāḥ । ajo hyeko juṣamāṇo'nuśete jahātyenāṁ bhuktabhogāmajo'nyaḥ’ (śve. u. 4 । 5) iti ; atra hi mantre lohitaśuklakṛṣṇaśabdaiḥ rajaḥsattvatamāṁsyabhidhīyante ; lohitaṁ rajaḥ, rañjanātmakatvāt , śuklaṁ sattvam , prakāśātmakatvāt ; kṛṣṇaṁ tamaḥ, āvaraṇātmakatvāt ; teṣāṁ myāvasthā avayavadharmairvyapadiśyatelohitaśuklakṛṣṇeti ; na jāyata iti ca ajā syāt , ‘mūlaprakṛtiravikṛtiḥityabhyupagamāt । nanvajāśabdaśchāgyāṁ rūḍhaḥ ; bāḍham ; tu rūḍhiriha nāśrayituṁ śakyā, vidyāprakaraṇāt । ca bahvīḥ prajāstraiguṇyānvitā janayati ; tāṁ prakṛtimaja ekaḥ puruṣo juṣamāṇaḥ prīyamāṇaḥ sevamāno anuśetetāmevāvidyayā ātmatvenopagamya sukhī duḥkhī mūḍho'hamityavivekitayā saṁsarati ; anyaḥ punarajaḥ puruṣa utpannavivekajñāno virakto jahātyenaṁ prakṛtiṁ bhuktabhogāṁ kṛtabhogāpavargāṁ parityajatimucyata ityarthaḥ । tasmācchrutimūlaiva pradhānādikalpanā kāpilānāmityevaṁ prāpte brūmaḥ
nānena mantreṇa śrutimattvaṁ sāṁkhyavādasya śakyamāśrayitum ; na hyayaṁ mantraḥ svātantryeṇa kañcidapi vādaṁ samarthayitumutsahate, sarvatrāpi yayā kayācitkalpanayā ajātvādisampādanopapatteḥ, sāṁkhyavāda evehābhipreta iti viśeṣāvadhāraṇakāraṇābhāvāt । camasavatyathā hi arvāgbilaścamasa ūrdhvabudhnaḥ’ (bṛ. u. 2 । 2 । 3) ityasminmantre svātantryeṇāyaṁ nāmāsau camaso'bhipreta iti na śakyate niyantum , sarvatrāpi yathākathañcidarvāgbilatvādikalpanopapatteḥ, evamihāpyaviśeṣaḥajāmekāmityasya mantrasya ; nāsminmantre pradhānamevājābhipreteti śakyate niyantum ॥ 8 ॥
tatra tuidaṁ tacchira eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥiti vākyaśeṣāccamasaviśeṣapratipattirbhavati ; iha punaḥ keyamajā pratipattavyetyatra brūmaḥ
jyotirupakramā tu tathā hyadhīyata eke ॥ 9 ॥
parameśvarādutpannā jyotiḥpramukhā tejobannalakṣaṇā caturvidhasya bhūtagrāmasya prakṛtibhūteyamajā pratipattavyā । tuśabdo'vadhāraṇārthaḥbhūtatrayalakṣaṇaiveyamajā vijñeyā, na guṇatrayalakṣaṇā । kasmāt ? tathā hyeke śākhinastejobannānāṁ parameśvarādutpattimāmnāya teṣāmeva rohitādirūpatāmāmananti — ‘yadagne rohitaṁ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyaiti । tānyeveha tejobannāni pratyabhijñāyante, rohitādiśabdasāmānyāt , rohitādīnāṁ ca śabdānāṁ rūpaviśeṣeṣu mukhyatvādbhāktatvācca guṇaviṣayatvasya ; asandigdhena ca sandigdhasya nigamanaṁ nyāyyaṁ manyante । tathehāpi brahmavādino vadanti । kiṅkāraṇaṁ brahma’ (śve. u. 1 । 1) ityupakramya te dhyānayogānugatā apaśyandevātmaśaktiṁ svaguṇairnigūḍhām’ (śve. u. 1 । 3) iti pārameśvaryāḥ śakteḥ samastajagadvidhāyinyā vākyopakrame'vagamāt , vākyaśeṣe'pimāyāṁ tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaramiti yo yoniṁ yonimadhitiṣṭhatyekaḥ’ (śve. u. 4 । 11) iti ca tasyā evāvagamānna svatantrā kācitprakṛtiḥ pradhānaṁ nāmājāmantreṇāmnāyata iti śakyate vaktum । prakaraṇāttu saiva daivī śaktiravyākṛtanāmarūpā nāmarūpayoḥ prāgavasthā anenāpi mantreṇāmnāyata ityucyate ; tasyāśca svavikāraviṣayeṇa trairūpyeṇa trairūpyamuktam ॥ 9 ॥
kathaṁ punastejobannātmanā trairūpyeṇa trirūpā ajā pratipattuṁ śakyate, yāvatā na tāvattejobanneṣvajākṛtirasti, na ca tejobannānāṁ jātiśravaṇādajātinimitto'pyajāśabdaḥ sambhavatīti ; ata uttaraṁ paṭhati
kalpanopadeśācca madhvādivadavirodhaḥ ॥ 10 ॥
nāyamajākṛtinimitto'jāśabdaḥ ; nāpi yaugikaḥ । kiṁ tarhi ? kalpanopadeśo'yamajārūpakakaॢptistejobannalakṣaṇāyāścarācarayonerupadiśyate ; yathā hi loke yadṛcchayā kācidajā rohitaśuklakṛṣṇavarṇā syādbahubarkarā sarūpabarkarā ca, tāṁ ca kaścidajo juṣamāṇo'nuśayīta, kaściccaināṁ bhuktabhogāṁ jahyātevamiyamapi tejobannalakṣaṇā bhūtaprakṛtistrivarṇā bahu sarūpaṁ carācaralakṣaṇaṁ vikārajātaṁ janayati, aviduṣā ca kṣetrajñenopabhujyate, viduṣā ca parityajyata iti । na cedamāśaṅkitavyamekaḥ kṣetrajño'nuśete anyo jahātītyataḥ kṣetrajñabhedaḥ pāramārthikaḥ pareṣāmiṣṭaḥ prāpnotīti ; na hīyaṁ kṣetrajñabhedapratipipādayiṣā ; kintu bandhamokṣavyavasthāpratipipādayiṣaivaiṣā ; prasiddhaṁ tu bhedamanūdya bandhamokṣavyavasthā pratipādyate ; bhedastūpādhinimitto mithyājñānakalpitaḥ ; na pāramārthikaḥ, eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. u. 6 । 11) ityādiśrutibhyaḥ । madhvādivatyathā ādityasyāmadhuno madhutvam, vācaścādhenordhenutvam , ‘dyulokādīnāṁ cānagnīnāmagnitvam’ — ityevaṁjātīyakaṁ kalpyate, evamidamanajāyā ajātvaṁ kalpyata ityarthaḥ । tasmādavirodhastejobanneṣvajāśabdaprayogasya ॥ 10 ॥
na saṁkhyopasaṅgrahādapi nānābhāvādatirekācca ॥ 11 ॥
evaṁ parihṛte'pyajāmantre punaranyasmānmantrātsāṁkhyaḥ pratyavatiṣṭhateyasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ । tameva manya ātmānaṁ vidvānbrahmāmṛto'mṛtam’ (bṛ. u. 4 । 4 । 17) iti । asminmantre pañca pañcajanā iti pañcasaṁkhyāviṣayā aparā pañcasaṁkhyā śrūyate, pañcaśabdadvayadarśanāt ; ta ete pañca pañcakāḥ pañcaviṁśatiḥ sampadyante ; tayā ca pañcaviṁśatisaṁkhyayā yāvantaḥ saṁkhyeyā ākāṅkṣyante tāvantyeva ca tattvāni sāṁkhyaiḥ saṁkhyāyante — ‘mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta । ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥiti ; tayā śrutiprasiddhayā pañcaviṁśatisaṁkhyayā teṣāṁ smṛtiprasiddhānāṁ pañcaviṁśatestattvānāmupasaṅgrahātprāptaṁ punaḥ śrutimattvameva pradhānādīnām
tato brūmaḥna saṁkhyopasaṅgrahādapi pradhānādīnāṁ śrutimattvaṁ pratyāśā kartavyā । kasmāt ? nānābhāvāt ; nānā hyetāni pañcaviṁśatistattvāni ; naiṣāṁ pañcaśaḥ pañcaśaḥ sādhāraṇo dharmo'sti, yena pañcaviṁśaterantarāle parāḥ pañca pañca saṁkhyā niviśeran ; na hyekanibandhanamantareṇa nānābhūteṣu dvitvādikāḥ saṁkhyā niviśante । athocyetapañcaviṁśatisaṁkhyaiveyamavayavadvāreṇa lakṣyate, yathāpañca sapta ca varṣāṇi na vavarṣa śatakratuḥiti dvādaśavārṣikīmanāvṛṣṭiṁ kathayanti, tadvaditi ; tadapi nopapadyate ; ayamevāsminpakṣe doṣaḥ, yallakṣaṇāśrayaṇīyā syāt । paraścātra pañcaśabdo janaśabdena samastaḥ pañcajanāḥ iti, bhāṣikasvareṇaikapadatvaniścayāt ; prayogāntare ca pañcānāṁ tvā pañcajanānām’ (tai. saṁ. 1 । 6 । 2 । 2) ityaikapadyaikasvaryaikavibhaktikatvāvagamāt ; samastatvācca na vīpsāpañca pañcaiti । tena na pañcakadvayagrahaṇaṁ pañca pañceti । na ca pañcasaṁkhyāyā ekasyāḥ pañcasaṁkhyayā parayā viśeṣaṇampañca pañcakāḥiti, upasarjanasya viśeṣaṇenāsaṁyogāt । nanvāpannapañcasaṁkhyākā janā eva punaḥ pañcasaṁkhyayā viśeṣyamāṇāḥ pañcaviṁśatiḥ pratyeṣyante, yathā pañca pañcapūlya iti pañcaviṁśatiḥ pūlāḥ pratīyante, tadvat ; neti brūmaḥ ; yuktaṁ yatpañcapūlīśabdasya samāhārābhiprāyatvāt katīti satyāṁ bhedākāṅkṣāyāṁ pañca pañcapūlya iti viśeṣaṇam ; iha tu pañca janā ityādita eva bhedopādānātkatītyasatyāṁ bhedākāṅkṣāyāṁ na pañca pañcajanā iti viśeṣaṇaṁ bhavet ; bhavadapīdaṁ viśeṣaṇaṁ pañcasaṁkhyāyā eva bhavet ; tatra cokto doṣaḥ ; tasmātpañca pañcajanā iti na pañcaviṁśatitattvābhiprāyam । atirekācca na pañcaviṁśatitattvābhiprāyam ; atireko hi bhavatyātmākāśābhyāṁ pañcaviṁśatisaṁkhyāyāḥ ; ātmā tāvadiha pratiṣṭhāṁ pratyādhāratvena nirdiṣṭaḥ, ‘yasminiti saptamīsūcitasyatameva manya ātmānamityātmatvenānukarṣaṇāt ; ātmā ca cetanaḥ puruṣaḥ ; sa ca pañcaviṁśatāvantargata eveti na tasyaivādhāratvamādheyatvaṁ ca yujyeta ; arthāntaraparigrahe tattvasaṁkhyātirekaḥ siddhāntaviruddhaḥ prasajyeta ; tathāākāśaśca pratiṣṭhitaḥityākāśasyāpi pañcaviṁśatāvantargatasya na pṛthagupādānaṁ nyāyyam ; arthāntaraparigrahe coktaṁ dūṣaṇam । kathaṁ ca saṁkhyāmātraśravaṇe satyaśrutānāṁ pañcaviṁśatitattvānāmupasaṅgrahaḥ pratīyeta ? janaśabdasya tattveṣvarūḍhatvāt , arthāntaropasaṅgrahe'pi saṁkhyopapatteḥ । kathaṁ tarhi pañca pañcajanā iti ? ucyatediksaṁkhye saṁjñāyām’ (pā. sū. 2 । 1 । 50) iti viśeṣasmaraṇātsaṁjñāyāmeva pañcaśabdasya janaśabdena samāsaḥ ; tataśca rūḍhatvābhiprāyeṇaiva kecitpañcajanā nāma vivakṣyante, na sāṁkhyatattvābhiprāyeṇa ; te katītyasyāmākāṅkṣāyāṁ punaḥ pañceti prayujyate ; pañcajanā nāma ye kecit , te ca pañcaivetyarthaḥ, saptarṣayaḥ sapteti yathā ॥ 11 ॥
ke punaste pañcajanā nāmeti, taducyate
prāṇādayo vākyaśeṣāt ॥ 12 ॥
yasminpañca pañcajanāḥityata uttarasminmantre brahmasvarūpanirūpaṇāya prāṇādayaḥ pañca nirdiṣṭāḥ — ‘prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnaṁ manaso ye mano viduḥiti ; te'tra vākyaśeṣagatāḥ sannidhānātpañcajanā vivakṣyante । kathaṁ punaḥ prāṇādiṣu janaśabdaprayogaḥ ? tattveṣu kathaṁ janaśabdaprayogaḥ ? samāne tu prasiddhyatikrame vākyaśeṣavaśātprāṇādaya eva grahītavyā bhavanti ; janasambandhācca prāṇādayo janaśabdabhājo bhavanti ; janavacanaśca puruṣaśabdaḥ prāṇeṣu prayuktaḥte ete pañca brahmapuruṣāḥ’ (chā. u. 3 । 13 । 6) ityatra ; prāṇo ha pitā prāṇo ha mātā’ (chā. u. 7 । 15 । 1) ityādi ca brāhmaṇam । samāsabalācca samudāyasya rūḍhatvamaviruddham । kathaṁ punarasati prathamaprayoge rūḍhiḥ śakyāśrayitum ? śakyā udbhidādivadityāhaprasiddhārthasannidhāne hyaprasiddhārthaḥ śabdaḥ prayujyamānaḥ samabhivyāhārāttadviṣayo niyamyate ; yathāudbhidā yajeta’ ‘yūpaṁ chinatti’ ‘vediṁ karotiiti, tathā ayamapi pañcajanaśabdaḥ samāsānvākhyānādavagatasaṁjñābhāvaḥ saṁjñyākāṅkṣī vākyaśeṣasamabhivyāhṛteṣu prāṇādiṣu vartiṣyate । kaiścittu devāḥ pitaro gandharvā asurā rakṣāṁsi ca pañca pañcajanā vyākhyātāḥ ; anyaiśca catvāro varṇā niṣādapañcamāḥ parigṛhītāḥ ; kvacicca yatpāñcajanyayā viśā’ (ṛ. saṁ. 8 । 53 । 9) iti prajāparaḥ prayogaḥ pañcajanaśabdasya dṛśyate ; tatparigrahe'pīha na kaścidvirodhaḥ ; ācāryastu na pañcaviṁśatestattvānāmiha pratītirastītyevaṁparatayāprāṇādayo vākyaśeṣātiti jagāda ॥ 12 ॥
bhaveyustāvatprāṇādayaḥ pañcajanā mādhyandinānām , ye'nnaṁ prāṇādiṣvāmananti ; kāṇvānāṁ tu kathaṁ prāṇādayaḥ pañcajanā bhaveyuḥ, ye'nnaṁ prāṇādiṣu nāmanantītiata uttaraṁ paṭhati
jyotiṣaikeṣāmasatyanne ॥ 13 ॥
asatyapi kāṇvānāmanne jyotiṣā teṣāṁ pañcasaṁkhyā pūryeta ; te'pi hiyasminpañca pañcajanāḥityataḥ pūrvasminmantre brahmasvarūpanirūpaṇāyaiva jyotiradhīyatetaddevā jyotiṣāṁ jyotiḥiti । kathaṁ punarubhayeṣāmapi tulyavadidaṁ jyotiḥ paṭhyamānaṁ samānamantragatayā pañcasaṁkhyayā keṣāñcidgṛhyate keṣāñcinnetiapekṣābhedādityāhamādhyandinānāṁ hi samānamantrapaṭhitaprāṇādipañcajanalābhānnāsminmantrāntarapaṭhite jyotiṣyapekṣā bhavati ; tadalābhāttu kāṇvānāṁ bhavatyapekṣā ; apekṣābhedācca samāne'pi mantre jyotiṣo grahaṇāgrahaṇe ; yathā samāne'pyatirātre vacanabhedātṣoḍaśino grahaṇāgrahaṇe, tadvat । tadevaṁ na tāvacchrutiprasiddhiḥ kācitpradhānaviṣayāsti ; smṛtinyāyaprasiddhī tu parihariṣyete ॥ 13 ॥
kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ ॥ 14 ॥
pratipāditaṁ brahmaṇo lakṣaṇam ; pratipāditaṁ brahmaviṣayaṁ gatisāmānyaṁ vedāntavākyānām ; pratipāditaṁ ca pradhānasyāśabdatvam । tatredamaparamāśaṅkyatena janmādikāraṇatvaṁ brahmaṇo brahmaviṣayaṁ gatisāmānyaṁ vedāntavākyānāṁ pratipādayituṁ śakyam । kasmāt ? vigānadarśanāt ; prativedāntaṁ hyanyānyā sṛṣṭirupalabhyate, kramādivaicitryāt । tathā hikvacit ātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityākāśādikā sṛṣṭirāmnāyate ; kvacittejaādikā tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti ; kvacitprāṇādikā sa prāṇamasṛjata prāṇācchraddhām’ (pra. u. 6 । 4) iti ; kvacidakrameṇaiva lokānāmutpattirāmnāyatesa imāṅllokānasṛjata । ambho marīcirmaramāpaḥ’ (ai. u. 1 । 1 । 2) iti ; tathā kvacidasatpūrvikā sṛṣṭiḥ paṭhyateasadvā idamagra āsīt । tato vai sadajāyata’ (tai. u. 2 । 7 । 1) iti, asadevedamagra āsīttatsadāsīttatsamabhavat’ (chā. u. 3 । 19 । 1) iti ca ; kvacidasadvādanirākaraṇena satpūrvikā prakriyā pratijñāyatetaddhaika āhurasadevedamagra āsīt’ (chā. u. 6 । 2 । 1) ityupakramya, kutastu khalu somyaivaꣳ syāditi hovāca kathamasataḥ sajjāyeteti । sattveva somyedamagra āsīt’ (chā. u. 6 । 2 । 2) iti ; kvacitsvayaṁkartṛkaiva vyākriyā jagato nigadyatetaddhedaṁ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyata’ (bṛ. u. 1 । 4 । 7) iti । evamanekadhā vipratipattervastuni ca vikalpasyānupapatterna vedāntavākyānāṁ jagatkāraṇāvadhāraṇaparatā nyāyyā ; smṛtinyāyaprasiddhibhyāṁ tu kāraṇāntaraparigraho nyāyya ityevaṁ prāpte brūmaḥ
satyapi prativedāntaṁ sṛjyamāneṣvākāśādiṣu kramādidvārake vigāne, na sraṣṭari kiñcidvigānamasti । kutaḥ ? yathāvyapadiṣṭokteḥyathābhūto hyekasminvedānte sarvajñaḥ sarveśvaraḥ sarvātmaiko'dvitīyaḥ kāraṇatvena vyapadiṣṭaḥ, tathābhūta eva vedāntāntareṣvapi vyapadiśyate ; tadyathāsatyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti ; atra tāvajjñānaśabdena pareṇa ca tadviṣayeṇa kāmayitṛtvavacanena cetanaṁ brahma nyarūpayat ; aparaprayojyatveneśvaraṁ kāraṇamabravīt ; tadviṣayeṇaiva pareṇātmaśabdena śarīrādikośaparamparayā cāntaranupraveśanena sarveṣāmantaḥ pratyagātmānaṁ niradhārayat ; bahu syāṁ prajāyeya’ (tai. u. 2 । 6 । 1) iti cātmaviṣayeṇa bahubhavanānuśaṁsanena sṛjyamānānāṁ vikārāṇāṁ sraṣṭurabhedamabhāṣata ; tathā idaṁ sarvamasṛjata । yadidaṁ kiṁ ca’ (tai. u. 2 । 6 । 1) iti samastajagatsṛṣṭinirdeśena prāksṛṣṭeradvitīyaṁ sraṣṭāramācaṣṭe ; tadatra yallakṣaṇaṁ brahma kāraṇatvena vijñātam , tallakṣaṇamevānyatrāpi vijñāyatesadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) tadaikṣata bahu syāṁ prajāyeyeti tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti ; tathā ātmā idameka evāgra āsīnnānyatkiñcana miṣat । sa īkṣata lokānnu sṛjai’ (ai. u. 1 । 1 । 1) iti caevaṁjātīyakasya kāraṇasvarūpanirūpaṇaparasya vākyajātasya prativedāntamavigītārthatvāt । kāryaviṣayaṁ tu vigānaṁ dṛśyatekvacidākāśādikā sṛṣṭiḥ kvacittejaādiketyevaṁjātīyakam । na ca kāryaviṣayeṇa vigānena kāraṇamapi brahma sarvavedānteṣvavigītamadhigamyamānamavivakṣitaṁ bhavitumarhatīti śakyate vaktum , atiprasaṅgāt । samādhāsyati cāryaḥ kāryaviṣayamapi vigānam na viyadaśruteḥ’ (bra. sū. 2 । 3 । 1) ityārabhya । bhavedapi kāryasya vigītatvamapratipādyatvāt । na hyayaṁ sṛṣṭyādiprapañcaḥ pratipipādayiṣitaḥ । na hi tatpratibaddhaḥ kaścitpuruṣārtho dṛśyate śrūyate  । na ca kalpayituṁ śakyate, upakramopasaṁhārābhyāṁ tatra tatra brahmaviṣayairvākyaiḥ sākamekavākyatāyā gamyamānatvāt । darśayati ca sṛṣṭyādiprapañcasya brahmapratipattyarthatāmannena somya śuṅgenāpo mūlamanvicchādbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha’ (chā. u. 6 । 8 । 4) iti । mṛdādidṛṣṭāntaiśca kāryasya kāraṇenābhedaṁ vadituṁ sṛṣṭyādiprapañcaḥ śrāvyata iti gamyate । tathā ca sampradāyavido vadantimṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā । upāyaḥ so'vatārāya nāsti bhedaḥ kathañcana’ (mā. kā. 3 । 15) iti । brahmapratipattipratibaddhaṁ tu phalaṁ śrūyatebrahmavidāpnoti param’ (tai. u. 2 । 1 । 1) tarati śokamātmavit’ (chā. u. 7 । 1 । 3) tameva viditvāti mṛtyumeti’ (śve. u. 3 । 8) iti । pratyakṣāvagamaṁ cedaṁ phalam , ‘tattvamasiityasaṁsāryātmatvapratipattau satyāṁ saṁsāryātmatvavyāvṛtteḥ ॥ 14 ॥
yatpunaḥ kāraṇaviṣayaṁ vigānaṁ darśitam asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) ityādi, tatparihartavyam ; atrocyate
samākarṣāt ॥ 15 ॥
asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) iti nātrāsannirātmakaṁ kāraṇatvena śrāvyate ; yataḥ asanneva sa bhavati । asadbrahmeti veda cet । asti brahmeti cedveda । santamenaṁ tato viduḥ’ (tai. u. 2 । 6 । 1) ityasadvādāpavādenāstitvalakṣaṇaṁ brahmānnamayādikośaparamparayā pratyagātmānaṁ nirdhārya, ‘so'kāmayataiti tameva prakṛtaṁ samākṛṣya, saprapañcāṁ sṛṣṭiṁ tasmācchrāvayitvā, ‘tatsatyamityācakṣateiti copasaṁhṛtya, ‘tadapyeṣa śloko bhavatiiti tasminneva prakṛte'rthe ślokamimamudāharatiasadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) iti । yadi tvasannirātmakamasmiñśloke'bhipreyeta, tato'nyasamākarṣaṇe'nyasyodāharaṇādasambaddhaṁ vākyamāpadyeta ; tasmānnāmarūpavyākṛtavastuviṣayaḥ prāyeṇa sacchabdaḥ prasiddha iti tadvyākaraṇābhāvāpekṣayā prāgutpatteḥ sadeva brahmāsadivāsīdityupacaryate । eṣaiva asadevedamagra āsīt’ (chā. u. 3 । 19 । 1) ityatrāpi yojanā, ‘tatsadāsītiti samākarṣaṇāt ; atyantābhāvābhyupagame hitatsadāsītiti kiṁ samākṛṣyeta ? taddhaika āhurasadevedamagra āsīt’ (chā. u. 6 । 2 । 1) ityatrāpi na śrutyantarābhiprāyeṇāyamekīyamatopanyāsaḥ, kriyāyāmiva vastuni vikalpasyāsambhavāt ; tasmācchrutiparigṛhītasatpakṣadārḍhyāyaivāyaṁ mandamatiparikalpitasyāsatpakṣasyopanyasya nirāsa iti draṣṭavyam । taddhedaṁ tarhyavyākṛtamāsīt’ (bṛ. u. 1 । 4 । 7) ityatrāpi na niradhyakṣasya jagato vyākaraṇaṁ kathyate, ‘sa eṣa iha praviṣṭa ā nakhāgrebhyaḥityadhyakṣasya vyākṛtakāryānupraveśitvena samākarṣāt ; niradhyakṣe vyākaraṇābhyupagame hyanantareṇa prakṛtāvalambinā sa ityanena sarvanāmnā kaḥ kāryānupraveśitvena samākṛṣyeta ? cetanasya cāyamātmanaḥ śarīre'nupraveśaḥ śrūyate, anupraviṣṭasya cetanatvaśravaṇāt — ‘paśyaꣳścakṣuḥ śṛṇvañśrotraṁ manvāno manaḥiti ; api ca yādṛśamidamadyatve nāmarūpābhyāṁ vyākriyamāṇaṁ jagatsādhyakṣaṁ vyākriyate, evamādisarge'pīti gamyate, dṛṣṭaviparītakalpanānupapatteḥ ; śrutyantaramapi anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti sādhyakṣāmeva jagato vyākriyāṁ darśayati ; ‘vyākriyataityapi karmakartari lakāraḥ satyeva parameśvare vyākartari saukaryamapekṣya draṣṭavyaḥyathā lūyate kedāraḥ svayameveti satyeva pūrṇake lavitari ; yadvā karmaṇyevaiṣa lakāro'rthākṣiptaṁ kartāramapekṣya draṣṭavyaḥyathā gamyate grāma iti ॥ 15 ॥
jagadvācitvāt ॥ 16 ॥
kauṣītakibrāhmaṇe bālākyajātaśatrusaṁvāde śrūyateyo vai bālāka eteṣāṁ puruṣāṇāṁ kartā yasya vaitatkarma sa vai veditavyaḥ’ (kau. brā. 4 । 19) iti । tatra kiṁ jīvo veditavyatvenopadiśyate, uta mukhyaḥ prāṇaḥ, uta paramātmeti viśayaḥ । kiṁ tāvatprāptam ? prāṇa iti । kutaḥ ? ‘yasya vaitatkarmaiti śravaṇāt , parispandalakṣaṇasya ca karmaṇaḥ prāṇāśrayatvāt ; vākyaśeṣe caathāsminprāṇa evaikadhā bhavatiiti prāṇaśabdaśravaṇāt , prāṇaśabdasya ca mukhye prāṇe prasiddhatvāt ; ye caite purastādbālākināāditye puruṣaścandramasi puruṣaḥityevamādayaḥ puruṣā nirdiṣṭāḥ, teṣāmapi bhavati prāṇaḥ kartā, prāṇāvasthāviśeṣatvādādityādidevatātmanāmkatama eko deva iti prāṇa iti sa brahma tyadityācakṣate’ (bṛ. u. 3 । 9 । 9) iti śrutyantaraprasiddheḥ । jīvo yamiha veditavyatayopadiśyate ; tasyāpi dharmādharmalakṣaṇaṁ karma śakyate śrāvayitum — ‘yasya vaitatkarmaiti ; so'pi bhoktṛtvādbhogopakaraṇabhūtānāmeteṣāṁ puruṣāṇāṁ kartopapadyate ; vākyaśeṣe ca jīvaliṅgamavagamyateyatkāraṇaṁ veditavyatayopanyastasya puruṣāṇāṁ karturvedanāyopetaṁ bālākiṁ prati bubodhayiṣurajātaśatruḥ suptaṁ puruṣamāmantrya āmantraṇaśabdāśravaṇātprāṇādīnāmabhoktṛtvaṁ pratibodhya yaṣṭighātotthāpanātprāṇādivyatiriktaṁ jīvaṁ bhoktāraṁ pratibodhayati ; tathā parastādapi jīvaliṅgamavagamyatetadyathā śreṣṭhī svairbhuṅkte yathā svāḥ śreṣṭhinaṁ bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna etamātmānaṁ bhuñjanti’ (kau. brā. 4 । 20) iti ; prāṇabhṛttvācca jīvasyopapannaṁ prāṇaśabdatvam । tasmājjīvamukhyaprāṇayoranyatara iha grahaṇīyaḥ, na parameśvaraḥ, talliṅgānavagamādityevaṁ prāpte brūmaḥ
parameśvara evāyameteṣāṁ puruṣāṇāṁ kartā syāt । kasmāt ? upakramasāmarthyāt । iha hi bālākirajātaśatruṇā sahabrahma te bravāṇiiti saṁvaditumupacakrame ; sa ca katicidādityādyadhikaraṇānpuruṣānamukhyabrahmadṛṣṭibhāja uktvā tūṣṇīṁ babhūva ; tamajātaśatruḥmṛṣā vai khalu saṁvadiṣṭhā brahma te bravāṇiityamukhyabrahmavāditayāpodya, tatkartāramanyaṁ veditavyatayopacikṣepa ; yadi so'pyamukhyabrahmadṛṣṭibhāksyāt , upakramo bādhyeta ; tasmātparameśvara evāyaṁ bhavitumarhati । kartṛtvaṁ caiteṣāṁ puruṣāṇāṁ na parameśvarādanyasya svātantryeṇāvakalpate । ‘yasya vaitatkarmaityapi nāyaṁ parispandalakṣaṇasya dharmādharmalakṣaṇasya karmaṇo nirdeśaḥ, tayoranyatarasyāpyaprakṛtatvāt , asaṁśabditatvācca ; nāpi puruṣāṇāmayaṁ nirdeśaḥ, ‘eteṣāṁ puruṣāṇāṁ kartāityeva teṣāṁ nirdiṣṭatvāt , liṅgavacanavigānācca ; nāpi puruṣaviṣayasya karotyarthasya kriyāphalasya vāyaṁ nirdeśaḥ, kartṛśabdenaiva tayorupāttatvāt ; pāriśeṣyātpratyakṣasannihitaṁ jagatsarvanāmnaitacchabdena nirdiśyate ; kriyata iti ca tadeva jagatkarma । nanu jagadapyaprakṛtamasaṁśabditaṁ ca । satyametat ; tathāpyasati viśeṣopādāne sādhāraṇenārthena sannidhānena sannihitavastumātrasyāyaṁ nirdeśa iti gamyate, na viśiṣṭasya kasyacit , viśeṣasannidhānābhāvāt ; pūrvatra ca jagadekadeśabhūtānāṁ puruṣāṇāṁ viśeṣopādānādaviśeṣitaṁ jagadevehopādīyata iti gamyate । etaduktaṁ bhavatiya eteṣāṁ puruṣāṇāṁ jagadekadeśabhūtānāṁ kartākimanena viśeṣeṇa ? — yasya kṛtsnameva jagadaviśeṣitaṁ karmeti vāśabda ekadeśāvacchinnakartṛtvavyāvṛttyarthaḥ ; ye bālākinā brahmatvābhimatāḥ puruṣāḥ kīrtitāḥ, teṣāmabrahmatvakhyāpanāya viśeṣopādānam । evaṁ brāhmaṇaparivrājakanyāyena sāmānyaviśeṣābhyāṁ jagataḥ kartā veditavyatayopadiśyate ; parameśvaraśca sarvajagataḥ kartā sarvavedānteṣvavadhāritaḥ ॥ 16 ॥
jīvamukhyaprāṇaliṅgānneti cettadvyākhyātam ॥ 17 ॥
atha yaduktaṁ vākyaśeṣagatājjīvaliṅgānmukhyaprāṇaliṅgācca tayorevānyatarasyeha grahaṇaṁ nyāyyaṁ na parameśvarasyeti, tatparihartavyam । atrocyateparihṛtaṁ caitat nopāsātraividhyādāśritatvādiha tadyogāt’ (bra. sū. 1 । 1 । 31) ityatra ; trividhaṁ hyatropāsanamevaṁ sati prasajyetajīvopāsanaṁ mukhyaprāṇopāsanaṁ brahmopāsanaṁ ceti ; na caitannyāyyam ; upakramopasaṁhārābhyāṁ hi brahmaviṣayatvamasya vākyasyāvagamyate ; tatropakramasya tāvadbrahmaviṣayatvaṁ darśitam ; upasaṁhārasyāpi niratiśayaphalaśravaṇādbrahmaviṣayatvaṁ dṛśyate — ‘sarvānpāpmano'pahatya sarveṣāṁ ca bhūtānāṁ śraiṣṭhyaṁ svārājyamādhipatyaṁ paryeti ya evaṁ vedaiti । nanvevaṁ sati pratardanavākyanirṇayenaivedamapi vākyaṁ nirṇīyeta । na nirṇīyate, ‘yasya vaitatkarmaityasya brahmaviṣayatvena tatra anirdhāritatvāt ; tasmādatra jīvamukhyaprāṇaśaṅkā punarutpadyamānā nivartyate । prāṇaśabdo'pi brahmaviṣayo dṛṣṭaḥ prāṇabandhanaṁ hi somya manaḥ’ (chā. u. 6 । 8 । 2) ityatra । jīvaliṅgamapyupakramopasaṁhārayorbrahmaviṣayatvādabhedābhiprāyeṇa yojayitavyam ॥ 17 ॥
anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyāmapi caivameke ॥ 18 ॥
api ca naivātra vivaditavyamjīvapradhānaṁ vedaṁ vākyaṁ syāt brahmapradhānaṁ veti ; yato'nyārthaṁ jīvaparāmarśaṁ brahmapratipattyarthamasminvākye jaiminirācāryo manyate । kasmāt ? praśnavyākhyānābhyām । praśnastāvatsuptapuruṣapratibodhanena prāṇādivyatirikte jīve pratibodhite punarjīvavyatiriktaviṣayo dṛśyatekvaiṣa etadbālāke puruṣo'śayiṣṭa kva etadabhūtkuta etadāgāt’ (kau. brā. 4 । 19) iti ; prativacanamapiyadā suptaḥ svapnaṁ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati’ (kau. brā. 4 । 20) ityādi, ‘etasmādātmanaḥ sarve prāṇā yathāyatanaṁ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥiti ca । suṣuptikāle ca pareṇa brahmaṇā jīva ekatāṁ gacchati ; parasmācca brahmaṇaḥ prāṇādikaṁ jagajjāyata iti vedāntamaryādā । tasmādyatrāsya jīvasya niḥsambodhatāsvacchatārūpaḥ svāpaḥupādhijanitaviśeṣavijñānarahitaṁ svarūpam , yatastadbhraṁśarūpamāgamanam , so'tra paramātmā veditavyatayā śrāvita iti gamyate । api caivameke śākhino vājasaneyino'sminneva bālākyajātaśatrusaṁvāde spaṣṭaṁ vijñānamayaśabdena jīvamāmnāya tadvyatiriktaṁ paramātmānamāmananti ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūtkuta etadāgāt’ (bṛ. u. 2 । 1 । 16) iti praśne ; prativacane'pi ya eṣo'ntarhṛdaya ākāśastasmiñśete’ (bṛ. u. 2 । 1 । 17) iti ; ākāśaśabdaśca paramātmani prayuktaḥ daharo'sminnantarākāśaḥ’ (chā. u. 8 । 1 । 2) ityatra । ‘sarva eta ātmāno vyuccarantiiti copādhimatāmātmanāmanyato vyuccaraṇamāmanantaḥ paramātmānameva kāraṇatvenāmanantīti gamyate । prāṇanirākaraṇasyāpi suṣuptapuruṣotthāpanena prāṇādivyatiriktopadeśo'bhyuccayaḥ ॥ 18 ॥
vākyānvayāt ॥ 19 ॥
bṛhadāraṇyake maitreyībrāhmaṇe'dhīyate — ‘na are patyuḥ kāmāyaityupakramya na are sarvasya kāmāya sarvaṁ priyaṁ bhavatyātmanastu kāmāya sarvaṁ priyaṁ bhavatyātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano are darśanena śravaṇena matyā vijñānenedaꣳ sarvaṁ viditam’ (bṛ. u. 2 । 4 । 5) iti ; tatraitadvicikitsyatekiṁ vijñānātmaivāyaṁ draṣṭavyaśrotavyatvādirūpeṇopadiśyate, āhosvitparamātmeti । kutaḥ punareṣā vicikitsā ? priyasaṁsūcitenātmanā bhoktropakramādvijñānātmopadeśa iti pratibhāti ; tathātmavijñānena sarvavijñānopadeśātparamātmopadeśa iti । kiṁ tāvatprāptam ? vijñānātmopadeśa iti । kasmāt ? upakramasāmarthyāt । patijāyāputravittādikaṁ hi bhogyabhūtaṁ sarvaṁ jagat ātmārthatayā priyaṁ bhavatīti priyasaṁsūcitaṁ bhoktāramātmānamupakramyānantaramidamātmano darśanādyupadiśyamānaṁ kasyānyasyātmanaḥ syāt । madhye'pi idaṁ mahadbhūtamanantamapāraṁ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṁjñāsti’(bṛ. u. 2। 4 । 12) iti prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṁ vijñānātmabhāvena bruvanvijñānātmana evedaṁ draṣṭavyatvaṁ darśayati । tathāvijñātāramare kena vijānīyāt’(bṛ. u. 2। 4 । 14) iti kartṛvacanena śabdenopasaṁharanvijñānātmānamevehopadiṣṭaṁ darśayati । tasmādātmavijñānena sarvavijñānavacanaṁ bhoktrarthatvādbhogyajātasyaupacārikaṁ draṣṭavyamityevaṁ prāpte brūmaḥ
paramātmopadeśa evāyam । kasmāt ? vākyānvayāt । vākyaṁ hīdaṁ paurvāparyeṇāvekṣyamāṇaṁ paramātmānaṁ pratyanvitāvayavaṁ lakṣyate ; kathamiti tadupapādyate — ‘amṛtatvasya tu nāśāsti vittenaiti yājñavalkyādupaśrutyayenāhaṁ nāmṛtā syāṁ kimahaṁ tena kuryāṁ yadeva bhagavānveda tadeva me brūhiityamṛtatvamāśāsānāyai maitreyyai yājñavalkya ātmavijñānamidamupadiśati ; na cānyatra paramātmavijñānādamṛtatvamastīti śrutismṛtivādā vadanti ; tathā cātmavijñānena sarvavijñānamucyamānaṁ nānyatra paramakāraṇavijñānānmukhyamavakalpate ; na caitadaupacārikamāśrayituṁ śakyam , yatkāraṇamātmavijñānena sarvavijñānaṁ pratijñāyānantareṇa granthena tadevopapādayati — ‘brahma taṁ parādādyo'nyatrātmano brahma vedaityādinā ; yo hi brahmakṣatrādikaṁ jagadātmano'nyatra svātantryeṇa labdhasadbhāvaṁ paśyati, taṁ mithyādarśinaṁ tadeva mithyādṛṣṭaṁ brahmakṣatrādikaṁ jagatparākarotīti bhedadṛṣṭimapodya, ‘idaꣳ sarvaṁ yadayamātmāiti sarvasya vastujātasyātmāvyatirekamavatārayati ; dundubhyādidṛṣṭāntaiśca’ (bṛ. u. 4 । 5 । 8) tamevāvyatirekaṁ draḍhayati ; asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ’ (bṛ. u. 4 । 5 । 11) ityādinā ca prakṛtasyātmano nāmarūpakarmaprapañcakāraṇatāṁ vyācakṣāṇaḥ paramātmānamevainaṁ gamayati ; ‘tathaivaikāyanaprakriyāyāmapisaviṣayasya sendriyasya sāntaḥkaraṇasya prapañcasyaikāyanamanantaramabāhyaṁ kṛtsnaṁ prajñānaghanaṁ vyācakṣāṇaḥ paramātmānamevainaṁ gamayati । tasmātparamātmana evāyaṁ darśanādyupadeśa iti gamyate ॥ 19 ॥
yatpunaruktaṁ priyasaṁsūcitopakramādvijñānātmana evāyaṁ darśanādyupadeśa iti, atra brūmaḥ
pratijñāsiddherliṅgamāśmarathyaḥ ॥ 20 ॥
astyatra pratijñā — ‘ātmani vijñāte sarvamidaṁ vijñātaṁ bhavati’ ‘idaꣳ sarvaṁ yadayamātmāiti ca । tasyāḥ pratijñāyāḥ siddhiṁ sūcayatyetalliṅgam , yatpriyasaṁsūcitasyātmano draṣṭavyatvādisaṅkīrtanam । yadi hi vijñānātmā paramātmano'nyaḥ syāt , tataḥ paramātmavijñāne'pi vijñānātmā na vijñāyata ityekavijñānena sarvavijñānaṁ yatpratijñātam , taddhīyeta । tasmātpratijñāsiddhyarthaṁ vijñānātmaparamātmanorabhedāṁśenopakramaṇamityāśmarathya ācāryo manyate ॥ 20 ॥
utkramiṣyata evaṁbhāvādityauḍulomiḥ ॥ 21 ॥
vijñānātmana eva dehendriyamanobuddhisaṅghātopādhisamparkātkaluṣībhūtasya jñānadhyānādisādhanānuṣṭhānātsamprasannasya dehādisaṅghātādutkramiṣyataḥ paramātmanaikyopapatteridamabhedenopakramaṇamityauḍulomirācāryo manyate । śrutiścaivaṁ bhavatieṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate’ (chā. u. 8 । 12 । 3) iti । kvacicca jīvāśrayamapi nāmarūpaṁ nadīnidarśanena jñāpayatiyathā nadyaḥ syandamānāḥ samudre'staṁ gacchanti nāmarūpe vihāya । tathā vidvānnāmarūpādvimuktaḥ parātparaṁ puruṣamupaiti divyam’ (mu. u. 3 । 2 । 8) iti ; yathā loke nadyaḥ svāśrayameva nāmarūpaṁ vihāya samudramupayanti, evaṁ jīvo'pi svāśrayameva nāmarūpaṁ vihāya paraṁ puruṣamupaitīti hi tatrārthaḥ pratīyatedṛṣṭāntadārṣṭāntikayostulyatāyai ॥ 21 ॥
avasthiteriti kāśakṛtsnaḥ ॥ 22 ॥
asyaiva paramātmano'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedenopakramaṇamiti kāśakṛtsna ācāryo manyate । tathā ca brāhmaṇamanena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) ityevaṁjātīyakaṁ parasyaivātmano jīvabhāvenāvasthānaṁ darśayati ; mantravarṇaścasarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) ityevaṁjātīyakaḥ । na ca tejaḥprabhṛtīnāṁ sṛṣṭau jīvasya pṛthaksṛṣṭiḥ śrutā, yena parasmādātmano'nyastadvikāro jīvaḥ syāt । kāśakṛtsnasyācāryasyāvikṛtaḥ parameśvaro jīvaḥ, nānya iti matam ; āśmarathyasya tu yadyapi jīvasya parasmādananyatvamabhipretam , tathāpipratijñāsiddheḥiti sāpekṣatvābhidhānātkāryakāraṇabhāvaḥ kiyānapyabhipreta iti gamyate ; auḍulomipakṣe punaḥ spaṣṭamevāvasthāntarāpekṣau bhedābhedau gamyete । tatra kāśakṛtsnīyaṁ mataṁ śrutyanusārīti gamyate, pratipipādayiṣitārthānusārāttattvamasiityādiśrutibhyaḥ ; evaṁ ca sati tajjñānādamṛtatvamavakalpate ; vikārātmakatve hi jīvasyābhyupagamyamāne vikārasya prakṛtisambandhe pralayaprasaṅgānna tajjñānādamṛtatvamavakalpeta । ataśca svāśrayasya nāmarūpasyāsambhavādupādhyāśrayaṁ nāmarūpaṁ jīve upacaryate । ata evotpattirapi jīvasya kvacidagnivisphuliṅgodāharaṇena śrāvyamāṇā upādhyāśrayaiva veditavyā
yadapyuktaṁ prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṁ vijñānātmabhāvena darśayanvijñānātmana evedaṁ draṣṭavyatvaṁ darśayatīti, tatrāpīyameva trisūtrī yojayitavyā । ‘pratijñāsiddherliṅgamāśmarathyaḥ’ — idamatra pratijñātam — ‘ātmani vidite sarvamidaṁ viditaṁ bhavatiidaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) iti ca ; upapāditaṁ ca sarvasya nāmarūpakarmaprapañcasyaikaprasavatvādekapralayatvācca dundubhyādidṛṣṭāntaiśca kāryakāraṇayoravyatirekapratipādanāt ; tasyā eva pratijñāyāḥ siddhiṁ sūcayatyetalliṅgam , yanmahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṁ vijñānātmabhāvena kathitam ityāśmarathya ācāryo manyateabhede hi satyekavijñānena sarvavijñānaṁ pratijñātamavakalpata iti । ‘utkramiṣyata evaṁbhāvādityauḍulomiḥ’ — utkramiṣyato vijñānātmano jñānadhyānādisāmarthyātsamprasannasya pareṇātmanaikyasambhavādidamabhedābhidhānamityauḍulomirācāryo manyate । ‘avasthiteriti kāśakṛtsnaḥ’ — asyaiva paramātmano'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedābhidhānamiti kāśakṛtsna ācāryo manyate । nanūcchedābhidhānametatetebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṁjñāsti’ (bṛ. u. 2 । 4 । 12) iti ; kathametadabhedābhidhānam ? naiṣa doṣaḥ ; viśeṣavijñānavināśābhiprāyametadvināśābhidhānam , nātmocchedābhiprāyam ; ‘atraiva bhagavānamūmuhanna pretya saṁjñāstiiti paryanuyujya, svayameva śrutyā arthāntarasya darśitatvāt — ‘na are'haṁ mohaṁ bravīmyavināśī are'yamātmānucchittidharmā mātrā'saṁsargastvasya bhavatiiti । etaduktaṁ bhavatikūṭasthanitya evāyaṁ vijñānaghana ātmā ; nāsyocchedaprasaṅgo'sti ; mātrābhistvasya bhūtendriyalakṣaṇābhiravidyākṛtābhirasaṁsargo vidyayā bhavati ; saṁsargābhāve ca tatkṛtasya viśeṣavijñānasyābhāvātna pretya saṁjñāstiityuktamiti । yadapyuktam — ‘vijñātāramare kena vijānīyātiti kartṛvacanena śabdenopasaṁhārādvijñānātmana evedaṁ draṣṭavyamiti, tadapi kāśakṛtsnīyenaiva darśanena pariharaṇīyam । api ca yatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 15) ityārabhyāvidyāviṣaye tasyaiva darśanādilakṣaṇaṁ viśeṣavijñānaṁ prapañcya, ‘yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyetityādinā vidyāviṣaye tasyaiva darśanādilakṣaṇasya viśeṣavijñānasyābhāvamabhidadhāti ; punaśca viṣayābhāve'pyātmānaṁ vijānīyādityāśaṅkya, ‘vijñātāramare kena vijānīyātityāha ; tataśca viśeṣavijñānābhāvopapādanaparatvādvākyasya vijñānadhātureva kevalaḥ sanbhūtapūrvagatyā kartṛvacanena tṛcā nirdiṣṭa iti gamyate । darśitaṁ tu purastātkāśakṛtsnīyasya pakṣasya śrutimattvam । ataśca vijñānātmaparamātmanoravidyāpratyupasthāpitanāmarūparacitadehādyupādhinimitto bhedaḥ, na pāramārthika ityeṣo'rthaḥ sarvairvedāntavādibhirabhyupagantavyaḥsadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2)brahmaivedaṁ sarvamidaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) nānyadato'sti draṣṭṛ’ (bṛ. u. 3 । 8 । 11) ityevaṁrūpābhyaḥ śrutibhyaḥ ; smṛtibhyaścavāsudevaḥ sarvamiti’ (bha. gī. 7 । 19) kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata’ (bha. gī. 13 । 2) samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram’ (bha. gī. 13 । 27) ityevaṁrūpābhyaḥ ; bhedadarśanāpavādāccaanyo'sāvanyo'hamasmīti na sa veda yathā paśuḥ’ (bṛ. u. 1 । 4 । 10) mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) ityevaṁjātīyakāt ; sa eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) iti ca ātmani sarvavikriyāpratiṣedhāt ; anyathā ca mumukṣūṇāṁ nirapavādavijñānānupapatteḥ, suniścitārthatvānupapatteśca ; nirapavādaṁ hi vijñānaṁ sarvākāṅkṣānivartakamātmaviṣayamiṣyatevedāntavijñānasuniścitārthāḥ’ (mu. u. 3 । 2 । 6) iti ca śruteḥ ; tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) iti ca ; sthitaprajñalakṣaṇasmṛteśca’ (bha. gī. 2 । 54) । sthite ca kṣetrajñaparamātmaikatvaviṣaye samyagdarśane kṣetrajñaḥ paramātmeti nāmamātrabhedātkṣetrajño'yaṁ paramātmano bhinnaḥ paramātmāyaṁ kṣetrajñādbhinna ityevaṁjātīyaka ātmabhedaviṣayo nirbandho nirarthakaḥeko hyayamātmā nāmamātrabhedena bahudhābhidhīyata iti । na hi satyaṁ jñānamanantaṁ brahma । yo veda nihitaṁ guhāyām’ (tai. u. 2 । 1 । 1) iti kāñcidevaikāṁ guhāmadhikṛtyaitaduktam ; na ca brahmaṇo'nyo guhāyāṁ nihito'sti, tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) iti sraṣṭureva praveśaśravaṇāt । ye tu nirbandhaṁ kurvanti, te vedāntārthaṁ bādhamānāḥ śreyodvāraṁ samyagdarśanameva bādhante ; kṛtakamanityaṁ ca mokṣaṁ kalpayanti ; nyāyena ca na saṅgacchanta iti ॥ 22 ॥
prakṛtiśca pratijñādṛṣṭāntānuparodhāt ॥ 23 ॥
yathābhyudayahetutvāddharmo jijñāsyaḥ, evaṁ niḥśreyasahetutvādbrahmāpi jijñāsyamityuktam ; brahma ca janmādyasya yataḥ’ (bra. sū. 1 । 1 । 2) iti lakṣitam ; tacca lakṣaṇaṁ ghaṭarucakādīnāṁ mṛtsuvarṇādivatprakṛtitve kulālasuvarṇakārādivannimittatve ca samānamityato bhavati vimarśaḥkimātmakaṁ punarbrahmaṇaḥ kāraṇatvaṁ syāditi । tatra nimittakāraṇameva tāvatkevalaṁ syāditi pratibhāti । kasmāt ? īkṣāpūrvakakartṛtvaśravaṇātīkṣāpūrvakaṁ hi brahmaṇaḥ kartṛtvamavagamyatesa īkṣāñcakre’ (pra. u. 6 । 3) sa prāṇamasṛjata’ (pra. u. 6 । 4) ityādiśrutibhyaḥ ; īkṣāpūrvakaṁ ca kartṛtvaṁ nimittakāraṇeṣveva kulālādiṣu dṛṣṭam ; anekakārakapūrvikā ca kriyāphalasiddhirloke dṛṣṭā ; sa ca nyāya ādikartaryapi yuktaḥ saṅkramayitum । īśvaratvaprasiddheścaīśvarāṇāṁ hi rājavaivasvatādīnāṁ nimittakāraṇatvameva kevalaṁ pratīyate ; tadvatparameśvarasyāpi nimittakāraṇatvameva yuktaṁ pratipattum । kāryaṁ cedaṁ jagatsāvayavamacetanamaśuddhaṁ ca dṛśyate, kāraṇenāpi tasya tādṛśenaiva bhavitavyam , kāryakāraṇayoḥ sārūpyadarśanāt ; brahma cānevaṁlakṣaṇamavagamyateniṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam’ (śve. u. 6 । 19) ityādiśrutibhyaḥ ; pāriśeṣyādbrahmaṇo'nyadupādānakāraṇamaśuddhyādiguṇakaṁ smṛtiprasiddhamabhyupagantavyam , brahmakāraṇatvaśruternimittatvamātre paryavasānādityevaṁ prāpte brūmaḥ
prakṛtiścopādānakāraṇaṁ ca brahmābhyupagantavyam , nimittakāraṇaṁ ca । na kevalaṁ nimittakāraṇameva । kasmāt ? pratijñādṛṣṭāntānuparodhāt । evaṁ hi pratijñādṛṣṭāntau śrautau nopurudhyete । pratijñā tāvatuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) iti ; tatra caikena vijñātena sarvamanyadavijñātamapi vijñātaṁ bhavatīti pratīyate ; taccopādānakāraṇavijñāne sarvavijñānaṁ sambhavati, upādānakāraṇāvyatirekātkāryasya ; nimittakāraṇāvyatirekastu kāryasya nāsti, loke takṣṇaḥ prāsādavyatirekadarśanāt । dṛṣṭānto'pi yathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) ityupādānakāraṇagocara evāmnāyate ; tathā ekena lohamaṇinā sarvaṁ lohamayaṁ vijñātaꣳ syāt’ (chā. u. 6 । 1 । 5) ekena nakhanikṛntanena sarvaṁ kārṣṇāyasaṁ vijñātaꣳ syāt’ (chā. u. 6 । 1 । 6) iti ca । tathānyatrāpi kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti pratijñā ; yathā pṛthivyāmoṣadhayaḥ sambhavanti’ (mu. u. 1 । 1 । 7) iti dṛṣṭāntaḥ । tathā ātmani khalvare dṛṣṭe śrute mate vijñāte idaꣳ sarvaṁ viditam’ (bṛ. u. 4 । 5 । 6) iti pratijñā ; sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya śabdo gṛhītaḥ’ (bṛ. u. 4 । 5 । 8) iti dṛṣṭāntaḥ । evaṁ yathāsambhavaṁ prativedāntaṁ pratijñādṛṣṭāntau prakṛtitvasādhanau pratyetavyau । yata itīyaṁ pañcamīyato imāni bhūtāni jāyante’ (tai. u. 3 । 1 । 1) ityatra janikartuḥ prakṛtiḥ’ (pā. sū. 1 । 4 । 30) iti viśeṣasmaraṇātprakṛtilakṣaṇa evāpādāne draṣṭavyā । nimittatvaṁ tvadhiṣṭhātrantarābhāvādadhigantavyam ; yathā hi loke mṛtsuvarṇādikamupādānakāraṇaṁ kulālasuvarṇakārādīnadhiṣṭhātṝnapekṣya pravartate, naivaṁ brahmaṇa upādānakāraṇasya sato'nyo'dhiṣṭhātāpekṣyo'sti, prāgutpatteḥekamevādvitīyamityavadhāraṇāt ; adhiṣṭhātrantarābhāvo'pi pratijñādṛṣṭāntānuparodhādevodito veditavyaḥadhiṣṭhātari hyupādānādanyasminnabhyupagamyamāne punarapyekavijñānena sarvavijñānasyāsambhavātpratijñādṛṣṭāntoparodha eva syāt । tasmādadhiṣṭhātrantarābhāvādātmanaḥ kartṛtvamupādānāntarābhāvācca prakṛtitvam ॥ 23 ॥
kutaścātmanaḥ kartṛtvaprakṛtitve ? —
abhidhyopadeśācca ॥ 24 ॥
abhidhyopadeśaścātmanaḥ kartṛtvaprakṛtitve gamayati so'kāmayata bahu syāṁ prajāyeya’ (tai. u. 2 । 6 । 1) iti, tadaikṣata bahu syāṁ prajāyeya’ (chā. u. 6 । 2 । 3) iti ca । tatrābhidhyānapūrvikāyāḥ svātantryapravṛtteḥ karteti gamyate । bahu syāmiti pratyagātmaviṣayatvādbahubhavanābhidhyānasya prakṛtirityapi gamyate ॥ 24 ॥
sākṣāccobhayāmnānāt ॥ 25 ॥
prakṛtitvasyāyamabhyuccayaḥ । itaśca prakṛtirbrahma, yatkāraṇaṁ sākṣādbrahmaiva kāraṇamupādāya ubhau prabhavapralayāvāmnāyetesarvāṇi ha imāni bhūtānyākāśādeva samutpadyanta ākāśaṁ pratyastaṁ yanti’ (chā. u. 1 । 9 । 1) iti । yaddhi yasmātprabhavati, yasmiṁśca pralīyate tattasyopādānaṁ prasiddham , yathā vrīhiyavādīnāṁ pṛthivī । ‘sākṣātiti caupādānāntarānupādānaṁ sūcayatiākāśādevaiti । pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ ॥ 25 ॥
ātmakṛteḥ pariṇāmāt ॥ 26 ॥
itaśca prakṛtirbrahma, yatkāraṇaṁ brahmaprakriyāyām tadātmānaṁ svayamakuruta’ (tai. u. 2 । 7 । 1) ityātmanaḥ karmatvaṁ kartṛtvaṁ ca darśayatiātmānamiti karmatvam , svayamakuruteti kartṛtvam । kathaṁ punaḥ pūrvasiddhasya sataḥ kartṛtvena vyavasthitasya kriyamāṇatvaṁ śakyaṁ sampādayitum ? pariṇāmāditi brūmaḥpūrvasiddho'pi hi sannātmā viśeṣeṇa vikārātmanā pariṇamayāmāsātmānamiti । vikārātmanā ca pariṇāmo mṛdādyāsu prakṛtiṣūpalabdhaḥ ; svayamiti ca viśeṣaṇānnimittāntarānapekṣatvamapi pratīyate । ‘pariṇāmātiti pṛthaksūtram । tasyaiṣo'rthaḥitaśca prakṛtirbrahma, yatkāraṇaṁ brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate sacca tyaccābhavat । niruktaṁ cāniruktaṁ ca’ (tai. u. 2 । 6 । 1) ityādineti ॥ 26 ॥
yoniśca hi gīyate ॥ 27 ॥
itaśca prakṛtirbrahma, yatkāraṇaṁ brahma yonirityapi paṭhyate vedānteṣukartāramīśaṁ puruṣaṁ brahmayonim’ (mu. u. 3 । 1 । 3) iti yadbhūtayoniṁ paripaśyanti dhīrāḥ’ (mu. u. 1 । 1 । 6) iti ca । yoniśabdaśca prakṛtivacanaḥsamadhigato loke — ‘pṛthivī yoniroṣadhivanaspatīnāmiti । strīyonerapyastyevāvayavadvāreṇa garbhaṁ pratyupādānakāraṇatvam । kvacitsthānavacano'pi yoniśabdo dṛṣṭaḥ yoniṣṭa indra niṣade akāri’ (ṛ. saṁ. 1 । 104 । 1) iti । vākyaśeṣāttvatra prakṛtivacanatā parigṛhyateyathorṇanābhiḥ sṛjate gṛhṇate ca’ (mu. u. 1 । 1 । 7) ityevaṁjātīyakāt । tadevaṁ prakṛtitvaṁ brahmaṇaḥ prasiddham । yatpunaridamuktam , īkṣāpūrvakaṁ kartṛtvaṁ nimittakāraṇeṣveva kulālādiṣu loke dṛṣṭam , nopādāneṣvityādi ; tatpratyucyatena lokavadiha bhavitavyam ; na hyayamanumānagamyo'rthaḥ ; śabdagamyatvāttvasyārthasya yathāśabdamiha bhavitavyam ; śabdaścekṣiturīśvarasya prakṛtitvaṁ pratipādayatītyavocāma । punaścaitatsarvaṁ vistareṇa prativakṣyāmaḥ ॥ 27 ॥
etena sarve vyākhyātā vyākhyātāḥ ॥ 28 ॥
īkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) ityārabhya pradhānakāraṇavādaḥ sūtraireva punaḥ punarāśaṅkya nirākṛtaḥtasya hi pakṣasyopodbalakāni kānicilliṅgābhāsāni vedānteṣvāpātena mandamatīnprati bhāntīti ; sa ca kāryakāraṇānanyatvābhyupagamātpratyāsanno vedāntavādasya devalaprabhṛtibhiśca kaiściddharmasūtrakāraiḥ svagrantheṣvāśritaḥ, tena tatpratiṣedhe eva yatno'tīva kṛtaḥ, nāṇvādikāraṇavādapratiṣedhe ; te'pi tu brahmakāraṇavādapakṣasya pratipakṣatvātpratiṣeddhavyāḥ ; teṣāmapyupodbalakaṁ vaidikaṁ kiñcilliṅgamāpātena mandamatīnprati bhāyāditiataḥ pradhānamallanibarhaṇanyāyenātidiśatietena pradhānakāraṇavādapratiṣedhanyāyakalāpena sarve'ṇvādikāraṇavādā api pratiṣiddhatayā vyākhyātā veditavyāḥ, teṣāmapi pradhānavadaśabdatvācchabdavirodhitvācceti । vyākhyātā vyākhyātā iti padābhyāso'dhyāyaparisamāptiṁ dyotayati ॥ 28 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamo'dhyāyaḥ
prathame'dhyāyesarvajñaḥ sarveśvaro jagataḥ utpattikāraṇam , mṛtsuvarṇādaya iva ghaṭarucakādīnām ; utpannasya jagato niyantṛtvena sthitikāraṇam , māyāvīva māyāyāḥ ; prasāritasya jagataḥ punaḥ svātmanyevopasaṁhārakāraṇam , avaniriva caturvidhasya bhūtagrāmasya ; sa eva ca sarveṣāṁ na ātmāityetadvedāntavākyasamanvayapratipādanena pratipāditam ; pradhānādikāraṇavādāścāśabdatvena nirākṛtāḥ । idānīṁ svapakṣe smṛtinyāyavirodhaparihāraḥ pradhānādivādānāṁ ca nyāyābhāsopabṛṁhitatvaṁ prativedāntaṁ ca sṛṣṭyādiprakriyāyā avigītatvamityasyārthajātasya pratipādanāya dvitīyo'dhyāya ārabhyate । tatra prathamaṁ tāvatsmṛtivirodhamupanyasya pariharati
smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt ॥ 1 ॥
yaduktaṁ brahmaiva sarvajñaṁ jagataḥ kāraṇam iti, tadayuktam । kutaḥ ? smṛtyanavakāśadoṣaprasaṅgātsmṛtiśca tantrākhyā paramarṣipraṇītā śiṣṭaparigṛhītā anyāśca tadanusāriṇyaḥ smṛtayaḥ, evaṁ satyanavakāśāḥ prasajyeran । tāsu hyacetanaṁ pradhānaṁ svatantraṁ jagataḥ kāraṇamupanibadhyate । manvādismṛtayastāvaccodanālakṣaṇenāgnihotrādinā dharmajātenāpekṣitamarthaṁ samarpayantyaḥ sāvakāśā bhavantiasya varṇasyāsminkāle'nena vidhānenopanayanam , īdṛśaścācāraḥ, itthaṁ vedādhyayanam , itthaṁ samāvartanam , itthaṁ sahadharmacāriṇīsaṁyoga iti ; tathā puruṣārthāṁśca varṇāśramadharmānnānāvidhānvidadhati । naivaṁ kāpilādismṛtīnāmanuṣṭheye viṣaye avakāśo'sti । mokṣasādhanameva hi samyagdarśanamadhikṛtya tāḥ praṇītāḥ । yadi tatrāpyanavakāśāḥ syuḥ, ānarthakyamevāsāṁ prasajyeta । tasmāttadavirodhena vedāntā vyākhyātavyāḥ । kathaṁ punarīkṣatyādibhyo hetubhyo brahmaiva sarvajñaṁ jagataḥ kāraṇamityavadhāritaḥ śrutyarthaḥ smṛtyanavakāśadoṣaprasaṅgena punarākṣipyate ? bhavedayamanākṣepaḥ svatantraprajñānām ; paratantraprajñāstu prāyeṇa janāḥ svātantryeṇa śrutyarthamavadhārayitumaśaknuvantaḥ prakhyātapraṇetṛkāsu smṛtiṣvavalamberan ; tadbalena ca śrutyarthaṁ pratipitseran ; asmatkṛte ca vyākhyāne na viśvasyuḥ, bahumānātsmṛtīnāṁ praṇetṛṣu ; kapilaprabhṛtīnāṁ rṣaṁ jñānamapratihataṁ smaryate ; śrutiśca bhavati ṛṣiṁ prasūtaṁ kapilaṁ yastamagre jñānairbibharti jāyamānaṁ ca paśyet’ (śve. u. 5 । 2) iti ; tasmānnaiṣāṁ matamayathārthaṁ śakyaṁ sambhāvayitum ; tarkāvaṣṭambhena caite'rthaṁ pratiṣṭhāpayanti ; tasmādapi smṛtibalena vedāntā vyākhyeyā iti punarākṣepaḥ
tasya samādhiḥ — ‘ nānyasmṛtyanavakāśadoṣaprasaṅgātiti । yadi smṛtyanavakāśadoṣaprasaṅgeneśvarakāraṇavāda ākṣipyeta, evamapyanyā īśvarakāraṇavādinyaḥ smṛtayo'navakāśāḥ prasajyeran ; udāhariṣyāmaḥ — ‘ yattatsūkṣmamavijñeyamiti paraṁ brahma prakṛtya, ‘ sa hyantarātmā bhūtānāṁ kṣetrajñaśceti kathyateiti coktvā, ‘ tasmādavyaktamutpannaṁ triguṇaṁ dvijasattamaityāha ; tathānyatrāpiavyaktaṁ puruṣe brahmannirguṇe sampralīyateityāha ; ‘ ataśca saṁkṣepamimaṁ śṛṇudhvaṁ nārāyaṇaḥ sarvamidaṁ purāṇaḥ । sa sargakāle ca karoti sarvaṁ saṁhārakāle ca tadatti bhūyaḥiti purāṇe ; bhagavadgītāsu caahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā’ (bha. gī. 7 । 6) iti ; paramātmānameva ca prakṛtyāpastambaḥ paṭhatitasmātkāyāḥ prabhavanti sarve sa mūlaṁ śāśvatikaḥ sa nityaḥ’ (dha. sū. 1 । 8 । 23 । 2) iti । evamanekaśaḥ smṛtiṣvapīśvaraḥ kāraṇatvenopādānatvena ca prakāśyate । smṛtibalena pratyavatiṣṭhamānasya smṛtibalenaivottaraṁ vakṣyāmītyato'yamanyasmṛtyanavakāśadoṣopanyāsaḥ । darśitaṁ tu śrutīnāmīśvarakāraṇavādaṁ prati tātparyam ; vipratipattau ca smṛtīnāmavaśyakartavye'nyataraparigrahe'nyataraparityāge ca śrutyanusāriṇyaḥ smṛtayaḥ pramāṇam ; anapekṣyā itarāḥ ; taduktaṁ pramāṇalakṣaṇevirodhe tvanapekṣaṁ syādasati hyanumānam’ (jai. sū. 1 । 3 । 3) iti । na tīndriyānarthān śrutimantareṇa kaścidupalabhata iti śakyaṁ sambhāvayitum , nimittābhāvāt । śakyaṁ kapilādīnāṁ siddhānāmapratihatajñānatvāditi cet , na ; siddherapi sāpekṣatvāt ; dharmānuṣṭhānāpekṣā hi siddhiḥ, sa ca dharmaścodanālakṣaṇaḥ ; tataśca pūrvasiddhāyāścodanāyā artho na paścimasiddhapuruṣavacanavaśenātiśaṅkituṁ śakyate । siddhavyapāśrayakalpanāyāmapi bahutvātsiddhānāṁ pradarśitena prakāreṇa smṛtivipratipattau satyāṁ na śrutivyapāśrayādanyannirṇayakāraṇamasti । paratantraprajñasyāpi nākasmātsmṛtiviśeṣaviṣayaḥ pakṣapāto yuktaḥ, kasyacitkvacitpakṣapāte sati puruṣamativaiśvarūpyeṇa tattvāvyavasthānaprasaṅgāt । tasmāttasyāpi smṛtivipratipattyupanyāsena śrutyanusārānanusāraviṣayavivecanena ca sanmārge prajñā saṅgrahaṇīyā । tu śrutiḥ kapilasya jñānātiśayaṁ pradarśayantī pradarśitā na tayā śrutiviruddhamapi kāpilaṁ mataṁ śraddhātuṁ śakyam , kapilamiti śrutisāmānyamātratvāt , anyasya ca kapilasya sagaraputrāṇāṁ pratapturvāsudevanāmnaḥ smaraṇāt , anyārthadarśanasya ca prāptirahitasyāsādhakatvāt । bhavati nyā manormāhātmyaṁ prakhyāpayantī śrutiḥyadvai kiñca manuravadattadbheṣajam’ (tai. saṁ. 2 । 2 । 10 । 2) iti ; manunā ca sarvabhūteṣu cātmānaṁ sarvabhūtāni cātmani । sampaśyannātmayājī vai svārājyamadhigacchati’ (manu. smṛ. 12 । 91) iti sarvātmatvadarśanaṁ praśaṁsatā kāpilaṁ mataṁ nindyata iti gamyate ; kapilo hi na sarvātmatvadarśanamanumanyate, ātmabhedābhyupagamāt । mahābhārate'pi ca — ‘ bahavaḥ puruṣā brahmannutāho eka eva tuiti vicārya, ‘ bahavaḥ puruṣā rājansāṁkhyayogavicāriṇāmiti parapakṣamupanyasya tadvyudāsena — ‘ bahūnāṁ puruṣāṇāṁ hi yathaikā yonirucyate । tathā taṁ puruṣaṁ viśvamākhyāsyāmi guṇādhikamityupakramyamamāntarātmā tava ca ye cānye dehasaṁsthitāḥ । sarveṣāṁ sākṣibhūto'sau na grāhyaḥ kenacitkvacitviśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ । ekaścarati bhūteṣu svairacārī yathāsukham’ — iti sarvātmataiva nirdhāritā । śrutiśca sarvātmatāyāṁ bhavatiyasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ । tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) ityevaṁvidhā । ataśca siddhamātmabhedakalpanayāpi kāpilasya tantrasya vedaviruddhatvaṁ vedānusārimanuvacanaviruddhatvaṁ ca, na kevalaṁ svatantraprakṛtikalpanayaiveti । vedasya hi nirapekṣaṁ svārthe prāmāṇyam , raveriva rūpaviṣaye ; puruṣavacasāṁ tu mūlāntarāpekṣaṁ vaktṛsmṛtivyavahitaṁ ceti viprakarṣaḥ । tasmādvedaviruddhe viṣaye smṛtyanavakāśaprasaṅgo na doṣaḥ ॥ 1 ॥
kutaśca smṛtyanavakāśaprasaṅgo na doṣaḥ ? —
itareṣāṁ cānupalabdheḥ ॥ 2 ॥
pradhānāditarāṇi yāni pradhānapariṇāmatvena smṛtau kalpitāni mahadādīni, na tāni vede loke vopalabhyante । bhūtendriyāṇi tāvallokavedaprasiddhatvācchakyante smartum । alokavedaprasiddhatvāttu mahadādīnāṁ ṣaṣṭhasyevendriyārthasya na smṛtiravakalpate । yadapi kvacittatparamiva śravaṇamavabhāsate, tadapyatatparaṁ vyākhyātamānumānikamapyekeṣām’ (bra. sū. 1 । 4 । 1) ityatra । kāryasmṛteraprāmāṇyātkāraṇasmṛterapyaprāmāṇyaṁ yuktamityabhiprāyaḥ । tasmādapi na smṛtyanavakāśaprasaṅgo doṣaḥ । tarkāvaṣṭambhaṁ tu na vilakṣaṇatvāt’ (bra. sū. 2 । 1 । 4) ityārabhyonmathiṣyati ॥ 2 ॥
etena yogaḥ pratyuktaḥ ॥ 3 ॥
etena sāṁkhyasmṛtipratyākhyānena, yogasmṛtirapi pratyākhyātā draṣṭavyetyatidiśati । tatrāpi śrutivirodhena pradhānaṁ svatantrameva kāraṇam , mahadādīni ca kāryāṇyalokavedaprasiddhāni kalpyante । nanvevaṁ sati samānanyāyatvātpūrveṇaivaitadgatam ; kimarthaṁ punaratidiśyate । asti hyatrābhyadhikāśaṅkāsamyagdarśanābhyupāyo hi yogo vede vihitaḥśrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5) iti ; trirunnataṁ sthāpya samaṁ śarīram’ (śve. u. 2 । 8) ityādinā cāsanādikalpanāpuraḥsaraṁ bahuprapañcaṁ yogavidhānaṁ śvetāśvataropaniṣadi dṛśyate ; liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyantetāṁ yogamiti manyante sthirāmindriyadhāraṇām’ (ka. u. 2 । 3 । 11) iti, vidyāmetāṁ yogavidhiṁ ca kṛtsnam’ (ka. u. 2 । 3 । 18) iti caivamādīni ; yogaśāstre'pi — ‘ atha tattvadarśanopāyo yogaḥiti samyagdarśanābhyupāyatvenaiva yogo'ṅgīkriyate ; ataḥ sampratipannārthaikadeśatvādaṣṭakādismṛtivadyogasmṛtirapyanapavadanīyā bhaviṣyatītiiyamabhyadhikā śaṅkātideśena nivartyate, arthaikadeśasampratipattāvapyarthaikadeśavipratipatteḥ pūrvoktāyā darśanāt । satīṣvapyadhyātmaviṣayāsu bahvīṣu smṛtiṣu sāṁkhyayogasmṛtyoreva nirākaraṇe yatnaḥ kṛtaḥ ; sāṁkhyayogau hi paramapuruṣārthasādhanatvena loke prakhyātau, śiṣṭaiśca parigṛhītau, liṅgena ca śrautenopabṛṁhitautatkāraṇaṁ sāṁkhyayogābhipannaṁ jñātvā devaṁ mucyate sarvapāśaiḥ’ (śve. u. 6 । 13) iti ; nirākaraṇaṁ tuna sāṁkhyajñānena vedanirapekṣeṇa yogamārgeṇa niḥśreyasamadhigamyata iti ; śrutirhi vaidikādātmaikatvavijñānādanyanniḥśreyasasādhanaṁ vārayatitameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) iti ; dvaitino hi te sāṁkhyā yogāśca nātmaikatvadarśinaḥ । yattu darśanamuktamtatkāraṇaṁ sāṁkhyayogābhipannamiti, vaidikameva tatra jñānaṁ dhyānaṁ ca sāṁkhyayogaśabdābhyāmabhilapyete pratyāsatterityavagantavyam । yena tvaṁśena na virudhyete, teneṣṭameva sāṁkhyayogasmṛtyoḥ sāvakāśatvam ; tadyathāasaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 16) ityevamādiśrutiprasiddhameva puruṣasya viśuddhatvaṁ nirguṇapuruṣanirūpaṇena sāṁkhyairabhyupagamyate ; tathā yaugairapi atha parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ’ (jā. u. 5) ityevamādi śrutiprasiddhameva nivṛttiniṣṭhatvaṁ pravrajyādyupadeśenānugamyate । etena sarvāṇi tarkasmaraṇāni prativaktavyāni ; tānyapi tarkopapattibhyāṁ tattvajñānāyopakurvantīti cet , upakurvantu nāma ; tattvajñānaṁ tu vedāntavākyebhya eva bhavatināvedavinmanute taṁ bṛhantam’ (tai. brā. 3 । 12 । 9 । 7) taṁ tvaupaniṣadaṁ puruṣaṁ pṛcchāmi’ (bṛ. u. 3 । 9 । 26) ityevamādiśrutibhyaḥ ॥ 3 ॥
na vilakṣaṇatvādasya tathātvaṁ ca śabdāt ॥ 4 ॥
brahmāsya jagato nimittakāraṇaṁ prakṛtiścetyasya pakṣasyākṣepaḥ smṛtinimittaḥ parihṛtaḥ ; tarkanimitta idānīmākṣepaḥ parihriyate । kutaḥ punarasminnavadhārite āgamārthe tarkanimittasyākṣepasyāvakāśaḥ ? nanu dharma iva brahmaṇyapyanapekṣa āgamo bhavitumarhati ; — bhavedayamavaṣṭambho yadi pramāṇāntarānavagāhya āgamamātraprameyo'yamarthaḥ syādanuṣṭheyarūpa iva dharmaḥ ; pariniṣpannarūpaṁ tu brahmāvagamyate ; pariniṣpanne ca vastuni pramāṇāntarāṇāmastyavakāśo yathā pṛthivyādiṣu ; yathā ca śrutīnāṁ parasparavirodhe satyekavaśenetarā nīyante, evaṁ pramāṇāntaravirodhe'pi tadvaśenaiva śrutirnīyeta ; dṛṣṭasādharmyeṇa cādṛṣṭamarthaṁ samarpayantī yuktiranubhavasya sannikṛṣyate, viprakṛṣyate tu śrutiḥ, aitihyamātreṇa svārthābhidhānāt ; anubhavāvasānaṁ ca brahmavijñānamavidyāyā nivartakaṁ mokṣasādhanaṁ ca dṛṣṭaphalatayeṣyate ; śrutirapi — ‘ śrotavyo mantavyaḥiti śravaṇavyatirekeṇa mananaṁ vidadhatī tarkamapyatrādartavyaṁ darśayati ; atastarkanimittaḥ punarākṣepaḥ kriyatena vilakṣaṇatvādasyaiti
yaduktam cetanaṁ brahma jagataḥ kāraṇaṁ prakṛtiḥ iti, tannopapadyate । kasmāt ? vilakṣaṇatvādasya vikārasya prakṛtyāḥidaṁ hi brahmakāryatvenābhipreyamāṇaṁ jagadbrahmavilakṣaṇamacetanamaśuddhaṁ ca dṛśyate ; brahma ca jagadvilakṣaṇaṁ cetanaṁ śuddhaṁ ca śrūyate ; na ca vilakṣaṇatve prakṛtivikārabhāvo dṛṣṭaḥ ; na hi rucakādayo vikārā mṛtprakṛtikā bhavanti, śarāvādayo suvarṇaprakṛtikāḥ ; mṛdaiva tu mṛdanvitā vikārāḥ kriyante, suvarṇena ca suvarṇānvitāḥ ; tathedamapi jagadacetanaṁ sukhaduḥkhamohānvitaṁ sat acetanasyaiva sukhaduḥkhamohātmakasya kāraṇasya kāryaṁ bhavitumarhati, na vilakṣaṇasya brahmaṇaḥ । brahmavilakṣaṇatvaṁ sya jagato'śuddhyacetanatvadarśanādavagantavyam । aśuddhaṁ hīdaṁ jagat , sukhaduḥkhamohātmakatayā prītiparitāpaviṣādādihetutvātsvarganarakādyuccāvacaprapañcatvācca । acetanaṁ cedaṁ jagat , cetanaṁ prati kāryakaraṇabhāvenopakaraṇabhāvopagamāt । na hi sāmye satyupakāryopakārakabhāvo bhavati ; na hi pradīpau parasparasyopakurutaḥ । nanu cetanamapi kāryakaraṇaṁ svāmibhṛtyanyāyena bhokturupakariṣyati । na, svāmibhṛtyayorapyacetanāṁśasyaiva cetanaṁ pratyupakārakatvāt ; yo hyekasya cetanasya parigraho buddhyādiracetanabhāgaḥ sa evānyasya cetanasyopakaroti, na tu svayameva cetanaścetanāntarasyopakarotyapakaroti ; niratiśayā hyakartāraścetanā iti sāṁkhyā manyante ; tasmādacetanaṁ kāryakāraṇam । na ca kāṣṭhaloṣṭādīnāṁ cetanatve kiñcitpramāṇamasti ; prasiddhaścāyaṁ cetanācetanavibhāgo loke । tasmādbrahmavilakṣaṇatvānnedaṁ jagattatprakṛtikam । yo'pi kaścidācakṣītaśrutvā jagataścetanaprakṛtikatām , tadbalenaiva samastaṁ jagaccetanamavagamayiṣyāmi, prakṛtirūpasya vikāre'nvayadarśanāt ; avibhāvanaṁ tu caitanyasya pariṇāmaviśeṣādbhaviṣyati ; yathā spaṣṭacaitanyānāmapyātmanāṁ svāpamūrchādyavasthāsu caitanyaṁ na vibhāvyate, evaṁ kāṣṭhaloṣṭādīnāmapi caitanyaṁ na vibhāvayiṣyate ; etasmādeva ca vibhāvitatvāvibhāvitatvakṛtādviśeṣādrūpādibhāvābhāvābhyāṁ ca kāryakaraṇānāmātmanāṁ ca cetanatvāviśeṣe'pi guṇapradhānabhāvo na virotsyate ; yathā ca pārthivatvāviśeṣe'pi māṁsasūpaudanādīnāṁ pratyātmavartino viśeṣātparasparopakāritvaṁ bhavati, evamihāpi bhaviṣyati ; pravibhāgaprasiddhirapyata eva na virotsyata ititenāpi kathañciccetanācetanatvalakṣaṇaṁ vilakṣaṇatvaṁ parihriyeta ; śuddhyaśuddhitvalakṣaṇaṁ tu vilakṣaṇatvaṁ naiva parihriyate । na cetaradapi vilakṣaṇatvaṁ parihartuṁ śakyata ityāhatathātvaṁ ca śabdāditi ; anavagamyamānameva hīdaṁ loke samastasya vastunaścetanatvaṁ cetanaprakṛtikatvaśravaṇācchabdaśaraṇatayā kevalayotprekṣyate ; tacca śabdenaiva virudhyate, yataḥ śabdādapi tathātvamavagamyate ; tathātvamiti prakṛtivilakṣaṇatvaṁ kathayati ; śabda eva vijñānaṁ cāvijñānaṁ ca’ (tai. u. 2 । 6 । 1) iti kasyacidvibhāgasyācetanatāṁ śrāvayaṁścetanādbrahmaṇo vilakṣaṇamacetanaṁ jagacchrāvayati ॥ 4 ॥
nanu cetanatvamapi kvacidacetanatvābhimatānāṁ bhūtendriyāṇāṁ śrūyateyathāmṛdabravītāpo'bruvan’ (śa. brā. 6 । 1 । 3 । 2 । 4) iti tatteja aikṣata’ (chā. u. 6 । 2 । 3) āpa aikṣanta’ (chā. u. 6 । 2 । 4) iti caivamādyā bhūtaviṣayā cetanatvaśrutiḥ ; indriyaviṣayāpite heme prāṇā ahaṁśreyase vivadamānā brahma jagmuḥ’ (bṛ. u. 6 । 1 । 7) iti, te ha vācamūcustvaṁ na udgāyeti’ (bṛ. u. 1 । 3 । 2) ityevamādyendriyaviṣayeti । ata uttaraṁ paṭhati
abhimānivyapadeśastu viśeṣānugatibhyām ॥ 5 ॥
tuśabda āśaṅkāmapanudati । na khalumṛdabravītityevaṁjātīyakayā śrutyā bhūtendriyāṇāṁ cetanatvamāśaṅkanīyam , yato'bhimānivyapadeśa eṣaḥ ; mṛdādyabhimāninyo vāgādyabhimāninyaśca cetanā devatā vadanasaṁvadanādiṣu cetanociteṣu vyavahāreṣu vyapadiśyante, na bhūtendriyamātram । kasmāt ? viśeṣānugatibhyāmviśeṣo hi bhoktṝṇāṁ bhūtendriyāṇāṁ ca cetanācetanapravibhāgalakṣaṇaḥ prāgabhihitaḥ ; sarvacetanatāyāṁ cāsau nopapadyeta ; api ca kauṣītakinaḥ prāṇasaṁvāde karaṇamātrāśaṅkāvinivṛttaye'dhiṣṭhātṛcetanaparigrahāya devatāśabdena viśiṁṣanti — ‘ etā ha vai devatā ahaṁśreyase vivadamānāḥiti, etāḥ sarvā devatāḥ prāṇe niḥśreyasaṁ viditvā’ (kau. u. 2 । 12) iti ca । anugatāśca sarvatrābhimāninyaścetanā devatā mantrārthavādetihāsapurāṇādibhyo'vagamyanteagnirvāgbhūtvā mukhaṁ prāviśat’ (ai. ā. 2 । 4 । 2 । 4) ityevamādikā ca śrutiḥ karaṇeṣvanugrāhikāṁ devatāmanugatāṁ darśayati ; prāṇasaṁvādavākyaśeṣe cate ha prāṇāḥ prajāpatiṁ pitarametyocuḥ’ (chā. u. 5 । 1 । 7) iti śreṣṭhatvanirdhāraṇāya prajāpatigamanam , tadvacanāccaikaikotkramaṇenānvayavyatirekābhyāṁ prāṇaśraiṣṭhyapratipattiḥ, ‘ tasmai baliharaṇamiti caivaṁjātīyako'smadādiṣviva vyavahāro'nugamyamāno'bhimānivyapadeśaṁ draḍhayati ; ‘ tatteja aikṣataityapi parasyā eva devatāyā adhiṣṭhātryāḥ svavikāreṣvanugatāyā iyamīkṣā vyapadiśyata iti draṣṭavyam । tasmādvilakṣaṇamevedaṁ brahmaṇo jagat ; vilakṣaṇatvācca na brahmaprakṛtikam ॥ 5 ॥
ityākṣipte, pratividhatte
dṛśyate tu ॥ 6 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । yaduktam vilakṣaṇatvānnedaṁ jagadbrahmaprakṛtikam iti, nāyamekāntaḥ ; dṛśyate hi lokecetanatvena prasiddhebhyaḥ puruṣādibhyo vilakṣaṇānāṁ keśanakhādīnāmutpattiḥ, acetanatvena ca prasiddhebhyo gomayādibhyo vṛścikādīnām । nanvacetanānyeva puruṣādiśarīrāṇyacetanānāṁ keśanakhādīnāṁ kāraṇāni, acetanānyeva ca vṛścikādiśarīrāṇyacetanānāṁ gomayādīnāṁ kāryāṇīti । ucyateevamapi kiñcidacetanaṁ cetanasyāyatanabhāvamupagacchati kiñcinnetyastyeva vailakṣaṇyam । mahāṁścāyaṁ pāriṇāmikaḥ svabhāvaviprakarṣaḥ puruṣādīnāṁ keśanakhādīnāṁ ca svarūpādibhedāt , tathā gomayādīnāṁ vṛścikādīnāṁ ca । atyantasārūpye ca prakṛtivikārabhāva eva pralīyeta । athocyetaasti kaścitpārthivatvādisvabhāvaḥ puruṣādīnāṁ keśanakhādiṣvanuvartamāno gomayādīnāṁ ca vṛścikādiṣviti । brahmaṇo'pi tarhi sattālakṣaṇaḥ svabhāva ākāśādiṣvanuvartamāno dṛśyate । vilakṣaṇatvena ca kāraṇena brahmaprakṛtikatvaṁ jagato dūṣayatā kimaśeṣasya brahmasvabhāvasyānanuvartanaṁ vilakṣaṇatvamabhipreyate, uta yasya kasyacit , atha caitanyasyeti vaktavyam । prathame vikalpe samastaprakṛtivikārabhāvocchedaprasaṅgaḥ ; na hyasatyatiśaye prakṛtivikāra iti bhavati । dvitīye cāsiddhatvam ; dṛśyate hi sattālakṣaṇo brahmasvabhāva ākāśādiṣvanuvartamāna ityuktam । tṛtīye tu dṛṣṭāntābhāvaḥ ; kiṁ hi yaccaitanyenānanvitaṁ tadabrahmaprakṛtikaṁ dṛṣṭamiti brahmakāraṇavādinaṁ pratyudāhriyeta, samastasya vastujātasya brahmaprakṛtikatvābhyupagamāt । āgamavirodhastu prasiddha eva, cetanaṁ brahma jagataḥ kāraṇaṁ prakṛtiścetyāgamatātparyasya prasādhitatvāt । yattūktaṁ pariniṣpannatvādbrahmaṇi pramāṇāntarāṇi sambhaveyuriti, tadapi manorathamātram ; rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ ; liṅgādyabhāvācca nānumānādīnām ; āgamamātrasamadhigamya eva tvayamartho dharmavat ; tathā ca śrutiḥnaiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha’ (ka. u. 1 । 2 । 9) iti ; ‘ ko addhā veda ka iha pravocatiyaṁ visṛṣṭiryata ābabhūva’ (ṛ. saṁ. 1 । 30 । 6) iti caite ṛcau siddhānāmapīśvarāṇāṁ durbodhatāṁ jagatkāraṇasya darśayataḥ ; smṛtirapi bhavati — ‘ acintyāḥ khalu ye bhāvā na tāṁstarkeṇa yojayetiti, avyakto'yamacintyo'yamavikāryo'yamucyate’ (bha. gī. 2 । 25) iti ca, na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ । ahamādirhi devānāṁ maharṣīṇāṁ ca sarvaśaḥ’ (bha. gī. 10 । 2) iti caivaṁjātīyakā । yadapi śravaṇavyatirekeṇa mananaṁ vidadhacchabda eva tarkamapyādartavyaṁ darśayatītyuktam , nānena miṣeṇa śuṣkatarkasyātrātmalābhaḥ sambhavati ; śrutyanugṛhīta eva hyatra tarko'nubhavāṅgatvenāśrīyatesvapnāntabuddhāntayorubhayoritaretaravyabhicārādātmano'nanvāgatatvam , samprasāde ca prapañcaparityāgena sadātmanā sampatterniṣprapañcasadātmatvam , prapañcasya brahmaprabhavatvātkāryakāraṇānanyatvanyāyena brahmāvyatirekaḥityevaṁjātīyakaḥ ; tarkāpratiṣṭhānādi’ (bra. sū. 2 । 1 । 11) ti ca kevalasya tarkasya vipralambhakatvaṁ darśayiṣyati । yo'pi cetanakāraṇaśravaṇabalenaiva samastasya jagataścetanatāmutprekṣeta, tasyāpi vijñānaṁ cāvijñānaṁ ca’ (tai. u. 2 । 6 । 1) iti cetanācetanavibhāgaśravaṇaṁ vibhāvanāvibhāvanābhyāṁ caitanyasya śakyata eva yojayitum । parasyaiva tvidamapi vibhāgaśravaṇaṁ na yujyate । katham ? paramakāraṇasya hyatra samastajagadātmanā samavasthānaṁ śrāvyate — ‘ vijñānaṁ cāvijñānaṁ cābhavatiti ; tatra yathā cetanasyācetanabhāvo nopapadyate vilakṣaṇatvāt , evamacetanasyāpi cetanabhāvo nopapadyate । pratyuktatvāttu vilakṣaṇatvasya yathā śrutyaiva cetanaṁ kāraṇaṁ grahītavyaṁ bhavati ॥ 6 ॥
asaditi cenna pratiṣedhamātratvāt ॥ 7 ॥
yadi cetanaṁ śuddhaṁ śabdādihīnaṁ ca brahma tadviparītasyācetanasyāśuddhasya śabdādimataśca kāryasya kāraṇamiṣyeta, asattarhi kāryaṁ prāgutpatteriti prasajyeta ; aniṣṭaṁ caitatsatkāryavādinastaveti cetnaiṣa doṣaḥ, pratiṣedhamātratvāt ; pratiṣedhamātraṁ hīdam ; nāsya pratiṣedhasya pratiṣedhyamasti । na hyayaṁ pratiṣedhaḥ prāgutpatteḥ sattvaṁ kāryasya pratiṣeddhuṁ śaknoti । katham ? yathaiva hīdānīmapīdaṁ kāryaṁ kāraṇātmanā sat , evaṁ prāgutpatterapīti gamyate ; na hīdānīmapīdaṁ kāryaṁ kāraṇātmānamantareṇa svatantramevāstisarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ veda’ (bṛ. u. 2 । 4 । 6) ityādiśravaṇāt ; kāraṇātmanā tu sattvaṁ kāryasya prāgutpatteraviśiṣṭam । nanu śabdādihīnaṁ brahma jagataḥ kāraṇam । bāḍhamna tu śabdādimatkāryaṁ kāraṇātmanā hīnaṁ prāgutpatteridānīṁ asti ; tena na śakyate vaktuṁ prāgutpatterasatkāryamiti । vistareṇa caitatkāryakāraṇānanyatvavāde vakṣyāmaḥ ॥ 7 ॥
apītau tadvatprasaṅgādasamañjasam ॥ 8 ॥
atrāhayadi sthaulyasāvayavattvācetanatvaparicchinnatvāśuddhyādidharmakaṁ kāryaṁ brahmakāraṇakamabhyupagamyeta, tadāpītau pralaye pratisaṁsṛjyamānaṁ kāryaṁ kāraṇāvibhāgamāpadyamānaṁ kāraṇamātmīyena dharmeṇa dūṣayeditiapītau kāraṇasyāpi brahmaṇaḥ kāryasyevāśuddhyādirūpatāprasaṅgāt sarvajñaṁ brahma jagataḥ kāraṇamityasamañjasamidamaupaniṣadaṁ darśanam । api ca samastasya vibhāgasyāvibhāgaprāpteḥ punarutpattau niyamakāraṇābhāvādbhoktṛbhogyādivibhāgenotpattirna prāpnotītyasamañjasam । api ca bhoktṝṇāṁ pareṇa brahmaṇā avibhāgaṁ gatānāṁ karmādinimittapralaye'pi punarutpattāvabhyupagamyamānāyāṁ muktānāmapi punarutpattiprasaṅgādasamañjasam । athedaṁ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheta, evamapyapītiśca na sambhavati kāraṇāvyatiriktaṁ ca kāryaṁ na sambhavatītyasamañjasameveti ॥ 8 ॥
atrocyate
na tu dṛṣṭāntabhāvāt ॥ 9 ॥
naivāsmadīye darśane kiñcidasāmañjasyamasti । yattāvadabhihitamkāraṇamapigacchatkāryaṁ kāraṇamātmīyena dharmeṇa dūṣayediti, na taddūṣaṇam । kasmāt ? dṛṣṭāntabhāvātsanti hi dṛṣṭāntāḥ, yathā kāraṇamapigacchatkāryaṁ kāraṇamātmīyena dharmeṇa na dūṣayati ; tadyathāśarāvādayo mṛtprakṛtikā vikārā vibhāgāvasthāyāmuccāvacamadhyamaprabhedāḥ santaḥ punaḥ prakṛtimapigacchanto na tāmātmīyena dharmeṇa saṁsṛjanti ; rucakādayaśca suvarṇavikārā apītau na suvarṇamātmīyena dharmeṇa saṁsṛjanti ; pṛthivīvikāraścaturvidho bhūtagrāmo na pṛthivīmapītāvātmīyena dharmeṇa saṁsṛjati ; tvatpakṣasya tu na kaściddṛṣṭānto'sti ; apītireva hi na sambhavet , yadi kāraṇe kāryaṁ svadharmeṇaivāvatiṣṭheta । ananyatve'pi kāryakāraṇayoḥ, kāryasya kāraṇātmatvam , na tu kāraṇasya kāryātmatvamārambhaṇaśabdādibhyaḥ’ (bra. sū. 2 । 1 । 14) iti vakṣyāmaḥ । atyalpaṁ cedamucyatekāryamapītāvātmīyena dharmeṇa kāraṇaṁ saṁsṛjediti ; sthitāvapi hi samāno'yaṁ prasaṅgaḥ, kāryakāraṇayorananyatvābhyupagamāt ; idaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) brahmaivedamamṛtaṁ purastāt’ (mu. u. 2 । 2 । 12) sarvaṁ khalvidaṁ brahma’ (chā. u. 3 । 14 । 1) ityevamādyābhirhi śrutibhiraviśeṣeṇa triṣvapi kāleṣu kāryasya kāraṇādananyatvaṁ śrāvyate ; tatra yaḥ parihāraḥ kāryasya taddharmāṇāṁ cāvidyādhyāropitatvānna taiḥ kāraṇaṁ saṁsṛjyata iti, apītāvapi sa samānaḥ । asti yamaparo dṛṣṭāntaḥyathā svayaṁ prasāritayā māyayā māyāvī triṣvapi kāleṣu na saṁspṛśyate , avastutvāt , evaṁ paramātmāpi saṁsāramāyayā na saṁspṛśyata iti ; yathā ca svapnadṛgekaḥ svapnadarśanamāyayā na saṁspṛśyate, prabodhasamprasādayorananvāgatatvāt , evamavasthātrayasākṣyeko'vyabhicāryavasthātrayeṇa vyabhicāriṇā na saṁspṛśyate । māyāmātraṁ hyetat , yatparamātmano'vasthātrayātmanāvabhāsanam , rajjvā iva sarpādibhāveneti । atroktaṁ vedāntārthasampradāyavidbhirācāryaiḥanādimāyayā supto yadā jīvaḥ prabudhyate । ajamanidramasvapnamadvaitaṁ budhyate tadā’ (mā. kā. 1 । 16) iti । tatra yaduktamapītau kāraṇasyāpi kāryasyeva sthaulyādidoṣaprasaṅga iti, etadayuktam । yatpunaretaduktamsamastasya vibhāgasyāvibhāgaprāpteḥ punarvibhāgenotpattau niyamakāraṇaṁ nopapadyata iti, ayamapyadoṣaḥ, dṛṣṭāntabhāvādevayathā hi suṣuptisamādhyādāvapi satyāṁ svābhāvikyāmavibhāgaprāptau mithyājñānasyānapoditatvātpūrvavatpunaḥ prabodhe vibhāgo bhavati, evamihāpi bhaviṣyati । śrutiścātra bhavatiimāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti,’ (chā. u. 6 । 9 । 2) ta iha vyāghro siꣳho vṛko varāho kīṭo pataṅgo daꣳśo maśako yadyadbhavanti tadā bhavanti’ (chā. u. 6 । 9 । 3) iti । yathā hyavibhāge'pi paramātmani mithyājñānapratibaddho vibhāgavyavahāraḥ svapnavadavyāhataḥ sthitau dṛśyate, evamapītāvapi mithyājñānapratibaddhaiva vibhāgaśaktiranumāsyate । etena muktānāṁ punarutpattiprasaṅgaḥ pratyuktaḥ, samyagjñānena mithyājñānasyāpoditatvāt । yaḥ punarayamante'paro vikalpa utprekṣitaḥathedaṁ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheteti, so'pyanabhyupagamādeva pratiṣiddhaḥ । tasmātsamañjasamidamaupaniṣadaṁ darśanam ॥ 9 ॥
svapakṣadoṣācca ॥ 10 ॥
svapakṣe caite prativādinaḥ sādhāraṇā doṣāḥ prāduḥṣyuḥ । kathamityucyateyattāvadabhihitam , vilakṣaṇatvānnedaṁ jagadbrahmaprakṛtikamiti pradhānaprakṛtikatāyāmapi samānametat , śabdādihīnātpradhānācchabdādimato jagata utpattyabhyupagamāt ; ata eva ca vilakṣaṇakāryotpattyabhyupagamāt samānaḥ prāgutpatterasatkāryavādaprasaṅgaḥ ; tathāpītau kāryasya kāraṇāvibhāgābhyupagamāttadvatprasaṅgo'pi samānaḥ ; tathā mṛditasarvaviśeṣeṣu vikāreṣvapītāvavibhāgātmatāṁ gateṣu , idamasya puruṣasyopādānamidamasyeti prākpralayātpratipuruṣaṁ ye niyatā bhedāḥ, na te tathaiva punarutpattau niyantuṁ śakyante, kāraṇābhāvāt ; vinaiva ca kāraṇena niyame'bhyupagamyamāne kāraṇābhāvasāmyānmuktānāmapi punarbandhaprasaṅgaḥ ; atha kecidbhedā apītāvavibhāgamāpadyante kecinneti cetye nāpadyante, teṣāṁ pradhānakāryatvaṁ na prāpnoti ; ityevamete doṣāḥ sādhāraṇatvānnānyatarasminpakṣe codayitavyā bhavantīti adoṣatāmevaiṣāṁ draḍhayatiavaśyāśrayitavyatvāt ॥ 10 ॥
tarkāpratiṣṭhānādapyanyathānumeyamiti cedevamapyavimokṣaprasaṅgaḥ ॥ 11 ॥
itaśca nāgamagamye'rthe kevalena tarkeṇa pratyavasthātavyam ; yasmānnirāgamāḥ puruṣotprekṣāmātranibandhanāstarkā apratiṣṭhitā bhavanti, utprekṣāyā niraṅkuśatvāt ; tathā hikaiścidabhiyuktairyatnenotprekṣitāstarkā abhiyuktatarairanyairābhāsyamānā dṛśyante ; tairapyutprekṣitāḥ santastato'nyairābhāsyanta iti na pratiṣṭhitatvaṁ tarkāṇāṁ śakyamāśrayitum , puruṣamativairūpyāt । atha kasyacitprasiddhamāhātmyasya kapilasya anyasya sammatastarkaḥ pratiṣṭhita ityāśrīyetaevamapyapratiṣṭhitatvameva, prasiddhamāhātmyābhimatānāmapi tīrthakarāṇāṁ kapilakaṇabhukprabhṛtīnāṁ parasparavipratipattidarśanāt । athocyetaanyathā vayamanumāsyāmahe, yathā nāpratiṣṭhādoṣo bhaviṣyati ; na hi pratiṣṭhitastarka eva nāstīti śakyate vaktum ; etadapi hi tarkāṇāmapratiṣṭhitatvaṁ tarkeṇaiva pratiṣṭhāpyate, keṣāñcittarkāṇāmapratiṣṭhitatvadarśanenānyeṣāmapi tajjātīyakānāṁ tarkāṇāmapratiṣṭhitatvakalpanāt ; sarvatarkāpratiṣṭhāyāṁ ca lokavyavahārocchedaprasaṅgaḥ ; atītavartamānādhvasāmyena hyanāgate'pyadhvani sukhaduḥkhaprāptiparihārāya pravartamāno loko dṛśyate ; śrutyarthavipratipattau cārthābhāsanirākaraṇena samyagarthanirdhāraṇaṁ tarkeṇaiva vākyavṛttinirūpaṇarūpeṇa kriyate ; manurapi caivaṁ manyate — ‘ pratyakṣamanumānaṁ ca śāstraṁ ca vividhāgamam । trayaṁ suviditaṁ kāryaṁ dharmaśuddhimabhīpsatāiti ārṣaṁ dharmopadeśaṁ ca vedaśāstrāvirodhinā । yastarkeṇānusandhatte sa dharmaṁ veda netaraḥ’ (manu. smṛ. 12 । 105,106) iti ca bruvan । ayameva ca tarkasyālaṅkāraḥyadapratiṣṭhitatvaṁ nāma ; evaṁ hi sāvadyatarkaparityāgena niravadyastarkaḥ pratipattavyo bhavati ; na hi pūrvajo mūḍha āsīdityātmanāpi mūḍhena bhavitavyamiti kiñcidasti pramāṇam । tasmānna tarkāpratiṣṭhānaṁ doṣa iti cetevamapyavimokṣaprasaṅgaḥ ; yadyapi kvacidviṣaye tarkasya pratiṣṭhitatvamupalakṣyate, tathāpi prakṛte tāvadviṣaye prasajyata evāpratiṣṭhitatvadoṣādanirmokṣastarkasya ; na hīdamatigambhīraṁ bhāvayāthātmyaṁ muktinibandhanamāgamamantareṇotprekṣitumapi śakyam ; rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ, liṅgādyabhāvācca nānumānādīnāmiti cāvocāma । api ca samyagjñānānmokṣa iti sarveṣāṁ mokṣavādināmabhyupagamaḥ ; tacca samyagjñānamekarūpam , vastutantratvāt ; ekarūpeṇa hyavasthito yo'rthaḥ sa paramārthaḥ ; loke tadviṣayaṁ jñānaṁ samyagjñānamityucyateyathāgniruṣṇa iti ; tatraivaṁ sati samyagjñāne puruṣāṇāṁ vipratipattiranupapannā ; tarkajñānānāṁ tvanyonyavirodhātprasiddhā vipratipattiḥ ; yaddhi kenacittārkikeṇedameva samyagjñānamiti pratiṣṭhāpitam , tadapareṇa vyutthāpyate ; tenāpi pratiṣṭhāpitaṁ tato'pareṇa vyutthāpyata iti ca prasiddhaṁ loke ; kathamekarūpānavasthitaviṣayaṁ tarkaprabhavaṁ samyagjñānaṁ bhavet ; na ca pradhānavādī tarkavidāmuttama iti sarvaistārkikaiḥ parigṛhītaḥ, yena tadīyaṁ mataṁ samyagjñānamiti pratipadyemahi ; na ca śakyante'tītānāgatavartamānāstārkikā ekasmindeśe kāle ca samāhartum , yena tanmatirekarūpaikārthaviṣayā samyaṅmatiriti syāt ; vedasya tu nityatve vijñānotpattihetutve ca sati vyavasthitārthaviṣayatvopapatteḥ, tajjanitasya jñānasya samyaktvamatītānāgatavartamānaiḥ sarvairapi tārkikairapahnotumaśakyam ; ataḥ siddhamasyaivaupaniṣadasya jñānasya samyagjñānatvam ; ato'nyatra samyagjñānatvānupapatteḥ saṁsārāvimokṣa eva prasajyeta । ata āgamavaśena āgamānusāritarkavaśena ca cetanaṁ brahma jagataḥ kāraṇaṁ prakṛtiśceti sthitam ॥ 11 ॥
etena śiṣṭāparigrahā api vyākhyātāḥ ॥ 12 ॥
vaidikasya darśanasya pratyāsannatvādgurutaratarkabalopetatvādvedānusāribhiśca kaiścicchiṣṭaiḥ kenacidaṁśena parigṛhītatvātpradhānakāraṇavādaṁ tāvadvyapāśritya yastarkanimitta ākṣepo vedāntavākyeṣūdbhāvitaḥ, sa parihṛtaḥ ; idānīmaṇvādivādavyapāśrayeṇāpi kaiścinmandamatibhirvedāntavākyeṣu punastarkanimitta ākṣepa āśaṅkyata ityataḥ pradhānamallanibarhaṇanyāyenātidiśatiparigṛhyanta iti parigrahāḥ ; na parigrahāḥ aparigrahāḥ ; śiṣṭānāmaparigrahāḥ śiṣṭāparigrahāḥ ; etena prakṛtena pradhānakāraṇavādanirākaraṇakāraṇena ; śiṣṭairmanuvyāsaprabhṛtibhiḥ kenacidapyaṁśenāparigṛhītā ye'ṇvādikāraṇavādāḥ, te'pi pratiṣiddhatayā vyākhyātā nirākṛtā draṣṭavyāḥ ; tulyatvānnirākaraṇakāraṇasya nātra punarāśaṅkitavyaṁ kiñcidasti ; tulyamatrāpi paramagambhīrasya jagatkāraṇasya tarkānavagāhyatvam , tarkasya cāpratiṣṭhitatvam , anyathānumāne'pyavimokṣaḥ, āgamavirodhaścaityevaṁjātīyakaṁ nirākaraṇakāraṇam ॥ 12 ॥
bhoktrāpatteravibhāgaścetsyāllokavat ॥ 13 ॥
anyathā punarbrahmakāraṇavādastarkabalenaivākṣipyate । yadyapi śrutiḥ pramāṇaṁ svaviṣaye bhavati, tathāpi pramāṇāntareṇa viṣayāpahāre'nyaparā bhavitumarhati, yathā mantrārthavādau ; tarko'pi svaviṣayādanyatrāpratiṣṭhitaḥ syāt , yathā dharmādharmayoḥ । kimataḥ, yadyevam ? ata idamayuktam , yatpramāṇāntaraprasiddhārthabādhanaṁ śruteḥ । kathaṁ punaḥ pramāṇāntaraprasiddho'rthaḥ śrutyā bādhyata iti । atrocyateprasiddho hyayaṁ bhoktṛbhogyavibhāgo lokebhoktā cetanaḥ śārīraḥ, bhogyāḥ śabdādayo viṣayā iti ; yathā bhoktā devadattaḥ, bhogya odana iti ; tasya ca vibhāgasyābhāvaḥ prasajyeta, yadi bhoktā bhogyabhāvamāpadyeta bhogyaṁ bhoktṛbhāvamāpadyeta ; tayoścetaretarabhāvāpattiḥ paramakāraṇādbrahmaṇo'nanyatvātprasajyeta ; na cāsya prasiddhasya vibhāgasya bādhanaṁ yuktam ; yathā tvadyatve bhoktṛbhogyayorvibhāgo dṛṣṭaḥ, tathātītānāgatayorapi kalpayitavyaḥ ; tasmātprasiddhasyāsya bhoktṛbhogyavibhāgasyābhāvaprasaṅgādayuktamidaṁ brahmakāraṇatāvadhāraṇamiti cetkaściccodayet , taṁ prati brūyātsyāllokavaditi । upapadyata evāyamasmatpakṣe'pi vibhāgaḥ, evaṁ loke dṛṣṭatvāt । tathā hisamudrādudakātmano'nanyatve'pi tadvikārāṇāṁ phenavīcītaraṅgabudbudādīnāmitaretaravibhāga itaretarasaṁśleṣādilakṣaṇaśca vyavahāra upalabhyate ; na ca samudrādudakātmano'nanyatve'pi tadvikārāṇāṁ phenataraṅgādīnāmitaretarabhāvāpattirbhavati ; na ca teṣāmitaretarabhāvānāpattāvapi samudrātmano'nyatvaṁ bhavati ; evamihāpina bhoktṛbhogyayoritaretarabhāvāpattiḥ, na ca parasmādbrahmaṇo'nyatvaṁ bhaviṣyati । yadyapi bhoktā na brahmaṇo vikāraḥ tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) iti sraṣṭurevāvikṛtasya kāryānupraveśena bhoktṛtvaśravaṇāt , tathāpi kāryamanupraviṣṭasyāstyupādhinimitto vibhāga ākāśasyeva ghaṭādyupādhinimittaḥityataḥ, paramakāraṇādbrahmaṇo'nanyatve'pyupapadyate bhoktṛbhogyalakṣaṇo vibhāgaḥ samudrataraṅgādinyāyenetyuktam ॥ 13 ॥
tadananyatvamārambhaṇaśabdādibhyaḥ ॥ 14 ॥
abhyupagamya cemaṁ vyāvahārikaṁ bhoktṛbhogyalakṣaṇaṁ vibhāgamsyāllokavatiti parihāro'bhihitaḥ ; na tvayaṁ vibhāgaḥ paramārthato'sti, yasmāttayoḥ kāryakāraṇayorananyatvamavagamyate । kāryamākāśādikaṁ bahuprapañcaṁ jagat ; kāraṇaṁ paraṁ brahma ; tasmātkāraṇātparamārthato'nanyatvaṁ vyatirekeṇābhāvaḥ kāryasyāvagamyate । kutaḥ ? ārambhaṇaśabdādibhyaḥ । ārambhaṇaśabdastāvadekavijñānena sarvavijñānaṁ pratijñāya dṛṣṭāntāpekṣāyāmucyateyathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) iti ; etaduktaṁ bhavatiekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṁ mṛnmayaṁ ghaṭaśarāvodañcanādikaṁ mṛdātmakatvāviśeṣādvijñātaṁ bhavet ; yato vācārambhaṇaṁ vikāro nāmadheyamvācaiva kevalamastītyārabhyatevikāraḥ ghaṭaḥ śarāva udañcanaṁ ceti ; na tu vastuvṛttena vikāro nāma kaścidasti ; nāmadheyamātraṁ hyetadanṛtam ; mṛttiketyeva satyamiti eṣa brahmaṇo dṛṣṭānta āmnātaḥ ; tatra śrutādvācārambhaṇaśabdāddārṣṭāntike'pi brahmavyatirekeṇa kāryajātasyābhāva iti gamyate । punaśca tejobannānāṁ brahmakāryatāmuktvā tejobannakāryāṇāṁ tejobannavyatirekeṇābhāvaṁ bravītiapāgādagneragnitvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam’ (chā. u. 6 । 4 । 1) ityādinā । ārambhaṇaśabdādibhya ityādiśabdāt aitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) idaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6)brahmaivedaṁ sarvamātmaivedaꣳ sarvam’ (chā. u. 7 । 25 । 2) neha nānāsti kiñcana’ (bṛ. u. 4 । 4 । 19) ityevamādyapyātmaikatvapratipādanaparaṁ vacanajātamudāhartavyam ; na cānyathā ekavijñānena sarvavijñānaṁ sampadyate । tasmādyathā ghaṭakarakādyākāśānāṁ mahākāśādananyatvam , yathā ca mṛgatṛṣṇikodakādīnāmūṣarādibhyo'nanyatvam , dṛṣṭanaṣṭasvarūpatvāt svarūpeṇānupākhyatvāt ; evamasya bhogyabhoktrādiprapañcajātasya brahmavyatirekeṇābhāva iti draṣṭavyam
nanvanekātmakaṁ brahma ; yathā vṛkṣo'nekaśākhaḥ, evamanekaśaktipravṛttiyuktaṁ brahma ; ata ekatvaṁ nānātvaṁ cobhayamapi satyamevayathā vṛkṣa ityekatvaṁ śākhā iti ca nānātvam ; yathā ca samudrātmanaikatvaṁ phenataraṅgādyātmanā nānātvam , yathā ca mṛdātmanaikatvaṁ ghaṭaśarāvādyātmanā nānātvam ; tatraikatvāṁśena jñānānmokṣavyavahāraḥ setsyati ; nānātvāṁśena tu karmakāṇḍāśrayau laukikavaidikavyavahārau setsyata iti ; evaṁ ca mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti । naivaṁ syāt — ‘ mṛttiketyeva satyamiti prakṛtimātrasya dṛṣṭānte satyatvāvadhāraṇāt , vācārambhaṇaśabdena ca vikārajātasyānṛtatvābhidhānāt , dārṣṭāntike'piaitadātmyamidaꣳ sarvaṁ tatsatyamiti ca paramakāraṇasyaivaikasya satyatvāvadhāraṇāt , ‘ sa ātmā tattvamasi śvetaketoiti ca śārīrasya brahmabhāvopadeśāt ; svayaṁ prasiddhaṁ hyetacchārīrasya brahmātmatvamupadiśyate, na yatnāntaraprasādhyam ; ataścedaṁ śāstrīyaṁ brahmātmatvamavagamyamānaṁ svābhāvikasya śārīrātmatvasya bādhakaṁ sampadyate, rajjvādibuddhaya iva sarpādibuddhīnām ; bādhite ca śārīrātmatve tadāśrayaḥ samastaḥ svābhāviko vyavahāro bādhito bhavati, yatprasiddhaye nānātvāṁśo'paro brahmaṇaḥ kalpyeta ; darśayati cayatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādinā brahmātmatvadarśinaṁ prati samastasya kriyākārakaphalalakṣaṇasya vyavahārasyābhāvam ; na cāyaṁ vyavahārābhāvo'vasthāviśeṣanibaddho'bhidhīyate iti yuktaṁ vaktum , ‘ tattvamasiiti brahmātmabhāvasyānavasthāviśeṣanibandhanatvāt ; taskaradṛṣṭāntena cānṛtābhisandhasya bandhanaṁ satyābhisandhasya ca mokṣaṁ darśayan ekatvamevaikaṁ pāramārthikaṁ darśayati, mithyājñānavijṛmbhitaṁ ca nānātvam । ubhayasatyatāyāṁ hi kathaṁ vyavahāragocaro'pi janturanṛtābhisandha ityucyeta । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) iti ca bhedadṛṣṭimapavadannetadeva darśayati । na cāsmindarśane jñānānmokṣa ityupapadyate, samyagjñānāpanodyasya kasyacinmithyājñānasya saṁsārakāraṇatvenānabhyupagamāt ; ubhayasatyatāyāṁ hi kathamekatvajñānena nānātvajñānamapanudyata ityucyate । nanvekatvaikāntābhyupagame nānātvābhāvātpratyakṣādīni laukikāni pramāṇāni vyāhanyeran , nirviṣayatvāt , sthāṇvādiṣviva puruṣādijñānāni ; tathā vidhipratiṣedhaśāstramapi bhedāpekṣatvāttadabhāve vyāhanyeta ; mokṣaśāstrasyāpi śiṣyaśāsitrādi bhedāpekṣatvāttadabhāve vyāghātaḥ syāt ; kathaṁ cānṛtena mokṣaśāstreṇa pratipāditasyātmaikatvasya satyatvamupapadyeteti । atrocyatenaiṣa doṣaḥ, sarvavyavahārāṇāmeva prāgbrahmātmatāvijñānātsatyatvopapatteḥ svapnavyavahārasyeva prākprabodhāt ; yāvaddhi na satyātmaikatvapratipattistāvatpramāṇaprameyaphalalakṣaṇeṣu vikāreṣvanṛtatvabuddhirna kasyacidutpadyate ; vikārāneva tuaham’ ‘ mamaityavidyayā ātmātmīyena bhāvena sarvo jantuḥ pratipadyate svābhāvikīṁ brahmātmatāṁ hitvā ; tasmātprāgbrahmātmatāpratibodhādupapannaḥ sarvo laukiko vaidikaśca vyavahāraḥyathā suptasya prākṛtasya janasya svapne uccāvacānbhāvānpaśyato niścitameva pratyakṣābhimataṁ vijñānaṁ bhavati prākprabodhāt , na ca pratyakṣābhāsābhiprāyastatkāle bhavati, tadvat । kathaṁ tvasatyena vedāntavākyena satyasya brahmātmatvasya pratipattirupapadyeta ? na hi rajjusarpeṇa daṣṭo mriyate ; nāpi mṛgatṛṣṇikāmbhasā pānāvagāhanādiprayojanaṁ kriyata iti । naiṣa doṣaḥ, śaṅkāviṣādinimittamaraṇādikāryopalabdheḥ, svapnadarśanāvasthasya ca sarpadaṁśanodakasnānādikāryadarśanāt । tatkāryamapyanṛtameveti cedbrūyāt , atra brūmaḥyadyapi svapnadarśanāvasthasya sarpadaṁśanodakasnānādikāryamanṛtam , tathāpi tadavagatiḥ satyameva phalam , pratibuddhasyāpyabādhyamānatvāt ; na hi svapnādutthitaḥ svapnadṛṣṭaṁ sarpadaṁśanodakasnānādikāryaṁ mithyeti manyamānastadavagatimapi mithyeti manyate kaścit । etena svapnadṛśo'vagatyabādhanena dehamātrātmavādo dūṣito veditavyaḥ । tathā ca śrutiḥyadā karmasu kāmyeṣu striyaṁ svapneṣu paśyati । samṛddhiṁ tatra jānīyāttasminsvapnanidarśane’ (chā. u. 5 । 2 । 8) ityasatyena svapnadarśanena satyāyāḥ samṛddheḥ prāptiṁ darśayati, tathā pratyakṣadarśaneṣu keṣucidariṣṭeṣu jāteṣuna ciramiva jīviṣyatīti vidyātityuktvāatha svapnāḥ puruṣaṁ kṛṣṇaṁ kṛṣṇadantaṁ paśyati sa enaṁ hantiityādinā tena tenāsatyenaiva svapnadarśanena satyamaraṇaṁ sūcyata iti darśayati ; prasiddhaṁ cedaṁ loke'nvayavyatirekakuśalānāmīdṛśena svapnadarśanena sādhvāgamaḥ sūcyate, īdṛśenāsādhvāgama iti ; tathā akārādisatyākṣarapratipattirdṛṣṭā rekhānṛtākṣarapratipatteḥ । api cāntyamidaṁ pramāṇamātmaikatvasya pratipādakamnātaḥparaṁ kiñcidākāṅkṣyamasti ; yathā hi loke yajetetyukte, kiṁ kena katham ityākāṅkṣyate ; naivaṁtattvamasi’ ‘ ahaṁ brahmāsmiityukte, kiñcidanyadākāṅkṣyamastisarvātmaikatvaviṣayatvāvagateḥ ; sati hyanyasminnavaśiṣyamāṇe'rthe ākāṅkṣā syāt ; na tvātmaikatvavyatirekeṇāvaśiṣyamāṇo'nyo'rtho'sti, ya ākāṅkṣyeta । na ceyamavagatirnotpadyata iti śakyaṁ vaktum , taddhāsya vijajñau’ (chā. u. 6 । 16 । 3) ityādiśrutibhyaḥ, avagatisādhanānāṁ ca śravaṇādīnāṁ vedānuvacanādīnāṁ ca vidhīyamānatvāt । na ceyamavagatiranarthikā bhrāntirveti śakyaṁ vaktum ; avidyānivṛttiphaladarśanāt , bādhakajñānāntarābhāvācca । prākcātmaikatvāvagateravyāhataḥ sarvaḥ satyānṛtavyavahāro laukiko vaidikaścetyavocāma । tasmādantyena pramāṇena pratipādite ātmaikatve samastasya prācīnasya bhedavyavahārasya bādhitatvāt na anekātmakabrahmakalpanāvakāśo'sti । nanu mṛdādidṛṣṭāntapraṇayanātpariṇāmavadbrahma śāstrasyābhimatamiti gamyate ; pariṇāmino hi mṛdādayo'rthā loke samadhigatā iti । netyucyatesa eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) asthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) ityādyābhyaḥ sarvavikriyāpratiṣedhaśrutibhyaḥ brahmaṇaḥ kūṭasthatvāvagamāt ; na hyekasya brahmaṇaḥ pariṇāmadharmatvaṁ tadrahitatvaṁ ca śakyaṁ pratipattum । sthitigativatsyāditi cet , na ; kūṭasthasyeti viśeṣaṇāt ; na hi kūṭasthasya brahmaṇaḥ sthitigativadanekadharmāśrayatvaṁ sambhavati ; kūṭasthaṁ ca nityaṁ brahma sarvavikriyāpratiṣedhādityavocāma । na ca yathā brahmaṇa ātmaikatvadarśanaṁ mokṣasādhanam , evaṁ jagadākārapariṇāmitvadarśanamapi svatantrameva kasmaicitphalāyābhipreyate, pramāṇābhāvāt ; kūṭasthabrahmātmaikatvavijñānādeva hi phalaṁ darśayati śāstram — ‘ sa eṣa neti netyātmāityupakramya abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) ityevaṁjātīyakam । tatraitatsiddhaṁ bhavatibrahmaprakaraṇe sarvadharmaviśeṣarahitabrahmadarśanādeva phalasiddhau satyām , yattatrāphalaṁ śrūyate brahmaṇo jagadākārapariṇāmitvādi, tadbrahmadarśanopāyatvenaiva viniyujyate, phalavatsannidhāvaphalaṁ tadaṅgamitivat ; na tu svatantraṁ phalāya kalpyata iti । na hi pariṇāmavattvavijñānātpariṇāmavattvamātmanaḥ phalaṁ syāditi vaktuṁ yuktam , kūṭasthanityatvānmokṣasya । nanu kūṭasthabrahmātmavādina ekatvaikāntyāt īśitrīśitavyābhāve īśvarakāraṇapratijñāvirodha iti cet , na ; avidyātmakanāmarūpabījavyākaraṇāpekṣatvātsarvajñatvasya । tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityādivākyebhyaḥ nityaśuddhabuddhamuktasvarūpātsarvajñātsarvaśakterīśvarājjagajjanisthitipralayāḥ, cetanātpradhānādanyasmādvāityeṣo'rthaḥ pratijñātaḥjanmādyasya yataḥ’ (bra. sū. 1 । 1 । 2) iti ; pratijñā tadavasthaiva, na tadviruddho'rthaḥ punarihocyate । kathaṁ nocyate, atyantamātmana ekatvamadvitīyatvaṁ ca bruvatā ? śṛṇu yathā nocyatesarvajñasyeśvarasyātmabhūte ivāvidyākalpite nāmarūpe tattvānyatvābhyāmanirvacanīye saṁsāraprapañcabījabhūte sarvajñasyeśvarasya māyāśaktiḥ prakṛtiriti ca śrutismṛtyorabhilapyete ; tābhyāmanyaḥ sarvajña īśvaraḥ, ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti śruteḥ, nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) ekaṁ bījaṁ bahudhā yaḥ karoti’ (śve. u. 6 । 12) ityādiśrutibhyaśca ; evamavidyākṛtanāmarūpopādhyanurodhīśvaro bhavati, vyomeva ghaṭakarakādyupādhyanurodhi ; sa ca svātmabhūtāneva ghaṭākāśasthānīyānavidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṅghātānurodhino jīvākhyānvijñānātmanaḥ pratīṣṭe vyavahāraviṣaye ; tadevamavidyātmakopādhiparicchedāpekṣameveśvarasyeśvaratvaṁ sarvajñatvaṁ sarvaśaktitvaṁ ca, na paramārthato vidyayā apāstasarvopādhisvarūpe ātmani īśitrīśitavyasarvajñatvādivyavahāra upapadyate ; tathā coktamyatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā’ (chā. u. 7 । 24 । 1) iti ; yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādi ca ; evaṁ paramārthāvasthāyāṁ sarvavyavahārābhāvaṁ vadanti vedāntāḥ sarve ; tatheśvaragītāsvapina kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ । na karmaphalasaṁyogaṁ svabhāvastu pravartate’ (bha. gī. 5 । 14)nādatte kasyacitpāpaṁ na caiva sukṛtaṁ vibhuḥ । ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ’ (bha. gī. 5 । 15) iti paramārthāvasthāyāmīśitrīśitavyādivyavahārābhāvaḥ pradarśyate ; vyavahārāvasthāyāṁ tūktaḥ śrutāvapīśvarādivyavahāraḥeṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṁ lokānāmasambhedāya’ (bṛ. u. 4 । 4 । 22) iti ; tathā ceśvaragītāsvapiīśvaraḥ sarvabhūtānāṁ hṛddeśe'rjuna tiṣṭhati । bhrāmayansarvabhūtāni yantrārūḍhāni māyayā’ (bha. gī. 18 । 61) iti ; sūtrakāro'pi paramārthābhiprāyeṇatadananyatvamityāha ; vyavahārābhiprāyeṇa tusyāllokavatiti mahāsamudrasthānīyatāṁ brahmaṇaḥ kathayati, apratyākhyāyaiva kāryaprapañcaṁ pariṇāmaprakriyāṁ śrayati saguṇeṣūpāsaneṣūpayokṣyata iti ॥ 14 ॥
bhāve copalabdheḥ ॥ 15 ॥
itaśca kāraṇādananyatvaṁ kāryasya, yatkāraṇaṁ bhāva eva kāraṇasya kāryamupalabhyate, nābhāve ; tadyathāsatyāṁ mṛdi ghaṭa upalabhyate, satsu ca tantuṣu paṭaḥ ; na ca niyamenānyabhāve'nyasyopalabdhirdṛṣṭā ; na hyaśvo goranyaḥ sangorbhāva evopalabhyate ; na ca kulālabhāva eva ghaṭa upalabhyate, satyapi nimittanaimittikabhāve'nyatvāt । nanvanyasya bhāve'pyanyasyopalabdhirniyatā dṛśyate, yathāgnibhāve dhūmasyeti ; netyucyateudvāpite'pyagnau gopālaghuṭikādidhāritasya dhūmasya dṛśyamānatvāt । atha dhūmaṁ kayācidavasthayā viśiṁṣyātīdṛśo dhūmo nāsatyagnau bhavatīti, naivamapi kaściddoṣaḥ ; tadbhāvānuraktāṁ hi buddhiṁ kāryakāraṇayorananyatve hetuṁ vayaṁ vadāmaḥ ; na cāsāvagnidhūmayorvidyate । bhāvāccopalabdheḥiti sūtram । na kevalaṁ śabdādeva kāryakāraṇayorananyatvam , pratyakṣopalabdhibhāvācca tayorananyatvamityarthaḥ ; bhavati hi pratyakṣopalabdhiḥ kāryakāraṇayorananyatve ; tadyathātantusaṁsthāne paṭe tantuvyatirekeṇa paṭo nāma kāryaṁ naivopalabhyate, kevalāstu tantava ātānavitānavantaḥ pratyakṣamupalabhyante, tathā tantuṣvaṁśavaḥ, aṁśuṣu tadavayavāḥ । anayā pratyakṣopalabdhyā lohitaśuklakṛṣṇāni trīṇi rūpāṇi, tato vāyumātramākāśamātraṁ cetyanumeyam , tataḥ paraṁ brahmaikamevādvitīyam ; tatra sarvapramāṇānāṁ niṣṭhāmavocāma ॥ 15 ॥
sattvāccāvarasya ॥ 16 ॥
itaśca kāraṇātkāryasyānanyatvam , yatkāraṇaṁ prāgutpatteḥ kāraṇātmanaiva kāraṇe sattvamavarakālīnasya kāryasya śrūyatesadeva somyedamagra āsīt’ (chā. u. 6 । 2 । 1) ātmā idameka evāgra āsīt’ (ai. ā. 1 । 1 । 1) ityādāvidaṁśabdagṛhītasya kāryasya kāraṇena sāmānādhikaraṇyāt ; yacca yadātmanā yatra na vartate, na tattata utpadyate, yathā sikatābhyastailam ; tasmātprāgutpatterananyatvādutpannamapyananyadeva kāraṇātkāryamityavagamyate । yathā ca kāraṇaṁ brahma triṣu kāleṣu sattvaṁ na vyabhicarati, evaṁ kāryamapi jagattriṣu kāleṣu sattvaṁ na vyabhicarati । ekaṁ ca punaḥ sattvam ; ato'pyananyatvaṁ kāraṇātkāryasya ॥ 16 ॥
asadvyapadeśānneti cenna dharmāntareṇa vākyaśeṣāt ॥ 17 ॥
nanu kvacidasattvamapi prāgutpatteḥ kāryasya vyapadiśati śrutiḥasadevedamagra āsīt’ (chā. u. 3 । 19 । 1) iti, asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) iti ca ; tasmādasadvyapadeśānna prāgutpatteḥ kāryasya sattvamiti cetneti brūmaḥ ; na hyayamatyantāsattvābhiprāyeṇa prāgutpatteḥ kāryasyāsadvyapadeśaḥkiṁ tarhi ? — vyākṛtanāmarūpatvāddharmādavyākṛtanāmarūpatvaṁ dharmāntaram , tena dharmāntareṇāyamasadvyapadeśaḥ prāgutpatteḥ sata eva kāryasya kāraṇarūpeṇānanyasya । kathametadavagamyate ? vākyaśeṣāt । yadupakrame sandigdhārthaṁ vākyaṁ taccheṣānniścīyate ; iha ca tāvatasadevedamagra āsītityasacchabdenopakrame nirdiṣṭaṁ yat , tadeva punastacchabdena parāmṛśya, saditi viśinaṣṭi — ‘ tatsadāsītitiasataśca pūrvāparakālāsambandhāt āsīcchabdānupapatteśca ; asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) ityatrāpi tadātmānaꣳ svayamakuruta’ (tai. u. 2 । 7 । 1) iti vākyaśeṣe viśeṣaṇānnātyantāsattvam ; tasmāddharmāntareṇaivāyamasadvyapadeśaḥ prāgutpatteḥ kāryasya ; nāmarūpavyākṛtaṁ hi vastu sacchabdārhaṁ loke prasiddham ; ataḥ prāṅnāmarūpavyākaraṇādasadivāsīdityupacaryate ॥ 27 ॥
yukteḥ śabdāntarācca ॥ 18 ॥
yukteśca prāgutpatteḥ kāryasya sattvamananyatvaṁ ca kāraṇādavagamyate, śabdāntarācca
yuktistāvadvarṇyatedadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīramṛttikāsuvarṇādīnyupādīyamānāni loke dṛśyante ; na hi dadhyarthibhirmṛttikopādīyate, na ghaṭārthibhiḥ kṣīram ; tadasatkāryavāde nopapadyeta । aviśiṣṭe hi prāgutpatteḥ sarvasya sarvatrāsattve kasmātkṣīrādeva dadhyutpadyate, na mṛttikāyāḥ, mṛttikāyā eva ca ghaṭa utpadyate, na kṣīrāt ? athāviśiṣṭe'pi prāgasattve kṣīra eva dadhnaḥ kaścidatiśayo na mṛttikāyām , mṛttikāyāmeva ca ghaṭasya kaścidatiśayo na kṣīreityucyetatarhyatiśayavattvātprāgavasthāyā asatkāryavādahāniḥ, satkāryavādasiddhiśca ; śaktiśca kāraṇasya kāryaniyamārthā kalpyamānā nānyā asatī kāryaṁ niyacchet , asattvāviśeṣādanyatvāviśeṣācca ; tasmātkāraṇasyātmabhūtā śaktiḥ, śakteścātmabhūtaṁ kāryam । api ca kāryakāraṇayordravyaguṇādīnāṁ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam । samavāyakalpanāyāmapi, samavāyasya samavāyibhiḥ sambandhe'bhyupagamyamāne, tasya tasyānyonyaḥ sambandhaḥ kalpayitavya ityanavasthāprasaṅgaḥ, anabhyupagamyamāne ca vicchedaprasaṅgaḥ ; atha samavāyaḥ svayaṁ sambandharūpatvādanapekṣyaivāparaṁ sambandhaṁ sambadhyeta, saṁyogo'pi tarhi svayaṁ sambandharūpatvādanapekṣyaiva samavāyaṁ sambadhyeta ; tādātmyapratīteśca dravyaguṇādīnāṁ samavāyakalpanānarthakyam । kathaṁ ca kāryamavayavidravyaṁ kāraṇeṣvavayavadravyeṣu vartamānaṁ varteta ? kiṁ samasteṣvavayaveṣu varteta, uta pratyavayavam ? yadi tāvatsamasteṣu varteta, tato'vayavyanupalabdhiḥ prasajyeta, samastāvayavasannikarṣasyāśakyatvāt ; na hi bahutvaṁ samasteṣvāśrayeṣu vartamānaṁ vyastāśrayagrahaṇena gṛhyate ; athāvayavaśaḥ samasteṣu varteta, tadāpyārambhakāvayavavyatirekeṇāvayavino'vayavāḥ kalpyeran , yairārambhakeṣvavayaveṣvavayavaśo'vayavī varteta ; kośāvayavavyatiriktairhyavayavairasiḥ kośaṁ vyāpnoti ; anavasthā caivaṁ prasajyeta, teṣu teṣvavayaveṣu vartayitumanyeṣāmanyeṣāmavayavānāṁ kalpanīyatvāt ; atha pratyavayavaṁ varteta, tadaikatra vyāpāre'nyatrāvyāpāraḥ syāt ; na hi devadattaḥ srughne sannidhīyamānastadahareva pāṭaliputre'pi sannidhīyate ; yugapadanekatra vṛttāvanekatvaprasaṅgaḥ syāt , devadattayajñadattayoriva srughnapāṭaliputranivāsinoḥ ; gotvādivatpratyekaṁ parisamāpterna doṣa iti cet , na ; tathā pratītyabhāvāt ; yadi gotvādivatpratyekaṁ parisamāpto'vayavī syāt , yathā gotvaṁ prativyakti pratyakṣaṁ gṛhyate, evamavayavyapi pratyavayavaṁ pratyakṣaṁ gṛhyeta ; na caivaṁ niyataṁ gṛhyate ; pratyekaparisamāptau cāvayavinaḥ kāryeṇādhikārāt , tasya caikatvāt , śṛṅgeṇāpi stanakāryaṁ kuryāt , urasā ca pṛṣṭhakāryam ; na caivaṁ dṛśyate । prāgutpatteśca kāryasyāsattve, utpattirakartṛkā nirātmikā ca syāt ; utpattiśca nāma kriyā, sakartṛkaiva bhavitumarhati, gatyādivat ; kriyā ca nāma syāt , akartṛkā caiti vipratiṣidhyeta ; ghaṭasya cotpattirucyamānā na ghaṭakartṛkākiṁ tarhi ? — anyakartṛkāiti kalpyā syāt ; tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta ; tathā ca satighaṭa utpadyateityukte, ‘ kulālādīni kāraṇānyutpadyanteityuktaṁ syāt ; na ca loke ghaṭotpattirityukte kulālādīnāmapyutpadyamānatā pratīyate, utpannatāpratīteśca ; atha svakāraṇasattāsambandha evotpattirātmalābhaśca kāryasyeti cetkathamalabdhātmakaṁ sambadhyeteti vaktavyam ; satorhi dvayoḥ sambandhaḥ sambhavati, na sadasatorasatorvā ; abhāvasya ca nirupākhyatvātprāgutpatteriti maryādākaraṇamanupapannam ; satāṁ hi loke kṣetragṛhādīnāṁ maryādā dṛṣṭā nābhāvasya ; na hi vandhyāputro rājā babhūva prākpūrṇavarmaṇo'bhiṣekādityevaṁjātīyakena maryādākaraṇena nirupākhyo vandhyāputraḥrājā babhūva bhavati bhaviṣyatīti viśeṣyate ; yadi ca vandhyāputro'pi kārakavyāpārādūrdhvamabhaviṣyat , tata idamapyupāpatsyatakāryābhāvo'pi kārakavyāpārādūrdhvaṁ bhaviṣyatīti ; vayaṁ tu paśyāmaḥvandhyāputrasya kāryābhāvasya cābhāvatvāviśeṣāt , yathā vandhyāputraḥ kārakavyāpārādūrdhvaṁ na bhaviṣyati, evaṁ kāryābhāvo'pi kārakavyāpārādūrdhvaṁ na bhaviṣyatīti । nanvevaṁ sati kārakavyāpāro'narthakaḥ prasajyeta ; yathaiva hi prāksiddhatvātkāraṇasvarūpasiddhaye na kaścidvyāpriyate, evaṁ prāksiddhatvāttadananyatvācca kāryasya svarūpasiddhaye'pi na kaścidvyāpriyeta ; vyāpriyate ca ; ataḥ kārakavyāpārārthavattvāya manyāmahe prāgutpatterabhāvaḥ kāryasyeti cet , naiṣa doṣaḥ ; yataḥ kāryākāreṇa kāraṇaṁ vyavasthāpayataḥ kārakavyāpārasyārthavattvamupapadyate ; kāryākāro'pi kāraṇasyātmabhūta eva, anātmabhūtasyānārabhyatvātityabhāṇi ; na ca viśeṣadarśanamātreṇa vastvanyatvaṁ bhavati ; na hi devadattaḥ saṅkocitahastapādaḥ prasāritahastapādaśca viśeṣeṇa dṛśyamāno'pi vastvanyatvaṁ gacchati, sa eveti pratyabhijñānāt ; tathā pratidinamanekasaṁsthānānāmapi pitrādīnāṁ na vastvanyatvaṁ bhavati, mama pitā mama bhrātā mama putra iti pratyabhijñānāt ; janmocchedānantaritatvāttatra yuktam , nānyatreti cet , na ; kṣīrādīnāmapi dadhyādyākārasaṁsthānasya pratyakṣatvāt ; adṛśyamānānāmapi vaṭadhānādīnāṁ samānajātīyāvayavāntaropacitānāmaṅkurādibhāvena darśanagocaratāpattau janmasaṁjñā ; teṣāmevāvayavānāmapacayavaśādadarśanāpattāvucchedasaṁjñā ; tatredṛgjanmocchedāntaritatvāccedasataḥ sattvāpattiḥ, sataścāsattvāpattiḥ, tathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ ; tathā bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ, pitrādivyavahāralopaprasaṅgaśca । etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ । yasya tu punaḥ prāgutpatterasatkāryam , tasya nirviṣayaḥ kārakavyāpāraḥ syāt , abhāvasya viṣayatvānupapatteḥākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat ; samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet , na ; anyaviṣayeṇa kārakavyāpāreṇānyaniṣpatteratiprasaṅgāt ; samavāyikāraṇasyaivātmātiśayaḥ kāryamiti cet , na ; satkāryatāpatteḥ । tasmātkṣīrādīnyeva dravyāṇi dadhyādibhāvenāvatiṣṭhamānāni kāryākhyāṁ labhanta iti na kāraṇādanyatkāryaṁ varṣaśatenāpi śakyaṁ kalpayitum । tathā mūlakāraṇameva ā antyātkāryāt tena tena kāryākāreṇa naṭavatsarvavyavahārāspadatvaṁ pratipadyate । evaṁ yukteḥ, kāryasya prāgutpatteḥ sattvam , ananyatvaṁ ca kāraṇāt , avagamyate
śabdāntarāccaitadavagamyatepūrvasūtre'sadvyapadeśinaḥ śabdasyodāhṛtatvāttato'nyaḥ sadvyapadeśī śabdaḥ śabdāntaramsadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityādi । ‘ taddhaika āhurasadevedamagra āsītiti cāsatpakṣamupakṣipya, ‘ kathamasataḥ sajjāyetaityākṣipya, ‘ sadeva somyedamagra āsītityavadhārayati ; tatredaṁśabdavācyasya kāryasya prāgutpatteḥ sacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvāt , sattvānanyatve prasidhyataḥ । yadi tu prāgutpatterasatkāryaṁ syāt , paścāccotpadyamānaṁ kāraṇe samaveyāt , tadānyatkāraṇātsyāt , tatra yenāśrutaꣳ śrutaṁ bhavati’ (chā. u. 6 । 1 । 3) itīyaṁ pratijñā pīḍyeta ; sattvānanyatvāvagatestviyaṁ pratijñā samarthyate ॥ 18 ॥
paṭavacca ॥ 19 ॥
yathā ca saṁveṣṭitaḥ paṭo na vyaktaṁ gṛhyatekimayaṁ paṭaḥ, kiṁ vānyaddravyamiti ; sa eva prasāritaḥ, yatsaṁveṣṭitaṁ dravyaṁ tatpaṭa eveti prasāraṇenābhivyakto gṛhyate । yathā ca saṁveṣṭanasamaye paṭa iti gṛhyamāṇo'pi na viśiṣṭāyāmavistāro gṛhyate ; sa eva prasāraṇasamaye viśiṣṭāyāmavistāro gṛhyatena saṁveṣṭitarūpādanyo'yaṁ bhinnaḥ paṭa iti, evaṁ tantvādikāraṇāvasthaṁ paṭādikāryamaspaṣṭaṁ sat , turīvemakuvindādikārakavyāpārābhivyaktaṁ spaṣṭaṁ gṛhyate । ataḥ saṁveṣṭitaprasāritapaṭanyāyenaivānanyatkāraṇātkāryamityarthaḥ ॥ 19 ॥
yathā ca prāṇādi ॥ 20 ॥
yathā ca loke prāṇāpānādiṣu prāṇabhedeṣu prāṇāyāmena niruddheṣu kāraṇamātreṇa rūpeṇa vartamāneṣu jīvanamātraṁ kāryaṁ nirvartyate, nākuñcanaprasāraṇādikaṁ kāryāntaram ; teṣveva prāṇabhedeṣu punaḥ pravṛtteṣu jīvanādadhikamākuñcanaprasāraṇādikamapi kāryāntaraṁ nirvartyate ; na ca prāṇabhedānāṁ prabhedavataḥ prāṇādanyatvam , samīraṇasvabhāvāviśeṣātevaṁ kāryasya kāraṇādananyatvam । ataśca kṛtsnasya jagato brahmakāryatvāttadananyatvācca siddhaiṣā śrautī pratijñāyenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) iti ॥ 20 ॥
itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ ॥ 21 ॥
anyathā punaścetanakāraṇavāda ākṣipyatecetanāddhi jagatprakriyāyāmāśrīyamāṇāyāṁ hitākaraṇādayo doṣāḥ prasajyante । kutaḥ ? itaravyapadeśāt । itarasya śārīrasya brahmātmatvaṁ vyapadiśati śrutiḥsa ātmā tattvamasi śvetaketo’ (chā. u. 6 । 8 । 7) iti pratibodhanāt ; yadvāitarasya ca brahmaṇaḥ śārīrātmatvaṁ vyapadiśatitatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) iti sraṣṭurevāvikṛtasya brahmaṇaḥ kāryānupraveśena śārīrātmatvadarśanāt ; anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti ca parā devatā jīvamātmaśabdena vyapadiśantī, na brahmaṇo bhinnaḥ śārīra iti darśayati ; tasmādyadbrahmaṇaḥ sraṣṭṛtvaṁ tacchārīrasyaiveti । atassaḥ svatantraḥ kartā san hitamevātmanaḥ saumanasyakaraṁ kuryāt , nāhitaṁ janmamaraṇajarārogādyanekānarthajālam ; na hi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśati ; na ca svayamatyantanirmalaḥ san atyantamalinaṁ dehamātmatvenopeyāt ; kṛtamapi kathañcidyadduḥkhakaraṁ tadicchayā jahyāt ; sukhakaraṁ copādadīta ; smareccamayedaṁ jagadbimbaṁ vicitraṁ viracitamiti ; sarvo hi lokaḥ spaṣṭaṁ kāryaṁ kṛtvā smaratimayedaṁ kṛtamiti ; yathā ca māyāvī svayaṁ prasāritāṁ māyāmicchayā anāyāsenaivopasaṁharati, evaṁ śārīro'pīmāṁ sṛṣṭimupasaṁharet ; svakīyamapi tāvaccharīraṁ śārīro na śaknotyanāyāsenopasaṁhartum ; evaṁ hitakriyādyadarśanādanyāyyā cetanājjagatprakriyeti gamyate ॥ 21 ॥
adhikaṁ tu bhedanirdeśāt ॥ 22 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । yatsarvajñaṁ sarvaśakti brahma nityaśuddhabuddhamuktasvabhāvaṁ śārīrādadhikamanyat , tat vayaṁ jagataḥ sraṣṭṛ brūmaḥ ; na tasminhitākaraṇādayo doṣāḥ prasajyante ; na hi tasya hitaṁ kiñcitkartavyamasti, ahitaṁ parihartavyam , nityamuktasvabhāvatvāt ; na ca tasya jñānapratibandhaḥ śaktipratibandho kvacidapyasti, sarvajñatvātsarvaśaktitvācca । śārīrastvanevaṁvidhaḥ ; tasminprasajyante hitākaraṇādayo doṣāḥ ; na tu taṁ vayaṁ jagataḥ sraṣṭāraṁ brūmaḥ । kuta etat ? bhedanirdeśātātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5) so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ (chā. u. 8 । 7 । 1) satā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) śārīra ātmā prājñenātmanānvārūḍhaḥ’ (bṛ. u. 4 । 3 । 35) ityevaṁjātīyakaḥ kartṛkarmādibhedanirdeśo jīvādadhikaṁ brahma darśayati । nanvabhedanirdeśo'pi darśitaḥ — ‘ tattvamasiityevaṁjātīyakaḥ ; kathaṁ bhedābhedau viruddhau sambhavataḥ ? naiṣa doṣaḥ, mahākāśaghaṭākāśanyāyenobhayasambhavasya tatra tatra pratiṣṭhāpitatvāt । api ca yadātattvamasiityevaṁjātīyakenābhedanirdeśenābhedaḥ pratibodhito bhavati ; apagataṁ bhavati tadā jīvasya saṁsāritvaṁ brahmaṇaśca sraṣṭṛtvam , samastasya mithyājñānavijṛmbhitasya bhedavyavahārasya samyagjñānena bādhitatvāt ; tatra kuta eva sṛṣṭiḥ kuto hitākaraṇādayo doṣāḥ । avidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṅghātopādhyavivekakṛtā hi bhrāntirhitākaraṇādilakṣaṇaḥ saṁsāraḥ, na tu paramārthato'stītyasakṛdavocāmajanmamaraṇacchedanabhedanādyabhimānavat ; abādhite tu bhedavyavahāreso'nveṣṭavyaḥ sa vijijñāsitavyaḥityevaṁjātīyakena bhedanirdeśenāvagamyamānaṁ brahmaṇo'dhikatvaṁ hitākaraṇādidoṣaprasaktiṁ niruṇaddhi ॥ 22 ॥
aśmādivacca tadanupapattiḥ ॥ 23 ॥
yathā ca loke pṛthivītvasāmānyānvitānāmapyaśmanāṁ kecinmahārhā maṇayo vajravaiḍūryādayaḥ, anye madhyamavīryāḥ sūryakāntādayaḥ, anye prahīṇāḥ śvavāyasaprakṣepaṇārhāḥ pāṣāṇāḥityanekavidhaṁ vaicitr‌yaṁ dṛśyate ; yathā caikapṛthivīvyapāśrayāṇāmapi bījānāṁ bahuvidhaṁ patrapuṣpaphalagandharasādivaicitr‌yaṁ candanakiṁpākacampakādiṣūpalakṣyate ; yathā caikasyāpyannarasasya lohitādīni keśalomādīni ca vicitrāṇi kāryāṇi bhavantievamekasyāpi brahmaṇo jīvaprājñapṛthaktvaṁ kāryavaicitryaṁ copapadyata ityataḥ tadanupapattiḥ, paraparikalpitadoṣānupapattirityarthaḥ । śruteśca prāmāṇyāt , vikārasya ca vācārambhaṇamātratvāt svapnadṛśyabhāvavaicitryavaccaityabhyuccayaḥ ॥ 23 ॥
upasaṁhāradarśanānneti cenna kṣīravaddhi ॥ 24 ॥
cetanaṁ brahmaikamadvitīyaṁ jagataḥ kāraṇamiti yaduktam , tannopapadyate । kasmāt ? upasaṁhāradarśanāt । iha hi loke kulālādayo ghaṭapaṭādīnāṁ kartāro mṛddaṇḍacakrasūtrasalilādyanekakārakopasaṁhāreṇa saṅgṛhītasādhanāḥ santastattatkāryaṁ kurvāṇā dṛśyante । brahma cāsahāyaṁ tavābhipretam ; tasya sādhanāntarānupasaṅgrahe sati kathaṁ sraṣṭṛtvamupapadyeta ? tasmānna brahma jagatkāraṇamiti cet , naiṣa doṣaḥ ; yataḥ kṣīravaddravyasvabhāvaviśeṣādupapadyateyathā hi loke kṣīraṁ jalaṁ svayameva dadhihimakarakādibhāvena pariṇamate'napekṣya bāhyaṁ sādhanam , tathehāpi bhaviṣyati । nanu kṣīrādyapi dadhyādibhāvena pariṇamamānamapekṣata eva bāhyaṁ sādhanamauṣṇyādikam ; kathamucyatekṣīravaddhiiti ? naiṣa doṣaḥ ; svayamapi hi kṣīraṁ yāṁ ca yāvatīṁ ca pariṇāmamātrāmanubhavatyeva tvāryate tvauṣṇyādinā dadhibhāvāya ; yadi ca svayaṁ dadhibhāvaśīlatā na syāt , naivauṣṇyādināpi balāddadhibhāvamāpadyeta ; na hi vāyurākāśo auṣṇyādinā balāddadhibhāvamāpadyate ; sādhanasāmagryā ca tasya pūrṇatā sampādyate ; paripūrṇaśaktikaṁ tu brahma ; na tasyānyena kenacitpūrṇatā sampādayitavyā ; śrutiśca bhavatina tasya kāryaṁ karaṇaṁ ca vidyate na tatsamaścābhyadhikaśca dṛśyate । parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca’ (śve. u. 6 । 8) iti । tasmādekasyāpi brahmaṇo vicitraśaktiyogāt kṣīrādivadvicitrapariṇāma upapadyate ॥ 24 ॥
devādivadapi loke ॥ 25 ॥
syādetatupapadyate kṣīrādīnāmacetanānāmanapekṣyāpi bāhyaṁ sādhanaṁ dadhyādibhāvaḥ, dṛṣṭatvāt ; cetanāḥ punaḥ kulālādayaḥ sādhanasāmagrīmapekṣyaiva tasmai tasmai kāryāya pravartamānā dṛśyante ; kathaṁ brahma cetanaṁ sat asahāyaṁ pravartetetidevādivaditi brūmaḥyathā loke devāḥ pitara ṛṣaya ityevamādayo mahāprabhāvāścetanā api santo'napekṣyaiva kiñcidbāhyaṁ sādhanamaiśvaryaviśeṣayogādabhidhyānamātreṇa svata eva bahūni nānāsaṁsthānāni śarīrāṇi prāsādādīni rathādīni ca nirmimāṇā upalabhyante, mantrārthavādetihāsapurāṇaprāmāṇyāt ; tantunābhaśca svata eva tantūnsṛjati ; balākā cāntareṇaiva śukraṁ garbhaṁ dhatte ; padminī cānapekṣya kiñcitprasthānasādhanaṁ sarontarātsarontaraṁ pratiṣṭhateevaṁ cetanamati brahma anapekṣyaiva bāhyaṁ sādhanaṁ svata eva jagatsrakṣyati । sa yadi brūyātya ete devādayo brahmaṇo dṛṣṭāntā upāttāste dārṣṭāntikena brahmaṇā na samānā bhavanti ; śarīrameva hyacetanaṁ devādīnāṁ śarīrāntarādivibhūtyutpādane upādānam , na tu cetana ātmā ; tantunābhasya ca kṣudratarajantubhakṣaṇāllālā kaṭhinatāmāpadyamānā tanturbhavati ; balākā ca stanayitnuravaśravaṇādgarbhaṁ dhatte ; padminī ca cetanaprayuktā satī acetanenaiva śarīreṇa sarontarātsarontaramupasarpati, vallīva vṛkṣam , na tu svayamevācetanā sarontaropasarpaṇe vyāpriyate ; tasmānnaite brahmaṇo dṛṣṭāntā ititaṁ prati brūyātnāyaṁ doṣaḥ ; kulālādidṛṣṭāntavailakṣaṇyamātrasya vivakṣitatvāditiyathā hi kulālādīnāṁ devādīnāṁ ca samāne cetanatve kulālādayaḥ kāryārambhe bāhyaṁ sādhanamapekṣante, na devādayaḥ ; tathā brahma cetanamapi na bāhyaṁ sādhanamapekṣiṣyata ityetāvadvayaṁ devādyudāharaṇena vivakṣāmaḥ । tasmādyathaikasya sāmarthyaṁ dṛṣṭaṁ tathā sarveṣāmeva bhavitumarhatīti nāstyekānta ityabhiprāyaḥ ॥ 25 ॥
kṛtsnaprasaktirniravayavatvaśabdakopo vā ॥ 26 ॥
cetanamekamadvitīyaṁ brahma kṣīrādivaddevādivaccānapekṣya bāhyaṁ sādhanaṁ svayaṁ pariṇamamānaṁ jagataḥ kāraṇamiti sthitam ; śāstrārthapariśuddhaye tu punarākṣipati । kṛtsnaprasaktiḥ kṛtsnasya brahmaṇaḥ kāryarūpeṇa pariṇāmaḥ prāpnoti, niravayavatvātyadi brahma pṛthivyādivatsāvayavamabhaviṣyat , tato'syaikadeśaḥ paryaṇaṁsyat , ekadeśaścāvāsthāsyata ; niravayavaṁ tu brahma śrutibhyo'vagamyateniṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam’ (śve. u. 6 । 19) divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) idaṁ mahadbhūtamanantamapāraṁ vijñānaghana eva’ (bṛ. u. 2 । 4 । 12) sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) asthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) ityādyābhyaḥ sarvaviśeṣapratiṣedhinībhyaḥ ; tataścaikadeśapariṇāmāsambhavātkṛtsnapariṇāmaprasaktau satyāṁ mūlocchedaḥ prasajyeta ; draṣṭavyatopadeśānarthakyaṁ ca āpadyeta, ayatnadṛṣṭatvātkāryasya, tadvyatiriktasya ca brahmaṇo'sambhavāt ; ajatvādiśabdavyākopaśca । athaitaddoṣaparijihīrṣayā sāvayavameva brahmābhyupagamyeta, tathāpi ye niravayavatvasya pratipādakāḥ śabdā udāhṛtāste prakupyeyuḥ ; sāvayavatve cānityatvaprasaṅga itisarvathāyaṁ pakṣo na ghaṭayituṁ śakyata ityākṣipati ॥ 26 ॥
śrutestu śabdamūlatvāt ॥ 27 ॥
tuśabdenākṣepaṁ pariharati । na khalvasmatpakṣe kaścidapi doṣo'sti । na tāvatkṛtsnaprasaktirasti । kutaḥ ? śruteḥyathaiva hi brahmaṇo jagadutpattiḥ śrūyate, evaṁ vikāravyatirekeṇāpi brahmaṇo'vasthānaṁ śrūyateprakṛtivikārayorbhedena vyapadeśāt seyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti, tāvānasya mahimā tato jyāyāꣳśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) iti caivaṁjātīyakāt ; tathā hṛdayāyatanatvavacanāt ; satsampattivacanāccayadi ca kṛtsnaṁ brahma kāryabhāvenopayuktaṁ syāt , satā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti suṣuptigataṁ viśeṣaṇamanupapannaṁ syāt , vikṛtena brahmaṇā nityasampannatvādavikṛtasya ca brahmaṇo'bhāvāt ; tathendriyagocaratvapratiṣedhāt brahmaṇo, vikārasya cendriyagocaratvopapatteḥ ; tasmādastyavikṛtaṁ brahma । na ca niravayavatvaśabdakopo'sti, śrūyamāṇatvādeva niravayavatvasyāpyabhyupagamyamānatvāt ; śabdamūlaṁ ca brahma śabdapramāṇakam , nendriyādipramāṇakam ; tadyathāśabdamabhyupagantavyam ; śabdaścobhayamapi brahmaṇaḥ pratipādayatiakṛtsnaprasaktiṁ niravayavatvaṁ ca ; laukikānāmapi maṇimantrauṣadhiprabhṛtīnāṁ deśakālanimittavaicitryavaśācchaktayo viruddhānekakāryaviṣayā dṛśyante ; api tāvannopadeśamantareṇa kevalena tarkeṇāvagantuṁ śakyanteasya vastuna etāvatya etatsahāyā etadviṣayā etatprayojanāśca śaktaya iti ; kimutācintyasvabhāvasya brahmaṇo rūpaṁ vinā śabdena na nirūpyeta ; tathā cāhuḥ paurāṇikāḥ — ‘ acintyāḥ khalu ye bhāvā na tāṁstarkeṇa yojayet । prakṛtibhyaḥ paraṁ yacca tadacintyasya lakṣaṇamiti । tasmācchabdamūla evātīndriyārthayāthātmyādhigamaḥ । nanu śabdenāpi na śakyate viruddho'rthaḥ pratyāyayitumniravayavaṁ ca brahma pariṇamate na ca kṛtsnamiti ; yadi niravayavaṁ brahma syāt , naiva pariṇameta, kṛtsnameva pariṇameta ; atha kenacidrūpeṇa pariṇameta kenaciccāvatiṣṭheteti, rūpabhedakalpanātsāvayavameva prasajyeta ; kriyāviṣaye hiatirātre ṣoḍaśinaṁ gṛhṇāti’ ‘ nātirātre ṣoḍaśinaṁ gṛhṇātiityevaṁjātīyakāyāṁ virodhapratītāvapi vikalpāśrayaṇaṁ virodhaparihārakāraṇaṁ bhavati, puruṣatantratvāccānuṣṭhānasya ; iha tu vikalpāśrayaṇenāpi na virodhaparihāraḥ sambhavati, apuruṣatantratvādvastunaḥ ; tasmāddurghaṭametaditi । naiṣa doṣaḥ, avidyākalpitarūpabhedābhyupagamāt । na hyavidyākalpitena rūpabhedena sāvayavaṁ vastu sampadyate ; na hi timiropahatanayanenāneka iva candramā dṛśyamāno'neka eva bhavati ; avidyākalpitena ca nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmakena tattvānyatvābhyāmanirvacanīyena brahma pariṇāmādisarvavyavahārāspadatvaṁ pratipadyate ; pāramārthikena ca rūpeṇa sarvavyavahārātītamapariṇatamavatiṣṭhate, vācārambhaṇamātratvāccāvidyākalpitasya nāmarūpabhedasyaiti na niravayavatvaṁ brahmaṇaḥ kupyati ; na ceyaṁ pariṇāmaśrutiḥ pariṇāmapratipādanārthā, tatpratipattau phalānavagamāt ; sarvavyavahārahīnabrahmātmabhāvapratipādanārthā tveṣā, tatpratipattau phalāvagamāt ; ‘ sa eṣa neti netyātmāityupakramyāha abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) iti ; tasmādasmatpakṣe na kaścidapi doṣaprasaṅgo'sti ॥ 27 ॥
ātmani caivaṁ vicitrāśca hi ॥ 28 ॥
api ca naivātra vivaditavyamkathamekasminbrahmaṇi svarūpānupamardenaivānekākārā sṛṣṭiḥ syāditi ; yata ātmanyapyekasminsvapnadṛśi svarūpānupamardenaivānekākārā sṛṣṭiḥ paṭhyatena tatra rathā na rathayogā na panthāno bhavantyatha rathārathayogānpathaḥ sṛjate’ (bṛ. u. 4 । 3 । 10) ityādinā ; loke'pi devādiṣu māyāvyādiṣu ca svarūpānupamardenaiva vicitrā hastyaśvādisṛṣṭayo dṛśyante ; tathaikasminnapi brahmaṇi svarūpānupamardenaivānekākārā sṛṣṭirbhaviṣyatīti ॥ 28 ॥
svapakṣadoṣācca ॥ 29 ॥
pareṣāmapyeṣa samānaḥ svapakṣe doṣaḥpradhānavādino'pi hi niravayavamaparicchinnaṁ śabdādihīnaṁ pradhānaṁ sāvayavasya paricchinnasya śabdādimataḥ kāryasya kāraṇamiti svapakṣaḥ ; tatrāpi kṛtsnaprasaktirniravayavatvātpradhānasya prāpnoti, niravayavatvābhyupagamakopo  । nanu naiva tairniravayavaṁ pradhānamabhyupagamyate ; sattvarajastamāṁsi hi trayo guṇāḥ ; teṣāṁ sāmyāvasthā pradhānam ; tairevāvayavaistatsāvayavamitinaivaṁjātīyakena sāvayavatvena prakṛto doṣaḥ parihartuṁ pāryate, yataḥ sattvarajastamasāmapyekaikasya samānaṁ niravayavatvam ekaikameva cetaradvayānugṛhītaṁ sajātīyasya prapañcasyopādānamitisamānatvātsvapakṣadoṣaprasaṅgasya । tarkāpratiṣṭhānātsāvayavatvameveti cetevamapyanityatvādidoṣaprasaṅgaḥ । atha śaktaya eva kāryavaicitr‌yasūcitā avayavā ityabhiprāyaḥ, tāstu brahmavādino'pyaviśiṣṭāḥ । tathā aṇuvādino'pyaṇuraṇvantareṇa saṁyujyamāno niravayavatvādyadi kārtsnyena saṁyujyeta, tataḥ prathimānupapatteraṇumātratvaprasaṅgaḥ ; athaikadeśena saṁyujyeta, tathāpi niravayavatvābhyupagamakopa itisvapakṣe'pi samāna eṣa doṣaḥ । samānatvācca nānyatarasminneva pakṣe upakṣeptavyo bhavati । parihṛtastu brahmavādinā svapakṣe doṣaḥ ॥ 29 ॥
sarvopetā ca taddarśanāt ॥ 30 ॥
ekasyāpi brahmaṇo vicitraśaktiyogādupapadyate vicitro vikāraprapañca ityuktam ; tatpunaḥ kathamavagamyatevicitraśaktiyuktaṁ paraṁ brahmeti ; taducyatesarvopetā ca taddarśanāt । sarvaśaktiyuktā ca parā devatetyabhyupagantavyam । kutaḥ ? taddarśanāt । tathā hi darśayati śrutiḥ sarvaśaktiyogaṁ parasyā devatāyāḥsarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādaraḥ’ (chā. u. 3 । 14 । 4) satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 7 । 1) yaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) etasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ’ (bṛ. u. 3 । 8 । 9) ityevaṁjātīyakā ॥ 30 ॥
vikaraṇatvānneti cettaduktam ॥ 31 ॥
syādetatvikaraṇāṁ parāṁ devatāṁ śāsti śāstramacakṣuṣkamaśrotramavāgamanāḥ’ (bṛ. u. 3 । 8 । 8) ityevaṁjātīyakam । kathaṁ sarvaśaktiyuktāpi satī kāryāya prabhavet ? devādayo hi cetanāḥ sarvaśaktiyuktā api santa ādhyātmikakāryakaraṇasampannā eva tasmai tasmai kāryāya prabhavanto vijñāyante ; kathaṁ ca neti neti’ (bṛ. u. 3 । 9 । 26) iti pratiṣiddhasarvaviśeṣāyā devatāyāḥ sarvaśaktiyogaḥ sambhavet , iti cetyadatra vaktavyaṁ tatpurastādevoktam ; śrutyavagāhyamevedamatigambhīraṁ brahma na tarkāvagāhyam ; na ca yathaikasya sāmarthyaṁ dṛṣṭaṁ tathānyasyāpi sāmarthyena bhavitavyamiti niyamo'stīti । pratiṣiddhasarvaviśeṣasyāpi brahmaṇaḥ sarvaśaktiyogaḥ sambhavatītyetadapyavidyākalpitarūpabhedopanyāsenoktameva । tathā ca śāstramapāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ’ (śve. u. 3 । 19) ityakaraṇasyapi brahmaṇaḥ sarvasāmarthyayogaṁ darśayati ॥ 31 ॥
na prayojanavattvāt ॥ 32 ॥
anyathā punaścetanakartṛkatvaṁ jagata ākṣipatina khalu cetanaḥ paramātmedaṁ jagadbimbaṁ viracayitumarhati । kutaḥ ? prayojanavattvātpravṛttīnām । cetano hi loke buddhipūrvakārī puruṣaḥ pravartamāno na mandopakramāmapi tāvatpravṛttimātmaprayojanānupayoginīmārabhamāṇo dṛṣṭaḥ, kimuta gurutarasaṁrambhām ; bhavati ca lokaprasiddhyanuvādinī śrutiḥna are sarvasya kāmāya sarvaṁ priyaṁ bhavatyātmanastu kāmāya sarvaṁ priyaṁ bhavati’ (bṛ. u. 2 । 4 । 5) iti ; gurutarasaṁrambhā ceyaṁ pravṛttiḥyaduccāvacaprapañcaṁ jagadbimbaṁ viracayitavyam ; yadīyamapi pravṛttiścetanasya paramātmana ātmaprayojanopayoginī parikalpyeta, paritṛptatvaṁ paramātmanaḥ śrūyamāṇaṁ bādhyeta ; prayojanābhāve pravṛttyabhāvo'pi syāt ; atha cetano'pi san unmatto buddhyaparādhādantareṇaivātmaprayojanaṁ pravartamāno dṛṣṭaḥ, tathā paramātmāpi pravartiṣyate ityucyetatathā sati sarvajñatvaṁ paramātmanaḥ śrūyamāṇaṁ bādhyeta ; tasmādaśliṣṭā cetanātsṛṣṭiriti ॥ 32 ॥
lokavattu līlākaivalyam ॥ 33 ॥
tuśabdenākṣepaṁ pariharati ; yathā loke kasyacidāptaiṣaṇasya rājño rājāmātyasya vyatiriktaṁ kiñcitprayojanamanabhisandhāya kevalaṁ līlārūpāḥ pravṛttayaḥ krīḍāvihāreṣu bhavanti ; yathā cocchvāsapraśvāsādayo'nabhisandhāya bāhyaṁ kiñcitprayojanaṁ svabhāvādeva sambhavanti ; evamīśvarasyāpyanapekṣya kiñcitprayojanāntaraṁ svabhāvādeva kevalaṁ līlārūpā pravṛttirbhaviṣyati ; na śvarasya prayojanāntaraṁ nirūpyamāṇaṁ nyāyataḥ śrutito sambhavati ; na ca svabhāvaḥ paryanuyoktuṁ śakyate । yadyapyasmākamiyaṁ jagadbimbaviracanā gurutarasaṁrambhevābhāti, tathāpi parameśvarasya līlaiva kevaleyam , aparimitaśaktitvāt । yadi nāma loke līlāsvapi kiñcitsūkṣmaṁ prayojanamutprekṣyeta, tathāpi naivātra kiñcitprayojanamutprekṣituṁ śakyate, āptakāmaśruteḥ । nāpyapravṛttirunmattapravṛttirvā, sṛṣṭiśruteḥ, sarvajñaśruteśca । na ceyaṁ paramārthaviṣayā sṛṣṭiśrutiḥ ; avidyākalpitanāmarūpavyavahāragocaratvāt , brahmātmabhāvapratipādanaparatvāccaityetadapi naiva vismartavyam ॥ 33 ॥
vaiṣamyanairghṛṇye na sāpekṣatvāttathāhi darśayati ॥ 34 ॥
punaśca jagajjanmādihetutvamīśvarasyākṣipyate, sthūṇānikhanananyāyena pratijñātasyārthasya dṛḍhīkaraṇāya । neśvaro jagataḥ kāraṇamupapadyate । kutaḥ ? vaiṣamyanairghṛṇyaprasaṅgātkāṁścidatyantasukhabhājaḥ karoti devādīn , kāṁścidatyantaduḥkhabhājaḥ paśvādīn , kāṁścinmadhyamabhogabhājo manuṣyādīnityevaṁ viṣamāṁ sṛṣṭiṁ nirmimāṇasyeśvarasya pṛthagjanasyeva rāgadveṣopapatteḥ, śrutismṛtyavadhāritasvacchatvādīśvarasvabhāvavilopaḥ prasajyeta ; tathā khalajanairapi jugupsitaṁ nirghṛṇatvamatikrūratvaṁ duḥkhayogavidhānātsarvaprajopasaṁhārācca prasajyeta ; tasmādvaiṣamyanairghṛṇyaprasaṅgānneśvaraḥ kāraṇamityevaṁ prāpte brūmaḥ
vaiṣamyanairghṛṇye neśvarasya prasajyete । kasmāt ? sāpekṣatvāt । yadi hi nirapekṣaḥ kevala īśvaro viṣamāṁ sṛṣṭiṁ nirmimīte, syātāmetau doṣauvaiṣamyaṁ nairghṛṇyaṁ ca ; na tu nirapekṣasya nirmātṛtvamasti ; sāpekṣo hīśvaro viṣamāṁ sṛṣṭiṁ nirmimīte । kimapekṣata iti cetdharmādharmāvapekṣata iti vadāmaḥ ; ataḥ sṛjyamānaprāṇidharmādharmāpekṣā viṣamā sṛṣṭiriti nāyamīśvarasyāparādhaḥ ; īśvarastu parjanyavaddraṣṭavyaḥyathā hi parjanyo vrīhiyavādisṛṣṭau sādhāraṇaṁ kāraṇaṁ bhavati, vrīhiyavādivaiṣamye tu tattadbījagatānyevāsādhāraṇāni sāmarthyāni kāraṇāni bhavanti, evamīśvaro devamanuṣyādisṛṣṭau sādhāraṇaṁ kāraṇaṁ bhavati, devamanuṣyādivaiṣamye tu tattajjīvagatānyevāsādhāraṇāni karmāṇi kāraṇāni bhavanti ; evamīśvaraḥ sāpekṣatvānna vaiṣamyanairghṛṇyābhyāṁ duṣyati । kathaṁ punaravagamyate sāpekṣa īśvaro nīcamadhyamottamaṁ saṁsāraṁ nirmimīta iti ? tathā hi darśayati śrutiḥeṣa hyeva sādhu karma kārayati taṁ yamebhyo lokebhya unninīṣata eṣa u evāsādhu karma kārayati taṁ yamadho ninīṣate’ (kau. brā. 3 । 8) iti, puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena’ (bṛ. u. 3 । 2 । 13) iti ca ; smṛtirapi prāṇikarmaviśeṣāpekṣameveśvarasyānugrahītṛtvaṁ nigrahītṛtvaṁ ca darśayatiye yathā māṁ prapadyante tāṁstathaiva bhajāmyaham’ (bha. gī. 4 । 11) ityevaṁjātīyakā ॥ 34 ॥
na karmāvibhāgāditi cennānāditvāt ॥ 35 ॥
sadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) iti prāksṛṣṭeravibhāgāvadhāraṇānnāsti karma, yadapekṣya viṣamā sṛṣṭiḥ syāt ; sṛṣṭyuttarakālaṁ hi śarīrādivibhāgāpekṣaṁ karma, karmāpekṣaśca śarīrādivibhāgaḥitītaretarāśrayatvaṁ prasajyeta ; ato vibhāgādūrdhvaṁ karmāpekṣa īśvaraḥ pravartatāṁ nāma ; prāgvibhāgādvaicitryanimittasya karmaṇo'bhāvāttulyaivādyā sṛṣṭiḥ prāpnotīti cet , naiṣa doṣaḥ ; anāditvātsaṁsārasya ; bhavedeṣa doṣaḥ, yadyādimānayaṁ saṁsāraḥ syāt ; anādau tu saṁsāre bījāṅkuravaddhetuhetumadbhāvena karmaṇaḥ sargavaiṣamyasya ca pravṛttirna virudhyate ॥ 35 ॥
kathaṁ punaravagamyateanādireṣa saṁsāra iti ? ata uttaraṁ paṭhati
upapadyate cāpyupalabhyate ca ॥ 36 ॥
upapadyate ca saṁsārasyānāditvamādimattve hi saṁsārasyākasmādudbhūtermuktānāmapi punaḥ saṁsārodbhūtiprasaṅgaḥ, akṛtābhyāgamaprasaṅgaśca, sukhaduḥkhādivaiṣamyasya nirnimittatvāt ; na ceśvaro vaiṣamyaheturityuktam ; na cāvidyā kevalā vaiṣamyasya kāraṇam , ekarūpatvāt ; rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāt ; na ca karma antareṇa śarīraṁ sambhavati, na ca śarīramantareṇa karma sambhavatiitītaretarāśrayatvaprasaṅgaḥ ; anāditve tu bījāṅkuranyāyenopapatterna kaściddoṣo bhavati । upalabhyate ca saṁsārasyānāditvaṁ śrutismṛtyoḥ । śrutau tāvatanena jīvenātmanā’ (chā. u. 6 । 3 । 2) iti sargapramukhe śārīramātmānaṁ jīvaśabdena prāṇadhāraṇanimittenābhilapannanādiḥ saṁsāra iti darśayati । ādimattve tu prāganavadhāritaprāṇaḥ san kathaṁ prāṇadhāraṇanimittena jīvaśabdena sargapramukhe'bhilapyeta ? na ca dhārayiṣyatītyato'bhilapyetaanāgatāddhi sambandhādatītaḥ sambandho balavānbhavati, abhiniṣpannatvāt ; sūryācandramasau dhātā yathāpūrvamakalpayat’ (ṛ. saṁ. 10 । 190 । 3) iti ca mantravarṇaḥ pūrvakalpasadbhāvaṁ darśayati । smṛtāvapyanāditvaṁ saṁsārasyopalabhyatena rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā’ (bha. gī. 15 । 3) iti ; purāṇe cātītānāgatānāṁ ca kalpānāṁ na parimāṇamastīti sthāpitam ॥ 36 ॥
sarvadharmopapatteśca ॥ 37 ॥
cetanaṁ brahma jagataḥ kāraṇaṁ prakṛtiścetyasminnavadhārite vedārthe parairupakṣiptānvilakṣaṇatvādīndoṣānparyahārṣīdācāryaḥ ; idānīṁ parapakṣapratiṣedhapradhānaṁ prakaraṇaṁ prāripsamāṇaḥ svapakṣaparigrahapradhānaṁ prakaraṇamupasaṁharati । yasmādasminbrahmaṇi kāraṇe parigṛhyamāṇe pradarśitena prakāreṇa sarve kāraṇadharmā upapadyantesarvajñaṁ sarvaśakti mahāmāyaṁ ca brahmaiti, tasmādanatiśaṅkanīyamidamaupaniṣadaṁ darśanamiti ॥ 37 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya prathamaḥ pādaḥ
yadyapīdaṁ vedāntavākyānāmaidaṁparyaṁ nirūpayituṁ śāstraṁ pravṛttam , na tarkaśāstravatkevalābhiryuktibhiḥ kañcitsiddhāntaṁ sādhayituṁ dūṣayituṁ pravṛttam , tathāpi vedāntavākyāni vyācakṣāṇaiḥ samyagdarśanapratipakṣabhūtāni sāṁkhyādidarśanāni nirākaraṇīyānīti tadarthaḥ paraḥ pādaḥ pravartate । vedāntārthanirṇayasya ca samyagdarśanārthatvāttannirṇayena svapakṣasthāpanaṁ prathamaṁ kṛtamtaddhyabhyarhitaṁ parapakṣapratyākhyānāditi । nanu mumukṣūṇāṁ mokṣasādhanatvena samyagdarśananirūpaṇāya svapakṣasthāpanameva kevalaṁ kartuṁ yuktam ; kiṁ parapakṣanirākaraṇena paravidveṣakāraṇena ? bāḍhamevam ; tathāpi mahājanaparigṛhītāni mahānti sāṁkhyāditantrāṇi samyagdarśanāpadeśena pravṛttānyupalabhya bhavetkeṣāñcinmandamatīnāmetānyapi samyagdarśanāyopādeyāniityapekṣā, tathā yuktigāḍhatvasambhavena sarvajñabhāṣitatvācca śraddhā ca teṣuityatastadasāratopapādanāya prayatyate । nanu īkṣaternāśabdam’ (bra. sū. 1 । 1 । 5) kāmācca nānumānāpekṣā’ (bra. sū. 1 । 1 । 18) etena sarve vyākhyātā vyākhyātāḥ’ (bra. sū. 1 । 4 । 28) iti ca pūrvatrāpi sāṁkhyādipakṣapratikṣepaḥ kṛtaḥ ; kiṁ punaḥ kṛtakaraṇeneti । taducyatesāṁkhyādayaḥ svapakṣasthāpanāya vedāntavākyānyapyudāhṛtya svapakṣānuguṇyenaiva yojayanto vyācakṣate, teṣāṁ yadvyākhyānaṁ tadvyākhyānābhāsam , na samyagvyākhyānamityetāvatpūrvaṁ kṛtam ; iha tu vākyanirapekṣaḥ svatantrastadyuktipratiṣedhaḥ kriyata ityeṣa viśeṣaḥ
racanānupapatteśca nānumānam ॥ 1 ॥
tatra sāṁkhyā manyanteyathā ghaṭaśarāvādayo bhedā mṛdātmatayānvīyamānā mṛdātmakasāmānyapūrvakā loke dṛṣṭāḥ, tathā sarva eva bāhyādhyātmikā bhedāḥ sukhaduḥkhamohātmakatayānvīyamānāḥ sukhaduḥkhamohātmakasāmānyapūrvakā bhavitumarhanti ; yatsukhaduḥkhamohātmakaṁ sāmānyaṁ tattriguṇaṁ pradhānaṁ mṛdvadacetanaṁ cetanasya puruṣasyārthaṁ sādhayituṁ svabhāvenaiva vicitreṇa vikārātmanā pravartata iti । tathā parimāṇādibhirapi liṅgaistadeva pradhānamanumimate
tatra vadāmaḥyadi dṛṣṭāntabalenaivaitannirūpyeta, nācetanaṁ loke cetanānadhiṣṭhitaṁ svatantraṁ kiñcidviśiṣṭapuruṣārthanirvartanasamarthānvikārānviracayaddṛṣṭam ; gehaprāsādaśayanāsanavihārabhūmyādayo hi loke prajñāvadbhiḥ śilpibhiryathākālaṁ sukhaduḥkhaprāptiparihārayogyā racitā dṛśyante ; tathedaṁ jagadakhilaṁ pṛthivyādi nānākarmaphalopabhogayogyaṁ bāhyamādhyātmikaṁ ca śarīrādi nānājātyanvitaṁ pratiniyatāvayavavinyāsamanekakarmaphalānubhavādhiṣṭhānaṁ dṛśyamānaṁ prajñāvadbhiḥ sambhāvitatamaiḥ śilpibhirmanasāpyālocayitumaśakyaṁ sat kathamacetanaṁ pradhānaṁ racayet ? loṣṭapāṣāṇādiṣvadṛṣṭatvāt ; mṛdādiṣvapi kumbhakārādyadhiṣṭhiteṣu viśiṣṭākārā racanā dṛśyatetadvatpradhānasyāpi cetanāntarādhiṣṭhitatvaprasaṅgaḥ । na ca mṛdādyupādānasvarūpavyapāśrayeṇaiva dharmeṇa mūlakāraṇamavadhāraṇīyam , na bāhyakumbhakārādivyapāśrayeṇaiti kiñcinniyāmakamasti । na caivaṁ sati kiñcidvirudhyate, pratyuta śrutiranugṛhyate, cetanakāraṇasamarpaṇāt । ato racanānupapatteśca hetornācetanaṁ jagatkāraṇamanumātavyaṁ bhavati । anvayādyanupapatteśceti caśabdena hetorasiddhiṁ samuccinoti । na hi bāhyādhyātmikānāṁ bhedānāṁ sukhaduḥkhamohātmakatayānvaya upapadyate, sukhādīnāṁ cāntaratvapratīteḥ, śabdādīnāṁ cātadrūpatvapratīteḥ, tannimittatvapratīteśca, śabdādyaviśeṣe'pi ca bhāvanāviśeṣātsukhādiviśeṣopalabdheḥ । tathā parimitānāṁ bhedānāṁ mūlāṅkurādīnāṁ saṁsargapūrvakatvaṁ dṛṣṭvā bāhyādhyātmikānāṁ bhedānāṁ parimitatvātsaṁsargapūrvakatvamanumimānasya sattvarajastamasāmapi saṁsargapūrvakatvaprasaṅgaḥ, parimitatvāviśeṣāt । kāryakāraṇabhāvastu prekṣāpūrvakanirmitānāṁ śayanāsanādīnāṁ dṛṣṭa iti na kāryakāraṇabhāvādbāhyādhyātmikānāṁ bhedānāmacetanapūrvakatvaṁ śakyaṁ kalpayitum ॥ 1 ॥
pravṛtteśca ॥ 2 ॥
āstāṁ tāvadiyaṁ racanā ; tatsiddhyarthā pravṛttiḥsāmyāvasthānātpracyutiḥ, sattvarajastamasāmaṅgāṅgibhāvarūpāpattiḥ, viśiṣṭakāryābhimukhapravṛttitāsāpi nācetanasya pradhānasya svatantrasyopapadyate, mṛdādiṣvadarśanādrathādiṣu ca । na hi mṛdādayo rathādayo svayamacetanāḥ santaścetanaiḥ kulālādibhiraśvādibhirvānadhiṣṭhitā viśiṣṭakāryābhimukhapravṛttayo dṛśyante ; dṛṣṭāccādṛṣṭasiddhiḥ ; ataḥ pravṛttyanupapatterapi hetornācetanaṁ jagatkāraṇamanumātavyaṁ bhavati । nanu cetanasyāpi pravṛttiḥ kevalasya na dṛṣṭāsatyametattathāpi cetanasaṁyuktasya rathāderacetanasya pravṛttirdṛṣṭā ; na tvacetanasaṁyuktasya cetanasya pravṛttirdṛṣṭā । kiṁ punaratra yuktamyasminpravṛttirdṛṣṭā tasya , uta yatsamprayuktasya dṛṣṭā tasya seti ? nanu yasmindṛśyate pravṛttistasyaiva seti yuktam , ubhayoḥ pratyakṣatvāt ; na tu pravṛttyāśrayatvena kevalaścetano rathādivatpratyakṣaḥ ; pravṛttyāśrayadehādisaṁyuktasyaiva tu cetanasya sadbhāvasiddhiḥkevalācetanarathādivailakṣaṇyaṁ jīvaddehasya dṛṣṭamiti ; ata eva ca pratyakṣe dehe sati caitanyasya darśanādasati cādarśanāddehasyaiva caitanyamapīti lokāyatikāḥ pratipannāḥ ; tasmādacetanasyaiva pravṛttiriti । tadabhidhīyatena brūmaḥ yasminnacetane pravṛttirdṛśyate na tasya seti ; bhavatu tasyaiva ; tu cetanādbhavatīti brūmaḥ, tadbhāve bhāvāttadabhāve cābhāvātyathā kāṣṭhādivyapāśrayāpi dāhaprakāśādilakṣaṇā vikriyā, anupalabhyamānāpi ca kevale jvalane, jvalanādeva bhavati, tatsaṁyoge darśanāttadviyoge cādarśanāttadvat ; lokāyatikānāmapi cetana eva deho'cetanānāṁ rathādīnāṁ pravartako dṛṣṭa ityavipratiṣiddhaṁ cetanasya pravartakatvam । nanu tava dehādisaṁyuktasyāpyātmano vijñānasvarūpamātravyatirekeṇa pravṛttyanupapatteranupapannaṁ pravartakatvamiti cet , na ; ayaskāntavadrūpādivacca pravṛttirahitasyāpi pravartakatvopapatteḥ । yathāyaskānto maṇiḥ svayaṁ pravṛttirahito'pyayasaḥ pravartako bhavati, yathā ca rūpādayo viṣayāḥ svayaṁ pravṛttirahitā api cakṣurādīnāṁ pravartakā bhavanti, evaṁ pravṛttirahito'pīśvaraḥ sarvagataḥ sarvātmā sarvajñaḥ sarvaśaktiśca san sarvaṁ pravartayedityupapannam । ekatvātpravartyābhāve pravartakatvānupapattiriti cet , na ; avidyāpratyupasthāpitanāmarūpamāyāveśavaśenāsakṛtpratyuktatvāt । tasmātsambhavati pravṛttiḥ sarvajñakāraṇatve, na tvacetanakāraṇatve ॥ 2 ॥
payombuvaccettatrāpi ॥ 3 ॥
syādetatyathā kṣīramacetanaṁ svabhāvenaiva vatsavivṛddhyarthaṁ pravartate, yathā ca jalamacetanaṁ svabhāvenaiva lokopakārāya syandate, evaṁ pradhānamapyacetanaṁ svabhāvenaiva puruṣārthasiddhaye pravartiṣyata iti । naitatsādhūcyate, yatastatrāpi payombunoścetanādhiṣṭhitayoreva pravṛttirityanumimīmahe, ubhayavādiprasiddhe rathādāvacetane kevale pravṛttyadarśanāt ; śāstraṁ cayo'psu tiṣṭhanyo'po'ntaro yamayati’ (bṛ. u. 3 । 7 । 4) etasya akṣarasya praśāsane gārgi prācyo'nyā nadyaḥ syandante’ (bṛ. u. 3 । 8 । 9) ityevaṁjātīyakaṁ samastasya lokaparispanditasyeśvarādhiṣṭhitatāṁ śrāvayati ; tasmātsādhyapakṣanikṣiptatvātpayombuvadityanupanyāsaḥcetanāyāśca dhenvāḥ snehecchayā payasaḥ pravartakatvopapatteḥ, vatsacoṣaṇena ca payasa ākṛṣyamāṇatvāt ; na cāmbuno'pyatyantamanapekṣā, nimnabhūmyādyapekṣatvātsyandanasya ; cetanāpekṣatvaṁ tu sarvatropadarśitam । upasaṁhāradarśanānneti cenna kṣīravaddhi’ (bra. sū. 2 । 1 । 24) ityatra tu bāhyanimittanirapekṣamapi svāśrayaṁ kāryaṁ bhavatītyetallokadṛṣṭyā nidarśitam ; śāstradṛṣṭyā punaḥ sarvatraiveśvarāpekṣatvamāpadyamānaṁ na parāṇudyate ॥ 3 ॥
vyatirekānavasthiteścānapekṣatvāt ॥ 4 ॥
sāṁkhyānāṁ trayo guṇāḥ sāmyenāvatiṣṭhamānāḥ pradhānam ; na tu tadvyatirekeṇa pradhānasya pravartakaṁ nivartakaṁ kiñcidbāhyamapekṣyamavasthitamasti ; puruṣastūdāsīno na pravartako na nivartakaḥityato'napekṣaṁ pradhānam ; anapekṣatvācca kadācitpradhānaṁ mahadādyākāreṇa pariṇamate, kadācinna pariṇamate, ityetadayuktam । īśvarasya tu sarvajñatvātsarvaśaktitvānmahāmāyatvācca pravṛttyapravṛttī na virudhyete ॥ 4 ॥
anyatrābhāvācca na tṛṇādivat ॥ 5 ॥
syādetatyathā tṛṇapallavodakādi nimittāntaranirapekṣaṁ svabhāvādeva kṣīrādyākāreṇa pariṇamate, evaṁ pradhānamapi mahadādyākāreṇa pariṇaṁsyata iti । kathaṁ ca nimittāntaranirapekṣaṁ tṛṇādīti gamyate ? nimittāntarānupalambhāt । yadi hi kiñcinnimittāntaramupalabhemahi, tato yathākāmaṁ tena tena nimittena tṛṇādyupādāya kṣīraṁ sampādayemahi ; na tu sampādayāmahe ; tasmātsvābhāvikastṛṇādeḥ pariṇāmaḥ ; tathā pradhānasyāpi syāditi । atrocyatebhavettṛṇādivatsvābhāvikaḥ pradhānasyāpi pariṇāmaḥ, yadi tṛṇāderapi svābhāvikaḥ pariṇāmo'bhyupagamyeta ; na tvabhyupagamyate, nimittāntaropalabdheḥ । kathaṁ nimittāntaropalabdhiḥ ? anyatrābhāvāt । dhenvaiva hyupabhuktaṁ tṛṇādi kṣīrībhavati, na prahīṇam anaḍuhādyupabhuktaṁ ; yadi hi nirnimittametatsyāt , dhenuśarīrasambandhādanyatrāpi tṛṇādi kṣīrībhavet ; na ca yathākāmaṁ mānuṣairna śakyaṁ sampādayitumityetāvatā nirnimittaṁ bhavati ; bhavati hi kiñcitkāryaṁ mānuṣasampādyam , kiñciddaivasampādyam ; manuṣyā api śaknuvantyevocitenopāyena tṛṇādyupādāya kṣīraṁ sampādayitum ; prabhūtaṁ hi kṣīraṁ kāmayamānāḥ prabhūtaṁ ghāsaṁ dhenuṁ cārayanti ; tataśca prabhūtaṁ kṣīraṁ labhante ; tasmānna tṛṇādivatsvābhāvikaḥ pradhānasya pariṇāmaḥ ॥ 5 ॥
abhyupagame'pyarthābhāvāt ॥ 6 ॥
svābhāvikī pradhānasya pravṛttirna bhavatīti sthāpitam ; athāpi nāma bhavataḥ śraddhāmanurudhyamānāḥ svābhāvikīmeva pradhānasya pravṛttimabhyupagacchema, tathāpi doṣo'nuṣajyetaiva । kutaḥ ? arthābhāvāt । yadi tāvatsvābhāvikī pradhānasya pravṛttirna kiñcidanyadihāpekṣata ityucyate, tato yathaiva sahakāri kiñcinnāpekṣate evaṁ prayojanamapi kiñcinnāpekṣiṣyateityataḥ pradhānaṁ puruṣasyārthaṁ sādhayituṁ pravartata itīyaṁ pratijñā hīyeta । sa yadi brūyātsahakāryeva kevalaṁ nāpekṣate, na prayojanamapīti ; tathāpi pradhānapravṛtteḥ prayojanaṁ vivektavyambhogo syāt , apavargo , ubhayaṁ veti । bhogaścetkīdṛśo'nādheyātiśayasya puruṣasya bhogo bhavet ? anirmokṣaprasaṅgaśca । apavargaścetprāgapi pravṛtterapavargasya siddhatvātpravṛttiranarthikā syāt , śabdādyanupalabdhiprasaṅgaśca । ubhayārthatābhyupagame'pi bhoktavyānāṁ pradhānamātrāṇāmānantyādanirmokṣaprasaṅga eva ; na cautsukyanivṛttyarthā pravṛttiḥ ; na hi pradhānasyācetanasyautsukyaṁ sambhavati ; na ca puruṣasya nirmalasya ; dṛkśaktisargaśaktivaiyarthyabhayāccetpravṛttiḥ, tarhi dṛkśaktyanucchedavatsargaśaktyanucchedātsaṁsārānucchedādanirmokṣaprasaṅga eva । tasmātpradhānasya puruṣārthā pravṛttirityetadayuktam ॥ 6 ॥
puruṣāśmavaditi cettathāpi ॥ 7 ॥
syādetatyathā kaścitpuruṣo dṛkśaktisampannaḥ pravṛttiśaktivihīnaḥ paṅguḥ aparaṁ puruṣaṁ pravṛttiśaktisampannaṁ dṛkśaktivihīnamandhamadhiṣṭhāya pravartayati, yathā ayaskānto'śmā svayamapravartamāno'pyayaḥ pravartayati, evaṁ puruṣaḥ pradhānaṁ pravartayiṣyatiiti dṛṣṭāntapratyayena punaḥ pratyavasthānam । atrocyatetathāpi naiva doṣānnirmokṣo'sti ; abhyupetahānaṁ tāvaddoṣa āpatati, pradhānasya svatantrasya pravṛttyabhyupagamāt , puruṣasya ca pravartakatvānabhyupagamāt । kathaṁ codāsīnaḥ puruṣaḥ pradhānaṁ pravartayet ? paṅgurapi hyandhaṁ puruṣaṁ vāgādibhiḥ pravartayati ; naivaṁ puruṣasya kaścidapi pravartanavyāpāro'sti, niṣkriyatvānnirguṇatvācca ; nāpyayaskāntavatsannidhimātreṇa pravartayet , sannidhinityatvena pravṛttinityatvaprasaṅgāt ; ayaskāntasya tvanityasannidherasti svavyāpāraḥ sannidhiḥ, parimārjanādyapekṣā cāsyāstiityanupanyāsaḥ puruṣāśmavaditi । tathā pradhānasyācaitanyātpuruṣasya caudāsīnyāttṛtīyasya ca tayoḥ sambandhayiturabhāvātsambandhānupapattiḥ ; yogyatānimitte ca sambandhe yogyatānucchedādanirmokṣaprasaṅgaḥ ; pūrvavaccehāpyarthābhāvo vikalpayitavyaḥ ; paramātmanastu svarūpavyapāśrayamaudāsīnyam , māyāvyapāśrayaṁ ca pravartakatvamityastyatiśayaḥ ॥ 7 ॥
aṅgitvānupapatteśca ॥ 8 ॥
itaśca na pradhānasya pravṛttiravakalpateyaddhi sattvarajastamasāmanyonyaguṇapradhānabhāvamutsṛjya sāmyena svarūpamātreṇāvasthānam , pradhānāvasthā ; tasyāmavasthāyāmanapekṣasvarūpāṇāṁ svarūpapraṇāśabhayātparasparaṁ pratyaṅgāṅgibhāvānupapatteḥ, bāhyasya ca kasyacitkṣobhayiturabhāvāt , guṇavaiṣamyanimitto mahadādyutpādo na syāt ॥ 8 ॥
anyathānumitau ca jñaśaktiviyogāt ॥ 9 ॥
athāpi syātanyathā vayamanumimīmaheyathā nāyamanantaro doṣaḥ prasajyeta ; na hyanapekṣasvabhāvāḥ kūṭasthāścāsmābhirguṇā abhyupagamyante, pramāṇābhāvāt ; kāryavaśena tu guṇānāṁ svabhāvo'bhyupagamyate ; yathā yathā kāryotpāda upapadyate, tathā tathaiteṣāṁ svabhāvo'bhyupagamyate ; calaṁ guṇavṛttamiti cāstyabhyupagamaḥ ; tasmātsāmyāvasthāyāmapi vaiṣamyopagamayogyā eva guṇā avatiṣṭhanta iti । evamapi pradhānasya jñaśaktiviyogādracanānupapattyādayaḥ pūrvoktā doṣāstadavasthā eva ; jñaśaktimapi tvanumimānaḥ prativāditvānnivarteta, cetanamekamanekaprapañcasya jagata upādānamiti brahmavādaprasaṅgāt ; vaiṣamyopagamayogyā api guṇāḥ sāmyāvasthāyāṁ nimittābhāvānnaiva vaiṣamyaṁ bhajeran , bhajamānā nimittābhāvāviśeṣātsarvadaiva vaiṣamyaṁ bhajeraniti prasajyata evāyamanantaro'pi doṣaḥ ॥ 9 ॥
vipratiṣedhāccāsamañjasam ॥ 10 ॥
parasparaviruddhaścāyaṁ sāṁkhyānāmabhyupagamaḥkvacitsaptendriyāṇyanukrāmanti, kvacidekādaśa ; tathā kvacinmahatastanmātrasargamupadiśanti, kvacidahaṁkārāt ; tathā kvacittrīṇyantaḥkaraṇāni varṇayanti, kvacidekamiti ; prasiddha eva tu śrutyeśvarakāraṇavādinyā virodhastadanuvartinyā ca smṛtyā ; tasmādapyasamañjasaṁ sāṁkhyānāṁ darśanamiti
atrāhananvaupaniṣadānāmapyasamañjasameva darśanam , tapyatāpakayorjātyantarabhāvānabhyupagamāt ; ekaṁ hi brahma sarvātmakaṁ sarvasya prapañcasya kāraṇamabhyupagacchatāmekasyaivātmano viśeṣau tapyatāpakau, na jātyantarabhūtauityabhyupagantavyaṁ syāt ; yadi caitau tapyatāpakāvekasyātmano viśeṣau syātām , sa tābhyāṁ tapyatāpakābhyāṁ na nirmucyetaiti tāpopaśāntaye samyagdarśanamupadiśacchāstramanarthakaṁ syāt ; na hyauṣṇyaprakāśadharmakasya pradīpasya tadavasthasyaiva tābhyāṁ nirmokṣa upapadyate ; yo'pi jalataraṅgavīcīphenādyupanyāsaḥ, tatrāpi jalātmana ekasya vīcyādayo viśeṣā āvirbhāvatirobhāvarūpeṇa nityā evaiti samāno jalātmano vīcyādibhiranirmokṣaḥ । prasiddhaścāyaṁ tapyatāpakayorjātyantarabhāvo loke ; tathā hiarthī cārthaścānyonyabhinnau lakṣyete ; yadyarthinaḥ svato'nyo'rtho na syāt , yasyārthino yadviṣayamarthitvaṁ sa tasyārtho nityasiddha eveti, na tasya tadviṣayamarthitvaṁ syātyathā prakāśātmanaḥ pradīpasya prakāśākhyo'rtho nityasiddha eveti, na tasya tadviṣayamarthitvaṁ bhavatiaprāpte hyarthe'rthino'rthitvaṁ syāditi ; tathārthasyāpyarthatvaṁ na syāt ; yadi syāt svārthatvameva syāt ; na caitadasti ; sambandhiśabdau hyetāvarthī cārthaśceti ; dvayośca sambandhinoḥ sambandhaḥ syāt , naikasyaiva ; tasmādbhinnāvetāvarthārthinau । tathānarthānarthināvapi ; arthino'nukūlaḥ arthaḥ, pratikūlaḥ anarthaḥ ; tābhyāmekaḥ paryāyeṇobhābhyāṁ sambadhyate । tatrārthasyālpīyastvāt , bhūyastvāccānarthasya ubhāvapyarthānarthau anartha evetitāpakaḥ sa ucyate ; tapyastu puruṣaḥya ekaḥ paryāyeṇobhābhyāṁ sambadhyateiti tayostapyatāpakayorekātmatāyāṁ mokṣānupapattiḥ ; jātyantarabhāve tu tatsaṁyogahetuparihārātsyādapi kadācinmokṣopapattiriti
atrocyatena, ekatvādeva tapyatāpakabhāvānupapatteḥbhavedeṣa doṣaḥ, yadyekātmatāyāṁ tapyatāpakāvanyonyasya viṣayaviṣayibhāvaṁ pratipadyeyātām ; na tvetadasti, ekatvādeva ; na hyagnirekaḥ sansvamātmānaṁ dahati, prakāśayati , satyapyauṣṇyaprakāśādidharmabhede pariṇāmitve ca ; kimu kūṭasthe brahmaṇyekasmiṁstapyatāpakabhāvaḥ sambhavet । kva punarayaṁ tapyatāpakabhāvaḥ syāditi ; ucyatekiṁ na paśyasikarmabhūto jīvaddehastapyaḥ, tāpakaḥ saviteti ? nanu taptirnāma duḥkham ; cetayituḥ ; nācetanasya dehasya ; yadi hi dehasyaiva taptiḥ syāt , dehanāśe svayameva naśyatīti tannāśāya sādhanaṁ naiṣitavyaṁ syāditi ; ucyatedehābhāve'pi kevalasya cetanasya taptirna dṛṣṭā ; na ca tvayāpi taptirnāma vikriyā cetayituḥ kevalasyeṣyate ; nāpi dehacetanayoḥ saṁhatatvam , aśuddhyādidoṣaprasaṅgāt ; na ca taptereva taptimabhyupagacchasi । kathaṁ tavāpi tapyatāpakabhāvaḥ ? sattvaṁ tapyam , tāpakaṁ rajaḥiti cet , na ; tābhyāṁ cetanasya saṁhatatvānupapatteḥ ; sattvānurodhitvāccetano'pi tapyata iveti cetparamārthatastarhi naiva tapyata ityāpatati ivaśabdaprayogāt ; na cettapyate nevaśabdo doṣāya ; na hiḍuṇḍubhaḥ sarpa ivaityetāvatā saviṣo bhavati, sarpo ḍuṇḍubha ivaityetāvatā nirviṣo bhavati ; ataścāvidyākṛto'yaṁ tapyatāpakabhāvaḥ, na pāramārthikaḥityabhyupagantavyamitinaivaṁ sati mamāpi kiñcidduṣyati । atha pāramārthikameva cetanasya tapyatvamabhyupagacchasi, tavaiva sutarāmanirmokṣaḥ prasajyeta, nityatvābhyupagamācca tāpakasya । tapyatāpakaśaktyornityatve'pi sanimittasaṁyogāpekṣatvāttapteḥ, saṁyoganimittādarśananivṛttau ātyantikaḥ saṁyogoparamaḥ, tataścātyantiko mokṣa upapannaḥiti cet , na ; adarśanasya tamaso nityatvābhyupagamāt ; guṇānāṁ codbhavābhibhavayoraniyatatvādaniyataḥ saṁyoganimittoparama iti viyogasyāpyaniyatatvātsāṁkhyasyaivānirmokṣo'parihāryaḥ syāt । aupaniṣadasya tu ātmaikatvābhyupagamāt , ekasya ca viṣayaviṣayibhāvānupapatteḥ, vikārabhedasya ca vācārambhaṇamātratvaśravaṇāt , anirmokṣaśaṅkā svapne'pi nopajāyate ; vyavahāre tuyatra yathā dṛṣṭastapyatāpakabhāvastatra tathaiva saḥiti na codayitavyaḥ parihartavyo bhavati ॥10 ॥
pradhānakāraṇavādo nirākṛtaḥ, paramāṇukāraṇavāda idānīṁ nirākartavyaḥ ; tatrādau tāvatyo'ṇuvādinā brahmavādini doṣa utprekṣyate, sa pratisamādhīyate । tatrāyaṁ vaiśeṣikāṇāmabhyupagamaḥ kāraṇadravyasamavāyino guṇāḥ kāryadravye samānajātīyaṁ guṇāntaramārabhante, śuklebhyastantubhyaḥ śuklasya paṭasya prasavadarśanāt , tadviparyayādarśanācca ; tasmāccetanasya brahmaṇo jagatkāraṇatve'bhyupagamyamāne, kārye'pi jagati caitanyaṁ samaveyāt ; tadadarśanāttu na cetanaṁ brahma jagatkāraṇaṁ bhavitumarhatīti । imamabhyupagamaṁ tadīyayaiva prakriyayā vyabhicārayati
mahaddīrghavadvā hrasvaparimaṇḍalābhyām ॥ 11 ॥
eṣā teṣāṁ prakriyāparamāṇavaḥ kila kañcitkālamanārabdhakāryā yathāyogaṁ rūpādimantaḥ pārimāṇḍalyaparimāṇāśca tiṣṭhanti ; te ca paścādadṛṣṭādipuraḥsarāḥ saṁyogasacivāśca santo dvyaṇukādikrameṇa kṛtsnaṁ kāryajātamārabhante, kāraṇaguṇāśca kārye guṇāntaram ; yadā dvau paramāṇū dvyaṇukamārabhete, tadā paramāṇugatā rūpādiguṇaviśeṣāḥ śuklādayo dvyaṇuke śuklādīnaparānārabhante ; paramāṇuguṇaviśeṣastu pārimāṇḍalyaṁ na dvyaṇuke pārimāṇḍalyamaparamārabhate, dvyaṇukasya parimāṇāntarayogābhyupagamāt ; aṇutvahrasvatve hi dvyaṇukavartinī parimāṇe varṇayanti । yadāpi dve dvyaṇuke caturaṇukamārabhete, tadāpi samānaṁ dvyaṇukasamavāyināṁ śuklādīnāmārambhakatvam ; aṇutvahrasvatve tu dvyaṇukasamavāyinī api naivārabhete, caturaṇukasya mahattvadīrghatvaparimāṇayogābhyupagamāt । yadāpi bahavaḥ paramāṇavaḥ, bahūni dvyaṇukāni, dvyaṇukasahito paramāṇuḥ kāryamārabhate, tadāpi samānaiṣā yojanā । tadevaṁ yathā paramāṇoḥ parimaṇḍalātsato'ṇu hrasvaṁ ca dvyaṇukaṁ jāyate, mahaddīrghaṁ ca tryaṇukādi, na parimaṇḍalam ; yathā dvyaṇukādaṇorhrasvācca sato mahaddīrghaṁ ca tryaṇukaṁ jāyate, nāṇu, no hrasvam ; evaṁ cetanādbrahmaṇo'cetanaṁ jagajjaniṣyateityabhyupagame kiṁ tava cchinnam
atha manyasevirodhinā parimāṇāntareṇākrāntaṁ kāryadravyaṁ dvyaṇukādiityato nārambhakāṇi kāraṇagatāni pārimāṇḍalyādīniityabhyupagacchāmi ; na tu cetanāvirodhinā guṇāntareṇa jagata ākrāntatvamasti, yena kāraṇagatā cetanā kārye cetanāntaraṁ nārabheta ; na hyacetanā nāma cetanāvirodhī kaścidguṇo'sti, cetanāpratiṣedhamātratvāt ; tasmātpārimāṇḍalyādivaiṣamyātprāpnoti cetanāyā ārambhakatvamiti । maivaṁ maṁsthāḥyathā kāraṇe vidyamānānāmapi pārimāṇḍalyādīnāmanārambhakatvam , evaṁ caitanyasyāpiityasyāṁśasya samānatvāt ; na ca parimāṇāntarākrāntatvaṁ pārimāṇḍalyādīnāmanārambhakatve kāraṇam , prākparimāṇāntarārambhātpārimāṇḍalyādīnāmārambhakatvopapatteḥ, ārabdhamapi kāryadravyaṁ prāgguṇārambhātkṣaṇamātramaguṇaṁ tiṣṭhatītyabhyupagamāt ; na ca parimāṇāntarārambhe vyagrāṇi pārimāṇḍalyādīnītyataḥ svasamānajātīyaṁ parimāṇāntaraṁ nārabhante, parimāṇāntarasyānyahetukatvābhyupagamāt ; kāraṇabahutvātkāraṇamahattvātpracayaviśeṣācca mahat’ (vai. sū. 7 । 1 । 9) tadviparītamaṇu’ (vai. sū. 7 । 1 । 10) etena dīrghatvahrasvatve vyākhyāte’ (vai. sū. 7 । 1 । 17) iti hi kāṇabhujāni sūtrāṇi ; na casannidhānaviśeṣātkutaścitkāraṇabahutvādīnyevārabhante, na pārimāṇḍalyādīnītiucyeta, dravyāntare guṇāntare ārabhyamāṇe sarveṣāmeva kāraṇaguṇānāṁ svāśrayasamavāyāviśeṣāt ; tasmātsvabhāvādeva pārimāṇḍalyādīnāmanārambhakatvam , tathā cetanāyā apīti draṣṭavyam
saṁyogācca dravyādīnāṁ vilakṣaṇānāmutpattidarśanātsamānajātīyotpattivyabhicāraḥ । dravye prakṛte guṇodāharaṇamayuktamiti cet , na ; dṛṣṭāntena vilakṣaṇārambhamātrasya vivakṣitatvāt ; na ca dravyasya dravyamevodāhartavyam , guṇasya guṇa eveti kaścinniyame heturasti ; sūtrakāro'pi bhavatāṁ dravyasya guṇamudājahārapratyakṣāpratyakṣāṇāmapratyakṣatvātsaṁyogasya pañcātmakaṁ na vidyate’ (vai. sū. 4 । 2 । 2) itiyathā pratyakṣāpratyakṣayorbhūmyākāśayoḥ samavayansaṁyogo'pratyakṣaḥ, evaṁ pratyakṣāpratyakṣeṣu pañcasu bhūteṣu samavayaccharīramapratyakṣaṁ syāt ; pratyakṣaṁ hi śarīram , tasmānna pāñcabhautikamitietaduktaṁ bhavatiguṇaśca saṁyogo dravyaṁ śarīram । dṛśyate tu’ (bra. sū. 2 । 1 । 6) iti cātrāpi vilakṣaṇotpattiḥ prapañcitā । nanvevaṁ sati tenaivaitadgatam ; neti brūmaḥtatsāṁkhyaṁ pratyuktametattu vaiśeṣikaṁ prati । nanvatideśo'pi samānanyāyatayā kṛtaḥetena śiṣṭāparigrahā api vyākhyātāḥ’ (bra. sū. 2 । 1 । 12) iti ; satyametat ; tasyaiva tvayaṁ vaiśeṣikaparīkṣārambhe tatprakriyānugatena nidarśanena prapañcaḥ kṛtaḥ ॥ 11 ॥
ubhayathāpi na karmātastadabhāvaḥ ॥ 12 ॥
idānīṁ paramāṇukāraṇavādaṁ nirākaroti । sa ca vāda itthaṁ samuttiṣṭhatepaṭādīni hi loke sāvayavāni dravyāṇi svānugataireva saṁyogasacivaistantvādibhirdravyairārabhyamāṇāni dṛṣṭāni ; tatsāmānyena yāvatkiñcitsāvayavam , tatsarvaṁ svānugataireva saṁyogasacivaistaistairdravyairārabdhamiti gamyate ; sa cāyamavayavāvayavivibhāgo yato nivartate, so'pakarṣaparyantagataḥ paramāṇuḥ ; sarvaṁ cedaṁ girisamudrādikaṁ jagatsāvayavam ; sāvayatvāccādyantavat ; na kāraṇena kāryeṇa bhavitavyamityataḥ paramāṇavo jagataḥ kāraṇamiti kaṇabhugabhiprāyaḥ । tānīmāni catvāri bhūtāni bhūmyudakatejaḥpavanākhyāni sāvayavānyupalabhya caturvidhāḥ paramāṇavaḥ parikalpyante ; teṣāṁ pakarṣaparyantagatatvena parato vibhāgāsambhavādvinaśyatāṁ pṛthivyādīnāṁ paramāṇuparyanto vibhāgo bhavati ; sa pralayakālaḥ । tataḥ sargakāle ca vāyavīyeṣvaṇuṣvadṛṣṭāpekṣaṁ karmotpadyate ; tatkarma svāśrayamaṇumaṇvantareṇa saṁyunakti ; tato dvyaṇukādikrameṇa vāyurutpadyate ; evamagniḥ ; evamāpaḥ ; evaṁ pṛthivī ; evameva śarīraṁ sendriyamityevaṁ sarvamidaṁ jagat aṇubhyaḥ sambhavati ; aṇugatebhyaśca rūpādibhyo dvyaṇukādigatāni rūpādīni sambhavanti, tantupaṭanyāyenaiti kāṇādā manyante
tatredamabhidhīyatevibhāgāvasthānāṁ tāvadaṇūnāṁ saṁyogaḥ karmāpekṣo'bhyupagantavyaḥ, karmavatāṁ tantvādīnāṁ saṁyogadarśanāt ; karmaṇaśca kāryatvānnimittaṁ kimapyabhyupagantavyam ; anabhyupagame nimittābhāvānnāṇuṣvādyaṁ karma syāt ; abhyupagame'piyadi prayatno'bhighātādirvā yathādṛṣṭaṁ kimapi karmaṇo nimittamabhyupagamyeta, tasyāsambhavānnaivāṇuṣvādyaṁ karma syāt ; na hi tasyāmavasthāyāmātmaguṇaḥ prayatnaḥ sambhavati, śarīrābhāvāt ; śarīrapratiṣṭhe hi manasyātmanaḥ saṁyoge sati ātmaguṇaḥ prayatno jāyate । etenābhighātādyapi dṛṣṭaṁ nimittaṁ pratyākhyātavyam । sargottarakālaṁ hi tatsarvaṁ nādyasya karmaṇo nimittaṁ sambhavati । athādṛṣṭamādyasya karmaṇo nimittamityucyetatatpunarātmasamavāyi syāt aṇusamavāyi  । ubhayathāpi nādṛṣṭanimittamaṇuṣu karmāvakalpeta, adṛṣṭasyācetanatvāt ; na hyacetanaṁ cetanenānadhiṣṭhitaṁ svatantraṁ pravartate pravartayati veti sāṁkhyaprakriyāyāmabhihitam ; ātmanaścānutpannacaitanyasya tasyāmavasthāyāmacetanatvāt ; ātmasamavāyitvābhyupagamācca nādṛṣṭamaṇuṣu karmaṇo nimittaṁ syāt , asambandhāt ; adṛṣṭavatā puruṣeṇāstyaṇūnāṁ sambandha iti cetsambandhasātatyātpravṛttisātatyaprasaṅgaḥ, niyāmakāntarābhāvāt । tadevaṁ niyatasya kasyacitkarmanimittasyābhāvānnāṇuṣvādyaṁ karma syāt ; karmābhāvāttannibandhanaḥ saṁyogo na syāt ; saṁyogābhāvācca tannibandhanaṁ dvyaṇukādi kāryajātaṁ na syāt । saṁyogaścāṇoraṇvantareṇa sarvātmanā syāt ekadeśena ? sarvātmanā cet , upacayānupapatteraṇumātratvaprasaṅgaḥ, dṛṣṭaviparyayaprasaṅgaśca, pradeśavato dravyasya pradeśavatā dravyāntareṇa saṁyogasya dṛṣṭatvāt ; ekadeśena cet , sāvayavatvaprasaṅgaḥ ; paramāṇūnāṁ kalpitāḥ pradeśāḥ syuriti cet , kalpitānāmavastutvādavastveva saṁyoga iti vastunaḥ kāryasyāsamavāyikāraṇaṁ na syāt ; asati cāsamavāyikāraṇe dvyaṇukādikāryadravyaṁ notpadyeta । yathā disarge nimittābhāvātsaṁyogotpattyarthaṁ karma nāṇūnāṁ sambhavati, evaṁ mahāpralaye'pi vibhāgotpattyarthaṁ karma naivāṇūnāṁ sambhavet ; na hi tatrāpi kiñcinniyataṁ tannimittaṁ dṛṣṭamasti ; adṛṣṭamapi bhogaprasiddhyartham , na pralayaprasiddhyarthamityato nimittābhāvānna syādaṇūnāṁ saṁyogotpattyarthaṁ vibhāgotpattyarthaṁ karma । ataśca saṁyogavibhāgābhāvāttadāyattayoḥ sargapralayayorabhāvaḥ prasajyeta । tasmādanupapanno'yaṁ paramāṇukāraṇavādaḥ ॥ 12 ॥
samavāyābhyupagamācca sāmyādanavasthiteḥ ॥ 13 ॥
samavāyābhyupagamāccatadabhāva itiprakṛtenāṇuvādanirākaraṇena sambadhyate । dvābhyāṁ cāṇubhyāṁ dvyaṇukamutpadyamānamatyantabhinnamaṇubhyāmaṇvoḥ samavaitītyabhyupagamyate bhavatā ; na caivamabhyupagacchatā śakyate'ṇukāraṇatā samarthayitum । kutaḥ ? sāmyādanavasthiteḥyathaiva hyaṇubhyāmatyantabhinnaṁ sat dvyaṇukaṁ samavāyalakṣaṇena sambandhena tābhyāṁ sambadhyate, evaṁ samavāyo'pi samavāyibhyo'tyantabhinnaḥ san samavāyalakṣaṇenānyenaiva sambandhena samavāyibhiḥ sambadhyeta, atyantabhedasāmyāt ; tataśca tasya tasyānyo'nyaḥ sambandhaḥ kalpayitavya ityanavasthaiva prasajyeta । nanu ihapratyayagrāhyaḥ samavāyo nityasambaddha eva samavāyibhirgṛhyate, nāsambaddhaḥ, sambandhāntarāpekṣo ; tataśca na tasyānyaḥ sambandhaḥ kalpayitavyaḥ yenānavasthā prasajyeteti । netyucyate ; saṁyogo'pyevaṁ sati saṁyogibhirnityasambaddha eveti samavāyavannānyaṁ sambandhamapekṣeta । athārthāntaratvātsaṁyogaḥ sambandhāntaramapekṣeta, samavāyo'pi tarhyarthāntaratvātsambandhāntaramapekṣeta । na caguṇatvātsaṁyogaḥ sambandhāntaramapekṣate, na samavāyaḥ aguṇatvāditi yujyate vaktum ; apekṣākāraṇasya tulyatvāt , guṇaparibhāṣāyāścātantratvāt । tasmādarthāntaraṁ samavāyamabhyupagacchataḥ prasajyetaivānavasthā ; prasajyamānāyāṁ cānavasthāyāmekāsiddhau sarvāsiddherdvābhyāmaṇubhyāṁ dvyaṇukaṁ naivotpadyeta ; tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ ॥ 13 ॥
nityameva ca bhāvāt ॥ 14 ॥
api ṇavaḥ pravṛttisvabhāvā , nivṛttisvabhāvā , ubhayasvabhāvā , anubhayasvabhāvā abhyupagamyantegatyantarābhāvāt ; caturdhāpi nopapadyatepravṛttisvabhāvatve nityameva pravṛtterbhāvātpralayābhāvaprasaṅgaḥ ; nivṛttisvabhāvatve'pi nityameva nivṛtterbhāvātsargābhāvaprasaṅgaḥ ; ubhayasvabhāvatvaṁ ca virodhādasamañjasam ; anubhayasvabhāvatve tu nimittavaśātpravṛttinivṛttyorabhyupagamyamānayoradṛṣṭādernimittasya nityasannidhānānnityapravṛttiprasaṅgaḥ, atantratve'pyadṛṣṭādernityāpravṛttiprasaṅgaḥ । tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ ॥ 14 ॥
rūpādimattvācca viparyayo darśanāt ॥ 15 ॥
sāvayavānāṁ dravyāṇāmavayavaśo vibhajyamānānāṁ yataḥ paro vibhāgo na sambhavati te caturvidhā rūpādimantaḥ paramāṇavaścaturvidhasya rūpādimato bhūtabhautikasyārambhakā nityāśceti yadvaiśeṣikā abhyupagacchanti, sa teṣāmabhyupagamo nirālambana eva ; yato rūpādimattvātparamāṇūnāmaṇutvanityatvaviparyayaḥ prasajyeta ; paramakāraṇāpekṣayā sthūlatvamanityatvaṁ ca teṣāmabhipretaviparītamāpadyetetyarthaḥ । kutaḥ ? evaṁ loke dṛṣṭatvātyaddhi loke rūpādimadvastu tat svakāraṇāpekṣayā sthūlamanityaṁ ca dṛṣṭam ; tadyathāpaṭastantūnapekṣya sthūlo'nityaśca bhavati ; tantavaścāṁśūnapekṣya sthūlā anityāśca bhavantitathā cāmī paramāṇavo rūpādimantastairabhyupagamyante ; tasmātte'pi kāraṇavantastadapekṣayā sthūlā anityāśca prāpnuvanti । yacca nityatve kāraṇaṁ tairuktamsadakāraṇavannityam’ (vai. sū. 4 । 1 । 1) iti, tadapyevaṁ sati aṇuṣu na sambhavati, uktena prakāreṇāṇūnāmapi kāraṇavattvopapatteḥ । yadapi nityatve dvitīyaṁ kāraṇamuktamanityamiti ca viśeṣataḥ pratiṣedhābhāvaḥ’ (vai. sū. 4 । 1 । 4) iti, tadapi nāvaśyaṁ paramāṇūnāṁ nityatvaṁ sādhayati ; asati hi yasminkasmiṁścinnitye vastuni nityaśabdena nañaḥ samāso nopapadyate ; na punaḥ paramāṇunityatvamevāpekṣyate ; taccāstyeva nityaṁ paramakāraṇaṁ brahma ; na ca śabdārthavyavahāramātreṇa kasyacidarthasya prasiddhirbhavati, pramāṇāntarasiddhayoḥ śabdārthayorvyavahārāvatārāt । yadapi nityatve tṛtīyaṁ kāraṇamuktam — ‘ avidyā caititadyadyevaṁ vivrīyetasatāṁ paridṛśyamānakāryāṇāṁ kāraṇānāṁ pratyakṣeṇāgrahaṇamavidyeti, tato dvyaṇukanityatāpyāpadyeta ; athādravyatve satīti viśeṣyeta, tathāpyakāraṇavattvameva nityatānimittamāpadyeta, tasya ca prāgevoktatvāt avidyā ca’ (vai. sū. 4 । 1 । 5) iti punaruktaṁ syāt ; athāpi kāraṇavibhāgātkāraṇavināśāccānyasya tṛtīyasya vināśahetorasambhavo'vidyā, paramāṇūnāṁ nityatvaṁ khyāpayatiiti vyākhyāyetavaśyaṁ vinaśyadvastu dvābhyāmeva hetubhyāṁ vinaṣṭumarhatīti niyamo'sti ; saṁyogasacive hyanekasmiṁśca dravye dravyāntarasyārambhake'bhyupagamyamāna etadevaṁ syāt । yadā tvapāstaviśeṣaṁ sāmānyātmakaṁ kāraṇaṁ viśeṣavadavasthāntaramāpadyamānamārambhakamabhyupagamyate, tadā ghṛtakāṭhinyavilayanavanmūrtyavasthāvilayanenāpi vināśa upapadyate । tasmādrūpādimattvātsyādabhipretaviparyayaḥ paramāṇūnām । tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ ॥ 15 ॥
ubhayathā ca doṣāt ॥ 16 ॥
gandharasarūpasparśaguṇā sthūlā pṛthivī, rūparasasparśaguṇāḥ sūkṣmā āpaḥ, rūpasparśaguṇaṁ sūkṣmataraṁ tejaḥ, sparśaguṇaḥ sūkṣmatamo vāyuḥityevametāni catvāri bhūtānyupacitāpacitaguṇāni sthūlasūkṣmasūkṣmatarasūkṣmatamatāratamyopetāni ca loke lakṣyante । tadvatparamāṇavo'pyupacitāpacitaguṇāḥ kalpyeran na ? ubhayathāpi ca doṣānuṣaṅgo'parihārya eva syāt । kalpyamāne tāvadupacitāpacitaguṇatve, upacitaguṇānāṁ mūrtyupacayādaparamāṇutvaprasaṅgaḥ ; na cāntareṇāpi mūrtyupacayaṁ guṇopacayo bhavatītyucyeta, kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt । akalpyamāne pacitāpacitaguṇatveparamāṇutvasāmyaprasiddhaye yadi tāvatsarva ekaikaguṇā eva kalpyeran , tatastejasi sparśasyopalabdhirna syāt , apsu rūpasparśayoḥ, pṛthivyāṁ ca rasarūpasparśānām , kāraṇaguṇapūrvakatvātkāryaguṇānām ; atha sarve caturguṇā eva kalpyeran , tato'psvapi gandhasyopalabdhiḥ syāt , tejasi gandharasayoḥ, vāyau ca gandharūparasānām । na caivaṁ dṛśyate । tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ ॥ 16 ॥
aparigrahāccātyantamanapekṣā ॥ 17 ॥
pradhānakāraṇavādo vedavidbhirapi kaiścinmanvādibhiḥ satkāryatvādyaṁśopajīvanābhiprāyeṇopanibaddhaḥ ; ayaṁ tu paramāṇukāraṇavādo na kaiścidapi śiṣṭaiḥ kenacidapyaṁśena parigṛhīta ityatyantamevānādaraṇīyo vedavādibhiḥ । api ca vaiśeṣikāstantrārthabhūtān ṣaṭpadārthān dravyaguṇakarmasāmānyaviśeṣasamavāyākhyān atyantabhinnān bhinnalakṣaṇān abhyupagacchantiyathā manuṣyo'śvaḥ śaśa iti ; tathātvaṁ cābhyupagamya tadviruddhaṁ dravyādhīnatvaṁ śeṣāṇāmabhyupagacchanti ; tannopapadyate । katham ? yathā hi loke śaśakuśapalāśaprabhṛtīnāmatyantabhinnānāṁ satāṁ netaretarādhīnatvaṁ bhavati, evaṁ dravyādīnāmapyatyantabhinnatvāt , naiva dravyādhīnatvaṁ guṇādīnāṁ bhavitumarhati ; atha bhavati dravyādhīnatvaṁ guṇādīnām , tato dravyabhāve bhāvāddravyābhāve'bhāvāddravyameva saṁsthānādibhedādanekaśabdapratyayabhāgbhavatiyathā devadatta eka eva san avasthāntarayogādanekaśabdapratyayabhāgbhavati, tadvat ; tathā sati sāṁkhyasiddhāntaprasaṅgaḥ svasiddhāntavirodhaścāpadyeyātām । nanvagneranyasyāpi sato dhūmasyāgnyadhīnatvaṁ dṛśyate ; satyaṁ dṛśyate ; bhedapratītestu tatrāgnidhūmayoranyatvaṁ niścīyate ; iha tuśuklaḥ kambalaḥ, rohiṇī dhenuḥ, nīlamutpalamiti dravyasyaiva tasya tasya tena tena viśeṣaṇena pratīyamānatvāt naiva dravyaguṇayoragnidhūmayoriva bhedapratītirasti ; tasmāddravyātmakatā guṇasya । etena karmasāmānyaviśeṣasamavāyānāṁ dravyātmakatā vyākhyātā
guṇānāṁ dravyādhīnatvaṁ dravyaguṇayorayutasiddhatvāditi yaducyate, tatpunarayutasiddhatvamapṛthagdeśatvaṁ syāt , apṛthakkālatvaṁ , apṛthaksvabhāvatvaṁ ? sarvathāpi nopapadyateapṛthagdeśatve tāvatsvābhyupagamo virudhyeta । katham ? tantvārabdho hi paṭastantudeśo'bhyupagamyate, na paṭadeśaḥ ; paṭasya tu guṇāḥ śuklatvādayaḥ paṭadeśā abhyupagamyante, na tantudeśāḥ ; tathā cāhuḥdravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram’ (vai. sū. 1 । 1 । 10) iti ; tantavo hi kāraṇadravyāṇi kāryadravyaṁ paṭamārabhante, tantugatāśca guṇāḥ śuklādayaḥ kāryadravye paṭe śuklādiguṇāntaramārabhanteiti hi te'bhyupagacchanti ; so'bhyupagamo dravyaguṇayorapṛthagdeśatve'bhyupagamyamāne bādhyeta । atha apṛthakkālatvamayutasiddhatvamucyeta, savyadakṣiṇayorapi goviṣāṇayorayutasiddhatvaṁ prasajyeta । tathā apṛthaksvabhāvatve tvayutasiddhatve, na dravyaguṇayorātmabhedaḥ sambhavati, tasya tādātmyenaiva pratīyamānatvāt
yutasiddhayoḥ sambandhaḥ saṁyogaḥ, ayutasiddhayostu samavāyaḥityayamabhyupagamo mṛṣaiva teṣām , prāksiddhasya kāryātkāraṇasyāyutasiddhatvānupapatteḥ । athānyatarāpekṣa evāyamabhyupagamaḥ syātayutasiddhasya kāryasya kāraṇena sambandhaḥ samavāya iti, evamapi prāgasiddhasyālabdhātmakasya kāryasya kāraṇena sambandho nopapadyate, dvayāyattatvātsambandhasya । siddhaṁ bhūtvā sambadhyata iti cet , prākkāraṇasambandhātkāryasya siddhāvabhyupagamyamānāyāmayutasiddhyabhāvāt , kāryakāraṇayoḥ saṁyogavibhāgau na vidyete itīdaṁ duruktaṁ syāt । yathā cotpannamātrasyākriyasya kāryadravyasya vibhubhirākāśādibhirdravyāntaraiḥ sambandhaḥ saṁyoga evābhyupagamyate, na samavāyaḥ, evaṁ kāraṇadravyeṇāpi sambandhaḥ saṁyoga eva syāt , na samavāyaḥ । nāpi saṁyogasya samavāyasya sambandhasya sambandhivyatirekeṇāstitve kiñcitpramāṇamasti ; sambandhiśabdapratyayavyatirekeṇa saṁyogasamavāyaśabdapratyayadarśanāttayorastitvamiti cet , na ; ekatve'pi svarūpabāhyarūpāpekṣayā anekaśabdapratyayadarśanāt । yathaiko'pi san devadatto loke svarūpaṁ sambandhirūpaṁ cāpekṣya anekaśabdapratyayabhāgbhavatimanuṣyo brāhmaṇaḥ śrotriyo vadānyo bālo yuvā sthaviraḥ pitā putraḥ pautro bhrātā jāmāteti, yathā caikāpi satī rekhā sthānānyatvena niviśamānā ekadaśaśatasahasrādiśabdapratyayabhedamanubhavati, tathā sambandhinoreva sambandhiśabdapratyayavyatirekeṇa saṁyogasamavāyaśabdapratyayārhatvam , na vyatiriktavastvastitvenaityupalabdhilakṣaṇaprāptasyānupalabdheḥ abhāvaḥ vastvantarasya ; nāpi sambandhiviṣayatve sambandhaśabdapratyayayoḥ santatabhāvaprasaṅgaḥ ; svarūpabāhyarūpāpekṣayetiuktottaratvāt । tathāṇvātmamanasāmapradeśatvānna saṁyogaḥ sambhavati, pradeśavato dravyasya pradeśavatā dravyāntareṇa saṁyogadarśanāt ; kalpitāḥ pradeśā aṇvātmamanasāṁ bhaviṣyantīti cet , na ; avidyamānārthakalpanāyāṁ sarvārthasiddhiprasaṅgāt , iyānevāvidyamāno viruddho'viruddho arthaḥ kalpanīyaḥ, nāto'dhikaḥiti niyamahetvabhāvāt , kalpanāyāśca svāyattatvātprabhūtatvasambhavāccana ca vaiśeṣikaiḥ kalpitebhyaḥ ṣaḍbhyaḥ padārthebhyo'nye'dhikāḥ śataṁ sahasraṁ arthā na kalpayitavyā iti nivārako heturasti ; tasmādyasmai yasmai yadyadrocate tattatsidhyet ; kaścitkṛpāluḥ prāṇināṁ duḥkhabahulaḥ saṁsāra eva bhūditi kalpayet ; anyo vyasanī muktānāmapi punarutpattiṁ kalpayet ; kastayornivārakaḥ syāt । kiñcānyatdvābhyāṁ paramāṇubhyāṁ niravayavābhyāṁ sāvayavasya dvyaṇukasyākāśeneva saṁśleṣānupapattiḥ ; na hyākāśasya pṛthivyādīnāṁ ca jatukāṣṭhavatsaṁśleṣo'sti ; kāryakāraṇadravyayorāśritāśrayabhāvo'nyathā nopapadyata ityavaśyaṁ kalpyaḥ samavāya iti cet , na ; itaretarāśrayatvātkāryakāraṇayorhi bhedasiddhāvāśritāśrayabhāvasiddhiḥ āśritāśrayabhāvasiddhau ca tayorbhedasiddhiḥkuṇḍabadaravatitītaretarāśrayatā syāt ; na hi kāryakāraṇayorbheda āśritāśrayabhāvo vedāntavādibhirabhyupagamyate, kāraṇasyaiva saṁsthānamātraṁ kāryamityabhyupagamāt
kiñcānyatparamāṇūnāṁ paricchinnatvāt , yāvatyo diśaḥṣaṭ aṣṭau daśa tāvadbhiravayavaiḥ sāvayavāste syuḥ, sāvayavatvādanityāścaiti nityatvaniravayavatvābhyupagamo bādhyeta । yāṁstvaṁ digbhedabhedino'vayavānkalpayasi, ta eva mama paramāṇava iti cet , na ; sthūlasūkṣmatāratamyakrameṇa ā paramakāraṇādvināśopapatteḥyathā pṛthivī dvyaṇukādyapekṣayā sthūlatamā vastubhūtāpi vinaśyati, tataḥ sūkṣmaṁ sūkṣmataraṁ ca pṛthivyekajātīyakaṁ vinaśyati, tato dvyaṇukam , tathā paramāṇavo'pi pṛthivyekajātīyakatvādvinaśyeyuḥ । vinaśyanto'pyavayavavibhāgenaiva vinaśyantīti cet , nāyaṁ doṣaḥ ; yato ghṛtakāṭhinyavilayanavadapi vināśopapattimavocāmayathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapyagnisaṁyogāt dravabhāvāpattyā kāṭhinyavināśo bhavati, evaṁ paramāṇūnāmapi paramakāraṇabhāvāpattyā mūrtyādivināśo bhaviṣyati । tathā kāryārambho'pi nāvayavasaṁyogenaiva kevalena bhavati, kṣīrajalādīnāmantareṇāpyavayavasaṁyogāntaraṁ dadhihimādikāryārambhadarśanāt । tadevamasārataratarkasandṛbdhatvādīśvarakāraṇaśrutiviruddhatvācchrutipravaṇaiśca śiṣṭairmanvādibhiraparigṛhītatvādatyantamevānapekṣā asminparamāṇukāraṇavāde kāryā śreyorthibhiriti vākyaśeṣaḥ ॥ 17 ॥
samudāya ubhayahetuke'pi tadaprāptiḥ ॥ 18 ॥
vaiśeṣikarāddhānto duryuktiyogādvedavirodhācchiṣṭāparigrahācca nāpekṣitavya ityuktam ; so'rdhavaināśika iti vaināśikatvasāmyātsarvavaināśikarāddhānto natarāmapekṣitavya itīdamidānīmupapādayāmaḥ । sa ca bahuprakāraḥ, pratipattibhedādvineyabhedādvā ; tatraite trayo vādino bhavantikecitsarvāstitvavādinaḥ ; kecidvijñānāstitvamātravādinaḥ ; anye punaḥ sarvaśūnyatvavādina iti । tatra ye sarvāstitvavādino bāhyamāntaraṁ ca vastvabhyupagacchanti, bhūtaṁ bhautikaṁ ca, cittaṁ caittaṁ ca, tāṁstāvatpratibrūmaḥ । tatra bhūtaṁ pṛthivīdhātvādayaḥ, bhautikaṁ rūpādayaścakṣurādayaśca, catuṣṭaye ca pṛthivyādiparamāṇavaḥ kharasnehoṣṇeraṇasvabhāvāḥ, te pṛthivyādibhāvena saṁhanyanteiti manyante ; tathā rūpavijñānavedanāsaṁjñāsaṁskārasaṁjñakāḥ pañcaskandhāḥ, te'pyadhyātmaṁ sarvavyavahārāspadabhāvena saṁhanyanteiti manyante
tatredamabhidhīyateyo'yamubhayahetuka ubhayaprakāraḥ samudāyaḥ pareṣāmabhipretaḥaṇuhetukaśca bhūtabhautikasaṁhatirūpaḥ, skandhahetukaśca pañcaskandhīrūpaḥtasminnubhayahetuke'pi samudāye'bhipreyamāṇe, tadaprāptiḥ syātsamudāyāprāptiḥ samudāyabhāvānupapattirityarthaḥ । kutaḥ ? samudāyināmacetanatvāt , cittābhijvalanasya ca samudāyasiddhyadhīnatvāt , anyasya ca kasyaciccetanasya bhoktuḥ praśāsiturvā sthirasya saṁhanturanabhyupagamāt , nirapekṣapravṛttyabhyupagame ca pravṛttyanuparamaprasaṅgāt , āśayasyāpyanyatvānanyatvābhyāmanirūpyatvāt , kṣaṇikatvābhyupagamācca nirvyāpāratvātpravṛttyanupapatteḥ । tasmātsamudāyānupapattiḥ ; samudāyānupapattau ca tadāśrayā lokayātrā lupyeta ॥ 18 ॥
itaretarapratyayatvāditi cennotpattimātranimittatvāt ॥ 19 ॥
yadyapi bhoktā praśāsitā kaściccetanaḥ saṁhantā sthiro nābhyupagamyate, tathāpyavidyādīnāmitaretarakāraṇatvādupapadyate lokayātrā ; tasyāṁ copapadyamānāyāṁ na kiñcidaparamapekṣitavyamasti ; te vidyādayaḥavidyā saṁskāraḥ vijñānaṁ nāma rūpaṁ ṣaḍāyatanaṁ sparśaḥ vedanā tṛṣṇā upādānaṁ bhavaḥ jātiḥ jarā maraṇaṁ śokaḥ paridevanā duḥkhaṁ durmanastāityevaṁjātīyakā itaretarahetukāḥ saugate samaye kvacitsaṁkṣiptā nirdiṣṭāḥ, kvacitprapañcitāḥ ; sarveṣāmapyayamavidyādikalāpo'pratyākhyeyaḥ ; tadevamavidyādikalāpe parasparanimittanaimittikabhāvena ghaṭīyantravadaniśamāvartamāne'rthākṣipta upapannaḥ saṅghāta iti cet , tanna । kasmāt ? utpattimātranimittatvātbhavedupapannaḥ saṅghātaḥ, yadi saṅghātasya kiñcinnimittamavagamyeta ; na tvavagamyate ; yata itaretarapratyayatve'pyavidyādīnāṁ pūrvapūrvam uttarottarasyotpattimātranimittaṁ bhavat bhavet , na tu saṅghātotpatteḥ kiñcinnimittaṁ sambhavati । nanvavidyādibhirarthādākṣipyate saṅghāta ityuktam ; atrocyateyadi tāvadayamabhiprāyaḥavidyādayaḥ saṅghātamantareṇātmānamalabhamānā apekṣante saṅghātamiti, tatastasya saṅghātasya kiñcinnimittaṁ vaktavyam ; tacca nityeṣvapyaṇuṣvabhyugamyamāneṣvāśrayāśrayibhūteṣu ca bhoktṛṣu satsu na sambhavatītyuktaṁ vaiśeṣikaparīkṣāyām ; kimaṅga punaḥ kṣaṇikeṣvapyaṇuṣu bhoktṛrahiteṣvāśrayāśrayiśūnyeṣu vābhyupagamyamāneṣu sambhavet । athāyamabhiprāyaḥavidyādaya eva saṅghātasya nimittamiti, kathaṁ tamevāśrityātmānaṁ labhamānāstasyaiva nimittaṁ syuḥ । atha manyasesaṅghātā evānādau saṁsāre santatyānuvartante, tadāśrayāścāvidyādaya iti, tadapi saṅghātātsaṁghātāntaramutpadyamānaṁ niyamena sadṛśamevotpadyeta, aniyamena sadṛśaṁ visadṛśaṁ votpadyeta ; niyamābhyupagame manuṣyapudgalasya devatiryagyoninārakaprāptyabhāvaḥ prāpnuyāt ; aniyamābhyupagame'pi manuṣyapudgalaḥ kadācitkṣaṇena hastī bhūtvā devo punarmanuṣyo bhavediti prāpnuyāt ; ubhayamapyabhyupagamaviruddham । api ca yadbhogārthaḥ saṅghātaḥ syāt , sa jīvo nāsti sthiro bhoktā iti tavābhyupagamaḥ ; tataśca bhogo bhogārtha eva, sa nānyena prārthanīyaḥ ; tathā mokṣo mokṣārtha eveti mumukṣuṇā nānyena bhavitavyam ; anyena cetprārthyetobhayam , bhogamokṣakālāvasthāyinā tena bhavitavyam ; avasthāyitve kṣaṇikatvābhyupagamavirodhaḥ । tasmāditaretarotpattimātranimittatvamavidyādīnāṁ yadi bhavet , bhavatu nāma ; na tu saṅghātaḥ sidhyet , bhoktrabhāvātityabhiprāyaḥ ॥ 19 ॥
uttarotpāde ca pūrvanirodhāt ॥ 20 ॥
uktametatavidyādīnāmutpattimātranimittatvānna saṅghātasiddhirastīti ; tadapi tu utpattimātranimittatvaṁ na sambhavatītīdamidānīmupapādyate । kṣaṇabhaṅgavādino'yamabhyupagamaḥuttarasminkṣaṇe utpadyamāne pūrvaḥ kṣaṇo nirudhyata iti ; na caivamabhyupagacchatā pūrvottarayoḥ kṣaṇayorhetuphalabhāvaḥ śakyate sampādayitum , nirudhyamānasya niruddhasya pūrvakṣaṇasyābhāvagrastatvāduttarakṣaṇahetutvānupapatteḥ ; atha bhāvabhūtaḥ pariniṣpannāvasthaḥ pūrvakṣaṇa uttarakṣaṇasya heturityabhiprāyaḥ, tathāpi nopapadyate, bhāvabhūtasya punarvyāpārakalpanāyāṁ kṣaṇāntarasambandhaprasaṅgāt ; atha bhāva evāsya vyāpāra ityabhiprāyaḥ, tathāpi naivopapadyate, hetusvabhāvānuparaktasya phalasyotpattyasambhavāt ; svabhāvoparāgābhyupagame ca, hetusvabhāvasya phalakālāvasthāyitve sati, kṣaṇabhaṅgābhyupagamatyāgaprasaṅgaḥ ; vinaiva svabhāvoparāgeṇa hetuphalabhāvamabhyupagacchataḥ sarvatra tatprāpteratiprasaṅgaḥ । api cotpādanirodhau nāma vastunaḥ svarūpameva syātām , avasthāntaraṁ , vastvantarameva sarvathāpi nopapadyate ; yadi tāvadvastunaḥ svarūpamevotpādanirodhau syātām , tato vastuśabda utpādanirodhaśabdau ca paryāyāḥ prāpnuyuḥ ; athāsti kaścidviśeṣa iti manyetautpādanirodhaśabdābhyāṁ madhyavartino vastuna ādyantākhye avasthe abhilapyete iti, evamapyādyantamadhyakṣaṇatrayasambandhitvādvastunaḥ kṣaṇikatvābhyupagamahāniḥ ; athātyantavyatiriktāvevotpādanirodhau vastunaḥ syātāmaśvamahiṣavat , tato vastu utpādanirodhābhyāmasaṁspṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ ; yadi ca darśanādarśane vastuna utpādanirodhau syātām , evamapi draṣṭṛdharmau tau na vastudharmāviti vastunaḥ śāśvatatvaprasaṅga eva । tasmādapyasaṅgataṁ saugataṁ matam ॥ 20 ॥
asati pratijñoparodho yaugapadyamanyathā ॥ 21 ॥
kṣaṇabhaṅgavāde pūrvakṣaṇo nirodhagrastatvānnottarasya kṣaṇasya heturbhavatītyuktam ; athāsatyeva hetau phalotpattiṁ brūyāt , tataḥ pratijñoparodhaḥ syātcaturvidhānhetūnpratītya cittacaittā utpadyanta itīyaṁ pratijñā hīyeta ; nirhetukāyāṁ cotpattāvapratibandhātsarvaṁ sarvatrotpadyeta । athottarakṣaṇotpattiryāvattāvadavatiṣṭhate pūrvakṣaṇa iti brūyāt , tato yaugapadyaṁ hetuphalayoḥ syāt ; tathāpi pratijñoparodha eva syātkṣaṇikāḥ sarve saṁskārā itīyaṁ pratijñoparudhyeta ॥ 21 ॥
pratisaṁkhyā'pratisaṁkhyānirodhāprāptiravicchedāt ॥ 22 ॥
api ca vaināśikāḥ kalpayantibuddhibodhyaṁ trayādanyatsaṁskṛtaṁ kṣaṇikaṁ ceti ; tadapi ca trayampratisaṁkhyāpratisaṁkhyānirodhau ākāśaṁ cetyācakṣate ; trayamapi caitat avastu abhāvamātraṁ nirupākhyamiti manyante ; buddhipūrvakaḥ kila vināśo bhāvānāṁ pratisaṁkhyānirodho nāma bhāṣyate ; tadviparīto'pratisaṁkhyānirodhaḥ ; āvaraṇābhāvamātramākāśamiti । teṣāmākāśaṁ parastātpratyākhyāsyati ; nirodhadvayamidānīṁ pratyācaṣṭepratisaṁkhyāpratisaṁkhyānirodhayoḥ aprāptirasambhava ityarthaḥ । kasmāt ? avicchedātetau hi pratisaṁkhyāpratisaṁkhyānirodhau santānagocarau syātām , bhāvagocarau ; na tāvatsantānagocarau sambhavataḥ, sarveṣvapi santāneṣu santānināmavicchinnena hetuphalabhāvena santānavicchedasyāsambhavāt ; nāpi bhāvagocarau sambhavataḥna hi bhāvānāṁ niranvayo nirupākhyo vināśaḥ sambhavati, sarvāsvapyavasthāsu pratyabhijñānabalenānvayyavicchedadarśanāt , aspaṣṭapratyabhijñānāsvapyavasthāsu kvaciddṛṣṭenānvayyavicchedenānyatrāpi tadanumānāt । tasmātparaparikalpitasya nirodhadvayasyānupapattiḥ ॥ 22 ॥
ubhayathā ca doṣāt ॥ 23 ॥
yo'yamavidyādinirodhaḥ pratisaṁkhyānirodhāntaḥpātī paraparikalpitaḥ, sa samyagjñānādvā saparikarātsyāt ; svayameva pūrvasminvikalpe nirhetukavināśābhyupagamahāniprasaṅgaḥ ; uttarasmiṁstu mārgopadeśānarthakyaprasaṅgaḥ । evamubhayathāpi doṣaprasaṅgādasamañjasamidaṁ darśanam ॥ 23 ॥
ākāśe cāviśeṣāt ॥ 24 ॥
yacca teṣāmevābhipretaṁ nirodhadvayamākāśaṁ ca nirupākhyamititatra nirodhadvayasya nirupākhyatvaṁ purastānnirākṛtam ; ākāśasyedānīṁ nirākriyate । ākāśe cāyukto nirupākhyatvābhyupagamaḥ, pratisaṁkhyāpratisaṁkhyānirodhayoriva vastutvapratipatteraviśeṣāt । āgamaprāmāṇyāttāvat ātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityādiśrutibhya ākāśasya ca vastutvaprasiddhiḥ । vipratipannānprati tu śabdaguṇānumeyatvaṁ vaktavyamgandhādīnāṁ guṇānāṁ pṛthivyādivastvāśrayatvadarśanāt । api ca āvaraṇābhāvamātramākāśamicchatām , ekasminsuparṇe patatyāvaraṇasya vidyamānatvātsuparṇāntarasyotpitsato'navakāśatvaprasaṅgaḥ ; yatrāvaraṇābhāvastatra patiṣyatīti cetyenāvaraṇābhāvo viśeṣyate, tattarhi vastubhūtamevākāśaṁ syāt , na āvaraṇābhāvamātram ; api ca āvaraṇābhāvamātramākāśaṁ manyamānasya saugatasya svābhyupagamavirodhaḥ prasajyeta ; saugate hi samayepṛthivī bhagavaḥ kiṁsanniśrayāityasminpraśnaprativacanapravāhe pṛthivyādīnāmantevāyuḥ kiṁsanniśrayaḥityasya praśnasya prativacanaṁ bhavati — ‘ vāyurākāśasanniśrayaḥiti ; tadākāśasyāvastutve na samañjasaṁ syāt ; tasmādapyayuktamākāśasyāvastutvam । api ca nirodhadvayamākāśaṁ ca trayamapyetannirupākhyamavastu nityaṁ ceti vipratiṣiddham ; na hyavastuno nityatvamanityatvaṁ sambhavati, vastvāśrayatvāddharmadharmivyavahārasya ; dharmadharmibhāve hi ghaṭādivadvastutvameva syāt , na nirupākhyatvam ॥ 24 ॥
anusmṛteśca ॥ 25 ॥
api ca vaināśikaḥ sarvasya vastunaḥ kṣaṇikatāmabhyupayan upalabdhurapi kṣaṇikatāmabhyupeyāt ; na ca sambhavati ; anusmṛteḥanubhavam upalabdhimanūtpadyamānaṁ smaraṇameva anusmṛtiḥ ; copalabdhyekakartṛkā satī sambhavati, puruṣāntaropalabdhiviṣaye puruṣāntarasya smṛtyadarśanāt ; kathaṁ hiahamado'drākṣamidaṁ paśyāmiiti ca pūrvottaradarśinyekasminnasati pratyayaḥ syāt । api ca darśanasmaraṇayoḥ kartaryekasminpratyakṣaḥ pratyabhijñāpratyayaḥ sarvasya lokasya prasiddhaḥ — ‘ ahamado'drākṣamidaṁ paśyāmiiti ; yadi hi tayorbhinnaḥ kartā syāt , tataḥahaṁ smarāmiadrākṣīdanyaḥiti pratīyāt ; na tvevaṁ pratyeti kaścit ; yatraivaṁ pratyayastatra darśanasmaraṇayorbhinnameva kartāraṁ sarvaloko'vagacchati — ‘ smarāmyahamasāvado'drākṣītiti ; iha tuahamado'drākṣamiti darśanasmaraṇayorvaināśiko'pyātmānamevaikaṁ kartāramavagacchati ; nanāhamityātmano darśanaṁ nirvṛttaṁ nihnuteyathā agniranuṣṇo'prakāśa iti  । tatraivaṁ satyekasya darśanasmaraṇalakṣaṇakṣaṇadvayasambandhe kṣaṇikatvābhyupagamahāniraparihāryā vaināśikasya syāt । tathā anantarāmanantarāmātmana eva pratipattiṁ pratyabhijānannekakartṛkām ā uttamāducchvāsāt , atītāśca pratipattīḥ ā janmana ātmaikakartṛkāḥ pratisandadhānaḥ, kathaṁ kṣaṇabhaṅgavādī vaināśiko nāpatrapeta ? sa yadi brūyāt sādṛśyādetatsampatsyata iti, taṁ pratibrūyāttenedaṁ sadṛśamiti dvayāyattatvātsādṛśyasya, kṣaṇabhaṅgavādinaḥ sadṛśayordvayorvastunorgrahīturekasyābhāvāt , sādṛśyanimittaṁ pratisandhānamiti mithyāpralāpa eva syāt ; syāccetpūrvottarayoḥ kṣaṇayoḥ sādṛśyasya grahītaikaḥ, tathā satyekasya kṣaṇadvayāvasthānātkṣaṇikatvapratijñā pīḍyeta ; ‘ tenedaṁ sadṛśamiti pratyayāntaramevedam , na pūrvottarakṣaṇadvayagrahaṇanimittamiti cet , na ; tena idam iti bhinnapadārthopādānāt ; pratyayāntarameva cetsādṛśyaviṣayaṁ syāt , ‘ tenedaṁ sadṛśamiti vākyaprayogo'narthakaḥ syāt , sādṛśyam ityeva prayogaḥ prāpnuyāt । yadā hi lokaprasiddhaḥ padārthaḥ parīkṣakairna parigṛhyate, tadā svapakṣasiddhiḥ parapakṣadoṣo ubhayamapyucyamānaṁ parīkṣakāṇāmātmanaśca yathārthatvena na buddhisantānamārohati । evamevaiṣo'rthaḥ iti niścitaṁ yat , tadeva vaktavyam ; tato'nyaducyamānaṁ bahupralāpitvamātmanaḥ kevalaṁ prakhyāpayet । na yaṁ sādṛśyātsaṁvyavahāro yuktaḥ ; tadbhāvāvagamāt , tatsadṛśabhāvānavagamācca । bhavedapi kadācidbāhyavastuni vipralambhasambhavāttadevedaṁ syāt , tatsadṛśaṁ iti sandehaḥ ; upalabdhari tu sandeho'pi na kadācidbhavati — ‘ sa evāhaṁ syāṁ tatsadṛśo iti, ‘ ya evāhaṁ pūrvedyuradrākṣaṁ sa evāhamadya smarāmiiti niścitatadbhāvopalambhāt । tasmādapyanupapanno vaināśikasamayaḥ ॥ 25 ॥
nāsato'dṛṣṭatvāt ॥ 26 ॥
itaścānupapanno vaināśikasamayaḥ, yataḥ sthiramanuyāyikāraṇamanabhyupagacchatām abhāvādbhāvotpattirityetadāpadyeta ; darśayanti cābhāvādbhāvotpattim — ‘ nānupamṛdya prādurbhāvātiti ; vinaṣṭāddhi kila bījādaṅkura utpadyate, tathā vinaṣṭātkṣīrāddadhi, mṛtpiṇḍācca ghaṭaḥ ; kūṭasthāccetkāraṇātkāryamutpadyeta, aviśeṣātsarvaṁ sarvata utpadyeta ; tasmādabhāvagrastebhyo bījādibhyo'ṅkurādīnāmutpadyamānatvādabhāvādbhāvotpattiḥiti manyante । tatredamucyate — ‘ nāsato'dṛṣṭatvātiti । nābhāvādbhāva utpadyate ; yadyabhāvādbhāva utpadyeta, abhāvatvāviśeṣātkāraṇaviśeṣābhyupagamo'narthakaḥ syāt ; na hi, bījādīnāmupamṛditānāṁ yo'bhāvastasyābhāvasya śaśaviṣāṇādīnāṁ ca, niḥsvabhāvatvāviśeṣādabhāvatve kaścidviśeṣo'sti ; yena, bījādevāṅkuro jāyate kṣīrādeva dadhiityevaṁjātīyakaḥ kāraṇaviśeṣābhyupagamo'rthavānsyāt ; nirviśeṣasya tvabhāvasya kāraṇatvābhyupagame śaśaviṣāṇādibhyo'pyaṅkurādayo jāyeran ; na caivaṁ dṛśyate ; yadi punarabhāvasyāpi viśeṣo'bhyupagamyetautpalādīnāmiva nīlatvādiḥ, tato viśeṣavattvādevābhāvasya bhāvatvamutpalādivatprasajyeta ; nāpyabhāvaḥ kasyacidutpattihetuḥ syāt , abhāvatvādeva, śaśaviṣāṇādivat ; abhāvācca bhāvotpattāvabhāvānvitameva sarvaṁ kāryaṁ syāt ; na caivaṁ dṛśyate, sarvasya ca vastunaḥ svena svena rūpeṇa bhāvātmanaivopalabhyamānatvāt ; na ca mṛdanvitāḥ śarāvādayo bhāvāstantvādivikārāḥ kenacidabhyupagamyante ; mṛdvikārāneva tu mṛdanvitānbhāvān lokaḥ pratyeti । yattūktamsvarūpopamardamantareṇa kasyacitkūṭasthasya vastunaḥ kāraṇatvānupapatterabhāvādbhāvotpattirbhavitumarhatīti, tadduruktam , sthirasvabhāvānāmeva suvarṇādīnāṁ pratyabhijñāyamānānāṁ rucakādikāraṇabhāvadarśanāt ; yeṣvapi bījādiṣu svarūpopamardo lakṣyate, teṣvapi nāsāvupamṛdyamānā pūrvāvasthā uttarāvasthāyāḥ kāraṇamabhyupagamyate, anupamṛdyamānānāmevānuyāyināṁ bījādyavayavānāmaṅkurādikāraṇabhāvābhyupagamāt । tasmādasadbhyaḥ śaśaviṣāṇādibhyaḥ sadutpattyadarśanāt , sadbhyaśca suvarṇādibhyaḥ sadutpattidarśanāt , anupapanno'yamabhāvādbhāvotpattyabhyupagamaḥ । api ca caturbhiścittacaittā utpadyante paramāṇubhyaśca bhūtabhautikalakṣaṇaḥ samudāya utpadyateityabhyupagamya, punarabhāvādbhāvotpattiṁ kalpayadbhirabhyupagatamapahnuvānairvaināśikaiḥ sarvo loka ākulīkriyate ॥ 26 ॥
udāsīnānāmapi caivaṁ siddhiḥ ॥ 27 ॥
yadi cābhāvādbhāvotpattirabhyupagamyeta, evaṁ satyudāsīnānāmanīhamānānāmapi janānāmabhimatasiddhiḥ syāt , abhāvasya sulabhatvāt । kṛṣīvalasya kṣetrakarmaṇyaprayatamānasyāpi sasyaniṣpattiḥ syāt ; kulālasya ca mṛtsaṁskriyāyāmaprayatamānasyāpi amatrotpattiḥ ; tantuvāyasyāpi tantūnatanvānasyāpi tanvānasyeva vastralābhaḥ ; svargāpavargayośca na kaścitkathañcitsamīheta । na caitadyujyate abhyupagamyate kenacit । tasmādanupapanno'yamabhāvādbhāvotpattyabhyupagamaḥ ॥ 27 ॥
nābhāva upalabdheḥ ॥ 28 ॥
evaṁ bāhyārthavādamāśritya samudāyāprāptyādiṣu dūṣaṇeṣūdbhāviteṣu vijñānavādī bauddha idānīṁ pratyavatiṣṭhatekeṣāñcitkila vineyānāṁ bāhye vastunyabhiniveśamālakṣya tadanurodhena bāhyārthavādaprakriyeyaṁ viracitā । nāsau sugatābhiprāyaḥ । tasya tu vijñānaikaskandhavāda evābhipretaḥ । tasmiṁśca vijñānavāde buddhyārūḍhena rūpeṇāntastha eva pramāṇaprameyaphalavyavahāraḥ sarva upapadyate, satyapi bāhye'rthe buddhyārohamantareṇa pramāṇādivyavahārānavatārāt । kathaṁ punaravagamyateantastha evāyaṁ sarvavyavahāraḥ, na vijñānavyatirikto bāhyo'rtho'stīti ? tadasambhavādityāhasa hi bāhyo'rtho'bhyupagamyamānaḥ paramāṇavo syuḥ, tatsamūhā stambhādayaḥ syuḥ ; tatra na tāvatparamāṇavaḥ stambhādipratyayaparicchedyā bhavitumarhanti, paramāṇvābhāsajñānānupapatteḥ ; nāpi tatsamūhāḥ stambhādayaḥ, teṣāṁ paramāṇubhyo'nyatvānanyatvābhyāṁ nirūpayitumaśakyatvāt । evaṁ jātyādīnapi pratyācakṣīta । api ca anubhavamātreṇa sādhāraṇātmano jñānasya jāyamānasya yo'yaṁ prativiṣayaṁ pakṣapātaḥstambhajñānaṁ kuḍyajñānaṁ ghaṭajñānaṁ paṭajñānamiti, nāsau jñānagataviśeṣamantareṇopapadyata ityavaśyaṁ viṣayasārūpyaṁ jñānasyāṅgīkartavyam ; aṅgīkṛte ca tasminviṣayākārasya jñānenaivāvaruddhatvādapārthikā bāhyārthasadbhāvakalpanā । api ca sahopalambhaniyamādabhedo viṣayavijñānayorāpatati ; na hyanayorekasyānupalambhe'nyasyopalambho'sti ; na caitatsvabhāvaviveke yuktam , pratibandhakāraṇābhāvāt ; tasmādapyarthābhāvaḥ । svapnādivaccedaṁ draṣṭavyamyathā hi svapnamāyāmarīcyudakagandharvanagarādipratyayā vinaiva bāhyenārthena grāhyagrāhakākārā bhavanti ; evaṁ jāgaritagocarā api stambhādipratyayā bhavitumarhantītyavagamyate, pratyayatvāviśeṣāt । kathaṁ punarasati bāhyārthe pratyayavaicitryamupapadyate ? vāsanāvaicitryādityāhaanādau hi saṁsāre bījāṅkuravadvijñānānāṁ vāsanānāṁ cānyonyanimittanaimittikabhāvena vaicitryaṁ na vipratiṣidhyate ; api ca anvayavyatirekābhyāṁ vāsanānimittameva jñānavaicitryamityavagamyate, svapnādiṣvantareṇāpyarthaṁ vāsanānimittasya jñānavaicitryasya ubhābhyāmapyāvābhyāmabhyupagamyamānatvāt , antareṇa tu vāsanāmarthanimittasya jñānavaicitr‌yasya mayā anabhyupagamyamānatvāt ; tasmādapyabhāvo bāhyārthasyeti । evaṁ prāpte brūmaḥ
nābhāva upalabdheriti । na khalvabhāvo bāhyasyārthasyādhyavasātuṁ śakyate । kasmāt ? upalabdheḥupalabhyate hi pratipratyayaṁ bāhyo'rthaḥstambhaḥ kuḍyaṁ ghaṭaḥ paṭa iti ; na copalabhyamānasyaivābhāvo bhavitumarhati ; yathā hi kaścidbhuñjāno bhujisādhyāyāṁ tṛptau svayamanubhūyamānāyāmevaṁ brūyāt — ‘ nāhaṁ bhuñje na tṛpyāmiititadvadindriyasannikarṣeṇa svayamupalabhamāna eva bāhyamartham , ‘ nāhamupalabhe na ca so'stiiti bruvan , kathamupādeyavacanaḥ syāt । nanu nāhamevaṁ bravīmi — ‘ na kañcidarthamupalabheiti ; kiṁ tuupalabdhivyatiriktaṁ nopalabheiti bravīmi ; bāḍhamevaṁ bravīṣi niraṅkuśatvātte tuṇḍasya, na tu yuktyupetaṁ bravīṣi, yata upalabdhivyatireko'pi balādarthasyābhyupagantavyaḥ, upalabdhereva ; na hi kaścidupalabdhimeva stambhaḥ kuḍyaṁ cetyupalabhate ; upalabdhiviṣayatvenaiva tu stambhakuḍyādīnsarve laukikā upalabhante । ataśca evameva sarve laukikā upalabhante, yat pratyācakṣāṇā api bāhyamartham evamācakṣate — ‘ yadantarjñeyarūpaṁ tadbahirvadavabhāsateitite'pi hi sarvalokaprasiddhāṁ bahiravabhāsamānāṁ saṁvidaṁ pratilabhamānāḥ, pratyākhyātukāmāśca bāhyamartham , ‘ bahirvatiti vatkāraṁ kurvanti ; itarathā hi kasmātbahirvatiti brūyuḥ ; na hiviṣṇumitro vandhyāputravadavabhāsateiti kaścidācakṣīta ; tasmāt yathānubhavaṁ tattvam abhyupagacchadbhiḥ bahirevāvabhāsate iti yuktam abhyupagantum , na tu bahirvat avabhāsata iti । nanu bāhyasyārthasyāsambhavāt bahirvadavabhāsate ityadhyavasitam ; nāyaṁ sādhuradhyavasāyaḥ, yataḥ pramāṇapravṛttyapravṛttipūrvakau sambhavāsambhavāvavadhāryete, na punaḥ sambhavāsambhavapūrvike pramāṇapravṛttyapravṛttī ; yaddhi pratyakṣādīnāmanyatamenāpi pramāṇenopalabhyate, tatsambhavati ; yattu na kenacidapi pramāṇenopalabhyate, tanna sambhavati ; iha tu yathāsvaṁ sarvaireva pramāṇairbāhyo'rtha upalabhyamānaḥ kathaṁ vyatirekāvyatirekādivikalpairna sambhavatītyucyetaupalabdhereva । na ca jñānasya viṣayasārūpyādviṣayanāśo bhavati, asati viṣaye viṣayasārūpyānupapatteḥ, bahirupalabdheśca viṣayasya ; ata eva sahopalambhaniyamo'pi pratyayaviṣayayorupāyopeyabhāvahetukaḥ, na abhedahetukaḥityabhyupagantavyam । api ca ghaṭajñānaṁ paṭajñānamiti viśeṣaṇayoreva ghaṭapaṭayorbhedaḥ, na viśeṣyasya jñānasyayathā śuklo gauḥ kṛṣṇo gauriti śauklyakārṣṇyayoreva bhedaḥ, na gotvasya । dvābhyāṁ ca bheda ekasya siddho bhavati, ekasmācca dvayoḥ ; tasmādarthajñānayorbhedaḥ ; tathā ghaṭadarśanaṁ ghaṭasmaraṇamityatrāpi pratipattavyam ; atrāpi hi viśeṣyayoreva darśanasmaraṇayorbhedaḥ, na viśeṣaṇasya ghaṭasyayathā kṣīragandhaḥ kṣīrarasa iti viśeṣyayoreva gandharasayorbhedaḥ, na viśeṣaṇasya kṣīrasya, tadvat । api ca dvayorvijñānayoḥ pūrvottarakālayoḥ svasaṁvedanenaiva upakṣīṇayoḥ itaretaragrāhyagrāhakatvānupapattiḥ ; tataścavijñānabhedapratijñā kṣaṇikatvādidharmapratijñā svalakṣaṇasāmānyalakṣaṇavāsyavāsakatvāvidyopaplavasadasaddharmabandhamokṣādipratijñāśca svaśāstragatāḥ hīyeran । kiñcānyatvijñānaṁ vijñānamityabhyupagacchatā, bāhyo'rthaḥ stambhaḥ kuḍyamityevaṁjātīyakaḥ kasmānnābhyupagamyata iti vaktavyam । vijñānamanubhūyata iti cet , bāhyo'pyartho'nubhūyata eveti yuktamabhyupagantum ; atha vijñānaṁ prakāśātmakatvātpradīpavatsvayamevānubhūyate, na tathā bāhyo'pyartha iti cetatyantaviruddhāṁ svātmani kriyāmabhyupagacchasiagnirātmānaṁ dahatītivat ; aviruddhaṁ tu lokaprasiddhamsvātmavyatiriktena vijñānena bāhyo'rtho'nubhūyata iti necchasi ; aho pāṇḍityaṁ mahaddarśitam ; na rthāvyatiriktamapi vijñānaṁ svayamevānubhūyate, svātmani kriyāvirodhādeva । nanu vijñānasya svarūpavyatiriktagrāhyatve, tadapyanyena grāhyaṁ tadapyanyenaityanavasthā prāpnoti ; api ca pradīpavadavabhāsātmakatvājjñānasya jñānāntaraṁ kalpayataḥ samatvādavabhāsyāvabhāsakabhāvānupapatteḥ kalpanānarthakyamiti tadubhayamapyasat , vijñānagrahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādanavasthāśaṅkānupapatteḥ, sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ, svayaṁsiddhasya ca sākṣiṇo'pratyākhyeyatvāt । kiñcānyatpradīpavadvijñānamavabhāsakāntaranirapekṣaṁ svayameva prathateiti bruvatā apramāṇagamyaṁ vijñānamanavagantṛkamityuktaṁ syātśilāghanamadhyasthapradīpasahasraprathanavat ; bāḍhamevamanubhavarūpatvāttu vijñānasyeṣṭo naḥ pakṣastvayā anujñāyata iti cet , na ; anyasyāvagantuścakṣuḥsādhanasya pradīpādiprathanadarśanāt ; ato vijñānasyāpyavabhāsyatvāviśeṣātsatyevānyasminnavagantari prathanaṁ pradīpavadityavagamyate । sākṣiṇo'vagantuḥ svayaṁsiddhatāmupakṣipatā, svayaṁ prathate vijñānam ityeṣa eva mama pakṣastvayā vācoyuktyantareṇāśrita iti cet , na ; vijñānasyotpattipradhvaṁsānekatvādiviśeṣavattvābhyupagamāt ; ataḥ pradīpavadvijñānasyāpi vyatiriktāvagamyatvamasmābhiḥ prasādhitam ॥ 28 ॥
vaidharmyācca na svapnādivat ॥ 29 ॥
yaduktaṁ bāhyārthāpalāpināsvapnādipratyayavajjāgaritagocarā api stambhādipratyayā vinaiva bāhyenārthena bhaveyuḥ, pratyayatvāviśeṣāditi, tatprativaktavyam ; atrocyatena svapnādipratyayavajjāgratpratyayā bhavitumarhanti । kasmāt ? vaidharmyātvaidharmyaṁ hi bhavati svapnajāgaritayoḥ । kiṁ punarvaidharmyam ? bādhābādhāviti brūmaḥbādhyate hi svapnopalabdhaṁ vastu pratibuddhasyamithyā mayopalabdho mahājanasamāgama iti, na hyasti mama mahājanasamāgamaḥ, nidrāglānaṁ tu me mano babhūva, tenaiṣā bhrāntirudbabhūveti ; evaṁ māyādiṣvapi bhavati yathāyathaṁ bādhaḥ ; naivaṁ jāgaritopalabdhaṁ vastu stambhādikaṁ kasyāñcidapyavasthāyāṁ bādhyate । api ca smṛtireṣā, yatsvapnadarśanam ; upalabdhistu jāgaritadarśanam ; smṛtyupalabdhyośca pratyakṣamantaraṁ svayamanubhūyate arthaviprayogasamprayogātmakamiṣṭaṁ putraṁ smarāmi, nopalabhe, upalabdhumicchāmīti । tatraivaṁ sati na śakyate vaktummithyā jāgaritopalabdhiḥ, upalabdhitvāt , svapnopalabdhivaditiubhayorantaraṁ svayamanubhavatā ; na ca svānubhavāpalāpaḥ prājñamānibhiryuktaḥ kartum । api ca anubhavavirodhaprasaṅgājjāgaritapratyayānāṁ svato nirālambanatāṁ vaktumaśaknuvatā svapnapratyayasādharmyādvaktumiṣyate ; na ca, yo yasya svato dharmo na sambhavati so'nyasya sādharmyāttasya sambhaviṣyati ; na hyagniruṣṇo'nubhūyamāna udakasādharmyācchīto bhaviṣyati ; darśitaṁ tu vaidharmyaṁ svapnajāgaritayoḥ ॥ 29 ॥
na bhāvo'nupalabdheḥ ॥ 30 ॥
yadapyuktamvināpyarthena jñānavaicitryaṁ vāsanāvaicitryādevāvakalpata iti, tatprativaktavyam ; atrocyatena bhāvo vāsanānāmupapadyate, tvatpakṣe'nupalabdherbāhyānāmarthānām ; arthopalabdhinimittā hi pratyarthaṁ nānārūpā vāsanā bhavanti । anupalabhyamāneṣu tvartheṣu kiṁnimittā vicitrā vāsanā bhaveyuḥ ? anāditve'pyandhaparamparānyāyenāpratiṣṭhaivānavasthā vyavahāravilopinī syāt , nābhiprāyasiddhiḥ ; yāvapyanvayavyatirekāvarthāpalāpinopanyastauvāsanānimittamevedaṁ jñānajātaṁ nārthanimittamiti, tāvapyevaṁ sati pratyuktau draṣṭavyau, vinā arthopalabdhyā vāsanānupapatteḥ । api ca vināpi vāsanābhirarthopalabdhyupagamāt , vinā tvarthopalabdhyā vāsanotpattyanabhyupagamāt arthasadbhāvamevānvayavyatirekāvapi pratiṣṭhāpayataḥ । api ca vāsanā nāma saṁskāraviśeṣāḥ ; saṁskārāśca nāśrayamantareṇāvakalpante evaṁ loke dṛṣṭatvāt ; na ca tava vāsanāśrayaḥ kaścidasti, pramāṇato'nupalabdheḥ ॥ 30 ॥
kṣaṇikatvācca ॥ 31 ॥
yadapyālayavijñānaṁ nāma vāsanāśrayatvena parikalpitam , tadapi kṣaṇikatvābhyupagamādanavasthitasvarūpaṁ sat , pravṛttivijñānavanna vāsanānāmadhikaraṇaṁ bhavitumarhati ; na hi kālatrayasambandhinyekasminnanvayinyasati kūṭasthe sarvārthadarśini deśakālanimittāpekṣavāsanādhīnasmṛtipratisandhānādivyavahāraḥ sambhavati ; sthirasvarūpatve tvālayavijñānasya siddhāntahāniḥ । api ca vijñānavāde'pi kṣaṇikatvābhyupagamasya samānatvāt , yāni bāhyārthavāde kṣaṇikatvanibandhanāni dūṣaṇānyudbhāvitāni — ‘ uttarotpāde ca pūrvanirodhātityevamādīni, tānīhāpyanusandhātavyāni । evametau dvāvapi vaināśikapakṣau nirākṛtaubāhyārthavādipakṣo vijñānavādipakṣaśca ; śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate । na hyayaṁ sarvapramāṇasiddho lokavyavahāro'nyattattvamanadhigamya śakyate'pahnotum , apavādābhāve utsargaprasiddheḥ ॥ 31 ॥
sarvathānupapatteśca ॥ 32 ॥
kiṁ bahunā ? sarvaprakāreṇayathā yathāyaṁ vaināśikasamaya upapattimattvāya parīkṣyate tathā tathāsikatākūpavadvidīryata eva ; na kāñcidapyatropapattiṁ paśyāmaḥ ; ataścānupapanno vaināśikatantravyavahāraḥ । api ca bāhyārthavijñānaśūnyavādatrayamitaretaraviruddhamupadiśatā sugatena spaṣṭīkṛtamātmano'sambaddhapralāpitvam , pradveṣo prajāsuviruddhārthapratipattyā vimuhyeyurimāḥ prajā iti । sarvathāpyanādaraṇīyo'yaṁ sugatasamayaḥ śreyaskāmairityabhiprāyaḥ ॥ 32 ॥
naikasminnasambhavāt ॥ 33 ॥
nirastaḥ sugatasamayaḥ ; vivasanasamaya idānīṁ nirasyate । sapta caiṣāṁ padārthāḥ sammatāḥjīvājīvāsravasaṁvaranirjarabandhamokṣā nāma ; saṁkṣepatastu dvāveva padārthau jīvājīvākhyau, yathāyogaṁ tayorevetarāntarbhāvātiti manyante । tayorimamaparaṁ prapañcamācakṣate, pañcāstikāyā nāmajīvāstikāyaḥ pudgalāstikāyo dharmāstikāyo'dharmāstikāya ākāśāstikāyaśceti । sarveṣāmapyeṣāmavāntarabhedānbahuvidhānsvasamayaparikalpitānvarṇayanti । sarvatra cemaṁ saptabhaṅgīnayaṁ nāma nyāyamavatārayantisyādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti ; evamevaikatvanityatvādiṣvapīmaṁ saptabhaṅgīnayaṁ yojayanti
atrācakṣmahenāyamabhyupagamo yukta iti । kutaḥ ? ekasminnasambhavāt । na hyekasmindharmiṇi yugapatsadasattvādiviruddhadharmasamāveśaḥ sambhavati, śītoṣṇavat ; ya ete saptapadārthā nirdhāritā etāvanta evaṁrūpāśceti, te tathaiva syuḥ, naiva tathā syuḥ ; itarathā hi, tathā syuratathā vetyanirdhāritarūpaṁ jñānaṁ saṁśayajñānavadapramāṇameva syāt । nanvanekātmakaṁ vastviti nirdhāritarūpameva jñānamutpadyamānaṁ saṁśayajñānavannāpramāṇaṁ bhavitumarhati ; neti brūmaḥniraṅkuśaṁ hyanekāntatvaṁ sarvavastuṣu pratijānānasya nirdhāraṇasyāpi vastutvāviśeṣāt , ‘ syādasti syānnāstiityādivikalpopanipātādanirdhāraṇātmakataiva syāt ; evaṁ nirdhārayiturnirdhāraṇaphalasya ca syātpakṣe'stitā, syācca pakṣe nāstiteti । evaṁ sati kathaṁ pramāṇabhūtaḥ san tīrthakaraḥ pramāṇaprameyapramātṛpramitiṣvanirdhāritāsu upadeṣṭuṁ śaknuyāt ? kathaṁ tadabhiprāyānusāriṇastadupadiṣṭe'rthe'nirdhāritarūpe pravarteran ? aikāntikaphalatvanirdhāraṇe hi sati tatsādhanānuṣṭhānāya sarvo loko'nākulaḥ pravartate, nānyathā ; ataścānirdhāritārthaṁ śāstraṁ praṇayan mattonmattavadanupādeyavacanaḥ syāt । tathā pañcānāmastikāyānāṁ pañcatvasaṁkhyāasti nāsti iti vikalpyamānā, syāttāvadekasminpakṣe, pakṣāntare tu na syātityato nyūnasaṁkhyātvamadhikasaṁkhyātvaṁ prāpnuyāt । na caiṣāṁ padārthānāmavaktavyatvaṁ sambhavati ; avaktavyāścennocyeran ; ucyante cāvaktavyāśceti vipratiṣiddham ; ucyamānāśca tathaivāvadhāryante nāvadhāryanta iti ca । tathā tadavadhāraṇaphalaṁ samyagdarśanamasti nāsti evaṁ tadviparītamasamyagdarśanamapyasti nāsti iti pralapan mattonmattapakṣasyaiva syāt , na pratyāyitavyapakṣasya । svargāpavargayośca pakṣe bhāvaḥ pakṣe cābhāvaḥ, tathā pakṣe nityatā pakṣe cānityatāityanavadhāraṇāyāṁ pravṛttyanupapattiḥ । anādisiddhajīvaprabhṛtīnāṁ ca svaśāstrāvadhṛtasvabhāvānāmayathāvadhṛtasvabhāvatvaprasaṅgaḥ । evaṁ jīvādiṣu padārtheṣvekasmindharmiṇi sattvāsattvayorviruddhayordharmayorasambhavāt , sattve caikasmindharme'sattvasya dharmāntarasyāsambhavāt , asattve caivaṁ sattvasyāsambhavāt , asaṅgatamidamārhataṁ matam । etenaikānekanityānityavyatiriktāvyatiriktādyanekāntābhyupagamā nirākṛtā mantavyāḥ । yattu pudgalasaṁjñakebhyo'ṇubhyaḥ saṅghātāḥ sambhavantīti kalpayanti, tatpūrveṇaivāṇuvādanirākaraṇena nirākṛtaṁ bhavatītyato na pṛthaktannirākaraṇāya prayatyate ॥ 33 ॥
evaṁ cātmākārtsnyam ॥ 34 ॥
yathaikasmindharmiṇi viruddhadharmāsambhavo doṣaḥ syādvāde prasaktaḥ, evamātmano'pi jīvasya akārtsnyamaparo doṣaḥ prasajyeta । katham ? śarīraparimāṇo hi jīva ityārhatā manyante ; śarīraparimāṇatāyāṁ ca satyām , akṛtsno'sarvagataḥ paricchinna ātmetyato ghaṭādivadanityatvamātmanaḥ prasajyeta ; śarīrāṇāṁ navasthitaparimāṇatvāt manuṣyajīvo manuṣyaśarīraparimāṇo bhūtvā punaḥ kenacitkarmavipākena hastijanma prāpnuvan na kṛtsnaṁ hastiśarīraṁ vyāpnuyāt ; puttikājanma ca prāpnuvan na kṛtsnaḥ puttikāśarīre saṁmīyeta ; samāna eṣa ekasminnapi janmani kaumārayauvanasthāvireṣu doṣaḥ । syādetatanantāvayavo jīvaḥ, tasya ta evāvayavā alpe śarīre saṅkuceyuḥ ; mahati ca vikaseyuriti । teṣāṁ punaranantānāṁ jīvāvayavānāṁ samānadeśatvaṁ pratihanyate , na veti vaktavyam ; pratighāte tāvat nānantāvayavāḥ paricchinne deśe saṁmīyeran ; apratighāte'pyekāvayavadeśatvopapatteḥ sarveṣāmavayavānāṁ prathimānupapatterjīvasyāṇumātratvaprasaṅgaḥ syāt ; api ca śarīramātraparicchinnānāṁ jīvāvayavānāmānantyaṁ notprekṣitumapi śakyam ॥ 34 ॥
atha paryāyeṇa bṛhaccharīrapratipattau kecijjīvāvayavā upagacchanti, tanuśarīrapratipattau ca kecidapagacchantītyucyeta ; tatrāpyucyate
na ca paryāyādapyavirodho vikārādibhyaḥ ॥ 35 ॥
na ca paryāyeṇāpyavayavopagamāpagamābhyāmetaddehaparimāṇatvaṁ jīvasyāvirodhenopapādayituṁ śakyate । kutaḥ ? vikārādidoṣaprasaṅgātavayavopagamāpagamābhyāṁ hyaniśamāpūryamāṇasyāpakṣīyamāṇasya ca jīvasya vikriyāvattvaṁ tāvadaparihāryam ; vikriyāvattve ca carmādivadanityatvaṁ prasajyeta ; tataśca bandhamokṣābhyupagamo bādhyetakarmāṣṭakapariveṣṭitasya jīvasya alābūvatsaṁsārasāgare nimagnasya bandhanocchedādūrdhvagāmitvaṁ bhavatīti । kiñcānyatāgacchatāmapagacchatāṁ ca avayavānāmāgamāpāyadharmavattvādeva anātmatvaṁ śarīrādivat ; tataścāvasthitaḥ kaścidavayava ātmeti syāt ; na ca sa nirūpayituṁ śakyateayamasāviti । kiñcānyatāgacchantaścaite jīvāvayavāḥ kutaḥ prādurbhavanti, apagacchantaśca kva līyanta iti vaktavyam ; na hi bhūtebhyaḥ prādurbhaveyuḥ, bhūteṣu ca nilīyeran , abhautikatvājjīvasya ; nāpi kaścidanyaḥ sādhāraṇo'sādhāraṇo jīvānāmavayavādhāro nirūpyate, pramāṇābhāvāt । kiñcānyatanavadhṛtasvarūpaścaivaṁ sati ātmā syāt , āgacchatāmapagacchatāṁ ca avayavānāmaniyataparimāṇatvāt ; ata evamādidoṣaprasaṅgāt na paryāyeṇāpyavayavopagamāpagamāvātmana āśrayituṁ śakyete । athavā pūrveṇa sūtreṇa śarīraparimāṇasyātmana upacitāpacitaśarīrāntarapratipattāvakārtsnyaprasañjanadvāreṇānityatāyāṁ coditāyām , punaḥ paryāyeṇa parimāṇānavasthāne'pi srotaḥsantānanityatānyāyena ātmano nityatā syātyathā raktapaṭānāṁ vijñānānavasthāne'pi tatsantānanityatā, tadvadvisicāmapiityāśaṅkya, anena sūtreṇottaramucyatesantānasya tāvadavastutve nairātmyavādaprasaṅgaḥ, vastutve'pyātmano vikārādidoṣaprasaṅgādasya pakṣasyānupapattiriti ॥ 35 ॥
antyāvasthiteścobhayanityatvādaviśeṣaḥ ॥ 36 ॥
api ca antyasya mokṣāvasthābhāvino jīvaparimāṇasya nityatvamiṣyate jainaiḥ ; tadvatpūrvayorapyādyamadhyamayorjīvaparimāṇayornityatvaprasaṅgādaviśeṣaprasaṅgaḥ syāt ; ekaśarīraparimāṇataiva syāt , na upacitāpacitaśarīrāntaraprāptiḥ । athavā antyasya jīvaparimāṇasya avasthitatvāt pūrvayorapyavasthayoravasthitaparimāṇa eva jīvaḥ syāt ; tataścāviśeṣeṇa sarvadaiva aṇurmahānvā jīvo'bhyupagantavyaḥ, na śarīraparimāṇaḥ । ataśca saugatavadārhatamapi matamasaṅgatamityupekṣitavyam ॥ 36 ॥
patyurasāmañjasyāt ॥ 37 ॥
idānīṁ kevalādhiṣṭhātrīśvarakāraṇavādaḥ pratiṣidhyate । tatkathamavagamyate ? prakṛtiśca pratijñādṛṣṭāntānuparodhāt’ (bra. sū. 1 । 4 । 23) abhidhyopadeśācca’ (bra. sū. 1 । 4 । 24) ityatra prakṛtibhāvena adhiṣṭhātṛbhāvena ca ubhayasvabhāvasyeśvarasya svayameva ācāryeṇa pratiṣṭhāpitatvāt ; yadi punaraviśeṣeṇeśvarakāraṇavādamātramiha pratiṣidhyeta, pūrvottaravirodhādvyāhatābhivyāhāraḥ sūtrakāra ityetadāpadyeta ; tasmādaprakṛtiradhiṣṭhātā kevalaṁ nimittakāraṇamīśvaraḥityeṣa pakṣo vedāntavihitabrahmaikatvapratipakṣatvāt yatnenātra pratiṣidhyate । ceyaṁ vedabāhyeśvarakalpanā anekaprakārākecittāvatsāṁkhyayogavyapāśrayāḥ kalpayantipradhānapuruṣayoradhiṣṭhātā kevalaṁ nimittakāraṇamīśvaraḥ ; itaretaravilakṣaṇāḥ pradhānapuruṣeśvarā iti ; māheśvarāstu manyantekāryakāraṇayogavidhiduḥkhāntāḥ pañca padārthāḥ paśupatineśvareṇa paśupāśavimokṣaṇāyopadiṣṭāḥ ; paśupatirīśvaro nimittakāraṇamiti ; tathā vaiśeṣikādayo'pi kecitkathañcitsvaprakriyānusāreṇa nimittakāraṇamīśvaraḥiti varṇayanti
ata uttaramucyatepatyurasāmañjasyāditi ; patyurīśvarasya pradhānapuruṣayoradhiṣṭhātṛtvena jagatkāraṇatvaṁ nopapadyate । kasmāt ? asāmañjasyāt । kiṁ punarasāmañjasyam ? hīnamadhyamottamabhāvena hi prāṇibhedānvidadhata īśvarasya rāgadveṣādidoṣaprasakteḥ asmadādivadanīśvaratvaṁ prasajyeta । prāṇikarmāpekṣitvādadoṣa iti cet , na ; karmeśvarayoḥ pravartyapravartayitṛtve itaretarāśrayadoṣaprasaṅgāt । na, anāditvāt , iti cet , na ; vartamānakālavadatīteṣvapi kāleṣvitaretarāśrayadoṣāviśeṣādandhaparamparānyāyāpatteḥ । api capravartanālakṣaṇā doṣāḥiti nyāyavitsamayaḥ ; na hi kaścidadoṣaprayuktaḥ svārthe parārthe pravartamāno dṛśyate ; svārthaprayukta eva ca sarvo janaḥ parārthe'pi pravartata ityevamapyasāmañjasyam , svārthavattvādīśvarasyānīśvaratvaprasaṅgāt । puruṣaviśeṣatvābhyupagamācceśvarasya, puruṣasya caudāsīnyābhyupagamādasāmañjasyam ॥ 37 ॥
sambandhānupapatteśca ॥ 38 ॥
punarapyasāmañjasyamevana hi pradhānapuruṣavyatirikta īśvaro'ntareṇa sambandhaṁ pradhānapuruṣayorīśitā ; na tāvatsaṁyogalakṣaṇaḥ sambandhaḥ sambhavati, pradhānapuruṣeśvarāṇāṁ sarvagatatvānniravayavatvācca ; nāpi samavāyalakṣaṇaḥ sambandhaḥ, āśrayāśrayibhāvānirūpaṇāt ; nāpyanyaḥ kaścitkāryagamyaḥ sambandhaḥ śakyate kalpayitum , kāryakāraṇabhāvasyaivādyāpyasiddhatvāt । brahmavādinaḥ kathamiti cet , na ; tasya tādātmyalakṣaṇasambandhopapatteḥ ; api ca āgamabalena brahmavādī kāraṇādisvarūpaṁ nirūpayatīti nāvaśyaṁ tasya yathādṛṣṭameva sarvamabhyupagantavyamiti niyamo'sti ; parasya tu dṛṣṭāntabalena kāraṇādisvarūpaṁ nirūpayataḥ yathādṛṣṭameva sarvamabhyupagantavyamityayamastyatiśayaḥ । parasyāpi sarvajñapraṇītāgamasadbhāvāt samānamāgamabalamiti cet , na ; itaretarāśrayaprasaṅgātāgamapratyayātsarvajñatvasiddhiḥ sarvajñatvapratyayāccāgamasiddhiriti । tasmādanupapannā sāṁkhyayogavādināmīśvarakalpanā । evamanyāsvapi vedabāhyāsvīśvarakalpanāsu yathāsambhavamasāmañjasyaṁ yojayitavyam ॥ 38 ॥
adhiṣṭhānānupapatteśca ॥ 39 ॥
itaścānupapattistārkikaparikalpitasyeśvarasyasa hi parikalpyamānaḥ, kumbhakāra iva mṛdādīni, pradhānādīnyadhiṣṭhāya pravartayet ; na caivamupapadyate ; na hyapratyakṣaṁ rūpādihīnaṁ ca pradhānamīśvarasyādhiṣṭheyaṁ sambhavati, mṛdādivailakṣaṇyāt ॥ 39 ॥
karaṇavaccenna bhogādibhyaḥ ॥ 40 ॥
syādetatyathā karaṇagrāmaṁ cakṣurādikamapratyakṣaṁ rūpādihīnaṁ ca puruṣo'dhitiṣṭhati, evaṁ pradhānamīśvaro'dhiṣṭhāsyatīti ; tathāpi nopapadyate ; bhogādidarśanāddhi karaṇagrāmasya adhiṣṭhitatvaṁ gamyate ; na cātra bhogādayo dṛśyante ; karaṇagrāmasāmye ca abhyupagamyamāne saṁsāriṇāmiva īśvarasyāpi bhogādayaḥ prasajyeran
anyathā sūtradvayaṁ vyākhyāyate — ‘ adhiṣṭhānānupapatteśca’ — itaścānupapattistārkikaparikalpitasyeśvarasya ; sādhiṣṭhāno hi loke saśarīro rājā rāṣṭrasyeśvaro dṛśyate, na niradhiṣṭhānaḥ ; ataśca taddṛṣṭāntavaśenādṛṣṭamīśvaraṁ kalpayitumicchataḥ īśvarasyāpi kiñciccharīraṁ karaṇāyatanaṁ varṇayitavyaṁ syāt ; na ca tadvarṇayituṁ śakyate, sṛṣṭyuttarakālabhāvitvāccharīrasya, prāksṛṣṭestadanupapatteḥ ; niradhiṣṭhānatve ceśvarasya pravartakatvānupapattiḥ, evaṁ loke dṛṣṭatvāt । ‘ karaṇavaccenna bhogādibhyaḥ’ — atha lokadarśanānusāreṇa īśvarasyāpi kiñcitkaraṇānāmāyatanaṁ śarīraṁ kāmena kalpyetaevamapi nopapadyate ; saśarīratve hi sati saṁsārivadbhogādiprasaṅgāt īśvarasyāpyanīśvaratvaṁ prasajyeta ॥ 40 ॥
antavattvamasarvajñatā vā ॥ 41 ॥
itaścānupapattistārkikaparikalpitasyeśvarasyasa hi sarvajñastairabhyupagamyate'nantaśca ; anantaṁ ca pradhānam , anantāśca puruṣā mitho bhinnā abhyupagamyante । tatra sarvajñeneśvareṇa pradhānasya puruṣāṇāmātmanaśceyattā paricchidyeta , na paricchidyeta ? ubhayathāpi doṣo'nuṣakta eva । katham ? pūrvasmiṁstāvadvikalpe, iyattāparicchinnatvātpradhānapuruṣeśvarāṇāmantavattvamavaśyaṁbhāvi, evaṁ loke dṛṣṭatvāt ; yaddhi loke iyattāparicchinnaṁ vastu ghaṭādi, tadantavaddṛṣṭamtathā pradhānapuruṣeśvaratrayamapīyattāparicchinnatvādantavatsyāt ; saṁkhyāparimāṇaṁ tāvatpradhānapuruṣeśvaratrayarūpeṇa paricchinnam ; svarūpaparimāṇamapi tadgatamīśvareṇa paricchidyeta, puruṣagatā ca mahāsaṁkhyā । tataśceyattāparicchinnānāṁ madhye ye saṁsārānmucyante, teṣāṁ saṁsāro'ntavān , saṁsāritvaṁ ca teṣāmantavat ; evamitareṣvapi krameṇa mucyamāneṣu saṁsārasya saṁsāriṇāṁ ca antavattvaṁ syāt ; pradhānaṁ ca savikāraṁ puruṣārthamīśvarasya adhiṣṭheyaṁ saṁsāritvenābhimatam । tacchūnyatāyām īśvaraḥ kimadhitiṣṭhet ? kiṁviṣaye sarvajñateśvarate syātām ? pradhānapuruṣeśvarāṇām caivamantavattve sati ādimattvaprasaṅgaḥ ; ādyantavattve ca śūnyavādaprasaṅgaḥ । atha bhūdeṣa doṣa ityuttaro vikalpo'bhyupagamyetana pradhānasya puruṣāṇāmātmanaśca iyattā īśvareṇa paricchidyata iti ; tata īśvarasya sarvajñatvābhyupagamahāniraparo doṣaḥ prasajyeta । tasmādapyasaṅgatastārkikaparigṛhīta īśvarakāraṇavādaḥ ॥ 41 ॥
utpattyasambhavāt ॥ 42 ॥
yeṣāmaprakṛtiradhiṣṭhātā kevalanimittakāraṇamīśvaro'bhimataḥ, teṣāṁ pakṣaḥ pratyākhyātaḥ । yeṣāṁ punaḥ prakṛtiścādhiṣṭhātā ca ubhayātmakaṁ kāraṇamīśvaro'bhimataḥ, teṣāṁ pakṣaḥ pratyākhyāyate । nanu śrutisamāśrayaṇenāpyevaṁrūpa eveśvaraḥ prāṅnirdhāritaḥprakṛtiścādhiṣṭhātā ceti ; śrutyanusāriṇī ca smṛtiḥ pramāṇamiti sthitiḥ ; tatkasya hetoreṣa pakṣaḥ pratyācikhyāsita itiucyateyadyapyevaṁjātīyakoṁ'śaḥ samānatvānna visaṁvādagocaro bhavati, asti tvaṁśāntaraṁ visaṁvādasthānamityatastatpratyākhyānāyārambhaḥ
tatra bhāgavatā manyatebhagavānevaiko vāsudevo nirañjanajñānasvarūpaḥ paramārthatattvam ; sa caturdhātmānaṁ pravibhajya pratiṣṭhitaḥvāsudevavyūharūpeṇa, saṅkarṣaṇavyūharūpeṇa, pradyumnavyūharūpeṇa, aniruddhavyūharūpeṇa ca ; vāsudevo nāma paramātmā ucyate ; saṅkarṣaṇo nāma jīvaḥ ; pradyumno nāma manaḥ ; aniruddho nāma ahaṁkāraḥ ; teṣāṁ vāsudevaḥ parā prakṛtiḥ, itare saṅkarṣaṇādayaḥ kāryam ; tamitthaṁbhūtaṁ parameśvaraṁ bhagavantamabhigamanopādānejyāsvādhyāyayogairvarṣaśatamiṣṭvā kṣīṇakleśo bhagavantameva pratipadyata iti । tatra yattāvaducyateyo'sau nārāyaṇaḥ paro'vyaktātprasiddhaḥ paramātmā sarvātmā, sa ātmanātmānamanekadhā vyūhyāvasthita ititanna nirākriyate, sa ekadhā bhavati tridhā bhavati’ (chā. u. 7 । 26 । 2) ityādiśrutibhyaḥ paramātmano'nekadhābhāvasyādhigatatvāt ; yadapi tasya bhagavato'bhigamanādilakṣaṇamārādhanamajasramananyacittatayābhipreyate, tadapi na pratiṣidhyate, śrutismṛtyorīśvarapraṇidhānasya prasiddhatvāt । yatpunaridamucyatevāsudevātsaṅkarṣaṇa utpadyate, saṅkarṣaṇācca pradyumnaḥ, pradyumnāccāniruddha iti, atra brūmaḥna vāsudevasaṁjñakātparamātmanaḥ saṅkarṣaṇasaṁjñakasya jīvasyotpattiḥ sambhavati, anityatvādidoṣaprasaṅgāt ; utpattimattve hi jīvasya anityatvādayo doṣāḥ prasajyeran ; tataśca naivāsya bhagavatprāptirmokṣaḥ syāt , kāraṇaprāptau kāryasya pravilayaprasaṅgāt ; pratiṣedhiṣyati ca ācāryo jīvasyotpattimnātmā'śruternityatvācca tābhyaḥ’ (bra. sū. 2 । 3 । 17) iti । tasmādasaṅgataiṣā kalpanā ॥ 42 ॥
na ca kartuḥ karaṇam ॥ 43 ॥
itaścāsaṅgataiṣā kalpanāyasmānna hi loke karturdevadattādeḥ karaṇaṁ paraśvādyutpadyamānaṁ dṛśyate ; varṇayanti ca bhāgavatāḥ karturjīvātsaṅkarṣaṇasaṁjñakātkaraṇaṁ manaḥ pradyumnasaṁjñakamutpadyate, kartṛjācca tasmādaniruddhasaṁjñako'haṁkāra utpadyata iti ; na caitaddṛṣṭāntamantareṇādhyavasātuṁ śaknumaḥ ; na caivaṁbhūtāṁ śrutimupalabhāmahe ॥ 43 ॥
vijñānādibhāve vā tadapratiṣedhaḥ ॥ 44 ॥
athāpi syātna caite saṅkarṣaṇādayo jīvādibhāvenābhipreyantekiṁ tarhi ? — īśvarā evaite sarve jñānaiśvaryaśaktibalavīryatejobhiraiśvarairdharmairanvitā abhyupagamyantevāsudevā evaite sarve nirdoṣā niradhiṣṭhānā niravadyāśceti ; tasmānnāyaṁ yathāvarṇita utpattyasambhavo doṣaḥ prāpnotīti । atrocyateevamapi, tadapratiṣedhaḥ utpattyasambhavasyāpratiṣedhaḥ, prāpnotyevāyamutpattyasambhavo doṣaḥ prakārāntareṇetyabhiprāyaḥ । katham ? yadi tāvadayamabhiprāyaḥparasparabhinnā evaite vāsudevādayaścatvāra īśvarāstulyadharmāṇaḥ, naiṣāmekātmakatvamastītitato'nekeśvarakalpanānarthakyam , ekenaiveśvareṇeśvarakāryasiddheḥ ; siddhāntahāniśca, bhagavānevaiko vāsudevaḥ paramārthatattvamityabhyupagamāt । athāyamabhiprāyaḥekasyaiva bhagavata ete catvāro vyūhāstulyadharmāṇa iti, tathāpi tadavastha evotpattyasambhavaḥ ; na hi vāsudevātsaṅkarṣaṇasyotpattiḥ sambhavati, saṅkarṣaṇācca pradyumnasya, pradyumnāccāniruddhasya, atiśayābhāvāt ; bhavitavyaṁ hi kāryakāraṇayoratiśayena, yathā mṛdghaṭayoḥ ; na hyasatyatiśaye, kāryaṁ kāraṇamityavakalpate । na ca pañcarātrasiddhāntibhirvāsudevādiṣu ekasminsarveṣu jñānaiśvaryāditāratamyakṛtaḥ kaścidbhedo'bhyupagamyate ; vāsudevā eva hi sarve vyūhā nirviśeṣā iṣyante । na caite bhagavadvyūhāścatuḥsaṁkhyāyāmevāvatiṣṭheran , brahmādistambaparyantasya samastasyaiva jagato bhagavadvyūhatvāvagamāt ॥ 44 ॥
vipratiṣedhācca ॥ 45 ॥
vipratiṣedhaśca asmin śāstre bahuvidha upalabhyateguṇaguṇitvakalpanādi lakṣaṇaḥ ; jñānaiśvaryaśaktibalavīryatejāṁsi guṇāḥ, ātmāna evaite bhagavanto vāsudevā ityādidarśanāt । vedavipratiṣedhaśca bhavaticaturṣu vedeṣu paraṁ śreyo'labdhvā śāṇḍilya idaṁ śāstramadhigatavānityādivedanindādarśanāt । tasmāt asaṅgataiṣā kalpaneti siddham ॥ 45 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya dvitīyaḥ pādaḥ
vedānteṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyante ; kecidākāśasyotpattimāmananti, kecinna ; tathā kecidvāyorutpattimāmananti, kecinna ; evaṁ jīvasya prāṇānāṁ ca ; evameva kramādidvārako'pi vipratiṣedhaḥ śrutyantareṣūpalakṣyate ; vipratiṣedhācca parapakṣāṇāmanapekṣitatvaṁ sthāpitam ; tadvatsvapakṣasyāpi vipratiṣedhādevānapekṣitatvamāśaṅkyetaityataḥ sarvavedāntagatasṛṣṭiśrutyarthanirmalatvāya paraḥ prapañca ārabhyate ; tadarthanirmalatve ca phalaṁ yathoktāśaṅkānivṛttireva । tatra prathamaṁ tāvadākāśamāśritya cintyate
na viyadaśruteḥ ॥ 1 ॥
kimasyākāśasyotpattirasti, uta nāstīti । tatra tāvatpratipādyatena viyadaśruteriti ; na khalvākāśamutpadyate । kasmāt ? aśruteḥna hyasyotpattiprakaraṇe śravaṇamasti ; chāndogye hi sadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) iti sacchabdavācyaṁ brahma prakṛtya, ‘ tadaikṣatatattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti ca pañcānāṁ mahābhūtānāṁ madhyamaṁ teja ādi kṛtvā trayāṇāṁ tejobannānāmutpattiḥ śrāvyate ; śrutiśca naḥ pramāṇamatīndriyārthavijñānotpattau ; na ca atra śrutirastyākāśasyotpattipratipādinī ; tasmānnākāśasyotpattiriti ॥ 1 ॥
asti tu ॥ 2 ॥
tuśabdaḥ pakṣāntaraparigrahe ; nāmākāśasya chāndogye bhūdutpattiḥ ; śrutyantare tvasti ; taittirīyakā hi samāmanantisatyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) iti prakṛtya, tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti । tataśca śrutyorvipratiṣedhaḥkvacittejaḥpramukhā sṛṣṭiḥ, kvacidākāśapramukheti । nanvekavākyatā anayoḥ śrutyoryuktā ; satyaṁ yuktā, na tu avagantuṁ śakyate । kutaḥ ? tattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayena sambandhānupapatteḥ — ‘ tattejo'sṛjata’ ‘ tadākāśamasṛjataiti । nanu sakṛcchrutasyāpi kartuḥ kartavyadvayena sambandho dṛśyateyathā sūpaṁ paktvā odanaṁ pacatīti, evaṁ tadākāśaṁ sṛṣṭvā tattejo'sṛjata iti yojayiṣyāmi ; naivaṁ yujyate ; prathamajatvaṁ hi chāndogye tejaso'vagamyate ; taittirīyake ca ākāśasya ; na ca ubhayoḥ prathamajatvaṁ sambhavati ; etena itaraśrutyakṣaravirodho'pi vyākhyātaḥtasmād etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityatrāpitasmādākāśaḥ sambhūtaḥ, tasmāttejaḥ sambhūtamiti sakṛcchrutasyāpādānasya sambhavanasya ca viyattejobhyāṁ yugapatsambandhānupapatteḥ, vāyoragniḥ’ (tai. u. 2 । 1 । 1) iti ca pṛthagāmnānāt ॥ 2 ॥
asminvipratiṣedhe kaścidāha
gauṇyasambhavāt ॥ 3 ॥
nāsti viyata utpattiḥ, aśrutereva । tvitarā viyadutpattivādinī śrutirudāhṛtā, gauṇī bhavitumarhati । kasmāt ? asambhavāt । na hyākāśasyotpattiḥ sambhāvayituṁ śakyā, śrīmatkaṇabhugabhiprāyānusāriṣu jīvatsu ; te hi kāraṇasāmagryasambhavādākāśasyotpattiṁ vārayanti ; samavāyyasamavāyinimittakāraṇebhyo hi kila sarvamutpadyamānaṁ samutpadyate ; dravyasya caikajātīyakamanekaṁ ca dravyaṁ samavāyikāraṇaṁ bhavati ; na cākāśasyaikajātīyakamanekaṁ ca dravyamārambhakamasti ; yasminsamavāyikāraṇe sati, asamavāyikāraṇe ca tatsaṁyoge, ākāśa utpadyeta ; tadabhāvāttu tadanugrahapravṛttaṁ nimittakāraṇaṁ dūrāpetameva ākāśasya bhavati । utpattimatāṁ ca tejaḥprabhṛtīnāṁ pūrvottarakālayorviśeṣaḥ sambhāvyateprāgutpatteḥ prakāśādikāryaṁ na babhūva, paścācca bhavatīti ; ākāśasya punarna pūrvottarakālayorviśeṣaḥ sambhāvayituṁ śakyate । kiṁ hi prāgutpatteranavakāśamasuṣiramacchidraṁ babhūveti śakyate'dhyavasātum ? pṛthivyādivaidharmyācca vibhutvādilakṣaṇāt ākāśasya ajatvasiddhiḥ । tasmādyathā lokeākāśaṁ kuru, ākāśo jātaḥityevaṁjātīyako gauṇaḥ prayogo bhavati, yathā caghaṭākāśaḥ, karakākāśaḥ gṛhākāśaḥityekasyāpyākāśasya evaṁjātīyako bhedavyapadeśo gauṇo bhavativede'piāraṇyānākāśeṣvālabheraniti ; evamutpattiśrutirapi gauṇī draṣṭavyā ॥ 3 ॥
śabdācca ॥ 4 ॥
śabdaḥ khalvapyākāśasya ajatvaṁ khyāpayati, yata āhavāyuścāntarikṣaṁ caitadamṛtam’ (bṛ. u. 2 । 3 । 3) iti ; na hyamṛtasyotpattirupapadyate ; ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) iti ca ākāśena brahma sarvagatatvanityatvābhyāṁ dharmābhyāmupamimānaḥ ākāśasyāpi tau dharmau sūcayati ; na ca tādṛśasyotpattirupapadyate । ‘ sa yathānanto'yamākāśa evamananta ātmā veditavyaḥiti ca udāharaṇamākāśaśarīraṁ brahma’ (tai. u. 1 । 6 । 2) ākāśa ātmā’ (tai. u. 1 । 7 । 1) iti ca । na hyākāśasyotpattimattve brahmaṇastena viśeṣaṇaṁ sambhavatinīlenevotpalasya । tasmānnityamevākāśena sādhāraṇaṁ brahmeti gamyate ॥ 4 ॥
syāccaikasya brahmaśabdavat ॥ 5 ॥
idaṁ padottaraṁ sūtram । syādetat । kathaṁ punarekasya sambhūtaśabdasya tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityasminnadhikāre pareṣu tejaḥprabhṛtiṣvanuvartamānasya mukhyatvaṁ sambhavati, ākāśe ca gauṇatvamiti । ata uttaramucyatesyāccaikasyāpi sambhūtaśabdasya viṣayaviśeṣavaśādgauṇo mukhyaśca prayogaḥbrahmaśabdavat ; yathaikasyāpi brahmaśabdasya tapasā brahma vijijñāsasva tapo brahma’ (tai. u. 3 । 2 । 1) ityasminnadhikāre'nnādiṣu gauṇaḥ prayogaḥ, ānande ca mukhyaḥ ; yathā ca tapasi brahmavijñānasādhane brahmaśabdo bhaktyā prayujyate, añjasā tu vijñeye brahmaṇitadvat । kathaṁ punaranutpattau nabhasaḥ ekamevādvitīyam’ (chā. u. 6 । 2 । 1) itīyaṁ pratijñā samarthyate ? nanu nabhasā dvitīyena sadvitīyaṁ brahma prāpnoti ; kathaṁ ca brahmaṇi vidite sarvaṁ viditaṁ syāditi, taducyate — ‘ ekamevaiti tāvatsvakāryāpekṣayopapadyate ; yathā loke kaścitkumbhakārakule pūrvedyurmṛddaṇḍacakrādīni upalabhya aparedyuśca nānāvidhānyamatrāṇi prasāritānyupalabhya brūyāt — ‘ mṛdevaikākinī pūrvedyurāsītiti, sa ca tayāvadhāraṇayā mṛtkāryajātameva pūrvedyurnāsīdityabhipreyāt , na daṇḍacakrāditadvadadvitīyaśrutiradhiṣṭhātrantaraṁ vārayatiyathā mṛdo'matraprakṛteḥ kumbhakāro'dhiṣṭhātā dṛśyate, naivaṁ brahmaṇo jagatprakṛteranyo'dhiṣṭhātā astīti । na ca nabhasāpi dvitīyena sadvitīyaṁ brahma prasajyate ; lakṣaṇānyatvanimittaṁ hi nānātvam ; na ca prāgutpatterbrahmanabhasorlakṣaṇānyatvamastikṣīrodakayoriva saṁsṛṣṭayoḥvyāpitvāmūrtatvādidharmasāmānyāt ; sargakāle tu brahma jagadutpādayituṁ yatate, stimitamitarattiṣṭhati, tenānyatvamavasīyate ; tathā ca ākāśaśarīraṁ brahma’ (tai. u. 1 । 6 । 2) ityādiśrutibhyo'pi brahmākāśayorabhedopacārasiddhiḥ ; ata eva ca brahmavijñānena sarvavijñānasiddhiḥ ; api ca sarvaṁ kāryamutpadyamānamākāśenāvyatiriktadeśakālamevotpadyate, brahmaṇā ca avyatiriktadeśakālamevākāśaṁ bhavatītiato brahmaṇā tatkāryeṇa ca vijñātena saha vijñātamevākāśaṁ bhavatiyathā kṣīrapūrṇe ghaṭe katicidabbindavaḥ prakṣiptāḥ santaḥ kṣīragrahaṇenaiva gṛhītā bhavanti ; na hi kṣīragrahaṇādabbindugrahaṇaṁ pariśiṣyate ; evaṁ brahmaṇā tatkāryaiścāvyatiriktadeśakālatvāt gṛhītameva brahmagrahaṇena nabho bhavati । tasmādbhāktaṁ nabhasaḥ sambhavaśravaṇamiti ॥ 5 ॥
evaṁ prāpte, idamāha
pratijñā'hāniravyatirekācchabdebhyaḥ ॥ 6 ॥
yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) iti, ātmani khalvare dṛṣṭe śrute mate vijñāte idaꣳ sarvaṁ viditam’ (bṛ. u. 4 । 5 । 6) iti, kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti, ‘ na kācana madbahirdhā vidyāstiiti caivaṁrūpā prativedāntaṁ pratijñā vijñāyate ; tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt , yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt ; vyatireke hi sati ekavijñānena sarvaṁ vijñāyata itīyaṁ pratijñā hīyate । sa cāvyatireka evamupapadyate, yadi kṛtsnaṁ vastujātamekasmādbrahmaṇa utpadyeta । śabdebhyaśca prakṛtivikārāvyatirekanyāyenaiva pratijñāsiddhiravagamyate ; tathā hi — ‘ yenāśrutaṁ śrutaꣳ bhavatiiti pratijñāya, mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate ; tatsādhanāyaiva cottare śabdāḥsadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1)tadaikṣatatattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityevaṁ kāryajātaṁ brahmaṇaḥ pradarśya, avyatirekaṁ pradarśayantiaitadātmyamidaꣳ sarvam’ (chā. u. 6 । 8 । 7) ityārabhya ā prapāṭhakaparisamāpteḥ ; tadyadyākāśaṁ na brahmakāryaṁ syāt , na brahmaṇi vijñāte ākāśaṁ vijñāyeta ; tataśca pratijñāhāniḥ syāt ; na ca pratijñāhānyā vedasyāprāmāṇyaṁ yuktaṁ kartum । tathā hi prativedāntaṁ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṁ jñāpayantiidaꣳ sarvaṁ yadayamātmā’ (chā. u. 2 । 4 । 6) brahmaivedamamṛtaṁ purastāt’ (mu. u. 2 । 2 । 12) ityevamādayaḥ ; tasmājjvalanādivadeva gaganamapyutpadyate
yaduktamaśruterna viyadutpadyata iti, tadayuktam , viyadutpattiviṣayaśrutyantarasya darśitatvāttasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti । satyaṁ darśitam , viruddhaṁ tutattejo'sṛjataityanena śrutyantareṇa ; na, ekavākyatvātsarvaśrutīnām । bhavatvekavākyatvamaviruddhānām ; iha tu virodha uktaḥsakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasambandhāsambhavāddvayośca prathamajatvāsambhavādvikalpāsambhavāccetinaiṣa doṣaḥ, tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāttasmādvā etasmādātmana ākāśaḥ sambhūtaḥ, ākāśādvāyuḥ, vāyoragniḥ’ (tai. u. 2 । 1 । 1) iti ; aśakyā hīyaṁ śrutiranyathā pariṇetum ; śakyā tu pariṇetuṁ chāndogyaśrutiḥtadākāśaṁ vāyuṁ ca sṛṣṭvātattejo'sṛjataiti ; na yaṁ śrutistejojanipradhānā satī śrutyantaraprasiddhāmākāśasyotpattiṁ vārayituṁ śaknoti, ekasya vākyasya vyāpāradvayāsambhavāt ; sraṣṭā tveko'pi krameṇānekaṁ sraṣṭavyaṁ sṛjetityekavākyatvakalpanāyāṁ sambhavantyāṁ na viruddhārthatvena śrutirhātavyā ; na smābhiḥ sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasambandho'bhipreyate, śrutyantaravaśena sraṣṭavyāntaropasaṅgrahāt ; yathā casarvaṁ khalvidaṁ brahma tajjalānityatra sākṣādeva sarvasya vastujātasya brahmajatvaṁ śrūyamāṇaṁ na pradeśāntaravihitaṁ tejaḥpramukhamutpattikramaṁ vārayati, evaṁ tejaso'pi brahmajatvaṁ śrūyamāṇaṁ na śrutyantaravihitaṁ nabhaḥpramukhamutpattikramaṁ vārayitumarhati । nanu śamavidhānārthametadvākyam — ‘ tajjalāniti śānta upāsītaiti śruteḥ ; naitatsṛṣṭivākyam ; tasmādetanna pradeśāntaraprasiddhaṁ kramamuparoddhumarhati ; ‘ tattejo'sṛjataityetatsṛṣṭivākyam ; tasmādatra yathāśruti kramo grahītavya iti । netyucyate ; na hi tejaḥprāthamyānurodhena śrutyantaraprasiddho viyatpadārthaḥ parityaktavyo bhavati, padārthadharmatvātkramasya ; api catattejo'sṛjataiti nātra kramasya vācakaḥ kaścicchabdo'sti ; arthāttu kramo gamyate ; sa ca vāyoragniḥ’ (tai. u. 2 । 1 । 1) ityanena śrutyantaraprasiddhena krameṇa nivāryate ; vikalpasamuccayau tu viyattejasoḥ prathamajatvaviṣayāvasambhavānabhyupagamābhyāṁ nivāritau ; tasmānnāsti śrutyorvipratiṣedhaḥ । api ca chāndogyeyenāśrutaꣳ śrutaṁ bhavatiityetāṁ pratijñāṁ vākyopakrame śrutāṁ samarthayitumasamāmnātamapi viyat utpattāvupasaṁkhyātavyam ; kimaṅga punastaittirīyake samāmnātaṁ nabho na saṅgṛhyate । yaccoktamākāśasya sarveṇānanyadeśakālatvādbrahmaṇā tatkāryaiśca saha viditameva tadbhavati ; ato na pratijñā hīyate ; na caekamevādvitīyamiti śrutikopo bhavati, kṣīrodakavadbrahmanabhasoravyatirekopapatteriti । atrocyatena kṣīrodakanyāyenedamekavijñānena sarvavijñānaṁ netavyam ; mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāyenaivedaṁ sarvavijñānaṁ netavyamiti gamyate ; kṣīrodakanyāyena ca sarvavijñānaṁ kalpyamānaṁ na samyagvijñānaṁ syāt ; na hi kṣīrajñānagṛhītasyodakasya samyagvijñānagṛhītatvamasti ; na ca vedasya puruṣāṇāmiva māyālīkavañcanādibhirarthāvadhāraṇamupapadyate ; sāvadhāraṇā ceyamekamevādvitīyamiti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta । na ca svakāryāpekṣayedaṁ vastvekadeśaviṣayaṁ sarvavijñānamekamevādvitīyatāvadhāraṇaṁ ceti nyāyyam , mṛdādiṣvapi hi tatsambhavātna tadapūrvavadupanyasitavyaṁ bhavatiśvetaketo yannu somyedaṁ mahāmanā anūcānamānī stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavati’ (chā. u. 6 । 1 । 3) ityādinā । tasmādaśeṣavastuviṣayamevedaṁ sarvavijñānaṁ sarvasya brahmakāryatāpekṣayopanyasyata iti draṣṭavyam ॥ 6 ॥
yatpunaretaduktamasambhavādgauṇī gaganasyotpattiśrutiriti, atra brūmaḥ
yāvadvikāraṁ tu vibhāgo lokavat ॥ 7 ॥
tuśabdo'sambhavāśaṅkāvyāvṛttyarthaḥ । na khalvākāśotpattāvasambhavāśaṅkā kartavyā ; yato yāvatkiñcidvikārajātaṁ dṛśyateghaṭaghaṭikodañcanādi , kaṭakakeyūrakuṇḍalādi , sūcīnārācanistriṁśādi tāvāneva vibhāgo loke lakṣyate ; natvavikṛtaṁ kiñcitkutaścidvibhaktamupalabhyate ; vibhāgaścākāśasya pṛthivyādibhyo'vagamyate ; tasmātso'pi vikāro bhavitumarhati । etena dikkālamanaḥparamāṇvādīnāṁ kāryatvaṁ vyākhyātam । nanvātmāpyākāśādibhyo vibhakta iti tasyāpi kāryatvaṁ ghaṭādivatprāpnoti ; na, ātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti śruteḥ ; yadi hyātmāpi vikāraḥ syāt , tasmātparamanyanna śrutamityākāśādi sarvaṁ kāryaṁ nirātmakamātmanaḥ kāryatve syāt ; tathā ca śūnyavādaḥ prasajyeta ; ātmatvāccātmano nirākaraṇaśaṅkānupapattiḥ । na hyātmāgantukaḥ kasyacit , svayaṁsiddhatvāt ; na hyātmā ātmanaḥ pramāṇamapekṣya sidhyati ; tasya hi pratyakṣādīni pramāṇānyasiddhaprameyasiddhaye upādīyante ; na hyākāśādayaḥ padārthāḥ pramāṇanirapekṣāḥ svayaṁ siddhāḥ kenacidabhyupagamyante ; ātmā tu pramāṇādivyavahārāśrayatvātprāgeva pramāṇādivyavahārātsidhyati ; na cedṛśasya nirākaraṇaṁ sambhavati ; āgantukaṁ hi vastu nirākriyate, na svarūpam ; ya eva hi nirākartā tadeva tasya svarūpam ; na hyagnerauṣṇyamagninā nirākriyate ; tathā ahamevedānīṁ jānāmi vartamānaṁ vastu, ahamevātītamatītataraṁ cājñāsiṣam , ahamevānāgatamanāgatataraṁ ca jñāsyāmi, ityatītānāgatavartamānabhāvenānyathābhavatyapi jñātavye na jñāturanyathābhāvo'sti, sarvadā vartamānasvabhāvatvāt ; tathā bhasmībhavatyapi dehe nātmana ucchedaḥ ; vartamānasvabhāvādanyathāsvabhāvatvaṁ na sambhāvayituṁ śakyam ; evamapratyākhyeyasvabhāvatvādakāryatvamātmānaḥ, kāryatvaṁ ca ākāśasya
yattūktaṁ samānajātīyamanekaṁ kāraṇadravyaṁ vyomno nāstīti, tatpratyucyatena tāvatsamānajātīyamevārabhate, na bhinnajātīyamiti niyamo'sti ; na hi tantūnāṁ tatsaṁyogānāṁ ca samānajātīyatvamasti, dravyaguṇatvābhyupagamāt ; na ca nimittakāraṇānāmapi turīvemādīnāṁ samānajātīyatvaniyamo'sti । syādetatsamavāyikāraṇaviṣaya eva samānajātīyatvābhyupagamaḥ, na kāraṇāntaraviṣaya iti ; tadapyanaikāntikam ; sūtragovālairhyanekajātīyairekā rajjuḥ sṛjyamānā dṛśyate ; tathā sūtrairūrṇādibhiśca vicitrānkambalānvitanvate ; sattvadravyatvādyapekṣayā samānajātīyatve kalpyamāne niyamānarthakyam , sarvasya sarveṇa samānajātīyatvāt । nāpyanekamevārabhyate, naikamiti niyamo'sti ; aṇumanasorādyakarmārambhābhyupagamāt । ekaiko hi paramāṇurmanaścādyaṁ karmārabhate, na dravyāntaraiḥ saṁhatyaityabhyupagamyate । dravyārambha evānekārambhakatvaniyama iti cet , na ; pariṇāmābhyupagamāt । bhavedeṣa niyamaḥyadi saṁyogasacivaṁ dravyaṁ dravyāntarasyārambhakamabhyupagamyeta ; tadeva tu dravyaṁ viśeṣavadavasthāntaramāpadyamānaṁ kāryaṁ nāmābhyupagamyate ; tacca kvacidanekaṁ pariṇamate mṛdbījādi aṅkurādibhāvena ; kvacidekaṁ pariṇamate kṣīrādi dadhyādibhāvena ; neśvaraśāsanamastianekameva kāraṇaṁ kāryaṁ janayatīti । ataḥ śrutiprāmāṇyādekasmādbrahmaṇa ākāśādimahābhūtotpattikrameṇa jagajjātamiti niścīyate ; tathā coktamupasaṁhāradarśanānneti cenna kṣīravaddhi’ (bra. sū. 2 । 1 । 24) iti
yaccoktam ākāśasyotpattau na pūrvottarakālayorviśeṣaḥ sambhāvayituṁ śakyata iti, tadayuktam ; yenaiva viśeṣeṇa pṛthivyādibhyo vyatiricyamānaṁ nabhaḥ svarūpavadidānīmadhyavasīyate, sa eva viśeṣaḥ prāgutpatternāsīditi gamyate ; yathā ca brahma na sthūlādibhiḥ pṛthivyādisvabhāvaiḥ svabhāvavatasthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) ityādiśrutibhyaḥ, evamākāśasvabhāvenāpi na svabhāvavadanākāśamiti śruteravagamyate ; tasmātprāgutpatteranākāśamiti sthitam । yadapyuktaṁ pṛthivyādivaidharmyādākāśasyājatvamiti, tadapyasat , śrutivirodhe satyutpattyasambhavānumānasyābhāsatvopapatteḥ, utpattyanumānasya ca darśitatvāt ; anityamākāśam , anityaguṇāśrayatvāt , ghaṭādivadityādiprayogasambhavācca ; ātmanyanaikāntikamiti cet , na ; tasyaupaniṣadaṁ pratyanityaguṇāśrayatvāsiddheḥ ; vibhutvādīnāṁ ca ākāśasyotpattivādinaṁ pratyasiddhatvāt । yaccoktametatśabdāccetitatrāmṛtatvaśrutistāvadviyatiamṛtā divaukasaḥitivaddraṣṭavyā ; utpattipralayayorupapāditatvāt ; ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) ityapi prasiddhamahattvenākāśenopamānaṁ kriyate niratiśayamahattvāya, na ākāśasamatvāyayathāiṣuriva savitā dhāvatiiti kṣipragatitvāyocyate, na iṣutulyagatitvāyatadvat ; etenānantatvopamānaśrutirvyākhyātā ; ‘ jyāyānākāśātityādiśrutibhyaśca brahmaṇaḥ sakāśādākāśasyonaparimāṇatvasiddhiḥ । na tasya pratimāsti’ (śve. u. 4 । 19) iti ca brahmaṇo'nupamānatvaṁ darśayati ; ato'nyadārtam’ (bṛ. u. 3 । 4 । 2) iti ca brahmaṇo'nyeṣāmākāśādīnāmārtatvaṁ darśayati । tapasi brahmaśabdavadākāśasya janmaśrutergauṇatvamityetadākāśasambhavaśrutyanumānābhyāṁ parihṛtam । tasmādbrahmakāryaṁ viyaditi siddham ॥ 7 ॥
etena mātariśvā vyākhyātaḥ ॥ 8 ॥
atideśo'yam । etena viyadvyākhyānena mātariśvāpi viyadāśrayo vāyurvyā khyātaḥ । tatrāpyete yathāyogaṁ pakṣā racayitavyāḥna vāyurutpadyate, chandogānāmutpattiprakaraṇe'nāmnānādityekaḥ pakṣaḥ, asti tu taittirīyāṇāmutpattiprakaraṇe āmnānam ākāśādvāyuḥ’ (tai. u. 2 । 1 । 1)iti pakṣāntaram ; tataśca śrutyorvipratiṣedhe sati gauṇī vāyorutpattiśrutiḥ, asambhavāt ityaparo'bhiprāyaḥ ; asambhavaśca saiṣānastamitā devatā yadvāyuḥ’ (bṛ. u. 1 । 5 । 22) ityastamayapratiṣedhāt amṛtatvādiśravaṇācca । pratijñānuparodhādyāvadvikāraṁ ca vibhāgābhyupagamādutpadyate vāyuriti siddhāntaḥ । astamayapratiṣedho'paravidyāviṣaya āpekṣikaḥ, agnyādīnāmiva vāyorastamayābhāvāt । kṛtapratividhānaṁ ca amṛtatvādiśravaṇam । nanu vāyorākāśasya ca tulyayorutpattiprakaraṇe śravaṇāśravaṇayorekamevādhikaraṇamubhayaviṣayamastu kimatideśenāsati viśeṣa iti, ucyatesatyamevametat ; tathāpi mandadhiyāṁ śabdamātrakṛtāśaṅkānivṛttyartho'yamatideśaḥ kriyatesaṁvargavidyādiṣu hyupāsyatayā vāyormahābhāgatvaśravaṇāt astamayapratiṣedhādibhyaśca bhavati nityatvāśaṅkā kasyaciditi ॥ 8 ॥
asambhavastu sato'nupapatteḥ ॥ 9 ॥
viyatpavanayorasambhāvyamānajanmanorapyutpattimupaśrutya, brahmaṇo'pi bhavetkutaścidutpattiriti syātkasyacinmatiḥ ; tathā vikārebhya evākāśādibhya uttareṣāṁ vikārāṇāmutpattimupaśrutya, ākāśasyāpi vikārādeva brahmaṇa utpattiriti kaścinmanyeta ; tāmāśaṅkāmapanetumidaṁ sūtram
asambhavastviti । na khalu brahmaṇaḥ sadātmakasya kutaścidanyataḥ sambhava utpattirāśaṅkitavyā । kasmāt ? anupapatteḥ । sanmātraṁ hi brahma ; na tasya sanmātrādevotpattiḥ sambhavati, asatyatiśaye prakṛtivikārabhāvānupapatteḥ ; nāpi sadviśeṣāt , dṛṣṭaviparyayātsāmānyāddhi viśeṣā utpadyamānā dṛśyante ; mṛdāderghaṭādayaḥ, na tu viśeṣebhyaḥ sāmānyam ; nāpyasataḥ, nirātmakatvāt ; kathamasataḥ sajjāyeta’ (chā. u. 6 । 2 । 2) iti ca ākṣepaśravaṇāt । sa kāraṇaṁ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ’ (śve. u. 6 । 9) iti ca brahmaṇo janayitāraṁ vārayati । viyatpavanayoḥ punarutpattiḥ pradarśitā, na tu brahmaṇaḥ astīti vaiṣamyam । na ca vikārebhyo vikārāntarotpattidarśanādbrahmaṇo'pi vikāratvaṁ bhavitumarhati, mūlaprakṛtyanabhyupagame'navasthāprasaṅgāt ; mūlaprakṛtirabhyupagamyate, tadeva ca no brahmetyavirodhaḥ ॥ 9 ॥
tejo'tastathāhyāha ॥ 10 ॥
chāndogye sanmūlatvaṁ tejasaḥ śrāvitam , taittirīyake tu vāyumūlatvam ; tatra tejoyoniṁ prati śrutivipratipattau satyām , prāptaṁ tāvadbrahmayonikaṁ teja iti । kutaḥ ? ‘ sadevaityupakramyatattejo'sṛjataityupadeśāt ; sarvavijñānapratijñāyāśca brahmaprabhavatve sarvasya sambhavāt ; tajjalān’ (chā. u. 3 । 14 । 1) iti ca aviśeṣaśruteḥ ; etasmājjāyate prāṇaḥ’ (mu. u. 2 । 1 । 3) iti ca upakramya śrutyantare sarvasyāviśeṣeṇa brahmajatvopadeśāt ; taittirīyake ca sa tapastaptvā । idaꣳ sarvamasṛjata । yadidaṁ kiñca’ (tai. u. 2 । 6 । 1) ityaviśeṣaśravaṇāt ; tasmātvāyoragniḥ’ (tai. u. 2 । 1 । 1) iti kramopadeśo draṣṭavyaḥvāyoranantaramagniḥ sambhūta iti
evaṁ prāpte, ucyatetejaḥ ataḥ mātariśvanaḥ jāyata iti । kasmāt ? tathā hyāha — ‘ vāyoragniḥiti । avyavahite hi tejaso brahmajatve sati, asati vāyujatvevāyoragniḥitīyaṁ śrutiḥ kadarthitā syāt । nanu kramārthaiṣā bhaviṣyatītyuktam ; neti brūmaḥtasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti purastāt sambhavatyapādānasya ātmanaḥ pañcamīnirdeśāt , tasyaiva ca sambhavaterihādhikārāt , parastādapi tadadhikāre pṛthivyā oṣadhayaḥ’ (tai. u. 2 । 1 । 1) ityapādānapañcamīdarśanātvāyoragniḥityapādānapañcamyevaiṣeti gamyate ; api ca, vāyorūrdhvamagniḥ sambhūtaḥiti kalpyaḥ upapadārthayogaḥ, kaॢptastu kārakārthayogaḥvāyoragniḥ sambhūtaḥ iti ; tasmādeṣā śrutirvāyuyonitvaṁ tejaso'vagamayati । nanvitarāpi śrutirbrahmayonitvaṁ tejaso'vagamayati — ‘ tattejo'sṛjataiti ; na, tasyāḥ pāramparyajatve'pyavirodhāt ; yadāpi hyākāśaṁ vāyuṁ ca sṛṣṭvā vāyubhāvāpannaṁ brahma tejo'sṛjateti kalpyate, tadāpi brahmajatvaṁ tejaso na virudhyate, yathātasyāḥ śṛtam , tasyā dadhi, tasyā āmikṣetyādi ; darśayati ca brahmaṇo vikārātmanāvasthānamtadātmānaꣳ svayamakuruta’ (tai. u. 2 । 7 । 1) iti ; tathā ca īśvarasmaraṇaṁ bhavatibuddhirjñānamasaṁmohaḥ’ (bha. gī. 10 । 4) ityādyanukramya bhavanti bhāvā bhūtānāṁ matta eva pṛthagvidhāḥ’ (bha. gī. 10 । 5) iti । yadyapi buddhyādayaḥ svakāraṇebhyaḥ pratyakṣaṁ bhavanto dṛśyante, tathāpi sarvasya bhāvajātasya sākṣātpraṇāḍyā īśvaravaṁśyatvāt ; etenākramasṛṣṭivādinyaḥ śrutayo vyākhyātāḥ, tāsāṁ sarvathopapatteḥ, kramavatsṛṣṭivādinīnāṁ tvanyathānupapatteḥ । pratijñāpi sadvaṁśyatvamātramapekṣate, na avyavahitajanyatvamityavirodhaḥ ॥ 10 ॥
āpaḥ ॥ 11 ॥
atastathā hyāhaityanuvartate ; āpaḥ, ataḥ tejasaḥ, jāyante । kasmāt ? tathā hyāha — ‘ tadapo'sṛjataiti, ‘ agnerāpaḥiti ca ; sati vacane nāsti saṁśayaḥ । tejasastu sṛṣṭiṁ vyākhyāya pṛthivyā vyākhyāsyan , apo'ntariyāmitiāpaḥiti sūtrayāṁbabhūva ॥ 11 ॥
pṛthivyadhikārarūpaśabdāntarebhyaḥ ॥ 12 ॥
āpa aikṣanta bahvyaḥ syāma prajāyemahīti annamasṛjanta’ (chā. u. 6 । 2 । 4) iti śrūyate ; tatra saṁśayaḥkimanenānnaśabdena vrīhiyavādyabhyavahāryaṁ odanādyucyate, kiṁ pṛthivīti ; tatra prāptaṁ tāvatvrīhiyavādi odanādi parigrahītavyamiti ; tatra hyannaśabdaḥ prasiddho loke ; vākyaśeṣo'pyetamarthamupodbalayati — ‘ tasmādyatra kvacana varṣati tadeva bhūyiṣṭhamannaṁ bhavatiiti vrīhiyavādyeva hi sati varṣaṇe bahu bhavati, na pṛthivīti
evaṁ prāpte, brūmaḥpṛthivyeveyamannaśabdenādbhyo jāyamānā vivakṣyata iti । kasmāt ? adhikārāt , rūpāt , śabdāntarācca । adhikārastāvat — ‘ tattejo'sṛjata’ ‘ tadapo'sṛjataiti mahābhūtaviṣayo vartate ; tatra kramaprāptāṁ pṛthivīṁ mahābhūtaṁ vilaṅghya nākasmādvrīhyādiparigraho nyāyyaḥ । tathā rūpamapi vākyaśeṣe pṛthivyanuguṇaṁ dṛśyate — ‘ yatkṛṣṇaṁ tadannasyaiti ; na hyodanāderabhyavahāryasya kṛṣṇatvaniyamo'sti, nāpi vrīhyādīnām । nanu pṛthivyā api naiva kṛṣṇatvaniyamo'sti, payaḥpāṇḍurasyāṅgārarohitasya ca kṣetrasya darśanāt ; nāyaṁ doṣaḥbāhulyāpekṣatvāt ; bhūyiṣṭhaṁ hi pṛthivyāḥ kṛṣṇaṁ rūpam , na tathā śvetarohite ; paurāṇikā api pṛthivīcchāyāṁ śarvarīmupadiśanti, ca kṛṣṇābhāsāityataḥ kṛṣṇaṁ rūpaṁ pṛthivyā iti śliṣyate । śrutyantaramapi samānādhikāram — ‘ adbhyaḥ pṛthivīiti bhavati, tadyadapāṁ śara āsīttatsamahanyata pṛthivyabhavat’ (bṛ. u. 1 । 2 । 2) iti ca ; pṛthivyāstu vrīhyāderutpattiṁ darśayati — ‘ pṛthivyā oṣadhaya oṣadhībhyo'nnamiti ca । evamadhikārādiṣu pṛthivyāḥ pratipādakeṣu satsu kuto vrīhyādipratipattiḥ ? prasiddhirapyadhikārādibhireva bādhyate ; vākyaśeṣo'pi pārthivatvādannādyasya taddvāreṇa pṛthivyā evādbhyaḥ prabhavatvaṁ sūcayatīti draṣṭavyam । tasmātpṛthivīyamannaśabdeti ॥ 12 ॥
tadabhidhyānādeva tu talliṅgātsaḥ ॥ 13 ॥
kimimāni viyadādīni bhūtāni svayameva svavikārānsṛjanti, āhosvitparameśvara eva tena tena ātmanāvatiṣṭhamāno'bhidhyāyan taṁ taṁ vikāraṁ sṛjatīti sandehe sati, prāptaṁ tāvatsvayameva sṛjantīti । kutaḥ ? ākāśādvāyurvāyoragniḥ’ (tai. u. 2 । 1 । 1) ityādisvātantryaśravaṇāt । nanu acetanānāṁ svatantrāṇāṁ pravṛttiḥ pratiṣiddhā ; naiṣa doṣaḥtatteja aikṣata’ (chā. u. 6 । 2 । 3) āpa aikṣanta’ (chā. u. 6 । 2 । 4) iti ca bhūtānāmapi cetanatvaśravaṇāditi
evaṁ prāpte, abhidhīyatesa eva parameśvarastena tena ātmanā avatiṣṭhamāno'bhidhyāyan taṁ taṁ vikāraṁ sṛjatīti । kutaḥ ? talliṅgāt । tathā hi śāstramyaḥ pṛthivyāṁ tiṣṭhan pṛthivyā antaro yaṁ pṛthivī na veda yasya pṛthivī śarīraṁ yaḥ pṛthivīmantaro yamayati’ (bṛ. u. 3 । 7 । 3) ityevaṁjātīyakamsādhyakṣāṇāmeva bhūtānāṁ pravṛttiṁ darśayati ; tathā so'kāmayata bahu syāṁ prajāyeyeti’ (tai. u. 2 । 6 । 1) iti prastutya, sacca tyaccābhavat’ (tai. u. 2 । 6 । 1) , tadātmānaꣳ svayamakuruta’ (tai. u. 2 । 7 । 1) iti ca tasyaiva ca sarvātmabhāvaṁ darśayati । yattu īkṣaṇaśravaṇamaptejasoḥ, tatparameśvarāveśavaśādeva draṣṭavyamnānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) itīkṣitrantarapratiṣedhāt , prakṛtatvācca sata īkṣituḥ tadaikṣata bahu syāṁ prajāyeyeti’ (tai. u. 2 । 6 । 1) ityatra ॥ 13 ॥
viparyayeṇa tu kramo'ta upapadyate ca ॥ 14 ॥
bhūtānāmutpattikramaścintitaḥ ; athedānīm apyayakramaścintyatekimaniyatena krameṇāpyayaḥ, uta utpattikrameṇa, athavā tadviparīteneti । trayo'pi ca utpattisthitipralayā bhūtānāṁ brahmāyattāḥ śrūyanteyato imāni bhūtāni jāyante । yena jātāni jīvanti । yatprayantyabhisaṁviśanti’ (tai. u. 3 । 1 । 1) iti । tatrāniyamo'viśeṣāditi prāptam ; athavā utpatteḥ kramasya śrutatvātpralayasyāpi kramākāṅkṣiṇaḥ sa eva kramaḥ syāditi
evaṁ prāptaṁ tato brūmaḥviparyayeṇa tu pralayakramaḥ, ataḥ utpattikramāt , bhavitumarhati ; tathā hi loke dṛśyateyena krameṇa sopānamārūḍhaḥ, tato viparītena krameṇāvarohatīti ; api ca dṛśyatemṛdo jātaṁ ghaṭaśarāvādi apyayakāle mṛdbhāvamapyeti, adbhyaśca jātaṁ himakarakādi abbhāvamapyetīti । ataścopapadyata etatyatpṛthivī adbhyo jātā satī sthitikālavyatikrāntau apaḥ apīyāt ; āpaśca tejaso jātāḥ satyaḥ tejaḥ apīyuḥ ; evaṁ krameṇa sūkṣmaṁ sūkṣmataraṁ ca anantaramanantaraṁ kāraṇamapītya sarvaṁ kāryajātaṁ paramakāraṇaṁ paramasūkṣmaṁ ca brahmāpyetīti veditavyam ; na hi svakāraṇavyatikrameṇa kāraṇakāraṇe kāryāpyayo nyāyyaḥ । smṛtāvapyutpattikramaviparyayeṇaivāpyayakramastatra tatra darśitaḥ — ‘ jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate । jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyateityevamādau । utpattikramastu utpattāveva śrutatvānnāpyaye bhavitumarhati ; na ca asau ayogyatvādapyayenākāṅkṣyate ; na hi kārye dhriyamāṇe kāraṇasyāpyayo yuktaḥ, kāraṇāpyaye kāryasyāvasthānānupapatteḥ ; kāryāpyaye tu kāraṇasyāvasthānaṁ yuktammṛdādiṣvevaṁ dṛṣṭatvāt ॥ 14 ॥
antarā vijñānamanasī krameṇa talliṅgāditi cennāviśeṣāt ॥ 15 ॥
bhūtānāmutpattipralayāvanulomapratilomakramābhyāṁ bhavata ityuktam ; ātmādirutpattiḥ pralayaścātmāntaḥityapyuktam । sendriyasya tu manaso buddheśca sadbhāvaḥ prasiddhaḥ śrutismṛtyoḥbuddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ।’ (ka. u. 1 । 3 । 3) indriyāṇi hayānāhuḥ’ (ka. u. 1 । 3 । 4) ityādiliṅgebhyaḥ ; tayorapi kasmiṁścidantarāle krameṇotpattipralayāvupasaṅgrāhyau, sarvasya vastujātasya brahmajatvābhyupagamāt । api ca ātharvaṇe utpattiprakaraṇe bhūtānāmātmanaścāntarāle karaṇānyanukramyanteetasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī’ (mu. u. 2 । 1 । 3) iti । tasmātpūrvoktotpattipralayakramabhaṅgaprasaṅgo bhūtānāmiti cet , na ; aviśeṣātyadi tāvadbhautikāni karaṇāni, tato bhūtotpattipralayābhyāmevaiṣāmutpattipralayau bhavata iti naitayoḥ kramāntaraṁ mṛgyam ; bhavati ca bhautikatve liṅgaṁ karaṇānāmannamayaṁ hi somya mana āpomayaḥ prāṇastejomayī vāk’ (chā. u. 6 । 5 । 4) ityevaṁjātīyakam ; vyapadeśo'pi kvacidbhūtānāṁ karaṇānāṁ ca brāhmaṇaparivrājakanyāyena netavyaḥ । atha tvabhautikāni karaṇāni, tathāpi bhūtotpattikramo na karaṇairviśeṣyateprathamaṁ karaṇānyutpadyante caramaṁ bhūtāni, prathamaṁ bhūtānyutpadyante caramaṁ karaṇānīti ; ātharvaṇe tu samāmnāyakramamātraṁ karaṇānāṁ bhūtānāṁ ca, na tatrotpattikrama ucyate ; tathā anyatrāpi pṛthageva bhūtakramātkaraṇakrama āmnāyate — ‘ prajāpatirvā idamagra āsītsa ātmānamaikṣata sa mano'sṛjata tanmana evāsīttadātmānamaikṣata tadvācamasṛjataityādinā । tasmānnāsti bhūtotpattikramasya bhaṅgaḥ ॥ 15 ॥
carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt ॥ 16 ॥
sto jīvasyāpyutpattipralayau, jāto devadatto mṛto devadatta ityevaṁjātīyakāllaukikavyapadeśāt jātakarmādisaṁskāravidhānāccaiti syātkasyacidbhrāntiḥ ; tāmapanudāmaḥ । na jīvasyotpattipralayau staḥ, śāstraphalasambandhopapatteḥ ; śarīrānuvināśini hi jīve śarīrāntaragateṣṭāniṣṭaprāptiparihārārthau vidhipratiṣedhāvanarthakau syātām ; śrūyate cajīvāpetaṁ vāva kiledaṁ mriyate na jīvo mriyate’ (chā. u. 6 । 11 । 3) iti । nanu laukiko janmamaraṇavyapadeśo jīvasya darśitaḥ ; satyaṁ darśitaḥ ; bhāktastveṣa jīvasya janmamaraṇavyapadeśaḥ । kimāśrayaḥ punarayaṁ mukhyaḥ, yadapekṣayā bhākta iti ? ucyatecarācaravyapāśrayaḥ ; sthāvarajaṅgamaśarīraviṣayau janmamaraṇaśabdau ; sthāvarajaṅgamāni hi bhūtāni jāyante ca mriyante ca ; atastadviṣayau janmamaraṇaśabdau mukhyau santau tatsthe jīvātmanyupacaryete, tadbhāvabhāvitvātśarīraprādurbhāvatirobhāvayorhi satorjanmamaraṇaśabdau bhavataḥ, nāsatoḥ ; na hi śarīrasambandhādanyatra jīvo jāto mṛto kenacillakṣyate ; sa ayaṁ puruṣo jāyamānaḥ śarīramabhisampadyamānaḥ sa utkrāman mriyamāṇaḥ’ (bṛ. u. 4 । 3 । 8) iti ca śarīrasaṁyogaviyoganimittāveva janmamaraṇaśabdau darśayati । jātakarmādividhānamapi dehaprādurbhāvāpekṣameva draṣṭavyam , abhāvājjīvaprādurbhāvasya । jīvasya parasmādātmana utpattirviyadādīnāmivāsti nāsti vetyetaduttareṇa sūtreṇa vakṣyati ; dehāśrayau tāvajjīvasya sthūlāvutpattipralayau na staḥ ityetadanena sūtreṇāvocat ॥ 16 ॥
nātmā'śruternityatvācca tābhyaḥ ॥ 17 ॥
astyātmā jīvākhyaḥ śarīrendriyapañjarādhyakṣaḥ karmaphalasambandhī ; sa kiṁ vyomādivadutpadyate brahmaṇaḥ, āhosvidbrahmavadeva notpadyate, iti śrutivipratipatterviśayaḥ ; kāsucicchrutiṣu agnivisphuliṅgādinidarśanairjīvātmanaḥ parasmādbrahmaṇa utpattirāmnāyate ; kāsucittu avikṛtasyaiva parasya brahmaṇaḥ kāryapraveśena jīvabhāvo vijñāyate, na ca utpattirāmnāyata iti । tatra prāptaṁ tāvatutpadyate jīva iti । kutaḥ ? pratijñānuparodhādeva । ‘ ekasminvidite sarvamidaṁ viditamitīyaṁ pratijñā sarvasya vastujātasya brahmaprabhavatve sati noparudhyeta, tattvāntaratve tu jīvasya pratijñeyamuparudhyeta । na ca avikṛtaḥ paramātmaiva jīva iti śakyate vijñātum , lakṣaṇabhedātapahatapāpmatvādidharmako hi paramātmā, tadviparīto hi jīvaḥ । vibhāgāccāsya vikāratvasiddhiḥyāvān hi ākāśādiḥ pravibhaktaḥ, sa sarvo vikāraḥ ; tasya ca ākāśāderutpattiḥ samadhigatā ; jīvātmāpi puṇyāpuṇyakarmā sukhaduḥkhayuk pratiśarīraṁ pravibhakta iti, tasyāpi prapañcotpattyavasare utpattirbhavitumarhati । api ca yathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ’ (bṛ. u. 2 । 1 । 20) iti prāṇāderbhogyajātasya sṛṣṭiṁ śiṣṭvāsarva eta ātmāno vyuccarantiiti bhoktṝṇāmātmanāṁ pṛthaksṛṣṭiṁ śāsti । yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ । tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti’ (mu. u. 2 । 1 । 1) iti ca jīvātmanāmutpattipralayāvucyete, sarūpavacanātjīvātmāno hi paramātmanā sarūpā bhavanti, caitanyayogāt ; na ca kvacidaśravaṇamanyatra śrutaṁ vārayitumarhati, śrutyantaragatasyāpyaviruddhasyādhikasyārthasya sarvatropasaṁhartavyatvāt । praveśaśrutirapyevaṁ sati vikārabhāvāpattyaiva vyākhyātavyātadātmānaꣳ svayamakuruta’ (tai. u. 2 । 7 । 1) ityādivat । tasmādutpadyate jīva iti
evaṁ prāpte, brūmaḥnātmā jīva utpadyata iti । kasmāt ? aśruteḥ ; na hyasyotpattiprakaraṇe śravaṇamasti bhūyaḥsu pradeśeṣu । nanu kvacidaśravaṇamanyatra śrutaṁ na vārayatītyuktam ; satyamuktam ; utpattireva tvasya na sambhavatīti vadāmaḥ । kasmāt ? nityatvācca tābhyaḥcaśabdādajatvādibhyaścanityatvaṁ hyasya śrutibhyo'vagamyate, tathā ajatvam avikāritvam avikṛtasyaiva brahmaṇo jīvātmanāvasthānaṁ brahmātmanā ceti ; na caivaṁrūpasyotpattirupapadyate । tāḥ kāḥ śrutayaḥ ? — na jīvo mriyate’ (chā. u. 6 । 11 । 3) sa eṣa mahānaja ātmā'jaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) na jāyate mriyate vipaścit’ (ka. u. 1 । 2 । 18) ajo nityaḥ śāśvato'yaṁ purāṇaḥ’ (ka. u. 1 । 2 । 18) tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) sa eṣa iha praviṣṭa ā nakhāgrebhyaḥ’ (bṛ. u. 1 । 4 । 7) tattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ayamātmā brahma sarvānubhūḥ’ (bṛ. u. 2 । 5 । 19) ityevamādyā nityatvavādinyaḥ satyaḥ jīvasyotpattiṁ pratibadhnanti । nanu pravibhaktatvādvikāraḥ, vikāratvāccotpadyateityuktam ; atrocyatenāsya pravibhāgaḥ svato'sti, eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. u. 6 । 11) iti śruteḥ ; buddhyādyupādhinimittaṁ tu asya pravibhāgapratibhānam , ākāśasyeva ghaṭādisambandhanimittam ; tathā ca śāstramsa ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ’ (bṛ. u. 4 । 4 । 5) ityevamādibrahmaṇa evāvikṛtasya sato'syaikasyānekabuddhyādimayatvaṁ darśayati ; tanmayatvaṁ ca asya tadviviktasvarūpānabhivyaktyā taduparaktasvarūpatvamstrīmayo jālma ityādivatdraṣṭavyam । yadapi kvacidasyotpattipralayaśravaṇam , tadapyata evopādhisambandhānnetavyamupādhyutpattyā asyotpattiḥ, tatpralayena ca pralaya iti ; tathā ca darśayatiprajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṁjñāsti’ (bṛ. u. 4 । 5 । 13) iti ; tathopādhipralaya evāyam , nātmavilayaḥityetadapi — ‘ atraiva bhagavānmohāntamāpīpadanna ahamimaṁ vijānāmi na pretya saṁjñāsti’ — iti praśnapūrvakaṁ pratipādayatina are'haṁ mohaṁ bravīmyavināśī are'yamātmānucchittidharmā mātrā'saṁsargastvasya bhavati’ (bṛ. u. 4 । 5 । 14)iti । pratijñānuparodho'pyavikṛtasyaiva brahmaṇo jīvabhāvābhyupagamāt ; lakṣaṇabhedo'pyanayorupādhinimitta eva, ata ūrdhvaṁ vimokṣāyaiva brūhi’ (bṛ. u. 4 । 3 । 15) iti ca prakṛtasyaiva vijñānamayasyātmanaḥ sarvasaṁsāradharmapratyākhyānena paramātmabhāvapratipādanāt । tasmāt naivātmotpadyate pravilīyate ceti ॥ 17 ॥
jño'ta eva ॥ 18 ॥
sa kiṁ kāṇabhujānāmivāgantukacaitanyaḥ, svato'cetanaḥ, āhosvitsāṁkhyānāmiva nityacaitanyasvarūpa eva, iti vādivipratipatteḥ saṁśayaḥ । kiṁ tāvatprāptam ? āgantukamātmanaścaitanyamātmamanaḥsaṁyogajam , agnighaṭasaṁyogajarohitādiguṇavaditi prāptam ; nityacaitanyatve hi suptamūrchitagrahāviṣṭānāmapi caitanyaṁ syāt ; te pṛṣṭāḥ santaḥna kiñcidvayamacetayāmahiiti jalpanti ; svasthāśca cetayamānā dṛśyante ; ataḥ kādācitkacaitanyatvādāgantukacaitanya ātmeti
evaṁ prāpte, abhidhīyatejñaḥ nityacaitanyo'yamātmāata evayasmādeva notpadyate, parameva brahma avikṛtamupādhisamparkājjīvabhāvenāvatiṣṭhate ; parasya hi brahmaṇaścaitanyasvarūpatvamāmnātamvijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) anantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) ityādiṣu śrutiṣu ; tadeva cetparaṁ brahma jīvaḥ, tasmājjīvasyāpi nityacaitanyasvarūpatvamagnyauṣṇyaprakāśavaditi gamyate । vijñānamayaprakriyāyāṁ ca śrutayo bhavantiasuptaḥ suptānabhicākaśīti’ (bṛ. u. 4 । 3 । 11) atrāyaṁ puruṣaḥ svayaṁjyotirbhavati’ (bṛ. u. 4 । 3 । 9) iti, na hi vijñāturvijñāterviparilopo vidyate’ (bṛ. u. 4 । 3 । 30) ityevaṁrūpāḥ । atha yo vededaṁ jighrāṇīti sa ātmā’ (chā. u. 8 । 12 । 4) iti casarvaiḥ karaṇadvāraiḥidaṁ veda, idaṁ vedaiti vijñānenānusandhānāt tadrūpatvasiddhiḥ । nityacaitanyasvarūpatve ghrāṇādyānarthakyamiti cet , na, gandhādiviṣayaviśeṣaparicchedārthatvāt ; tathā hi darśayati — ‘ gandhāya ghrāṇamityādi । yattu suptādayo na cetayanta iti, tasya śrutyaiva parihāro'bhihitaḥ । suṣuptaṁ prakṛtyayadvai tanna paśyati paśyanvai tanna paśyati ; na hi draṣṭurdṛṣṭerviparilopo vidyate'vināśitvāt ; na tu taddvitīyamasti tato'nyadvibhaktaṁ yatpaśyet’ (bṛ. u. 4 । 3 । 23) ityādinā ; etaduktaṁ bhavativiṣayābhāvādiyamacetayamānatā, na caitanyābhāvāditiyathā viyadāśrayasya prakāśasya prakāśyābhāvādanabhivyaktiḥ, na svarūpābhāvāttadvat । vaiśeṣikāditarkaśca śrutivirodha ābhāsī bhavati । tasmānnityacaitanyasvarūpa eva ātmeti niścinumaḥ ॥ 18 ॥
utkrāntigatyāgatīnām ॥ 19 ॥
idānīṁ tu kiṁparimāṇo jīva iti cintyatekimaṇuparimāṇaḥ, uta madhyamaparimāṇaḥ, āhosvit mahāparimāṇa iti । nanu ca nātmotpadyate nityacaitanyaścāyamityuktam ; ataśca para eva ātmā jīva ityāpatati ; parasya ca ātmano'nantatvamāmnātam ; tatra kuto jīvasya parimāṇacintāvatāra iti ; ucyatesatyametat ; utkrāntigatyāgatiśravaṇāni tu jīvasya paricchedaṁ prāpayanti ; svaśabdena ca asya kvacidaṇuparimāṇatvamāmnāyate ; tasya sarvasyānākulatvopapādanāyāyamārambhaḥ । tatra prāptaṁ tāvatutkrāntigatyāgatīnāṁ śravaṇātparicchinno'ṇuparimāṇo jīva iti ; utkrāntistāvatsa yadāsmāccharīrādutkrāmati sahaivaitaiḥ sarvairutkrāmati’ (kau. u. 3 । 4) iti ; gatirapiye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti’ (kau. u. 1 । 2) iti ; āgatirapitasmāllokātpunaraityasmai lokāya karmaṇe’ (bṛ. u. 4 । 4 । 6) iti ; āsāmutkrāntigatyāgatīnāṁ śravaṇātparicchinnastāvajjīva iti prāpnotina hi vibhoścalanamavakalpata iti ; sati paricchede, śarīraparimāṇatvasyārhataparīkṣāyāṁ nirastatvāt aṇurātmeti gamyate ॥ 19 ॥
svātmanā cottarayoḥ ॥ 20 ॥
utkrāntiḥ kadācidacalato'pi grāmasvāmyanivṛttivaddehasvāmyanivṛttyā karmakṣayeṇāvakalpeta ; uttare tu gatyāgatī nācalataḥ sambhavataḥ ; svātmanā hi tayoḥ sambandho bhavati, gameḥ kartṛsthakriyātvāt ; amadhyamaparimāṇasya ca gatyāgatī aṇutve eva sambhavataḥ ; satyośca gatyāgatyorutkrāntirapyapasṛptireva dehāditi pratīyate ; na hi anapasṛptasya dehādgatyāgatī syātāmdehapradeśānāṁ ca utkrāntāvapādānatvavacanātcakṣuṣṭo mūrdhno vānyebhyo śarīradeśebhyaḥ’ (bṛ. u. 4 । 4 । 2) iti ; sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati’ (bṛ. u. 4 । 4 । 1) śukramādāya punaraiti sthānam’ (bṛ. u. 4 । 3 । 11) iti cāntare'pi śarīre śārīrasya gatyāgatī bhavataḥ ; tasmādapyasyāṇutvasiddhiḥ ॥ 20 ॥
nāṇuratacchruteriti cennetarādhikārāt ॥ 21 ॥
athāpi syātnāṇurayamātmā । kasmāt ? atacchruteḥ ; aṇutvaviparītaparimāṇaśravaṇādityarthaḥ ; sa eṣa mahānaja ātmā, yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 4 । 22) ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityevaṁjātīyakā hi śrutirātmano'ṇutve vipratiṣidhyeteti cet , naiṣa doṣaḥ । kasmāt ? itarādhikārātparasya hi ātmanaḥ prakriyāyāmeṣā parimāṇāntaraśrutiḥ, parasyaivātmanaḥ prādhānyena vedānteṣu veditavyatvena prakṛtatvāt , ‘ virajaḥ para ākāśātityevaṁvidhācca parasyaivātmanastatra tatra viśeṣādhikārāt । nanu yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 4 । 22) iti śārīra eva mahattvasambandhitvena pratinirdiśyateśāstradṛṣṭyā tu eṣa nirdeśo vāmadevavaddraṣṭavyaḥ । tasmātprājñaviṣayatvātparimāṇāntaraśravaṇasya na jīvasyāṇutvaṁ virudhyate ॥ 21 ॥
svaśabdonmānābhyāṁ ca ॥ 22 ॥
itaścāṇurātmā, yataḥ sākṣādevāsyāṇutvavācī śabdaḥ śrūyateeṣo'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṁviveśa’ (mu. u. 3 । 1 । 9) iti ; prāṇasambandhācca jīva evāyamaṇurabhihita iti gamyate । tathonmānamapi jīvasyāṇimānaṁ gamayatibālāgraśatabhāgasya śatadhā kalpitasya ca । bhāgo jīvaḥ sa vijñeyaḥ’ (śve. u. 5 । 9) iti ; ārāgramātro hyavaro'pi dṛṣṭaḥ’ (śve. u. 5 । 8) iti ca unmānāntaram ॥ 22 ॥
nanvaṇutve sati ekadeśasthasya sakaladehagatopalabdhirvirudhyate ; dṛśyate ca jāhnavīhradanimagnānāṁ sarvāṅgaśaityopalabdhiḥ, nidāghasamaye ca sakalaśarīraparitāpopalabdhiritiata uttaraṁ paṭhati
avirodhaścandanavat ॥ 23 ॥
yathā hi haricandanabinduḥ śarīraikadeśasambaddho'pi san sakaladehavyāpinamāhlādaṁ karoti, evamātmāpi dehaikadeśasthaḥ sakaladehavyāpinīmupalabdhiṁ kariṣyati ; tvaksambandhāccāsya sakalaśarīragatā vedanā na virudhyate ; tvagātmanorhi sambandhaḥ kṛtsnāyāṁ tvaci vartate ; tvakca kṛtsnaśarīravyāpinīti ॥ 23 ॥
avasthitivaiśeṣyāditi cennābhyupagamāddhṛdi hi ॥ 24 ॥
atrāhayaduktamavirodhaścandanavaditi, tadayuktam , dṛṣṭāntadārṣṭāntikayoratulyatvāt ; siddhe hi ātmano dehaikadeśasthatve candanadṛṣṭānto bhavati, pratyakṣaṁ tu candanasyāvasthitivaiśeṣyamekadeśasthatvaṁ sakaladehāhlādanaṁ ca ; ātmanaḥ punaḥ sakaladehopalabdhimātraṁ pratyakṣam , naikadeśavartitvam ; anumeyaṁ tu taditi yadapyucyetana ca atrānumānaṁ sambhavatikimātmanaḥ sakalaśarīragatā vedanā tvagindriyasyeva sakaladehavyāpinaḥ sataḥ, kiṁ vibhornabhasa iva, āhosviccandanabindorivāṇorekadeśasthasya iti saṁśayānativṛtteriti ; atrocyatenāyaṁ doṣaḥ । kasmāt ? abhyupagamāt । abhyupagamyate hi ātmano'pi candanasyeva dehaikadeśavṛttitvamavasthitivaiśeṣyam ; kathamiti, ucyatehṛdi hyeṣa ātmā paṭhyate vedānteṣu , hṛdi hyeṣa ātmā’ (pra. u. 3 । 6) sa eṣa ātmā hṛdi’ (chā. u. 8 । 3 । 3) katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ’ (bṛ. u. 4 । 3 । 7) ityādyupadeśebhyaḥ । tasmāddṛṣṭāntadārṣṭāntikayoravaiṣamyāt yuktamevaitat — ‘ avirodhaścandanavatiti ॥ 24 ॥
guṇādvā lokavat ॥ 25 ॥
caitanyaguṇavyāptervā aṇorapi sato jīvasya sakaladehavyāpi kāryaṁ na virudhyateyathā loke maṇipradīpaprabhṛtīnāmapavarakaikadeśavartināmapi prabhā apavarakavyāpinī satī kṛtsne'pavarake kāryaṁ karotitadvat । syāt kadāciccandanasya sāvayavatvātsūkṣmāvayavavisarpaṇenāpi sakaladeha āhlādayitṛtvam ; na tvaṇorjīvasyāvayavāḥ santi, yairayaṁ sakaladehaṁ visarpetityāśaṅkyaguṇādvā lokavatityuktam ॥ 25 ॥
kathaṁ punarguṇo guṇivyatirekeṇānyatra varteta ? na hi paṭasya śuklo guṇaḥ paṭavyatirekeṇānyatra vartamāno dṛśyate । pradīpaprabhāvadbhavediti cet , na ; tasyā api dravyatvābhyupagamātnibiḍāvayavaṁ hi tejodravyaṁ pradīpaḥ, praviralāvayavaṁ tu tejodravyameva prabhā iti, ata uttaraṁ paṭhati
vyatireko gandhavat ॥ 26 ॥
yathā guṇasyāpi sato gandhasya gandhavaddravyavyatirekeṇa vṛttirbhavati, aprāpteṣvapi kusumādiṣu gandhavatsu kusumagandhopalabdheḥ ; evamaṇorapi sato jīvasya caitanyaguṇavyatireko bhaviṣyati । ataścānaikāntikametatguṇatvādrūpādivadāśrayaviśleṣānupapattiriti । guṇasyaiva sato gandhasya āśrayaviśleṣadarśanāt । gandhasyāpi sahaivāśrayeṇa viśleṣa iti cet , na ; yasmānmūladravyādviśleṣaḥ tasya kṣayaprasaṅgāt ; akṣīyamāṇamapi tatpūrvāvasthāto gamyate ; anyathā tatpūrvāvasthairgurutvādibhirhīyeta । syādetatgandhāśrayāṇāṁ viśliṣṭānāmavayavānāmalpatvāt sannapi viśeṣo nopalakṣyate ; sūkṣmā hi gandhaparamāṇavaḥ sarvato viprasṛtā gandhabuddhimutpādayanti nāsikāpuṭamanupraviśanta iti cet , na ; atīndriyatvātparamāṇūnām , suphuṭagandhopalabdheśca nāgakesarādiṣu ; na ca loke pratītiḥgandhavaddravyamāghrātamiti ; gandha eva āghrāta iti tu laukikāḥ pratiyanti । rūpādiṣvāśrayavyatirekānupalabdhergandhasyāpyayukta āśrayavyatireka iti cet , na ; pratyakṣatvādanumānāpravṛtteḥ ; tasmāt yat yathā loke dṛṣṭam , tat tathaiva anumantavyaṁ nirūpakaiḥ, nānyathā ; na hi raso guṇo jihvayopalabhyata ityato rūpādayo'pi guṇā jihvayaivopalabhyeranniti niyantuṁ śakyate ॥ 26 ॥
tathā ca darśayati ॥ 27 ॥
hṛdayāyatanatvamaṇuparimāṇatvaṁ ca ātmanaḥ abhidhāya tasyaiva ā lomabhya ā nakhāgrebhyaḥ’ (chā. u. 8 । 8 । 1) iti caitanyena guṇena samastaśarīravyāpitvaṁ darśayati ॥ 27 ॥
pṛthagupadeśāt ॥ 28 ॥
prajñayā śarīraṁ samāruhya’ (kau. u. 3 । 6) iti ca ātmaprajñayoḥ kartṛkaraṇabhāvena pṛthagupadeśāt caitanyaguṇenaiva asya śarīravyāpitā gamyate । tadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya’ (bṛ. u. 2 । 1 । 17) iti ca kartuḥ śārīrātpṛthagvijñānasyopadeśaḥ etamevābhiprāyamupodbalayati । tasmādaṇurātmeti ॥ 28 ॥
evaṁ prāpte, brūmaḥ
tadguṇasāratvāttu tadvyapadeśaḥ prājñavat ॥ 29 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । naitadastiaṇurātmeti ; utpattyaśravaṇāt parasyaiva tu brahmaṇaḥ praveśaśravaṇāt tādātmyopadeśācca parameva brahma jīva ityuktam ; parameva cedbrahma jīvaḥ, tasmādyāvatparaṁ brahma tāvāneva jīvo bhavitumarhati ; parasya ca brahmaṇo vibhutvamāmnātam ; tasmādvibhurjīvaḥ ; tathā ca sa eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 4 । 22) ityevaṁjātīyakā jīvaviṣayā vibhutvavādāḥ śrautāḥ smārtāśca samarthitā bhavanti । na ca aṇorjīvasya sakalaśarīragatā vedanopapadyate ; tvaksambandhātsyāditi cet , na ; kaṇṭakatodane'pi sakalaśarīragataiva vedanā prasajyetatvakkaṇṭakayorhi saṁyogaḥ kṛtsnāyāṁ tvaci vartatetvakca kṛtsnaśarīravyāpinīti ; pādatala eva tu kaṇṭakanunno vedanāṁ pratilabhate । na ca aṇorguṇavyāptirupapadyate, guṇasya guṇideśatvāt ; guṇatvameva hi guṇinamanāśritya guṇasya hīyeta ; pradīpaprabhāyāśca dravyāntaratvaṁ vyākhyātam । gandho'pi guṇatvābhyupagamātsāśraya eva sañcaritumarhati, anyathā guṇatvahāniprasaṅgāt ; tathā coktaṁ bhagavatā dvaipāyanena — ‘ upalabhyāpsu cedgandhaṁ kecidbrūyuranaipuṇāḥ । pṛthivyāmeva taṁ vidyādapo vāyuṁ ca saṁśritamiti । yadi ca caitanyaṁ jīvasya samastaśarīraṁ vyāpnuyāt , nāṇurjīvaḥ syāt ; caitanyameva hi asya svarūpam , agnerivauṣṇyaprakāśaunātra guṇaguṇivibhāgo vidyata iti । śarīraparimāṇatvaṁ ca pratyākhyātam । pariśeṣādvibhurjīvaḥ
kathaṁ tarhi aṇutvādivyapadeśa ityata āhatadguṇasāratvāttu tadvyapadeśa iti । tasyā buddheḥ guṇāstadguṇāḥicchā dveṣaḥ sukhaṁ duḥkhamityevamādayaḥtadguṇāḥ sāraḥ pradhānaṁ yasyātmanaḥ saṁsāritve sambhavati, sa tadguṇasāraḥ, tasya bhāvastadguṇasāratvam । na hi buddherguṇairvinā kevalasya ātmanaḥ saṁsāritvamasti ; buddhyupādhidharmādhyāsanimittaṁ hi kartṛtvabhoktṛtvādilakṣaṇaṁ saṁsāritvam akarturabhoktuścāsaṁsāriṇo nityamuktasya sata ātmanaḥ ; tasmāttadguṇasāratvādbuddhiparimāṇenāsya parimāṇavyapadeśaḥ, tadutkrāntyādibhiśca asyotkrāntyādivyapadeśaḥ, na svataḥ । tathā cavālāgraśatabhāgasya śatadhā kalpitasya ca । bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate’ (śve. u. 5 । 9) ityaṇutvaṁ jīvasyoktvā tasyaiva punarānantyamāha ; taccaivameva samañjasaṁ syātyadyaupacārikamaṇutvaṁ jīvasya bhavet , pāramārthikaṁ ca ānantyam ; na hi ubhayaṁ mukhyamavakalpeta ; na ca ānantyamaupacārikamiti śakyaṁ vijñātum , sarvopaniṣatsu brahmātmabhāvasya pratipipādayiṣitatvāt । tathetarasminnapyunmāne buddherguṇenātmaguṇena caiva ārāgramātro hyavaro'pi dṛṣṭaḥ’ (śve. u. 5 । 8) iti ca buddhiguṇasambandhenaiva ārāgramātratāṁ śāsti, na svenaivātmanā । eṣo'ṇurātmā cetasā veditavyaḥ’ (mu. u. 3 । 1 । 9) ityatrāpi na jīvasya aṇuparimāṇatvaṁ śiṣyate, parasyaivātmanaścakṣurādyanavagrāhyatvena jñānaprasādagamyatvena ca prakṛtatvāt , jīvasyāpi ca mukhyāṇuparimāṇatvānupapatteḥ ; tasmāddurjñānatvābhiprāyamidamaṇutvavacanam , upādhyabhiprāyaṁ draṣṭavyam । tathā prajñayā śarīraṁ samāruhya’ (kau. u. 3 । 6) ityevaṁjātīyakeṣvapi bhedopadeśeṣubuddhyaivopādhibhūtayā jīvaḥ śarīraṁ samāruhyaityevaṁ yojayitavyam , vyapadeśamātraṁ śilāputrakasya śarīramityādivat ; na hyatra guṇaguṇivibhāgo'pi vidyata ityuktam । hṛdayāyatanatvavacanamapi buddhereva tadāyatanatvāt । tathā utkrāntyādīnāmapyupādhyāyattatāṁ darśayatikasminnu ahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti’ (pra. u. 6 । 3) । sa prāṇamasṛjata’ (pra. u. 6 । 4) iti ; utkrāntyabhāve hi gatyāgatyorapyabhāvo vijñāyate ; na hi anapasṛptasya dehādgatyāgatī syātām । evamupādhiguṇasāratvājjīvasyāṇutvādivyapadeśaḥ, prājñavat । yathā prājñasya paramātmanaḥ saguṇeṣūpāsaneṣu upādhiguṇasāratvādaṇīyastvādivyapadeśaḥaṇīyānvrīhervā yavādvā’ (chā. u. 3 । 14 । 3)manomayaḥ prāṇaśarīraḥ ... sarvagandhaḥ sarvarasaḥsatyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 7 । 1) ityevaṁprakāraḥtadvat ॥ 29 ॥
syādetatyadi buddhiguṇasāratvādātmanaḥ saṁsāritvaṁ kalpyeta, tato buddhyātmanorbhinnayoḥ saṁyogāvasānamavaśyaṁbhāvītyato buddhiviyoge sati ātmano vibhaktasyānālakṣyatvādasattvamasaṁsāritvaṁ prasajyetetiata uttaraṁ paṭhati
yāvadātmabhāvitvācca na doṣastaddarśanāt ॥ 30 ॥
neyamanantaranirdiṣṭadoṣaprāptirāśaṅkanīyā । kasmāt ? yāvadātmabhāvitvādbuddhisaṁyogasyayāvadayamātmā saṁsārī bhavati, yāvadasya samyagdarśanena saṁsāritvaṁ na nivartate, tāvadasya buddhyā saṁyogo na śāmyati ; yāvadeva cāyaṁ buddhyupādhisambandhaḥ, tāvadevāsya jīvatvaṁ saṁsāritvaṁ ca ; paramārthatastu na jīvo nāma buddhyupādhiparikalpitasvarūpavyatirekeṇāsti ; na hi nityamuktasvarūpātsarvajñādīśvarādanyaścetano dhāturdvitīyo vedāntārthanirūpaṇāyāmupalabhyatenānyo'to'sti draṣṭā śrotā mantā vijñātā’ (bṛ. u. 3 । 7 । 23) nānyadato'sti draṣṭṛ śrotṛ mantṛ vijñātṛ’ (chā. u. 3 । 8 । 11) tattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ityādiśrutiśatebhyaḥ । kathaṁ punaravagamyate yāvadātmabhāvī buddhisaṁyoga iti ? taddarśanādityāha ; tathā hi śāstraṁ darśayatiyo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusañcarati dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) ityādi ; tatra vijñānamaya iti buddhimaya ityetaduktaṁ bhavati, pradeśāntarevijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥiti vijñānamayasya manaādibhiḥ saha pāṭhāt ; buddhimayatvaṁ ca tadguṇasāratvamevābhipreyateyathā loke strīmayo devadatta iti strīrāgādipradhāno'bhidhīyate, tadvat ; ‘ sa samānaḥ sannubhau lokāvanusañcaratiiti ca lokāntaragamane'pyaviyogaṁ buddhyā darśayatikena samānaḥ ? — tayaiva buddhyeti gamyate, sannidhānāt ; tacca darśayatidhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti ; etaduktaṁ bhavatināyaṁ svato dhyāyati, nāpi calati, dhyāyantyāṁ buddhau dhyāyatīva, calantyāṁ buddhau calatīveti । api ca mithyājñānapuraḥsaro'yamātmano buddhyupādhisambandhaḥ ; na ca mithyājñānasya samyagjñānādanyatra nivṛttirastītyato yāvadbrahmātmatānavabodhaḥ, tāvadayaṁ buddhyupādhisambandho na śāmyati ; darśayati cavedāhametaṁ puruṣaṁ mahāntamādityavarṇaṁ tamasaḥ parastāt । tameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) iti ॥ 30 ॥
nanu suṣuptapralayayorna śakyate buddhisambandha ātmano'bhyupagantum , satā somya tadā sampanno bhavati svamapīto bhavati’ (chā. u. 6 । 8 । 1) iti vacanāt , kṛtsnavikārapralayābhyupagamācca ; tatkathaṁ yāvadātmabhāvitvaṁ buddhisambandhasyeti, atrocyate
puṁstvādivattvasya sato'bhivyaktiyogāt ॥ 31 ॥
yathā loke puṁstvādīni bījātmanā vidyamānānyeva bālyādiṣvanupalabhyamānānyavidyamānavadabhipreyamāṇāni yauvanādiṣvāvirbhavanti ; na avidyamānānyutpadyante, ṣaṇḍādīnāmapi tadutpattiprasaṅgātevamayamapi buddhisambandhaḥ śaktyātmanā vidyamāna eva suṣuptapralayayoḥ punaḥ prabodhaprasavayorāvirbhavati ; evaṁ hi etadyujyate ; na hi ākasmikī kasyacidutpattiḥ sambhavati, atiprasaṅgāt । darśayati ca suṣuptādutthānamavidyātmakabījasadbhāvakāritamsati sampadya na viduḥ sati sampadyāmaha iti ।’ (chā. u. 6 । 9 । 2) ta iha vyāghro siꣳho ’ (chā. u. 6 । 9 । 3) ityādinā । tasmātsiddhametatyāvadātmabhāvī buddhyādyupādhisambandha iti ॥ 31 ॥
nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā ॥ 32 ॥
taccātmana upādhibhūtamantaḥkaraṇaṁ mano buddhirvijñānaṁ cittamiti ca anekadhā tatra tatrābhilapyate ; kvacicca vṛttivibhāgenasaṁśayādivṛttikaṁ mana ityucyate, niścayādivṛttikaṁ buddhiriti ; taccaivaṁbhūtamantaḥkaraṇamavaśyamastītyabhyupagantavyam , anyathā hyanabhyupagamyamāne tasminnityopalabdhyanupalabdhiprasaṅgaḥ syātātmendriyaviṣayāṇāmupalabdhisādhanānāṁ sannidhāne sati nityamevopalabdhiḥ prasajyeta ; atha satyapi hetusamavadhāne phalābhāvaḥ, tato nityamevānupalabdhiḥ prasajyeta ; na caivaṁ dṛśyate । athavā anyatarasyātmana indriyasya śaktipratibandho'bhyupagantavyaḥ ; na ca ātmanaḥ śaktipratibandhaḥ sambhavati, avikriyatvāt ; nāpi indriyasya ; na hi tasya pūrvottarayoḥ kṣaṇayorapratibaddhaśaktikasya sato'kasmācchaktiḥ pratibadhyeta । tasmāt yasyāvadhānānavadhānābhyāmupalabdhyanupalabdhī bhavataḥ, tanmanaḥ । tathā ca śrutiḥanyatramanā abhūvaṁ nādarśamanyatramanā abhūvaṁ nāśrauṣam’ (bṛ. u. 1 । 5 । 3) iti, manasā hyeva paśyati manasā śṛṇoti’ (bṛ. u. 1 । 5 । 3) iti ca ; kāmādayaścāsya vṛttaya iti darśayatikāmaḥ saṅkalpo vicikitsā śraddhā'śraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvaṁ mana eva’ (bṛ. u. 1 । 5 । 3) iti । tasmādyuktametattadguṇasāratvāttadvyapadeśa iti ॥ 32 ॥
kartā śāstrārthavattvāt ॥ 33 ॥
tadguṇasāratvādhikāreṇaivāparo'pi jīvadharmaḥ prapañcyate । kartā ca ayaṁ jīvaḥ syāt । kasmāt ? śāstrārthavattvātevaṁ cayajeta’ ‘ juhuyāt’ ‘ dadyātityevaṁvidhaṁ vidhiśāstramarthavadbhavati ; anyathā tadanarthakaṁ syāt ; taddhi kartuḥ sataḥ kartavyaviśeṣamupadiśati ; na ca asati kartṛtve tadupapadyeta । tathedamapi śāstramarthavadbhavatieṣa hi draṣṭā śrotā mantā boddhā kartā vijñānātmā puruṣaḥ’ (pra. u. 4 । 9) iti ॥ 33 ॥
vihāropadeśāt ॥ 34 ॥
itaśca jīvasya kartṛtvam , yajjīvaprakriyāyāṁ sandhye sthāne vihāramupadiśatisa īyate'mṛto yatra kāmam’ (bṛ. u. 4 । 3 । 12) iti, sve śarīre yathākāmaṁ parivartate’ (bṛ. u. 2 । 1 । 18) iti ca ॥ 34 ॥
upādānāt ॥ 35 ॥
itaścāsya kartṛtvam , yajjīvaprakriyāyāmeva karaṇānāmupādānaṁ saṅkīrtayatitadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya’ (bṛ. u. 2 । 1 । 17) iti, prāṇāngṛhītvā’ (bṛ. u. 2 । 1 । 18) iti ca ॥ 35 ॥
vyapadeśācca kriyāyāṁ na cennirdeśaviparyayaḥ ॥ 36 ॥
itaśca jīvasya kartṛtvam , yadasya laukikīṣu vaidikīṣu ca kriyāsu kartṛtvaṁ vyapadiśati śāstramvijñānaṁ yajñaṁ tanute । karmāṇi tanute'pi ca’ (tai. u. 2 । 5 । 1) iti । nanu vijñānaśabdo buddhau samadhigataḥ, kathamanena jīvasya kartṛtvaṁ sūcyata iti, netyucyatejīvasyaivaiṣa nirdeśaḥ, na buddheḥ ; na cejjīvasya syāt , nirdeśaviparyayaḥ syātvijñānenetyevaṁ niradekṣyat ; tathā hi anyatra buddhivivakṣāyāṁ vijñānaśabdasya karaṇavibhaktinirdeśo dṛśyatetadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya’ (bṛ. u. 2 । 1 । 17) iti ; iha tu vijñānaṁ yajñaṁ tanute’ (tai. u. 2 । 5 । 1) iti kartṛsāmānādhikaraṇyanirdeśādbuddhivyatiriktasyaivātmanaḥ kartṛtvaṁ sūcyata ityadoṣaḥ ॥ 36 ॥
atrāhayadi buddhivyatirikto jīvaḥ kartā syāt , sa svatantraḥ san priyaṁ hitaṁ caiva ātmano niyamena sampādayet , na viparītam ; viparītamapi tu sampādayannupalabhyate ; na ca svatantrasyātmanaḥ īdṛśī pravṛttiraniyamenopapadyata iti, ata uttaraṁ paṭhati
upalabdhivadaniyamaḥ ॥ 37 ॥
yathāyamātmopalabdhiṁ prati svatantro'pi aniyameneṣṭamaniṣṭaṁ ca upalabhate, evamaniyamenaiveṣṭamaniṣṭaṁ ca sampādayiṣyati ; upalabdhāvapyasvātantryam , upalabdhihetūpādānopalambhāditi cet , na । viṣayaprakalpanāmātraprayojanatvādupalabdhihetūnām । upalabdhau tu ananyāpekṣatvamātmanaḥ, caitanyayogāt । api ca arthakriyāyāmapi nātyantamātmanaḥ svātantryamasti, deśakālanimittaviśeṣāpekṣatvāt । na ca sahāyāpekṣasya kartuḥ kartṛtvaṁ nivartate । bhavati hyedhodakādyapekṣasyāpi paktuḥ paktṛtvam । sahakārivaicitryācca iṣṭāniṣṭārthakriyāyāmaniyamena pravṛttirātmano na virudhyate ॥ 37 ॥
śaktiviparyayāt ॥ 38 ॥
itaśca vijñānavyatirikto jīvaḥ kartā bhavitumarhati । yadi punarvijñānaśabdavācyā buddhireva kartrī syāt , tataḥ śaktiviparyayaḥ syātkaraṇaśaktirbuddherhīyeta, kartṛśaktiścāpadyeta ; satyāṁ ca buddheḥ kartṛśaktau, tasyā eva ahaṁpratyayaviṣayatvamabhyupagantavyam , ahaṁkārapūrvikāyā eva pravṛtteḥ sarvatra darśanāt — ‘ ahaṁ gacchāmi, ahamāgacchāmi, ahaṁ bhuñje, ahaṁ pibāmiiti ca ; tasyāśca kartṛśaktiyuktāyāḥ sarvārthakāri karaṇamanyatkalpayitavyam ; śakto'pi hi san kartā karaṇamupādāya kriyāsu pravartamāno dṛśyate ; tataśca saṁjñāmātre vivādaḥ syāt , na vastubhedaḥ kaścit , karaṇavyatiriktasya kartṛtvābhyupagamāt ॥ 38 ॥
samādhyabhāvācca ॥ 39 ॥
yo'pyayamaupaniṣadātmapratipattiprayojanaḥ samādhirupadiṣṭo vedānteṣuātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5)so'nveṣṭavyaḥ sa vijijñāsitavyaḥomityevaṁ dhyāyatha ātmānam’ (mu. u. 2 । 2 । 6) ityevaṁlakṣaṇaḥ, so'pyasatyātmanaḥ kartṛtve nopapadyeta । tasmādapyasya kartṛtvasiddhiḥ ॥ 39 ॥
yathā ca takṣobhayathā ॥ 40 ॥
evaṁ tāvacchāstrārthavattvādibhirhetubhiḥ kartṛtvaṁ śārīrasya pradarśitam ; tatpunaḥ svābhāvikaṁ syāt , upādhinimittaṁ veti cintyate । tatraitaireva śāstrārthavattvādibhirhetubhiḥ svābhāvikaṁ kartṛtvam , apavādahetvabhāvāditi । evaṁ prāpte, brūmaḥna svābhāvikaṁ kartṛtvamātmanaḥ sambhavati, anirmokṣaprasaṅgāt ; kartṛtvasvabhāvatve hyātmano na kartṛtvānnirmokṣaḥ sambhavatiagnerivauṣṇyāt ; na ca kartṛtvādanirmuktasyāsti puruṣārthasiddhiḥ kartṛtvasya duḥkharūpatvāt । nanu sthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārātpuruṣārthaḥ setsyati ; tatparihāraśca nimittaparihārātyathāgnerdahanaśaktiyuktasyāpi kāṣṭhaviyogāddahanakāryābhāvaḥtadvatna, nimittānāmapi śaktilakṣaṇena sambandhena sambaddhānāmatyantaparihārāsambhavāt । nanu mokṣasādhanavidhānānmokṣaḥ setsyatina, sādhanāyattasya anityatvāt । api ca nityaśuddhamuktātmapratipādanāt mokṣasiddhirabhimatā ; tādṛgātmapratipādanaṁ ca na svābhāvike kartṛtve'vakalpeta ; tasmāt upādhidharmādhyāsenaivātmanaḥ kartṛtvam , na svābhāvikam ; tathā ca śrutiḥdhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ’ (ka. u. 1 । 3 । 4) iti caupādhisampṛktasyaivātmano bhoktṛtvādiviśeṣalābhaṁ darśayati । na hi vivekināṁ parasmādanyo jīvo nāma kartā bhoktā vidyate, nānyo'to'sti draṣṭā’ (bṛ. u. 4 । 3 । 23) ityādiśravaṇāt । para eva tarhi saṁsārī kartā bhoktā ca prasajyeta ; parasmādanyaśceccitimāñjīvaḥ kartā, buddhyādisaṅghātavyatirikto na syātna, avidyāpratyupasthāpitatvātkartṛtvabhoktṛtvayoḥ ; tathā ca śāstramyatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 14) ityavidyāvasthāyāṁ kartṛtvabhoktṛtve darśayitvā, vidyāvasthāyāṁ te eva kartṛtvabhoktṛtve nivārayatiyatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) iti ; tathā svapnajāgaritayorātmana upādhisamparkakṛtaṁ śramaṁ śyenasyevākāśe viparipatataḥ śrāvayitvā, tadabhāvaṁ suṣuptau prājñenātmanā sampariṣvaktasya śrāvayatitadvā asyaitadāptakāmamātmakāmamakāmaṁ rūpaṁ śokāntaram’ (bṛ. u. 4 । 3 । 21) ityārabhya eṣāsya paramā gatireṣāsya paramā sampadeṣo'sya paramo loka eṣo'sya parama ānandaḥ’ (bṛ. u. 4 । 3 । 32) ityupasaṁhārāt
tadetadāhācāryaḥ — ‘ yathā ca takṣobhayathāiti । tvarthe ca ayaṁ caḥ paṭhitaḥ । naivaṁ mantavyamsvābhāvikamevātmanaḥ kartṛtvam , agnerivauṣṇyamiti ; yathā tu takṣā loke vāsyādikaraṇahastaḥ kartā duḥkhī bhavati, sa eva svagṛhaṁ prāpto vimuktavāsyādikaraṇaḥ svastho nirvṛto nirvyāpāraḥ sukhī bhavatievamavidyāpratyupasthāpitadvaitasampṛkta ātmā svapnajāgaritāvasthayoḥ kartā duḥkhī bhavati, saḥ tacchramāpanuttaye svamātmānaṁ paraṁ brahma praviśya vimuktakāryakaraṇasaṅghāto'kartā sukhī bhavati samprasādāvasthāyāmtathā muktyavasthāyāmapyavidyādhvāntaṁ vidyāpradīpena vidhūya ātmaiva kevalo nirvṛtaḥ sukhī bhavati । takṣadṛṣṭāntaścaitāvatāṁśena draṣṭavyaḥtakṣā hi viśiṣṭeṣu takṣaṇādivyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati, svaśarīreṇa tu akartaiva ; evamayamātmā sarvavyāpāreṣvapekṣyaiva manaādīni karaṇāni kartā bhavati, svātmanā tu akartaiveti । na tu ātmanastakṣṇa ivāvayavāḥ santi, yaiḥ hastādibhiriva vāsyādīni takṣā, manaādīni karaṇānyātmopādadīta nyasyedvā
yattūktam , śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti, tannavidhiśāstraṁ tāvadyathāprāptaṁ kartṛtvamupādāya kartavyaviśeṣamupadiśati, na kartṛtvamātmanaḥ pratipādayati ; na ca svābhāvikamasya kartṛtvamasti, brahmātmatvopadeśātityavocāma ; tasmādavidyākṛtaṁ kartṛtvamupādāya vidhiśāstraṁ pravartiṣyate । kartā vijñānātmā puruṣaḥityevaṁjātīyakamapi śāstramanuvādarūpatvādyathāprāptamevāvidyākṛtaṁ kartṛtvamanuvadiṣyati । etena vihāropādāne parihṛte, tayorapyanuvādarūpatvāt । nanu sandhye sthāne prasupteṣu karaṇeṣu sve śarīre yathākāmaṁ parivartateiti vihāra upadiśyamānaḥ kevalasyātmanaḥ kartṛtvamāvahati ; tathopādāne'pi tadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya’ (bṛ. u. 2 । 1 । 17) iti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kevalasyātmanaḥ kartṛtvaṁ gamayata iti ; atrocyatena tāvatsandhye sthāne'tyantamātmanaḥ karaṇaviramaṇamasti, sadhīḥ svapno bhūtvemaṁ lokamatikrāmati’ (bṛ. u. 4 । 3 । 7) iti tatrāpi dhīsambandhaśravaṇāt ; tathā ca smaranti — ‘ indriyāṇāmuparame mano'nuparataṁ yadi । sevate viṣayāneva tadvidyātsvapnadarśanamiti ; kāmādayaśca manaso vṛttayaḥ iti śrutiḥ ; tāśca svapne dṛśyante ; tasmātsamanā eva svapne viharati ; vihāro'pi ca tatratyo vāsanāmaya eva, na tu pāramārthiko'sti ; tathā ca śrutiḥ ivakārānubaddhameva svapnavyāpāraṁ varṇayatiuteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan’ (bṛ. u. 4 । 3 । 13) iti ; laukikā api tathaiva svapnaṁ kathayantiārukṣamiva giriśṛṅgam , adrākṣamiva vanarājimiti ; tathopādāne'pi yadyapi karaṇeṣu karmakaraṇavibhaktinirdeśaḥ, tathāpi tatsaṁpṛktasyaivātmanaḥ kartṛtvaṁ draṣṭavyam , kevale kartṛtvāsambhavasya darśitatvāt ; bhavati ca loke'nekaprakārā vivakṣāyodhā yudhyante, yodhai rājā yudhyata iti । api ca asminnupādāne karaṇavyāpāroparamamātraṁ vivakṣyate, na svātantryaṁ kasyacit , abuddhipūrvakasyāpi svāpe karaṇavyāpāroparamasya dṛṣṭatvāt । yastvayaṁ vyapadeśo darśitaḥ, ‘ vijñānaṁ yajñaṁ tanuteiti, sa buddhereva kartṛtvaṁ prāpayativijñānaśabdasya tatra prasiddhatvāt , mano'nantaraṁ pāṭhācca, tasya śraddhaiva śiraḥ’ (tai. u. 2 । 4 । 1) iti ca vijñānamayasyātmanaḥ śraddhādyavayavatvasaṅkīrtanātśraddhādīnāṁ ca buddhidharmatvaprasiddheḥ, vijñānaṁ devāḥ sarve brahma jyeṣṭhamupāsate’ (tai. u. 2 । 5 । 1) iti ca vākyaśeṣātjyeṣṭhatvasya ca prathamajatvasya buddhau prasiddhatvāt , ‘ sa eṣa vācaścittasyottarottarakramo yadyajñaḥiti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāraṇāt । na ca buddheḥ śaktiviparyayaḥ karaṇānāṁ kartṛtvābhyupagame bhavati, sarvakārakāṇāmeva svasvavyāpāreṣu kartṛtvasyāvaśyaṁbhāvitvāt ; upalabdhyapekṣaṁ tveṣāṁ karaṇānāṁ karaṇatvam ; tmanaḥ ; na ca tasyāmapyasya kartṛtvamasti, nityopalabdhisvarūpatvāt । ahaṁkārapūrvakamapi kartṛtvaṁ nopalabdhurbhavitumarhati, ahaṁkārasyāpyupalabhyamānatvāt ; na caivaṁ sati karaṇāntarakalpanāprasaṅgaḥ, buddheḥ karaṇatvābhyupagamāt । samādhyabhāvastu śāstrārthavattvenaiva parihṛtaḥ, yathāprāptameva kartṛtvamupādāya samādhividhānāt । tasmātkartṛtvamapyātmana upādhinimittameveti sthitam ॥ 40 ॥
parāttu tacchruteḥ ॥ 41 ॥
yadidamavidyāvasthāyāmupādhinibandhanaṁ kartṛtvaṁ jīvasyābhihitam , tatkimanapekṣyeśvaraṁ bhavati, āhosvidīśvarāpekṣamiti bhavati vicāraṇā । tatra prāptaṁ tāvatneśvaramapekṣate jīvaḥ kartṛtva iti । kasmāt ? apekṣāprayojanābhāvāt ; ayaṁ hi jīvaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kārakāntarasāmagrīsampannaḥ kartṛtvamanubhavituṁ śaknoti ; tasya kimīśvaraḥ kariṣyati । na ca loke prasiddhirastikṛṣyādikāsu kriyāsvanaḍuhādivat īśvaro'paro'pekṣitavya iti । kleśātmakena ca kartṛtvena jantūnsaṁsṛjata īśvarasya nairghṛṇyaṁ prasajyeta ; viṣamaphalaṁ ca eṣāṁ kartṛtvaṁ vidadhato vaiṣamyam । nanu vaiṣamyanairghṛṇye na sāpekṣatvāt’ (bra. sū. 2 । 1 । 34) ityuktamsatyamuktam , sati tu īśvarasya sāpekṣatvasambhave ; sāpekṣatvaṁ ca īśvarasya sambhavati satorjantūnāṁ dharmādharmayoḥ ; tayośca sadbhāvaḥ sati jīvasya kartṛtve ; tadeva cetkartṛtvamīśvarāpekṣaṁ syāt , kiṁviṣayamīśvarasya sāpekṣatvamucyate । akṛtābhyāgamaścaivaṁ jīvasya prasajyeta । tasmātsvata evāsya kartṛtvamitietāṁ prāptiṁ tuśabdena vyāvartya pratijānīteparāditi ; avidyāvasthāyāṁ kāryakaraṇasaṅghātāvivekadarśino jīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣātsarvabhūtādhivāsātsākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṁsārasya siddhiḥ ; tadanugrahahetukenaiva ca vijñānena mokṣasiddhirbhavitumarhati । kutaḥ ? tacchruteḥ ; yadyapi doṣaprayuktaḥ sāmagrīsampannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṁ prasiddham , tathāpi sarvāsveva pravṛttiṣvīśvaro hetukarteti śruteravasīyate ; tathā hi śrutirbhavatieṣa hyeva sādhu karma kārayati taṁ yamebhyo lokebhya unninīṣate । eṣa hyevāsādhu karma kārayati taṁ yamadho ninīṣate’ (kau. u. 3 । 7) iti, ‘ ya ātmani tiṣṭhannātmānamantaro yamayatiiti ca evaṁjātīyakā ॥ 41 ॥
nanu evamīśvarasya kārayitṛtve sati vaiṣamyanairghṛṇye syātām , akṛtābhyāgamaśca jīvasyeti ; netyucyate
kṛtaprayatnāpekṣastu vihitapratiṣiddhāvaiyarthyādibhyaḥ ॥ 42 ॥
tuśabdaścoditadoṣavyāvartanārthaḥ । kṛto yaḥ prayatno jīvasya dharmādharmalakṣaṇaḥ, tadapekṣa evainamīśvaraḥ kārayati ; ataścaite coditā doṣā na prasajyantejīvakṛtadharmādharmavaiṣamyāpekṣa eva tattatphalāni viṣamaṁ vibhajate parjanyavat īśvaro nimittatvamātreṇayathā loke nānāvidhānāṁ gucchagulmādīnāṁ vrīhiyavādīnāṁ ca asādhāraṇebhyaḥ svasvabījebhyo jāyamānānāṁ sādhāraṇaṁ nimittaṁ bhavati parjanyaḥna hi asati parjanye rasapuṣpaphalapalāśādivaiṣamyaṁ teṣāṁ jāyate, nāpyasatsu svasvabījeṣuevaṁ jīvakṛtaprayatnāpekṣa īśvaraḥ teṣāṁ śubhāśubhaṁ vidadhyāditi śliṣyate । nanu kṛtaprayatnāpekṣatvameva jīvasya parāyatte kartṛtve nopapadyatenaiṣa doṣaḥ ; parāyatte'pi hi kartṛtve, karotyeva jīvaḥ, kurvantaṁ hi tamīśvaraḥ kārayati ; api ca pūrvaprayatnamapekṣya idānīṁ kārayati, pūrvataraṁ ca prayatnamapekṣya pūrvamakārayaditianāditvātsaṁsārasyetianavadyam । kathaṁ punaravagamyatekṛtaprayatnāpekṣa īśvara iti ? vihitapratiṣiddhāvaiyarthyādibhyaḥ ityāha ; evaṁ hisvargakāmo yajeta’ ‘ brāhmaṇo na hantavyaḥityevaṁjātīyakasya vihitasya pratiṣiddhasya ca avaiyarthyaṁ bhavati ; anyathā tadanarthakaṁ syāt ; īśvara eva vidhipratiṣedhayorniyujyeta, atyantaparatantratvājjīvasya ; tathā vihitakāriṇamapyanarthena saṁsṛjet , pratiṣiddhakāriṇamapyarthena ; tataśca prāmāṇyaṁ vedasyāstamiyāt ; īśvarasya ca atyantānapekṣatve laukikasyāpi puruṣakārasya vaiyarthyam , tathā deśakālanimittānām ; pūrvoktadoṣaprasaṅgaścaityevaṁjātīyakaṁ doṣajātamādigrahaṇena darśayati ॥ 42 ॥
aṁśo nānāvyapadeśādanyathā cāpi dāśakitavāditvamadhīyata eke ॥ 43 ॥
jīveśvarayorupakāryopakārakabhāva uktaḥ ; sa ca sambaddhayoreva loke dṛṣṭaḥyathā svāmibhṛtyayoḥ, yathā agnivisphuliṅgayoḥ । tataśca jīveśvarayorapyupakāryopakārakabhāvābhyupagamāt kiṁ svāmibhṛtyavatsambandhaḥ, āhosvidagnivisphuliṅgavat ityasyāṁ vicikitsāyām aniyamo prāpnoti , athavā svāmibhṛtyaprakāreṣveva īśitrīśitavyabhāvasya prasiddhatvāttadvidha eva sambandha iti prāpnoti
ato bravīti aṁśa iti ; jīva īśvarasyāṁśo bhavitumarhati, yathāgnervisphuliṅgaḥ ; aṁśa ivāṁśaḥ ; na hi niravayavasya mukhyoṁ'śaḥ sambhavati । kasmātpunaḥ niravayavatvāt sa eva na bhavati ? nānāvyapadeśāt ; ‘ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ ‘ etameva viditvā munirbhavati’ ‘ ya ātmani tiṣṭhannātmānamantaro yamayatiiti ca evaṁjātīyako bhedanirdeśo nāsati bhede yujyate । nanu ca ayaṁ nānāvyapadeśaḥ sutarāṁ svāmibhṛtyasārūpye yujyata iti, ata āhaanyathā cāpīti । na ca nānāvyapadeśādeva kevalādaṁśatvapratipattiḥ । kiṁ tarhi ? anyathā cāpi vyapadeśo bhavatyanānātvasya pratipādakaḥ ; tathā hyeke śākhino dāśakitavādibhāvaṁ brahmaṇa āmanantyātharvaṇikā brahmasūkte — ‘ brahma dāśā brahma dāsā brahmaiveme kitavāḥityādinā ; dāśā ya ete kaivartāḥ prasiddhāḥ, ye ca amī dāsāḥ svāmiṣvātmānamupakṣapayanti, ye ca anye kitavā dyūtakṛtaḥ, te sarve brahmaivaiti hīnajantūdāharaṇena sarveṣāmeva nāmarūpakṛtakāryakaraṇasaṅghātapraviṣṭānāṁ jīvānāṁ brahmatvamāha ; tathā anyatrāpi brahmaprakriyāyāmevāyamarthaḥ prapañcyatetvaṁ strī tvaṁ pumānasi tvaṁ kumāra uta kumārī । tvaṁ jīrṇo daṇḍena vañcasi tvaṁ jāto bhavati viśvatomukhaḥ’ (śve. u. 4 । 3) iti, ‘ sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāsteiti ca ; nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityādiśrutibhyaśca asyārthasya siddhiḥ । caitanyaṁ ca aviśiṣṭaṁ jīveśvarayoḥ, yathāgnivisphuliṅgayorauṣṇyam । ato bhedābhedāvagamābhyāmaṁśatvāvagamaḥ ॥ 43 ॥
kutaśca aṁśatvāvagamaḥ ? —
mantravarṇācca ॥ 44 ॥
mantravarṇaścaitamarthamavagamayatitāvānasya mahimā tato jyāyāꣳśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) iti ; atra bhūtaśabdena jīvapradhānāni sthāvarajaṅgamāni nirdiśati, ‘ ahiṁsansarvabhūtānyanyatra tīrthebhyaḥiti prayogāt ; aṁśaḥ pādo bhāga ityanarthāntaram ; tasmādapyaṁśatvāvagamaḥ ॥ 44 ॥
kutaśca aṁśatvāvagamaḥ ? —
api ca smaryate ॥ 45 ॥
īśvaragītāsvapi ca īśvarāṁśatvaṁ jīvasya smaryatemamaivāṁśo jīvaloke jīvabhūtaḥ sanātanaḥ’ (bha. gī. 15 । 7) iti ; tasmādapyaṁśatvāvagamaḥ । yattūktam , svāmibhṛtyādiṣveva īśitrīśitavyabhāvo loke prasiddha itiyadyapyeṣā loke prasiddhiḥ, tathāpi śāstrāttu atra aṁśāṁśitvamīśitrīśitavyabhāvaśca niścīyate ; niratiśayopādhisampannaśceśvaro nihīnopādhisampannāñjīvān praśāstīti na kiñcidvipratiṣidhyate ॥ 45 ॥
atrāhananu jīvasyeśvarāṁśatvābhyupagame tadīyena saṁsāraduḥkhopabhogenāṁśina īśvarasyāpi duḥkhitvaṁ syātyathā loke hastapādādyanyatamāṅgagatena duḥkhena aṅgino devadattasya duḥkhitvam , tadvat ; tataśca tatprāptānāṁ mahattaraṁ duḥkhaṁ prāpnuyāt ; ato varaṁ pūrvāvasthaḥ saṁsāra evāstuiti samyagdarśanānarthakyaprasaṅgaḥ syātiti ; atrocyate
prakāśādivannaivaṁ paraḥ ॥ 46 ॥
yathā jīvaḥ saṁsāraduḥkhamanubhavati, naivaṁ para īśvaro'nubhavatīti pratijānīmahe ; jīvo hi avidyāveśavaśāt dehādyātmabhāvamiva gatvā, tatkṛtena duḥkhena duḥkhī aham iti avidyayā kṛtaṁ duḥkhopabhogam abhimanyate ; naivaṁ parameśvarasya dehādyātmabhāvo duḥkhābhimāno asti ; jīvasyāpyavidyākṛtanāmarūpanirvṛttadehendriyādyupādhyavivekabhramanimitta eva duḥkhābhimānaḥ, na tu pāramārthiko'sti ; yathā ca svadehagatadāhacchedādinimittaṁ duḥkhaṁ tadabhimānabhrāntyānubhavati, tathā putramitrādigocaramapi duḥkhaṁ tadabhimānabhrāntyaivānubhavatiahameva putraḥ, ahameva mitram ityevaṁ snehavaśena putramitrādiṣvabhiniviśamānaḥ ; tataśca niścitametadavagamyatemithyābhimānabhramanimitta eva duḥkhānubhava iti । vyatirekadarśanācca evamavagamyate ; tathā hiputramitrādimatsu bahuṣūpaviṣṭeṣu tatsambandhābhimāniṣvitareṣu ca, putro mṛto mitraṁ mṛtamityevamāghoṣite, yeṣāmeva putramitrādimattvābhimānasteṣāmeva tannimittaṁ duḥkhamutpadyate, na abhimānahīnānāṁ parivrājakādīnām । ataśca laukikasyāpi puṁsaḥ samyagdarśanārthavattvaṁ dṛṣṭam , kimuta viṣayaśūnyādātmano'nyadvastvantaramapaśyato nityacaitanyamātrasvarūpasyeti ; tasmānnāsti samyagdarśanānarthakyaprasaṅgaḥ । prakāśādivaditi nidarśanopanyāsaḥyathā prakāśaḥ sauraścāndramaso viyadvyāpya avatiṣṭhamānaḥ aṅgulyādyupādhisambandhāt teṣu ṛjuvakrādibhāvaṁ pratipadyamāneṣu tattadbhāvamiva pratipadyamāno'pi na paramārthatastadbhāvaṁ pratipadyate, yathā ca ākāśo ghaṭādiṣu gacchatsu gacchanniva vibhāvyamāno'pi na paramārthato gacchati, yathā ca udaśarāvādikampanāttadgate sūryapratibimbe kampamāne'pi na tadvānsūryaḥ kampateevamavidyāpratyupasthāpite buddhyādyupahite jīvākhye aṁśe duḥkhāyamāne'pi na tadvānīśvaro duḥkhāyate । jīvasyāpi duḥkhaprāptiravidyānimittaivetyuktam । tathā ca avidyānimittajīvabhāvavyudāsena brahmabhāvameva jīvasya pratipādayanti vedāntāḥ — ‘ tattvamasiityevamādayaḥ । tasmānnāsti jaivena duḥkhena paramātmano duḥkhitvaprasaṅgaḥ ॥ 46 ॥
smaranti ca ॥ 47 ॥
smaranti ca vyāsādayaḥyathā jaivena duḥkhena na paramātmā duḥkhāyata iti ; ‘ tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ । na lipyate phalaiścāpi padmapatramivāmbhasā । karmātmā tvaparo yo'sau mokṣabandhaiḥ sa yujyate । sa saptadaśakenāpi rāśinā yujyate punaḥiti । caśabdāt samāmananti caiti vākyaśeṣaḥtayoranyaḥ pippalaṁ svādvattyanaśnannanyo abhicākaśīti’ (śve. u. 4 । 6) iti, ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 2 । 2 । 11) iti ca ॥ 47 ॥
atrāhayadi tarhyeka eva sarveṣāṁ bhūtānāmantarātmā syāt , kathamanujñāparihārau syātāṁ laukikau vaidikau ceti । nanu ca aṁśo jīva īśvarasya ityuktam ; tadbhedāccānujñāparihārau tadāśrayāvavyatikīrṇāvupapadyete ; kimatra codyata iti, ucyatenaitadevam ; anaṁśatvamapi hi jīvasyābhedavādinyaḥ śrutayaḥ pratipādayantitatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) tattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ityevaṁjātīyakāḥ । nanu bhedābhedāvagamābhyāmaṁśatvaṁ sidhyatītyuktamsyādetadevam , yadyubhāvapi bhedābhedau pratipipādayiṣitau syātām ; abheda eva tvatra pratipipādayiṣitaḥ, brahmātmatvapratipattau puruṣārthasiddheḥ ; svabhāvaprāptastu bhedo'nūdyate ; na ca niravayavasya brahmaṇo mukhyoṁ'śo jīvaḥ sambhavatītyuktam ; tasmātpara evaikaḥ sarveṣāṁ bhūtānāmantarātmā jīvabhāvenāvasthita ityato vaktavyā anujñāparihāropapattiḥ । tāṁ brūmaḥ
anujñāparihārau dehasambandhājjyotirādivat ॥ 48 ॥
ṛtau bhāryāmupeyātityanujñā, ‘ gurvaṅganāṁ nopagacchetiti parihāraḥ ; tathāagnīṣomīyaṁ paśuṁ saṁjñapayetityanujñā, ‘ na hiṁsyātsarvā bhūtāniiti parihāraḥ ; — evaṁ loke'pi mitramupasevitavyamityanujñā, śatruḥ parihartavya iti parihāraḥevaṁprakārāvanujñāparihārau ekatve'pyātmanaḥ dehasambandhāt syātām । dehaiḥ sambandho dehasambandhaḥ । kaḥ punardehasambandhaḥ ? dehādirayaṁ saṅghāto'hamevaityātmani viparītapratyayotpattiḥ ; dṛṣṭā ca sarvaprāṇināmahaṁ gacchāmi ahamāgacchāmi, ahamandhaḥ ahamanandhaḥ, ahaṁ mūḍhaḥ ahamamūḍhaḥ ityevamātmikā ; na hi asyāḥ samyagdarśanādanyannivārakamasti ; prāktu samyagdarśanātpratataiṣā bhrāntiḥ sarvajantuṣu । tadevamavidyānimittadehādyupādhisambandhakṛtādviśeṣādaikātmyābhyupagame'pyanujñāparihārāvavakalpete । samyagdarśinastarhyanujñāparihārānarthakyaṁ prāptamna, tasya kṛtārthatvānniyojyatvānupapatteḥheyopādeyayorhi niyojyo niyoktavyaḥ syāt ; ātmanastvatiriktaṁ heyamupādeyaṁ vastvapaśyan kathaṁ niyujyeta ; na ca ātmā ātmanyeva niyojyaḥ syāt । śarīravyatirekadarśina eva niyojyatvamiti cet , na ; tatsaṁhatatvābhimānātsatyaṁ vyatirekadarśino niyojyatvam ; tathāpi vyomādivaddehādyasaṁhatatvamapaśyata eva ātmano niyojyatvābhimānaḥ ; na hi dehādyasaṁhatatvadarśinaḥ kasyacidapi niyogo dṛṣṭaḥ, kimutaikātmyadarśinaḥ । na ca niyogābhāvāt samyagdarśino yatheṣṭaceṣṭāprasaṅgaḥ, sarvatrābhimānasyaiva pravartakatvāt , abhimānābhāvācca samyagdarśinaḥ । tasmāddehasambandhādevānujñāparihāraujyotirādivatyathā jyotiṣa ekatve'pyagniḥ kravyātparihriyate, netaraḥ ; yathā ca prakāśa ekasyāpi savituramedhyadeśasambaddhaḥ parihriyate, netaraḥ śucibhūmiṣṭhaḥ ; yathā bhaumāḥ pradeśā vajravaiḍūryādaya upādīyante, bhaumā api santo narakalebarādayaḥ parihriyante ; yathā mūtrapurīṣaṁ gavāṁ pavitratayā parigṛhyate, tadeva jātyantare parivarjyatetadvat ॥ 48 ॥
asantateścāvyatikaraḥ ॥ 49 ॥
syātāṁ nāma anujñāparihārāvekasyātmano dehaviśeṣayogāt ; yastvayaṁ karmaphalasambandhaḥ, sa ca aikātmyābhyupagame vyatikīryeta, svāmyekatvāditi cet , naitadevam , asantateḥ ; na hi karturbhoktuścātmanaḥ santataḥ sarvaiḥ śarīraiḥ sambandho'sti ; upādhitantro hi jīva ityuktam ; upādhyasantānācca nāsti jīvasantānaḥtataśca karmavyatikaraḥ phalavyatikaro na bhaviṣyati ॥ 49 ॥
ābhāsa eva ca ॥ 50 ॥
ābhāsa eva ca eṣa jīvaḥ parasyātmano jalasūryakādivatpratipattavyaḥ, na sa eva sākṣāt , nāpi vastvantaram । ataśca yathā naikasmiñjalasūryake kampamāne jalasūryakāntaraṁ kampate, evaṁ naikasmiñjīve karmaphalasambandhini jīvāntarasya tatsambandhaḥ । evamavyatikara eva karmaphalayoḥ । ābhāsasya ca avidyākṛtatvāttadāśrayasya saṁsārasyāvidyākṛtatvopapattiriti, tadvyudāsena ca pāramārthikasya brahmātmabhāvasyopadeśopapattiḥ । yeṣāṁ tu bahava ātmānaḥ, te ca sarve sarvagatāḥ, teṣāmevaiṣa vyatikaraḥ prāpnoti । katham ? bahavo vibhavaścātmānaścaitanyamātrasvarūpā nirguṇā niratiśayāśca ; tadarthaṁ sādhāraṇaṁ pradhānam ; tannimittaiṣāṁ bhogāpavargasiddhiriti sāṁkhyāḥ । sati bahutve vibhutve ca ghaṭakuḍyādisamānā dravyamātrasvarūpāḥ svato'cetanā ātmānaḥ, tadupakaraṇāni ca aṇūni manāṁsyacetanāni, tatra ātmadravyāṇāṁ manodravyāṇāṁ ca saṁyogāt nava icchādayo vaiśeṣikā ātmaguṇā utpadyante, te ca avyatirekeṇa pratyekamātmasu samavayanti, sa saṁsāraḥ ; teṣāṁ navānāmātmaguṇānāmatyantānutpādo mokṣa iti kāṇādāḥ । tatra sāṁkhyānāṁ tāvaccaitanyasvarūpatvātsarvātmanāṁ sannidhānādyaviśeṣācca ekasya sukhaduḥkhasambandhe sarveṣāṁ sukhaduḥkhasambandhaḥ prāpnoti । syādetatpradhānapravṛtteḥ puruṣakaivalyārthatvādvyavasthā bhaviṣyati ; anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt ; tathā ca anirmokṣaḥ prasajyetetinaitatsāramna hi abhilaṣitasiddhinibandhanā vyavasthā śakyā vijñātum ; upapattyā tu kayācidvyavasthocyeta ; asatyāṁ punarupapattau kāmaṁ bhūdabhilaṣitaṁ puruṣakaivalyam ; prāpnoti tu vyavasthāhetvabhāvādvyatikaraḥ । kāṇādānāmapiyadā ekenātmanā manaḥ saṁyujyate, tadā ātmāntarairapi nāntarīyakaḥ saṁyogaḥ syāt , sannidhānādyaviśeṣāt ; tataśca hetvaviśeṣātphalāviśeṣa ityekasyātmanaḥ sukhaduḥkhayoge sarvātmanāmapi samānaṁ sukhaduḥkhitvaṁ prasajyeta ॥ 50 ॥
syādetatadṛṣṭanimitto niyamo bhaviṣyatīti ; netyāha
adṛṣṭāniyamāt ॥ 51 ॥
bahuṣvātmasvākāśavatsarvagateṣu pratiśarīraṁ bāhyābhyantarāviśeṣeṇa sannihiteṣu manovākkāyairdharmādharmalakṣaṇamadṛṣṭamupārjyate । sāṁkhyānāṁ tāvat tadanātmasamavāyi pradhānavarti । pradhānasādhāraṇyānna pratyātmaṁ sukhaduḥkhopabhogasya niyāmakamupapadyate । kāṇādānāmapi pūrvavatsādhāraṇenātmamanaḥsaṁyogena nirvartitasyādṛṣṭasyāpi asyaivātmana idamadṛṣṭamiti niyame hetvabhāvādeṣa eva doṣaḥ ॥ 51 ॥
syādetatahamidaṁ phalaṁ prāpnavāni, idaṁ pariharāṇi, itthaṁ prayatai, itthaṁ karavāṇiityevaṁvidhā abhisandhyādayaḥ pratyātmaṁ pravartamānā adṛṣṭasyātmanāṁ ca svasvāmibhāvaṁ niyaṁsyantīti ; netyāha
abhisandhyādiṣvapi caivam ॥ 52 ॥
abhisandhyādīnāmapi sādhāraṇenaivātmamanaḥsaṁyogena sarvātmasannidhau kriyamāṇānāṁ niyamahetutvānupapatteruktadoṣānuṣaṅga eva ॥ 52 ॥
pradeśāditi cennāntarbhāvāt ॥ 53 ॥
athocyetavibhutve'pyātmanaḥ śarīrapratiṣṭhena manasā saṁyogaḥ śarīrāvacchinna eva ātmapradeśe bhaviṣyati ; ataḥ pradeśakṛtā vyavasthā abhisandhyādīnāmadṛṣṭasya sukhaduḥkhayośca bhaviṣyatīti । tadapi nopapadyate । kasmāt ? antarbhāvāt ; vibhutvāviśeṣāddhi sarva evātmānaḥ sarvaśarīreṣvantarbhavanti ; tatra na vaiśeṣikaiḥ śarīrāvacchinno'pyātmanaḥ pradeśaḥ kalpayituṁ śakyaḥ ; kalpyamāno'pyayaṁ niṣpradeśasyātmanaḥ pradeśaḥ kālpanikatvādeva na pāramārthikaṁ kāryaṁ niyantuṁ śaknoti ; śarīramapi sarvātmasannidhāvutpadyamānamasyaiva ātmanaḥ, netareṣāmiti na niyantuṁ śakyam । pradeśaviśeṣābhyupagame'pi ca dvayorātmanoḥ samānasukhaduḥkhabhājoḥ kadācidekenaiva tāvaccharīreṇopabhogasiddhiḥ syāt , samānapradeśasyāpi dvayorātmanoradṛṣṭasya sambhavāt ; tathā hidevadatto yasminpradeśe sukhaduḥkhamanvabhūt , tasmātpradeśādapakrānte taccharīre, yajñadattaśarīre ca taṁ pradeśamanuprāpte, tasyāpi itareṇa samānaḥ sukhaduḥkhānubhavo dṛśyate ; sa na syāt , yadi devadattayajñadattayoḥ samānapradeśamadṛṣṭaṁ na syāt । svargādyanupabhogaprasaṅgaśca pradeśavādinaḥ syāt , brāhmaṇādiśarīrapradeśeṣvadṛṣṭaniṣpatteḥ pradeśāntaravartitvācca svargādyupabhogasya । sarvagatatvānupapattiśca bahūnāmātmanām , dṛṣṭāntābhāvāt ; vada tāvat tvamke bahavaḥ samānadeśāśceti ; rūpādaya iti cet , na ; teṣāmapi dharmyaṁśenābhedāt , lakṣaṇabhedāccana tu bahūnāmātmanāṁ lakṣaṇabhedo'sti ; antyaviśeṣavaśādbhedopapattiriti cet , na ; bhedakalpanāyā antyaviśeṣakalpanāyāśca itaretarāśrayatvāt ; ākāśādīnāmapi vibhutvaṁ brahmavādino'siddham , kāryatvābhyupagamāt । tasmādātmaikatvapakṣa eva sarvadoṣābhāva iti siddham
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ
viyadādiviṣayaḥ śrutivipratiṣedhastṛtīyena pādena parihṛtaḥ ; caturthena idānīṁ prāṇaviṣayaḥ parihriyate । tatra tāvattattejo'sṛjata’ (chā. u. 6 । 2 । 3) iti, tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) iti ca evamādiṣu utpattiprakaraṇeṣu prāṇānāmutpattirna āmnāyate ; kvaciccānutpattireva eṣāmāmnāyate, asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) । tadāhuḥ kiṁ tadasadāsīdityṛṣayo vāva te'gre'sadāsīt । tadāhuḥ ke te ṛṣaya iti । prāṇā vāva ṛṣayaḥ’ — ityatra prāgutpatteḥ prāṇānāṁ sadbhāvaśravaṇāt ; anyatra tu prāṇānāmapyutpattiḥ paṭhyate — ‘yathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥiti, etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca’ (mu. u. 2 । 1 । 3) iti, sapta prāṇāḥ prabhavanti tasmāt’ (mu. u. 2 । 1 । 8) iti, sa prāṇamasṛjata prāṇācchraddhāṁ khaṁ vāyurjyotirāpaḥ pṛthivīndriyaṁ mano'nnam’ (pra. u. 6 । 4) iti ca evamādipradeśeṣu । tatra śrutivipratiṣedhādanyataranirdhāraṇakāraṇānirūpaṇācca apratipattiḥ prāpnoti । athavā prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti prāpnoti । ata idamuttaraṁ paṭhati
tathā prāṇāḥ ॥ 1 ॥
tathā prāṇā iti । kathaṁ punaratra tathā ityakṣarānulomyam , prakṛtopamānābhāvātsarvagatātmabahutvavādidūṣaṇam atītānantarapādānte prakṛtam ; tattāvannopamānaṁ sambhavati, sādṛśyābhāvāt ; sādṛśye hi sati upamānaṁ syātyathā siṁhastathā balavarmeti ; adṛṣṭasāmyapratipādanārthamiti yadyucyetayathā adṛṣṭasya sarvātmasannidhāvutpadyamānasyāniyatatvam , evaṁ prāṇānāmapi sarvātmanaḥ pratyaniyatatvamititadapi dehāniyamenaivoktatvātpunaruktaṁ bhavet ; na ca jīvena prāṇā upamīyeran , siddhāntavirodhātjīvasya hi anutpattirākhyātā, prāṇānāṁ tu utpattirācikhyāsitā ; tasmāttathā ityasambaddhamiva pratibhātina, udāharaṇopāttenāpyupamānena sambandhopapatteḥatra prāṇotpattivādivākyajātamudāharaṇametasmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti’ (bṛ. u. 2 । 1 । 20) ityevaṁjātīyakam ; tatra yathā lokādayaḥ parasmādbrahmaṇa utpadyante, tathā prāṇā apītyarthaḥ ; tathāetasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī’ (mu. u. 2 । 1 । 3) ityevamādiṣvapi khādivatprāṇānāmutpattiriti draṣṭavyam । athavā pānavyāpacca tadvat’ (jai. sū. 3 । 4 । 15) ityevamādiṣu vyavahitopamānasambandhasyāpyāśritatvātyathā atītānantarapādādāvuktā viyadādayaḥ parasya brahmaṇo vikārāḥ samadhigatāḥ, tathā prāṇā api parasya brahmaṇo vikārā iti yojayitavyam । kaḥ punaḥ prāṇānāṁ vikāratve hetuḥ ? śrutatvameva । nanu keṣucitpradeśeṣu na prāṇānāmutpattiḥ śrūyata ityuktamtadayuktam , pradeśāntareṣu śravaṇāt ; na hi kvacidaśravaṇamanyatra śrutaṁ nivārayitumutsahate ; tasmācchrutatvāviśeṣādākāśādivatprāṇā apyutpadyanta iti sūktam ॥ 1 ॥
gauṇyasambhavāt ॥ 2 ॥
yatpunaruktaṁ prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti, tatpratyāhagauṇyasambhavāditi ; gauṇyā asambhavo gauṇyasambhavaḥna hi prāṇānāmutpattiśrutirgauṇī sambhavati, pratijñāhāniprasaṅgātkasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti hi ekavijñānena sarvavijñānaṁ pratijñāya tatsādhanāyedamāmnāyate etasmājjāyate prāṇaḥ’ (mu. u. 2 । 1 । 3) ityādi ; ca pratijñā prāṇādeḥ samastasya jagato brahmavikāratve sati prakṛtivyatirekeṇa vikārābhāvātsidhyati ; gauṇyāṁ tu prāṇānāmutpattiśrutau pratijñā iyaṁ hīyeta । tathā ca pratijñātārthamupasaṁharatipuruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtam’ (mu. u. 2 । 1 । 10) iti, brahmaivedaṁ viśvamidaṁ variṣṭham’ (mu. u. 2 । 2 । 12) iti ca ; tathāātmano are darśanena śravaṇena matyā vijñānenedaꣳ sarvaṁ viditamityevaṁjātīyakāsu śrutiṣu eṣaiva pratijñā yojayitavyā । kathaṁ punaḥ prāgutpatteḥ prāṇānāṁ sadbhāvaśravaṇam ? naitanmūlaprakṛtiviṣayam , aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ’ (mu. u. 2 । 1 । 2) iti mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvāvadhāraṇāt ; avāntaraprakṛtiviṣayaṁ tvetat svavikārāpekṣaṁ prāgutpatteḥ prāṇānāṁ sadbhāvāvadhāraṇamiti draṣṭavyam , vyākṛtaviṣayāṇāmapi bhūyasīnāmavasthānāṁ śrutismṛtyoḥ prakṛtivikārabhāvaprasiddheḥ । viyadadhikaraṇe hi — ‘gauṇyasambhavātiti pūrvapakṣasūtratvātgauṇī janmaśrutiḥ, asambhavātiti vyākhyātam ; pratijñāhānyā ca tatra siddhānto'bhihitaḥ ; iha tu siddhāntasūtratvātgauṇyā janmaśruterasambhavātiti vyākhyātam ; tadanurodhena tu ihāpigauṇī janmaśrutiḥ, asambhavātiti vyācakṣāṇaiḥ pratijñāhānirupekṣitā syāt ॥ 2 ॥
tatprākśruteśca ॥ 3 ॥
itaśca ākāśādīnāmiva prāṇānāmapi mukhyaiva janmaśrutiḥyatjāyateityekaṁ janmavācipadaṁ prāṇeṣu prākśrutaṁ sat uttareṣvākāśādiṣvanuvartate etasmājjāyate prāṇaḥ’ (mu. u. 2 । 1 । 3) ityatra ākāśādiṣu mukhyaṁ janmeti pratiṣṭhāpitam ; tatsāmānyātprāṇeṣvapi mukhyameva janma bhavitumarhati ; na hi ekasminprakaraṇe ekasmiṁśca vākye ekaḥ śabdaḥ sakṛduccarito bahubhiḥ sambadhyamānaḥ kvacinmukhyaḥ kvacidgauṇa ityadhyavasātuṁ śakyam , vairūpyaprasaṅgāt । tathā sa prāṇamasṛjata prāṇācchraddhām’ (pra. u. 6 । 4) ityatrāpi prāṇeṣu śrutaḥ sṛjatiḥ pareṣvapyutpattimatsu śraddhādiṣvanuṣajyate । yatrāpi paścācchruta utpattivacanaḥ śabdaḥ pūrvaiḥ sambadhyate, tatrāpyeṣa eva nyāyaḥyathāsarvāṇi bhūtāni vyuccarantiityayamante paṭhito vyuccarantiśabdaḥ pūrvairapi prāṇādibhiḥ sambadhyate ॥ 3 ॥
tatpūrvakatvādvācaḥ ॥ 4 ॥
yadyapi tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityetasminprakaraṇe prāṇānāmutpattirna paṭhyate, tejobannānāmeva trayāṇāṁ bhūtānāmutpattiśravaṇāt ; tathāpi brahmaprakṛtikatejobannapūrvakatvābhidhānādvākprāṇamanasām , tatsāmānyācca sarveṣāmeva prāṇānāṁ brahmaprabhavatvaṁ siddhaṁ bhavati । tathā hiasminneva prakaraṇe tejobannapūrvakatvaṁ vākprāṇamanasāmāmnāyateannamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāk’ (chā. u. 6 । 5 । 4) iti ; tatra yadi tāvanmukhyamevaiṣāmannādimayatvam , tato vartata eva brahmaprabhavatvam ; atha bhāktam , tathāpi brahmakartṛkāyāṁ nāmarūpavyākriyāyāṁ śravaṇāt , yenāśrutaꣳ śrutaṁ bhavati’ (chā. u. 6 । 1 । 3) iti copakramāt aitadātmyamidaꣳ sarvam’ (chā. u. 6 । 8 । 7) iti copasaṁhārāt , śrutyantaraprasiddheśca brahmakāryatvaprapañcanārthameva manaādīnāmannādimayatvavacanamiti gamyate । tasmādapi prāṇānāṁ brahmavikāratvasiddhiḥ ॥ 4 ॥
sapta gaterviśeṣitatvācca ॥ 5 ॥
utpattiviṣayaḥ śrutivipratiṣedhaḥ prāṇānāṁ parihṛtaḥ ; saṁkhyāviṣaya idānīṁ parihriyate । tatra mukhyaṁ prāṇamupariṣṭādvakṣyati ; samprati tu kati itare prāṇā iti sampradhārayati । śrutivipratipatteścātra viśayaḥkvacitsapta prāṇāḥ saṅkīrtyantesapta prāṇāḥ prabhavanti tasmāt’ (mu. u. 2 । 1 । 8) iti ; kvacidaṣṭau prāṇā grahatvena guṇena saṅkīrtyanteaṣṭo grahā aṣṭāvatigrahāḥ’ (bṛ. u. 3 । 2 । 1) iti ; kvacinnavasapta vai śīrṣaṇyāḥ prāṇā dvāvavāñcau’ (tai. saṁ. 5 । 1 । 7 । 1) iti ; kvaciddaśa — ‘nava vai puruṣe prāṇā nābhirdaśamīiti ; kvacidekādaśadaśeme puruṣe prāṇā ātmaikādaśaḥ’ (bṛ. u. 3 । 9 । 4) iti ; kvaciddvādaśasarveṣāꣳ sparśānāṁ tvagekāyanam’ (bṛ. u. 2 । 4 । 11) ityatra ; kvacittrayodaśacakṣuśca draṣṭavyaṁ ca’ (pra. u. 4 । 8) ityatraevaṁ hi vipratipannāḥ prāṇeyattāṁ prati śrutayaḥ । kiṁ tāvatprāptam ? saptaiva prāṇā iti । kutaḥ ? gateḥ ; yatastāvanto'vagamyante sapta prāṇāḥ prabhavanti tasmāt’ (mu. u. 2 । 1 । 8) ityevaṁvidhāsu śrutiṣu , viśeṣitāścaitesapta vai śīrṣaṇyāḥ prāṇāḥityatra । nanuprāṇā guhāśayā nihitāḥ sapta saptaiti vīpsā śrūyate ; saptabhyo'tiriktānprāṇāngamayatītinaiṣa doṣaḥ ; puruṣabhedābhiprāyeyaṁ vīpsāpratipuruṣaṁ sapta sapta prāṇā iti ; na tattvabhedābhiprāyāsapta sapta anye'nye prāṇā iti । nanvaṣṭatvādikāpi saṁkhyā prāṇeṣu udāhṛtā ; kathaṁ saptaiva syuḥ ? satyamudāhṛtā ; virodhāttvanyatamā saṁkhyā adhyavasātavyā ; tatra stokakalpanānurodhātsaptasaṁkhyādhyavasānam ; vṛttibhedāpekṣaṁ ca saṁkhyāntaraśravaṇamiti manyate ॥ 5 ॥
atrocyate
hastādayastu sthite'to naivam ॥ 6 ॥
hastādayastvapare saptabhyo'tiriktāḥ prāṇāḥ śrūyantehasto vai grahaḥ sa karmaṇātigraheṇa gṛhīto hastābhyāṁ hi karma karoti’ (bṛ. u. 3 । 2 । 8) ityevamādyāsu śrutiṣu ; sthite ca saptatvātireke saptatvamantarbhāvācchakyate sambhāvayitum ; hīnādhikasaṁkhyāvipratipattau hi adhikā saṁkhyā saṅgrāhyā bhavati ; tasyāṁ hīnā antarbhavati, na tu hīnāyāmadhikā ; ataśca naivaṁ mantavyamstokakalpanānurodhātsaptaiva prāṇāḥ syuriti । uttarasaṁkhyānurodhāttu ekādaśaiva te prāṇāḥ syuḥ ; tathā ca udāhṛtā śrutiḥdaśeme puruṣe prāṇā ātmaikādaśaḥ’ (bṛ. u. 3 । 9 । 4) iti ; ātmaśabdena ca atra antaḥkaraṇaṁ parigṛhyate, karaṇādhikārāt । nanvekādaśatvādapyadhike dvādaśatrayodaśatve udāhṛtesatyamudāhṛte ; na tvekādaśabhyaḥ kāryajātebhyo'dhikaṁ kāryajātamasti, yadarthamadhikaṁ karaṇaṁ kalpyeta ; śabdasparśarūparasagandhaviṣayāḥ pañca buddhibhedāḥ, tadarthāni pañca buddhīndriyāṇi ; vacanādānaviharaṇotsargānandāḥ pañca karmabhedāḥ, tadarthāni ca pañca karmendriyāṇi ; sarvārthaviṣayaṁ traikālyavṛtti manastu ekam anekavṛttikam ; tadeva vṛttibhedāt kvacidbhinnavadvyapadiśyate — ‘mano buddhirahaṁkāraścittaṁ caiti ; tathā ca śrutiḥ kāmādyā nānāvidhā vṛttīranukramyāhaetatsarvaṁ mana eva’ (bṛ. u. 1 । 5 । 3) iti । api ca saptaiva śīrṣaṇyānprāṇānabhimanyamānasya catvāra eva prāṇā abhimatāḥ syuḥ ; sthānabhedāddhyete catvāraḥ santaḥ sapta gaṇyante — ‘dve śrotre dve cakṣuṣī dve nāsike ekā vākiti ; na ca tāvatāmeva vṛttibhedā itare prāṇā iti śakyate vaktum , hastādivṛttīnāmatyantavijātīyatvāt । tathānava vai puruṣe prāṇā nābhirdaśamīityatrāpi dehacchidrabhedābhiprāyeṇaiva daśa prāṇā ucyante, na prāṇatattvabhedābhiprāyeṇa, ‘nābhirdaśamīiti vacanāt ; na hi nābhirnāma kaścitprāṇaḥ prasiddho'sti ; mukhyasya tu prāṇasya bhavati nābhirapyekaṁ viśeṣāyatanamitiatonābhirdaśamīityucyate । kvacidupāsanārthaṁ katicitprāṇā gaṇyante, kvacitpradarśanārtham ; tadevaṁ vicitre prāṇeyattāmnāne sati, kva kiṁparam āmnānamiti vivektavyam ; kāryajātavaśāttvekādaśatvāmnānaṁ prāṇaviṣayaṁ pramāṇamiti sthitam
iyamaparā sūtradvayayojanāsaptaiva prāṇāḥ syuḥ, yataḥ saptānāmeva gatiḥ śrūyatetamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṁ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) ityatra । nanu sarvaśabdo'tra paṭhyate, tatkathaṁ saptānāmeva gatiḥ pratijñāyata iti ? viśeṣitatvādityāhasaptaiva hi prāṇāścakṣurādayastvakparyantā viśeṣitā iha prakṛtāḥ sa yatraiva cākṣuṣaḥ puruṣaḥ parāṅparyāvartate'thārūpajño bhavati’ (bṛ. u. 4 । 4 । 1) ekībhavati na paśyatītyāhuḥ’ (bṛ. u. 4 । 4 । 2) ityevamādinā anukramaṇena ; prakṛtagāmī ca sarvaśabdo bhavati ; yathā sarve brāhmaṇā bhojayitavyā iti ye nimantritāḥ prakṛtā brāhmaṇāsta eva sarvaśabdenocyante, nānyeevamihāpi ye prakṛtāḥ sapta prāṇāsta eva sarvaśabdenocyante, nānya iti । nanvatra vijñānamaṣṭamamanukrāntam ; kathaṁ saptānāmevānukramaṇam ? naiṣa doṣaḥ । manovijñānayostattvābhedādvṛttibhede'pi saptatvopapatteḥ । tasmātsaptaiva prāṇā iti । evaṁ prāpte, brūmaḥhastādayastvapare saptabhyo'tiriktāḥ prāṇāḥ pratīyante hasto vai grahaḥ’ (bṛ. u. 3 । 2 । 8) ityādiśrutiṣu ; grahatvaṁ ca bandhanabhāvaḥ, gṛhyate badhyate kṣetrajñaḥ anena grahasaṁjñakena bandhaneneti ; sa ca kṣetrajño naikasminneva śarīre badhyate, śarīrāntareṣvapi tulyatvādbandhanasya ; tasmāccharīrāntarasañcāri idaṁ grahasaṁjñakaṁ bandhanam ityarthāduktaṁ bhavati । tathā ca smṛtiḥ — ‘puryaṣṭakena liṅgena prāṇādyena sa yujyate । tena baddhasya vai bandho mokṣo muktasya tena caiti prāṅmokṣāt grahasaṁjñakena bandhanena aviyogaṁ darśayati ; ātharvaṇe ca viṣayendriyānukramaṇe cakṣuśca draṣṭavyaṁ ca’ (pra. u. 4 । 8) ityatra tulyavaddhastādīnīndriyāṇi saviṣayāṇyanukrāmatihastau cādātavyaṁ copasthaścānandayitavyaṁ ca pāyuśca visarjayitavyaṁ ca pādau ca gantavyaṁ ca’ (pra. u. 4 । 8) iti ; tathā daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti’ (bṛ. u. 3 । 9 । 4) ityekādaśānāṁ prāṇānāmutkrāntiṁ darśayati । sarvaśabdo'pi ca prāṇaśabdena sambadhyamāno'śeṣānprāṇānabhidadhāno na prakaraṇavaśena saptasvevāvasthāpayituṁ śakyate, prakaraṇācchabdasya balīyastvāt ; sarve brāhmaṇā bhojayitavyāḥ ityatrāpi sarveṣāmeva avanivartināṁ brāhmaṇānāṁ grahaṇaṁ nyāyyam , sarvaśabdasāmarthyāt । sarvabhojanāsambhavāttu tatra nimantritamātraviṣayā sarvaśabdasya vṛttirāśritā ; iha tu na kiñcitsarvaśabdārthasaṅkocane kāraṇamasti ; tasmātsarvaśabdena atra aśeṣāṇāṁ prāṇānāṁ parigrahaḥ । pradarśanārthaṁ ca saptānāmanukramaṇamityanavadyam । tasmādekādaśaiva prāṇāḥśabdataḥ kāryataśceti siddham ॥ 6 ॥
aṇavaśca ॥ 7 ॥
adhunā prāṇānāmeva svabhāvāntaramabhyuccinoti । aṇavaścaite prakṛtāḥ prāṇāḥ pratipattavyāḥ ; aṇutvaṁ caiṣāṁ saukṣmyaparicchedau, na paramāṇutulyatvam , kṛtsnadehavyāpikāryānupapattiprasaṅgātsūkṣmā ete prāṇāḥ, sthūlāścetsyuḥmaraṇakāle śarīrānnirgacchantaḥ, bilādahiriva, upalabhyeran mriyamāṇasya pārśvasthaiḥ ; paricchinnāścaite prāṇāḥ, sarvagatāścetsyuḥutkrāntigatyāgatiśrutivyākopaḥ syāt , tadguṇasāratvaṁ ca jīvasya na sidhyet । sarvagatānāmapi vṛttilābhaḥ śarīradeśe syāditi cet , na, vṛttimātrasya karaṇatvopapatteḥ ; yadeva hi upalabdhisādhanamvṛttiḥ anyadvātasyaiva naḥ karaṇatvam , saṁjñāmātre vivādaḥ iti karaṇānāṁ vyāpitvakalpanā nirarthikā । tasmātsūkṣmāḥ paricchinnāśca prāṇā ityadhyavasyāmaḥ ॥ 7 ॥
śreṣṭhaśca ॥ 8 ॥
mukhyaśca prāṇa itaraprāṇavadbrahmavikāraḥityatidiśati । tacca aviśeṣeṇaiva sarvaprāṇānāṁ brahmavikāratvamākhyātametasmājjāyate prāṇo manaḥ sarvendriyāṇi ca’ (mu. u. 2 । 1 । 3) iti sendriyamanovyatirekeṇa prāṇasyotpattiśravaṇāt , sa prāṇamasṛjata’ (pra. u. 6 । 4) ityādiśravaṇebhyaśca । kimarthaḥ punaratideśaḥ ? adhikāśaṅkāpākaraṇārthaḥnāsadāsīye hi brahmapradhāne sūkte mantravarṇo bhavatina mṛtyurāsīdamṛtaṁ na tarhi na rātryā ahna āsītpraketaḥ । ānīdavātaṁ svadhayā tadekaṁ tasmāddhānyanna paraḥ kiñcanāsa’ (ṛ. saṁ. 8 । 7 । 17) iti ; ‘ānītiti prāṇakarmopādānāt prāgutpatteḥ santamiva prāṇaṁ sūcayati ; tasmādajaḥ prāṇa iti jāyate kasyacinmatiḥ ; tāmatideśenāpanudati । ānīcchabdo'pi na prāgutpatteḥ prāṇasadbhāvaṁ sūcayati, ‘avātamiti viśeṣaṇāt , ‘aprāṇo hyamanāḥ śubhraḥiti ca mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvasya darśitatvāt ; tasmātkāraṇasadbhāvapradarśanārtha evāyam ānīcchabda iti । ‘śreṣṭhaḥiti ca mukhyaṁ prāṇamabhidadhāti, prāṇo vāva jyeṣṭhaśca śreṣṭhaśca’ (chā. u. 5 । 1 । 1) iti śrutinirdeśāt ; jyeṣṭhaśca prāṇaḥ, śukraniṣekakālādārabhya tasya vṛttilābhātna cettasya tadānīṁ vṛttilābhaḥ syāt , yonau niṣiktaṁ śukraṁ pūyeta, na sambhavedvā ; śrotrādīnāṁ tu karṇaśaṣkulyādisthānavibhāganiṣpattau vṛttilābhānna jyeṣṭhatvam । śreṣṭhaśca prāṇaḥ, guṇādhikyātna vai śakṣyāmastvadṛte jīvitum’ (bṛ. u. 6 । 1 । 13) iti śruteḥ ॥ 8 ॥
na vāyukriye pṛthagupadeśāt ॥ 9 ॥
sa punarmukhyaḥ prāṇaḥ kiṁsvarūpa iti idānīṁ jijñāsyate । tatra prāptaṁ tāvatśruteḥ vāyuḥ prāṇa iti ; evaṁ hi śrūyate — ‘yaḥ prāṇaḥ sa vāyuḥ sa eṣa vāyuḥ pañcavidhaḥ prāṇo'pāno vyāna udānaḥ samānaḥiti । athavā tantrāntarīyābhiprāyāt samastakaraṇavṛttiḥ prāṇa iti prāptam ; evaṁ hi tantrāntarīyā ācakṣate — ‘sāmānyā karaṇavṛttiḥ prāṇādyā vāyavaḥ pañcaiti
atrocyatena vāyuḥ prāṇaḥ, nāpi karaṇavyāpāraḥ । kutaḥ ? pṛthagupadeśāt ; vāyostāvat prāṇasya pṛthagupadeśo bhavatiprāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca’ (chā. u. 3 । 18 । 4) iti ; na hi vāyureva san vāyoḥ pṛthagupadiśyeta । tathā karaṇavṛtterapi pṛthagupadeśo bhavati, vāgādīni karaṇānyanukramya tatra tatra pṛthakprāṇasyānukramaṇāt , vṛttivṛttimatorabhedāt ; na hi karaṇavyāpāra eva san karaṇebhyaḥ pṛthagupadiśyeta । tathā etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyuḥ’ (mu. u. 2 । 1 । 3) ityevamādayo'pi vāyoḥ karaṇebhyaśca prāṇasya pṛthagupadeśā anusartavyāḥ । na ca samastānāṁ karaṇānāmekā vṛttiḥ sambhavati, pratyekamekaikavṛttitvāt , samudāyasya ca akārakatvāt । nanu pañjaracālananyāyena etadbhaviṣyatiyathā ekapañjaravartina ekādaśapakṣiṇaḥ pratyekaṁ pratiniyatavyāpārāḥ santaḥ sambhūya ekaṁ pañjaraṁ cālayanti, evamekaśarīravartina ekādaśaprāṇāḥ pratyekaṁ pratiniyatavṛttayaḥ santaḥ sambhūya ekāṁ prāṇākhyāṁ vṛttiṁ pratilapsyanta iti ; netyucyateyuktaṁ tatra pratyekavṛttibhiravāntaravyāpāraiḥ pañjaracālanānurūpairevopetāḥ pakṣiṇaḥ sambhūya ekaṁ pañjaraṁ cālayeyuriti, tathā dṛṣṭatvāt ; iha tu śravaṇādyavāntaravyāpāropetāḥ prāṇā na sambhūya prāṇyuriti yuktam , pramāṇābhāvāt , atyantavijātīyatvācca śravaṇādibhyaḥ prāṇanasya । tathā prāṇasya śreṣṭhatvādyudghoṣaṇam , guṇabhāvopagamaśca taṁ prati vāgādīnām , na karaṇavṛttimātre prāṇe'vakalpate । tasmādanyo vāyukriyābhyāṁ prāṇaḥ । kathaṁ tarhīyaṁ śrutiḥ — ‘yaḥ prāṇaḥ sa vāyuḥiti ? ucyatevāyurevāyam adhyātmamāpannaḥ pañcavyūho viśeṣātmanāvatiṣṭhamānaḥ prāṇo nāma bhaṇyate, na tattvāntaram , nāpi vāyumātram ; ataścobhe api bhedābhedaśrutī na virudhyete ॥ 9 ॥
syādetatprāṇo'pi tarhi jīvavat asmin śarīre svātantryaṁ prāpnoti, śreṣṭhatvāt , guṇabhāvopagamācca taṁ prati vāgādīnāmindriyāṇām ; tathā hi anekavidhā vibhūtiḥ prāṇasya śrāvyatesupteṣu vāgādiṣu prāṇa evaiko jāgarti, prāṇa evaiko mṛtyunā anāptaḥ, prāṇaḥ saṁvargo vāgādīn saṁvṛṅkte, prāṇa itarānprāṇārakṣati māteva putrāniti ; tasmātprāṇasyāpi jīvavat svātantryaprasaṅgaḥ ; taṁ pariharati
cakṣurādivattu tatsahaśiṣṭyādibhyaḥ ॥ 10 ॥
tuśabdaḥ prāṇasya jīvavat svātantryaṁ vyāvartayati । yathā cakṣurādīni, rājaprakṛtivat , jīvasya kartṛtvaṁ bhoktṛtvaṁ ca prati upakaraṇāni, na svatantrāṇi ; tathā mukhyo'pi prāṇaḥ, rājamantrivat , jīvasya sarvārthakaratvena upakaraṇabhūtaḥ, na svatantraḥ । kutaḥ ? tatsahaśiṣṭyādibhyaḥ ; taiścakṣurādibhiḥ sahaiva prāṇaḥ śiṣyate prāṇasaṁvādādiṣu ; samānadharmaṇāṁ ca saha śāsanaṁ yuktaṁ bṛhadrathaṁtarādivat ; ādiśabdena saṁhatatvācetanatvādīn prāṇasya svatantryanirākaraṇahetūn darśayati ॥ 10 ॥
syādetatyadi cakṣurādivat prāṇasya jīvaṁ prati karaṇabhāvo'bhyupagamyeta, viṣayāntaraṁ rūpādivat prasajyeta, rūpālocanādibhirvṛttibhiryathāsvaṁ cakṣurādīnāṁ jīvaṁ prati karaṇabhāvo bhavati । api ca ekādaśaiva kāryajātāni rūpālocanādīni parigaṇitāni, yadarthamekādaśa prāṇāḥ saṅgṛhītāḥ ; na tu dvādaśamaparaṁ kāryajātamavagamyate, yadarthamayaṁ dvādaśaḥ prāṇaḥ pratijñāyata iti ; ata uttaraṁ paṭhati
akaraṇatvācca na doṣastathāhi darśayati ॥ 11 ॥
na tāvadviṣayāntaraprasaṅgo doṣaḥ, akaraṇatvātprāṇasya ; na hi cakṣurādivat prāṇasya viṣayaparicchedena karaṇatvamabhyupagamyate । na ca asya etāvatā kāryābhāva eva । kasmāt ? tathā hi śrutiḥ prāṇāntareṣvasambhāvyamānaṁ mukhyaprāṇasya vaiśeṣikaṁ kāryaṁ darśayati prāṇasaṁvādādiṣuatha ha prāṇā ahaꣳ śreyasi vyūdire’ (chā. u. 5 । 1 । 6) ityupakramya, yasminva utkrānte śarīraṁ pāpiṣṭhataramiva dṛśyeta sa vaḥ śreṣṭhaḥ’ (chā. u. 5 । 1 । 7) iti ca upanyasya, pratyekaṁ vāgādyutkramaṇena tadvṛttimātrahīnaṁ yathāpūrvaṁ jīvanaṁ darśayitvā, prāṇoccikramiṣāyāṁ vāgādiśaithilyāpattiṁ śarīrapātaprasaṅgaṁ ca darśayantī śrutiḥ prāṇanimittāṁ śarīrendriyasthitiṁ darśayati ; ‘tānvariṣṭhaḥ prāṇa uvāca mohamāpadyathāhamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmiiti ca etamevārthaṁ śrutirāha । prāṇena rakṣannavaraṁ kulāyam’ (bṛ. u. 4 । 3 । 12) iti ca supteṣu cakṣurādiṣu prāṇanimittāṁ śarīrarakṣāṁ darśayati ; yasmātkasmāccāṅgātprāṇa utkrāmati tadeva tacchuṣyati’ (bṛ. u. 1 । 3 । 19), ititena yadaśnāti yatpibati tenetarānprāṇānavatiiti ca prāṇanimittāṁ śarīrendriyapuṣṭiṁ darśayati ; ‘kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti । sa prāṇamasṛjataiti ca prāṇanimitte jīvasyotkrāntipratiṣṭhe darśayati ॥ 11 ॥
pañcavṛttirmanovadvyapadiśyate ॥ 12 ॥
itaścāsti mukhyasya prāṇasya vaiśeṣikaṁ kāryam , yatkāraṇaṁ pañcavṛttirayaṁ vyapadiśyate śrutiṣuprāṇo'pāno vyāna udānaḥ samānaḥ’ (bṛ. u. 1 । 5 । 3) iti ; vṛttibhedaścāyaṁ kāryabhedāpekṣaḥprāṇaḥ prāgvṛttiḥ ucchvāsādikarmā, apānaḥ arvāgvṛttirniśvāsādikarmā, vyānaḥ tayoḥ sandhau vartamāno vīryavatkarmahetuḥ, udānaḥ ūrdhvavṛttirutkrāntyādihetuḥ, samānaḥ samaṁ sarveṣvaṅgeṣu yo'nnarasānnayatiityevaṁ pañcavṛttiḥ prāṇaḥ, manovatyathā manasaḥ pañca vṛttayaḥ, evaṁ prāṇasyāpītyarthaḥ । śrotrādinimittāḥ śabdādiviṣayā manasaḥ pañca vṛttayaḥ prasiddhāḥ ; na tukāmaḥ saṅkalpaḥityādyāḥ paripaṭhitā gṛhyeran , pañcasaṁkhyātirekāt । nanvatrāpi śrotrādinirapekṣā bhūtabhaviṣyadādiviṣayā aparā manaso vṛttirastīti samānaḥ pañcasaṁkhyātirekaḥ ; evaṁ tarhiparamatamapratiṣiddhamanumataṁ bhavatiiti nyāyāt ihāpi yogaśāstraprasiddhā manasaḥ pañca vṛttayaḥ parigṛhyantepramāṇaviparyayavikalpanidrāsmṛtayaḥ’ (pā. yo. sū. 1 । 1 । 6) nāma । bahuvṛttitvamātreṇa manaḥ prāṇasya nidarśanamiti draṣṭavyam । vopakaraṇatvamapi prāṇasya pañcavṛttitvāt , manovatiti yojayitavyam ॥ 12 ॥
aṇuśca ॥ 13 ॥
aṇuścāyaṁ mukhyaḥ prāṇaḥ pratyetavyaḥ, itaraprāṇavat । aṇutvaṁ ca ihāpi saukṣmyaparicchedau, na paramāṇutulyatvam , pañcabhirvṛttibhiḥ kṛtsnaśarīravyāpitvāt ; sūkṣmaḥ prāṇaḥ, utkrāntau pārśvasthena anupalabhyamānatvāt ; paricchinnaśca, utkrāntigatyāgatiśrutibhyaḥ । nanu vibhutvamapi prāṇasya samāmnāyatesamaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo'nena sarveṇa’ (bṛ. u. 1 । 3 । 22) ityevamādiṣu pradeśeṣu ; taducyateādhidaivikena samaṣṭivyaṣṭirūpeṇa hairaṇyagarbhena prāṇātmanaiva etadvibhutvamāmnāyate, na ādhyātmikena ; api casamaḥ pluṣiṇāityādinā sāmyavacanena pratiprāṇivartinaḥ prāṇasya pariccheda eva pradarśyate ; tasmādadoṣaḥ ॥ 13 ॥
jyotirādyadhiṣṭhānaṁ tu tadāmananāt ॥ 14 ॥
te punaḥ prakṛtāḥ prāṇāḥ kiṁ svamahimnaiva svasmai svasmai kāryāya prabhavanti, āhosviddevatādhiṣṭhitāḥ prabhavanti iti vicāryate । tatra prāptaṁ tāvatyathāsvaṁ kāryaśaktiyogāt svamahimnaiva prāṇāḥ pravarteranniti ; api ca devatādhiṣṭhitānāṁ prāṇānāṁ pravṛttāvabhyupagamyamānāyāṁ tāsāmevādhiṣṭhātrīṇāṁ devatānāṁ bhoktṛtvaprasaṅgāt śārīrasya bhoktṛtvaṁ pralīyeta ; ataḥ svamahimnaiva eṣāṁ pravṛttiriti । evaṁ prāpte, idamucyatejyotirādyadhiṣṭhānaṁ tuiti । tuśabdena pūrvapakṣo vyāvartyate । jyotirādibhiragnyādyabhimāninībhirdevatābhiradhiṣṭhitaṁ vāgādikaraṇajātaṁ svakāryeṣu pravartata iti pratijānīte । hetuṁ ca vyācaṣṭetadāmananāditi ; tathā hi āmanantiagnirvāgbhūtvā mukhaṁ prāviśat’ (ai. u. 1 । 2 । 4) ityādi ; agneścāyaṁ vāgbhāvo mukhapraveśaśca devatātmanā adhiṣṭhātṛtvamaṅgīkṛtya ucyate ; na hi devatāsambandhaṁ pratyākhyāya agneḥ vāci mukhe kaścidviśeṣasambandho dṛśyate ; tathā vāyuḥ prāṇo bhūtvā nāsike prāviśat’ (ai. u. 1 । 2 । 4) ityevamādyapi yojayitavyam । tathā anyatrāpi vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā bhāti ca tapati ca’ (chā. u. 3 । 18 । 3) ityevamādinā vāgādīnāṁ agnyādijyotiṣṭvādivacanena etamevārthaṁ draḍhayati । sa vai vācameva prathamāmatyavahatsā yadā mṛtyumatyamucyata so'gnirabhavat’ (bṛ. u. 1 । 3 । 12) iti ca evamādinā vāgādīnāmagnyādibhāvāpattivacanena etamevārthaṁ dyotayati । sarvatra ca adhyātmādhidaivatavibhāgena vāgādyagnyādyanukramaṇam anayaiva pratyāsattyā bhavati । smṛtāvapi — ‘vāgadhyātmamiti prāhurbrāhmaṇāstattvadarśinaḥ । vaktavyamadhibhūtaṁ tu vahnistatrādhidaivatamityādinā vāgādīnāmagnyādidevatādhiṣṭhitatvaṁ saprapañcaṁ pradarśitam । yaduktamsvakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti, tadayuktam , śaktānāmapi śakaṭādīnāmanaḍuhādyadhiṣṭhitānāṁ pravṛttidarśanāt ; ubhayathopapattau ca āgamāt vāgādīnāṁ devatādhiṣṭhitatvameva niścīyate ॥ 14 ॥
yadapyuktamdevatānāmevādhiṣṭhātrīṇāṁ bhoktṛtvaprasaṅgaḥ, na śārīrasyeti, tatparihriyate
prāṇavatā śabdāt ॥ 15 ॥
satīṣvapi prāṇānāmadhiṣṭhātrīṣu devatāsu prāṇavatā kāryakaraṇasaṅghātasvāminā śārīreṇaiva eṣāṁ prāṇānāṁ sambandhaḥ śruteravagamyate ; tathā hi śrutiḥatha yatraitadākāśamanuviṣaṇṇaṁ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuratha yo vededaṁ jighrāṇīti sa ātmā gandhāya ghrāṇam’ (chā. u. 8 । 12 । 4) ityevaṁjātīyakā śārīreṇaiva prāṇānāṁ sambandhaṁ śrāvayati । api ca anekatvātpratikaraṇamadhiṣṭhātrīṇāṁ devatānāṁ na bhoktṛtvam asmin śarīre'vakalpate ; eko hyayamasmin śarīre śārīro bhoktā pratisandhānādisambhavādavagamyate ॥ 15 ॥
tasya ca nityatvāt ॥ 16 ॥
tasya ca śārīrasyāsmin śarīre bhoktṛtvena nityatvampuṇyapāpopalepasambhavāt sukhaduḥkhopabhogasambhavācca, na devatānām ; hi parasminnaiśvare pade'vatiṣṭhamānā na hīne'smin śarīre bhoktṛtvaṁ pratilabdhumarhanti ; śrutiśca bhavatipuṇyamevāmuṁ gacchati na ha vai devānpāpaṁ gacchati’ (bṛ. u. 1 । 5 । 20) iti । śārīreṇaiva ca nityaḥ prāṇānāṁ sambandhaḥ, utkrāntyādiṣu tadanuvṛttidarśanāttamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṁ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) ityādiśrutibhyaḥ । tasmāt satīṣvapi karaṇānāṁ niyantrīṣu devatāsu na śārīrasya bhoktṛtvamapagacchati ; karaṇapakṣasyaiva hi devatā, na bhoktṛpakṣasyeti ॥ 16 ॥
ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt ॥ 17 ॥
mukhyaścaikaḥ itare caikādaśa prāṇā anukrāntāḥ ; tatredamaparaṁ sandihyatekiṁ mukhyasyaiva prāṇasya vṛttibhedā itare prāṇāḥ, āhosvit tattvāntarāṇīti । kiṁ tāvatprāptam ? mukhyasyaivetare vṛttibhedā iti । kutaḥ ? śruteḥ ; tathā hi śrutiḥ mukhyamitarāṁśca prāṇānsaṁnidhāpya, mukhyātmatāmitareṣāṁ khyāpayatihantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavan’ (bṛ. u. 1 । 5 । 21) iti ; prāṇaikaśabdatvācca ekatvādhyavasāyaḥ ; itarathā hyanyāyyamanekārthatvaṁ prāṇaśabdasya prasajyeta, ekatra mukhyatvamitaratra lākṣaṇikatvamāpadyeta । tasmādyathaikasyaiva prāṇasya prāṇādyāḥ pañca vṛttayaḥ, evaṁ vāgādyā apyekādaśeti । evaṁ prāpte, brūmaḥtattvāntarāṇyeva prāṇādvāgādīnīti । kutaḥ ? vyapadeśabhedāt । ko'yaṁ vyapadeśabhedaḥ ? te prakṛtāḥ prāṇāḥ, śreṣṭhaṁ varjayitvā avaśiṣṭā ekādaśendriyāṇītyucyante, śrutāvevaṁ vyapadeśadarśanātetasmājjāyate prāṇo manaḥ sarvendriyāṇi ca’ (mu. u. 2 । 1 । 3) iti hyevaṁjātīyakeṣu pradeśeṣu pṛthak prāṇo vyapadiśyate, pṛthakca indriyāṇi । nanu manaso'pyevaṁ sati varjanam indriyatvena, prāṇavat , syāt — ‘manaḥ sarvendriyāṇi caiti pṛthagvyapadeśadarśanāt ; satyametatsmṛtau tu ekādaśendriyāṇīti mano'pi indriyatvena śrotrādivat saṅgṛhyate ; prāṇasya tu indriyatvaṁ na śrutau smṛtau prasiddhamasti । vyapadeśabhedaścāyaṁ tattvabhedapakṣe upapadyate ; tattvaikatve tu, sa evaikaḥ san prāṇa indriyavyapadeśaṁ labhate na labhate caiti vipratiṣiddham । tasmāttattvāntarabhūtā mukhyāditare ॥ 17 ॥
kutaśca tattvāntarabhūtāḥ ? —
bhedaśruteḥ ॥ 18 ॥
bhedena vāgādibhyaḥ prāṇaḥ sarvatra śrūyatete ha vācamūcuḥ’ (bṛ. u. 1 । 3 । 2) ityupakramya, vāgādīnasurapāpmavidhvastānupanyasya, upasaṁhṛtya vāgādiprakaraṇam , ‘atha hemamāsanyaṁ prāṇamūcuḥityasuravidhvaṁsino mukhyasya prāṇasya pṛthagupakramaṇāt । tathāmano vācaṁ prāṇaṁ tānyātmane'kurutaityevamādyā api bhedaśrutaya udāhartavyāḥ । tasmādapi tattvāntarabhūtā mukhyāditare ॥ 18 ॥
kutaśca tattvāntarabhūtāḥ ? —
vailakṣaṇyācca ॥ 19 ॥
vailakṣaṇyaṁ ca bhavati, mukhyasya itareṣāṁ casupteṣu vāgādiṣu mukhya eko jāgarti ; sa eva ca eko mṛtyunā anāptaḥ, āptāstvitare, tasyaiva ca sthityutkrāntibhyāṁ dehadhāraṇapatanahetutvam , na indriyāṇām ; viṣayālocanahetutvaṁ ca indriyāṇām , na prāṇasyaityevaṁjātīyako bhūyāṅllakṣaṇabhedaḥ prāṇendriyāṇām ; tasmādapyeṣāṁ tattvāntarabhāvasiddhiḥ । yaduktamta etasyaiva sarve rūpamabhavan’ (bṛ. u. 1 । 5 । 21) iti śruteḥ prāṇa evendriyāṇīti, tadayuktam , tatrāpi paurvāparyālocanādbhedapratīteḥ ; tathā hivadiṣyāmyevāhamiti vāgdadhre’ (bṛ. u. 1 । 5 । 21) iti vāgādīnīndriyāṇyanukramya, ‘tāni mṛtyuḥ śramo bhūtvopayeme ... tasmācchrāmyatyeva vākiti ca śramarūpeṇa mṛtyunā grastatvaṁ vāgādīnāmabhidhāya, athemameva nāpnodyo'yaṁ madhyamaḥ prāṇaḥ’ (bṛ. u. 1 । 5 । 21) iti pṛthak prāṇaṁ mṛtyunā anabhibhūtaṁ tamanukrāmati ; ayaṁ vai naḥ śreṣṭhaḥ’ (bṛ. u. 1 । 5 । 21) iti ca śreṣṭhatāmasyāvadhārayati, tasmāt tadavirodhena, vāgādiṣu parispandalābhasya prāṇāyattatvam tadrūpabhavanaṁ vāgādīnāmiti mantavyam , na tu tādātmyam । ata eva ca prāṇaśabdasyendriyeṣu lākṣaṇikatvasiddhiḥ ; tathā ca śrutiḥta etasyaiva sarve rūpamabhavaꣳstasmādeta etenākhyāyante prāṇāḥ’ (bṛ. u. 1 । 5 । 21) iti mukhyaprāṇaviṣayasyaiva prāṇaśabdasyendriyeṣu lākṣaṇikīṁ vṛttiṁ darśayati । tasmāttattvāntarāṇi prāṇāt vāgādīni indriyāṇīti ॥ 19 ॥
saṁjñāmūrtikaॢptistu trivṛtkurvata upadeśāt ॥ 20 ॥
satprakriyāyāṁ tejobannānāṁ sṛṣṭimabhidhāyopadiśyateseyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ।’ (chā. u. 6 । 3 । 2) tāsāṁ trivṛtaṁ trivṛtamekaikāṁ karavāṇīti’ (chā. u. 6 । 3 । 3) । tatra saṁśayaḥkiṁ jīvakartṛkamidaṁ nāmarūpavyākaraṇam , āhosvitparameśvarakartṛkamiti । tatra prāptaṁ tāvatjīvakartṛkamevedaṁ nāmarūpavyākaraṇamiti । kutaḥ ? ‘anena jīvenātmanāiti viśeṣaṇātyathā lokecāreṇāhaṁ parasainyamanupraviśya saṅkalayāniityevaṁjātīyake prayoge, cārakartṛkameva sat sainyasaṅkalanaṁ hetukartṛtvāt rājā ātmanyadhyāropayati saṅkalayānītyuttamapuruṣaprayogeṇa ; evaṁ jīvakartṛkameva sat nāmarūpavyākaraṇaṁ hetukartṛtvāt devatā ātmanyadhyāropayati vyākaravāṇītyuttamapuruṣaprayogeṇa । api ca ḍitthaḍavitthādiṣu nāmasu ghaṭaśarāvādiṣu ca rūpeṣu jīvasyaiva vyākartṛtvaṁ dṛṣṭam । tasmājjīvakartṛkamevedaṁ nāmarūpavyākaraṇamityevaṁ prāpte abhidhattesaṁjñāmūrtikaॢptistviti । tuśabdena pakṣaṁ vyāvartayati । saṁjñāmūrtikaॢptiritināmarūpavyākriyetyetat ; trivṛtkurvata iti parameśvaraṁ lakṣayati, trivṛtkaraṇe tasya nirapavādakartṛtvanirdeśātyeyaṁ saṁjñākaॢptiḥ mūrtikaॢptiśca, agniḥ ādityaḥ candramāḥ vidyuditi, tathā kuśakāśapalāśādiṣu paśumṛgamanuṣyādiṣu ca, pratyākṛti prativyakti ca anekaprakārā, khalu parameśvarasyaiva tejobannānāṁ nirmātuḥ kṛtirbhavitumarhati । kutaḥ ? upadeśāt ; tathā hi — ‘seyaṁ devatāityupakramyavyākaravāṇiityuttamapuruṣaprayogeṇa parasyaiva brahmaṇo vyākartṛtvamihopadiśyate । nanujīvenaiti viśeṣaṇāt jīvakartṛkatvaṁ vyākaraṇasyādhyavasitamnaitadevam ; ‘jīvenaityetatanupraviśyaityanena sambadhyate, ānantaryāt ; navyākaravāṇiityanenatena hi sambandhevyākaravāṇiityayaṁ devatāviṣaya uttamapuruṣa aupacārikaḥ kalpyeta ; na ca girinadīsamudrādiṣu nānāvidheṣu nāmarūpeṣu anīśvarasya jīvasya vyākaraṇasāmarthyamasti ; yeṣvapi ca asti sāmarthyam , teṣvapi parameśvarāyattameva tat ; na ca jīvo nāma parameśvarādatyantabhinnaḥcāra iva rājñaḥ, ‘ātmanāiti viśeṣaṇāt , upādhimātranibandhanatvācca jīvabhāvasya ; tena tatkṛtamapi nāmarūpavyākaraṇaṁ parameśvarakṛtameva bhavati ; parameśvara eva ca nāmarūpayorvyākarteti sarvopaniṣatsiddhāntaḥ, ākāśo vai nāma nāmarūpayornirvahitā’ (chā. u. 8 । 14 । 1) ityādiśrutibhyaḥ ; tasmāt parameśvarasyaiva trivṛtkurvataḥ karma nāmarūpavyākaraṇam । trivṛtkaraṇapūrvakamevedam iha nāmarūpavyākaraṇaṁ vivakṣyate, pratyekaṁ nāmarūpavyākaraṇasya tejobannotpattivacanenaivoktatvāt ; tacca trivṛtkaraṇamagnyādityacandravidyutsu śrutirdarśayatiyadagne rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasya’ (chā. u. 6 । 4 । 1) ityādinā ; tatrāgniriti idaṁ rūpaṁ vyākriyate, sati ca rūpavyākaraṇe viṣayapratilambhādagniriti idaṁ nāma vyākriyate ; evamevādityacandravidyutsvapi draṣṭavyam । anena ca agnyādyudāharaṇena bhaumāmbhasataijaseṣu triṣvapi dravyeṣvaviśeṣeṇa trivṛtkaraṇamuktaṁ bhavati, upakramopasaṁhārayoḥ sādhāraṇatvāt ; tathā hiaviśeṣeṇaiva upakramaḥimāstisro devatāstrivṛttrivṛdekaikā bhavati’ (chā. u. 6 । 3 । 4) iti, aviśeṣeṇaiva ca upasaṁhāraḥyadu rohitamivābhūditi tejasastadrūpam’ (chā. u. 6 । 4 । 6) ityevamādiḥ, yadvavijñātamivābhūdityetāsāmeva devatānāꣳ samāsaḥ’ (chā. u. 6 । 4 । 7) ityevamantaḥ ॥ 20 ॥
tāsāṁ tisṛṇāṁ devatānām , bahistrivṛtkṛtānāṁ satīnām , adhyātmamaparaṁ trivṛtkaraṇamuktamimāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati’ (chā. u. 6 । 4 । 7) iti ; tadidānīm ācāryo yathāśrutyevopadarśayati, āśaṅkitaṁ kañciddoṣaṁ parihariṣyan
māṁsādi bhaumaṁ yathāśabdamitarayośca ॥ 21 ॥
bhūmestrivṛtkṛtāyāḥ puruṣeṇopabhujyamānāyā māṁsādikāryaṁ yathāśabdaṁ niṣpadyate ; tathā hi śrutiḥannamaśitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṁ bhavati yo madhyamastanmāꣳsaṁ yo'ṇiṣṭhastanmanaḥ’ (chā. u. 6 । 5 । 1) iti ; trivṛtkṛtā bhūmirevaiṣā vrīhiyavādyannarūpeṇa adyata ityabhiprāyaḥ ; tasyāśca sthaviṣṭhaṁ rūpaṁ purīṣabhāvena bahirnirgacchati ; madhyamamadhyātmaṁ māṁsaṁ vardhayati ; aṇiṣṭhaṁ tu manaḥ । evamitarayoraptejasoryathāśabdaṁ kāryamavagantavyammūtraṁ lohitaṁ prāṇaśca apāṁ kāryam , asthi majjā vāk tejasaḥiti ॥ 21 ॥
atrāha yadi sarvameva trivṛtkṛtaṁ bhūtabhautikam , aviśeṣaśruteḥ — ‘tāsāṁ trivṛtaṁ trivṛtamekaikāmakarotiti, kiṁkṛtastarhyayaṁ viśeṣavyapadeśaḥidaṁ tejaḥ, imā āpaḥ , idamannam iti , tathā adhyātmamidamannasyāśitasya kāryaṁ māṁsādi, idamapāṁ pītānāṁ kāryaṁ lohitādi, idaṁ tejaso'śitasya kāryamasthyādi iti ? atrocyate
vaiśeṣyāttu tadvādastadvādaḥ ॥ 22 ॥
tuśabdena coditaṁ doṣamapanudati ; viśeṣasya bhāvo vaiśeṣyam , bhūyastvamiti yāvat ; satyapi trivṛtkaraṇe kvacitkasyacidbhūtadhātorbhūyastvamupalabhyateagnestejobhūyastvam , udakasyābbhūyastvam , pṛthivyā annabhūyastvam iti । vyavahāraprasiddhyarthaṁ cedaṁ trivṛtkaraṇam ; vyavahāraśca trivṛtkṛtarajjuvadekatvāpattau satyām , na bhedena bhūtatrayagocaro lokasya prasidhyet । tasmātsatyapi trivṛtkaraṇe vaiśeṣyādeva tejobannaviśeṣavādo bhūtabhautikaviṣaya upapadyate । ‘tadvādastadvādaḥiti padābhyāsaḥ adhyāyaparisamāptiṁ dyotayati ॥ 22 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyo'dhyāyaḥ
dvitīye'dhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ, parapakṣāṇāṁ ca anapekṣatvaṁ prapañcitam , śrutivipratiṣedhaśca parihṛtaḥ ; tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyanta ityuktam । athedānīm upakaraṇopahitasya jīvasya saṁsāragatiprakāraḥ tadavasthāntarāṇi brahmatattvaṁ vidyābhedābhedau guṇopasaṁhārānupasaṁhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanopāyavidhiprabhedaḥ muktiphalāniyamaścaityetadarthajātaṁ tṛtīye nirūpayiṣyate ; prasaṅgāgataṁ ca kimapyanyat । tatra prathame tāvatpāde pañcāgnividyāmāśritya saṁsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ — ‘tasmājjugupsetaiti ca ante śravaṇāt । jīvo mukhyaprāṇasacivaḥ sendriyaḥ samanasko'vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṁ vihāya dehāntaraṁ pratipadyata ityetadavagatamathainamete prāṇā abhisamāyanti’ (bṛ. u. 4 । 4 । 1) ityevamādeḥ anyannavataraꣳ kalyāṇataraṁ rūpaṁ kurute’ (bṛ. u. 4 । 4 । 4) ityevamantāt saṁsāraprakaraṇasthācchabdāt , dharmādharmaphalopabhogasambhavācca ; sa kiṁ dehabījairbhūtasūkṣmairasampariṣvakto gacchati, āhosvitsampariṣvaktaḥiti cintyate
kiṁ tāvatprāptam ? asampariṣvakta iti । kutaḥ ? karaṇopādānavadbhūtopādānasya aśrutatvātsa etāstejomātrāḥ samabhyādadānaḥ’ (bṛ. u. 4 । 4 । 1) iti hyatra tejomātrāśabdena karaṇānāmupādānaṁ saṅkīrtayati, vākyaśeṣe cakṣurādisaṅkīrtanāt ; naivaṁ bhūtamātropādānasaṅkīrtanamasti ; sulabhāśca sarvatra bhūtamātrāḥ, yatraiva deha ārabdhavyastatraiva santi ; tataśca tāsāṁ nayanaṁ niṣprayojanam ; tasmādasampariṣvakto yātiityevaṁ prāpte, paṭhatyācāryaḥ
tadantarapratipattau raṁhati sampariṣvaktaḥ praśnanirūpaṇābhyām ॥ 1 ॥
tadantarapratipattau raṁhati sampariṣvakta iti । tadantarapratipattau dehāntarapratipattau, dehabījairbhūtasūkṣmaiḥ sampariṣvaktaḥ, raṁhati gacchatiityavagantavyam । kutaḥ ? praśnanirūpaṇābhyām ; tathā hi praśnaḥvettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti’ (chā. u. 5 । 3 । 3) iti ; nirūpaṇaṁ ca prativacanam , dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañca āhutīrdarśayitvā, — iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti’ (chā. u. 5 । 9 । 1) iti ; tasmādadbhiḥ pariveṣṭito jīvo raṁhati vrajatīti gamyate । nanvanyā śrutiḥ jalūkāvatpūrvadehaṁ na muñcati yāvanna dehāntaramākramatīti darśayatitadyathā tṛṇajalāyukā’ (bṛ. u. 4 । 4 । 3) iti ; tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṁ jalūkayopamīyata ityavirodhaḥ । evaṁ śrutyukte dehāntarapratipattiprakāre sati, yāḥ puruṣamatiprabhavāḥ kalpanāḥvyāpināṁ karaṇānāmātmanaśca dehāntarapratipattau karmavaśādvṛttilābhastatra bhavati, — kevalasyaivātmano vṛttilābhastatra bhavati, indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāne utpadyante, — mana eva kevalaṁ bhogasthānamabhipratiṣṭhate, — jīva eva utplutya dehāddehāntaraṁ pratipadyate, śuka iva vṛkṣādvṛkṣāntaramityevamādyāḥ, tāḥ sarvā eva anādartavyāḥ, śrutivirodhāt ॥ 1 ॥
nanu udāhṛtābhyāṁ praśnaprativacanābhyāṁ kevalābhiradbhiḥ sampariṣvakto raṁhatīti prāpnoti, apśabdaśravaṇasāmarthyāt ; tatra kathaṁ sāmānyena pratijñāyatesarvaireva bhūtasūkṣmaiḥ sampariṣvakto raṁhatīti ? ata uttaraṁ paṭhati
tryātmakatvāttu bhūyastvāt ॥ 2 ॥
tuśabdena coditāmāśaṅkāmucchinatti । tryātmikā hi āpaḥ, trivṛtkaraṇaśruteḥ ; tāsvārambhikāsvabhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṁ bhavati । tryātmakaśca dehaḥ, trayāṇāmapi tejobannānāṁ tasminkāryopalabdheḥ । punaśca tryātmakaḥ, tridhātutvāttribhirvātapittaśleṣmabhiḥ ; na sa bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṁ śakyate । tasmādbhūyastvāpekṣo'yam — ‘āpaḥ puruṣavacasaḥitipraśnaprativacanayorapśabdaḥ, na kaivalyāpekṣaḥ ; sarvadeheṣu hi rasalohitādidravabhūyastvaṁ dṛśyate । nanu pārthivo dhāturbhūyiṣṭho deheṣūpalakṣyate ; naiṣa doṣaḥitarāpekṣayā apāṁ bāhulyaṁ bhaviṣyati ; dṛśyate ca śukraśoṇitalakṣaṇe'pi dehabīje dravabāhulyam । karma ca nimittakāraṇaṁ dehāntarārambhe ; karmāṇi ca agnihotrādīni somājyapayaḥprabhṛtidravadravyavyapāśrayāṇi ; karmasamavāyinyaśca āpaḥ śraddhāśabdoditāḥ saha karmabhirdyulokākhye'gnau hūyanta iti vakṣyati ; tasmādapyapāṁ bāhulyaprasiddhiḥ । bāhulyācca apśabdena sarveṣāmeva dehabījānāṁ bhūtasūkṣmāṇāmupādānamiti niravadyam ॥ 2 ॥
prāṇagateśca ॥ 3 ॥
prāṇānāṁ ca dehāntarapratipattau gatiḥ śrāvyatetamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaꣳ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) ityādiśrutibhiḥ ; ca prāṇānāṁ gatirnāśrayamantareṇa sambhavatītyataḥ prāṇagatiprayuktā tadāśrayabhūtānāmapāmapi bhūtāntaropasṛṣṭānāṁ gatirarthādavagamyate ; na hi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti , jīvato darśanāt ॥ 3 ॥
agnyādigatiśruteriti cenna bhāktatvāt ॥ 4 ॥
syādetatnaiva prāṇā dehāntarapratipattau saha jīvena gacchanti, agnyādigatiśruteḥ ; tathā hi śrutiḥ maraṇakāle vāgādayaḥ prāṇā agnyādīndevāngacchantīti darśayatiyatrāsya puruṣasya mṛtasyāgniṁ vāgapyeti vātaṁ prāṇaḥ’ (bṛ. u. 3 । 2 । 13) ityādinā iti cet , na, bhāktatvāt ; vāgādīnāmagnyādigatiśrutirgauṇī, lomasu keśeṣu ca adarśanātoṣadhīrlomāni vanaspatīnkeśāḥ’ (bṛ. u. 3 । 2 । 13) iti hi tatrāmnāyate, na hi lomāni keśāścotplutya oṣadhīrvanaspatīṁśca gacchantīti sambhavati ; na ca jīvasya prāṇopādhipratyākhyāne gamanamavakalpate ; nāpi prāṇairvinā dehāntare upabhoga upapadyate ; vispaṣṭaṁ ca prāṇānāṁ saha jīvena gamanamanyatra śrāvitam ; ato vāgādyadhiṣṭhātrīṇāmagnyādidevatānāṁ vāgādyupakāriṇīnāṁ maraṇakāle upakāranivṛttimātramapekṣya vāgādayo'gnyādīngacchantītyupacaryate ॥ 4 ॥
prathame'śravaṇāditi cenna tā eva hyupapatteḥ ॥ 5 ॥
syādetatkathaṁ punaḥ pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti’ (chā. u. 5 । 3 । 3) ityetat nirdhārayituṁ pāryate, yāvatā naiva prathame'gnāvapāṁ śravaṇamasti ? iha hi dyulokaprabhṛtayaḥ pañcāgnayaḥ pañcānāmāhutīnāmādhāratvenādhītāḥ ; teṣāṁ ca pramukhe asau vāva loko gautamāgniḥ’ (chā. u. 5 । 4 । 1) ityupanyasya tasminnetasminnagnau devāḥ śraddhāṁ juhvati’ (chā. u. 5 । 4 । 2) iti śraddhā homyadravyatvena āveditā ; na tatra āpo homyadravyatayā śrutāḥ ; yadi nāma parjanyādiṣūttareṣu caturṣvagniṣvapāṁ homyadravyatā parikalpyeta, parikalpyatāṁ nāma, teṣu hotavyatayopāttānāṁ somādīnāmabbahulatvopapatteḥ ; prathame tvagnau śrutāṁ śraddhāṁ parityajya aśrutā āpaḥ parikalpyanta iti sāhasametat ; śraddhā ca nāma pratyayaviśeṣaḥ, prasiddhisāmarthyāt ; tasmādayuktaḥ pañcamyāmāhutāvapāṁ puruṣabhāva iti cetnaiṣa doṣaḥ ; hi yataḥ tatrāpi prathame'gnau evāpaḥ śraddhāśabdenābhipreyante । kutaḥ ? upapatteḥ ; evaṁ hyādimadhyāvasānasaṁgānāt anākulametadekavākyamupapadyate ; itarathā punaḥ, pañcamyāmāhutau apāṁ puruṣavacastvaprakāre pṛṣṭe, prativacanāvasare prathamāhutisthāne yadyanapo homyadravyaṁ śraddhāṁ nāmāvatārayettataḥ anyathā praśno'nyathā prativacanamityekavākyatā na syāt । ‘iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantiiti ca upasaṁharan etadeva darśayati । śraddhākāryaṁ ca somavṛṣṭyādi sthūlībhavadabbahulaṁ lakṣyate ; ca śraddhāyā aptve yuktiḥ । kāraṇānurūpaṁ hi kāryaṁ bhavati । na ca śraddhākhyaḥ pratyayaḥ, manaso jīvasya dharmaḥ san dharmiṇo niṣkṛṣya homāyopādātuṁ śakyatepaśvādibhya iva hṛdayādīni iti, āpa eva śraddhāśabdā bhaveyuḥ । śraddhāśabdaścāpsūpapadyate, vaidikaprayogadarśanāt — ‘śraddhā āpaḥiti । tanutvaṁ śraddhāsārūpyaṁ gacchantya āpo dehabījabhūtā ityataḥ śraddhāśabdāḥ syuḥyathā siṁhaparākramo naraḥ siṁhaśabdo bhavati । śraddhāpūrvakakarmasamavāyācca apsu śraddhāśabda upapadyate, mañcaśabda iva puruṣeṣu ; śraddhāhetutvācca śraddhāśabdopapattiḥ, ‘āpo hāsmai śraddhāṁ saṁnamante puṇyāya karmaṇeiti śruteḥ ॥ 5 ॥
aśrutatvāditi cenneṣṭādikāriṇāṁ pratīteḥ ॥ 6 ॥
athāpi syātpraśnaprativacanābhyāṁ nāma āpaḥ śraddhādikrameṇa pañcamyāmāhutau puruṣākāraṁ pratipadyeran ; na tu tatsampariṣvaktā jīvā raṁheyuḥ, aśrutatvātna hyatra apāmiva jīvānāṁ śrāvayitā kaścicchabdo'sti ; tasmātraṁhati sampariṣvaktaḥityayuktamiti cet , naiṣa doṣaḥ । kutaḥ ? iṣṭādikāriṇāṁ pratīteḥatha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisambhavanti’ (chā. u. 5 । 10 । 3) ityupakramya iṣṭādikāriṇāṁ dhūmādinā pitṛyāṇena pathā candraprāptiṁ kathayati ākāśāccandramasameṣa somo rājā’ (chā. u. 5 । 10 । 4) iti ; ta evehāpi pratīyante, tasminnetasminnagnau devāḥ śraddhāṁ juhvati tasyā āhuteḥ somo rājā sambhavati’ (chā. u. 5 । 4 । 2) iti śrutisāmānyāt । teṣāṁ ca agnihotradarśapūrṇamāsādikarmasādhanabhūtā dadhipayaḥprabhṛtayo dravadravyabhūyastvātpratyakṣameva āpaḥ santi ; āhavanīye hutāḥ sūkṣmā āhutyo'pūrvarūpāḥ satyaḥ tāniṣṭādikāriṇa āśrayantiteṣāṁ ca śarīraṁ naidhanena vidhānenāntye'gnāvṛtvijo juhvati — ‘asau svargāya lokāya svāhāiti ; tatastāḥ śraddhāpūrvakakarmasamavāyinya āhutimayya āpo'pūrvarūpāḥ satyaḥ tāniṣṭādikāriṇo jīvānpariveṣṭya amuṁ lokaṁ phaladānāya nayantīti yat , tadatra juhotinā abhidhīyateśraddhāṁ juhvatīti’ (bṛ. u. 6 । 2 । 9) । tathā ca agnihotre ṣaṭ‍praśnīnirvacanarūpeṇa vākyaśeṣeṇate ete āhutī hute utkrāmataḥityevamādinā agnihotrāhutyoḥ phalārambhāya lokāntaraprāptirdarśitā । tasmādāhutimayībhiradbhiḥ sampariṣvaktā jīvā raṁhanti svakarmaphalopabhogāyeti śliṣyate ॥ 6 ॥
kathaṁ punaridamiṣṭādikāriṇāṁ svakarmaphalopabhogāya raṁhaṇaṁ pratijñāyate, yāvatā teṣāṁ dhūmapratīkena vartmanā candramasamadhirūḍhānāmannabhāvaṁ darśayatieṣa somo rājā taddevānāmannaṁ taṁ devā bhakṣayanti’ (chā. u. 5 । 10 । 4) iti ? te candraṁ prāpyānnaṁ bhavanti tāꣳstatra devā yathā somaꣳ rājānamāpyāyasvāpakṣīyasvetyevamenāꣳstatra bhakṣayanti’ (bṛ. u. 6 । 2 । 16) iti ca samānaviṣayaṁ śrutyantaram । na ca vyāghrādibhiriva devairbhakṣyamāṇānāmupabhogaḥ sambhavatīti । ata uttaraṁ paṭhati
bhāktaṁ vānātmavittvāttathāhi darśayati ॥ 7 ॥
vāśabdaścoditadoṣavyāvartanārthaḥ । bhāktameṣāmannatvam , na mukhyam ; mukhye hyannatvesvargakāmo yajetaityevaṁjātīyakādhikāraśrutiruparudhyeta ; candramaṇḍale cediṣṭādikāriṇāmupabhogo na syāt , kimarthamadhikāriṇa iṣṭādi āyāsabahulaṁ karma kuryuḥ । annaśabdaścopabhogahetutvasāmānyāt ananne'pyupacaryamāṇo dṛśyate, yathāviśo'nnaṁ rājñāṁ paśavo'nnaṁ viśāmiti । tasmādiṣṭastrīputramitrabhṛtyādibhiriva guṇabhāvopagatairiṣṭādikāribhiryatsukhaviharaṇaṁ devānām , tadevaiṣāṁ bhakṣaṇamabhipretam , na modakādivaccarvaṇaṁ nigaraṇaṁ  । na ha vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti’ (chā. u. 3 । 6 । 1) iti ca devānāṁ carvaṇādivyāpāraṁ vārayati । teṣāṁ ca iṣṭādikāriṇāṁ devānprati guṇabhāvopagatānāmapyupabhoga upapadyate, rājopajīvināmiva parijanānām । anātmavittvācca iṣṭādikāriṇāṁ devopabhogyabhāva upapadyate ; tathā hi śrutiranātmavidāṁ devopabhogyatāṁ darśayatiatha yo'nyāṁ devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā paśurevaꣳ sa devānām’ (bṛ. u. 1 । 4 । 10) iti ; sa cāsminnapi loke iṣṭādibhiḥ karmabhiḥ prīṇayanpaśuvaddevānāmupakaroti, amuṣminnapi loke tadupajīvī tadādiṣṭaṁ phalamupabhuñjānaḥ paśuvadeva devānāmupakarotīti gamyate
anātmavittvāt tathā hi darśayati ityasya aparā vyākhyāanātmavido hyete kevalakarmiṇa iṣṭādikāriṇaḥ, na jñānakarmasamuccayānuṣṭhāyinaḥ । pañcāgnividyāmiha ātmavidyetyupacaranti, prakaraṇāt ; pañcāgnividyāvihīnatvāccedamiṣṭādikāriṇāṁ guṇavādenānnatvamudbhāvyate pañcāgnivijñānapraśaṁsāyai ; pañcāgnividyā hīha vidhitsitā, vākyatātparyāvagamāt ; tathā hi śrutyantaraṁ candramaṇḍale bhogasadbhāvaṁ darśayatisa somaloke vibhūtimanubhūya punarāvartate’ (pra. u. 5 । 4) iti ; tathā anyadapi śrutyantaram atha ye śataṁ pitṝṇāṁ jitalokānāmānandāḥsa ekaḥ karmadevānāmānando ye karmaṇā devatvamabhisampadyante’ (bṛ. u. 4 । 3 । 33) iti iṣṭādikāriṇāṁ devaiḥ saha saṁvasatāṁ bhogaprāptiṁ darśayati । evaṁ bhāktatvādannabhāvavacanasya, iṣṭādikāriṇo'tra jīvā raṁhantīti pratīyate । tasmātraṁhati sampariṣvaktaḥiti yuktamevoktam ॥ 7 ॥
kṛtātyaye'nuśayavāndṛṣṭasmṛtibhyāṁ yathetamanevaṁ ca ॥ 8 ॥
iṣṭādikāriṇāṁ dhūmādivartmanā candramaṇḍalamadhirūḍhānāṁ bhuktabhogānāṁ tataḥ pratyavaroha āmnāyatetasminyāvatsampātamuṣitvāthaitamevādhvānaṁ punarnivartante yathetam’ (chā. u. 5 । 10 । 5) ityārabhya, — yāvatramaṇīyacaraṇā brāhmaṇādiyonimāpadyante kapūyacaraṇāḥ śvādiyonimiti । tatredaṁ vicāryatekiṁ niranuśayā bhuktakṛtsnakarmāṇo'varohanti, āhosvitsānuśayā iti । kiṁ tāvatprāptam ? niranuśayā iti । kutaḥ ? ‘yāvatsampātamiti viśeṣaṇātsampātaśabdenātra karmāśaya ucyate, sampatanti anena asmāllokāt amuṁ lokaṁ phalopabhogāyeti ; ‘yāvatsampātamuṣitvāiti ca kṛtsnasya tasya kṛtasya tatraiva bhuktatāṁ darśayati ; teṣāṁ yadā tatparyavaiti’ (bṛ. u. 6 । 2 । 16) iti ca śrutyantareṇaiṣa evārthaḥ pradarśyate । syādetatyāvadamuṣmiṅlloke upabhoktavyaṁ karma tāvadupabhuṅkta iti kalpayiṣyāmīti ; naivaṁ kalpayituṁ śakyate, ‘yatkiñcaityanyatra parāmarśātprāpyāntaṁ karmaṇastasya yatkiñceha karotyayam । tasmāllokātpunaraityasmai lokāya karmaṇe’ (bṛ. u. 4 । 4 । 6) iti hi aparā śrutiḥyatkiñcaityaviśeṣaparāmarśena kṛtsnasyeha kṛtasya karmaṇaḥ tatra kṣayitāṁ darśayati । api ca prāyaṇamanārabdhaphalasya karmaṇo'bhivyañjakam ; prākprāyaṇāt ārabdhaphalena karmaṇā pratibaddhasyābhivyaktyanupapatteḥ ; tacca aviśeṣādyāvatkiñcidanārabdhaphalaṁ tasya sarvasyābhivyañjakam ; na hi sādhāraṇe nimitte naimittikamasādhāraṇaṁ bhavitumarhati ; na hyaviśiṣṭe pradīpasannidhau, ghaṭo'bhivyajyate na paṭa ityupapadyate । tasmānniranuśayā avarohantītyevaṁ prāpte brūmaḥ
kṛtātyaye'nuśayavāniti । yena karmabṛndena candramasamārūḍhāḥ phalopabhogāya, tasminnupabhogena kṣayite, teṣāṁ yadammayaṁ śarīraṁ candramasyupabhogāyārabdham , tat upabhogakṣayadarśanaśokāgnisamparkātpravilīyatesavitṛkiraṇasamparkādiva himakarakāḥ, hutabhugarciḥsamparkādiva ca ghṛtakāṭhinyam ; tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣaye sati, sānuśayā evemamavarohanti । kena hetunā ? dṛṣṭasmṛtibhyāmityāha । tathā hi pratyakṣā śrutiḥ sānuśayānāmavarohaṁ darśayatitadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṁ yonimāpadyeranbrāhmaṇayoniṁ kṣatriyayoniṁ vaiśyayoniṁ vātha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṁ yonimāpadyerañśvayoniṁ sūkarayoniṁ caṇḍālayoniṁ ’ (chā. u. 5 । 10 । 7) iti ; caraṇaśabdenānuśayaḥ sūcyata iti varṇayiṣyati । dṛṣṭaścāyaṁ janmanaiva pratiprāṇyuccāvacarūpa upabhogaḥ pravibhajyamāna ākasmikatvāsambhavādanuśayasadbhāvaṁ sūcayati, abhyudayapratyavāyayoḥ sukṛtaduṣkṛtahetutvasya sāmānyataḥ śāstreṇāvagamitatvāt । smṛtirapivarṇā āśramāśca svakarmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttavittasukhamedhaso janma pratipadyante’ (gau. dha. sū. 2 । 2 । 29) iti sānuśayānāmevāvarohaṁ darśayati
kaḥ punaranuśayo nāmeti ? kecittāvadāhuḥsvargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma, bhāṇḍānusārisnehavatyathā hi snehabhāṇḍaṁ ricyamānaṁ na sarvātmanā ricyate, bhāṇḍānusāryeva kaścitsnehaśeṣo'vatiṣṭhate, tathā anuśayo'pīti । nanu kāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣāvasthānaṁ nyāyyam ; nāyaṁ doṣaḥ ; na hi sarvātmanā bhuktaphalatvaṁ karmaṇaḥ pratijānīmahe । nanu niravaśeṣakarmaphalopabhogāya candramaṇḍalamārūḍhāḥ ; bāḍhamtathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṁ na labhyate ; yathā kila kaścitsevakaḥ sakalaiḥ sevopakaraṇaiḥ rājakulamupasṛptaścirapravāsātparikṣīṇabahūpakaraṇaśchatrapādukādimātrāvaśeṣo na rājakule'vasthātuṁ śaknoti, evamanuśayamātraparigraho na candramaṇḍale'vasthātuṁ śaknotīti
na caitadyuktamiva । na hi svargārthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate, kāryavirodhitvātityuktam । nanvetadapyuktamna svargaphalasya karmaṇo nikhilasya bhuktaphalatvaṁ bhaviṣyatīti ; tadetadapeśalamsvargārthaṁ kila karma svargasthasyaiva svargaphalaṁ nikhilaṁ na janayati, svargacyutasyāpi kañcitphalaleśaṁ janayatīti ; na śabdapramāṇakānāmīdṛśī kalpanā avakalpate ; snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate ; tathā sevakasyopakaraṇaleśānuvṛttiśca dṛśyate ; na tviha tathā svargaphalasya karmaṇo leśānuvṛttirdṛśyate ; nāpi kalpayituṁ śakyate, svargaphalatvaśāstravirodhāt । avaśyaṁ caitadevaṁ vijñeyamna svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo'nuvartamāno'nuśaya iti ; yadi hi yena sukṛtena karmaṇā iṣṭādinā svargamanvabhūvan , tasyaiva kaścidekadeśo'nuśayaḥ kalpyeta, tato ramaṇīya evaiko'nuśayaḥ syāt , na viparītaḥ ; tatreyamanuśayavibhāgaśrutiruparudhyetatadya iha ramaṇīyacaraṇāḥatha ya iha kapūyacaraṇāḥ’ (chā. u. 5 । 10 । 7) iti । tasmādāmuṣmikaphale karmajāte upabhukte'vaśiṣṭamaihikaphalaṁ karmāntarajātamanuśayaḥ, tadvanto'varohantīti
yaduktam — ‘yatkiñcaityaviśeṣaparāmarśātsarvasyeha kṛtasya karmaṇaḥ phalopabhogenāntaṁ prāpya niranuśayā avarohantīti, naitadevam ; anuśayasadbhāvasyāvagamitatvāt , yatkiñcidiha kṛtamāmuṣmikaphalaṁ karma ārabdhabhogam , tatsarvaṁ phalopabhogena kṣapayitvāiti gamyate । yadapyuktamprāyaṇam aviśeṣādanārabdhaphalaṁ kṛtsnameva karmābhivyanakti ; tatra kenacitkarmaṇāmuṣmiṅlloke phalamārabhyate, kenacidasmin ityayaṁ vibhāgo na sambhavatītitadapyanuśayasadbhāvapratipādanenaiva pratyuktam । api ca kena hetunā prāyaṇamanārabdhaphalasya karmaṇo'bhivyañjakaṁ pratijñāyata iti vaktavyam ; ārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapatteḥ, tadupaśamāt prāyaṇakāle vṛttyudbhavo bhavatīti yadyucyetatato vaktavyamyathaiva tarhi prākprāyaṇāt ārabdhaphalena karmaṇā pratibaddhasya itarasya vṛttyudbhavānupapattiḥ, evaṁ prāyaṇakāle'pi viruddhaphalasyānekasya karmaṇo yugapatphalārambhāsambhavāt balavatā pratibaddhasya durbalasya vṛttyudbhavānupapattiriti । na hi anārabdhaphalatvasāmānyena jātyantaropabhogyaphalamapyanekaṁ karma ekasminprāyaṇe yugapadabhivyaktaṁ sat ekāṁ jātimārabhata iti śakyaṁ vaktum , pratiniyataphalatvavirodhāt ; nāpi kasyacitkarmaṇaḥ prāyaṇe'bhivyaktiḥ kasyaciduccheda iti śakyate vaktum , aikāntikaphalatvavirodhāt ; na hi prāyaścittādibhirhetubhirvinā karmaṇāmucchedaḥ sambhāvyate ; smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramavasthānaṁ darśayatikadācitsukṛtaṁ karma kūṭasthamiha tiṣṭhati । majjamānasya saṁsāre yāvadduḥkhādvimucyate’ (ma. bhā. 12 । 290 । 18) ityevaṁjātīyakā । yadi ca kṛtsnamanārabdhaphalaṁ karma ekasminprāyaṇe'bhivyaktaṁ sat ekāṁ jātimārabheta, tataḥ svarganarakatiryagyoniṣvadhikārānavagamāt dharmādharmānutpattau nimittābhāvāt nottarā jātirupapadyeta, brahmahatyādīnāṁ ca ekaikasya karmaṇo'nekajanmanimittatvaṁ smaryamāṇamuparudhyeta ; na ca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṁ kāraṇaṁ śakyaṁ sambhāvayitum । na ca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṁ sambhavatīti, avyāpikāpīyaṁ prāyaṇasyābhivyañjakatvakalpanā । pradīpopanyāso'pi karmabalābalapradarśanenaiva pratinītaḥ ; sthūlasūkṣmarūpābhivyaktyanabhivyaktivaccedaṁ draṣṭavyamyathā hi pradīpaḥ samāne'pi sannidhāne sthūlaṁ rūpamabhivyanakti, na sūkṣmamevaṁ prāyaṇaṁ samāne'pyanārabdhaphalasya karmajātasya prāptāvasaratve balavataḥ karmaṇo vṛttimudbhāvayati, na durbalasyeti । tasmācchrutismṛtinyāyavirodhādaśliṣṭo'yamaśeṣakarmābhivyaktyupagamaḥ । śeṣakarmasadbhāve'nirmokṣaprasaṅga ityayamapyasthāne sambhramaḥ, samyagdarśanādaśeṣakarmakṣayaśruteḥ । tasmāt sthitametadevaanuśayavanto'varohantīti । te ca avarohanto yathetamanevaṁ ca avarohanti ; yathetamiti yathāgatamityarthaḥ ; anevamiti tadviparyayeṇetyarthaḥ । dhūmākāśayoḥ pitṛyāṇe'dhvanyupāttayoravarohe saṅkīrtanāt yathetaṁśabdācca yathāgatamiti pratīyate ; rātryādyasaṅkīrtanādabhrādyupasaṁkhyānācca viparyayo'pi pratīyate ॥ 8 ॥
caraṇāditi cennopalakṣaṇārtheti kārṣṇājiniḥ ॥ 9 ॥
athāpi syāt śrutiranuśayasadbhāvapratipādanāyodāhṛtātadya iha ramaṇīyacaraṇāḥ’ (chā. u. 5 । 10 । 7) iti, khalu caraṇāt yonyāpattiṁ darśayati, nānuśayāt ; anyaccaraṇam , anyo'nuśayaḥcaraṇaṁ cāritram ācāraḥ śīlamityanarthāntaram , anuśayastu bhuktaphalātkarmaṇo'tiriktaṁ karma abhipretam ; śrutiśca karmacaraṇe bhedena vyapadiśatiyathākārī yathācārī tathā bhavati’ (bṛ. u. 4 । 4 । 5) iti, yānyanavadyāni karmāṇi tāni sevitavyāni । no itarāṇi । yānyasmākaꣳ sucaritāni tāni tvayopāsyāni’ (tai. u. 1 । 11 । 2) iti ca ; tasmāt caraṇādyonyāpattiśruteḥ nānuśayasiddhiḥ iti cet , naiṣa doṣaḥyato'nuśayopalakṣaṇārthaiva eṣā caraṇaśrutiriti kārṣṇājinirācāryo manyate ॥ 9 ॥
ānarthakyamiti cenna tadapekṣatvāt ॥ 10 ॥
syādetatkasmātpunaścaraṇaśabdena śrautaṁ śīlaṁ vihāya lākṣaṇikaḥ anuśayaḥ pratyāyyate ? nanu śīlasyaiva śrautasya vihitapratiṣiddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṁ bhaviṣyati ; avaśyaṁ ca śīlasyāpi kiñcitphalamabhyupagantavyam , anyathā hyānarthakyameva śīlasya prasajyetaiti cet , naiṣa doṣaḥ । kutaḥ ? tadapekṣatvāt ; iṣṭādi hi karmajātaṁ caraṇāpekṣam ; na hi sadācārahīnaḥ kaścidadhikṛtaḥ syāt — ‘ācārahīnaṁ na punanti vedāḥityādismṛtibhyaḥ । puruṣārthatve'pyācārasya na ānarthakyam ; iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣa evācārastatraiva kañcidatiśayamārapsyate । karma ca sarvārthakāriiti śrutismṛtiprasiddhiḥ । tasmātkarmaiva śīlopalakṣitamanuśayabhūtaṁ yonyāpattau kāraṇamiti kārṣṇājinermatam ; na hi karmaṇi sambhavati śīlāt yonyāpattiryuktā ; na hi padbhyāṁ palāyituṁ pārayamāṇo jānubhyāṁ raṁhitumarhatiiti ॥ 10 ॥
sukṛtaduṣkṛte eveti tu bādariḥ ॥ 11 ॥
bādaristvācāryaḥ sukṛtaduṣkṛte eva caraṇaśabdena pratyāyyete iti manyate ; caraṇam anuṣṭhānaṁ karmetyanarthāntaram । tathā hi aviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyateyo hi iṣṭādilakṣaṇaṁ puṇyaṁ karma karoti, taṁ laukikā ācakṣatedharmaṁ caratyeṣa mahātmeti । ācāro'pi ca dharmaviśeṣa eva । bhedavyapadeśastu karmacaraṇayorbrāhmaṇaparivrājakanyāyenāpyupapadyate । tasmāt ramaṇīyacaraṇāḥ praśastakarmāṇaḥ, kapūyacaraṇā ninditakarmāṇaḥ iti nirṇayaḥ ॥ 11 ॥
aniṣṭādikāriṇāmapi ca śrutam ॥ 12 ॥
iṣṭādikāriṇaścandramasaṁ gacchantītyuktam । ye tvitare'niṣṭādikāriṇaḥ, te'pi kiṁ candramasaṁ gacchanti, uta na gacchantīti cintyate । tatra tāvadāhaiṣṭādikāriṇa eva candramasaṁ gacchantītyetat na । kasmāt ? yato'niṣṭādikāriṇāmapi candramaṇḍalaṁ gantavyatvena śrutam । tathā hi aviśeṣeṇa kauṣītakinaḥ samāmanantiye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti’ (kau. u. 1 । 2) iti । dehārambho'pi ca punarjāyamānānāṁ na antareṇa candraprāptim avakalpate, ‘pañcamyāmāhutauityāhutisaṁkhyāniyamāt । tasmātsarva eva candramasamāsīdeyuḥ । iṣṭādikāriṇāmitareṣāṁ ca samānagatitvaṁ na yuktamiti cet , na, itareṣāṁ candramaṇḍale bhogābhāvāt ॥ 12 ॥
saṁyamane tvanubhūyetareṣāmārohāvarohau tadgatidarśanāt ॥ 13 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । naitadastisarve candramasaṁ gacchantīti । kasmāt ? bhogāyaiva hi candrārohaṇam , na niṣprayojanam ; nāpi pratyavarohāyaiva, — yathā kaścidvṛkṣamārohati puṣpaphalopādānāya, na niṣprayojanam , nāpi patanāyaiva ; bhogaśca aniṣṭādikāriṇāṁ candramasi nāstītyuktam ; tasmādiṣṭādikāriṇa eva candramasamārohanti, netare । te tu saṁyamanaṁ yamālayamavagāhya svaduṣkṛtānurūpā yāmīryātanā anubhūya punareva imaṁ lokaṁ pratyavarohanti ; evaṁbhūtau teṣāmārohāvarohau bhavataḥ । kutaḥ ? tadgatidarśanāt ; tathā hi yamavacanasarūpā śrutiḥ prayatām aniṣṭādikāriṇāṁ yamavaśyatāṁ darśayatina sāmparāyaḥ pratibhāti bālaṁ pramādyantaṁ vittamohena mūḍham । ayaṁ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me’ (ka. u. 1 । 2 । 6) iti । ‘vaivasvataṁ saṅgamanaṁ janānāmityevaṁjātīyakaṁ ca bahveva yamavaśyatāprāptiliṅgaṁ bhavati ॥ 13 ॥
smaranti ca ॥ 14 ॥
api ca manuvyāsaprabhṛtayaḥ śiṣṭāḥ saṁyamane pure yamāyattaṁ kapūyakarmavipākaṁ smaranti nāciketopākhyānādiṣu ॥ 14 ॥
api ca sapta ॥ 15 ॥
api ca sapta narakā rauravapramukhā duṣkṛtaphalopabhogabhūmitvena smaryante paurāṇikaiḥ ; tānaniṣṭādikāriṇaḥ prāpnuvanti ; kutaste candraṁ prāpnuyuḥ ityabhiprāyaḥ ॥ 15 ॥
nanu viruddhamidamyamāyattā yātanāḥ pāpakarmāṇo'nubhavantīti, yāvatā teṣu rauravādiṣu anye citraguptādayo nānādhiṣṭhātāraḥ smaryanta iti ; netyāha
tatrāpi ca tadvyāpārādavirodhaḥ ॥ 16 ॥
teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ ; yamaprayuktā eva hi te citraguptādayo'dhiṣṭhātāraḥ smaryante ॥ 16 ॥
vidyākarmaṇoriti tu prakṛtatvāt ॥ 17 ॥
pañcāgnividyāyām vettha yathāsau loko na sampūryate’ (chā. u. 5 । 3 । 3) ityasya praśnasya prativacanāvasare śrūyateathaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasya mriyastvetyetattṛtīyaꣳ sthānaṁ tenāsau loko na sampūryate’ (chā. u. 5 । 10 । 8) iti । tatra etayoḥ pathoriti vidyākarmaṇorityetat । kasmāt ? prakṛtatvāt ; vidyākarmaṇī hi devayānapitṛyāṇayoḥ pathoḥ pratipattau prakṛtetadya itthaṁ viduḥ’ (chā. u. 5 । 10 । 1) iti vidyā, tayā pratipattavyo devayānaḥ panthāḥ prakīrtitaḥ ; iṣṭāpūrte dattam’ (chā. u. 5 । 10 । 3) iti karma, tena pratipattavyaḥ pitṛyāṇaḥ panthāḥ prakīrtitaḥtatprakriyāyāmathaitayoḥ pathorna katareṇacanaiti śrutam । etaduktaṁ bhavatiye na vidyāsādhanena devayāne pathyadhikṛtāḥ, nāpi karmaṇā pitṛyāṇe, teṣāmeṣa kṣudrajantulakṣaṇo'sakṛdāvartī tṛtīyaḥ panthā bhavatīti ; tasmādapi na aniṣṭādikāribhiścandramāḥ prāpyate । syādetatte'pi candrabimbamāruhya tato'varuhya kṣudrajantutvaṁ pratipatsyanta iti । tadapi nāsti, ārohānarthakyāt । api ca sarveṣu prayatsu candralokaṁ prāpnuvatsu asau lokaḥ prayadbhiḥ sampūryetaityataḥ praśnaviruddhaṁ prativacanaṁ prasajyeta ; tathā hi prativacanaṁ dātavyam , yathā asau loko na sampūryate । avarohābhyupagamādasampūraṇopapattiriti cet , na, aśrutatvāt ; satyam avarohādapyasampūraṇamupapadyate ; śrutistu tṛtīyasthānasaṅkīrtanena asampūraṇaṁ darśayatietattṛtīyaṁ sthānaꣳ tenāsau loko na sampūryate’ (chā. u. 5 । 10 । 8) iti ; tena anārohādeva asampūraṇamiti yuktam ; avarohasyeṣṭādikāriṣvapyaviśiṣṭatve sati tṛtīyasthānoktyānarthakyaprasaṅgāt । tuśabdastu śākhāntarīyavākyaprabhavāmaśeṣagamanāśaṅkāmucchinatti ; evaṁ sati adhikṛtāpekṣaḥ śākhāntarīye vākye sarvaśabdo'vatiṣṭhateye vai kecidadhikṛtā asmāllokātprayanti candramasameva te sarve gacchantīti ॥ 17 ॥
yatpunaruktamdehalābhopapattaye sarve candramasaṁ gantumarhanti, ‘pañcamyāmāhutauityāhutisaṁkhyāniyamāditi, tatpratyucyate
na tṛtīye tathopalabdheḥ ॥ 18 ॥
na tṛtīye sthāne dehalābhāya pañcasaṁkhyāniyama āhutīnāmādartavyaḥ । kutaḥ ? tathopalabdheḥ ; tathā hi antareṇaivāhutisaṁkhyāniyamaṁ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyatejāyasva mriyasvetyetattṛtīyaꣳ sthānam’ (chā. u. 5 । 10 । 8) iti । api ca pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti’ (chā. u. 5 । 3 । 3) iti manuṣyaśarīrahetutvena āhutisaṁkhyā saṅkīrtyate, na kīṭapataṅgādiśarīrahetutvena, puruṣaśabdasya manuṣyajātivacanatvāt । api ca pañcamyāmāhutāvapāṁ puruṣavacastvamupadiśyate, na apañcamyāmāhutau puruṣavacastvaṁ pratiṣidhyate, vākyasya dvyarthatādoṣāt । tatra yeṣāmārohāvarohau sambhavataḥ, teṣāṁ pañcamyāmāhutau deha udbhaviṣyati ; anyeṣāṁ tu vinaivāhutisaṁkhyayā bhūtāntaropasṛṣṭābhiradbhirdeha ārapsyate ॥ 18 ॥
smaryate'pi ca loke ॥ 19 ॥
api ca smaryate loke, droṇadhṛṣṭadyumnaprabhṛtīnāṁ sītādraupadīprabhṛtīnāṁ ca ayonijatvam । tatra droṇādīnāṁ yoṣidviṣayā ekā āhutirnāsti ; dhṛṣṭadyumnādīnāṁ tu yoṣitpuruṣaviṣaye dve apyāhutī na staḥ । yathā ca tatra āhutisaṁkhyāniyamānādaro bhavati, evamanyatrāpi bhaviṣyati । balākāpi antareṇaiva retaḥsekaṁ garbhaṁ dhatta iti lokarūḍhiḥ ॥ 19 ॥
darśanācca ॥ 20 ॥
api ca caturvidhe bhūtagrāme jarāyujāṇḍajasvedajodbhijjalakṣaṇe svedajodbhijjayoḥ antareṇaiva grāmyadharmam utpattidarśanāt āhutisaṁkhyānādaro bhavati । evamanyatrāpi bhaviṣyati ॥ 20 ॥
nanu teṣāṁ khalveṣāṁ bhūtānāṁ trīṇyeva bījāni bhavanti āṇḍajaṁ jīvajamudbhijjam’ (chā. u. 6 । 3 । 1) ityatra trividha eva bhūtagrāmaḥ śrūyate ; kathaṁ caturvidhatvaṁ bhūtagrāmasya pratijñātamiti, atrocyate
tṛtīyaśabdāvarodhaḥ saṁśokajasya ॥ 21 ॥
āṇḍajaṁ jīvajamudbhijjam’ (chā. u. 6 । 3 । 1) ityatra tṛtīyenodbhijjaśabdenaiva svedajopasaṅgrahaḥ kṛtaḥ pratyetavyaḥ, ubhayorapi svedajodbhijjayoḥ bhūmyudakodbhedaprabhavatvasya tulyatvāt । sthāvarodbhedāttu vilakṣaṇo jaṅgamodbheda ityanyatra svedajodbhijjayorbhedavāda ityavirodhaḥ ॥ 21 ॥
sābhāvyāpattirupapatteḥ ॥ 22 ॥
iṣṭādikāriṇaścandramasamāruhya tasminyāvatsampātamuṣitvā tataḥ sānuśayā avarohantītyuktam ; athāvarohaprakāraḥ parīkṣyate । tatreyamavarohaśrutirbhavatiathaitamevādhvānaṁ punarnivartante yathetamākāśamākāśādvāyuṁ vāyurbhūtvā dhūmo bhavati dhūmo’ (chā. u. 5 । 10 । 5) bhūtvābhraṁ bhavatyabhraṁ bhūtvā megho bhavati megho bhūtvā pravarṣati’ (chā. u. 5 । 10 । 6) iti । tatra saṁśayaḥkimākāśādisvarūpamevāvarohantaḥ pratipadyante, kiṁ ākāśādisāmyamiti । tatra prāptaṁ tāvatākāśādisvarūpameva pratipadyanta iti । kutaḥ ? evaṁ hi śrutirbhavati ; itarathā lakṣaṇā syāt ; śrutilakṣaṇāviśaye ca śrutirnyāyyā, na lakṣaṇā ; tathā cavāyurbhūtvā dhūmo bhavatiityevamādīnyakṣarāṇi tattatsvarūpāpattau āñjasyena avakalpante ; tasmādākāśādisvarūpapratipattiriti ; evaṁ prāpte, brūmaḥākāśādisāmyaṁ pratipadyanta iti ; candramaṇḍale yat ammayaṁ śarīramupabhogārthamārabdham , tat upabhogakṣaye sati pravilīyamānaṁ sūkṣmamākāśasamaṁ bhavati ; tato vāyorvaśameti ; tato dhūmādibhiḥ sampṛcyata iti । tadetaducyateyathetamākāśamākāśādvāyum’ (chā. u. 5 । 10 । 5) ityevamādinā । kuta etat ? upapatteḥ ; evaṁ hi etadupapadyate ; na hi anyasyānyabhāvo mukhya upapadyate ; ākāśasvarūpapratipattau ca vāyvādikrameṇāvaroho nopapadyate ; vibhutvācca ākāśena nityasambaddhatvāt na tatsādṛśyāpatteranyaḥ tatsambandho ghaṭate । śrutyasambhave ca lakṣaṇāśrayaṇaṁ nyāyyameva । ata ākāśāditulyatāpattireva atra ākāśādibhāva ityupacaryate ॥ 22 ॥
nāticireṇa viśeṣāt ॥ 23 ॥
tatra ākāśādipratipattau prāgvrīhyādibhāvāpatteḥ bhavati viśayaḥkiṁ dīrghaṁ dīrghaṁ kālaṁ pūrvapūrvasādṛśyenāvasthāyottarottarasādṛśyaṁ gacchanti, utālpamalpamiti । tatrāniyamaḥ, niyamakāriṇaḥ śāstrasyābhāvādityevaṁ prāpte, idamāhanāticireṇeti । alpamalpaṁ kālamākāśādibhāvenāvasthāya varṣadhārābhiḥ saha imāṁ bhuvamāpatanti । kuta etat ? viśeṣadarśanāt ; tathā hi vrīhyādibhāvāpatteranantaraṁ viśinaṣṭiato vai khalu durniṣprapataram’ (chā. u. 5 । 10 । 6) iti ; takāra ekaśchāndasyāṁ prakriyāyāṁ lupto mantavyaḥ ; durniṣprapatataraṁ durniṣkramataramduḥkhataramasmādvrīhyādibhāvānniḥsaraṇaṁ bhavatītyarthaḥ ; tat atra duḥkhaṁ niṣprapatanaṁ pradarśayan pūrveṣu sukhaṁ niṣprapatanaṁ darśayati ; sukhaduḥkhatāviśeṣaścāyaṁ niṣprapatanasya kālālpatvadīrghatvanimittaḥ, tasminnavadhau śarīrāniṣpatterupabhogāsambhavāt । tasmādvrīhyādibhāvāpatteḥ prāk alpenaiva kālenāvarohaḥ syāditi ॥ 23 ॥
anyādhiṣṭhiteṣu pūrvavadabhilāpāt ॥ 24 ॥
tasminnevāvarohe pravarṣaṇānantaraṁ paṭhyateta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante’ (chā. u. 5 । 10 । 6) iti । tatra saṁśayaḥkimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo'nuśayino bhavanti, āhosvitkṣetrajñāntarādhiṣṭhiteṣu sthāvaraśarīreṣu saṁśleṣamātraṁ gacchantīti । kiṁ tāvatprāptam ? sthāvarajātyāpannāstatsukhaduḥkhabhājo'nuśayino bhavantīti । kuta etat ? janermukhyārthatvopapatteḥ, sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ, paśuhiṁsādiyogācca iṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ ; tasmānmukhyamevedamanuśayināṁ vrīhyādijanma, śvādijanmavatyathāśvayoniṁ sūkarayoniṁ caṇḍālayoniṁ iti mukhyamevānuśayināṁ śvādijanma tatsukhaduḥkhānvitaṁ bhavati, evaṁ vrīhyādijanmāpīti । evaṁ prāpte brūmaḥ
anyairjīvairadhiṣṭhiteṣu vrīhyādiṣu saṁsargamātramanuśayinaḥ pratipadyante, na tatsukhaduḥkha bhājo bhavanti, pūrvavatyathā vāyudhūmādibhāvo'nuśayināṁ tatsaṁśleṣamātram , evaṁ vrīhyādibhāvo'pi jātisthāvaraiḥ saṁśleṣamātram । kuta etat ? tadvadevehāpyabhilāpāt । ko'bhilāpasya tadvadbhāvaḥ ? karmavyāpāramantareṇa saṅkīrtanamyathā ākāśādiṣu pravarṣaṇānteṣu na kañcitkarmavyāpāraṁ parāmṛśati, evaṁ vrīhyādijanmanyapi । tasmānnāstyatra sukhaduḥkhabhāktvamanuśayinām । yatra tu sukhaduḥkhabhāktvamabhipraiti, parāmṛśati tatra karmavyāpāram — ‘ramaṇīyacaraṇāḥ’ ‘kapūyacaraṇāḥiti । api ca mukhye'nuśayināṁ vrīhyādijanmani, vrīhyādiṣu lūyamāneṣu kaṇḍyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino'nuśayinaḥ pravaseyuḥ ; yo hi jīvo yaccharīramabhimanyate, sa tasminpīḍyamāne pravasatiiti prasiddham ; tatra vrīhyādibhāvādretaḥsigbhāvo'nuśayināṁ nābhilapyeta ; ataḥ saṁsargamātramanuśayināmanyādhiṣṭhiteṣu vrīhyādiṣu bhavati । etena janermukhyārthatvaṁ pratibrūyāt , upabhogasthānatvaṁ ca sthāvarabhāvasya ; na ca vayamupabhogasthānatvaṁ sthāvarabhāvasyāvajānīmahe ; bhavatvanyeṣāṁ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānām etat upabhogasthānam ; candramasastu avarohanto'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe ॥ 24 ॥
aśuddhamiti cenna śabdāt ॥ 25 ॥
yatpunaruktampaśuhiṁsādiyogādaśuddhamādhvarikaṁ karma, tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayināṁ vrīhyādijanma astu ; tatra gauṇī kalpanā anarthiketitatparihriyatena, śāstrahetutvāddharmādharmavijñānasya ; ayaṁ dharmaḥ ayamadharma iti śāstrameva vijñāne kāraṇam , atīndriyatvāttayoḥ ; aniyatadeśakālanimittatvāccayasmindeśe kāle nimitte ca yo dharmo'nuṣṭhīyate, sa eva deśakālanimittāntareṣvadharmo bhavati ; tena na śāstrādṛte dharmādharmaviṣayaṁ vijñānaṁ kasyacidasti । śāstrācca hiṁsānugrahādyātmako jyotiṣṭomo dharma ityavadhāritaḥ, sa kathamaśuddha iti śakyate vaktum । nanuna hiṁsyātsarvā bhūtāniiti śāstrameva bhūtaviṣayāṁ hiṁsām adharma ityavagamayati ; bāḍhamutsargastu saḥ ; apavādo'yaṁagnīṣomīyaṁ paśumālabhetaiti ; utsargāpavādayośca vyavasthitaviṣayatvam ; tasmādviśuddhaṁ karma vaidikam , śiṣṭairanuṣṭhīyamānatvāt anindyamānatvācca ; tena na tasya pratirūpaṁ phalam jātisthāvaratvam । na ca śvādijanmavadapi vrīhyādijanma bhavitumarhati ; taddhi kapūyacaraṇānadhikṛtya ucyate ; naivamiha vaiśeṣikaḥ kaścidadhikāro'sti । ataścandramaṇḍalaskhalitānāmanuśayināṁ vrīhyādisaṁśleṣamātraṁ tadbhāva ityupacaryate ॥ 25 ॥
retaḥsigyogo'tha ॥ 26 ॥
itaśca vrīhyādisaṁśleṣamātraṁ tadbhāvaḥ, yatkāraṇaṁ vrīhyādibhāvasyānantaramanuśayināṁ retaḥsigbhāva āmnāyateyo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati’ (chā. u. 5 । 10 । 6) iti ; na cātra mukhyo retaḥsigbhāvaḥ sambhavati ; cirajāto hi prāptayauvano retaḥsigbhavati ; kathamiva anupacaritaṁ tadbhāvam adyamānānnānugato'nuśayī pratipadyeta ? tatra tāvadavaśyaṁ retaḥsigyoga eva retaḥsigbhāvo'bhyupagantavyaḥ ; tadvat vrīhyādibhāvo'pi vrīhyādiyoga evetyavirodhaḥ ॥ 26 ॥
yoneḥ śarīram ॥ 27 ॥
atha retaḥsigbhāvasyānantaraṁ yonau niṣikte retasi, yoneradhi śarīram anuśayinām anuśayaphalopabhogāya jāyata ityāha śāstramtadya iha ramaṇīyacaraṇāḥ’ (chā. u. 5 । 10 । 7) ityādi ; tasmādapyavagamyatenāvarohe vrīhyādibhāvāvasare taccharīrameva sukhaduḥkhānvitaṁ bhavatīti । tasmāt vrīhyādisaṁśleṣamātramanuśayināṁ tajjanmeti siddham ॥ 27 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya prathamaḥ pādaḥ
atikrānte pāde pañcāgnividyāmudāhṛtya jīvasya saṁsāragatiprabhedaḥ prapañcitaḥ ; idānīṁ tasyaivāvasthābhedaḥ prapañcyate । idamāmanantisa yatra prasvapiti’ (bṛ. u. 4 । 3 । 9) ityupakramyana tatra rathā na rathayogā na panthāno bhavantyatha rathārathayogānpathaḥ sṛjateityādi । tatra saṁśayaḥkiṁ prabodhe iva svapne'pi pāramārthikī sṛṣṭiḥ, āhosvinmāyāmayīti । tatra tāvatpratipādyate
sandhye sṛṣṭirāha hi ॥ 1 ॥
sandhye tathyarūpā sṛṣṭiriti ; sandhyamiti svapnasthānamācaṣṭe, vede prayogadarśanāt — ‘sandhyaṁ tṛtīyaꣳ svapnasthānamiti ; dvayorlokasthānayoḥ prabodhasamprasādasthānayorvā sandhau bhavatīti sandhyam ; tasminsandhye sthāne tathyarūpaiva sṛṣṭirbhavitumarhatikutaḥ ? — yataḥ pramāṇabhūtā śrutirevamāhaatha rathārathayogānpathaḥ sṛjate’ (bṛ. u. 4 । 3 । 10) ityādi ; ‘sa hi kartāiti ca upasaṁhārāt evamevāvagamyate ॥ 1 ॥
nirmātāraṁ caike putrādayaśca ॥ 2 ॥
api ca eke śākhinaḥ asminneva sandhye sthāne kāmānāṁ nirmātāramātmānamāmanantiya eṣa supteṣu jāgarti kāmaṁ kāmaṁ puruṣo nirmimāṇaḥ’ (ka. u. 2 । 2 । 8) iti ; putrādayaśca tatra kāmā abhipreyantekāmyanta iti । nanu kāmaśabdenecchāviśeṣā evocyeran ; na, śatāyuṣaḥ putrapautrānvṛṇīṣva’ (ka. u. 1 । 1 । 23) iti prakṛtya ante kāmānāṁ tvā kāmabhājaṁ karomi’ (ka. u. 1 । 1 । 24) iti prakṛteṣu tatra putrādiṣu kāmaśabdasya prayuktatvāt । prājñaṁ cainaṁ nirmātāraṁ prakaraṇavākyaśeṣābhyāṁ pratīmaḥ । prājñasya hīdaṁ prakaraṇamanyatra dharmādanyatrādharmāt’ (ka. u. 1 । 2 । 14) ityādi ; tadviṣaya eva ca vākyaśeṣo'pitadeva śukraṁ tadbrahma tadevāmṛtamucyate । tasmiṅllokāḥ śritāḥ sarve tadu nātyeti kaścana’ (ka. u. 2 । 2 । 8) iti । prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā jāgaritāśrayā, tathā svapnāśrayāpi sṛṣṭirbhavitumarhati ; tathā ca śrutiḥatho khalvāhurjāgaritadeśa evāsyaiṣa iti yānyeva jāgratpaśyati tāni suptaḥ’ (bṛ. u. 4 । 3 । 14) iti svapnajāgaritayoḥ samānanyāyatāṁ śrāvayati । tasmāttathyarūpaiva sandhye sṛṣṭiriti ॥ 2 ॥
evaṁ prāpte, pratyāha
māyāmātraṁ tu kārtsnyenānabhivyaktasvarūpatvāt ॥ 3 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । naitadastiyaduktam , sandhye sṛṣṭiḥ pāramārthikīti ; māyaiva sandhye sṛṣṭiḥ, na paramārthagandho'pyasti । kutaḥ ? kārtsnyenānabhivyaktasvarūpatvātna hi kārtsnyena paramārthavastudharmeṇa abhivyaktasvarūpaḥ svapnaḥ । kiṁ punaratra kārtsnyamabhipretam ? deśakālanimittasampattiḥ abādhaśca । na hi paramārthavastuviṣayāṇi deśakālanimittāni abādhaśca svapne sambhāvyante । na tāvatsvapne rathādīnāmucito deśaḥ sambhavati ; na hi saṁvṛte dehadeśe rathādayo'vakāśaṁ labheran । syādetatbahirdehāt svapnaṁ drakṣyati, deśāntaritadravyagrahaṇāt ; darśayati ca śrutiḥ bahirdehātsvapnambahiṣkulāyādamṛtaścaritvā । sa īyate'mṛto yatra kāmam’ (bṛ. u. 4 । 3 । 12) iti ; sthitigatipratyayabhedaśca na aniṣkrānte jantau sāmañjasyamaśnuvītaiti । netyucyatena hi suptasya jantoḥ kṣaṇamātreṇa yojanaśatāntaritaṁ deśaṁ paryetuṁ viparyetuṁ ca tataḥ sāmarthyaṁ sambhāvyate ; kvacicca pratyāgamanavarjitaṁ svapnaṁ śrāvayatikuruṣvahamadya śayāno nidrayābhiplutaḥ, svapne pañcālānabhigataśca asminpratibuddhaścaiti ; dehāccedapeyāt , pañcāleṣveva pratibudhyeta , tānasāvabhigata iti ; kuruṣveva tu pratibudhyate । yena ca ayaṁ dehena deśāntaramaśnuvāno manyate, tamanye pārśvasthāḥ śayanadeśa eva paśyanti । yathābhūtāni ca ayaṁ deśāntarāṇi svapne paśyati, na tāni tathābhūtānyeva bhavanti ; paridhāvaṁścetpaśyet , jāgradvat vastubhūtamarthamākalayet । darśayati ca śrutirantareva dehe svapnam — ‘sa yatraitatsvapnyayā caratiityupakramya sve śarīre yathākāmaṁ parivartate’ (bṛ. u. 2 । 1 । 18) iti । ataśca śrutyupapattivirodhādbahiṣkulāyaśrutiḥ gauṇī vyākhyātavyābahiriva kulāyāt amṛtaścaritvetiyo hi vasannapi śarīre na tena prayojanaṁ karoti, sa bahiriva śarīrādbhavatiiti । sthitigatipratyayabhedo'pyevaṁ sati vipralambha evābhyupagantavyaḥ
kālavisaṁvādo'pi ca svapne bhavatirajanyāṁ supto vāsaraṁ bhārate varṣe manyate ; tathā muhūrtamātravartini svapne kadācit bahūn varṣapūgān ativāhayati । nimittānyapi ca svapne na buddhaye karmaṇe ucitāni vidyante ; karaṇopasaṁhārāddhi nāsya rathādigrahaṇāya cakṣurādīni santi ; rathādinirvartane'pi kuto'sya nimeṣamātreṇa sāmarthyaṁ dārūṇi  । bādhyante caite rathādayaḥ svapnadṛṣṭāḥ prabodhe ; svapna eva ca ete sulabhabādhā bhavanti, ādyantayorvyabhicāradarśanātratho'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ sampadyate, manuṣyo'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ । spaṣṭaṁ cābhāvaṁ rathādīnāṁ svapne śrāvayati śāstramna tatra rathā na rathayogā na panthāno bhavanti’ (bṛ. u. 4 । 3 । 10) ityādi । tasmānmāyāmātraṁ svapnadarśanam ॥ 3 ॥
sūcakaśca hi śruterācakṣate ca tadvidaḥ ॥ 4 ॥
māyāmātratvāttarhi na kaścitsvapne paramārthagandho'stītinetyucyatesūcakaśca hi svapno bhavati bhaviṣyatoḥ sādhvasādhunoḥ ; tathā hi śrūyateyadā karmasu kāmyeṣu striyaꣳ svapneṣu paśyati । samṛddhiṁ tatra jānīyāttasminsvapnanidarśane’ (chā. u. 5 । 2 । 8) iti ; tathāpuruṣaṁ kṛṣṇaṁ kṛṣṇadantaṁ paśyati sa enaṁ hantiityevamādibhiḥ svapnairacirajīvitvamāvedyata iti śrāvayati ; ācakṣate ca svapnādhyāyavidaḥkuñjarārohaṇādīni svapne dhanyāni, kharayānādīnyadhanyāniiti ; mantradevatādravyaviśeṣanimittāśca kecitsvapnāḥ satyārthagandhino bhavantīti manyante । tatrāpi bhavatu nāma sūcyamānasya vastunaḥ satyatvam ; sūcakasya tu strīdarśanāderbhavatyeva vaitathyam , bādhyamānatvādityabhiprāyaḥ ; tasmādupapannaṁ svapnasya māyāmātratvam
yaduktam — ‘āha hiiti tadevaṁ sati bhāktaṁ vyākhyātavyamyathālāṅgalaṁ gavādīnudvahatiiti nimittamātratvādevamucyate, na tu pratyakṣameva lāṅgalaṁ gavādīnudvahati ; evaṁ nimittamātratvātsupto rathādīnsṛjate, ‘sa hi kartā’ — iti ca ucyate ; na tu pratyakṣameva supto rathādīnsṛjati । nimittatvaṁ tu asya rathādipratibhānanimittamodatrāsādidarśanāttannimittabhūtayoḥ sukṛtaduṣkṛtayoḥ kartṛtveneti vaktavyam । api ca jāgarite viṣayendriyasaṁyogāt ādityādijyotirvyatikarācca ātmanaḥ svayaṁjyotiṣṭvaṁ durvivecanamiti tadvivecanāya svapna upanyastaḥ ; tatra yadi rathādisṛṣṭivacanaṁ śrutyā nīyeta, tataḥ svayaṁjyotiṣṭvaṁ na nirṇītaṁ syāt ; tasmādrathādyabhāvavacanaṁ śrutyā, rathādisṛṣṭivacanaṁ tu bhaktyeti vyākhyeyam । etena nirmāṇaśravaṇaṁ vyākhyātam । yadapyuktam — ‘prājñamenaṁ nirmātāramāmanantiiti, tadapyasat , śrutyantare svayaṁ vihatya svayaṁ nirmāya svena bhāsā svena jyotiṣā prasvapiti’ (bṛ. u. 4 । 3 । 9) iti jīvavyāpāraśravaṇāt ; ihāpi ya eṣa supteṣu jāgarti’ (ka. u. 2 । 2 । 8) iti prasiddhānuvādājjīva evāyaṁ kāmānāṁ nirmātā saṅkīrtyate ; tasya tu vākyaśeṣeṇatadeva śukraṁ tadbrahmaiti jīvabhāvaṁ vyāvartya brahmabhāva upadiśyatetattvamasi’ (chā. u. 6 । 9 । 4) ityādivatiti na brahmaprakaraṇaṁ virudhyate । na cāsmābhiḥ svapne'pi prājñavyāpāraḥ pratiṣidhyate, tasya sarveśvaratvāt sarvāsvapyavasthāsvadhiṣṭhātṛtvopapatteḥ ; pāramārthikastu nāyaṁ sandhyāśrayaḥ sargaḥ viyadādisargavatityetāvatpratipādyate ; na ca viyadādisargasyāpyātyantikaṁ satyatvamasti ; pratipāditaṁ hi tadananyatvamārambhaṇaśabdādibhyaḥ’ (bra. sū. 2 । 1 । 14) ityatra samastasya prapañcasya māyāmātratvam । prāk tu brahmātmatvadarśanāt viyadādiprapañco vyavasthitarūpo bhavati ; sandhyāśrayastu prapañcaḥ pratidinaṁ bādhyateityato vaiśeṣikamidaṁ sandhyasya māyāmātratvamuditam ॥ 4 ॥
parābhidhyānāttu tirohitaṁ tato hyasya bandhaviparyayau ॥ 5 ॥
athāpi syātparasyaiva tāvadātmanoṁ'śaḥ jīvaḥagneriva visphuliṅgaḥ ; tatraivaṁ sati yathā agnivisphuliṅgayoḥ samāne dahanaprakāśanaśaktī bhavataḥ, evaṁ jīveśvarayorapi jñānaiśvaryaśaktī ; tataśca jīvasya jñānaiśvaryavaśāt sāṅkalpikī svapne rathādisṛṣṭirbhaviṣyatīti । atrocyatesatyapi jīveśvarayoraṁśāṁśibhāve pratyakṣameva jīvasyeśvaraviparītadharmatvam । kiṁ punarjīvasya īśvarasamānadharmatvaṁ nāstyeva ? na nāstyeva ; vidyamānamapi tat tirohitam avidyādivyavadhānāt । tatpunastirohitaṁ sat parameśvaramabhidhyāyato yatamānasya jantorvidhūtadhvāntasyatimiratiraskṛteva dṛkśaktiḥ auṣadhavīryātīśvaraprasādāt saṁsiddhasya kasyacidevāvirbhavati, na svabhāvata eva, sarveṣāṁ jantūnām । kutaḥ ? tato hi īśvarāddhetoḥ, asya jīvasya, bandhamokṣau bhavataḥīśvarasvarūpāparijñānāt bandhaḥ, tatsvarūpaparijñānāttu mokṣaḥ । tathā ca śrutiḥjñātvā devaṁ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ । tasyābhidhyānāttṛtīyaṁ dehabhede viśvaiśvaryaṁ kevala āptakāmaḥ’ (śve. u. 1 । 11) ityevamādyā ॥ 5 ॥
dehayogādvā so'pi ॥ 6 ॥
kasmātpunarjīvaḥ paramātmāṁśa eva san tiraskṛtajñānaiśvaryo bhavati ? yuktaṁ tu jñānaiśvaryayoratiraskṛtatvam , visphuliṅgasyeva dahanaprakāśanayoḥiti । ucyatesatyamevaitat ; so'pi tu jīvasya jñānaiśvaryatirobhāvaḥ, dehayogāt dehendriyamanobuddhiviṣayavedanādiyogāt bhavati । asti ca atropamāyathā agnerdahanaprakāśanasampannasyāpyaraṇigatasya dahanaprakāśane tirohite bhavataḥ, yathā bhasmacchannasyaevamavidyāpratyupasthāpitanāmarūpakṛtadehādyupādhiyogāt tadavivekabhramakṛto jīvasya jñānaiśvaryatirobhāvaḥ । vāśabdo jīvasya īśvarāt anyatvaśaṅkāvyāvṛttyarthaḥ । nanvanya eva jīvaḥ īśvarādastu, tiraskṛtajñānaiśvaryatvāt ; kiṁ dehayogakalpanayā ? netyucyatena hi anyatvaṁ jīvasya īśvarādupapadyateseyaṁ devataikṣata’ (chā. u. 6 । 3 । 2) ityupakramya anena jīvenātmanānupraviśya’ (chā. u. 6 । 3 । 2) ityātmaśabdena jīvasya parāmarśāt ; tatsatyaꣳ sa ātmā tattvamasi śvetaketo’ (chā. u. 6 । 8 । 7) iti ca jīvāya upadiśati īśvarātmatvam ; ataḥ ananya eva īśvarājjīvaḥ san dehayogāttirohitajñānaiśvaryo bhavati । ataśca na sāṅkalpikī jīvasya svapne rathādisṛṣṭirghaṭate ; yadi ca sāṅkalpikī svapne rathādisṛṣṭiḥ syāt , naivāniṣṭaṁ kaścitsvapnaṁ paśyet , na hi kaścidaniṣṭaṁ saṅkalpayate । yatpunaruktamjāgaritadeśaśrutiḥ svapnasya satyatvaṁ khyāpayatīti, na tatsāmyavacanaṁ satyatvābhiprāyam , svayaṁjyotiṣṭvavirodhāt , śrutyaiva ca svapne rathādyabhāvasya darśitatvāt ; jāgaritaprabhavavāsanānirmitatvāttu svapnasya tattulyanirbhāsatvābhiprāyaṁ tat । tasmādupapannaṁ svapnasya māyāmātratvam ॥ 6 ॥
tadabhāvo nāḍīṣu tacchruterātmani ca ॥ 7 ॥
tatra saṁśayaḥkimetāni nāḍyādīni parasparanirapekṣatayā bhinnāni suṣuptisthānāni, āhosvitparasparāpekṣayā ekaṁ suṣuptisthānamiti । kiṁ tāvatprāptam ? bhinnānīti । kutaḥ ? ekārthatvātna hi ekārthānāṁ kvacitparasparāpekṣatvaṁ dṛśyate vrīhiyavādīnām ; nāḍyādīnāṁ ca ekārthatā suṣuptau dṛśyate, nāḍīṣu sṛpto bhavati’ (chā. u. 8 । 6 । 3) purītati śete’ (bṛ. u. 2 । 1 । 19) iti ca tatra tatra saptamīnirdeśasya tulyatvāt । nanu naivaṁ sati saptamīnirdeśo dṛśyatesatā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti ; naiṣa doṣaḥ, tatrāpi saptamyarthasya gamyamānatvātvākyaśeṣo hi tatra āyatanaiṣī jīvaḥ sat upasarpatītyāhaanyatrāyatanamalabdhvā prāṇamevāśrayate’ (chā. u. 6 । 8 । 2) iti ; prāṇaśabdena tatra prakṛtasya sata upādānāt ; āyatanaṁ ca saptamyarthaḥ, saptamīnirdeśo'pi tatra vākyaśeṣe dṛśyatesati sampadya na viduḥ sati sampadyāmahe’ (chā. u. 6 । 9 । 2) iti । sarvatra ca viśeṣavijñānoparamalakṣaṇaṁ suṣuptaṁ na viśiṣyate । tasmādekārthatvāt nāḍyādīnāṁ vikalpena kadācit kiñcitsthānaṁ svāpāyopasarpatiiti
evaṁ prāpte, pratipādyatetadabhāvo nāḍīṣvātmani ceti । tadabhāva iti, tasya prakṛtasya svapnadarśanasya abhāvaḥ suṣuptamityarthaḥ ; nāḍīṣvātmani ceti samuccayena etāni nāḍyādīni svāpāyopasarpati, na vikalpenaityarthaḥ । kutaḥ ? tacchruteḥ ; tathā hi sarveṣāmeva nāḍyādīnāṁ tatra tatra suṣuptisthānatvaṁ śrūyate ; tacca samuccaye saṅgṛhītaṁ bhavati ; vikalpe hyeṣām , pakṣe bādhaḥ syāt । nanu ekārthatvādvikalpo nāḍyādīnāṁ vrīhiyavādivatityuktam ; netyucyatena hi ekavibhaktinirdeśamātreṇa ekārthatvaṁ vikalpaśca āpatati, nānārthatvasamuccayayorapyekavibhaktinirdeśadarśanātprāsāde śete paryaṅke śete ityevamādiṣu , tathā ihāpi nāḍīṣu purītati brahmaṇi ca svapitīti upapadyate samuccayaḥ ; tathā ca śrutiḥtāsu tadā bhavati yadā suptaḥ svapnaṁ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati’ (kau. u. 4 । 19) iti samuccayaṁ nāḍīnāṁ prāṇasya ca suṣuptau śrāvayati, ekavākyopādānāt ; prāṇasya ca brahmatvaṁ samadhigataṁprāṇastathānugamāt’ (bra. sū. 1 । 1 । 28) ityatra । yatrāpi nirapekṣā iva nāḍīḥ suṣuptisthānatvena śrāvayatiāsu tadā nāḍīṣu sṛpto bhavati’ (chā. u. 8 । 6 । 3) iti, tatrāpi pradeśāntaraprasiddhasya brahmaṇo'pratiṣedhāt nāḍīdvāreṇa brahmaṇyevāvatiṣṭhata iti pratīyate ; na caivamapi nāḍīṣu saptamī virudhyate, nāḍībhirapi brahmopasarpan sṛpta eva nāḍīṣu bhavatiyo hi gaṅgayā sāgaraṁ gacchati, gata eva sa gaṅgāyāṁ bhavati । api ca atra raśmināḍīdvārātmakasya brahmalokamārgasya vivakṣitatvāt nāḍīstutyarthaṁ sṛptisaṅkīrtanamnāḍīṣu sṛpto bhavati’ (chā. u. 8 । 6 । 3) ityuktvā taṁ na kaścana pāpmā spṛśati’ (chā. u. 8 । 6 । 3) iti bruvan nāḍīḥ praśaṁsati ; bravīti ca pāpmasparśābhāve hetum tejasā hi tadā sampanno bhavati’ (chā. u. 8 । 6 । 3) ititejasā nāḍīgatena pittākhyena abhivyāptakaraṇo na bāhyān viṣayānīkṣata ityarthaḥ ; athavā tejaseti brahmaṇa evāyaṁ nirdeśaḥ, śrutyantare ; brahmaiva teja eva’ (bṛ. u. 4 । 4 । 7) iti tejaḥśabdasya brahmaṇi prayuktatvāt ; brahmaṇā hi tadā sampanno bhavati nāḍīdvāreṇa, atastaṁ na kaścana pāpmā spṛśatītyarthaḥbrahmasampattiśca pāpmasparśābhāve hetuḥ samadhigataḥ sarve pāpmāno'to nivartante'pahatapāpmā hyeṣa brahmalokaḥ’ (chā. u. 8 । 4 । 1) ityādiśrutibhyaḥ ; evaṁ ca sati pradeśāntaraprasiddhena brahmaṇā suṣuptisthānenānugato nāḍīnāṁ samuccayaḥ samadhigato bhavati । tathā purītato'pi brahmaprakriyāyāṁ saṅkīrtanāt tadanuguṇameva suṣuptisthānatvaṁ jñāyateya eṣo'ntarhṛdaya ākāśastasmiñśete’ (bṛ. u. 2 । 1 । 17) iti hṛdayākāśe suṣuptisthāne prakṛte idamucyatepurītati śete’ (bṛ. u. 2 । 1 । 19) iti ; purītaditi hṛdayapariveṣṭanamucyate ; tadantarvartinyapi hṛdayākāśe śayānaḥ śakyatepurītati śeteiti vaktumprākāraparikṣipte'pi hi pure vartamānaḥ prākāre vartata ityucyate ; hṛdayākāśasya ca brahmatvaṁ samadhigatam dahara uttarebhyaḥ’ (bra. sū. 1 । 3 । 14) ityatra । tathā nāḍīpurītatsamuccayo'pi tābhiḥ pratyavasṛpya purītati śete’ (bṛ. u. 2 । 1 । 19) ityekavākyopādānāt avagamyate । satprājñayośca prasiddhameva brahmatvam । evametāsu śrutiṣu trīṇyeva suṣuptisthānāni saṅkīrtitānināḍyaḥ purītat brahma ceti ; tatrāpi dvāramātraṁ nāḍyaḥ purītacca, brahmaiva tu ekam anapāyi suṣuptisthānam । api ca nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavatitatrāsya karaṇāni vartanta iti ; na hi upādhisambandhamantareṇa svata eva jīvasyādhāraḥ kaścitsambhavati, brahmāvyatirekeṇa svamahimapratiṣṭhitatvāt । brahmādhāratvamapyasya suṣupte naiva ādhārādheyabhedābhiprāyeṇa ucyate । kathaṁ tarhi ? tādātmyābhiprāyeṇa ; yata āhasatā somya tadā sampanno bhavati svamapīto bhavati’ (chā. u. 6 । 8 । 1) itisvaśabdena ātmā abhilapyate, svarūpamāpannaḥ supto bhavatītyarthaḥ । api ca na kadācijjīvasya brahmaṇā sampattirnāsti, svarūpasyānapāyitvāt ; svapnajāgaritayostūpādhisamparkavaśāt pararūpāpattimivāpekṣya tadupaśamātsuṣupteḥ svarūpāpattirvivakṣyate — ‘svamapīto bhavatiiti ; ataśca suṣuptāvasthāyāṁ kadācitsatā sampadyate, kadācinna sampadyateityayuktam । api ca sthānavikalpābhyupagame'pi viśeṣavijñānopaśamalakṣaṇaṁ tāvatsuṣuptaṁ na kvacidviśiṣyate ; tatra sati sampannastāvat ekatvāt na vijānātīti yuktam , tatkena kaṁ vijānīyāt’ (chā. u. 2 । 4 । 14) iti śruteḥ ; nāḍīṣu purītati ca śayānasya na kiñcit avijñāne kāraṇaṁ śakyaṁ vijñātum , bhedaviṣayatvāt , yatra anyadiva syāttatrānyo'nyatpaśyet’ (bṛ. u. 4 । 3 । 31) iti śruteḥ । nanu bhedaviṣayasyāpyatidūrādikāraṇamavijñāne syāt ; bāḍhamevaṁ syāt , yadi jīvaḥ svataḥ paricchinno'bhyupagamyetayathā viṣṇumitraḥ pravāsī svagṛhaṁ na paśyatīti ; na tu jīvasyopādhivyatirekeṇa paricchedo vidyate ; upādhigatamevātidūrādikāraṇam avijñāne iti yadyucyeta, tathāpyupādherupaśāntatvāt satyeva sampannaḥ na vijānātīti yuktam । na ca vayamiha tulyavat nāḍyādisamuccayaṁ pratipādayāmaḥ ; na hi nāḍyaḥ suptisthānaṁ purītacca ityanena vijñānena kiñcitprayojanamasti ; na hyetadvijñānapratibaddhaṁ kiñcitphalaṁ śrūyate ; nāpyetadvijñānaṁ phalavataḥ kasyacidaṅgamupadiśyate । brahma tu anapāyi suptisthānamityetatpratipādayāmaḥ ; tena tu vijñānena prayojanamasti jīvasya brahmātmatvāvadhāraṇaṁ svapnajāgaritavyavahāravimuktatvāvadhāraṇaṁ ca । tasmādātmaiva suptisthānam ॥ 7 ॥
ataḥ prabodho'smāt ॥ 8 ॥
yasmācca ātmaiva suptisthānam , ata eva ca kāraṇāt nityavadeva asmādātmanaḥ prabodhaḥ svāpādhikāre śiṣyate, kuta etadāgāt’ (bṛ. u. 2 । 1 । 16) ityasya praśnasya prativacanāvasareyathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ’ (bṛ. u. 2 । 1 । 20) ityādinā, sata āgamya na viduḥ sata āgacchāmahe’ (chā. u. 6 । 10 । 2) iti ca । vikalpyamāneṣu tu suṣuptisthāneṣu , kadācinnāḍībhyaḥ pratibudhyate kadācitpurītataḥ kadācidātmanaḥityaśāsiṣyat । tasmādapyātmaiva suptisthānamiti ॥ 8 ॥
sa eva tu karmānusmṛtiśabdavidhibhyaḥ ॥ 9 ॥
tasyāḥ punaḥ satsampatteḥ pratibudhyamānaḥ kiṁ ya eva satsampannaḥ sa eva pratibudhyate, uta sa anyo iti cintyate । tatra prāptaṁ tāvataniyama iti । kutaḥ ? yadā hi jalarāśau kaścijjalabinduḥ prakṣipyate, jalarāśireva sa tadā bhavati, punaruddharaṇe ca sa eva jalabindurbhavatiiti duḥsampādamtadvat suptaḥ pareṇaikatvamāpannaḥ samprasīdatīti na sa eva punarutthātumarhati ; tasmāt sa eva īśvaro anyo jīvaḥ pratibudhyate iti
evaṁ prāpte, idamāhasa eva tu jīvaḥ suptaḥ svāsthyaṁ gataḥ punaruttiṣṭhati, nānyaḥ । kasmāt ? karmānusmṛtiśabdavidhibhyaḥ । vibhajya hetuṁ darśayiṣyāmi । karmaśeṣānuṣṭhānadarśanāttāvatsa evotthātumarhati nānyaḥ ; tathā hipūrvedyuranuṣṭhitasya karmaṇaḥ aparedyuḥ śeṣamanutiṣṭhandṛśyate ; na cānyena sāmikṛtasya karmaṇaḥ anyaḥ śeṣakriyāyāṁ pravartitumutsahate, atiprasaṅgāt ; tasmādeka eva pūrvedyuraparedyuśca ekasya karmaṇaḥ karteti gamyate । itaśca sa evottiṣṭhati, yatkāraṇam atīte'hani ahamado'drākṣamiti pūrvānubhūtasya paścātsmaraṇam anyasyotthāne nopapadyate ; na hyanyadṛṣṭam anyo'nusmartumarhati ; so'hamasmīti ca ātmānusmaraṇamātmāntarotthāne nāvakalpate । śabdebhyaśca tasyaivotthānamavagamyate ; tathā hipunaḥ pratinyāyaṁ pratiyonyādravati buddhāntāyaiva’ (bṛ. u. 4 । 3 । 16) imāḥ sarvāḥ prajā aharahargacchantya etaṁ brahmalokaṁ na vindanti’ (chā. u. 8 । 3 । 2) ta iha vyāghro siꣳho vṛko varāho kīṭo pataṅgo daꣳśo maśako yadyadbhavanti tadābhavanti’ (chā. u. 6 । 9 । 3) ityevamādayaḥ śabdāḥ svāpaprabodhādhikārapaṭhitā na ātmāntarotthāne sāmañjasyam īyuḥ । karmavidyāvidhibhyaścaivamevāvagamyate ; anyathā hi karmavidyāvidhayo'narthakāḥ syuḥ । anyotthānapakṣe hi suptamātro mucyata ityāpadyeta । evaṁ cetsyāt , vada kiṁ kālāntaraphalena karmaṇā vidyayā kṛtaṁ syāt ? api ca anyotthānapakṣe yadi tāvaccharīrāntare vyavaharamāṇo jīva uttiṣṭhet , tatratyavyavahāralopaprasaṅgaḥ syāt ; atha tatra supta uttiṣṭhet , kalpanānarthakyaṁ syāt । yo hi yasmin śarīre suptaḥ saḥ tasmin nottiṣṭhati, anyasmin śarīre suptaḥ anyasminnuttiṣṭhatīti ko'syām kalpanāyāṁ lābhaḥ syāt ? atha mukta uttiṣṭhet , antavānmokṣa āpadyeta ; nivṛttāvidyasya ca punarutthānamanupapannam । etena īśvarasyotthānaṁ pratyuktam , nityanivṛttāvidyatvāt । akṛtābhyāgamakṛtavipraṇāśau ca durnivārāvanyotthānapakṣe syātām । tasmātsa evottiṣṭhati, nānya iti । yatpunaruktamyathā jalarāśau prakṣipto jalabindurnoddhartuṁ śakyate, evaṁ sati sampanno jīvo notpatitumarhatīti, tatparihriyateyuktaṁ tatra vivekakāraṇābhāvāt jalabindoranuddharaṇam , iha tu vidyate vivekakāraṇamkarma ca avidyā ca, iti vaiṣamyam ; dṛśyate ca durvivecayorapyasmajjātīyaiḥ kṣīrodakayoḥ saṁsṛṣṭayoḥ haṁsena vivecanam । api ca na jīvo nāma kaścitparasmādanyo vidyate, yo jalabinduriva jalarāśeḥ sato vivicyeta ; sadeva tu upādhisamparkājjīva ityupacaryate ityasakṛtprapañcitam ; evaṁ sati yāvadekopādhigatā bandhānuvṛttiḥ, tāvadekajīvavyavahāraḥ ; upādhyantaragatāyāṁ tu bandhānuvṛttau jīvāntaravyavahāraḥ ; sa evāyamupādhiḥ svāpaprabodhayoḥ bījāṅkuranyāyenaityataḥ sa eva jīvaḥ pratibudhyata iti yuktam ॥ 9 ॥
mugdhe'rdhasampattiḥ pariśeṣāt ॥ 10 ॥
asti mugdho nāma, yaṁ mūrchita iti laukikāḥ kathayanti ; sa tu kimavastha iti parīkṣāyām , ucyatetisrastāvadavasthāḥ śarīrasthasya jīvasya prasiddhāḥjāgaritaṁ svapnaḥ suṣuptamiti ; caturthī śarīrādapasṛptiḥ ; na tu pañcamī kācidavasthā jīvasya śrutau smṛtau prasiddhā asti ; tasmāccatasṛṇāmevāvasthānāmanyatamāvasthā mūrchāiti
evaṁ prāpte, brūmaḥna tāvanmugdho jāgaritāvastho bhavitumarhati ; na hyayamindriyairviṣayānīkṣate । syādetatiṣukāranyāyena mugdho bhaviṣyatiyathā iṣukāro jāgradapi iṣvāsaktamanastayā nānyānviṣayānīkṣate, evaṁ mugdho musalasampātādijanitaduḥkhānubhavavyagramanastayā jāgradapi nānyānviṣayānīkṣata iti ; na, acetayamānatvāt ; iṣukāro hi vyāpṛtamanā bravītiiṣumevāhametāvantaṁ kālamupalabhamāno'bhūvamiti, mugdhastu labdhasaṁjño bravītiandhe tamasyahametāvantaṁ kālaṁ prakṣipto'bhūvam , na kiñcinmayā cetitamiti । jāgrataścaikaviṣayaviṣaktacetaso'pi deho vidhriyate ; mugdhasya tu deho dharaṇyāṁ patati । tasmāt na jāgarti । nāpi svapnānpaśyati, niḥsaṁjñakatvāt । nāpi mṛtaḥ, prāṇoṣmaṇorbhāvātmugdhe hi jantau mṛto'yaṁ syānna mṛta iti saṁśayānāḥ, ūṣmāsti nāstīti hṛdayadeśamālabhante niścayārthaṁ, prāṇosti nāstīti ca nāsikādeśam ; yadi prāṇoṣmaṇorastitvaṁ nāvagacchanti, tato mṛto'yamityadhyavasāya dahanāyāraṇyaṁ nayanti ; atha tu prāṇamūṣmāṇaṁ pratipadyante, tato nāyaṁ mṛta ityadhyavasāya saṁjñālābhāya bhiṣajyanti ; punarutthānācca na diṣṭaṁ gataḥ ; na hi yamarāṣṭrātpratyāgacchati । astu tarhi suṣuptaḥ, niḥsaṁjñatvāt , amṛtatvācca ; na, vailakṣaṇyātmugdhaḥ kadācicciramapi nocchvasiti, savepathurasya deho bhavati, bhayānakaṁ ca vadanam , visphārite netre ; suṣuptastu prasannavadanastulyakālaṁ punaḥ punarucchvasiti, nimīlite asya netre bhavataḥ, na cāsya deho vepate ; pāṇipeṣaṇamātreṇa ca suṣuptamutthāpayanti, na tu mugdhaṁ mudgaraghātenāpi । nimittabhedaśca bhavati mohasvāpayoḥmusalasampātādinimittatvānmohasya, śramanimittatvācca svāpasya । na ca loke'sti prasiddhiḥmugdhaḥ suptaḥ iti । pariśeṣādardhasampattirmugdhatetyavagacchāmaḥniḥsaṁjñatvāt sampannaḥ, itarasmācca vailakṣaṇyādasampannaḥ iti
kathaṁ punarardhasampattirmugdhateti śakyate vaktum ? yāvatā suṣuptaṁ prati tāvaduktaṁ śrutyāsatā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti, atra steno'steno bhavati’ (bṛ. u. 4 । 3 । 22) naitaṁ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṁ na duṣkṛtam’ (chā. u. 8 । 4 । 1) ityādi ; jīve hi sukṛtaduṣkṛtayoḥ prāptiḥ sukhitvaduḥkhitvapratyayotpādanena bhavati ; na ca sukhitvapratyayo duḥkhitvapratyayo suṣupte vidyate ; mugdhe'pi tau pratyayau naiva vidyete ; tasmāt upādhyupaśamāt suṣuptavanmugdhe'pi kṛtsnasampattireva bhavitumarhati, nārdhasampattiriti । atrocyatena brūmaḥmugdhe'rdhasampattirjīvasya brahmaṇā bhavatīti । kiṁ tarhi ? ardhena suṣuptapakṣasya bhavati mugdhatvam , ardhenāvasthāntarapakṣasyaiti brūmaḥ ; darśite ca mohasya svāpena sāmyavaiṣamye । dvāraṁ caitat maraṇasya ; yadāsya sāvaśeṣaṁ karma bhavati, tadā vāṅmanase pratyāgacchataḥ ; yadā tu niravaśeṣaṁ karma bhavati, tadā prāṇoṣmāṇāvapagacchataḥ । tasmādardhasampattiṁ brahmavida icchanti । yattūktamna pañcamī kācidavasthā prasiddhāstīti, naiṣa doṣaḥ ; kādācitkīyamavastheti na prasiddhā syāt । prasiddhā caiṣā lokāyurvedayoḥ । ardhasampattyabhyupagamācca na pañcamī gaṇyata ityanavadyam ॥ 10 ॥
na sthānato'pi parasyobhayaliṅgaṁ sarvatra hi ॥ 11 ॥
yena brahmaṇā suṣuptyādiṣu jīva upādhyupaśamātsampadyate, tasyedānīṁ svarūpaṁ śrutivaśena nirdhāryate । santyubhayaliṅgāḥ śrutayo brahmaviṣayāḥsarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ’ (chā. u. 3 । 14 । 2) ityevamādyāḥ saviśeṣaliṅgāḥ ; asthūlamanaṇvahrasvamadīrgham’ (bṛ. u. 3 । 8 । 8) ityevamādyāśca nirviśeṣaliṅgāḥ । kimāsu śrutiṣu ubhayaliṅgaṁ brahma pratipattavyam , utānyataraliṅgam ; yadāpyanyataraliṅgam , tadāpi saviśeṣam , uta nirviśeṣamiti mīmāṁsyate । tatra ubhayaliṅgaśrutyanugrahāt ubhayaliṅgameva brahma ityevaṁ prāpte brūmaḥna tāvatsvata eva parasya brahmaṇa ubhayaliṅgatvamupapadyate ; na hi ekaṁ vastu svata eva rūpādiviśeṣopetaṁ tadviparītaṁ ca ityavadhārayituṁ śakyam , virodhāt । astu tarhi sthānataḥ, pṛthivyādyupādhiyogāditi ; tadapi nopapadyatena hi upādhiyogādapyanyādṛśasya vastuno'nyādṛśaḥ svabhāvaḥ sambhavati ; na hi svacchaḥ san sphaṭikaḥ alaktakādyupādhiyogādasvaccho bhavati, bhramamātratvādasvacchatābhiniveśasya ; upādhīnāṁ ca avidyāpratyupasthāpitatvāt । ataśca anyataraliṅgaparigrahe'pi samastaviśeṣarahitaṁ nirvikalpakameva brahma pratipattavyam , na tadviparītam ; sarvatra hi brahmasvarūpapratipādanapareṣu vākyeṣu aśabdamasparśamarūpamavyayam’ (ka. u. 1 । 3 । 15), (mukti. u. 2 । 12) ityevamādiṣu apāstasamastaviśeṣameva brahma upadiśyate ॥ 11 ॥
na bhedāditi cenna pratyekamatadvacanāt ॥ 12 ॥
athāpi syātyaduktam , nirvikalpamekaliṅgameva brahma nāsya svataḥ sthānato ubhayaliṅgatvamastīti, tannopapadyate । kasmāt ? bhedāt ; bhinnā hi pratividyaṁ brahmaṇa ākārā upadiśyante, catuṣpāt brahma, ṣoḍaśakalaṁ brahma, vāmanītvādilakṣaṇaṁ brahma, trailokyaśarīravaiśvānaraśabdoditaṁ brahma, ityevaṁjātīyakāḥ ; tasmāt saviśeṣatvamapi brahmaṇo'bhyupagantavyam । nanu uktaṁ nobhayaliṅgatvaṁ brahmaṇaḥ sambhavatīti ; ayamapyavirodhaḥ, upādhikṛtatvādākārabhedasya ; anyathā hi nirviṣayameva bhedaśāstraṁ prasajyetaiti cet , neti brūmaḥ । kasmāt ? pratyekamatadvacanāt ; pratyupādhibhedaṁ hi abhedameva brahmaṇaḥ śrāvayati śāstramyaścāyamasyāṁ pṛthivyāṁ tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaꣳ śārīrastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmā’ (bṛ. u. 2 । 5 । 1) ityādi । ataśca na bhinnākārayogo brahmaṇaḥ śāstrīya iti śakyate vaktum , bhedasya upāsanārthatvāt , abhede tātparyāt ॥ 12 ॥
api caivameke ॥ 13 ॥
api caivaṁ bhedadarśananindāpūrvakam abhedadarśanameva eke śākhinaḥ samāmanantimanasaivedamāptavyaṁ neha nānāsti kiñcana ।’ (ka. u. 2 । 1 । 11) mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (ka. u. 2 । 1 । 10) iti ; tathānye'pibhoktā bhogyaṁ preritāraṁ ca matvā sarvaṁ proktaṁ trividhaṁ brahma me tat’ (śve. u. 1 । 12) iti samastasya bhogyabhoktṛniyantṛlakṣaṇasya prapañcasya brahmaikasvabhāvatāmadhīyate ॥ 13 ॥
kathaṁ punaḥ ākāravadupadeśinīṣu anākāropadeśinīṣu ca brahmaviṣayāsu śrutiṣu satīṣu , anākārameva brahma avadhāryate, na punarviparītam ityata uttaraṁ paṭhati
arūpavadeva hi tatpradhānatvāt ॥ 14 ॥
rūpādyākārarahitameva hi brahma avadhārayitavyam , na rūpādimat । kasmāt ? tatpradhānatvāt ; asthūlamanaṇvahrasvamadīrgham’ (bṛ. u. 3 । 8 । 8) aśabdamasparśamarūpamavyayam’ (ka. u. 1 । 3 । 15), (mukti. u. 2 । 72), ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) tadetadbrahmāpūrvamanaparamanantaramabāhyamayamātmā brahma sarvānubhūḥ’ (bṛ. u. 2 । 5 । 19) ityevamādīni vākyāni niṣprapañcabrahmātmatattvapradhānāni, na arthāntarapradhānāniityetatpratiṣṭhāpitam tattu samanvayāt’ (bra. sū. 1 । 1 । 4) ityatra ; tasmādevaṁjātīyakeṣu vākyeṣu yathāśrutaṁ nirākārameva brahma avadhārayitavyam । itarāṇi tu ākāravadbrahmaviṣayāṇi vākyāni na tatpradhānāni ; upāsanāvidhipradhānāni hi tāni ; teṣvasati virodhe yathāśrutamāśrayitavyam ; sati tu virodhe tatpradhānāni atatpradhānebhyo balīyāṁsi bhavantiityeṣa vinigamanāyāṁ hetuḥ, yena ubhayīṣvapi śrutiṣu satīṣu anākārameva brahma avadhāryate, na punarviparītamiti ॥ 14 ॥
tarhyākāravadviṣayāṇāṁ śrutīnāṁ gatiḥ ityata āha
prakāśavaccāvaiyarthyāt ॥ 15 ॥
yathā prakāśaḥ sauraścāndramaso viyadvyāpya avatiṣṭhamānaḥ aṅgulyādyupādhisambandhāt teṣu ṛjuvakrādibhāvaṁ pratipadyamāneṣu tadbhāvamiva pratipadyate, evaṁ brahmāpi pṛthivyādyupādhisambandhāt tadākāratāmiva pratipadyate ; tadālambano brahmaṇa ākāraviśeṣopadeśa upāsanārtho na virudhyate ; evam avaiyarthyam ākāravadbrahmaviṣayāṇāmapi vākyānāṁ bhaviṣyati ; na hi vedavākyānāṁ kasyacidarthavattvam kasyacidanarthavattvamiti yuktaṁ pratipattum , pramāṇatvāviśeṣāt । nanvevamapi yatpurastātpratijñātamnopādhiyogādapyubhayaliṅgatvaṁ brahmaṇo'stīti, tadvirudhyate ; neti brūmaḥupādhinimittasya vastudharmatvānupapatteḥ ; upādhīnāṁ ca avidyāpratyupasthāpitatvāt । satyāsatyāmeva ca naisargikyāmavidyāyāṁ lokavedavyavahārāvatāra iti tatra tatra avocāma ॥ 15 ॥
āha ca tanmātram ॥ 16 ॥
āha ca śrutiḥ caitanyamātraṁ vilakṣaṇarūpāntararahitaṁ nirviśeṣaṁ brahmasa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana evaivaṁ are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) iti । etaduktaṁ bhavatināsya ātmano'ntarbahirvā caitanyādanyadrūpamasti, caitanyameva tu nirantaramasya svarūpamyathā saindhavaghanasyāntarbahiśca lavaṇarasa eva nirantaro bhavati, na rasāntaram , tathaiveti ॥ 16 ॥
darśayati cātho api smaryate ॥ 17 ॥
darśayati ca śrutiḥ pararūpapratiṣedhenaiva brahmanirviśeṣatvātathāta ādeśo neti neti’ (bṛ. u. 2 । 3 । 6) anyadeva tadviditādatho aviditādadhi’ (ke. u. 1 । 4) yato vāco nivartante aprāpya manasā saha’ (tai. u. 2 । 4 । 1) ityevamādyā । bāṣkalinā ca bādhvaḥ pṛṣṭaḥ san avacanenaiva brahma provāceti śrūyate — ‘sa hovācādhīhi bho iti sa tūṣṇīṁ babhūva taṁ ha dvitīye tṛtīye vacana uvāca brūmaḥ khalu tvaṁ tu na vijānāsi । upaśānto'yamātmāiti । tathā smṛtiṣvapi parapratiṣedhenaivopadiśyatejñeyaṁ yattatpravakṣyāmi yajjñātvāmṛtamaśnute । anādimatparaṁ brahma na sattannāsaducyate’ (bha. gī. 13 । 12) ityevamādyāsu । tathā viśvarūpadharo nārāyaṇo nāradamuvāceti smaryatemāyā hyeṣā mayā sṛṣṭā yanmāṁ paśyasi nārada ।’ (ma. bhā. 12 । 339  । 45) sarvabhūtaguṇairyuktaṁ naivaṁ māṁ jñātumarhasi’ (ma. bhā. 12 । 339 । 46) iti ॥ 17 ॥
ata eva copamā sūryakādivat ॥ 18 ॥
yata eva ca ayamātmā caitanyarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyaḥ, ata eva ca asyopādhinimittāmapāramārthikīṁ viśeṣavattāmabhipretya jalasūryakādivadityupamā upādīyate mokṣaśāstreṣu — ‘yathā hyayaṁ jyotirātmā vivasvānapo bhinnā bahudhaiko'nugacchan । upādhinā kriyate bhedarūpo devaḥ kṣetreṣvevamajo'yamātmāiti, eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ । ekadhā bahudhā caiva dṛśyate jalacandravat’ (bra. biṁ. 12) iti caivamādiṣu ॥ 18 ॥
atra pratyavasthīyate
ambuvadagrahaṇāttu na tathātvam ॥ 19 ॥
na jalasūryakāditulyatvamihopapadyate, tadvadagrahaṇāt ; sūryādibhyo hi mūrtebhyaḥ pṛthagbhūtaṁ viprakṛṣṭadeśaṁ mūrtaṁ jalaṁ gṛhyate ; tatra yuktaḥ sūryādipratibimbodayaḥ ; na tu ātmā mūrtaḥ, na cāsmātpṛthagbhūtā viprakṛṣṭadeśāścopādhayaḥ, sarvagatatvāt sarvānanyatvācca । tasmādayukto'yaṁ dṛṣṭānta iti ॥ 19 ॥
atra pratividhīyate
vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam ॥ 20 ॥
yukta eva tu ayaṁ dṛṣṭāntaḥ, vivakṣitāṁśasambhavāt ; na hi dṛṣṭāntadārṣṭāntikayoḥ kvacit kañcit vivakṣitamaṁśaṁ muktvā sarvasārūpyaṁ kenacit darśayituṁ śakyate ; sarvasārūpye hi dṛṣṭāntadārṣṭāntikabhāvoccheda eva syāt ; na cedaṁ svamanīṣayā jalasūryakādidṛṣṭāntapraṇayanam ; śāstrapraṇītasya tu asya prayojanamātramupanyasyate । kiṁ punaratra vivakṣitaṁ sārūpyamiti, taducyatevṛddhihrāsabhāktvamiti । jalagataṁ hi sūryapratibimbaṁ jalavṛddhau vardhate, jalahrāse hrasati, jalacalane calati, jalabhede bhidyateityevaṁ jaladharmānuvidhāyi bhavati, na tu paramārthataḥ sūryasya tathātvamasti ; evaṁ paramārthato'vikṛtamekarūpamapi sat brahma dehādyupādhyantarbhāvāt bhajata ivopādhidharmānvṛddhihrāsādīn । evamubhayordṛṣṭāntadārṣṭāntikayoḥ sāmañjasyādavirodhaḥ ॥ 20 ॥
darśanācca ॥ 21 ॥
darśayati ca śrutiḥ parasyaiva brahmaṇo dehādiṣūpādhiṣvantaranupraveśampuraścakre dvipadaḥ puraścakre catuṣpadaḥ । puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat’ (bṛ. u. 2 । 5 । 18) iti ; anena jīvenātmanānupraviśya’ (chā. u. 6 । 3 । 2) iti ca । tasmādyuktametat ata eva copamā sūryakādivat’ (bra. sū. 3 । 2 । 18) iti । tasmāt nirvikalpakaikaliṅgameva brahma, na ubhayaliṅgaṁ viparītaliṅgaṁ iti siddham
atra kecit dve adhikaraṇe kalpayantiprathamaṁ tāvat kiṁ pratyastamitāśeṣaprapañcamekākāraṁ brahma, uta prapañcavadanekākāropetamiti ; dvitīyaṁ tu pratyastamitaprapañcatve kiṁ sallakṣaṇaṁ brahma, uta bodhalakṣaṇam , uta ubhayalakṣaṇamiti । atra vayaṁ vadāmaḥsarvathāpyānarthakyamadhikaraṇāntarārambhasyeti ; yadi tāvadanekaliṅgatvaṁ parasya brahmaṇo nirākartavyamityayaṁ prayāsaḥ, tat pūrveṇaivana sthānato'piityanenādhikaraṇena nirākṛtamiti, uttaramadhikaraṇamprakāśavaccaityetadvyarthameva bhavet । na ca sallakṣaṇameva brahma na bodhalakṣaṇamiti śakyaṁ vaktum , ‘vijñānaghana evaityādiśrutivaiyarthyaprasaṅgāt ; kathaṁ nirastacaitanyaṁ brahma cetanasya jīvasyātmatvenopadiśyeta । nāpi bodhalakṣaṇameva brahma na sallakṣaṇamiti śakyaṁ vaktum , astītyevopalabdhavyaḥ’ (ka. u. 2 । 3 । 13) ityādiśrutivaiyarthyaprasaṅgāt ; kathaṁ nirastasattāko bodho'bhyupagamyeta । nāpyubhayalakṣaṇameva brahmaiti śakyaṁ vaktum , pūrvābhyupagamavirodhaprasaṅgāt ; sattāvyāvṛttena ca bodhena bodhavyāvṛttayā ca sattayā upetaṁ brahma pratijānānasya tadeva pūrvādhikaraṇapratiṣiddhaṁ saprapañcatvaṁ prasajyeta । śrutatvādadoṣa iti cet , na, ekasya anekasvabhāvatvānupapatteḥ । atha sattaiva bodhaḥ, bodha eva ca sattā, nānayoḥ parasparavyāvṛttirastīti yadyucyeta, tathāpi kiṁ sallakṣaṇaṁ brahma, uta bodhalakṣaṇam , utobhayalakṣaṇamityayaṁ vikalpo nirālambana eva syāt । sūtrāṇi tvekādhikaraṇatvenaivāsmābhirnītāni । api ca brahmaviṣayāsu śrutiṣu ākāravadanākārapratipādanena vipratipannāsu , anākāre brahmaṇi parigṛhīte, avaśyaṁ vaktavyā itarāsāṁ śrutīnāṁ gatiḥ ; tādarthyenaprakāśavaccaityādīni sūtrāṇyarthavattarāṇi sampadyante
yadapyāhuḥākāravādinyo'pi śrutayaḥ prapañcapravilayamukhena anākārapratipattyarthā eva, na pṛthagarthā iti, tadapi na samīcīnamiva lakṣyate । katham ? ye hi paravidyādhikāre kecitprapañcā ucyante, yathāyuktā hyasya harayaḥ śatā daśeti । ayaṁ vai harayo'yaṁ vai daśa ca sahasrāṇi bahūni cānantāni ca’ (bṛ. u. 2 । 5 । 19) ityevamādayaḥte bhavantu pravilayārthāḥ ; tadetadbrahmāpūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ityupasaṁhārāt । ye punarupāsanādhikāre prapañcā ucyante, yathāmanomayaḥ prāṇaśarīro bhārūpaḥ’ (chā. u. 3 । 14 । 2) ityevamādayaḥna teṣāṁ pravilayārthatvaṁ nyāyyam ; sa kratuṁ kurvīta’ (chā. u. 3 । 14 । 1) ityevaṁjātīyakena prakṛtenaiva upāsanavidhinā teṣāṁ sambandhāt । śrutyā ca evaṁjātīyakānāṁ guṇānāmupāsanārthatve'vakalpamāne na lakṣaṇayā pravilayārthatvamavakalpate । sarveṣāṁ ca sādhāraṇe pravilayārthatve sati arūpavadeva hi tatpradhānatvāt’ (bra. sū. 3 । 2 । 14) iti vinigamanakāraṇavacanam anavakāśaṁ syāt । phalamapyeṣāṁ yathopadeśaṁ kvacidduritakṣayaḥ, kvacidaiśvaryaprāptiḥ, kvacitkramamuktirityavagamyata evaityataḥ pārthagarthyameva upāsanāvākyānāṁ brahmavākyānāṁ ca nyāyyam , na ekavākyatvam
kathaṁ ca eṣāmekavākyatotprekṣyata iti vaktavyam । ekaniyogapratīteḥ, prayājadarśapūrṇamāsavākyavaditi cet , na, brahmavākyeṣu niyogābhāvātvastumātraparyavasāyīni hi brahmavākyāni, na niyogopadeśīni ityetadvistareṇa pratiṣṭhāpitam tattu samanvayāt’ (bra. sū. 1 । 1 । 4) ityatra । kiṁviṣayaścātra niyogo'bhipreyata iti vaktavyam ; puruṣo hi niyujyamānaḥkuruiti svavyāpāre kasmiṁścinniyujyate । nanu dvaitaprapañcapravilayo niyogaviṣayo bhaviṣyatiapravilāpite hi dvaitaprapañce brahmatattvāvabodho na bhavatītyato brahmatattvāvabodhapratyanīkabhūto dvaitaprapañcaḥ pravilāpyaḥyathā svargakāmasya yāgo'nuṣṭhātavya upadiśyate, evamapavargakāmasya prapañcapravilayaḥ ; yathā ca tamasi vyavasthitaṁ ghaṭāditattvamavabubhutsamānena tatpratyanīkabhūtaṁ tamaḥ pravilāpyate, evaṁ brahmatattvamavabubhutsamānena tatpratyanīkabhūtaḥ prapañcaḥ pravilāpayitavyaḥbrahmasvabhāvo hi prapañcaḥ, na prapañcasvabhāvaṁ brahma ; tena nāmarūpaprapañcapravilāpanena brahmatattvāvabodho bhavatiiti । atra vayaṁ pṛcchāmaḥko'yaṁ prapañcapravilayo nāma ? kimagnipratāpasamparkāt ghṛtakāṭhinyapravilaya iva prapañcapravilayaḥ kartavyaḥ, āhosvidekasmiṁścandre timirakṛtānekacandraprapañcavat avidyākṛto brahmaṇi nāmarūpaprapañco vidyayā pravilāpayitavyaḥiti । tatra yadi tāvadvidyamāno'yaṁ prapañcaḥ dehādilakṣaṇa ādhyātmikaḥ bāhyaśca pṛthivyādilakṣaṇaḥ pravilāpayitavya ityucyate, sa puruṣamātreṇāśakyaḥ pravilāpayitumiti tatpravilayopadeśo'śakyaviṣaya eva syāt । ekena ca ādimuktena pṛthivyādipravilayaḥ kṛta iti idānīṁ pṛthivyādiśūnyaṁ jagadabhaviṣyat । atha avidyādhyasto brahmaṇyekasmin ayaṁ prapañco vidyayā pravilāpyata iti brūyāt , tato brahmaiva avidyādhyastaprapañcapratyākhyānena āvedayitavyam — ‘ekamevādvitīyaṁ brahmatatsatyaꣳ sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) ititasminnāvedite, vidyā svayamevotpadyate ; tayā ca avidyā bādhyate, tataśca avidyādhyastaḥ sakalo'yaṁ nāmarūpaprapañcaḥ svapnaprapañcavat pravilīyateanāvedite tu brahmaṇibrahmavijñānaṁ kuru prapañcapravilayaṁ caiti śatakṛtvo'pyukte na brahmavijñānaṁ prapañcapravilayo jāyate । nanvāvedite brahmaṇi tadvijñānaviṣayaḥ prapañcavilayaviṣayo niyogaḥ syāt ; na, niṣprapañcabrahmātmatvāvedanenaiva ubhayasiddheḥrajjusvarūpaprakāśanenaiva hi tatsvarūpavijñānam avidyādhyastasarpādiprapañcapravilayaśca bhavati ; na ca kṛtameva punaḥ kriyate
niyojyo'pi ca prapañcāvasthāyāṁ yo'vagamyate jīvo nāma, sa prapañcapakṣasyaiva syāt , brahmapakṣasyaiva  । prathame vikalpe niṣprapañcabrahmatattvapratipādanena pṛthivyādivat jīvasyāpi pravilāpitatvāt kasya prapañcapravilaye niyoga ucyeta kasya niyoganiṣṭhatayā mokṣo'vāptavya ucyeta ? dvitīye'pi brahmaiva aniyojyasvabhāvaṁ jīvasya svarūpam , jīvatvaṁ tu avidyākṛtamevaiti pratipādite brahmaṇi niyojyābhāvāt niyogābhāva eva । draṣṭavyādiśabdā api paravidyādhikārapaṭhitāḥ tattvābhimukhīkaraṇapradhānāḥ, na tattvāvabodhavidhipradhānā bhavanti ; loke'piidaṁ paśya, idamākarṇayeti ca evaṁjātīyakeṣu nirdeśeṣu praṇidhānamātraṁ kurvityucyate, na sākṣājjñānameva kurviti ; jñeyābhimukhasyāpi jñānaṁ kadācijjāyate, kadācinna jāyate ; tasmāt taṁ prati jñānaviṣaya eva darśayitavyo jñāpayitukāmena ; tasmindarśite svayameva yathāviṣayaṁ yathāpramāṇaṁ ca jñānamutpadyate । na ca pramāṇāntareṇa anyathāprasiddhe'rthe anyathājñānaṁ niyuktasyāpyupapadyate । yadi punarniyukto'hamiti anyathā jñānaṁ kuryāt , na tu tat jñānamkiṁ tarhi ? — mānasī kriyā ; svayameva cedanyathotpadyeta, bhrāntireva syāt । jñānaṁ tu pramāṇajanyaṁ yathābhūtaviṣayaṁ ca ; na tat niyogaśatenāpi kārayituṁ śakyate, na ca pratiṣedhaśatenāpi vārayituṁ śakyate ; na hi tat puruṣatantram , vastutantrameva hi tat ; ato'pi niyogābhāvaḥ । kiñcānyatniyoganiṣṭhatayaiva paryavasyatyāmnāye, yadabhyupagatam aniyojyabrahmātmatvaṁ jīvasya, tat apramāṇakameva syāt ; atha śāstrameva aniyojyabrahmātmatvamācakṣīta, tadavabodhe ca puruṣaṁ niyuñjīta, tato brahmaśāstrasyaikasya dvyarthaparatā viruddhārthaparatā ca prasajyeyātām । niyogaparatāyāṁ ca, śrutahāniḥ aśrutakalpanā karmaphalavanmokṣasyādṛṣṭaphalatvam anityatvaṁ caityevamādayo doṣā na kenacitparihartuṁ śakyāḥ । tasmādavagatiniṣṭhānyeva brahmavākyāni, na niyoganiṣṭhāni । ataśca ekaniyogapratīterekavākyatetyayuktam
abhyupagamyamāne'pi ca brahmavākyeṣu niyogasadbhāve, tadekatvaṁ niṣprapañcopadeśeṣu saprapañcopadeśeṣu ca asiddham ; na hi śabdāntarādibhiḥ pramāṇairniyogabhede'vagamyamāne, sarvatra eko niyoga iti śakyamāśrayitum ; prayājadarśapūrṇamāsavākyeṣu tu adhikārāṁśenābhedāt yuktamekatvam ; na tviha saguṇanirguṇacodanāsu kaścidekatvādhikārāṁśo'sti ; na hi bhārūpatvādayo guṇāḥ prapañcapravilayopakāriṇaḥ, nāpi prapañcapravilayo bhārūpatvādiguṇopakārī, parasparavirodhitvāt ; na hi kṛtsnaprapañcapravilāpanaṁ prapañcaikadeśāpekṣaṇaṁ ca ekasmindharmiṇi yuktaṁ samāveśayitum । tasmāt asmadukta eva vibhāgaḥ ākāravadanākāropadeśānāṁ yuktatara iti ॥ 21 ॥
prakṛtaitāvattvaṁ hi pratiṣedhati tato bravīti ca bhūyaḥ ॥ 22 ॥
dve vāva brahmaṇo rūpe mūrtaṁ caivāmūrtaṁ ca’ (bṛ. u. 2 । 3 । 1) ityupakramya, pañcamahābhūtāni dvairāśyena pravibhajya, amūrtarasasya ca puruṣaśabdoditasya māhārajanādīni rūpāṇi darśayitvā, punaḥ paṭhyateathāta ādeśo neti neti na hyetasmāditi netyanyatparamasti’ (bṛ. u. 2 । 3 । 6) iti । tatra ko'sya pratiṣedhasya viṣaya iti jijñāsāmahe ; na hyatra idaṁ taditi viśeṣitaṁ kiñcitpratiṣedhyamupalabhyate ; itiśabdena tu atra pratiṣedhyaṁ kimapi samarpyate, ‘neti netiiti itiparatvāt nañprayogasya ; itiśabdaścāyaṁ sannihitālambanaḥ evaṁśabdasamānavṛttiḥ prayujyamāno dṛśyate — ‘iti ha smopādhyāyaḥ kathayatiityevamādiṣu ; sannihitaṁ cātra prakaraṇasāmarthyādrūpadvayaṁ saprapañcaṁ brahmaṇaḥ, tacca brahma, yasya te dve rūpe । tatra naḥ saṁśaya upajāyatekimayaṁ pratiṣedho rūpe rūpavacca ubhayamapi pratiṣedhati, āhosvidekataram ; yadāpyekataram , tadāpi kiṁ brahma pratiṣedhati, rūpe pariśinaṣṭi, āhosvidrūpe pratiṣedhati, brahma pariśinaṣṭiiti
tatra prakṛtatvāviśeṣādubhayamapi pratiṣedhatītyāśaṅkāmahedvau caitau pratiṣedhau, dviḥ netiśabdaprayogāt ; tayorekena saprapañcaṁ brahmaṇo rūpaṁ pratiṣidhyate, apareṇa rūpavadbrahmaiti bhavati matiḥ । athavā brahmaiva rūpavat pratiṣidhyate ; taddhi vāṅmanasātītatvādasambhāvyamānasadbhāvaṁ pratiṣedhārham ; na tu rūpaprapañcaḥ pratyakṣādigocaratvāt pratiṣedhārhaḥ ; abhyāsastvādarārthaḥ ityevaṁ prāpte brūmaḥ
na tāvadubhayapratiṣedha upapadyate, śūnyavādaprasaṅgātkañciddhi paramārthamālambya aparamārthaḥ pratiṣidhyate, yathā rajjvādiṣu sarpādayaḥ ; tacca pariśiṣyamāṇe kasmiṁścidbhāve avakalpate । kṛtsnapratiṣedhe tu ko'nyo bhāvaḥ pariśiṣyeta ? apariśiṣyamāṇe nyasmin , ya itaraḥ pratiṣeddhumārabhyate pratiṣeddhumaśakyatvāt tasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ । nāpi brahmapratiṣedha upapadyatebrahma te bravāṇi’ (bṛ. u. 2 । 1 । 1) ityādyupakramavirodhāt , asanneva sa bhavati । asadbrahmeti veda cet’ (tai. u. 2 । 6 । 1) ityādinindāvirodhāt , astītyevopalabdhavyaḥ’ (ka. u. 2 । 3 । 13) ityādyavadhāraṇavirodhāt , sarvavedāntavyākopaprasaṅgācca । vāṅmanasātītatvamapi brahmaṇo na abhāvābhiprāyeṇābhidhīyate ; na hi mahatā parikarabandhena brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) ityevamādinā vedānteṣu brahma pratipādya tasyaiva punaḥ abhāvo'bhilapyeta ; ‘prakṣālanāddhi paṅkasya dūrādasparśanaṁ varamiti hi nyāyaḥ । pratipādanaprakriyā tu eṣāyato vāco nivartante । aprāpya manasā saha’ (tai. u. 2 । 4 । 1) iti ; etaduktaṁ bhavativāṅmanasātītamaviṣayāntaḥpāti pratyagātmabhūtaṁ nityaśuddhamuktasvabhāvaṁ brahmeti । tasmādbrahmaṇo rūpaprapañcaṁ pratiṣedhati, pariśinaṣṭi brahmaityavagantavyam
tadetaducyateprakṛtaitāvattvaṁ hi pratiṣedhatīti । prakṛtaṁ yadetāvat iyattāparicchinnaṁ mūrtāmūrtalakṣaṇaṁ brahmaṇo rūpaṁ tadeṣa śabdaḥ pratiṣedhati । taddhi prakṛtaṁ prapañcitaṁ ca pūrvasmingranthe adhidaivatamadhyātmaṁ ca । tajjanitameva ca vāsanālakṣaṇamaparaṁ rūpam amūrtarasabhūtaṁ puruṣaśabdoditaṁ liṅgātmavyapāśrayaṁ māhārajanādyupamābhirdarśitamamūrtarasasya puruṣasya cakṣurgrāhyarūpayogitvānupapatteḥ । tadetat saprapañcaṁ brahmaṇo rūpaṁ sannihitālambanena itikaraṇena pratiṣedhakaṁ nañaṁ prati upanīyata iti gamyate । brahma tu rūpaviśeṣaṇatvena ṣaṣṭhyā nirdiṣṭaṁ pūrvasmingranthe, na svapradhānatvena । prapañcite ca tadīye rūpadvaye rūpavataḥ svarūpajijñāsāyām idamupakrāntamathāta ādeśo neti neti’ (bṛ. u. 2 । 3 । 6) iti । tatra kalpitarūpapratyākhyānena brahmaṇaḥ svarūpāvedanamidamiti nirṇīyate । tadāspadaṁ hi idaṁ samastaṁ kāryamneti netiiti pratiṣiddham । yuktaṁ ca kāryasya vācārambhaṇaśabdādibhyo'sattvamiti neti netīti pratiṣedhanam ; na tu brahmaṇaḥ, sarvakalpanāmūlatvāt । na ca atra iyamāśaṅkā kartavyākathaṁ hi śāstraṁ svayameva brahmaṇo rūpadvayaṁ darśayitvā, svayameva punaḥ pratiṣedhati — ‘prakṣālanāddhi paṅkasya dūrādasparśanaṁ varamitiyataḥ nedaṁ śāstraṁ pratipādyatvena brahmaṇo rūpadvayaṁ nirdiśati, lokaprasiddhaṁ tu idaṁ rūpadvayaṁ brahmaṇi kalpitaṁ parāmṛśati pratiṣedhyatvāya śuddhabrahmasvarūpapratipādanāya caiti niravadyam । dvau ca etau pratiṣedhau yathāsaṁkhyanyāyena dve api mūrtāmūrte pratiṣedhataḥ ; yadvā pūrvaḥ pratiṣedho bhūtarāśiṁ pratiṣedhati, uttaro vāsanārāśim । athavā neti neti’ (bṛ. u. 2 । 3 । 6) iti vīpsā iyam — ‘itiiti yāvatkiñcit utprekṣyate, tatsarvaṁ na bhavatītyarthaḥparigaṇitapratiṣedhe hi kriyamāṇe, yadi naitadbrahma, kimanyadbrahma bhavediti jijñāsā syāt ; vīpsāyāṁ tu satyāṁ samastasya viṣayajātasya pratiṣedhāt aviṣayaḥ pratyagātmā brahmeti, jijñāsā nivartate । tasmāt prapañcameva brahmaṇi kalpitaṁ pratiṣedhati, pariśinaṣṭi brahmaiti nirṇayaḥ
itaśca eṣa eva nirṇayaḥ, yataḥtataḥ prapañcapratiṣedhāt , bhūyo brahma bravītianyatparamasti’ (bṛ. u. 2 । 3 । 6) iti । abhāvāvasāne hi pratiṣedhe kriyamāṇe kimanyatparamastīti brūyāt । tatraiṣā akṣarayojanā — ‘neti netiiti brahma ādiśya, tameva ādeśaṁ punarnirvakti । ‘neti netiityasya ko'rthaḥ ? na hi etasmādbrahmaṇo vyatiriktamastītyataḥneti netiityucyate, na punaḥ svayameva nāstiityarthaḥ ; tacca darśayatianyatparam apratiṣiddhaṁ brahma astīti । yadā punarevamakṣarāṇi yojyantena hi, etasmātiti na’ ‘iti naiti prapañcapratiṣedharūpāt ādeśanāt , anyatparamādeśanaṁ brahmaṇaḥ astītitadā, ‘tato bravīti ca bhūyaḥityetat nāmadheyaviṣayaṁ yojayitavyamatha nāmadheyaṁ satyasya satyamiti prāṇā vai satyaṁ teṣāmeṣa satyam’ (bṛ. u. 2 । 1 । 20) iti hi bravītiiti । tacca brahmāvasāne pratiṣedhe samañjasaṁ bhavati । abhāvāvasāne tu pratiṣedhe, kimsatyasya satyamityucyeta ? tasmādbrahmāvasānaḥ ayaṁ pratiṣedhaḥ, nābhāvāvasānaḥityadhyavasyāmaḥ ॥ 22 ॥
tadavyaktamāha hi ॥ 23 ॥
api ca saṁrādhane pratyakṣānumānābhyām ॥ 24 ॥
api ca enamātmānaṁ nirastasamastaprapañcamavyaktaṁ saṁrādhanakāle paśyanti yoginaḥ ; saṁrādhanaṁ ca bhaktidhyānapraṇidhānādyanuṣṭhānam । kathaṁ punaravagamyatesaṁrādhanakāle paśyantīti ? pratyakṣānumānābhyām , śrutismṛtibhyāmityarthaḥ । tathā hi śrutiḥparāñci khāni vyatṛṇatsvayaṁbhūstasmātparāṅ paśyati nāntarātman । kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan’ (ka. u. 2 । 1 । 1) iti, jñānaprasādena viśuddhasattvastatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ’ (mu. u. 3 । 1 । 8) iti caivamādyā । smṛtirapiyaṁ vinidrā jitaśvāsāḥ santuṣṭāḥ saṁyatendriyāḥ । jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ॥’ (ma. bhā. 12 । 47 । 54) yoginastaṁ prapaśyanti bhagavantaṁ sanātanam’ (ma. bhā. 5 । 46 । 1) iti caivamādyā ॥ 24 ॥
nanu saṁrādhyasaṁrādhakabhāvābhyupagamātparetarātmanoranyatvaṁ syāditi ; netyucyate
prakāśādivaccāvaiśeṣyaṁ prakāśaśca karmaṇyabhyāsāt ॥ 25 ॥
yathā prakāśākāśasavitṛprabhṛtayaḥ aṅgulikarakodakaprabhṛtiṣu karmasu upādhibhūteṣu saviśeṣā ivāvabhāsante, na ca svābhāvikīmaviśeṣātmatāṁ jahati ; evamupādhinimitta evāyamātmabhedaḥ, svatastu aikātmyameva । tathā hi vedānteṣu abhyāsena asakṛt jīvaprājñayorabhedaḥ pratipādyate ॥ 25 ॥
ato'nantena tathā hi liṅgam ॥ 26 ॥
ataśca svābhāvikatvādabhedasya, avidyākṛtatvācca bhedasya, vidyayā avidyāṁ vidhūya jīvaḥ pareṇa anantena prājñena ātmanā ekatāṁ gacchati । tathā hi liṅgamsa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) brahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) ityādi ॥ 26 ॥
ubhayavyapadeśāttvahikuṇḍalavat ॥ 27 ॥
tasminneva saṁrādhyasaṁrādhakabhāve matāntaramupanyasyati, svamataviśuddhaye । kvacit jīvaprājñayorbhedo vyapadiśyatetatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ’ (mu. u. 3 । 1 । 8) iti dhyātṛdhyātavyatvena draṣṭṛdraṣṭavyatvena ca ; parātparaṁ puruṣamupaiti divyam’ (mu. u. 3 । 2 । 8) iti gantṛgantavyatvena ; ‘yaḥ sarvāṇi bhūtānyantaro yamayatiiti niyantṛniyantavyatvena ca । kvacittu tayorevābhedo vyapadiśyatetattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) eṣa ta ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) eṣa ta ātmāntaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 3) iti । tatraivamubhayavyapadeśe sati, yadyabheda eva ekāntato gṛhyeta, bhedavyapadeśo nirālambana eva syāt । ata ubhayavyapadeśadarśanāt ahikuṇḍalavadatra tattvaṁ bhavitumarhatiyathā ahirityabhedaḥ, kuṇḍalābhogaprāṁśutvādīnīti ca bhedaḥ, evamihāpīti ॥ 27 ॥
prakāśāśrayavadvā tejastvāt ॥ 28 ॥
athavā prakāśāśrayavadetatpratipattavyamyathā prakāśaḥ sāvitraḥ tadāśrayaśca savitā nātyantabhinnau, ubhayorapi tejastvāviśeṣāt ; atha ca bhedavyapadeśabhājau bhavataḥevamihāpīti ॥ 28 ॥
pūrvavadvā ॥ 29 ॥
yathā pūrvamupanyastam — ‘prakāśādivaccāvaiśeṣyamiti, tathaiva etadbhavitumarhati ; tathā hi avidyākṛtatvādbandhasya vidyayā mokṣa upapadyate । yadi punaḥ paramārthata eva baddhaḥ kaścidātmā ahikuṇḍalanyāyena parasya ātmanaḥ saṁsthānabhūtaḥ, prakāśāśrayanyāyena ca ekadeśabhūto'bhyupagamyeta ; tataḥ pāramārthikasya bandhasya tiraskartumaśakyatvāt mokṣaśāstravaiyarthyaṁ prasajyeta । na cātra ubhāvapi bhedābhedau śrutiḥ tulyavadvyapadiśati ; abhedameva hi pratipādyatvena nirdiśati, bhedaṁ tu pūrvaprasiddhamevānuvadati arthāntaravivakṣayā । tasmātprakāśādivaccāvaiśeṣyamityeṣa eva siddhāntaḥ ॥ 29 ॥
pratiṣedhācca ॥ 30 ॥
itaśca eṣa eva siddhāntaḥ, yatkāraṇaṁ parasmādātmano'nyaṁ cetanaṁ pratiṣedhati śāstramnānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityevamādi । athāta ādeśo neti neti’ (bṛ. u. 2 । 3 । 6) tadetadbrahmāpūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) iti ca brahmavyatiriktaprapañcanirākaraṇāt brahmamātrapariśeṣācca eṣa eva siddhānta iti gamyate ॥ 30 ॥
yadetat nirastasamastaprapañcaṁ brahma nirdhāritam , asmātparam anyattattvamasti nāstīti śrutivipratipatteḥ saṁśayaḥ । kāniciddhi vākyāni āpātenaiva pratibhāsamānāni brahmaṇo'pi param anyattattvaṁ pratipādayantīva ; teṣāṁ hi parihāramabhidhātumayamupakramaḥ kriyate
paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ ॥ 31 ॥
param ato brahmaṇaḥ anyattattvaṁ bhavitumarhati । kutaḥ ? setuvyapadeśāt unmānavyapadeśāt sambandhavyapadeśāt bhedavyapadeśācca । setuvyapadeśastāvatatha ya ātmā sa seturvidhṛtiḥ’ (chā. u. 8 । 4 । 1) ityātmaśabdābhihitasya brahmaṇaḥ setutvaṁ saṅkīrtayati ; setuśabdaśca hi loke jalasantānavicchedakare mṛddārvādipracaye prasiddhaḥ ; iha ca setuśabdaḥ ātmani prayukta iti laukikasetoriva ātmasetoranyasya vastuno'stitvaṁ gamayati ; setuṁ tīrtvā’ (chā. u. 8 । 4 । 2) iti ca taratiśabdaprayogātyathā laukikaṁ setuṁ tīrtvā jāṅgalamasetuṁ prāpnoti, evamātmānaṁ setuṁ tīrtvā anātmānamasetuṁ prāpnotīti gamyate । unmānavyapadeśaśca bhavatitadetadbrahma catuṣpāt aṣṭāśaphaṁ ṣoḍaśakalamiti ; yacca loke unmitam etāvadidamiti paricchinnaṁ kārṣāpaṇādi, tato'nyadvastvastīti prasiddham ; tathā brahmaṇo'pyunmānāt tato'nyena vastunā bhavitavyamiti gamyate । tathā sambandhavyapadeśo bhavatisatā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti, śārīra ātmā’ (tai. u. 2 । 3 । 1) prājñenātmanā sampariṣvaktaḥ’ (bṛ. u. 4 । 3 । 21) iti ca ; mitānāṁ ca mitena sambandho dṛṣṭaḥ, yathā narāṇāṁ nagareṇa ; jīvānāṁ ca brahmaṇā sambandhaṁ vyapadiśati suṣuptau ; ataḥ tataḥ paramanyadamitamastīti gamyate । bhedavyapadeśaśca enamarthaṁ gamayati ; tathā hiatha ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate’ (chā. u. 1 । 6 । 6) ityādityādhāramīśvaraṁ vyapadiśya, tato bhedena akṣyādhāramīśvaraṁ vyapadiśatiatha ya eṣo'ntarakṣiṇi puruṣo dṛśyate’ (chā. u. 1 । 7 । 5) iti ; atideśaṁ ca asya amunā rūpādiṣu karotitasyaitasya tadeva rūpaṁ yadamuṣya rūpaṁ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma’ (chā. u. 1 । 7 । 5) iti ; sāvadhikaṁ ca īśvaratvamubhayorvyapadiśatiye cāmuṣmātparāñco lokāsteṣāṁ ceṣṭe devakāmānāṁ ca’ (chā. u. 1 । 6 । 8) ityekasya, ye caitasmādarvāñco lokāsteṣāṁ ceṣṭe manuṣyakāmānāṁ ca’ (chā. u. 1 । 7 । 6) ityekasya, yathā idaṁ māgadhasya rājyam , idaṁ vaidehasyeti । evametebhyaḥ setvādivyapadeśebhyo brahmaṇaḥ paramastīti ॥ 31 ॥
evaṁ prāpte, pratipādyate
sāmānyāttu ॥ 32 ॥
tuśabdena pradarśitāṁ prāptiṁ niruṇaddhi । na brahmaṇo'nyat kiñcidbhavitumarhati, pramāṇābhāvātna hyanyasyāstitve kiñcitpramāṇamupalabhāmahe ; sarvasya hi janimato vastujātasya janmādi brahmaṇo bhavatīti nirdhāritam , ananyatvaṁ ca kāraṇāt kāryasya ; na ca brahmavyatiriktaṁ kiñcit ajaṁ sambhavati, sadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityavadhāraṇāt ; ekavijñānena ca sarvavijñānapratijñānāt na brahmavyatiriktavastvastitvamavakalpate । nanu setvādivyapadeśāḥ brahmavyatiriktaṁ tattvaṁ sūcayantītyuktam ; netyucyatesetuvyapadeśastāvat na brahmaṇo bāhyasya sadbhāvaṁ pratipādayituṁ kṣamate ; seturātmeti hi āha, na ataḥ paramastīti ; tatra parasmin asati setutvaṁ nāvakalpata iti paraṁ kimapi kalpyeta ; na caitat nyāyyam ; haṭho hi aprasiddhakalpanā ; api ca setuvyapadeśādātmano laukikasetunidarśanena setubāhyavastutāṁ prasañjayatā mṛddārumayatāpi prāsaṅkṣyata ; na caitannyāyyam , ajatvādiśrutivirodhāt ; setusāmānyāttu setuśabda ātmani prayukta iti śliṣyate ; jagatastanmaryādānāṁ ca vidhārakatvaṁ setusāmānyamātmanaḥ ; ataḥ seturiva setuḥiti prakṛta ātmā stūyate । ‘setuṁ tīrtvāityapi taratiḥ atikramāsambhavāt prāpnotyartha eva vartateyathā vyākaraṇaṁ tīrṇa iti prāptaḥ ucyate, na atikrāntaḥ, tadvat ॥ 32 ॥
buddhyarthaḥ pādavat ॥ 33 ॥
yadapyuktamunmānavyapadeśādasti paramiti, tatrābhidhīyateunmānavyapadeśo'pi na brahmavyatiriktavastvastitvapratipattyarthaḥ । kimarthastarhi ? buddhyarthaḥ, upāsanārtha iti yāvat ; catuṣpādaṣṭāśaphaṁ ṣoḍaśakalamityevaṁrūpābuddhiḥ kathaṁ nu nāma brahmaṇi sthirā syāditivikāradvāreṇa brahmaṇa unmānakalpanaiva kriyate ; na hi avikāre'nante brahmaṇi sarvaiḥ pumbhiḥ śakyā buddhiḥ sthāpayitum , mandamadhyamottamabuddhitvāt puṁsāmiti । pādavatyathā manaākāśayoradhyātmamadhidaivataṁ ca brahmapratīkayorāmnātayoḥ, catvāro vāgādayo manaḥsambandhinaḥ pādāḥ kalpyante, catvāraśca agnyādaya ākāśasambandhinaḥādhyānāyatadvat । athavā pādavaditiyathā kārṣāpaṇe pādavibhāgo vyavahāraprācuryāya kalpyatena hi sakalenaiva kārṣāpaṇena sarvadā sarve janā vyavahartumīśate, krayavikraye parimāṇāniyamāttadvadityarthaḥ ॥ 33 ॥
sthānaviśeṣātprakāśādivat ॥ 34 ॥
iha sūtre dvayorapi sambandhabhedavyapadeśayoḥ parihāro'bhidhīyate । yadapyuktamsambandhavyapadeśāt bhedavyapadeśācca paramataḥ syāditi, tadapyasat ; yata ekasyāpi sthānaviśeṣāpekṣayā etau vyapadeśāvupapadyete । sambandhavyapadeśe tāvadayamarthaḥbuddhyādyupādhisthānaviśeṣayogādudbhūtasya viśeṣavijñānasya upādhyupaśame ya upaśamaḥ, sa paramātmanā sambandhaḥityupādhyapekṣayā upacaryate, na parimitatvāpekṣayā । tathā bhedavyapadeśo'pi brahmaṇa upādhibhedāpekṣayaiva upacaryate, na svarūpabhedāpekṣayā । prakāśādivaditi upamopādānamyathā ekasya prakāśasya sauryasya cāndramasasya upādhiyogādupajātaviśeṣasya upādhyupaśamātsambandhavyapadeśo bhavati, upādhibhedācca bhedavyapadeśaḥ ; yathā sūcīpāśākāśādiṣūpādhyapekṣayaivaitau sambandhabhedavyapadeśau bhavataḥtadvat ॥ 34 ॥
upapatteśca ॥ 35 ॥
upapadyate ca atra īdṛśa eva sambandhaḥ, nānyādṛśaḥsvamapīto bhavati’ (chā. u. 6 । 8 । 1) iti hi svarūpasambandhamenamāmananti ; svarūpasya ca anapāyitvāt na naranagaranyāyena sambandho ghaṭate ; upādhikṛtasvarūpatirobhāvāttu svamapīto bhavati’ (chā. u. 6 । 8 । 1) ityupapadyate । tathā bhedo'pi nānyādṛśaḥ sambhavati, bahutaraśrutiprasiddhaikeśvaratvavirodhāt ; tathā ca śrutirekasyāpyākāśasya sthānakṛtaṁ bhedavyapadeśamupapādayatiyo'yaṁ bahirdhā puruṣādākāśaḥ’ (chā. u. 3 । 12 । 7) yo'yamantaḥ puruṣa ākāśaḥ’ (chā. u. 3 । 12 । 8) yo'yamantarhṛdaya ākāśaḥ’ (chā. u. 3 । 12 । 9) iti ॥ 35 ॥
tathā'nyapratiṣedhāt ॥ 36 ॥
evaṁ setvādivyapadeśān parapakṣahetūnunmathya samprati svapakṣaṁ hetvantareṇopasaṁharati । tathā'nyapratiṣedhādapi na brahmaṇaḥ paraṁ vastvantaramastīti gamyate ; tathā hisa evādhastāt’ (chā. u. 7 । 25 । 1) ahamevādhastāt’ (chā. u. 7 । 25 । 1) ātmaivādhastāt’ (chā. u. 7 । 25 । 2) sarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ veda’ (bṛ. u. 2 । 4 । 6)brahmaivedaṁ sarvamātmaivedaꣳ sarvam’ (chā. u. 7 । 25 । 2) neha nānāsti kiñcana’ (bṛ. u. 4 । 4 । 19) yasmātparaṁ nāparamasti kiñcit’ (śve. u. 3 । 9) tadetadbrahmāpūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ityevamādīni vākyāni svaprakaraṇasthāni anyārthatvena pariṇetumaśakyāni brahmavyatiriktaṁ vastvantaraṁ vārayanti । sarvāntaraśruteśca na paramātmano'nyaḥ antarātmā astītyavagamyate ॥ 36 ॥
anena sarvagatatvamāyāmaśabdādibhyaḥ ॥ 37 ॥
anena setvādivyapadeśanirākaraṇena anyapratiṣedhasamāśrayaṇena ca sarvagatatvamapyātmanaḥ siddhaṁ bhavati ; anyathā hi tanna sidhyet । setvādivyapadeśeṣu hi mukhyeṣvaṅgīkriyamāṇeṣu pariccheda ātmanaḥ prasajyeta, setvādīnāmevamātmakatvāt ; tathā anyapratiṣedhe'pyasati, vastu vastvantarādvyāvartata iti pariccheda eva ātmanaḥ prasajyeta । sarvagatatvaṁ ca asya āyāmaśabdādibhyo'vagamyate ; āyāmaśabdaḥ vyāptivacanaḥ śabdaḥ ; yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśaḥ’ (chā. u. 8 । 1 । 3)ākāśavatsarvagataśca nityaḥjyāyāndivaḥ’ (chā. u. 3 । 14 । 3) jyāyānākāśāt’ (śa. brā. 10 । 6 । 3 । 2) nityaḥ sarvagataḥ sthāṇuracalo'yaṁ sanātanaḥ’ (bha. gī. 2 । 24) ityevamādayo hi śrutismṛtinyāyāḥ sarvagatatvamātmano'vabodhayanti ॥ 37 ॥
phalamata upapatteḥ ॥ 38 ॥
tasyaiva brahmaṇo vyāvahārikyām īśitrīśitavyavibhāgāvasthāyām , ayamanyaḥ svabhāvo varṇyate । yadetat iṣṭāniṣṭavyāmiśralakṣaṇaṁ karmaphalaṁ saṁsāragocaraṁ trividhaṁ prasiddhaṁ jantūnām , kimetat karmaṇo bhavati, āhosvidīśvarāditi bhavati vicāraṇā । tatra tāvatpratipādyatephalam ataḥ īśvarāt bhavitumarhati । kutaḥ ? upapatteḥ ; sa hi sarvādhyakṣaḥ sṛṣṭisthitisaṁhārān vicitrān vidadhat deśakālaviśeṣābhijñatvāt karmiṇāṁ karmānurūpaṁ phalaṁ sampādayatītyupapadyate ; karmaṇastu anukṣaṇavināśinaḥ kālāntarabhāvi phalaṁ bhavatītyanupapannam , abhāvādbhāvānutpatteḥ । syādetatkarma vinaśyat svakālameva svānurūpaṁ phalaṁ janayitvā vinaśyati, tatphalaṁ kālāntaritaṁ kartrā bhokṣyata iti ; tadapi na pariśudhyati, prāgbhoktṛsambandhāt phalatvānupapatteḥyatkālaṁ hi yat sukhaṁ duḥkhaṁ ātmanā bhujyate, tasyaiva loke phalatvaṁ prasiddham ; na hi asambaddhasyātmanā sukhasya duḥkhasya phalatvaṁ pratiyanti laukikāḥ । athocyeta bhūtkarmānantaraṁ phalotpādaḥ, karmakāryādapūrvātphalamutpatsyata iti, tadapi nopapadyate, apūrvasyācetanasya kāṣṭhaloṣṭasamasya cetanenāpravartitasya pravṛttyanupapatteḥ, tadastitve ca pramāṇābhāvāt । arthāpattiḥ pramāṇamiti cet , na, īśvarasiddherarthāpattikṣayāt ॥ 38 ॥
śrutatvācca ॥ 39 ॥
na kevalam upapattereva īśvaraṁ phalahetuṁ kalpayāmaḥkiṁ tarhi ? — śrutatvādapi īśvarameva phalahetuṁ manyāmahe, tathā ca śrutirbhavatisa eṣa mahānaja ātmānnādo vasudānaḥ’ (bṛ. u. 4 । 4 । 24) ityevaṁjātīyakā ॥ 39 ॥
dharmaṁ jaiminirata eva ॥ 40 ॥
jaiministvācāryo dharmaṁ phalasya dātāraṁ manyate, ata eva hetoḥśruteḥ upapatteśca । śrūyate tāvadayamarthaḥsvargakāmo yajetaityevamādiṣu vākyeṣu ; tatra ca vidhiśruterviṣayabhāvopagamāt yāgaḥ svargasyotpādaka iti gamyate ; anyathā hi ananuṣṭhātṛko yāga āpadyeta ; tatra asya upadeśavaiyarthyaṁ syāt । nanu anukṣaṇavināśinaḥ karmaṇaḥ phalaṁ nopapadyata iti, parityakto'yaṁ pakṣaḥ ; naiṣa doṣaḥ, śrutiprāmāṇyātśrutiścet pramāṇam , yathāyaṁ karmaphalasambandhaḥ śruta upapadyate, tathā kalpayitavyaḥ ; na ca anutpādya kimapyapūrvaṁ karma vinaśyat kālāntaritaṁ phalaṁ dātuṁ śaknoti ; ataḥ karmaṇo sūkṣmā kāciduttarāvasthā phalasya pūrvāvasthā apūrvaṁ nāma astīti tarkyate । upapadyate ca ayamartha uktena prakāreṇa । īśvarastu phalaṁ dadātītyanupapannam , avicitrasya kāraṇasya vicitrakāryānupapatteḥ vaiṣamyanairghṛṇyaprasaṅgāt , tadanuṣṭhānavaiyarthyāpatteśca । tasmāt dharmādeva phalamiti ॥ 40 ॥
pūrvaṁ tu bādarāyaṇo hetuvyapadeśāt ॥ 41 ॥
bādarāyaṇastvācāryaḥ pūrvoktameva īśvaraṁ phalahetuṁ manyate । kevalātkarmaṇaḥ apūrvādvā kevalāt phalamityayaṁ pakṣaḥ tuśabdena vyāvartyate । karmāpekṣāt apūrvāpekṣādvā yathā tathāstu īśvarātphalamiti siddhāntaḥ । kutaḥ ? hetuvyapadeśāt ; dharmādharmayorapi hi kārayitṛtvena īśvaro hetuḥ vyapadiśyate, phalasya ca dātṛtvena — ‘eṣa hyeva sādhu karma kārayati taṁ yamebhyo lokebhya unninīṣate । eṣa u evāsādhu karma kārayati taṁ yamadho ninīṣateiti ; smaryate ca ayamartho bhagavadgītāsuyo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati । tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham ॥’ (bha. gī. 7 । 21) sa tayā śraddhayā yuktastasyārādhanamīhate । labhate ca tataḥ kāmān mayaiva vihitānhitān’ (bha. gī. 7 । 22) iti । sarvavedānteṣu ca īśvarahetukā eva sṛṣṭayo vyapadiśyante ; tadeva ca īśvarasya phalahetutvam , yat svakarmānurūpāḥ prajāḥ sṛjati । vicitrakāryānupapattyādayo'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante ॥ 41 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya dvitīyaḥ pādaḥ
vyākhyātaṁ vijñeyasya brahmaṇaḥ tattvam ; idānīṁ tu prativedāntaṁ vijñānāni bhidyante, na veti vicāryate । nanu vijñeyaṁ brahma pūrvāparādibhedarahitam ekarasaṁ saindhavaghanavat avadhāritam ; tatra kuto vijñānabhedābhedacintāvasaraḥ ? na hi karmabahutvavat brahmabahutvamapi vedānteṣu pratipipādayiṣitamiti śakyaṁ vaktum , brahmaṇa ekatvāt ekarūpatvācca ; na ca ekarūpe brahmaṇi anekarūpāṇi vijñānāni sambhavanti ; na hianyathā arthaḥ anyathā jñānamityabhrāntaṁ bhavati ; yadi punaḥ ekasminbrahmaṇi bahūni vijñānāni vedānteṣu pratipipādayiṣitāni, teṣām ekamabhrāntam , bhrāntāni itarāṇīti anāśvāsaprasaṅgo vedānteṣu ; tasmānna tāvatprativedāntaṁ brahmavijñānabheda āśaṅkituṁ śakyate । nāpyasya codanādyaviśeṣādabheda ucyeta, brahmavijñānasya acodanālakṣaṇatvāt ; avidhipradhānairhi vastuparyavasāyibhiḥ brahmavākyaiḥ brahmavijñānaṁ janyata ityavocadācāryaḥ tattu samanvayāt’ (bra. sū. 1 । 1 । 4) ityatra । tatkathamimāṁ bhedābhedacintāmārabhata iti
taducyatesaguṇabrahmaviṣayā prāṇādiviṣayā ca iyaṁ vijñānabhedābhedacintetyadoṣaḥ । atra hi karmavat upāsanānāṁ bhedābhedau sambhavataḥ ; karmavadeva ca upāsanāni dṛṣṭaphalāni adṛṣṭaphalāni ca ucyante, kramamuktiphalāni ca kānicit samyagdarśanotpattidvāreṇa । teṣu eṣā cintā sambhavatikiṁ prativedāntaṁ vijñānabhedaḥ, āhosvit neti
tatra pūrvapakṣahetavastāvadupanyasyantenāmnastāvat bhedapratipattihetutvaṁ prasiddhaṁ jyotirādiṣu ; asti ca atra vedāntāntaravihiteṣu vijñāneṣu anyadanyat nāmataittirīyakaṁ vājasaneyakaṁ kauthumakaṁ kauṣītakaṁ śāṭyāyanakamityevamādi । tathā rūpabhedo'pi karmabhedasya pratipādakaḥ prasiddhaḥ — ‘vaiśvadevyāmikṣā vājibhyo vājinamityevamādiṣu ; asti ca atra rūpabhedaḥ ; tadyathākecicchākhinaḥ pañcāgnividyāyāṁ ṣaṣṭhamaparamagnimāmananti, apare punaḥ pañcaiva paṭhanti ; tathā prāṇasaṁvādādiṣu kecit ūnānvāgādīnāmananti, kecidadhikān । tathā dharmaviśeṣo'pi karmabhedasya pratipādaka āśaṅkitaḥ kārīryādiṣu ; asti ca atra dharmaviśeṣaḥ ; yathā ātharvaṇikānāṁ śirovratamiti । evaṁ punaruktyādayo'pi bhedahetavaḥ yathāsambhavaṁ vedāntāntareṣu yojayitavyāḥ । tasmāt prativedāntaṁ vijñānabheda ityevaṁ prāpte, brūmaḥ
sarvavedāntapratyayaṁ codanādyaviśeṣāt ॥ 1 ॥
sarvavedāntapratyayāni vijñānāni tasmin tasmin vedānte tāni tānyeva bhavitumarhanti । kutaḥ ? codanādyaviśeṣāt ; ādigrahaṇena śākhāntarādhikaraṇasiddhāntasūtroditā abhedahetava ihākṛṣyantesaṁyogarūpacodanākhyā'viśeṣādityarthaḥ । yathā ekasminnagnihotre śākhābhede'pi puruṣaprayatnastādṛśa eva codyatejuhuyāditi, evam yo ha vai jyeṣṭhaṁ ca śreṣṭhaṁ ca veda’ (chā. u. 5 । 1 । 1) iti vājasaneyināṁ chandogānāṁ ca tādṛśyeva codanā । prayojanasaṁyogo'pyaviśiṣṭa evajyeṣṭhaśca śreṣṭhaśca svānāṁ bhavati’ (bṛ. u. 6 । 1 । 1) iti । rūpamapyubhayatra tadeva vijñānasya, yaduta jyeṣṭhaśreṣṭhādiviśeṣaṇānvitaṁ prāṇatattvamyathā ca dravyadevate yāgasya rūpam , evaṁ vijñeyaṁ rūpaṁ vijñānasya ; tena hi tat rūpyate । samākhyāpi saivaprāṇavidyeti । tasmāt sarvavedāntapratyayatvaṁ vijñānānām । evaṁ pañcāgnividyā vaiśvānaravidyā śāṇḍilyavidyetyevamādiṣvapi yojayitavyam । ye tu nāmarūpādayo bhedahetvābhāsāḥ, te prathama eva kāṇḍena nāmnā syādacodanābhidhānatvātityārabhya parihṛtāḥ ॥ 1 ॥
ihāpi kañcidviśeṣamāśaṅkya pariharati
bhedānneti cennaikasyāmapi ॥ 2 ॥
syādetatsarvavedāntapratyayatvaṁ vijñānānāṁ guṇabhedāt nopapadyate ; tathā hivājasaneyinaḥ pañcāgnividyāṁ prastutya ṣaṣṭhamaparamagnimāmanantitasyāgnirevāgnirbhavati’ (bṛ. u. 6 । 2 । 14) ityādinā ; chandogāstu taṁ na āmananti, pañcasaṁkhyayaiva ca te upasaṁharantiatha ha ya etānevaṁ paṁcāgnīnveda’ (chā. u. 5 । 10 । 10) iti । yeṣāṁ ca sa guṇo'sti, yeṣāṁ ca nāsti, kathamubhayeṣāmekā vidyopapadyeta ? na ca atra guṇopasaṁhāraḥ śakyate pratyetum , pañcasaṁkhyāvirodhāt । tathā prāṇasaṁvāde śreṣṭhāt anyān caturaḥ prāṇān vākcakṣuḥśrotramanāṁsi chandogā āmananti ; vājasaneyinastu pañcamamapyāmanantireto vai prajāpatiḥ prajāyate ha prajayā paśubhirya evaṁ veda’ (bṛ. u. 6 । 1 । 6) iti ; āvāpodvāpabhedācca vedyabhedo bhavati, vedyabhedācca vidyābhedaḥ, dravyadevatābhedādiva yāgasyeti cetnaiṣa doṣaḥ ; yata ekasyāmapi vidyāyāmevaṁjātīyako guṇabheda upapadyate ; yadyapi ṣaṣṭhasyāgnerupasaṁhāro na sambhavati, tathāpi dyuprabhṛtīnāṁ pañcānāmagnīnām ubhayatra pratyabhijñāyamānatvāt na vidyābhedo bhavitumarhati ; na hi ṣoḍaśigrahaṇāgrahaṇayoratirātro bhidyate । paṭhyate'pi ca ṣaṣṭho'gniḥ chandogaiḥtaṁ pretaṁ diṣṭamito'gnaya eva haranti’ (chā. u. 5 । 9 । 2) iti ; vājasaneyinastu sāmpādikeṣu pañcasvagniṣu anuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttaye tasyāgnirevāgnirbhavati samitsamit’ (bṛ. u. 6 । 2 । 14) ityādi samāmananti ; sa nityānuvādaḥ ; athāpyupāsanārtha eṣa vādaḥ, tathāpi sa guṇaḥ śakyate chandogairapyupasaṁhartum । na ca atra pañcasaṁkhyāvirodha āśaṅkyaḥ ; sāmpādikāgnyabhiprāyā hi eṣā pañcasaṁkhyā nityānuvādabhūtā, na vidhisamavāyinīityadoṣaḥ । evaṁ prāṇasaṁvādādiṣvapi adhikasya guṇasya itaratropasaṁhāro na virudhyate । na ca āvāpodvāpabhedādvedyabhedo vidyābhedaśca āśaṅkyaḥ, kasyacidvedyāṁśasya āvāpodvāpayorapi bhūyaso vedyarāśerabhedāvagamāt । tasmādaikavidyameva ॥ 2 ॥
svādhyāyasya tathātvena hi samācāre'dhikārācca savavacca tanniyamaḥ ॥ 3 ॥
yadapyuktamātharvaṇikānāṁ vidyāṁ prati śirovratādyapekṣaṇāt anyeṣāṁ ca tadanapekṣaṇāt vidyābheda iti, tatpratyucyate । svādhyāyasya eṣa dharmaḥ, na vidyāyāḥ । kathamidamavagamyate ? yataḥ, tathātvena svādhyāyadharmatvena, samācāre vedavratopadeśapare granthe, ātharvaṇikāḥidamapi vedavratatvena vyākhyātamiti samāmananti ; naitadacīrṇavrato'dhīte’ (mu. u. 3 । 2 । 11) iti ca adhikṛtaviṣayādetacchabdāt adhyayanaśabdācca svopaniṣadadhyayanadharma eva eṣa iti nirdhāryate । nanu teṣāmevaitāṁ brahmavidyāṁ vadeta śirovrataṁ vidhivadyaistu cīrṇam’ (mu. u. 3 । 2 । 10) iti brahmavidyāsaṁyogaśravaṇāt , ekaiva sarvatra brahmavidyeti, saṅkīryeta eṣa dharmaḥna, tatrāpi etāmiti prakṛtapratyavamarśāt ; prakṛtatvaṁ ca brahmavidyāyāḥ granthaviśeṣāpekṣamiti granthaviśeṣasaṁyogyeva eṣa dharmaḥ । savavacca tanniyama iti nidarśananirdeśaḥyathā ca savāḥ sapta sauryādayaḥ śataudanaparyantāḥ vedāntaroditatretāgnyanabhisambandhāt ātharvaṇoditaikāgnyabhisambandhācca ātharvaṇikānāmeva niyamyante, tathaiva ayamapi dharmaḥ svādhyāyaviśeṣasambandhāt tatraiva niyamyate । tasmādapyanavadyaṁ vidyaikatvam ॥ 3 ॥
darśayati ca ॥ 4 ॥
darśayati ca vedo'pi vidyaikatvaṁ sarvavedānteṣu vedyaikatvopadeśātsarve vedā yatpadamāmananti’ (ka. u. 1 । 2 । 15) iti, tathāetaṁ hyeva bahvṛcā mahatyukthe mīmāṁsanta etamagnāvadhvaryava etaṁ mahāvrate chandogāḥiti ca । tathā mahadbhayaṁ vajramudyatam’ (ka. u. 2 । 3 । 2) iti kāṭhake uktasya īśvaraguṇasya bhayahetutvasya taittirīyake bhedadarśananindāyai parāmarśo dṛśyateyadā hyevaiṣa etasminnudaramantaraṁ kurute । atha tasya bhayaṁ bhavati । tattveva bhayaṁ viduṣo'manvānasya’ (tai. u. 2 । 7 । 1) iti । tathā vājasaneyake prādeśamātrasampāditasya vaiśvānarasya cchāndogye siddhavadupādānamyastvetamevaṁ prādeśamātramabhivimānamātmānaṁ vaiśvānaramupāste’ (chā. u. 5 । 18 । 1) iti । tathā sarvavedāntapratyayatvena anyatra vihitānāmukthādīnāmanyatropāsanavidhānāya upādānāt prāyadarśananyāyena upāsanānāmapi sarvavedāntapratyayatvasiddhiḥ ॥ 4 ॥
upasaṁhāro'rthābhedādvidhiśeṣavatsamāne ca ॥ 5 ॥
idaṁ prayojanasūtram । sthite caivaṁ sarvavedāntapratyayatve sarvavijñānānām , anyatroditānāṁ vijñānaguṇānām , anyatrāpi samāne vijñāne upasaṁhāro bhavati ; arthābhedātya eva hi teṣāṁ guṇānāmekatra artho viśiṣṭavijñānopakāraḥ, sa eva anyatrāpi ; ubhayatrāpi hi tadevaikaṁ vijñānam ; tasmādupasaṁhāraḥ । vidhiśeṣavatyathā vidhiśeṣāṇāmagnihotrādidharmāṇām , tadeva ekamagnihotrādi karma sarvatreti, arthābhedāt upasaṁhāraḥ ; evamihāpi । yadi hi vijñānabhedo bhavet , tato vijñānāntaranibaddhatvādguṇānām , prakṛtivikṛtibhāvābhāvācca na syādupasaṁhāraḥ ; vijñānaikatve tu naivamiti । asyaiva tu prayojanasūtrasya prapañcaḥsarvābhedātityārabhya bhaviṣyati ॥ 5 ॥
anyathātvaṁ śabdāditi cennāviśeṣāt ॥ 6 ॥
vājasaneyake te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti’ (bṛ. u. 1 । 3 । 1) te ha vācamūcustvaṁ na udgāya’ (bṛ. u. 1 । 3 । 2) iti prakramya, vāgādīnprāṇān asurapāpmaviddhatvena ninditvā, mukhyaprāṇaparigrahaḥ paṭhyateatha hemamāsanyaṁ prāṇamūcustvaṁ na udgāyeti tatheti tebhya eṣa prāṇa udagāyat’ (bṛ. u. 1 । 3 । 7) iti । tathā chāndogye'pi taddha devā udgīthamājahruranenainānabhibhaviṣyāmaḥ’ (chā. u. 1 । 2 । 1) iti prakramya, itarānprāṇān asurapāpmaviddhatvena ninditvā, tathaiva mukhyaprāṇaparigrahaḥ paṭhyateatha ha ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsāñcakrire’ (chā. u. 1 । 2 । 7) iti । ubhayatrāpi ca prāṇapraśaṁsayā prāṇavidyāvidhiradhyavasīyate । tatra saṁśayaḥkimatra vidyābhedaḥ syāt , āhosvit vidyaikatvamiti । kiṁ tāvatprāptam ? pūrveṇa nyāyena vidyaikatvamiti । nanu na yuktaṁ vidyaikatvam , prakramabhedāt ; anyathā hi prakramante vājasaneyinaḥ, anyathā chandogāḥtvaṁ na udgāya’ (bṛ. u. 1 । 3 । 2) iti vājasaneyina udgīthasya kartṛtvena prāṇamāmananti, chandogāstu udgīthatvena tamudgīthamupāsāñcakrire’ (chā. u. 1 । 2 । 7) iti, tatkathaṁ vidyaikatvaṁ syāditi cetnaiṣa doṣaḥ ; na hi etāvatā viśeṣeṇa vidyaikatvam apagacchati, aviśeṣasyāpi bahutarasya pratīyamānatvāt ; tathā hidevāsurasaṅgrāmopakramatvam , asurātyayābhiprāyaḥ, udgīthopanyāsaḥ, vāgādisaṅkīrtanam , tannindayā mukhyaprāṇavyapāśrayaḥ, tadvīryācca asuravidhvaṁsanam aśmaloṣṭanidarśanenaityevaṁ bahavo'rthā ubhayatrāpyaviśiṣṭāḥ pratīyante । vājasaneyake'pi ca udgīthasāmānādhikaraṇyaṁ prāṇasya śrutameṣa u udgīthaḥ’ (bṛ. u. 1 । 3 । 23) iti । tasmācchāndogye'pi kartṛtvaṁ lakṣayitavyam । tasmācca vidyaikatvamiti ॥ 6 ॥
na vā prakaraṇabhedātparovarīyastvādivat ॥ 7 ॥
na vidyaikatvamatra nyāyyam ; vidyābheda eva atra nyāyyaḥ । kasmāt ? prakaraṇabhedāt , prakramabhedādityarthaḥ ; tathā hi iha prakramabhedo dṛśyatechāndogye tāvatomityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) ityevamudgīthāvayavasya oṁkārasya upāsyatvaṁ prastutya, rasatamatvādiguṇopavyākhyānaṁ tatra kṛtvā, khalvetasyaivākṣarasyopavyākhyānaṁ bhavati’ (chā. u. 1 । 1 । 10) iti punarapi tameva udgīthāvayavamoṁkāramanuvartya, devāsurākhyāyikādvāreṇa tam prāṇamudgīthamupāsāñcakrire’ (chā. u. 1 । 2 । 2) ityāha ; tatra yadi udgīthaśabdena sakalā bhaktirabhipreyeta, tasyāśca kartā udgātā ṛtvik, tata upakramaścoparudhyeta, lakṣaṇā ca prasajyeta ; upakramatantreṇa ca ekasminvākye upasaṁhāreṇa bhavitavyam ; tasmāt atra tāvat udgīthāvayave oṁkāre prāṇadṛṣṭirupadiśyatevājasaneyake tu udgīthaśabdena avayavagrahaṇe kāraṇābhāvāt sakalaiva bhaktirāvedyate ; tvaṁ na udgāya’ (bṛ. u. 1 । 3 । 2) ityapi tasyāḥ kartā udgātā ṛtvik prāṇatvena nirūpyata itiprasthānāntaram । yadapi tatra udgīthasāmānādhikaraṇyaṁ prāṇasya, tadapi udgātṛtvenaiva didarśayiṣitasya prāṇasya sarvātmatvapratipādanārthamiti na vidyaikatvamāvahati । sakalabhaktiviṣaya eva ca tatrāpi udgīthaśabda iti vaiṣamyam । na ca prāṇasyodgātṛtvam asambhavena hetunā parityajyate, udgīthabhāvavat udgātṛbhāvasyāpi upāsanārthatvena upadiśyamānatvāt ; prāṇavīryeṇaiva ca udgātā audgātraṁ karotīti nāstyasambhavaḥ ; tathā ca tatraiva śrāvitamvācā ca hyeva sa prāṇena codagāyat’ (bṛ. u. 1 । 3 । 24) iti । na ca vivakṣitārthabhede'vagamyamāne vākyacchāyānukāramātreṇa samānārthatvamadhyavasātuṁ yuktam ; tathā hiabhyudayavākye paśukāmavākye catredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṁ kuryātityādinirdeśasāmye'pi, upakramabhedāt abhyudayavākye devatāpanayo'dhyavasitaḥ, paśukāmavākye tu yāgavidhiḥtathā ihāpi upakramabhedāt vidyābhedaḥ । parovarīyastvādivatyathā paramātmadṛṣṭyadhyāsasāmye'pi, ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam’ (chā. u. 1 । 9 । 1) sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ’ (chā. u. 1 । 9 । 2) iti parovarīyastvaguṇaviśiṣṭam udgīthopāsanam akṣyādityādigatahiraṇyaśmaśrutvādiguṇaviśiṣṭodgīthopāsanāt bhinnam ; na ca itaretaraguṇopasaṁhāra ekasyāmapi śākhāyāmtadvat śākhāntarastheṣvapi evaṁjātīyakeṣu upāsaneṣviti ॥ 7 ॥
saṁjñātaścettaduktamasti tu tadapi ॥ 8 ॥
athocyetasaṁjñaikatvāt vidyaikatvamatra nyāyyam , udgīthavidyetyubhayatrāpi ekā saṁjñeti, tadapi nopapadyate ; uktaṁ hyetatna prakaraṇabhedātparovarīyastvādivat’ (bra. sū. 3 । 3 । 7) iti ; tadeva ca atra nyāyyataram । śrutyakṣarānugataṁ hi tat । saṁjñaikatvaṁ tu śrutyakṣarabāhyam udgīthaśabdamātrayogāt laukikairvyavahartṛbhirupacaryate । asti ca etatsaṁjñaikatvaṁ prasiddhabhedeṣvapi parovarīyastvādyupāsaneṣuudgīthavidyeti ; tathā prasiddhabhedānāmapi agnihotradarśapūrṇamāsādīnāṁ kāṭhakaikagranthaparipaṭhitānāṁ kāṭhakasaṁjñaikatvaṁ dṛśyate, tathehāpi bhaviṣyati । yatra tu nāsti kaścit evaṁjātīyako bhedahetuḥ, tatra bhavatu saṁjñaikatvāt vidyaikatvamyathā saṁvargavidyādiṣu ॥ 8 ॥
vyāpteśca samañjasam ॥ 9 ॥
omityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) ityatra akṣarodgīthaśabdayoḥ sāmānādhikaraṇye śrūyamāṇe adhyāsāpavādaikatvaviśeṣaṇapakṣāṇāṁ pratibhāsanāt katamo'tra pakṣo nyāyyaḥ syāditi vicāraḥ । tatra adhyāso nāmadvayorvastunoḥ anivartitāyāmeva anyatarabuddhau anyatarabuddhiradhyasyate ; yasmin itarabuddhiradhyasyate, anuvartata eva tasmin tadbuddhiḥ, adhyastetarabuddhāvapiyathā nāmni brahmabuddhāvadhyasyamānāyāmapi anuvartata eva nāmabuddhiḥ, na brahmabuddhyā nivartateyathā pratimādiṣu viṣṇvādibuddhyadhyāsaḥevamihāpi akṣare udgīthabuddhiradhyasyeta, udgīthe akṣarabuddhiriti । apavādo nāmayatra kasmiṁścidvastuni pūrvaniviṣṭāyāṁ mithyābuddhau niścitāyām , paścādupajāyamānā yathārthā buddhiḥ pūrvaniviṣṭāyā mithyābuddheḥ nivartikā bhavatiyathā dehendriyasaṅghāte ātmabuddhiḥ, ātmanyeva ātmabuddhyā paścādbhāvinyā tattvamasi’ (chā. u. 6 । 8 । 7) ityanayā yathārthabuddhyā nivartyateyathā digbhrāntibuddhiḥ digyāthātmyabuddhyā nivartyateevamihāpi akṣarabuddhyā udgīthabuddhirnivartyeta, udgīthabuddhyā akṣarabuddhiriti । ekatvaṁ tu akṣarodgīthaśabdayoranatiriktārthavṛttitvamyathā dvijottamo brāhmaṇo bhūmideva iti । viśeṣaṇaṁ punaḥ sarvavedavyāpina omityetasyākṣarasya grahaṇaprasaṅge audgātraviśeṣasya samarpaṇamyathā nīlaṁ yadutpalam tadānayeti, evamihāpi udgītho ya oṁkāraḥ tamupāsīteti । evametasminsāmānādhikaraṇyavākye vimṛśyamāne, ete pakṣāḥ pratibhānti ; tatrānyatamanirdhāraṇakāraṇābhāvāt anirdhāraṇaprāptau idamucyate
vyāpteśca samañjasamiti । caśabdo'yaṁ tuśabdasthānaniveśī pakṣatrayavyāvartanaprayojanaḥ । tadiha trayaḥ pakṣāḥ sāvadyā iti paryudasyante ; viśeṣaṇapakṣa evaiko niravadya ityupādīyate । tatrādhyāse tāvat buddhiḥ itaratra adhyasyate, tacchabdasya lakṣaṇāvṛttitvaṁ prasajyeta, tatphalaṁ ca kalpyeta ; śrūyata eva phalam āpayitā ha vai kāmānāṁ bhavati’ (chā. u. 1 । 1 । 7) ityādi, iti cetna, tasya anyaphalatvāt ; āptyādidṛṣṭiphalaṁ hi tat , nodgīthādhyāsaphalam । apavāde'pi samānaḥ phalābhāvaḥ । mithyājñānanivṛttiḥ phalamiti cet , na ; puruṣārthopayogānavagamāt ; na ca kadācidapi oṁkārāt oṁkārabuddhirnivarteta, udgīthādvā udgīthabuddhiḥ ; na cedaṁ vākyaṁ vastutattvapratipādanaparam , upāsanāvidhiparatvāt । nāpi ekatvapakṣaḥ saṅgacchate ; niṣprayojanaṁ hi tadā śabdadvayoccāraṇaṁ syāt , ekenaiva vivakṣitārthasamarpaṇāt । na ca hautraviṣaye ādhvaryavaviṣaye akṣare oṁkāraśabdavācye udgīthaśabdaprasiddhirasti, nāpi sakalāyām sāmno dvitīyāyāṁ bhaktau udgīthaśabdavācyāyām oṁkāraśabdaprasiddhiḥ, yenānatiriktārthatā syāt । pariśeṣādviśeṣaṇapakṣaḥ parigṛhyate, vyāpteḥ sarvavedasādhāraṇyāt ; sarvavyāpyakṣaramiha prasañjiityata udgīthaśabdena akṣaraṁ viśeṣyatekathaṁ nāma udgīthāvayavabhūta oṁkāro gṛhyeteti । nanvasminnapi pakṣe samānā lakṣaṇā, udgīthaśabdasya avayavalakṣaṇārthatvāt ; satyamevametat ; lakṣaṇāyāmapi tu sannikarṣaviprakarṣau bhavata eva ; adhyāsapakṣe hi arthāntarabuddhirarthāntare nikṣipyata iti viprakṛṣṭā lakṣaṇā, viśeṣaṇapakṣe tu avayavivacanena śabdena avayavaḥ samarpyata iti sannikṛṣṭā ; samudāyeṣu hi pravṛttāḥ śabdā avayaveṣvapi vartamānā dṛṣṭāḥ paṭagrāmādiṣu । ataśca vyāpterhetoḥomityetadakṣaramityetasyaudgīthamityetadviśeṣaṇamiti samañjasametat , niravadyamityarthaḥ ॥ 9 ॥
sarvābhedādanyatreme ॥ 10 ॥
vājināṁ chandogānāṁ ca prāṇasaṁvāde śraiṣṭhyaguṇānvitasya prāṇasya upāsyatvamuktam ; vāgādayo'pi hi tatra vasiṣṭhatvādiguṇānvitā uktāḥ ; te ca guṇāḥ prāṇe punaḥ pratyarpitāḥyadvā ahaṁ vasiṣṭhāsmi tvaṁ tadvasiṣṭho'si’ (bṛ. u. 6 । 1 । 14) ityādinā । anyeṣāmapi tu śākhināṁ kauṣītakiprabhṛtīnāṁ prāṇasaṁvādeṣu athāto niḥśreyasādānametā ha vai devatā ahaṁśreyase vivadamānāḥ’ (kau. u. 2 । 14) ityevaṁjātīyakeṣu prāṇasya śraiṣṭhyamuktam , na tvime vasiṣṭhatvādayo'pi guṇā uktāḥ । tatra saṁśayaḥkimime vasiṣṭhatvādayo guṇāḥ kvaciduktā anyatrāpi asyeran , uta nāsyeranniti । tatra prāptaṁ tāvatnāsyeranniti । kutaḥ ? evaṁśabdasaṁyogāt ; ‘atho ya evaṁ vidvānprāṇe niḥśreyasaṁ viditvāiti hi tatra tatra evaṁśabdena vedyaṁ vastu nivedyate ; evaṁśabdaśca sannihitāvalambanaḥ na śākhāntaraparipaṭhitam evaṁjātīyakaṁ guṇajātaṁ śaknoti nivedayitum ; tasmāt svaprakaraṇasthaireva guṇairnirākāṅkṣatvamityevaṁ prāpte pratyāha
asyeran ime guṇāḥ kvaciduktā vasiṣṭhatvādayaḥ anyatrāpi । kutaḥ ? sarvābhedātsarvatraiva hi tadeva ekaṁ prāṇavijñānamabhinnaṁ pratyabhijñāyate, prāṇasaṁvādādisārūpyāt ; abhede ca vijñānasya katham ime guṇāḥ kvaciduktā anyatra na asyeran । nanu evaṁśabdaḥ tatra tatra bhedena evaṁjātīyakaṁ guṇajātaṁ vedyatvāya samarpayatītyuktam ; atrocyateyadyapi kauṣītakibrāhmaṇagatena evaṁśabdena vājasaneyibrāhmaṇagataṁ guṇajātam asaṁśabditam asannihitatvāt , tathāpi tasminneva vijñāne vājasaneyibrāhmaṇagatena evaṁśabdena tat saṁśabditamitina paraśākhāgatamapi abhinnavijñānāvabaddhaṁ guṇajātaṁ svaśākhāgatādviśiṣyate ; na caivaṁ sati śrutahāniḥ aśrutakalpanā bhavati ; ekasyāmapi hi śākhāyāṁ śrutā guṇāḥ śrutā eva sarvatra bhavanti, guṇavato bhedābhāvāt ; na hi devadattaḥ śauryādiguṇatvena svadeśe prasiddhaḥ deśāntaraṁ gataḥ taddeśyairavibhāvitaśauryādiguṇo'pi atadguṇo bhavati ; yathā ca tatra paricayaviśeṣāt deśāntare'pi devadattaguṇā vibhāvyante, evam abhiyogaviśeṣāt śākhāntare'pyupāsyā guṇāḥ śākhāntare'pyasyeran । tasmādekapradhānasambaddhā dharmā ekatrāpyucyamānāḥ sarvatraiva upasaṁhartavyā iti ॥ 10 ॥
ānandādayaḥ pradhānasya ॥ 11 ॥
brahmasvarūpapratipādanaparāsu śrutiṣu ānandarūpatvaṁ vijñānaghanatvaṁ sarvagatatvaṁ sarvātmatvamityevaṁjātīyakā brahmaṇo dharmāḥ kvacit kecit śrūyante । teṣu saṁśayaḥkimānandādayo brahmadharmāḥ yatra yāvantaḥ śrūyante tāvanta eva tatra pratipattavyāḥ, kiṁ sarve sarvatreti । tatra yathāśrutivibhāgaṁ dharmapratipattau prāptāyām , idamucyateānandādayaḥ pradhānasya brahmaṇo dharmāḥ sarve sarvatra pratipattavyāḥ । kasmāt ? sarvābhedādevasarvatra hi tadeva ekaṁ pradhānaṁ viśeṣyaṁ brahma na bhidyate ; tasmāt sārvatrikatvaṁ brahmadharmāṇāmtenaiva pūrvādhikaraṇoditena devadattaśauryādinidarśanena ॥ 11 ॥
nanu evaṁ sati priyaśirastvādayo'pi dharmāḥ sarve sarvatra saṅkīryeran ; tathā hi taittirīyake ānandamayamātmānaṁ prakramya āmnāyatetasya priyameva śiraḥ । modo dakṣiṇaḥ pakṣaḥ । pramoda uttaraḥ pakṣaḥ । ānanda ātmā । brahma pucchaṁ pratiṣṭhā’ (tai. u. 2 । 5 । 1) iti । ata uttaraṁ paṭhati
priyaśirastvādyaprāptirupacayāpacayau hi bhede ॥ 12 ॥
priyaśirastvādīnāṁ dharmāṇāṁ taittirīyake āmnātānāṁ nāsti anyatra prāptiḥ, yatkāraṇampriyaṁ modaḥ pramoda ānanda ityeteparasparāpekṣayā bhoktrantarāpekṣayā ca upacitāpacitarūpā upalabhyante ; upacayāpacayau ca sati bhede sambhavataḥ ; nirbhedaṁ tu brahma ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityādiśrutibhyaḥ । na ca ete priyaśirastvādayo brahmadharmāḥ ; kośadharmāstu ete ityupadiṣṭamasmābhiḥ ānandamayo'bhyāsāt’ (bra. sū. 1 । 1 । 12) ityatra । api ca parasmin brahmaṇi cittāvatāropāyamātratvena ete parikalpyante, na draṣṭavyatvena ; evamapi sutarāmanyatrāprāptiḥ priyaśirastvādīnām । brahmadharmāṁstu etānkṛtvā nyāyamātramidam ācāryeṇa pradarśitampriyaśirastvādyaprāptiriti ; sa ca nyāyaḥ anyeṣu niściteṣu brahmadharmeṣu upāsanāyopadiśyamāneṣu netavyaḥsaṁyadvāmatvādiṣu satyakāmatvādiṣu ca ; teṣu hi satyapi upāsyasya brahmaṇa ekatve, prakramabhedādupāsanābhede sati, na anyonyadharmāṇām anyonyatra prāptiḥ ; yathā ca dve nāryau ekaṁ nṛpatimupāsātechatreṇa anyā cāmareṇa anyātatropāsyaikatve'pi upāsanabhedo dharmavyavasthā ca bhavatievamihāpīti । upacitāpacitaguṇatvaṁ hi sati bhedavyavahāre saguṇe brahmaṇyupapadyate, na nirguṇe parasminbrahmaṇi । ato na satyakāmatvādīnāṁ dharmāṇāṁ kvacicchrutānāṁ sarvatra prāptirityarthaḥ ॥ 12 ॥
itare tvarthasāmānyāt ॥ 13 ॥
itare tu ānandādayo dharmā brahmasvarūpapratipādanāyaiva ucyamānāḥ, arthasāmānyāt pratipādyasya brahmaṇo dharmiṇa ekatvāt , sarve sarvatra pratīyeranniti vaiṣamyampratipattimātraprayojanā hi te iti ॥ 13 ॥
ādhyānāya prayojanābhāvāt ॥ 14 ॥
kāṭhake paṭhyateindriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ । manasastu parā buddhiḥ’ (ka. u. 1 । 3 । 10) ityārabhya puruṣānna paraṁ kiñcitsā kāṣṭhā parā gatiḥ’ (ka. u. 1 । 3 । 11) iti । tatra saṁśayaḥkimime sarve eva arthādayaḥ tatastataḥ paratvena pratipādyante, uta puruṣa eva ebhyaḥ sarvebhyaḥ paraḥ pratipādyata iti । tatra tāvat sarveṣāmevaiṣāṁ paratvena pratipādanamiti bhavati matiḥ ; tathā hi śrūyateidamasmātparam , idamasmātparamiti । nanu bahuṣvartheṣu paratvena pratipipādayiṣiteṣu vākyabhedaḥ syāt ; naiṣa doṣaḥ, vākyabahutvopapatteḥ ; bahūnyeva hi etāni vākyāni prabhavanti bahūnarthān paratvopetān pratipādayitum । tasmāt pratyekameṣāṁ paratvapratipādanamityevaṁ prāpte brūmaḥ
puruṣa eva hi ebhyaḥ sarvebhyaḥ paraḥ pratipādyata iti yuktam , na pratyekameṣāṁ paratvapratipādanam । kasmāt ? prayojanābhāvāt ; na hi itareṣu paratvena pratipanneṣu kiñcitprayojanaṁ dṛśyate, śrūyate ; puruṣe tu indriyādibhyaḥ parasmin sarvānarthavrātātīte pratipanne dṛśyate prayojanam , mokṣasiddhiḥ ; tathā ca śrutiḥnicāyya taṁ mṛtyumukhātpramucyate’ (ka. u. 1 । 3 । 15) iti । api ca parapratiṣedhena kāṣṭhāśabdena ca puruṣaviṣayamādaraṁ darśayan puruṣapratipattyarthaiva pūrvāparapravāhoktiriti darśayati । ādhyānāyetiādhyānapūrvakāya samyagdarśanāyetyarthaḥ ; samyagdarśanārthameva hi iha ādhyānamupadiśyate, na tu ādhyānameva svapradhānam ॥ 14 ॥
ātmaśabdācca ॥ 15 ॥
itaśca puruṣapratipattyarthaiva iyamindriyādipravāhoktiḥ, yatkāraṇam eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate । dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ’ (ka. u. 1 । 3 । 12) iti prakṛtaṁ puruṣam ātmetyāha ; ataśca anātmatvamitareṣāṁ vivakṣitamiti gamyate ; tasyaiva ca durvijñānatāṁ saṁskṛtamatigamyatāṁ ca darśayati ; tadvijñānāyaiva cayacchedvāṅmanasī prājñaḥ’ (ka. u. 1 । 3 । 13) iti ādhyānaṁ vidadhāti । tat vyākhyātam ānumānikamapyekeṣām’ (bra. sū. 1 । 4 । 1) ityatra । evam anekaprakāra āśayātiśayaḥ śruteḥ puruṣe lakṣyate, netareṣu । api ca so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam’ (ka. u. 1 । 3 । 9) ityukte, kiṁ tat adhvanaḥ pāraṁ viṣṇoḥ paramaṁ padamityasyāmākāṅkṣāyām indriyādyanukramaṇāt paramapadapratipattyartha evāyam āyāsa ityavasīyate ॥ 15 ॥
ātmagṛhītiritaravaduttarāt ॥ 16 ॥
aitareyake śrūyateātmā idameka evāgra āsīnnānyatkiñcana miṣatsa īkṣata lokānnu sṛjā iti’ (ai. u. 1 । 1 । 1) sa imāṅllokānasṛjatāmbho marīcīrmaramāpaḥ’ (ai. u. 1 । 1 । 2) ityādi । tatra saṁśayaḥkiṁ para evātmā iha ātmaśabdenābhilapyate, uta anyaḥ kaściditi । kiṁ tāvatprāptam ? na paramātmā iha ātmaśabdābhilapyo bhavitumarhatīti । kasmāt ? vākyānvayadarśanāt । nanu vākyānvayaḥ sutarāṁ paramātmaviṣayo dṛśyate, prāgutpatteḥ ātmaikatvāvadhāraṇāt , īkṣaṇapūrvakasraṣṭṛtvavacanācca ; netyucyate, lokasṛṣṭivacanātparamātmani hi sraṣṭari parigṛhyamāṇe, mahābhūtasṛṣṭiḥ ādau vaktavyā ; lokasṛṣṭistu iha ādāvucyate ; lokāśca mahābhūtasanniveśaviśeṣāḥ ; tathā ca ambhaḥprabhṛtīn lokatvenaiva nirbravītiado'mbhaḥ pareṇa divam’ (ai. u. 1 । 1 । 2) ityādinā । lokasṛṣṭiśca parameśvarādhiṣṭhitena apareṇa kenacidīśvareṇa kriyata iti śrutismṛtyorupalabhyate ; tathā hi śrutirbhavatiātmaivedamagra āsītpuruṣavidhaḥ’ (bṛ. u. 1 । 4 । 1) ityādyā ; smṛtirapi — ‘sa vai śarīrī prathamaḥ sa vai puruṣa ucyate । ādikartā sa bhūtānāṁ brahmāgre samavartataiti ; aitareyiṇo'piathāto retasaḥ sṛṣṭiḥ prajāpate reto devāḥityatra pūrvasminprakaraṇe prajāpatikartṛkāṁ vicitrāṁ sṛṣṭimāmananti ; ātmaśabdo'pi tasminprayujyamāno dṛśyateātmaivedamagra āsītpuruṣavidhaḥ’ (bṛ. u. 1 । 4 । 1) ityatra । ekatvāvadhāraṇamapi prāgutpatteḥ svavikārāpekṣamupapadyate ; īkṣaṇamapi tasya cetanatvābhyupagamādupapannam । api catābhyo gāmānayat’ ‘tābhyo'śvamānayat’ ‘tābhyaḥ puruṣamānayat’ ‘ abruvanityevaṁjātīyako bhūyān vyāpāraviśeṣaḥ laukikeṣu viśeṣavatsu ātmasu prasiddhaḥ ihānugamyate । tasmāt viśeṣavāneva kaścidiha ātmā syādityevaṁ prāpte brūmaḥ
para eva ātmā iha ātmaśabdena gṛhyate ; itaravatyathā itareṣu sṛṣṭiśravaṇeṣu tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ’ (tai. u. 2 । 1 । 1) ityevamādiṣu parasyātmano grahaṇam , yathā ca itarasmin laukikātmaśabdaprayoge pratyagātmaiva mukhya ātmaśabdena gṛhyatetathā ihāpi bhavitumarhati । yatra tu ātmaivedamagra āsīt’ (bṛ. u. 1 । 4 । 1) ityevamādau puruṣavidhaḥ’ (bṛ. u. 1 । 4 । 1) ityevamādi viśeṣaṇāntaraṁ śrūyate, bhavet tatra viśeṣavata ātmano grahaṇam ; atra punaḥ paramātmagrahaṇānuguṇameva viśeṣaṇamapi uttaram upalabhyatesa īkṣata lokānnu sṛjā iti’ (ai. u. 1 । 1 । 1) sa imāṅllokānasṛjata’ (ai. u. 1 । 1 । 2) ityevamādi ; tasmāt tasyaiva grahaṇamiti nyāyyam ॥ 16 ॥
anvayāditi cetsyādavadhāraṇāt ॥ 17 ॥
vākyānvayadarśanāt na paramātmagrahaṇamiti punaḥ yaduktam , tatparihartavyamitiatrocyatesyādavadhāraṇāditi । bhavedupapannaṁ paramātmano grahaṇam । kasmāt ? avadhāraṇāt ; paramātmagrahaṇe hi prāgutpatterātmaikatvāvadhāraṇamāñjasamavakalpate ; anyathā hi anāñjasaṁ tatparikalpyeta । lokasṛṣṭivacanaṁ tu śrutyantaraprasiddhamahābhūtasṛṣṭyanantaramiti yojayiṣyāmi ; yathā tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityetat śrutyantaraprasiddhaviyadvāyusṛṣṭyanantaramiti ayūyujam , evamihāpi । śrutyantaraprasiddho hi samānaviṣayo viśeṣaḥ śrutyantareṣu upasaṁhartavyo bhavati । yo'pi ayaṁ vyāpāraviśeṣānugamaḥtābhyo gāmānayatityevamādiḥ, so'pi vivakṣitārthāvadhāraṇānuguṇyenaiva grahītavyaḥ ; na hyayaṁ sakalaḥ kathāprabandho vivakṣita iti śakyate vaktum , tatpratipattau puruṣārthābhāvāt ; brahmātmatvaṁ tu iha vivakṣitam ; tathā hiambhaḥprabhṛtīnāṁ lokānāṁ lokapālānāṁ cāgnyādīnāṁ sṛṣṭiṁ śiṣṭvā, karaṇāni karaṇāyatanaṁ ca śarīramupadiśya, sa eva sraṣṭā kathaṁ nvidaṁ madṛte syāt’ (ai. u. 1 । 3 । 11) iti vīkṣya, idaṁ śarīraṁ praviveśeti darśayatisa etameva sīmānaṁ vidāryaitayā dvārā prāpadyata’ (ai. u. 1 । 3 । 12) iti ; punaśca yadi vācābhivyāhṛtaṁ yadi prāṇenābhiprāṇitam’ (ai. u. 1 । 3 । 11) ityevamādinā karaṇavyāpāravivecanapūrvakam atha ko'ham’ (ai. u. 1 । 3 । 11) iti vīkṣya, sa etameva puruṣaṁ brahma tatamamapaśyat’ (ai. u. 1 । 3 । 13) iti brahmātmatvadarśanamavadhārayati ; tathopariṣṭāteṣa brahmaiṣa indraḥ’ (ai. u. 3 । 1 । 3) ityādinā samastaṁ bhedajātaṁ saha mahābhūtairanukramya, sarvaṁ tatprajñānetraṁ prajñāne pratiṣṭhitaṁ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṁ brahma’ (ai. u. 3 । 1 । 3) iti brahmātmatvadarśanameva avadhārayati । tasmāt iha ātmagṛhītirityanapavādam
aparā yojanāātmagṛhītiritaravaduttarāt । vājasaneyake katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ’ (bṛ. u. 4 । 3 । 7) ityātmaśabdenopakramya, tasyaiva sarvasaṅgavinirmuktatvapratipādanena brahmātmatāmavadhārayati ; tathā hi upasaṁharatisa eṣa mahānaja ātmā'jaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) iti । chāndogye tu sadeva somyedamagra āsīdekamevādvitīyam’ (chā. u. 6 । 2 । 1) iti antareṇaivātmaśabdam upakramya udarke sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) iti tādātmyamupadiśati । tatra saṁśayaḥtulyārthatvaṁ kimanayorāmnānayoḥ syāt , atulyārthatvaṁ veti । atulyārthatvamiti tāvat prāptam , atulyatvādāmnānayoḥ ; na hi āmnānavaiṣamye sati arthasāmyaṁ yuktaṁ pratipattum , āmnānatantratvādarthaparigrahasya ; vājasaneyake ca ātmaśabdopakramāt ātmatattvopadeśa iti gamyate ; chāndogye tu upakramaviparyayāt upadeśaviparyayaḥ । nanu chandogānāmapi astyudarke tādātmyopadeśa ityuktam ; satyamuktam , upakramatantratvādupasaṁhārasya, tādātmyasampattiḥ iti manyate । tathā prāpte, abhidhīyateātmagṛhītiḥ sadeva somyedamagra āsīt’ (chā. u. 6 । 2 । 1) ityatra cchandogānāmapi bhavitumarhati ; itaravatyathā katama ātmā’ (bṛ. u. 4 । 3 । 7) ityatra vājasaneyināmātmagṛhītiḥ, tathaiva । kasmāt ? uttarāt tādātmyopadeśāt । anvayāditi cetsyādavadhāraṇātyaduktam , upakramānvayāt upakrame ca ātmaśabdaśravaṇābhāvāt na ātmagṛhītiriti, tasya kaḥ parihāra iti cet , so'bhidhīyatesyādavadhāraṇāditi । bhavedupapannā iha ātmagṛhītiḥ, avadhāraṇāt ; tathā hiyenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) ityekavijñānena sarvavijñānamavadhārya, tatsampipādayiṣayāsadevaityāha ; tacca ātmagṛhītau satyāṁ sampadyate ; anyathā hi, yo'yaṁ mukhya ātmā sa na vijñāta iti, naiva sarvavijñānaṁ sampadyeta । tathā prāgutpatteḥ ekatvāvadhāraṇam , jīvasya ca ātmaśabdena parāmarśaḥ, svāpāvasthāyāṁ ca tatsvabhāvasampattikathanam , paricodanāpūrvakaṁ ca punaḥ punaḥ tattvamasi’ (chā. u. 6 । 8 । 7) ityavadhāraṇamiti ca sarvametat tādātmyapratipādanāyāmeva avakalpate, na tādātmyasampādanāyām । na ca atra upakramatantratvopanyāso nyāyyaḥ ; na hi upakrame ātmatvasaṅkīrtanam anātmatvasaṅkīrtanaṁ asti ; sāmānyopakramaśca na vākyaśeṣagatena viśeṣeṇa virudhyate, viśeṣākāṅkṣitvātsāmānyasya । sacchabdārtho'pi ca paryālocyamānaḥ na mukhyādātmano'nyaḥ sambhavati, ato'nyasya vastujātasya ārambhaṇaśabdādibhyo'nṛtatvopapatteḥ । āmnānavaiṣamyamapi nāvaśyamarthavaiṣamyamāvahati, ‘āhara pātram’ ‘pātramāharaityevamādiṣu arthasāmye'pi taddarśanāt । tasmāt evaṁjātīyakeṣu vākyeṣu pratipādanaprakārabhede'pi pratipādyārthābheda iti siddham ॥ 17 ॥
kāryākhyānādapūrvam ॥ 18 ॥
chandogā vājasaneyinaśca prāṇasaṁvāde śvādimaryādaṁ prāṇasya annamāmnāya, tasyaiva āpo vāsa āmananti ; anantaraṁ ca cchandogā āmanantitasmādvā etadaśiṣyantaḥ purastāccopariṣṭāccādbhiḥ paridadhati’ (chā. u. 5 । 2 । 2) iti ; vājasaneyinastvāmanantitadvidvāꣳsaḥ śrotriyāḥ aśiṣyanta ācāmantyaśitvā cāmantyetameva tadanamanagnaṁ kurvanto manyante’ (bṛ. u. 6 । 1 । 14)tasmādevaṁvidaśiṣyannācāmedaśitvā cācāmedetameva tadanamanagnaṁ kuruteiti । tatra ca ācamanam anagnatācintanaṁ ca prāṇasya pratīyate ; tatkimubhayamapi vidhīyate, uta ācamanameva, uta anagnatācintanameveti vicāryate । kiṁ tāvatprāptam ? ubhayamapi vidhīyata iti । kutaḥ ? ubhayasyāpyavagamyamānatvāt ; ubhayamapi ca etat apūrvatvāt vidhyarham । athavā ācamanameva vidhīyate ; vispaṣṭā hi tasminvidhivibhaktiḥ — ‘tasmādevaṁvidaśiṣyannācāmedaśitvā cācāmetiti ; tasyaiva stutyartham anagnatāsaṅkīrtanamityevaṁ prāpte brūmaḥ
na ācamanasya vidheyatvamupapadyate, kāryākhyānātprāptameva hi idaṁ kāryatvena ācamanaṁ prāyatyārthaṁ smṛtiprasiddham anvākhyāyate । nanu iyaṁ śrutiḥ tasyāḥ smṛtermūlaṁ syāt ; netyucyate, viṣayanānātvāt ; sāmānyaviṣayā hi smṛtiḥ puruṣamātrasambaddhaṁ prāyatyārthamācamanaṁ prāpayati ; śrutistu prāṇavidyāprakaraṇapaṭhitā tadviṣayameva ācamanaṁ vidadhatī vidadhyāt ; na ca bhinnaviṣayayoḥ śrutismṛtyoḥ mūlamūlibhāvo'vakalpate ; na ca iyaṁ śrutiḥ prāṇavidyāsaṁyogi apūrvamācamanaṁ vidhāsyatīti śakyamāśrayitum , pūrvasyaiva puruṣamātrasaṁyogina ācamanasya iha pratyabhijñāyamānatvāt ; ata eva ca nobhayavidhānam ; ubhayavidhāne ca vākyaṁ bhidyeta ; tasmāt prāptameva aśiśiṣatāmaśitavatāṁ ca ubhayata ācamanam anūdya, etameva tadanamanagnaṁ kurvanto manyante’ (bṛ. u. 6 । 1 । 14) iti prāṇasya anagnatākaraṇasaṅkalpaḥ anena vākyena ācamanīyāsvapsu prāṇavidyāsambandhitvena apūrva upadiśyate । na ca ayamanagnatāvādaḥ ācamanastutyartha iti nyāyyam , ācamanasyāvidheyatvāt । svayaṁ ca anagnatāsaṅkalpasya vidheyatvapratīteḥ । na ca evaṁ sati ekasya ācamanasya ubhayārthatā abhyupagatā bhavatiprāyatyārthatā paridhānārthatā ceti । kriyāntaratvābhyupagamātkriyāntarameva hi ācamanaṁ nāma prāyatyārthaṁ puruṣasya abhyupagamyate ; tadīyāsu tu apsu vāsaḥsaṅkalpanaṁ nāma kriyāntarameva paridhānārthaṁ prāṇasya abhyupagamyata ityanavadyam । api ca yadidaṁ kiñcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyastatte'nnam’ (bṛ. u. 6 । 1 । 14) ityatra tāvat na sarvānnābhyavahāraścodyata iti śakyaṁ vaktum , aśabdatvādaśakyatvācca ; sarvaṁ tu prāṇasyānnamiti iyamannadṛṣṭiścodyate ; tatsāhacaryāccaāpo vāsaḥityatrāpi na apāmācamanaṁ codyate ; prasiddhāsveva tu ācamanīyāsvapsu paridhānadṛṣṭiścodyata iti yuktam ; na hi ardhavaiśasaṁ sambhavati । api ca ācāmantīti vartamānāpadeśitvāt nāyaṁ śabdo vidhikṣamaḥ । nanu manyanta ityapi samānaṁ vartamānāpadeśitvam ; satyamevametat ; avaśyavidheye tu anyatarasmin vāsaḥkāryākhyānāt apāṁ vāsaḥsaṅkalpanameva apūrvaṁ vidhīyate ; na ācamanam ; pūrvavaddhi tatityupapāditam । yadapyuktamvispaṣṭā ca ācamane vidhivibhaktiriti, tadapi pūrvavattvenaiva ācamanasya pratyuktam ; ata eva ācamanasyāvidhitsitatvātetameva tadanamanagnaṁ kurvanto manyanteityatraiva kāṇvāḥ paryavasyanti, na āmanantitasmādevaṁvitityādi tasmāt mādhyandinānāmapi pāṭhe ācamanānuvādena evaṁvittvameva prakṛtaprāṇavāsovittvaṁ vidhīyata iti pratipattavyam । yo'pyayamabhyupagamaḥkvacidācamanaṁ vidhīyatām , kvacidvāsovijñānamitiso'pi na sādhuḥ, ‘āpo vāsaḥityādikāyā vākyapravṛtteḥ sarvatraikarūpyāt । tasmāt vāsovijñānameva iha vidhīyate, na ācamanamiti nyāyyam ॥ 18 ॥
samāna evaṁ cābhedāt ॥ 19 ॥
vājasaneyiśākhāyām agnirahasye śāṇḍilyanāmāṅkitā vidyā vijñātā ; tatra ca guṇāḥ śrūyante — ‘sa ātmānamupāsīta manomayaṁ prāṇaśarīraṁ bhārūpamityevamādayaḥ ; tasyāmeva śākhāyāṁ bṛhadāraṇyake punaḥ paṭhyatemanomayo'yaṁ puruṣo bhāḥsatyastasminnantarhṛdaye yathā vrīhirvā yavo sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṁ praśāsti yadidaṁ kiñca’ (bṛ. u. 5 । 6 । 1) iti । tatra saṁśayaḥkimiyam ekā vidyā agnirahasyabṛhadāraṇyakayoḥ guṇopasaṁhāraśca, uta dve ime vidye guṇānupasaṁhāraśceti । kiṁ tāvatprāptam ? vidyābhedaḥ guṇavyavasthā ceti । kutaḥ ? paunaruktyaprasaṅgātbhinnāsu hi śākhāsu adhyetṛveditṛbhedāt paunaruktyaparihāramālocya vidyaikatvamadhyavasāya ekatrātiriktā guṇā itaratropasaṁhriyante prāṇasaṁvādādiṣuityuktam ; ekasyāṁ punaḥ śākhāyām adhyetṛveditṛbhedābhāvāt aśakyaparihāre paunaruktye na viprakṛṣṭadeśasthā ekā vidyā bhavitumarhati । na ca atra ekamāmnānaṁ vidyāvidhānārtham , aparaṁ guṇavidhānārthamiti vibhāgaḥ sambhavati ; tadā hi atiriktā eva guṇā itaratretaratra ca āmnāyeran , na samānāḥ ; samānā api tu ubhayatrāmnāyante manomayatvādayaḥ । tasmāt nānyonyaguṇopasaṁhāra ityevaṁ prāpte brūmahe
yathā bhinnāsu śākhāsu vidyaikatvaṁ guṇopasaṁhāraśca bhavati evamekasyāmapi śākhāyāṁ bhavitumarhati, upāsyābhedāt । tadeva hi brahma manomayatvādiguṇakam ubhayatrāpi upāsyam abhinnaṁ pratyabhijānīmahe ; upāsyaṁ ca rūpaṁ vidyāyāḥ ; na ca vidyamāne rūpābhede vidyābhedamadhyavasātuṁ śaknumaḥ ; nāpi vidyābhede guṇavyavasthānam । nanu paunaruktyaprasaṅgāt vidyābhedo'dhyavasitaḥ ; netyucyate, arthavibhāgopapatteḥekaṁ hi āmnānaṁ vidyāvidhānārtham , aparaṁ guṇavidhānārthamiti na kiñcinnopapadyate । nanu evaṁ sati yadapaṭhitamagnirahasye, tadeva bṛhadāraṇyake paṭhitavyam — ‘sa eṣa sarvasyeśānaḥityādi ; yattu paṭhitamevamanomayaḥityādi, tanna paṭhitavyamnaiṣa doṣaḥ, tadbalenaiva pradeśāntarapaṭhitavidyāpratyabhijñānāt ; samānaguṇāmnānena hi viprakṛṣṭadeśāṁ śāṇḍilyavidyāṁ pratyabhijñāpya tasyām īśānatvādi upadiśyate । anyathā hi kathaṁ tasyām ayaṁ guṇavidhirabhidhīyate । api ca aprāptāṁśopadeśena arthavati vākye sañjāte, prāptāṁśaparāmarśasya nityānuvādatayāpi upapadyamānatvāt na tadbalena pratyabhijñā upekṣituṁ śakyate । tasmādatra samānāyāmapi śākhāyāṁ vidyaikatvaṁ guṇopasaṁhāraścetyupapannam ॥ 19 ॥
sambandhādevamanyatrāpi ॥ 20 ॥
bṛhadāraṇyake satyaṁ brahma’ (bṛ. u. 5 । 5 । 1) ityupakramya, tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 5 । 5 । 2) iti tasyaiva satyasya brahmaṇaḥ adhidaivatamadhyātmaṁ ca āyatanaviśeṣamupadiśya, vyāhṛtiśarīratvaṁ ca sampādya, dve upaniṣadāvupadiśyete — ‘tasyopaniṣadahaḥitiadhidaivatam , ‘tasyopaniṣadahamitiadhyātmam । tatra saṁśayaḥkimavibhāgenaiva ubhe api upaniṣadāvubhayatrānusandhātavye, uta vibhāgenaekā adhidaivatam , ekā adhyātmamiti । tatra sūtreṇaivopakramateyathā śāṇḍilyavidyāyāṁ vibhāgenāpyadhītāyāṁ guṇopasaṁhāra uktaḥ, evamanyatrāpi evaṁjātīyake viṣaye bhavitumarhati, ekavidyābhisambandhātekā hi iyaṁ satyavidyā adhidaivatam adhyātmaṁ ca adhītā, upakramābhedāt vyatiṣaktapāṭhācca ; kathaṁ tasyāmudito dharmaḥ tasyāmeva na syāt । yo hyācārye kaścidanugamanādirācāraścoditaḥ, sa grāmagate'raṇyagate ca tulyavadeva bhavati । tasmāt ubhayorapyupaniṣadoḥ ubhayatra prāptiriti ॥ 20 ॥
evaṁ prāpte, pratividhatte
na vā viśeṣāt ॥ 21 ॥
naiva ubhayoḥ ubhayatra prāptiḥ । kasmāt ? viśeṣāt , upāsanasthānaviśeṣopanibandhādityarthaḥ । kathaṁ sthānaviśeṣopanibandha iti, ucyateya eṣa etasminmaṇḍale puruṣaḥ’ (bṛ. u. 5 । 5 । 3) iti hi ādhidaivikaṁ puruṣaṁ prakṛtya, ‘tasyopaniṣadahaḥiti śrāvayati ; yo'yaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 5 । 5 । 4) iti ca ādhyātmikaṁ puruṣaṁ prakṛtya, ‘tasyopaniṣadahamiti ; tasyeti ca etat sannihitāvalambanaṁ sarvanāma ; tasmāt āyatanaviśeṣavyapāśrayeṇaiva ete upaniṣadāvupadiśyete ; kuta ubhayorubhayatra prāptiḥ । nanu eka evāyam adhidaivatamadhyātmaṁ ca puruṣaḥ, ekasyaiva satyasya brahmaṇa āyatanadvayapratipādanāt ; satyamevametat ; ekasyāpi tu avasthāviśeṣopādānenaiva upaniṣadviśeṣopadeśāt tadavasthasyaiva bhavitumarhati ; asti cāyaṁ dṛṣṭāntaḥsatyapi ācāryasvarūpānapāye, yat ācāryasya āsīnasya anuvartanamuktam , na tat tiṣṭhato bhavati ; yacca tiṣṭhata uktam , na tadāsīnasyeti । grāmāraṇyayostu ācāryasvarūpānapāyāt tatsvarūpānubaddhasya ca dharmasya grāmāraṇyakṛtaviśeṣābhāvāt ubhayatra tulyavadbhāva iti adṛṣṭāntaḥ saḥ । tasmāt vyavasthā anayorupaniṣadoḥ ॥ 21 ॥
darśayati ca ॥ 22 ॥
api ca evaṁjātīyakānāṁ dharmāṇāṁ vyavastheti liṅgadarśanaṁ bhavatitasyaitasya tadeva rūpaṁ yadamuṣya rūpaṁ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma’ (chā. u. 1 । 7 । 5) iti । kathamasya liṅgatvamiti ? taducyateakṣyādityasthānabhedabhinnān dharmān anyonyasminnanupasaṁhāryān paśyan iha atideśena ādityapuruṣagatārūpādīn akṣipuruṣe upasaṁharatitasyaitasya tadeva rūpam’ (chā. u. 1 । 7 । 5) ityādinā । tasmādvyavasthite eva ete upaniṣadāviti nirṇayaḥ ॥ 22 ॥
sambhṛtidyuvyāptyapi cātaḥ ॥ 23 ॥
brahmajyeṣṭhā vīryā sambhṛtāni brahmāgre jyeṣṭhaṁ divamātatānaityevaṁ rāṇāyanīyānāṁ khileṣu vīryasambhṛtidyuniveśaprabhṛtayo brahmaṇo vibhūtayaḥ paṭhyante ; teṣāmeva ca upaniṣadi śāṇḍilyavidyāprabhṛtayo brahmavidyāḥ paṭhyante ; tāsu brahmavidyāsu brahmavibhūtaya upasaṁhriyeran , na veti vicāraṇāyām , brahmasambandhādupasaṁhāraprāptau evaṁ paṭhati । sambhṛtidyuvyāptiprabhṛtayo vibhūtayaḥ śāṇḍilyavidyāprabhṛtiṣu nopasaṁhartavyāḥ, ata eva ca āyatanaviśeṣayogāt । tathā hi śāṇḍilyavidyāyāṁ hṛdayāyatanatvaṁ brahmaṇa uktameṣa ma ātmāntarhṛdaye’ (chā. u. 3 । 14 । 3) iti ; tadvadeva daharavidyāyāmapidaharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ’ (chā. u. 8 । 1 । 2) iti ; upakosalavidyāyāṁ tu akṣyāyatanatvamya eṣo'kṣiṇi puruṣo dṛśyate’ (chā. u. 4 । 15 । 1) iti ; evaṁ tatra tatra tattat ādhyātmikamāyatanam etāsu vidyāsu pratīyate ; ādhidaivikyastu etā vibhūtayaḥ sambhṛtidyuvyāptiprabhṛtayaḥ ; tāsāṁ kuta etāsu prāptiḥ । nanvetāsvapi ādhidaivikyo vibhūtayaḥ śrūyantejyāyāndivo jyāyānebhyo lokebhyaḥ’ (chā. u. 3 । 14 । 3) eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti’ (chā. u. 4 । 15 । 4) yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite’ (chā. u. 8 । 1 । 3) ityevamādyāḥ ; santi ca anyā āyatanaviśeṣahīnā api iha brahmavidyāḥ ṣoḍaśakalādyāḥsatyamevametat ; tathāpyatra vidyate viśeṣaḥ sambhṛtyādyanupasaṁhārahetuḥsamānaguṇāmnānena hi pratyupasthāpitāsu viprakṛṣṭadeśāsvapi vidyāsu viprakṛṣṭadeśaguṇā upasaṁhriyeranniti yuktam ; sambhṛtyādayastu śāṇḍilyādivākyagocarāśca manomayatvādayo guṇāḥ parasparavyāvṛttasvarūpatvāt na pradeśāntaravartividyāpratyupasthāpanakṣamāḥ । na ca brahmasambandhamātreṇa pradeśāntaravartividyāpratyupasthāpanamityucyate, vidyābhede'pi tadupapatteḥ ; ekamapi hi brahma vibhūtibhedairanekadhā upāsyata iti sthitiḥ, parovarīyastvādivadbhedadarśanāt । tasmāt vīryasambhṛtyādīnāṁ śāṇḍilyavidyādiṣu anupasaṁhāra iti ॥ 23 ॥
puruṣavidyāyāmiva cetareṣāmanāmnānāt ॥ 24 ॥
asti tāṇḍināṁ paiṅgināṁ ca rahasyabrāhmaṇe puruṣavidyā ; tatra puruṣo yajñaḥ kalpitaḥ ; tadīyamāyuḥ tredhā vibhajya savanatrayaṁ kalpitam ; aśiśiṣādīni ca dīkṣādibhāvena kalpitāni ; anye ca dharmāstatra samadhigatā āśīrmantraprayogādayaḥ । taittirīyakā api kañcit puruṣayajñaṁ kalpayantitasyaivaṁviduṣo yajñasyātmā yajamānaḥ śraddhā patnī’ (nā. u. 80) ityetenānuvākena । tatra saṁśayaḥkimitaratra uktāḥ puruṣayajñasya dharmāḥ taittirīyakeṣu upasaṁhartavyāḥ, kiṁ nopasaṁhartavyā iti । puruṣayajñatvāviśeṣāt upasaṁhāraprāptau, ācakṣmahenopasaṁhartavyā iti । kasmāt ? tadrūpapratyabhijñānābhāvāt ; tadāhācāryaḥ puruṣavidyāyāmivetiyathā ekeṣāṁ śākhināṁ tāṇḍināṁ paiṅgināṁ ca puruṣavidyāyāmāmnānam , naivam itareṣāṁ taittirīyāṇāmāmnānamasti ; teṣāṁ hi itaravilakṣaṇameva yajñasampādanaṁ dṛśyate, patnīyajamānavedivedabarhiryūpājyapaśvṛtvigādyanukramaṇāt । yadapi savanasampādanaṁ tadapi itaravilakṣaṇamevayatprātarmadhyandinaṁ sāyaṁ ca tāni’ (nā. u. 80) iti । yadapi kiñcit maraṇāvabhṛthatvādisāmānyaṁ , tadapi alpīyastvāt bhūyasā vailakṣaṇyena abhibhūyamānaṁ na pratyabhijñāpanakṣamam । na ca taittirīyake puruṣasya yajñatvaṁ śrūyate ; ‘viduṣaḥ’ ‘yajñasyaiti hi na ca ete samānādhikaraṇe ṣaṣṭhyauvidvāneva yo yajñastasyeti ; na hi puruṣasya mukhyaṁ yajñatvamasti ; vyadhikaraṇe tu ete ṣaṣṭhyauviduṣo yo yajñastasyeti ; bhavati hi puruṣasya mukhyo yajñasambandhaḥ ; satyāṁ ca gatau, mukhya evārtha āśrayitavyaḥ, na bhāktaḥ । ‘ātmā yajamānaḥiti ca yajamānatvaṁ puruṣasya nirbruvan vaiyadhikaraṇyenaiva asya yajñasambandhaṁ darśayati । api catasyaivaṁ viduṣaḥiti siddhavadanuvādaśrutau satyām , puruṣasya yajñabhāvam ātmādīnāṁ ca yajamānādibhāvaṁ pratipitsamānasya vākyabhedaḥ syāt । api ca sasaṁnyāsāmātmavidyāṁ purastādupadiśya anantaramtasyaivaṁ viduṣaḥityādyanukramaṇaṁ paśyantaḥpūrvaśeṣa eva eṣa āmnāyaḥ, na svatantra iti pratīmaḥ ; tathā ca ekameva phalamubhayorapyanuvākayorupalabhāmahebrahmaṇo mahimānamāpnoti’ (nā. u. 80) iti ; itareṣāṁ tu ananyaśeṣaḥ puruṣavidyāmnāyaḥ ; āyurabhivṛddhiphalo hyasau, pra ha ṣoḍaśaṁ varṣaśataṁ jīvati ya evaṁ veda’ (chā. u. 3 । 16 । 7) iti samabhivyāhārāt । tasmāt śākhāntarādhītānāṁ puruṣavidyādharmāṇāmāśīrmantrādīnāmaprāptiḥ taittirīyake ॥ 24 ॥
vedhādyarthabhedāt ॥ 25 ॥
astyātharvaṇikānāmupaniṣadārambhe mantrasamāmnāyaḥ — ‘sarvaṁ pravidhya hṛdayaṁ pravidhya dhamanīḥ pravṛjya śiro'bhipravṛjya tridhā vipṛktaḥityādi ; tāṇḍinām — ‘deva savitaḥ prasuva yajñamityādiḥ ; śāṭyāyaninām — ‘śvetāśvo haritanīlo'siityādiḥ ; kaṭhānāṁ taittirīyāṇāṁ caśaṁ no mitraḥ śaṁ varuṇaḥ’ (tai. u. 1 । 1 । 1) ityādiḥ ; vājasaneyināṁ tu upaniṣadārambhe pravargyabrāhmaṇaṁ paṭhyate — ‘devā ha vai satraṁ niṣeduḥityādi ; kauṣītakināmapi agniṣṭomabrāhmaṇam — ‘brahma agniṣṭomo brahmaiva tadaharbrahmaṇaiva te brahmopayanti te'mṛtatvamāpnuvanti ya etadaharupayantiiti । kimime sarve pravidhyādayo mantrāḥ pravargyādīni ca karmāṇi vidyāsu upasaṁhriyeran , kiṁ na upasaṁhriyeraniti mīmāṁsāmahe । kiṁ tāvat naḥ pratibhāti ? upasaṁhāra eva eṣāṁ vidyāsviti । kutaḥ ? vidyāpradhānānāmupaniṣadgranthānāṁ samīpe pāṭhāt । nanu eṣāṁ vidyārthatayā vidhānaṁ nopalabhāmahebāḍham , anupalabhamānā api tu anumāsyāmahe, sannidhisāmarthyāt ; na hi sannidheḥ arthavattve sambhavati, akasmādasāvanāśrayituṁ yuktaḥ । nanu naiṣāṁ mantrāṇāṁ vidyāviṣayaṁ kiñcitsāmarthyaṁ paśyāmaḥ । kathaṁ ca pravargyādīni karmāṇi anyārthatvenaiva viniyuktāni santi vidyārthatvenāpi pratipadyemahīti । naiṣa doṣaḥ ; sāmarthyaṁ tāvat mantrāṇāṁ vidyāviṣayamapi kiñcit śakyaṁ kalpayitum , hṛdayādisaṅkīrtanāt ; hṛdayādīni hi prāyeṇa upāsaneṣu āyatanādibhāvenopadiṣṭāni ; taddvāreṇa cahṛdayaṁ pravidhyaityevaṁjātīyakānāṁ mantrāṇām upapannamupāsanāṅgatvam ; dṛṣṭaśca upāsaneṣvapi mantraviniyogaḥbhūḥ prapadye'munā'munā'munā’ (chā. u. 3 । 15 । 3) ityevamādiḥ ; tathā pravargyādīnāṁ karmaṇām anyatrāpi viniyuktānāṁ satām aviruddho vidyāsu viniyogaḥvājapeya iva bṛhaspatisavasyaityevaṁ prāpte brūmaḥ
naiṣāmupasaṁhāro vidyāsviti । kasmāt ? vedhādyarthabhedāt — ‘hṛdayaṁ pravidhyaityevaṁjātīyakānāṁ hi mantrāṇāṁ ye'rthā hṛdayavedhādayaḥ, bhinnāḥ anabhisambaddhāḥ te upaniṣaduditābhirvidyābhiḥ ; na teṣāṁ tābhiḥ saṅgantuṁ sāmarthyamasti । nanu hṛdayasya upāsaneṣvapyupayogāt taddvāraka upāsanāsambandha upanyastaḥnetyucyate ; hṛdayamātrasaṅkīrtanasya hi evamupayogaḥ kathañcidutprekṣyeta ; na ca hṛdayamātramatra mantrārthaḥ ; ‘hṛdayaṁ pravidhya dhamanīḥ pravṛjyaityevaṁjātīyako hi na sakalo mantrārtho vidyābhirabhisambadhyate ; abhicāraviṣayo hyeṣo'rthaḥ ; tasmādābhicārikeṇa karmaṇāsarvaṁ pravidhyaityetasya mantrasyābhisambandhaḥ ; tathādeva savitaḥ prasuva yajñamityasya yajñaprasavaliṅgatvāt yajñena karmaṇā abhisambandhaḥ ; tadviśeṣasambandhastu pramāṇāntarādanusartavyaḥ ; evamanyeṣāmapi mantrāṇāmkeṣāñcit liṅgena, keṣāñcidvacanena, keṣāñcitpramāṇāntareṇetyevamarthāntareṣu viniyuktānām , rahasyapaṭhitānāmapi satām , na sannidhimātreṇa vidyāśeṣatvopapattiḥ ; durbalo hi sannidhiḥ śrutyādibhya ityuktaṁ prathame tantreśrutiliṅgavākyaprakaraṇasthānasamākhyānāṁ samavāye pāradaurbalyamarthaviprakarṣāt’ (jai. sū. 3 । 3 । 14) ityatra । tathā karmaṇāmapi pravargyādīnāmanyatra viniyuktānāṁ na vidyāśeṣatvopapattiḥ ; na hyeṣāṁ vidyābhiḥ saha aikārthyaṁ kiñcidasti ; vājapeye tu bṛhaspatisavasya spaṣṭaṁ viniyogāntaram — ‘vājapeyeneṣṭvā bṛhaspatisavena yajetaiti ; api ca eko'yaṁ pravargyaḥ sakṛdutpanno balīyasā pramāṇena anyatra viniyuktaḥ na durbalena pramāṇena anyatrāpi viniyogamarhati ; agṛhyamāṇaviśeṣatve hi pramāṇayoḥ evaṁ syāt ; na tu balavadabalavatoḥ pramāṇayoragṛhyamāṇaviśeṣatā sambhavati, balavadabalavattvaviśeṣādeva । tasmāt evaṁjātīyakānāṁ mantrāṇāṁ karmaṇāṁ na sannidhipāṭhamātreṇa vidyāśeṣatvamāśaṅkitavyam ; araṇyānuvacanādidharmasāmānyāttu sannidhipāṭha iti saṁtoṣṭavyam ॥ 25 ॥
hānau tūpāyanaśabdaśeṣatvātkuśācchandastutyupagānavattaduktam ॥ 26 ॥
asti tāṇḍināṁ śrutiḥaśva iva romāṇi vidhūya pāpaṁ candra iva rāhormukhātpramucya dhūtvā śarīramakṛtaṁ kṛtātmā brahmalokamabhisambhavāmi’ (chā. u. 8 । 13 । 1) iti ; tathā ātharvaṇikānāmtadā vidvānpuṇyapāpe vidhūya nirañjanaḥ paramaṁ sāmyamupaiti’ (mu. u. 3 । 1 । 3) iti ; tathā śāṭyāyaninaḥ paṭhanti — ‘tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṁ dviṣantaḥ pāpakṛtyāmiti ; tathaiva kauṣītakinaḥ — ‘tatsukṛtaduṣkṛte vidhūnute tasya priyā jñātayaḥ sukṛtamupayantyapriyā duṣkṛtamiti । tadiha kvacit sukṛtaduṣkṛtayorhānaṁ śrūyate ; kvacittayoreva vibhāgena priyairapriyaiścopāyanam ; kvacittu ubhayamapi hānamupāyanaṁ ca ; tadyatrobhayaṁ śrūyate tatra tāvat na kiñcidvaktavyamasti ; yatrāpyupāyanameva śrūyate, na hānam , tatrāpyarthādeva hānaṁ sannipatati, anyairātmīyayoḥ sukṛtaduṣkṛtayorupeyamānayoḥ āvaśyakatvāttaddhānasya ; yatra tu hānameva śrūyate, nopāyanamtatropāyanaṁ sannipatedvā, na veti vicikitsāyāmaśravaṇādasannipātaḥ, vidyāntaragocaratvācca śākhāntarīyasya śravaṇasya । api ca ātmakartṛkaṁ sukṛtaduṣkṛtayorhānam ; parakartṛkaṁ tu upāyanam ; tayorasatyāvaśyakabhāve, kathaṁ hānenopāyanamākṣipyeta ? tasmādasannipāto hānāvupāyanasyeti
asyāṁ prāptau paṭhatihānāviti । hānau tu etasyāṁ kevalāyāmapi śrūyamāṇāyām upāyanaṁ sannipatitumarhati ; taccheṣatvāthānaśabdaśeṣo hi upāyanaśabdaḥ samadhigataḥ kauṣītakirahasye ; tasmādanyatra kevalahānaśravaṇe'pyupāyanānuvṛttiḥ । yaduktamaśravaṇāt vidyāntaragocaratvāt anāvaśyakatvācca asannipāta iti, taducyatebhavedeṣā vyavasthoktiḥ, yadyanuṣṭheyaṁ kiñcidanyatra śrutam anyatra ninīṣyeta ; na tviha hānamupāyanaṁ anuṣṭheyatvena saṅkīrtyate ; vidyāstutyarthaṁ tu anayoḥ saṅkīrtanamitthaṁ mahābhāgā vidyā, yatsāmarthyādasya viduṣaḥ sukṛtaduṣkṛte saṁsārakāraṇabhūte vidhūyete, te ca asya suhṛddurhṛtsu niviśete iti ; stutyarthe ca asminsaṁkīrtane, hānānantarabhāvitvenopāyanasya, kvacicchrutatvāt anyatrāpi hānaśrutāvupāyanānuvṛttiṁ manyatestutiprakarṣalābhāya । prasiddhā ca arthavādāntarāpekṣā arthavādāntarapravṛttiḥekaviṁśo ito'sāvādityaḥ’ (chā. u. 2 । 10 । 5) ityevamādiṣu । kathaṁ hi iha ekaviṁśatā ādityasyābhidhīyeta, anapekṣyamāṇe'rthavādāntare — ‘dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṁśaḥityasmin । tathātriṣṭubhau bhavataḥ sendriyatvāyaityevamādivādeṣuindriyaṁ vai triṣṭupityevamādyarthavādāntarāpekṣā dṛśyate । vidyāstutyarthatvācca asyopāyanavādasya, kathamanyadīye sukṛtaduṣkṛte anyairupeyete iti nātīvābhiniveṣṭavyam । upāyanaśabdaśeṣatvāditi ca śabdaśabdaṁ samuccārayan stutyarthāmeva hānāvupāyanānuvṛttiṁ sūcayati ; guṇopasaṁhāravivakṣāyāṁ hi upāyanārthasyaiva hānāvanuvṛttiṁ brūyāt । tasmāt guṇopasaṁhāravicāraprasaṅgena stutyupasaṁhārapradarśanārthamidaṁ sūtram । kuśācchandastutyupagānavaditi upamopādānam ; tadyathābhāllavināmkuśā vānaspatyāḥ stha pātaityetasminnigame kuśānāmaviśeṣeṇa vanaspatiyonitvaśravaṇe, śāṭyāyanināmaudumbarāḥ kuśāiti viśeṣavacanāt audumbaryaḥ kuśā āśrīyante ; yathā ca kvacit devāsuracchandasāmaviśeṣeṇa paurvāparyaprasaṅge, devacchandāṁsi pūrvāṇīti paiṅgyāmnānātpratīyate ; yathā ca ṣoḍaśistotre keṣāñcitkālāviśeṣaprāptau, ‘samayādhyuṣite sūryeityārcaśruteḥ kālaviśeṣapratipattiḥ ; yathaiva ca aviśeṣeṇopagānaṁ kecitsamāmananti viśeṣeṇa bhāllavinaḥyathā eteṣu kuśādiṣu śrutyantaragataviśeṣānvayaḥ, evaṁ hānāvapyupāyanānvaya ityarthaḥ । śrutyantarakṛtaṁ hi viśeṣaṁ śrutyantare'nabhyupagacchataḥ sarvatraiva vikalpaḥ syāt ; sa ca anyāyyaḥ satyāṁ gatau ; taduktaṁ dvādaśalakṣaṇyām — ‘api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syātiti
athavā etāsveva vidhūnanaśrutiṣu etena sūtreṇa etaccintayitavyamkimanena vidhūnanavacanena sukṛtaduṣkṛtayorhānamabhidhīyate, kiṁ arthāntaramiti । tatra ca evaṁ prāpayitavyamna hānaṁ vidhūnanamabhidhīyate, ‘dhūñ‌ kampaneiti smaraṇāt , ‘dodhūyante dhvajāgrāṇiiti ca vāyunā cālyamāneṣu dhvajāgreṣu prayogadarśanāt ; tasmāt cālanaṁ vidhūnanamabhidhīyate ; cālanaṁ tu sukṛtaduṣkṛtayoḥ kañcitkālaṁ phalapratibandhanātityevaṁ prāpayya, prativaktavyamhānāveva eṣa vidhūnanaśabdo vartitumarhati, upāyanaśabdaśeṣatvāt ; na hi paraparigrahabhūtayoḥ sukṛtaduṣkṛtayoḥ aprahīṇayoḥ parairupāyanaṁ sambhavati ; yadyapi idaṁ parakīyayoḥ sukṛtaduṣkṛtayoḥ parairupāyanaṁ na āñjasaṁ sambhāvyate, tathāpi tatsaṅkīrtanāttāvat tadānuguṇyena hānameva vidhūnanaṁ nāmeti nirṇetuṁ śakyate । kvacidapi ca idaṁ vidhūnanasannidhāvupāyanaṁ śrūyamāṇaṁ kuśācchandastutyupagānavat vidhūnanaśrutyā sarvatrāpekṣyamāṇaṁ sārvatrikaṁ nirṇayakāraṇaṁ sampadyate । na ca cālanaṁ dhvajāgravat sukṛtaduṣkṛtayormukhyaṁ sambhavati, adravyatvāt । aśvaśca romāṇi vidhūnvānaḥ tyajan rajaḥ sahaiva tena romāṇyapi jīrṇāni śātayatiaśva iva romāṇi vidhūya pāpam’ (chā. u. 8 । 13 । 1) iti ca brāhmaṇam ; anekārthatvābhyupagamācca dhātūnāṁ na smaraṇavirodhaḥ । taduktamiti vyākhyātam ॥ 26 ॥
sāmparāye tartavyābhāvāttathā hyanye ॥ 27 ॥
devayānena pathā paryaṅkasthaṁ brahma abhiprasthitasya vyadhvani sukṛtaduṣkṛtayorviyogaṁ kauṣītakinaḥ paryaṅkavidyāyāmāmanantisa etaṁ devayānaṁ panthānamāpadyāgnilokamāgacchati’ (kau. u. 1 । 3) ityupakramya, sa āgacchati virajāṁ nadīṁ tāṁ manasaivātyeti tatsukṛtaduṣkṛte vidhūnute’ (kau. u. 1 । 4) iti । tat kiṁ yathāśrutaṁ vyadhvanyeva viyogavacanaṁ pratipattavyam , āhosvit ādāveva dehādapasarpaṇeiti vicāraṇāyām , śrutiprāmāṇyāt yathāśruti pratipattiprasaktau, paṭhatisāmparāya iti । sāmparāye gamana eva dehādapasarpaṇe, idaṁ vidyāsāmarthyātsukṛtaduṣkṛtahānaṁ bhavatiiti pratijānīte ; hetuṁ ca ācaṣṭetartavyābhāvāditi ; na hi viduṣaḥ samparetasya vidyayā brahma saṁprepsataḥ antarāle sukṛtaduṣkṛtābhyāṁ kiñcitprāptavyamasti, yadarthaṁ katicitkṣaṇānakṣīṇe te kalpyeyātām । vidyāviruddhaphalatvācca vidyāsāmarthyena tayoḥ kṣayaḥ ; sa ca yadaiva vidyā phalābhimukhī tadaiva bhavitumarhati । tasmāt prāgeva san ayaṁ sukṛtaduṣkṛtakṣayaḥ paścātpaṭhyate । tathā hi anye'pi śākhinaḥ tāṇḍinaḥ śāṭyāyaninaśca prāgavasthāyāmeva sukṛtaduṣkṛtahānamāmanantiaśva iva romāṇi vidhūya pāpam’ (chā. u. 8 । 13 । 1) iti, ‘tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṁ dviṣantaḥ pāpakṛtyāmiti ca ॥ 27 ॥
chandata ubhayāvirodhāt ॥ 28 ॥
yadi ca dehādapasṛptasya devayānena pathā prasthitasya ardhapathe sukṛtaduṣkṛtakṣayo'bhyupagamyeta, tataḥ patite dehe yamaniyamavidyābhyāsātmakasya sukṛtaduṣkṛtakṣayahetoḥ puruṣayatnasya icchāto'nuṣṭhānānupapatteḥ anupapattireva taddhetukasya sukṛtaduṣkṛtakṣayasya syāt ; tasmāt pūrvameva sādhakāvasthāyāṁ chandato'nuṣṭhānaṁ tasya syāt , tatpūrvakaṁ ca sukṛtaduṣkṛtahānamiti draṣṭavyam ; evaṁ nimittanaimittikayorupapattiḥ tāṇḍiśāṭyāyaniśrutyośca saṅgatiriti ॥ 28 ॥
gaterarthavattvamubhayathā'nyathā hi virodhaḥ ॥ 29 ॥
kvacit puṇyapāpāpahānasannidhau devayānaḥ panthāḥ śrūyate, kvacinna ; tatra saṁśayaḥkiṁ hānāvaviśeṣeṇaiva devayānaḥ panthāḥ sannipatet , uta vibhāgena kvacitsannipatet kvacinneti । yathā tāvat hānāvaviśeṣeṇaiva upāyanānuvṛttiruktā evaṁ devayānānuvṛttirapi bhavitumarhatītyasyāṁ prāptau, ācakṣmahegateḥ devayānasya pathaḥ, arthavattvam , ubhayathā vibhāgena bhavitumarhatikvacidarthavatī gatiḥ kvacinneti ; na aviśeṣeṇa । anyathā hi aviśeṣeṇaiva etasyāṁ gatāvaṅgīkriyamāṇāyāṁ virodhaḥ syātpuṇyapāpe vidhūya nirañjanaḥ paramaṁ sāmyamupaiti’ (mu. u. 3 । 1 । 3) ityasyāṁ śrutau deśāntaraprāpaṇī gatirvirudhyeta ; kathaṁ hi nirañjano'gantā deśāntaraṁ gacchet ; gantavyaṁ ca paramaṁ sāmyaṁ na deśāntaraprāptyāyattamityānarthakyamevātra gatermanyāmahe ॥ 29 ॥
upapannastallakṣaṇārthopalabdherlokavat ॥ 30 ॥
upapannaścāyam ubhayathābhāvaḥkvacidarthavatī gatiḥ kvacinneti ; tallakṣaṇārthopalabdheḥgatikāraṇabhūto'rthaḥ paryaṅkavidyādiṣu saguṇeṣu upāsaneṣu upalabhyate ; tatra hi paryaṅkārohaṇam , paryaṅkasthena brahmaṇā saha saṁvadanam , viśiṣṭagandhādiprāptiścaityevamādi bahu deśāntaraprāptyāyattaṁ phalaṁ śrūyate ; tatra arthavatī gatiḥ ; na tu samyagdarśane tallakṣaṇārthopalabdhirasti ; na hi ātmaikatvadarśināmāptakāmānām ihaiva dagdhāśeṣakleśabījānām ārabdhabhogakarmāśayakṣapaṇavyatirekeṇa apekṣitavyaṁ kiñcidasti ; tatra anarthikā gatiḥ । lokavacca eṣa vibhāgo draṣṭavyaḥyathā loke grāmaprāptau deśāntaraprāpaṇaḥ panthā apekṣyate, na ārogyaprāptau, evamihāpīti । bhūyaśca enaṁ vibhāgaṁ caturthādhyāye nipuṇataramupapādayiṣyāmaḥ ॥ 30 ॥
aniyamaḥ sarvāsāmavirodhaḥ śabdānumānābhyām ॥ 31 ॥
saguṇāsu vidyāsu gatirarthavatī, na nirguṇāyāṁ paramātmavidyāyāmityuktam ; saguṇāsvapi vidyāsu kāsucidgatiḥ śrūyateyathā paryaṅkavidyāyām upakosalavidyāyāṁ pañcāgnividyāyāṁ daharavidyāyāmiti ; na anyāsuyathā madhuvidyāyāṁ śāṇḍilyavidyāyāṁ ṣoḍaśakalavidyāyāṁ vaiśvānaravidyāyāmiti । tatra saṁśayaḥkiṁ yāsveṣaiṣā gatiḥ śrūyate, tāsveva niyamyeta ; uta aniyamena sarvābhireva evaṁjātīyakābhirvidyābhirabhisambadhyeteti । kiṁ tāvatprāptam ? niyama iti ; yatraiva śrūyate, tatraiva bhavitumarhati, prakaraṇasya niyāmakatvāt ; yadyanyatra aśrūyamāṇāpi gatiḥ vidyāntaraṁ gacchet , śrutyādīnāṁ prāmāṇyaṁ hīyeta, sarvasya sarvārthatvaprasaṅgāt । api ca arcirādikā ekaiva gatiḥ upakosalavidyāyāṁ pañcāgnividyāyāṁ ca tulyavatpaṭhyate ; tat sarvārthatve'narthakaṁ punarvacanaṁ syāt । tasmānniyama ityevaṁ prāpte paṭhati
aniyama iti । sarvāsāmeva abhyudayaprāptiphalānāṁ saguṇānāṁ vidyānām aviśeṣeṇa eṣā devayānākhyā gatirbhavitumarhati । nanu aniyamābhyupagame prakaraṇavirodha uktaḥnaiṣo'sti virodhaḥ ; śabdānumānābhyāṁ śrutismṛtibhyāmityarthaḥ ; tathā hi śrutiḥtadya itthaṁ viduḥ’ (chā. u. 5 । 10 । 1) iti pañcāgnividyāvatāṁ devayānaṁ panthānamavatārayantī ye ceme'raṇye śraddhā tapa ityupāsate’ (chā. u. 5 । 10 । 1) iti vidyāntaraśīlināmapi pañcāgnividyāvidbhiḥ samānamārgatāṁ gamayati । kathaṁ punaravagamyatevidyāntaraśīlināmiyaṁ gatiriti ? nanu śraddhātapaḥparāyaṇānāmeva syāt , tanmātraśravaṇātnaiṣa doṣaḥ ; na hi kevalābhyāṁ śraddhātapobhyām antareṇa vidyābalam eṣā gatirlabhyate — ‘vidyayā tadārohanti yatra kāmāḥ parāgatāḥ । na tatra dakṣiṇā yanti nāvidvāṁsastapasvinaḥiti śrutyantarāt ; tasmāt iha śraddhātapobhyāṁ vidyāntaropalakṣaṇam । vājasaneyinastu pañcāgnividyādhikāre'dhīyateya evametadvidurye cāmī araṇye śraddhāꣳ satyamupāsate’ (bṛ. u. 6 । 2 । 15) iti ; tatra śraddhālavo ye satyaṁ brahmopāsate iti vyākhyeyam , satyaśabdasya brahmaṇi asakṛtprayuktatvāt । pañcāgnividyāvidāṁ ca itthaṁvittayaiva upāttatvāt , vidyāntaraparāyaṇānāmeva etadupādānaṁ nyāyyam । atha ya etau panthānau na viduste kīṭāḥ pataṅgā yadidaṁ dandaśūkam’ (bṛ. u. 6 । 2 । 16) iti ca mārgadvayabhraṣṭānāṁ kaṣṭāmadhogatiṁ gamayantī śrutiḥ devayānapitṛyāṇayoreva enān antarbhāvayati । tatrāpi vidyāviśeṣādeṣāṁ devayānapratipattiḥ । smṛtirapiśuklakṛṣṇe gatī hyete jagataḥ śāśvate mate । ekayā yātyanāvṛttimanyayāvartate punaḥ’ (bha. gī. 8 । 26) iti । yatpunaḥ devayānasya patho dvirāmnānam upakosalavidyāyāṁ pañcāgnividyāyāṁ ca, tat ubhayatrāpi anucintanārtham । tasmādaniyamaḥ ॥ 31 ॥
yāvadadhikāramavasthitirādhikārikāṇām ॥ 32 ॥
viduṣo vartamānadehapātānantaraṁ dehāntaramutpadyate, na iti cintyate । nanu vidyāyāḥ sādhanabhūtāyāḥ sampattau kaivalyanirvṛttiḥ syāt na veti neyaṁ cintā upapadyate ; na hi pākasādhanasampattau, odano bhavet na veti cintā sambhavati ; nāpi bhuñjānaḥ tṛpyet na veti cintyateupapannā tu iyaṁ cintā, brahmavidāmapi keṣāñcit itihāsapurāṇayordehāntarotpattidarśanāt ; tathā hiapāntaratamā nāma vedācāryaḥ purāṇarṣiḥ viṣṇuniyogāt kalidvāparayoḥ sandhau kṛṣṇadvaipāyanaḥ sambabhūveti smaranti ; vasiṣṭhaśca brahmaṇo mānasaḥ putraḥ san nimiśāpādapagatapūrvadehaḥ punarbrahmādeśānmitrāvaruṇābhyāṁ sambabhūveti ; bhṛgvādīnāmapi brahmaṇa eva mānasaputrāṇāṁ vāruṇe yajñe punarutpattiḥ smaryate ; sanatkumāro'pi brahmaṇa eva mānasaḥ putraḥ svayaṁ rudrāya varapradānāt skandatvena prādurbabhūva ; evameva dakṣanāradaprabhṛtīnāṁ bhūyasī dehāntarotpattiḥ kathyate tena tena nimittena smṛtau । śrutāvapi mantrārthavādayoḥ prāyeṇopalabhyate । te ca kecit patite pūrvadehe dehāntaramādadate, kecittu sthita eva tasmin yogaiśvaryavaśāt anekadehādānanyāyena । sarve ca ete samadhigatasakalavedārthāḥ smaryante । tat eteṣāṁ dehāntarotpattidarśanāt prāptaṁ brahmavidyāyāḥ pākṣikaṁ mokṣahetutvam , ahetutvaṁ veti
ata uttaramucyatena, teṣām apāntaratamaḥprabhṛtīnāṁ vedapravartanādiṣu lokasthitihetuṣvadhikāreṣu niyuktānām adhikāratantratvātsthiteḥ । yathāsau bhagavānsavitā sahasrayugaparyantaṁ jagato'dhikāraṁ caritvā tadavasāne udayāstamayavarjitaṁ kaivalyamanubhavatiatha tata ūrdhva udetya naivodetā nāstametaikala eva madhye sthātā’ (chā. u. 3 । 11 । 1) iti śruteḥ ; yathā ca vartamānā brahmavidaḥ ārabdhabhogakṣaye kaivalyamanubhavantitasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsye’ (chā. u. 6 । 14 । 2) iti śruteḥevam apāntaratamaḥprabhṛtayo'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetau akṣīṇakarmāṇo yāvadadhikāramavatiṣṭhante, tadavasāne ca apavṛjyanta ityaviruddham । sakṛtpravṛttameva hi te phaladānāya karmāśayamativāhayantaḥ, svātantryeṇaiva gṛhādiva gṛhāntaram anyamanyaṁ dehaṁ sañcarantaḥ svādhikāranirvartanāya, aparimuṣitasmṛtaya eva dehendriyaprakṛtivaśitvāt nirmāya dehān yugapat krameṇa adhitiṣṭhanti । na ca ete jātismarā ityucyanteta evaite iti smṛtiprasiddheḥ । yathā hi sulabhā nāma brahmavādinī janakena vivaditukāmā vyudasya svaṁ deham , jānakaṁ dehamāviśya, vyudya tena, paścāt svameva dehamāviveśaiti smaryate । yadi hi upayukte sakṛtpravṛtte karmaṇi karmāntaraṁ dehāntarārambhakāraṇamāvirbhavet , tataḥ anyadapyadagdhabījaṁ karmāntaraṁ tadvadeva prasajyeteti brahmavidyāyāḥ pākṣikaṁ mokṣahetutvam ahetutvaṁ āśaṅkyeta ; na tu iyamāśaṅkā yuktā, jñānātkarmabījadāhasya śrutismṛtiprasiddhatvāt । tathā hi śrutiḥbhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ । kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) iti, smṛtilambhe sarvagranthīnāṁ vipramokṣaḥ’ (chā. u. 7 । 26 । 2) iti caivamādyā । smṛtirapiyathaidhāṁsi samiddho'gnirbhasmasātkurute'rjuna । jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā’ (bha. gī. 4 । 37) iti, ‘bījānyagnyupadagdhāni na rohanti yathā punaḥ । jñānadagdhaistathā kleśairnātmā sampadyate punaḥiti caivamādyā । na ca avidyādikleśadāhe sati kleśabījasya karmāśayasya ekadeśadāhaḥ ekadeśaprarohaśca ityupapadyate ; na hi agnidagdhasya śālibījasya ekadeśapraroho dṛśyate ; pravṛttaphalasya tu karmāśayasya mukteṣoriva vegakṣayāt nivṛttiḥ, tasya tāvadeva ciram’ (chā. u. 6 । 14 । 2) iti śarīrapātāvadhikṣepakaraṇāt । tasmādupapannā yāvadadhikāram ādhikārikāṇāmavasthitiḥ । na ca jñānaphalasya anaikāntikatā ; tathā ca śrutiḥ aviśeṣeṇaiva sarveṣāṁ jñānānmokṣaṁ darśayatitadyo yo devānāṁ pratyabudhyata sa eva tadabhavattatharṣīṇāṁ tathā manuṣyāṇām’ (bṛ. u. 1 । 4 । 10) iti । jñānāntareṣu ca aiśvaryādiphaleṣvāsaktāḥ syurmaharṣayaḥ ; te paścādaiśvaryakṣayadarśanena nirviṇṇāḥ paramātmajñāne pariniṣṭhāḥ kaivalyaṁ prāpurityupapadyate — ‘brahmaṇā saha te sarve samprāpte pratisañcare । parasyānte kṛtātmānaḥ praviśanti paraṁ padamiti smaraṇāt । pratyakṣaphalatvācca jñānasya phalavirahāśaṅkānupapattiḥ ; karmaphale hi svargādāvanubhavānārūḍhe syādāśaṅkā bhavedvā na veti ; anubhavārūḍhaṁ tu jñānaphalamyatsākṣādaparokṣādbrahma’ (bṛ. u. 3 । 4 । 1) iti śruteḥ, tattvamasi’ (chā. u. 6 । 8 । 7) iti siddhavadupadeśāt ; na hitattvamasiityasya vākyasya arthaḥtat tvaṁ mṛto bhaviṣyasītievaṁ pariṇetuṁ śakyaḥ । taddhaitatpaśyannṛṣirvāmadevaḥ pratipede'haṁ manurabhavaꣳ sūryaśca’ (bṛ. u. 1 । 4 । 10) iti ca samyagdarśanakālameva tatphalaṁ sarvātmatvaṁ darśayati । tasmāt aikāntikī viduṣaḥ kaivalyasiddhiḥ ॥ 32 ॥
akṣaradhiyāṁ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam ॥ 33 ॥
vājasaneyake śrūyateetadvai tadakṣaraṁ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasneham’ (bṛ. u. 3 । 8 । 8) ityādi ; tathā ātharvaṇe śrūyateatha parā yayā tadakṣaramadhigamyate’ (mu. u. 1 । 1 । 5) yattadadreśyamagrāhyamagotramavarṇam’ (mu. u. 1 । 1 । 6) ityādi ; tathaiva anyatrāpi viśeṣanirākaraṇadvāreṇa akṣaraṁ paraṁ brahma śrāvyate ; tatra ca kvacit kecit atiriktā viśeṣāḥ pratiṣidhyante ; tāsāṁ viśeṣapratiṣedhabuddhīnāṁ kiṁ sarvāsāṁ sarvatra prāptiḥ, uta vyavastheti saṁśaye, śrutivibhāgāt vyavasthāprāptau, ucyateakṣaraviṣayāstu viśeṣapratiṣedhabuddhayaḥ sarvāḥ sarvatrāvaroddhavyāḥ, sāmānyatadbhāvābhyāmsamāno hi sarvatra viśeṣanirākaraṇarūpo brahmapratipādanaprakāraḥ ; tadeva ca sarvatra pratipādyaṁ brahma abhinnaṁ pratyabhijñāyate ; tatra kimiti anyatra kṛtā buddhayaḥ anyatra na syuḥ । tathā ca ānandādayaḥ pradhānasya’ (bra. sū. 3 । 3 । 11) ityatra vyākhyātam ; tatra vidhirūpāṇi viśeṣaṇāni cintitāni, iha pratiṣedharūpāṇīti viśeṣaḥ ; prapañcārthaścāyaṁ cintābhedaḥ । aupasadavaditi nidarśanam ; yathā jāmadagnye'hīne puroḍāśinīṣūpasatsu coditāsu , puroḍāśapradānamantrāṇāmagnerverhotraṁ veradhvaramityevamādīnām udgātṛvedotpannānāmapi adhvaryubhirabhisambandho bhavati, adhvaryukartṛkatvātpuroḍāśapradānasya, pradhānatantratvāccāṅgānāmevamihāpi akṣaratantratvāt tadviśeṣaṇānāṁ yatra kvacidapyutpannānām akṣareṇa sarvatrābhisambandha ityarthaḥ । taduktaṁ prathame kāṇḍeguṇamukhyavyatikrame tadarthatvānmukhyena vedasaṁyogaḥ’ (jai. sū. 3 । 3 । 9) ityatra ॥ 33 ॥
iyadāmananāt ॥ 34 ॥
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariṣasvajāte । tayoranyaḥ pippalaṁ svādvattyanaśnannanyo abhicākaśīti’ (mu. u. 3 । 1 । 1)ityadhyātmādhikāre mantramātharvaṇikāḥ śvetāśvatarāśca paṭhanti ; tathā kaṭhāḥṛtaṁ pibantau sukṛtasya loke guhāṁ praviṣṭhau parame parārdhye । chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ’ (ka. u. 1 । 3 । 1) iti । kimatra vidyaikatvam , uta vidyānānātvamiti saṁśayaḥ । kiṁ tāvatprāptam ? vidyānānātvamiti । kutaḥ ? viśeṣadarśanāt — ‘dvā suparṇāityatra hi ekasya bhoktṛtvaṁ dṛśyate, ekasya ca abhoktṛtvaṁ dṛśyate ; ‘ṛtaṁ pibantauityatra ubhayorapi bhoktṛtvameva dṛśyate ; tat vedyarūpaṁ bhidyamānaṁ vidyāṁ bhindyādityevaṁ prāpte bravīti
vidyaikatvamiti । kutaḥ ? yataḥ ubhayorapyanayormantrayoḥ iyattāparicchinnaṁ dvitvopetaṁ vedyaṁ rūpam abhinnam āmananti । nanu darśito rūpabhedaḥnetyucyate ; ubhāvapyetau mantrau jīvadvitīyamīśvaraṁ pratipādayataḥ, nārthāntaram । ‘dvā suparṇāityatra tāvat — ‘anaśnannanyo abhicākaśītiityaśanāyādyatītaḥ paramātmā pratipādyate ; vākyaśeṣe'pi ca sa eva pratipādyamāno dṛśyate juṣṭaṁ yadā paśyatyanyamīśamasya mahimānam’ (śve. u. 4 । 7) iti ; ‘ṛtaṁ pibantauityatra tu jīve pibati, aśanāyādyatītaḥ paramātmāpi sāhacaryāt chatrinyāyena pibatītyupacaryate ; paramātmaprakaraṇaṁ hi etatanyatra dharmādanyatrādharmāt’ (ka. u. 1 । 2 । 14) ityupakramāt ; tadviṣaya eva ca atrāpi vākyaśeṣo bhavatiyaḥ seturījānānāmakṣaraṁ brahma yatparam’ (ka. u. 1 । 3 । 2) iti । guhāṁ praviṣṭāvātmānau hi’ (bra. sū. 1 । 2 । 11) ityatra ca etatprapañcitam । tasmānnāsti vedyabhedaḥ ; tasmācca vidyaikatvam । api ca triṣvapyeteṣu vedānteṣu paurvāparyālocane paramātmavidyaiva avagamyate ; tādātmyavivakṣayaiva jīvopādānam , nārthāntaravivakṣayā ; na ca paramātmavidyāyāṁ bhedābhedavicārāvatāro'stītyuktam । tasmātprapañcārtha eva eṣa yogaḥ ; tasmāccādhikadharmopasaṁhāra iti ॥ 34 ॥
antarā bhūtagrāmavatsvātmanaḥ ॥ 35 ॥
yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1)(bṛ. u. 3 । 5 । 1) ityevaṁ dviḥ uṣastakaholapraśnayoḥ nairantaryeṇa vājasaneyinaḥ samāmananti । tatra saṁśayaḥvidyaikatvaṁ syāt , vidyānānātvaṁ veti । vidyānānātvamiti tāvatprāptam , abhyāsasāmarthyāt ; anyathā hi anyūnānatiriktārthe dvirāmnānam anarthakameva syāt ; tasmāt yathā abhyāsātkarmabhedaḥ, evamabhyāsādvidyābheda ityevaṁ prāpte, pratyāhaantarā āmnānāviśeṣāt svātmanaḥ vidyaikatvamiti ; sarvāntaro hi svātmā ubhayatrāpyaviśiṣṭaḥ pṛcchyate, pratyucyate ca ; na hi dvāvātmānau ekasmindehe sarvāntarau sambhavataḥ ; tadā hi ekasya āñjasaṁ sarvāntaratvamavakalpeta, ekasya tu bhūtagrāmavat naiva sarvāntaratvaṁ syāt ; yathā ca pañcabhūtasamūhe dehepṛthivyā āpo'ntarāḥ, adbhyastejo'ntaramitisatyapyāpekṣike'ntaratve, naiva mukhyaṁ sarvāntaratvaṁ bhavati, tathehāpītyarthaḥ । athavā bhūtagrāmavaditi śrutyantaraṁ nidarśayati ; yathāeko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. u. 6 । 11) ityasminmantre samasteṣu bhūtagrāmeṣveka eva sarvāntara ātmā āmnāyateevamanayorapi brāhmaṇayorityarthaḥ । tasmāt vedyaikyāt vidyaikatvamiti ॥ 35 ॥
anyathā bhedānupapattiriti cennopadeśāntaravat ॥ 36 ॥
atha yaduktamanabhyupagamyamāne vidyābhede āmnānabhedānupapattiriti, tatparihartavyam ; atrocyatenāyaṁ doṣaḥ ; upadeśāntaravadupapatteḥ ; yathā tāṇḍināmupaniṣadi ṣaṣṭhe prapāṭhakesa ātmā tattvamasi śvetaketo’ (chā. u. 6 । 8 । 7) iti navakṛtvo'pyupadeśe na vidyābhedo bhavati, evamihāpi bhaviṣyati । kathaṁ ca navakṛtvo'pyupadeśe vidyābhedo na bhavati ? upakramopasaṁhārābhyāmekārthatāvagamātbhūya eva bhagavānvijñāpayatu’ (chā. u. 6 । 5 । 4) iti ca ekasyaivārthasya punaḥ punaḥ pratipipādayiṣitatvena upakṣepāt āśaṅkāntaranirākaraṇena ca asakṛdupadeśopapatteḥ । evamihāpi praśnarūpābhedāt , ato'nyadārtam’ (bṛ. u. 3 । 4 । 2) iti ca parisamāptyaviśeṣāt upakramopasaṁhārau tāvadekārthaviṣayau dṛśyete ; yadeva sākṣādaparokṣādbrahma’ (bṛ. u. 3 । 5 । 1) iti dvitīye praśne evakāraṁ prayuñjānaḥ pūrvapraśnagatamevārtham uttaratrānukṛṣyamāṇaṁ darśayati ; pūrvasmiṁśca brāhmaṇe kāryakaraṇavyatiriktasya ātmanaḥ sadbhāvaḥ kathyate ; uttarasmiṁstu tasyaiva aśanāyādisaṁsāradharmātītatvaṁ viśeṣaḥ kathyateityekārthatopapattiḥ । tasmāt ekā vidyeti ॥ 36 ॥
vyatihāro viśiṁṣanti hītaravat ॥ 37 ॥
yathā — ‘tadyo'haṁ so'sau yo'sau so'hamityādityapuruṣaṁ prakṛtyaitareyiṇaḥ samāmananti, tathā jābālāḥ — ‘tvaṁ ahamasmi bhagavo devate'haṁ vai tvamasiiti । tatra saṁśayaḥkimiha vyatihāreṇa ubhayarūpā matiḥ kartavyā, uta ekarūpaiveti । ekarūpaiveti tāvadāha ; na hi atra ātmana īśvareṇaikatvaṁ muktvā anyatkiñciccintayitavyamasti ; yadi caivaṁ cintayitavyo viśeṣaḥ parikalpyeta, saṁsāriṇaśca īśvarātmatvam , īśvarasya saṁsāryātmatvamititatra saṁsāriṇastāvadīśvarātmatve utkarṣo bhavet ; īśvarasya tu saṁsāryātmatve nikarṣaḥ kṛtaḥ syāt । tasmāt aikarūpyameva mateḥ । vyatihārāmnāyastu ekatvadṛḍhīkārārtha ityevaṁ prāpte, pratyāhavyatihāro'yam ādhyānāyāmnāyate ; itaravatyathā itare guṇāḥ sarvātmatvaprabhṛtayaḥ ādhyānāya āmnāyante, tadvat । tathā hi viśiṁṣanti samāmnātāraḥ ubhayoccāraṇena — ‘tvamahamasmyahaṁ ca tvamasiiti ; tacca ubhayarūpāyāṁ matau kartavyāyām arthavadbhavati ; anyathā hi idaṁ viśeṣeṇobhayāmnānam anarthakaṁ syāt , ekenaiva kṛtatvāt । nanu ubhayāmnānasya arthaviśeṣe parikalpyamāne devatāyāḥ saṁsāryātmatvāpatteḥ nikarṣaḥ prasajyetetyuktamnaiṣa doṣaḥ ; aikātmyasyaiva anena prakāreṇānucintyamānatvāt । nanu evaṁ sati sa eva ekatvadṛḍhīkāra āpadyetana vayamekatvadṛḍhīkāraṁ vārayāmaḥkiṁ tarhi ? — vyatihāreṇa iha dvirūpā matiḥ kartavyā vacanaprāmāṇyāt , naikarūpetyetāvat upapādayāmaḥ ; phalatastu ekatvamapi dṛḍhībhavati । yathā ādhyānārthe'pi satyakāmādiguṇopadeśe tadguṇa īśvaraḥ prasidhyati, tadvat । tasmādayamādhyātavyo vyatihāraḥ samāne ca viṣaye upasaṁhartavyo bhavatīti ॥ 37 ॥
saiva hi satyādayaḥ ॥ 38 ॥
sa yo haitaṁ mahadyakṣaṁ prathamajaṁ veda satyaṁ brahma’ (bṛ. u. 5 । 4 । 1) ityādinā vājasaneyake satyavidyāṁ sanāmākṣaropāsanāṁ vidhāya, anantaramāmnāyatetadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 5 । 5 । 2) ityādi । tatra saṁśayaḥkiṁ dve ete satyavidye, kiṁ ekaiveti । dve iti tāvatprāptam ; bhedena hi phalasaṁyogo bhavatijayatīmāṅllokān’ (bṛ. u. 5 । 4 । 1) iti purastāt , hanti pāpmānaṁ jahāti ca’ (bṛ. u. 5 । 5 । 4) ityupariṣṭāt । prakṛtākarṣaṇaṁ tu upāsyaikatvādityevaṁ prāpte brūmaḥ
ekaiveyaṁ satyavidyeti । kutaḥ ? tadyattatsatyam’ (bṛ. u. 5 । 5 । 2) iti prakṛtākarṣaṇāt । nanu vidyābhede'pi prakṛtākarṣaṇam upāsyaikatvādupapadyata ityuktamnaitadevam ; yatra tu vispaṣṭāt kāraṇāntarāt vidyābhedaḥ pratīyate, tatra etadevaṁ syāt ; atra tu ubhayathā sambhavetadyattatsatyamiti prakṛtākarṣaṇāt pūrvavidyāsambaddhameva satyam uttaratra ākṛṣyata iti ekavidyātvaniścayaḥ । yatpunaruktamphalāntaraśravaṇādvidyāntaramiti, atrocyate — ‘tasyopaniṣadahaḥahamiti ca aṅgāntaropadeśasya stāvakamidaṁ phalāntaraśravaṇamityadoṣaḥ । api ca arthavādādeva phale kalpayitavye sati, vidyaikatve ca avayaveṣu śrūyamāṇāni bahūnyapi phalāni avayavinyāmeva vidyāyām upasaṁhartavyāni bhavanti ; tasmātsaiveyam ekā satyavidyā tena tena viśeṣeṇopetā āmnātāityataḥ sarva eva satyādayo guṇā ekasminnevaprayoge upasaṁhartavyāḥ
kecitpunarasminsūtre idaṁ vājasaneyakamakṣyādityapuruṣaviṣayaṁ vākyam , chāndogye ca atha ya eṣo'ntarāditye hiraṇyamaḥ puruṣo dṛśyate’ (chā. u. 1 । 6 । 6) athaya eṣo'kṣiṇi puruṣo dṛśyate’ (chā. u. 4 । 15 । 1) itiudāhṛtya, saiveyam akṣyādityapuruṣaviṣayā vidyā ubhayatra ekaiveti kṛtvā, satyādīnguṇān vājasaneyibhyaśchandogānāmupasaṁhāryān manyante । tanna sādhu lakṣyate ; chāndogye hi karmasambandhinī udgīthavyapāśrayā vidyā vijñāyate ; tatra hi ādimadhyāvasāneṣu karmasambandhicihnāni bhavantiiyamevargagniḥ sāma’ (chā. u. 1 । 6 । 1) ityupakrame, tasyarkca sāma ca geṣṇau tasmādudgīthaḥ’ (chā. u. 1 । 6 । 8) iti madhye, ya evaṁ vidvānsāma gāyati’ (chā. u. 1 । 7 । 9) ityupasaṁhāre । naivaṁ vājasaneyake kiñcit karmasambandhi cihnam asti ; tatra prakramabhedāt vidyābhede sati guṇavyavasthaiva yukteti ॥ 38 ॥
kāmādītaratra tatra cāyatanādibhyaḥ ॥ 39 ॥
atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ’ (chā. u. 8 । 1 । 1) iti prastutya, chandogā adhīyateeṣa ātmā'pahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 1 । 5) ityādi ; tathā vājasaneyinaḥsa eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣu ya eṣo'ntarhṛdaya ākāśastasmiñśete sarvasya vaśī’ (bṛ. u. 4 । 4 । 22) ityādi । tatra vidyaikatvaṁ parasparaguṇayogaśca, kiṁ neti saṁśayevidyaikatvamiti । tatredamucyatekāmādīti, satyakāmādītyarthaḥyathā devadatto dattaḥ, satyabhāmā bhāmeti । yadetat chāndogye hṛdayākāśasya satyakāmatvādiguṇajātamupalabhyate, taditaratra vājasaneyakesa eṣa mahānaja ātmāityatra sambadhyeta ; yacca vājasaneyake vaśitvādi upalabhyate, tadapi itaratra chāndogye eṣa ātmā'pahatapāpmā’ (chā. u. 8 । 1 । 5) ityatra sambadhyeta । kutaḥ ? āyatanādisāmānyāt ; samānaṁ hi ubhayatrāpi hṛdayamāyatanam , samānaśca vedya īśvaraḥ, samānaṁ ca tasya setutvaṁ lokāsambhedaprayojanamityevamādi bahu sāmānyaṁ dṛśyate । nanu viśeṣo'pi dṛśyatechāndogye hṛdayākāśasya guṇayogaḥ, vājasaneyake tu ākāśāśrayasya brahmaṇa itina, dahara uttarebhyaḥ’ (bra. sū. 1 । 3 । 14) ityatra cchāndogye'pi ākāśaśabdaṁ brahmaiveti pratiṣṭhāpitatvāt । ayaṁ tu atra vidyate viśeṣaḥsaguṇā hi brahmavidyā chāndogye upadiśyateatha ya ihātmānamanuvidya vrajantyetāꣳśca satyānkāmān’ (chā. u. 8 । 1 । 6) ityātmavat kāmānāmapi vedyatvaśravaṇāt , vājasaneyake tu nirguṇameva parambrahma upadiśyamānaṁ dṛśyateata ūrdhvaṁ vimokṣāya brūhi’ (bṛ. u. 4 । 3 । 14) asaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) ityādipraśnaprativacanasamanvayāt । vaśitvādi tu tatstutyarthameva guṇajātaṁ vājasaneyake saṅkīrtyate ; tathā ca upariṣṭāt sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) ityādinā nirguṇameva brahma upasaṁharati । guṇavatastu brahmaṇa ekatvāt vibhūtipradarśanāya ayaṁ guṇopasaṁhāraḥ sūtritaḥ, nopāsanāyaiti draṣṭavyam ॥ 39 ॥
ādarādalopaḥ ॥ 40 ॥
chāndogye vaiśvānaravidyāṁ prakṛtya śrūyatetadyadbhaktaṁ prathamamāgacchettaddhomīyaꣳ sa yāṁ prathamāmāhutiṁ juhuyāttāṁ juhuyātprāṇāya svāhā’ (chā. u. 5 । 19 । 1) ityādi ; tatra pañca prāṇāhutayo vihitāḥ ; tāsu ca parastādagnihotraśabdaḥ prayuktaḥ ya etadevaṁ vidvānagnihotraṁ juhoti’ (chā. u. 5 । 24 । 2) iti, yatheha kṣudhitā bālā mātaraṁ paryupāsate evaꣳ sarvāṇi bhūtānyagnihotramupāsate’ (chā. u. 5 । 24 । 5) iti ca । tatredaṁ vicāryatekiṁ bhojanalope lopaḥ prāṇāgnihotrasya, uta alopa iti । ‘tadyadbhaktamiti bhaktāgamanasaṁyogaśravaṇāt , bhaktāgamanasya ca bhojanārthatvāt , bhojanalope lopaḥ prāṇāgnihotrasyetyevaṁ prāpte, na lupyeteti tāvadāha । kasmāt ? ādarāt ; tathā hi vaiśvānaravidyāyāmeva jābālānāṁ śrutiḥ — ‘pūrvo'tithibhyo'śnīyāt । yathā ha vai svayamahutvāgnihotraṁ parasya juhuyādevaṁ tatiti atithibhojanasya prāthamyaṁ ninditvā, svāmibhojanaṁ prathamaṁ prāpayantī prāṇāgnihotre ādaraṁ karoti ; hi na prāthamyalopaṁ sahate, natarāṁ prāthamyavato'gnihotrasya lopaṁ saheteti manyate । nanu bhojanārthabhaktāgamanasaṁyogādbhojanalope lopaḥ prāpitaḥna, tasya dravyaviśeṣavidhānārthatvāt ; prākṛte hi agnihotre payaḥprabhṛtīnāṁ dravyāṇāṁ niyatatvāt ihāpi agnihotraśabdāt kauṇḍapāyināmayanavat taddharmaprāptau satyām , bhaktadravyakatāguṇaviśeṣavidhānārtham idaṁ vākyamtadyadbhaktamiti ; ato guṇalope na mukhyasyetyevaṁ prāptam ; bhojanalope'pi adbhirvā anyena dravyeṇāviruddhena pratinidhinyāyena prāṇāgnihotrasyānuṣṭhānamiti ॥ 40 ॥
ata uttaraṁ paṭhati
upasthite'tastadvacanāt ॥ 41 ॥
upasthite bhojane ataḥ tasmādeva bhojanadravyāt prathamopanipatitāt prāṇāgnihotraṁ nirvartayitavyam । kasmāt ? tadvacanāt ; tathā hitadyadbhaktaṁ prathamamāgacchettaddhomīyam’ (chā. u. 5 । 19 । 1) iti siddhavadbhaktopanipātaparāmarśena parārthadravyasādhyatāṁ prāṇāhutīnāṁ vidadhāti । tāḥ aprayojakalakṣaṇāpannāḥ satyaḥ, kathaṁ bhojanalope dravyāntaraṁ pratinidhāpayeyuḥ । na ca atra prākṛtāgnihotradharmaprāptirasti ; kuṇḍapāyināmayane himāsamagnihotraṁ juhotiiti vidhyuddeśagato'gnihotraśabdaḥ tadvadbhāvaṁ vidhāpayediti yuktā taddharmaprāptiḥ ; iha punaḥ arthavādagato'gnihotraśabdaḥ na tadvadbhāvaṁ vidhāpayitumarhati ; taddharmaprāptau ca abhyupagamyamānāyām , agnyuddharaṇādayo'pi prāpyeran ; na ca asti sambhavaḥ ; agnyuddharaṇaṁ tāvat homādhikaraṇabhāvāya ; na ca ayam agnau homaḥ, bhojanārthatāvyāghātaprasaṅgāt ; bhojanārthopanītadravyasambandhācca āsya eva eṣa homaḥ ; tathā ca jābālaśrutiḥpūrvo'tithibhyo'śnīyātiti āsyādhārāmeva imāṁ homanirvṛttiṁ darśayati ; ata eva ca ihāpi sāmpādikānyevāgnihotrāṅgāni darśayatiura eva vedirlomāni barhirhṛdayaṁ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ’ (chā. u. 5 । 18 । 2) iti ; vediśrutiścātra sthaṇḍilamātropalakṣaṇārthā draṣṭavyā, mukhyāgnihotre vedyabhāvāt , tadaṅgānāṁ ca iha sampipādayiṣitatvāt ; bhojanenaiva ca kṛtakālena saṁyogāt na agnihotrakālāvarodhasambhavaḥ ; evamanye'pi upasthānādayo dharmāḥ kecitkathañcit virudhyante । tasmādbhojanapakṣa eva ete mantradravyadevatāsaṁyogāt pañca homā nirvartayitavyāḥ । yattu ādaradarśanavacanam , tat bhojanapakṣe prāthamyavidhānārtham ; na hyasti vacanasya atibhāraḥ ; na tu anena asya nityatā śakyate darśayitum । tasmāt bhojanalope lopa eva prāṇāgnihotrasyeti ॥ 41 ॥
tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam ॥ 42 ॥
santi karmāṅgavyapāśrayāṇi vijñānāniomityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) ityevamādīni । kiṁ tāni nityānyeva syuḥ karmasu , parṇamayītvādivat ; uta anityāni, godohanādivaditi vicārayāmaḥ । kiṁ tāvatprāptam ? nityānīti । kutaḥ ? prayogavacanaparigrahātanārabhyādhītānyapi hi etāni udgīthādidvāreṇa kratusambandhāt kratuprayogavacanenaiva aṅgāntaravat saṁspṛśyante ; yattu eṣāṁ svavākyeṣu phalaśravaṇamāpayitā ha vai kāmānāṁ bhavati’ (chā. u. 1 । 1 । 7) ityādi, tadvartamānāpadeśarūpatvādarthavādamātrameva, apāpaślokaśravaṇādivat , na phalapradhānam ; tasmāt yathāyasya parṇamayī juhūrbhavati na sa pāpaṁ ślokaṁ śṛṇotiityevamādīnām aprakaraṇapaṭhitānāmapi juhvādidvāreṇa kratupraveśāt prakaraṇapaṭhitavat nityatā, evamudgīthādyupāsanānāmapītyevaṁ prāpte brūmaḥ
tannirdhāraṇāniyama iti । yānyetāni udgīthādikarmaguṇayāthātmyanirdhāraṇānirasatamaḥ, āptiḥ, samṛddhiḥ, mukhyaprāṇaḥ, ādityaḥityevamādīni, naitāni nityavat karmasu niyamyeran । kutaḥ ? taddṛṣṭeḥ ; tathā hi anityatvamevaṁjātīyakānāṁ darśayati śrutiḥtenobhau kuruto yaścaitadevaṁ veda yaśca na veda’ (chā. u. 1 । 1 । 10) ityaviduṣo'pi kriyābhyanujñānāt ; prastāvādidevatāvijñānavihīnānāmapi prastotrādīnāṁ yājanādhyavasānadarśanātprastotaryā devatā prastāvamanvāyattā tāṁ cedavidvānprastoṣyasi’ (chā. u. 1 । 10 । 9) tāṁ cedavidvānudgāsyasi’ (chā. u. 1 । 10 । 10) tāṁ cedavidvānpratihariṣyasi’ (chā. u. 1 । 10 । 11) iti ca । api ca evaṁjātīyakasya karmavyapāśrayasya vijñānasya pṛthageva karmaṇaḥ phalam upalabhyatekarmaphalasiddhyapratibandhaḥ tatsamṛddhiḥ atiśayaviśeṣaḥ kaścittenobhau kuruto yaścaitadevaṁ veda yaśca na veda । nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavati’ (chā. u. 1 । 1 । 10) iti ; tatranānā tuiti vidvadavidvatprayogayoḥ pṛthakkaraṇāt , ‘vīryavattaramiti ca tarappratyayaprayogāt vidyāvihīnamapi vīryavaditi gamyate ; tacca anityatve vidyāyā upapadyate ; nityatve tu kathaṁ tadvihīnaṁ karma vīryavadityanujñāyeta ; sarvāṅgopasaṁhāre hi vīryavatkarmeti sthitiḥ । tathā lokasāmādiṣu pratiniyatāni pratyupāsanaṁ phalāni śiṣyantekalpante hāsmai lokā ūrdhvāścāvṛttāśca’ (chā. u. 2 । 2 । 3) ityevamādīni । na cedaṁ phalaśravaṇam arthavādamātraṁ yuktaṁ pratipattum ; tathā hi guṇavāda āpadyeta ; phalopadeśe tu mukhyavādopapattiḥ ; prayājādiṣu tu itikartavyatākāṅkṣasya kratoḥ prakṛtatvāt tādarthye sati yuktaṁ phalaśruterarthavādatvam । tathā anārabhyādhīteṣvapi parṇamayītvādiṣuna hi parṇamayītvādīnāmakriyātmakānām āśrayamantareṇa phalasambandho'vakalpate ; godohanādīnāṁ hi prakṛtāppraṇayanādyāśrayalābhādupapannaḥ phalavidhiḥ ; tathā bailvādīnāmapi prakṛtayūpādyāśrayalābhādupapannaḥ phalavidhiḥ ; na tu parṇamayītvādiṣu evaṁvidhaḥ kaścidāśrayaḥ prakṛto'sti ; vākyenaiva tu juhvādyāśrayatāṁ vivakṣitvā phale'pi vidhiṁ vivakṣato vākyabhedaḥ syāt । upāsanānāṁ tu kriyātmakatvāt viśiṣṭavidhānopapatteḥ udgīthādyāśrayāṇāṁ phale vidhānaṁ na virudhyate । tasmāt yathā kratvāśrayāṇyapi godohanādīni phalasaṁyogādanityāni, evamudgīthādyupāsanānyapi iti draṣṭavyam । ata eva ca kalpasūtrakārā naivaṁjātīyakānyupāsanāni kratuṣu kalpayāṁcakruḥ ॥ 42 ॥
pradānavadeva taduktam ॥ 43 ॥
vājasaneyake vadiṣyāmyevāhamiti vāgdadhre’ (bṛ. u. 1 । 5 । 21) ityatra adhyātmaṁ vāgādīnāṁ prāṇaḥ śreṣṭho'vadhāritaḥ, adhidaivatamagnyādīnāṁ vāyuḥ ; tathā chāndogye vāyurvāva saṁvargaḥ’ (chā. u. 4 । 3 । 1) ityatra adhidaivatam agnyādīnāṁ vāyuḥ saṁvargo'vadhāritaḥ, prāṇo vāva saṁvargaḥ’ (chā. u. 4 । 3 । 3) ityatra adhyātmaṁ vāgādīnāṁ prāṇaḥ । tatra saṁśayaḥkiṁ pṛthagevemau vāyuprāṇāvupagantavyau syātām , uta apṛthagiti । apṛthagiti tāvatprāptam , tattvābhedāt ; na hi abhinne tattve pṛthaganucintanaṁ nyāyyam ; darśayati ca śrutiḥ adhyātmamadhidaivataṁ ca tattvābhedamagnirvāgbhūtvā mukhaṁ prāviśat’ (ai. u. 1 । 2 । 4) ityārabhya ; tathā ta ete sarva eva samāḥ sarve'nantāḥ’ (bṛ. u. 1 । 5 । 13) iti ādhyātmikānāṁ prāṇānām ādhidaivikīṁ vibhūtimātmabhūtāṁ darśayati । tathā anyatrāpi tatra tatra adhyātmamadhidaivataṁ ca bahudhā tattvābhedadarśanaṁ bhavati ; kvaciccayaḥ prāṇaḥ sa vāyuḥiti spaṣṭameva vāyuṁ prāṇaṁ ca ekaṁ karoti । tathā udāhṛte'pi vājasaneyibrāhmaṇe yataścodeti sūryaḥ’ (bṛ. u. 1 । 5 । 23) ityasmin upasaṁhāraśloke, prāṇādvā eṣa udeti prāṇe'stameti’ (bṛ. u. 1 । 5 । 23) iti prāṇenaiva upasaṁharan ekatvaṁ darśayati ; tasmādekameva vrataṁ caretprāṇyāccaivāpānyācca’ (bṛ. u. 1 । 5 । 23) iti ca prāṇavratenaiva ekenopasaṁharan etadeva draḍhayati । tathā chāndogye'pi parastāt mahātmanaścaturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ’ (chā. u. 4 । 3 । 6) ityekameva saṁvargaṁ gamayati ; na bravītieka ekeṣāṁ caturṇāṁ saṁvargaḥ, aparo'pareṣāmiti । tasmādapṛthaktvamupagamanasyetyevaṁ prāpte brūmaḥ
pṛthageva vāyuprāṇāvupagantavyāviti । kasmāt ? pṛthagupadeśāt ; ādhyānārtho hi ayam adhyātmādhidaivavibhāgopadeśaḥ ; saḥ asatyādhyānapṛthaktve anarthaka eva syāt । nanu uktam , na pṛthaganucintanaṁ tattvābhedāditinaiṣa doṣaḥ ; tattvābhede'pyavasthābhedāt upadeśabhedavaśena anucintanabhedopapatteḥ, ślokopanyāsasya ca tattvābhedābhiprāyeṇāpi upapadyamānasya pūrvoditadhyeyabhedanirākaraṇasāmarthyābhāvāt , sa yathaiṣāṁ prāṇānāṁ madhyamaḥ prāṇa evametāsāṁ devatānāṁ vāyuḥ’ (bṛ. u. 1 । 5 । 22) iti ca upamānopameyakaraṇāt । etena vratopanyāso vyākhyātaḥ ; ekameva vratam’ (bṛ. u. 1 । 5 । 23) iti ca evakāraḥ vāgādivratanivartanena prāṇavratapratipattyarthaḥ ; bhagnavratāni hi vāgādīnyuktāni, tāni mṛtyuḥ śramo bhūtvopayeme’ (bṛ. u. 1 । 5 । 21) iti śruteḥ ; na vāyuvratanivṛttyarthaḥ, athāto vratamīmāꣳsā’ (bṛ. u. 1 । 5 । 21) iti prastutya tulyavat vāyuprāṇayorabhagnavratatvasya nirdhāritatvāt ; ekameva vrataṁ caret’ (bṛ. u. 1 । 5 । 23) iti ca uktvā, teno etasyai devatāyai sāyujyaṁ salokatāṁ jayati’ (bṛ. u. 1 । 5 । 23) iti vāyuprāptiṁ phalaṁ bruvan vāyuvratamanivartitaṁ darśayati ; devatetyatra vāyuḥ syāt , aparicchinnātmakatvasya prepsitatvāt , purastātprayogāccasaiṣā'nastamitā devatā yadvāyuḥ’ (bṛ. u. 1 । 5 । 22) iti । tathā tau etau dvau saṁvargau vāyureva deveṣu prāṇaḥ prāṇeṣu’ (chā. u. 4 । 3 । 4) iti bhedena vyapadiśati ; te ete pañcānye pañcānye daśa santastatkṛtam’ (bṛ. u. 4 । 3 । 8) iti ca bhedenaiva upasaṁharati ; tasmātpṛthageva upagamanam । pradānavatyathāindrāya rājñe puroḍāśamekādaśakapālamindrāyādhirājāyendrāya svarājñeityasyāṁ tripuroḍāśinyāmiṣṭau, ‘sarveṣāmabhigamayannavadyatyachambaṭkāramityato vacanāt , indrābhedācca, saha pradānāśaṅkāyāmrājādiguṇabhedāt yājyānuvākyāvyatyāsavidhānācca yathānyāsameva devatāpṛthaktvātpradānapṛthaktvaṁ bhavati ; evaṁ tattvābhede'pi ādhyeyāṁśapṛthaktvāt ādhyānapṛthaktvamityarthaḥ । taduktaṁ saṅkarṣe — ‘nānā devatā pṛthagjñānātiti । tatra tu dravyadevatābhedāt yāgabhedo vidyate ; naivamiha vidyābhedo'sti, upakramopasaṁhārābhyām adhyātmādhidaivopadeśeṣu ekavidyāvidhānapratīteḥ ; vidyaikye'pi tu adhyātmādhidaivabhedāt pravṛttibhedo bhavatiagnihotra iva sāyaṁprātaḥkālabhedātityetāvadabhipretya pradānavadityuktam ॥ 43 ॥
liṅgabhūyastvāttaddhi balīyastadapi ॥ 44 ॥
vājasaneyino'gnirahasyenaiva idamagre sadāsītityetasminbrāhmaṇe mano'dhikṛtya adhīyate — ‘tatṣaṭ‍triṁśatsahasrāṇyapaśyadātmano'gnīnarkānmanomayānmanaścitaḥityādi ; tathaivavākcitaḥ prāṇacitaścakṣuścitaḥ śrotracitaḥ karmacito'gnicitaḥiti pṛthagagnīn āmananti sāmpādikān । teṣu saṁśayaḥkimete manaścidādayaḥ kriyānupraveśinaḥ taccheṣabhūtāḥ, uta svatantrāḥ kevalavidyātmakā iti । tatra prakaraṇāt kriyānupraveśe prāpte, svātantryaṁ tāvatpratijānīteliṅgabhūyastvāditi । bhūyāṁsi hi liṅgāni asminbrāhmaṇe kevalavidyātmakatvameṣāmupodbalayanti dṛśyante — ‘tadyatkiñcemāni bhūtāni manasā saṅkalpayanti teṣāmeva kṛtiḥiti, ‘tānhaitānevaṁvide sarvadā sarvāṇi bhūtāni cinvantyapi svapateiti ca evaṁjātīyakāni । taddhi liṅgaṁ prakaraṇādbalīyaḥ । tadapyuktaṁ pūrvasminkāṇḍeśrutiliṅgavākyaprakaraṇasthānasamākhyānāṁ samavāye pāradaurbalyamarthaviprakarṣāt’ (jai. sū. 3 । 3 । 14) iti ॥ 44 ॥
pūrvavikalpaḥ prakaraṇātsyātkriyā mānasavat ॥ 45 ॥
naitadyuktamsvatantrā ete'gnayaḥ ananyaśeṣabhūtā iti ; pūrvasya kriyāmayasya agneḥ prakaraṇāt tadviṣaya eva ayaṁ vikalpaviśeṣopadeśaḥ syāt , na svatantraḥ । nanu prakaraṇālliṅgaṁ balīyaḥsatyamevametat ; liṅgamapi tu evaṁjātīyakaṁ na prakaraṇādbalīyo bhavati ; anyārthadarśanaṁ hi etat , sāmpādikāgnipraśaṁsārūpatvāt ; anyārthadarśanaṁ ca asatyāmanyasyāṁ prāptau guṇavādenāpyupapadyamānaṁ na prakaraṇaṁ bādhitumutsahate ; tasmāt sāmpādikā apyete'gnayaḥ prakaraṇātkriyānupraveśina eva syuḥ । mānasavatyathā daśarātrasya daśame'hani avivākye pṛthivyā pātreṇa samudrasya somasya prajāpataye devatāyai gṛhyamāṇasya grahaṇāsādanahavanāharaṇopahvānabhakṣaṇāni mānasānyeva āmnāyante, sa ca mānaso'pi grahakalpaḥ kriyāprakaraṇāt kriyāśeṣa eva bhavatievamayamapyagni kalpa ityarthaḥ ॥ 45 ॥
atideśācca ॥ 46 ॥
atideśaśca eṣāmagnīnāṁ kriyānupraveśamupodbalayati — ‘ṣaṭ‍triṁśatsahasrāṇyagnayo'rkāsteṣāmekaika eva tāvānyāvānasau pūrvaḥiti ; sati hi sāmānye atideśaḥ pravartate ; tataśca pūrveṇa iṣṭakācitena kriyānupraveśinā agninā sāmpādikānagnīnatidiśan kriyānupraveśameva eṣāṁ dyotayati ॥ 46 ॥
vidyaiva tu nirdhāraṇāt ॥ 47 ॥
tuśabdaḥ pakṣaṁ vyāvartayati । vidyātmakā eva ete svatantrā manaścidādayo'gnayaḥ syuḥ, na kriyāśeṣabhūtāḥ । tathā hi nirdhārayati — ‘te haite vidyācita evaiti, ‘vidyayā haivaita evaṁvidaścitā bhavantiiti ca ॥ 47 ॥
darśanācca ॥ 48 ॥
dṛśyate ca eteṣāṁ svātantrye liṅgam ; tatpurastāddarśitamliṅgabhūyastvāt’ (bra. sū. 3 । 3 । 44) ityatra ॥ 48 ॥
nanu liṅgamapi asatyāmanyasyāṁ prāptau asādhakaṁ kasyacidarthasyeti, apāsya tat , prakaraṇasāmarthyāt kriyāśeṣatvamadhyavasitamityata uttaraṁ paṭhati
śrutyādibalīyastvācca na bādhaḥ ॥ 49 ॥
naivaṁ prakaraṇasāmarthyātkriyāśeṣatvamadhyavasāya svātantryapakṣo bādhitavyaḥ, śrutyāderbalīyastvāt ; balīyāṁsi hi prakaraṇāt śrutiliṅgavākyānīti sthitaṁ śrutiliṅgasūtre । tāni ca iha svātantryapakṣaṁ sādhayanti dṛśyante । katham ? śrutistāvat — ‘te haite vidyācita evaiti ; tathā liṅgam — ‘sarvadā sarvāṇi bhūtāni cinvantyapi svapateiti ; tathā vākyamapi — ‘vidyayā haivaita evaṁvidaścitā bhavantiiti । ‘vidyācita evaiti hi sāvadhāraṇā iyaṁ śrutiḥ kriyānupraveśe'mīṣāmabhyupagamyamāne pīḍitā syāt । nanu abāhyasādhanatvābhiprāyamidamavadhāraṇaṁ bhaviṣyatinetyucyate ; tadabhiprāyatāyāṁ hividyācitaḥiti iyatā svarūpasaṅkīrtanenaiva kṛtatvāt , anarthakamavadhāraṇaṁ bhavetsvarūpameva hi eṣām abāhyasādhanatvamiti ; abāhyasādhanatve'pi tu mānasagrahavat kriyānupraveśaśaṅkāyāṁ tannivṛttiphalam avadhāraṇam arthavadbhaviṣyati । tathāsvapate jāgrate caivaṁvide sarvadā sarvāṇi bhūtānyetānagnīṁścinvantiiti sātatyadarśanam eṣāṁ svātantrye'vakalpateyathā sāmpādike vākprāṇamaye'gnihotre prāṇaṁ tadā vāci juhotivācaṁ tadā prāṇe juhoti’ (kau. u. 2 । 5) iti ca uktvā ucyate — ‘ete anante amṛte āhutī jāgracca svapaṁśca satataṁ juhotiititadvat ; kriyānupraveśe tu kriyāprayogasya alpakālatvāt na sātatyena eṣāṁ prayogaḥ kalpeta । na ca idamarthavādamātramiti nyāyyam ; yatra hi vispaṣṭo vidhāyako liṅādiḥ upalabhyate, yuktaṁ tatra saṅkīrtanamātrasyārthavādatvam ; iha tu vispaṣṭavidhyantarānupalabdheḥ saṅkīrtanādeva eṣāṁ vijñānavidhānaṁ kalpanīyam ; tacca yathāsaṅkīrtanameva kalpayituṁ śakyata iti, sātatyadarśanāt tathābhūtameva kalpyate ; tataśca sāmarthyādeṣāṁ svātantryasiddhiḥ । etenatadyatkiñcemāni bhūtāni manasā saṅkalpayanti teṣāmeva kṛtiḥityādi vyākhyātam । tathā vākyamapievaṁvideiti puruṣaviśeṣasambandhameva eṣāmācakṣāṇaṁ na kratusambandhaṁ mṛṣyate । tasmāt svātantryapakṣa eva jyāyāniti ॥ 49 ॥
anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaśca taduktam ॥ 50 ॥
itaśca prakaraṇamupamṛdya svātantryaṁ manaścidādīnāṁ pratipattavyam , yat kriyāvayavān manaādivyāpāreṣvanubadhnāti — ‘te manasaivādhīyanta manasācīyanta manasaiva grahā agṛhyanta manasāstuvanmanasāśaṁsanyatkiñca yajñe karma kriyate yatkiñca yajñiyaṁ karma manasaiva teṣu tanmanomayeṣu manaścitsu manomayameva kriyateityādinā ; sampatphalo hi ayamanubandhaḥ ; na ca pratyakṣāḥ kriyāvayavāḥ santaḥ sampadā lipsitavyāḥ । na ca atra udgīthādyupāsanavat kriyāṅgasambandhāt tadanupraveśitvamāśaṅkitavyam , śrutivairūpyāt ; na hi atra kriyāṅgaṁ kiñcidādāya tasmin ado nāmādhyavasitavyamiti vadati ; ṣaṭ‍triṁśatsahasrāṇi tu manovṛttibhedān ādāya teṣvagnitvaṁ grahādīṁśca kalpayati, puruṣayajñādivat ; saṁkhyā ca iyaṁ puruṣāyuṣasyāhaḥsu dṛṣṭā satī tatsambandhinīṣu manovṛttiṣvāropyata iti draṣṭavyam । evamanubandhātsvātantryaṁ manaścidādīnām । ādiśabdāt atideśādyapi yathāsambhavaṁ yojayitavyam ; tathā hi — ‘teṣāmekaika eva tāvānyāvānasau pūrvaḥiti kriyāmayasyāgnermāhātmyaṁ jñānamayānāmekaikasya atidiśan kriyāyāmanādaraṁ darśayati ; na ca satyeva kriyāsambandhe vikalpaḥ pūrveṇottareṣāmiti śakyaṁ vaktum ; na hi, yena vyāpāreṇa āhavanīyadhāraṇādinā pūrvaḥ kriyāyāmupakaroti, tena uttare upakartuṁ śaknuvanti । yattu pūrvapakṣe'pyatideśa upodbalaka ityuktamsati hi sāmānye'tideśaḥ pravartata iti, tat asmatpakṣe'pyagnitvasāmānyenātideśasambhavātpratyuktamasti hi sāmpādikānāmapyagnīnāmagnitvamiti । śrutyādīni ca kāraṇāni darśitāni । evamanubandhādibhyaḥ kāraṇebhyaḥ svātantryaṁ manaścidādīnām ; prajñāntarapṛthaktvavatyathā prajñāntarāṇi śāṇḍilyavidyāprabhṛtīni svena svena anubandhena anubadhyamānāni pṛthageva karmabhyaḥ prajñāntarebhyaśca svatantrāṇi bhavanti, evamiti ; dṛṣṭaśca aveṣṭeḥ rājasūyaprakaraṇapaṭhitāyāḥ prakaraṇādutkarṣaḥvarṇatrayānubandhāt ; rājayajñatvācca rājasūyasya ; taduktaṁ prathame kāṇḍekratvarthāyāmiti cenna varṇatrayasaṁyogāt’ (jai. sū. 11 । 4 । 9) iti ॥ 50 ॥
na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ ॥ 51 ॥
yaduktaṁ mānasavaditi, tatpratyucyate । na mānasagrahasāmānyādapi manaścidādīnāṁ kriyāśeṣatvaṁ kalpyam , pūrvoktebhyaḥ śrutyādihetubhyaḥ kevalapuruṣārthatvopalabdheḥ ; na hi kiñcit kasyacit kenacit sāmānyaṁ na sambhavati ; na ca tāvatā yathāsvaṁ vaiṣamyaṁ nivartate ; mṛtyuvatyathāsa eṣa eva mṛtyurya eṣa etasminmaṇḍale puruṣaḥiti, agnirvai mṛtyuḥ’ (bṛ. u. 3 । 2 । 10) iti ca agnyādityapuruṣayoḥ samāne'pi mṛtyuśabdaprayoge, na atyantasāmyāpattiḥ ; yathā ca asau vāva loko gautamāgnistasyāditya eva samit’ (chā. u. 5 । 4 । 1) ityatra na samidādisāmānyāt lokasyāgnibhāvāpattiḥtadvat ॥ 51 ॥
pareṇa ca śabdasya tādvidhyaṁ bhūyastvāttvanubandhaḥ ॥ 52 ॥
parastādapiayaṁ vāva loka eṣo'gniścitaḥityasmin anantare brāhmaṇe, tādvidhyaṁ kevalavidyāvidhitvam śabdasya prayojanaṁ lakṣyate, na śuddhakarmāṅgavidhitvam ; tatra hi — ‘vidyayā tadārohanti yatra kāmāḥ parāgatāḥ । na tatra dakṣiṇā yanti nāvidvāṁsastapasvinaḥityanena ślokena kevalaṁ karma nindan vidyāṁ ca praśaṁsan idaṁ gamayati । tathā purastādapiyadetanmaṇḍalaṁ tapatiityasminbrāhmaṇe vidyāpradhānatvameva lakṣyate — ‘so'mṛto bhavati mṛtyurhyasyātmā bhavatiiti vidyāphalenaiva upasaṁhārāt na karmapradhānatā । tatsāmānyāt ihāpi tathātvam । bhūyāṁsastu agnyavayavāḥ sampādayitavyā vidyāyāmityetasmātkāraṇāt agninā anubadhyate vidyā, na karmāṅgatvāt । tasmāt manaścidādīnāṁ kevalavidyātmakatvasiddhiḥ ॥ 52 ॥
eka ātmanaḥ śarīre bhāvāt ॥ 53 ॥
iha dehavyatiriktasya ātmanaḥ sadbhāvaḥ samarthyate, bandhamokṣādhikārasiddhaye ; na hi asati dehavyatirikta ātmani paralokaphalāścodanā upapadyeran ; kasya brahmātmatvamupadiśyeta । nanu śāstrapramukha eva prathame pāde śāstraphalopabhogayogyasya dehavyatiriktasya ātmano'stitvamuktamsatyamuktaṁ bhāṣyakṛtā ; na tu tatrātmāstitve sūtramasti ; iha tu svayameva sūtrakṛtā tadastitvamākṣepapuraḥsaraṁ pratiṣṭhāpitam ; ita eva ca ākṛṣya ācāryeṇa śabarasvāminā pramāṇalakṣaṇe varṇitam ; ata eva ca bhagavatā upavarṣeṇa prathame tantre ātmāstitvābhidhānaprasaktau śārīrake vakṣyāma ityuddhāraḥ kṛtaḥ । iha ca idaṁ codanālakṣaṇeṣu upāsaneṣu vicāryamāṇeṣu ātmāstitvaṁ vicāryate, kṛtsnaśāstraśeṣatvapradarśanāya । api ca pūrvasminnadhikaraṇe prakaraṇotkarṣābhyupagamena manaścidādīnāṁ puruṣārthatvaṁ varṇitam ; ko'sau puruṣaḥ, yadarthā ete manaścidādayaḥityasyāṁ prasaktau idaṁ dehavyatiriktasya ātmano'stitvamucyate ; tadastitvākṣepārthamidamādimaṁ sūtramākṣepapūrvikā hi parihāroktiḥ vivakṣite'rthe sthūṇānikhanananyāyena dṛḍhāṁ buddhimutpādayediti
atra eke dehamātrātmadarśino lokāyatikāḥ dehavyatiriktasya ātmano'bhāvaṁ manyamānāḥ, samastavyasteṣu bāhyeṣu pṛthivyādiṣvadṛṣṭamapi caitanyaṁ śarīrākārapariṇateṣu bhūteṣu syāditisambhāvayantastebhyaścaitanyam , madaśaktivat vijñānam caitanyaviśiṣṭaḥ kāyaḥ puruṣaḥiti ca āhuḥ । na svargagamanāya apavargagamanāya samartho dehavyatirikta ātmā asti, yatkṛtaṁ caitanyaṁ dehe syāt ; deha eva tu cetanaśca ātmā ca iti pratijānate । hetuṁ ca ācakṣateśarīre bhāvāditi ; yaddhi yasminsati bhavati, asati ca na bhavati, tat taddharmatvenādhyavasīyateyathā agnidharmāvauṣṇyaprakāśau । prāṇaceṣṭācaitanyasmṛtyādayaśca ātmadharmatvenābhimatā ātmavādināmte'pi antareva dehe upalabhyamānāḥ bahiśca anupalabhyamānāḥ asiddhe dehavyatirikte dharmiṇi dehadharmā eva bhavitumarhanti । tasmādavyatireko dehādātmana iti ॥ 53 ॥
evaṁ prāpte, brūmaḥ
vyatirekastadbhāvābhāvitvānna tūpalabdhivat ॥ 54 ॥
na tvetadastiyaduktamavyatireko dehādātmana iti ; vyatireka eva asya dehādbhavitumarhati ; tadbhāvābhāvitvāt । yadi dehabhāve bhāvāt dehadharmatvam ātmadharmāṇāṁ manyetatato dehabhāve'pi abhāvāt ataddharmatvameva eṣāṁ kiṁ na manyeta ? dehadharmavailakṣaṇyāt ; ye hi dehadharmā rūpādayaḥ, te yāvaddehaṁ bhavanti ; prāṇaceṣṭādayastu satyapi dehe mṛtāvasthāyāṁ na bhavanti ; dehadharmāśca rūpādayaḥ parairapyupalabhyante, na tvātmadharmāścaitanyasmṛtyādayaḥ । api ca sati hi tāvat dehe jīvadavasthāyām eṣāṁ bhāvaḥ śakyate niścetum , na tu asatyabhāvaḥ ; patite'pi kadācidasmindehe dehāntarasañcāreṇa ātmadharmā anuvarteran । saṁśayamātreṇāpi parapakṣaḥ pratiṣidhyate । kimātmakaṁ ca punaridaṁ caitanyaṁ manyate, yasya bhūtebhya utpattimicchatiiti paraḥ paryanuyoktavyaḥ । na hi bhūtacatuṣṭayavyatirekeṇa lokāyatikaḥ kiñcit tattvaṁ pratyeti । yat anubhavanaṁ bhūtabhautikānām , tat caitanyamiti cet , tarhi viṣayatvātteṣām na taddharmatvamaśnuvīta, svātmani kriyāvirodhāt । na hi agniruṣṇaḥ san svātmānaṁ dahati, na hi naṭaḥ śikṣitaḥ san svaskandhamadhirokṣyati । na hi bhūtabhautikadharmeṇa satā caitanyena bhūtabhautikāni viṣayīkriyeran । na hi rūpādibhiḥ svarūpaṁ pararūpaṁ viṣayīkriyate ; viṣayīkriyante tu bāhyādhyātmikāni bhūtabhautikāni caitanyena । ataśca yathaiva asyā bhūtabhautikaviṣayāyā upalabdherbhāvo'bhyupagamyate, evaṁ vyatireko'pi asyāstebhyaḥ abhyupagantavyaḥ । upalabdhisvarūpa eva ca na ātmeti ātmano dehavyatiriktatvam । nityatvaṁ ca upalabdheḥ, aikarūpyāt , ‘aham idam adrākṣamiti ca avasthāntarayoge'pyupalabdhṛtvena pratyabhijñānāt , smṛtyādyupapatteśca । yattūktamśarīre bhāvāccharīradharma upalabdhiriti, tat varṇitena prakāreṇa pratyuktam । api ca satsu pradīpādiṣu upakaraṇeṣu upalabdhirbhavati asatsu na bhavatītina ca etāvatā pradīpādidharma eva upalabdhirbhavati ; evaṁ sati dehe upalabdhirbhavati, asati ca na bhavatītina dehadharmo bhavitumarhati ; upakaraṇatvamātreṇāpi pradīpādivat dehopayogopapatteḥ । na ca atyantaṁ dehasya upalabdhāvupayogo'pi dṛśyate, niśceṣṭe'pyasmindehe svapne nānāvidhopalabdhidarśanāt । tasmādanavadyaṁ dehavyatiriktasya ātmano'stitvam ॥ 54 ॥
aṅgāvabaddhāstu na śākhāsu hi prativedam ॥ 55 ॥
samāptā prāsaṅgikī kathā ; samprati prakṛtāmevānuvartāmahe । omityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) lokeṣu pañcavidhaꣳ sāmopāsīta’ (chā. u. 2 । 2 । 1)ukthamukthamiti vai prajā vadanti tadidamevoktham’ ‘iyameva pṛthivī’ ‘ayaṁ vāva lokaḥ’ ‘eṣo'gniścitaḥityevamādyā ye udgīthādikarmāṅgāvabaddhāḥ pratyayāḥ prativedaṁ śākhābhedeṣu vihitāḥ, te tattacchākhāgateṣveva udgīthādiṣu bhaveyuḥ, athavā sarvaśākhāgateṣuiti viśayaḥ । pratiśākhaṁ ca svarādibhedāt udgīthādibhedānupādāya ayamupanyāsaḥ । kiṁ tāvatprāptam ? svaśākhāgateṣveva udgīthādiṣu vidhīyeranniti । kutaḥ ? sannidhānāt — ‘udgīthamupāsītaiti hi sāmānyavihitānāṁ viśeṣākāṅkṣāyāṁ sannikṛṣṭenaiva svaśākhāgatena viśeṣeṇa ākāṅkṣādinivṛtteḥ, tadatilaṅghanena śākhāntaravihitaviśeṣopādāne kāraṇaṁ nāsti । tasmātpratiśākhaṁ vyavasthetyevaṁ prāpte, bravītiaṅgāvabaddhāstviti । tuśabdaḥ pakṣaṁ vyāvartayati । naite prativedaṁ svaśākhāsveva vyavatiṣṭheran , api tu sarvaśākhāsvanuvarteran । kutaḥ ? udgīthādiśrutyaviśeṣāt ; svaśākhāvyavasthāyāṁ hi udgīthamupāsīta’ (chā. u. 1 । 1 । 1) iti sāmānyaśrutiraviśeṣapravṛttā satī sannidhānavaśena viśeṣe vyavasthāpyamānā pīḍitā syāt ; na caitannyāyyam ; sannidhānāddhi śrutirbalīyasī ; na ca sāmānyāśrayaḥ pratyayo nopapadyate । tasmāt svarādibhede satyapi udgīthatvādyaviśeṣāt sarvaśākhāgateṣveva udgīthādiṣu evaṁjātīyakāḥ pratyayāḥ syuḥ ॥ 55 ॥
mantrādivadvā'virodhaḥ ॥ 56 ॥
athavā naivātra virodhaḥ śaṅkitavyaḥkathamanyaśākhāgateṣu udgīthādiṣu anyaśākhāvihitāḥ pratyayā bhaveyuriti, mantrādivat avirodhopapatteḥ । tathā himantrāṇāṁ karmaṇāṁ guṇānāṁ ca śākhāntarotpannānāmapi śākhāntare upasaṅgraho dṛśyate ; yeṣāmapi hi śākhināmkuṭarurasiityaśmādānamantro nāmnātaḥ, teṣāmapi asau viniyogo dṛśyate — ‘kukkuṭo'sītyaśmānamādatte, kuṭarurasīti iti ; yeṣāmapi samidādayaḥ prayājā nāmnātāḥ, teṣāmapi teṣu guṇavidhirāmnāyate — ‘ṛtavo vai prayājāḥ samānatra hotavyāḥiti ; tathā yeṣāmapiajo'gnīṣomīyaḥiti jātiviśeṣopadeśo nāsti, teṣāmapi tadviṣayo mantravarṇa upalabhyate — ‘chāgasya vapāyā medaso'nubrūhiiti ; tathā vedāntarotpannānāmapiagnerverhotraṁ veradhvaramityevamādimantrāṇāṁ vedāntare parigraho dṛṣṭaḥ ; tathā bahvṛcapaṭhitasya sūktasya yo jāta eva prathamo manasvān’ (ṛ. saṁ. 2 । 12 । 1) ityasya, adhvaryavesajanīyaꣳ śasyamityatra parigraho dṛṣṭaḥ । tasmāt yathā āśrayāṇāṁ karmāṅgānāṁ sarvatrānuvṛttiḥ, evam āśritānāmapi pratyayānāmityavirodhaḥ ॥ 56 ॥
bhūmnaḥ kratuvajjyāyastvaṁ tathā hi darśayati ॥ 57 ॥
prācīnaśāla aupamanyavaḥ’ (chā. u. 5 । 11 । 1) ityasyāmākhyāyikāyāṁ vyastasya samastasya ca vaiśvānarasya upāsanaṁ śrūyate । vyastopāsanaṁ tāvataupamanyava kaṁ tvamātmānamupāssa iti divameva bhagavo rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṁ tvamātmānamupāsse’ (chā. u. 5 । 12 । 1) ityādi ; tathā samastopāsanamapitasya ha etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā sandeho bahulo bastireva rayiḥ pṛthivyeva pādau’ (chā. u. 5 । 18 । 2) ityādi । tatra saṁśayaḥkimiha ubhayathāpi upāsanaṁ syāt vyastasya samastasya ca, uta samastasyaiveti । kiṁ tāvatprāptam ? pratyavayavaṁ sutejaḥprabhṛtiṣuupāsseiti kriyāpadaśravaṇāt , tasmāttava sutaṁ prasutamāsutaṁ kule dṛśyate’ (chā. u. 5 । 12 । 1) ityādiphalabhedaśravaṇācca, vyastānyapyupāsanāni syuḥiti prāptam
tato'bhidhīyatebhūmnaḥ padārthopacayātmakasya samastasya vaiśvānaropāsanasya jyāyastvaṁ prādhānyena asminvākye vivakṣitaṁ bhavitumarhati, na pratyekam avayavopāsanānāmapi ; kratuvatyathā kratuṣu darśapūrṇamāsaprabhṛtiṣu sāmastyena sāṅgapradhānaprayoga eva eko vivakṣyate, na vyastānāmapi prayogaḥ prayājādīnām , nāpyekadeśāṅgayuktasya pradhānasyatadvat । kuta etatbhūmaiva jyāyāniti ? tathā hi śrutiḥ bhūmno jyāyastvaṁ darśayati, ekavākyatāvagamāt ; ekaṁ hi idaṁ vākyaṁ vaiśvānaravidyāviṣayaṁ paurvāparyālocanātpratīyate ; tathā hiprācīnaśālaprabhṛtaya uddālakāvasānāḥ ṣaṭ ṛṣayaḥ vaiśvānaravidyāyāṁ pariniṣṭhāmapratipadyamānāḥ aśvapatiṁ kaikeyaṁ rājānamabhyājagmuḥityupakramya, ekaikasya ṛṣerupāsyaṁ dyuprabhṛtīnāmekaikaṁ śrāvayitvā, mūrdhā tveṣa ātmana iti hovāca’ (chā. u. 5 । 12 । 2) ityādinā mūrdhādibhāvaṁ teṣāṁ vidadhāti ; mūrdhā te vyapatiṣyadyanmāṁ nāgamiṣyaḥ’ (chā. u. 5 । 12 । 2) ityādinā ca vyastopāsanamapavadati ; punaśca vyastopāsanaṁ vyāvartya, samastopāsanamevānuvartya, sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti’ (chā. u. 5 । 18 । 1) iti bhūmāśrayameva phalaṁ darśayati । yattu pratyekaṁ sutejaḥprabhṛtiṣu phalabhedaśravaṇam , tat evaṁ sati aṅgaphalāni pradhāna evābhyupagatāniiti draṣṭavyam । tathāupāsseityapi pratyavayavamākhyātaśravaṇaṁ parābhiprāyānuvādārtham , na vyastopāsanavidhānārtham । tasmātsamastopāsanapakṣa eva śreyāniti
kecittu atra samastopāsanapakṣaṁ jyāyāṁsaṁ pratiṣṭhāpya, jyāyastvavacanādeva kila vyastopāsanapakṣamapi sūtrakāro'numanyata iti kalpayanti । tadayuktam , ekavākyatāvagatau satyāṁ vākyabhedakalpanasyānyāyyatvāt , mūrdhā te vyapatiṣyat’ (chā. u. 5 । 12 । 2) iti ca evamādinindāvirodhāt , spaṣṭe ca upasaṁhārasthe samastopāsanāvagame tadabhāvasya pūrvapakṣe vaktumaśakyatvāt , sautrasya ca jyāyastvavacanasya pramāṇavattvābhiprāyeṇāpi upapadyamānatvāt ॥ 57 ॥
nānā śabdādibhedāt ॥ 58 ॥
pūrvasminnadhikaraṇe satyāmapi sutejaḥprabhṛtīnāṁ phalabhedaśrutau samastasyopāsanaṁ jyāya ityuktam ; ataḥ prāptā buddhiḥanyānyapi bhinnaśrutīnyupāsanāni samasya upāsiṣyante iti । api ca naiva vedyābhede vidyābhedo vijñātuṁ śakyate ; vedyaṁ hi rūpaṁ vidyāyāḥ, dravyadaivatamiva yāgasya ; vedyaśca eka eva īśvaraḥ śrutinānātve'pyavagamyatemanomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 5) satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 1 । 5) ityevamādiṣutathā eka eva prāṇaḥ prāṇo vāva saṁvargaḥ’ (chā. u. 4 । 3 । 3) prāṇo vāva jyeṣṭhaśca śreṣṭhaśca’ (chā. u. 5 । 1 । 1) prāṇo ha pitā prāṇo mātā’ (chā. u. 7 । 15 । 1) ityevamādiṣu ; vedyaikatvācca vidyaikatvam । śrutinānātvamapi asminpakṣe guṇāntaraparatvāt na anarthakam । tasmāt svaparaśākhāvihitam ekavedyavyapāśrayaṁ guṇajātamupasaṁhartavyaṁ vidyākārtsnyāya ityevaṁ prāpte pratipādyate
nāneti ; vedyābhede'pi evaṁjātīyakā vidyā bhinnā bhavitumarhati । kutaḥ ? śabdādibhedāt ; bhavati hi śabdabhedaḥ — ‘veda’ ‘upāsītasa kratuṁ kurvīta’ (chā. u. 3 । 14 । 1) ityevamādiḥ ; śabdabhedaśca karmabhedahetuḥ samadhigataḥ purastātśabdāntare karmabhedaḥ kṛtānubandhatvātiti । ādigrahaṇāt guṇādayo'pi yathāsambhavaṁ bhedahetavo yojayitavyāḥ । nanuvedaityādiṣu śabdabheda eva avagamyate, nayajatiityādivat arthabhedaḥ, sarveṣāmevaiṣāṁ manovṛttyarthatvābhedāt , arthāntarāsambhavācca ; tat kathaṁ śabdabhedādvidyābheda itinaiṣa doṣaḥ, manovṛttyarthatvābhede'pi anubandhabhedādvedyabhede sati vidyābhedopapatteḥ ; ekasyāpīśvarasya upāsyasya pratiprakaraṇaṁ vyāvṛttā guṇāḥ śiṣyante ; tathā ekasyāpi prāṇasya tatra tatra upāsyasya abhede'pi anyādṛgguṇo'nyatropāsitavyaḥ anyādṛgguṇaścānyatraityevamanubandhabhedādvedyabhede sati vidyābhedo vijñāyate । na ca atra eko vidyāvidhiḥ, itare guṇavidhaya iti śakyaṁ vaktumvinigamanāyāṁ hetvabhāvāt , anekatvācca pratiprakaraṇaṁ guṇānāṁ prāptavidyānuvādena vidhānānupapatteḥ । na ca asminpakṣe samānāḥ santaḥ satyakāmādayo guṇā asakṛcchrāvayitavyāḥ । pratiprakaraṇaṁ caidaṁkāmenedamupāsitavyam , idaṁkāmena ca idamiti nairākāṅkṣyāvagamāt naikavākyatāpattiḥ । na ca atra vaiśvānaravidyāyāmiva samastacodanā aparā asti, yadbalena pratiprakaraṇavartīnyavayavopāsanāni bhūtvā ekavākyatām iyuḥ । vedyaikatvanimitte ca vidyaikatve sarvatra niraṅkuśe pratijñāyamāne, samastaguṇopasaṁhāro'śakyaḥ pratijñāyeta । tasmāt suṣṭhu ucyatenānā śabdādibhedāditi । sthite ca etasminnadhikaraṇe, sarvavedāntapratyayamityādi draṣṭavyam ॥ 58 ॥
vikalpo'viśiṣṭaphalatvāt ॥ 59 ॥
sthite vidyābhede vicāryatekimāsāmicchayā samuccayo vikalpo syāt , athavā vikalpa eva niyameneti । tatra sthitatvāt tāvadvidyābhedasya na samuccayaniyame kiñcitkāraṇamasti । nanu bhinnānāmapyagnihotradarśapūrṇamāsādīnāṁ samuccayaniyamo dṛśyatenaiṣa doṣaḥ ; nityatāśrutirhi tatra kāraṇam ; naivaṁ vidyānāṁ kācinnityatāśrutirasti ; tasmānna samuccayaniyamaḥ । nāpi vikalpaniyamaḥ, vidyāntarādhikṛtasya vidyāntarāpratiṣedhāt । pāriśeṣyāt yāthākāmyamāpadyate । nanu aviśiṣṭaphalatvādāsāṁ vikalpo nyāyyaḥ ; tathā himanomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 5) satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 1 । 5) ityevamādyāḥ tulyavat īśvaraprāptiphalā lakṣyantenaiṣa doṣaḥ, samānaphaleṣvapi svargādisādhaneṣu karmasu yāthākāmyadarśanāt । tasmāt yāthākāmyaprāptau, ucyatevikalpa eva āsāṁ bhavitumarhati, na samuccayaḥ । kasmāt ? aviśiṣṭaphalatvāt । aviśiṣṭaṁ hi āsāṁ phalamupāsyaviṣayasākṣātkaraṇam ; ekena ca upāsanena sākṣātkṛte upāsye viṣaye īśvarādau, dvitīya manarthakam । api ca asambhava eva sākṣātkaraṇasya samuccayapakṣe, cittavikṣepahetutvāt ; sākṣātkaraṇasādhyaṁ ca vidyāphalaṁ darśayanti śrutayaḥyasya syādaddhā na vicikitsāsti’ (chā. u. 3 । 14 । 4) iti, devo bhūtvā devānapyeti’ (bṛ. u. 4 । 1 । 2) iti ca evamādyāḥ ; smṛtayaścasadā tadbhāvabhāvitaḥ’ (bha. gī. 8 । 6) ityevamādyāḥ । tasmāt aviśiṣṭaphalānāṁ vidyānāmanyatamāmādāya tatparaḥ syāt , yāvadupāsyaviṣayasākṣātkaraṇena tatphalaṁ prāptamiti ॥ 59 ॥
kāmyāstu yathākāmaṁ samuccīyeranna vā pūrvahetvabhāvāt ॥ 60 ॥
aviśiṣṭaphalatvādityasya pratyudāharaṇam । yāsu punaḥ kāmyāsu vidyāsu sa ya etamevaṁ vāyuṁ diśāṁ vatsaṁ veda na putrarodaꣳ roditi’ (chā. u. 3 । 15 । 2) sa yo nāma brahmetyupāste yāvannāmno gataṁ tatrāsya yathākāmacāro bhavati’ (chā. u. 7 । 1 । 5) iti caivamādyāsu kriyāvat adṛṣṭenātmanā ātmīyaṁ phalaṁ sādhayantīṣu , sākṣātkaraṇāpekṣā nāsti ; yathākāmaṁ samuccīyeran , na samuccīyeranpūrvahetvabhāvātpūrvasya aviśiṣṭaphalatvādityasya vikalpahetoḥ abhāvāt ॥ 60 ॥
aṅgeṣu yathāśrayabhāvaḥ ॥ 61 ॥
karmāṅgeṣu udgīthādiṣu ye āśritāḥ pratyayā vedatrayavihitāḥ, kiṁ te samuccīyeran , kiṁ yathākāmaṁ syuriti saṁśayeyathāśrayabhāva ityāha । yathaiva eṣāmāśrayāḥ stotrādayaḥ sambhūya bhavanti, evaṁ pratyayā api, āśrayatantratvātpratyayānām ॥ 61 ॥
śiṣṭeśca ॥ 62 ॥
yathā āśrayāḥ stotrādayaḥ triṣu vedeṣu śiṣyante, evamāśritā api pratyayāḥnopadeśakṛto'pi kaścidviśeṣaḥ aṅgānāṁ tadāśrayāṇāṁ ca pratyayānāmityarthaḥ ॥ 62 ॥
samāhārāt ॥ 63 ॥
hotṛṣadanāddhaivāpi durudgītamanusamāharati’ (chā. u. 1 । 5 । 5) iti capraṇavodgīthaikatvavijñānamāhātmyāt udgātā svakarmaṇyutpannaṁ kṣataṁ hautrātkarmaṇaḥ pratisamādadhātiiti bruvan vedāntaroditasya pratyayasya vedāntaroditapadārthasambandhasāmānyāt sarvavedoditapratyayopasaṁhāraṁ sūcayatiiti liṅgadarśanam ॥ 63 ॥
guṇasādhāraṇyaśruteśca ॥ 64 ॥
vidyāguṇaṁ ca vidyāśrayaṁ santam oṁkāraṁ vedatrayasādhāraṇaṁ śrāvayatiteneyaṁ trayī vidyā vartata omityāśrāvayatyomiti śaꣳsatyomityudgāyati’ (chā. u. 1 । 1 । 9) iti ca ; tataśca āśrayasādhāraṇyāt āśritasādhāraṇyamitiliṅgadarśanameva । athavā guṇasādhāraṇyaśruteśceti ; yadīme karmaguṇā udgīthādayaḥ sarve sarvaprayogasādhāraṇā na syuḥ, na syāt tataḥ tadāśrayāṇāṁ pratyayānāṁ sahabhāvaḥ ; te tu udgīthādayaḥ sarvāṅgagrāhiṇā prayogavacanena sarve sarvaprayogasādhāraṇāḥ śrāvyante ; tataśca āśrayasahabhāvātpratyayasahabhāva iti ॥ 64 ॥
na vā tatsahabhāvāśruteḥ ॥ 65 ॥
na veti pakṣavyāvartanam । na yathāśrayabhāva āśritānāmupāsanānāṁ bhavitumarhati । kutaḥ ? tatsahabhāvāśruteḥ ; yathā hi trivedavihitānāmaṅgānāṁ stotrādīnāṁ sahabhāvaḥ śrūyate — ‘grahaṁ gṛhītvā camasaṁ vonnīya stotramupākaroti, stutamanuśaṁsati, prastotaḥ sāma gāya, hotaretadyajaityādinā ; naivamupāsanānāṁ sahabhāvaśrutirasti । nanu prayogavacana eṣāṁ sahabhāvaṁ prāpayetneti brūmaḥ, puruṣārthatvādupāsanānām ; prayogavacano hi kratvarthānāmudgīthādīnāṁ sahabhāvaṁ prāpayet ; udgīthādyupāsanāni tu kratvarthāśrayāṇyapi godohanādivat puruṣārthānītyavocāma pṛthagghyapratibandhaḥ phalam’ (bra. sū. 3 । 3 । 42) ityatra । ayameva ca upadeśāśrayo viśeṣaḥ aṅgānāṁ tadālambanānāṁ ca upāsanānāmyadekeṣāṁ kratvarthatvam , ekeṣāṁ puruṣārthatvamiti । paraṁ ca liṅgadvayam akāraṇamupāsanasahabhāvasya, śrutinyāyābhāvāt । na ca pratiprayogam āśrayakātsnyopasaṁhārādāśritānāmapi tathātvaṁ vijñātuṁ śakyam , atatprayuktatvādupāsanānāmāśrayatantrāṇyapi hi upāsanāni kāmam āśrayābhāve bhūvan ; na tvāśrayasahabhāvena sahabhāvaniyamamarhanti, tatsahabhāvāśrutereva । tasmāt yathākāmameva upāsanānyanuṣṭhīyeran ॥ 65 ॥
darśanācca ॥ 66 ॥
darśayati ca śrutirasahabhāvaṁ pratyayānāmevaṁviddha vai brahmā yajñaṁ yajamānaꣳ sarvāꣳścartvijo'bhirakṣati’ (chā. u. 4 । 17 । 10) iti । sarvapratyayopasaṁhāre hi, sarve sarvavida iti na vijñānavatā brahmaṇā paripālyatvamitareṣāṁ saṅkīrtyeta । tasmāt yathākāmamupāsanānāṁ samuccayo vikalpo veti ॥ 66 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya tṛtīyaḥ pādaḥ
athedānīm aupaniṣadamātmajñānaṁ kimadhikāridvāreṇa karmaṇyevānupraviśati, āhosvit svatantrameva puruṣārthasādhanaṁ bhavatīti mīmāṁsamānaḥ, siddhāntenaiva tāvadupakramate
athātra pratyavatiṣṭhate
śeṣatvātpuruṣārthavādo yathānyeṣviti jaiminiḥ ॥ 2 ॥
kartṛtvena ātmanaḥ karmaśeṣatvāt , tadvijñānamapi vrīhiprokṣaṇādivat viṣayadvāreṇa karmasambandhyevaityataḥ, tasmin avagataprayojane ātmajñāne phalaśrutiḥ, arthavādaḥiti jaiminirācāryo manyate । yathā anyeṣu dravyasaṁskārakarmasuyasya parṇamayī juhūrbhavati na sa pāpaꣳ ślokaꣳ śṛṇoti’ ‘yadāṅkte cakṣureva bhrātṛvyasya vṛṅkte’ ‘yatprayājānūyājā ijyante, varma etadyajñasya kriyate varma yajamānasya bhrātṛvyābhibhūtyaiityevaṁjātīyakā phalaśrutiḥ arthavādaḥtadvat । kathaṁ punaḥ asya anārabhyādhītasya ātmajñānasya prakaraṇādīnāmanyatamenāpi hetunā vinā kratupraveśa āśaṅkyate ? kartṛdvāreṇa vākyāt tadvijñānasya kratusambandha iti cet , na, vākyādviniyogānupapatteḥavyabhicāriṇā hi kenaciddvāreṇa anārabhyādhītānāmapi vākyanimittaḥ kratusambandho'vakalpate ; kartā tu vyabhicāri dvāram , laukikavaidikakarmasādhāraṇyāt ; tasmānna taddvāreṇa ātmajñānasya kratusambandhasiddhiritina, vyatirekavijñānasya vaidikebhyaḥ karmabhyo'nyatra anupayogāt ; na hi dehavyatiriktātmajñānaṁ laukikeṣu karmasu upayujyate, sarvathā dṛṣṭārthapravṛttyupapatteḥ ; vaidikeṣu tu dehapātottarakālaphaleṣu dehavyatiriktātmajñānamantareṇa pravṛttiḥ nopapadyata iti, upayujyate vyatirekavijñānam । nanu apahatapāpmatvādiviśeṣaṇāt asaṁsāryātmaviṣayam aupaniṣadaṁ darśanaṁ na pravṛttyaṅgaṁ syātna, priyādisaṁsūcitasya saṁsāriṇa eva ātmano draṣṭavyatvopadeśāt ; apahatapāpmatvādi viśeṣaṇaṁ tu stutyarthaṁ bhaviṣyati । nanu tatra tatra prasādhitametatadhikamasaṁsāri brahma jagatkāraṇam ; tadeva ca saṁsāriṇa ātmanaḥ pāramārthikaṁ svarūpam upaniṣatsu upadiśyata itisatyaṁ prasādhitam ; tasyaiva tu sthūṇānikhananavat phaladvāreṇa ākṣepasamādhāne kriyete dārḍhyāya ॥ 2 ॥
ācāradarśanāt ॥ 3 ॥
janako ha vaideho bahudakṣiṇena yajñeneje’ (bṛ. u. 3 । 1 । 1) yakṣyamāṇo vai bhagavanto'hamasmi’ (chā. u. 5 । 11 । 5) ityevamādīni brahmavidāmapi anyapareṣu vākyeṣu karmasambandhadarśanāni bhavanti । tathā uddālakādīnāmapi putrānuśāsanādidarśanāt gārhasthyasambandho'vagamyate । kevalāccet jñānāt puruṣārthasiddhiḥ syāt , kimartham anekāyāsasamanvitāni karmāṇi te kuryuḥ ? ‘arke cenmadhu vindeta kimarthaṁ parvataṁ vrajetiti nyāyāt ॥ 3 ॥
tacchruteḥ ॥ 4 ॥
yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavati’ (chā. u. 1 । 1 । 10) iti ca karmaśeṣatvaśravaṇāt vidyāyā na kevalāyāḥ puruṣārthahetutvam ॥ 4 ॥
samanvārambhaṇāt ॥ 5 ॥
taṁ vidyākarmaṇī samanvārabhete’ (bṛ. u. 4 । 4 । 2) iti ca vidyākarmaṇoḥ phalārambhe sāhityadarśanāt na svātantryaṁ vidyāyāḥ ॥ 5 ॥
tadvato vidhānāt ॥ 6 ॥
ācāryakulādvedamadhītya yathāvidhānaṁ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyamadhīyānaḥ’ (chā. u. 8 । 15 । 1) iti ca evaṁjātīyakā śrutiḥ samastavedārthavijñānavataḥ karmādhikāraṁ darśayati ; tasmādapi na vijñānasya svātantryeṇa phalahetutvam । nanu atraadhītyaityadhyayanamātraṁ vedasya śrūyate, na arthavijñānamnaiṣa doṣaḥ ; dṛṣṭārthatvāt vedādhyayanam arthāvabodhaparyantamiti sthitam ॥ 6 ॥
niyamācca ॥ 7 ॥
kurvanneveha karmāṇi jijīviṣecchataꣳ samāḥ । evaṁ tvayi nānyatheto'sti na karma lipyate nare’ (ī. u. 2) ititathāetadvai jarāmaryaṁ satraṁ yadagnihotraṁ jarayā hyevāsmānmucyate mṛtyunā ’ — ityevaṁjātīyakāt niyamādapi karmaśeṣatvameva vidyāyā iti ॥ 7 ॥
evaṁ prāpte, pratividhatte
adhikopadeśāttu bādarāyaṇasyaivaṁ taddarśanāt ॥ 8 ॥
tuśabdāt pakṣo viparivartate । yaduktam śeṣatvātpuruṣārthavādaḥ’ (bra. sū. 3 । 4 । 2) iti, tat nopapadyate । kasmāt ? adhikopadeśāt ; yadi saṁsāryeva ātmā śārīraḥ kartā bhoktā ca śarīramātravyatirekeṇa vedānteṣu upadiṣṭaḥ syāt , tato varṇitena prakāreṇa phalaśruterarthavādatvaṁ syāt ; adhikastāvat śārīrādātmanaḥ asaṁsārī īśvaraḥ kartṛtvādisaṁsāridharmarahito'pahatapāpmatvādiviśeṣaṇaḥ paramātmā vedyatvenopadiśyate vedānteṣu । na ca tadvijñānaṁ karmaṇāṁ pravartakaṁ bhavati, pratyuta karmāṇyucchinattiiti vakṣyati upamardaṁ ca’ (bra. sū. 3 । 4 । 16) ityatra । tasmāt puruṣārtho'taḥ śabdāt’ (bra. sū. 3 । 4 । 1) iti yanmataṁ bhagavato bādarāyaṇasya, tat tathaiva tiṣṭhati ; na śeṣatvaprabhṛtibhirhetvābhāsaiścālayituṁ śakyate । tathā hi tamadhikaṁ śārīrāt īśvaramātmānaṁ darśayanti śrutayaḥyaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) bhīṣāsmādvātaḥ pavate’ (tai. u. 2 । 8 । 1) mahadbhayaṁ vajramudyatam’ (ka. u. 2 । 3 । 2) etasya akṣarasya praśāsane gārgi’ (bṛ. u. 3 । 8 । 9) tadaikṣata bahu syāṁ prajāyeyeti tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ityevamādyāḥ । yattu priyādisaṁsūcitasya saṁsāriṇa eva ātmano vedyatayā anukarṣaṇamātmanastu kāmāya sarvaṁ priyaṁ bhavati । ātmā are draṣṭavyaḥ’ (bṛ. u. 2 । 4 । 5) yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) ya eṣo'kṣiṇi puruṣo dṛśyate’ (chā. u. 8 । 7 । 4) ityupakramya etaṁ tveva te bhūyo'nuvyākhyāsyāmi’ (chā. u. 8 । 9 । 3) iti caivamāditadapi, asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ’ (bṛ. u. 2 । 4 । 10) yo'śanāyāpipāse śokaṁ mohaṁ jarāṁ mṛtyumatyeti’ (bṛ. u. 3 । 5 । 1) paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ’ (chā. u. 8 । 12 । 3) ityevamādibhirvākyaśeṣaiḥ satyāmeva adhikopadidikṣāyām , atyantābhedābhiprāyamityavirodhaḥ । pārameśvarameva hi śārīrasya pāramārthikaṁ svarūpam ; upādhikṛtaṁ tu śārīratvam , tattvamasi’ (chā. u. 6 । 8 । 7) nānyadato'sti draṣṭṛ’ (bṛ. u. 3 । 8 । 11) ityādiśrutibhyaḥ । sarvaṁ ca etat vistareṇāsmābhiḥ purastāt tatra tatra varṇitam ॥ 8 ॥
tulyaṁ tu darśanam ॥ 9 ॥
yattūktamācāradarśanātkarmaśeṣo vidyeti, atra brūmaḥtulyamācāradarśanam akarmaśeṣatve'pi vidyāyāḥ । tathā hi śrutirbhavati — ‘etaddha sma vai tadvidvāṁsa āhuṛṣayaḥ kāvaṣeyāḥ kimarthā vayamadhyeṣyāmahe kimarthā vayaṁ yakṣyāmahe’ ‘etaddha sma vai tatpūrve vidvāṁso'gnihotraṁ na juhavāñcakrireetaṁ vai tamātmānaṁ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ caranti’ (bṛ. u. 3 । 5 । 1) ityevaṁjātīyakā । yājñavalkyādīnāmapi brahmavidām akarmaniṣṭhatvaṁ dṛśyate — ‘etāvadare khalvamṛtatvamiti hoktvā yājñavalkyaḥ pravavrāja’ (bṛ. u. 8 । 7 । 2) ityādiśrutibhyaḥ । api ca yakṣyamāṇo vai bhagavanto'hamasmi’ (chā. u. 5 । 11 । 5) ityetat liṅgadarśanaṁ vaiśvānaravidyāviṣayam ; sambhavati ca sopādhikāyāṁ brahmavidyāyāṁ karmasāhityadarśanam ; na tu atrāpi karmāṅgatvamasti, prakaraṇādyabhāvāt ॥ 9 ॥
yatpunaruktamtacchruteḥ’ (bra. sū. 3 । 4 । 4) iti, atra brūmaḥ
asārvatrikī ॥ 10 ॥
yadeva vidyayā karoti’ (chā. u. 1 । 1 । 10) ityeṣā śrutirna sarvavidyāviṣayā, prakṛtavidyābhisambandhāt । prakṛtā ca udgīthavidyāomityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) ityatra ॥ 10 ॥
vibhāgaḥ śatavat ॥ 11 ॥
yadapyuktamtaṁ vidyākarmaṇī samanvārabhete’ (bṛ. u. 4 । 4 । 2) ityetat samanvārambhavacanam asvātantrye vidyāyā liṅgamiti, tat pratyucyatevibhāgo'tra draṣṭavyaḥvidyā anyaṁ puruṣamanvārabhate, karma anyamiti । śatavatyathā śatam ābhyāṁ dīyatāmityukte vibhajya dīyatepañcāśadekasmai pañcāśadaparasmai, tadvat । na ca idaṁ samanvārambhavācanaṁ mumukṣuviṣayamiti nu kāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti saṁsāriviṣayatvopasaṁhārāt , athākāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti ca mumukṣoḥ pṛthagupakramāt ; tatra saṁsāriviṣaye vidyā vihitā pratiṣiddhā ca parigṛhyate, viśeṣābhāvāt ; karmāpi vihitaṁ pratiṣiddhaṁ ca, yathāprāptānuvāditvāt ; evaṁ sati avibhāgenāpi idaṁ samanvārambhavacanamavakalpate ॥ 11 ॥
yaccaitattadvato vidhānāt’ (bra. sū. 3 । 4 । 6) iti, ata uttaraṁ paṭhati
adhyayanamātravataḥ ॥ 12 ॥
ācāryakulādvedamadhītya’ (chā. u. 8 । 15 । 1) ityatra adhyayanamātrasya śravaṇāt adhyayanamātravata eva karmavidhirityadhyavasyāmaḥ । nanu evaṁ sati avidyatvāt anadhikāraḥ karmasu prasajyetanaiṣa doṣaḥ ; na vayam adhyayanaprabhavaṁ karmāvabodhanam adhikārakāraṇaṁ vārayāmaḥ । kiṁ tarhi ? aupaniṣadamātmajñānam svātantryeṇaiva prayojanavat pratīyamānam na karmādhikārakāraṇatāṁ pratipadyateityetatpratipādayāmaḥ । yathā ca na kratvantarajñānaṁ kratvantarādhikāreṇa apekṣyate, evametadapi draṣṭavyamiti ॥ 12 ॥
yadapyuktamniyamācca’ (bra. sū. 3 । 4 । 7) iti, atrābhidhīyate
nāviśeṣāt ॥ 13 ॥
kurvanneveha karmāṇi jijīviṣet’ (ī. u. 2) ityevamādiṣu niyamaśravaṇeṣu na viduṣa iti viśeṣo'sti, aviśeṣeṇa niyamavidhānāt ॥ 13 ॥
stutaye'numatirvā ॥ 14 ॥
kurvanneveha karmāṇi’ (ī. u. 2) ityatra aparo viśeṣa ākhyāyate । yadyapi atra prakaraṇasāmarthyāt vidvānevakurvaniti sambadhyate, tathāpi vidyāstutaye karmānujñānam etaddraṣṭavyam ; na karma lipyate nare’ (ī. u. 2) iti hi vakṣyati । etaduktaṁ bhavatiyāvajjīvaṁ karma kurvatyapi tvayi viduṣi puruṣe na karma lepāya bhavati, vidyāsāmarthyādititadevaṁ vidyā stūyate ॥ 14 ॥
kāmakāreṇa caike ॥ 15 ॥
api ca eke vidvāṁsaḥ pratyakṣīkṛtavidyāphalāḥ santaḥ, tadavaṣṭambhāt phalāntarasādhaneṣu prajādiṣu prayojanābhāvaṁ parāmṛśanti kāmakāreṇaiti śrutirbhavati vājasaneyināmetaddha sma vai tatpūrve vidvāṁsaḥ prajāṁ na kāmayante kiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ loka iti’ (bṛ. u. 4 । 4 । 22) । anubhavārūḍhameva ca vidyāphalaṁ na kriyāphalavat kālāntarabhāviityasakṛdavocāma । ato'pi na vidyāyāḥ karmaśeṣatvaṁ nāpi tadviṣayāyāḥ phalaśruterayathārthatvaṁ śakyamāśrayitum ॥ 15 ॥
upamardaṁ ca ॥ 16 ॥
api ca karmādhikārahetoḥ kriyākārakaphalalakṣaṇasya samastasya prapañcasya avidyākṛtasya vidyāsāmarthyāt svarūpopamardamāmanantiyatra tvasya sarvamātmaivābhūttatkena kaṁ paśyettatkena kaṁ jighret’ (bṛ. u. 2 । 4 । 14) ityādinā । vedāntoditātmajñānapūrvikāṁ tu karmādhikārasiddhiṁ pratyāśāsānasya karmādhikārocchittireva prasajyeta । tasmādapi svātantryaṁ vidyāyāḥ ॥ 16 ॥
ūrdhvaretaḥsu ca śabde hi ॥ 17 ॥
ūrdhvaretaḥsu ca āśrameṣu vidyā śrūyate ; na ca tatra karmāṅgatvaṁ vidyāyā upapadyate, karmābhāvāt ; na hi agnihotrādīni vaidikāni karmāṇi teṣāṁ santi । syādetat , ūrdhvaretasa āśramā na śrūyante veda ititadapi nāsti ; te'pi hi vaidikeṣu śabdeṣvavagamyantetrayo dharmaskandhāḥ’ (chā. u. 2 । 23 । 1) ye ceme'raṇye śraddhā tapa ityupāsate’ (chā. u. 5 । 10 । 1) tapaḥśraddhe ye hyupavasantyaraṇye’ (mu. u. 1 । 2 । 11) etameva pravrājino lokamicchantaḥ pravrajanti’ (bṛ. u. 4 । 4 । 22) brahmacaryādeva pravrajet’ (jā. u. 4) ityevamādiṣu । pratipannāpratipannagārhasthyānām apākṛtānapākṛtarṇatrayāṇāṁ ca ūrdhvaretastvaṁ śrutismṛtiprasiddham । tasmādapi svātantryaṁ vidyāyāḥ ॥ 17 ॥
parāmarśaṁ jaiminiracodanā cāpavadati hi ॥ 18 ॥
trayo dharmaskandhāḥ’ (chā. u. 2 । 23 । 1) ityādayo ye śabdā ūrdhvaretasāmāśramāṇāṁ sadbhāvāya udāhṛtāḥ, na te tatpratipādanāya prabhavanti ; yataḥ parāmarśam eṣu śabdeṣvāśramāntarāṇāṁ jaiminirācāryo manyate, na vidhim । kutaḥ ? na hi atra liṅādīnāmanyatamaścodanāśabdo'sti ; arthāntaraparatvaṁ ca eṣu pratyekamupalabhyate । ‘trayo dharmaskandhāḥityatra tāvatyajño'dhyayanaṁ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyo'tyantamātmānamācāryakule'vasādayansarva ete puṇyalokā bhavantiiti parāmarśapūrvakamāśramāṇāmanātyantikaphalatvaṁ saṅkīrtya, ātyantikaphalatayā brahmasaṁsthatā stūyatebrahmasaṁstho'mṛtatvameti’ (chā. u. 2 । 23 । 1) iti । nanu parāmarśe'pi āśramā gamyante evasatyaṁ gamyante ; smṛtyācārābhyāṁ tu teṣāṁ prasiddhiḥ, na pratyakṣaśruteḥ ; ataśca pratyakṣaśrutivirodhe sati anādaraṇīyāste bhaviṣyanti, anadhikṛtaviṣayā  । nanu gārhasthyamapi sahaivordhvaretobhiḥ parāmṛṣṭam — ‘yajño'dhyayanaṁ dānamiti prathamaḥitisatyamevam ; tathāpi tu gṛhasthaṁ pratyeva agnihotrādīnāṁ karmaṇāṁ vidhānāt śrutiprasiddhameva hi tadastitvam ; tasmātstutyartha eva ayaṁ parāmarśaḥ, na codanārthaḥ । api ca apavadati hi pratyakṣā śrutirāśramāntaram — ‘vīrahā eṣa devānāṁ yo'gnimudvāsayateācāryāya priyaṁ dhanamāhṛtya prajātantuṁ vyavacchetsīḥ’ (tai. u. 1 । 11 । 1)nāputrasya loko'stīti tatsarve paśavo viduḥityevamādyā । tathā ye ceme'raṇye śraddhā tapa ityupāsate’ (chā. u. 5 । 10 । 1) tapaḥśraddhe ye hyupavasantyaraṇye’ (mu. u. 1 । 2 । 11) iti ca devayānopadeśaḥ, na āśramāntaropadeśaḥ । sandigdhaṁ ca āśramāntarābhidhānamtapa eva dvitīyaḥ’ (chā. u. 2 । 23 । 1) ityevamādiṣu । tathā etameva pravrājino lokamicchantaḥ pravrajanti’ (bṛ. u. 4 । 4 । 22) iti lokasaṁstavo'yam , na pārivrājyavidhiḥ । nanubrahmacaryādeva pravrajetiti vispaṣṭamidaṁ pratyakṣaṁ pārivrājyavidhānaṁ jābālānāmsatyamevametat ; anapekṣya tu etāṁ śrutim ayaṁ vicāra iti draṣṭavyam ॥ 18 ॥
anuṣṭheyaṁ bādarāyaṇaḥ sāmyaśruteḥ ॥ 19 ॥
anuṣṭheyam āśramāntaraṁ bādarāyaṇa ācāryo manyatevede'śravaṇādagnihotrādīnāṁ ca avaśyānuṣṭheyatvāt tadvirodhādanadhikṛtānuṣṭheyamāśramāntaramiti hi imāṁ matiṁ nirākaroti, gārhasthyavadeva āśramāntaramapi anicchatā pratipattavyamiti manyamānaḥ । kutaḥ ? sāmyaśruteḥ ; samā hi gārhasthyenāśramāntarasya parāmarśaśrutirdṛśyatetrayo dharmaskandhāḥ’ (chā. u. 2 । 23 । 1) ityādyā ; yathā iha śrutyantaravihitameva gārhasthyaṁ parāmṛṣṭam , evamāśramāntaramapīti pratipattavyamyathā ca śāstrāntaraprāptayoreva nivītaprācīnāvītayoḥ parāmarśa upavītavidhipare vākye ; tasmāt tulyamanuṣṭheyatvaṁ gārhasthyena āśramāntarasya । tathā etameva pravrājino lokamicchantaḥ pravrajanti’ (bṛ. u. 4 । 4 । 22) ityasya vedānuvacanādibhiḥ samabhivyāhāraḥ ; ye ceme'raṇye śraddhā tapa ityupāsate’ (chā. u. 5 । 10 । 1) ityasya ca pañcāgnividyayā । yattūktam — ‘tapa eva dvitīyaḥityādiṣvāśramāntarābhidhānaṁ sandigdhamiti ; naiṣa doṣaḥ, niścayakāraṇasadbhāvāt ; trayo dharmaskandhāḥ’ (chā. u. 2 । 23 । 1) iti hi dharmaskandhatritvaṁ pratijñātam ; na ca yajñādayo bhūyāṁso dharmā utpattibhinnāḥ santaḥ anyatrāśramasambandhāt tritve'ntarbhāvayituṁ śakyante ; tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho nirdiṣṭaḥ, brahmacārīti ca spaṣṭa āśramanirdeśaḥ, tapa ityapi ko'nyastapaḥpradhānādāśramāt dharmaskandho'bhyupagamyeta । ye ceme'raṇye’ (chā. u. 5 । 10 । 1) iti ca araṇyaliṅgāt śraddhātapobhyāmāśramagṛhītiḥ । tasmāt paramārśe'pyanuṣṭheyamāśramāntaram ॥ 19 ॥
vidhirvā dhāraṇavat ॥ 20 ॥
vidhirvā ayamāśramāntarasya, na parāmarśamātram । nanu vidhitvābhyupagame ekavākyatāpratītiruparudhyeta ; pratīyate ca atra ekavākyatāpuṇyalokaphalāstrayo dharmaskandhāḥ, brahmasaṁsthatā tvamṛtatvaphaletisatyametat ; satīmapi tu ekavākyatāpratītiṁ parityajya vidhirevābhyupagantavyaḥ, apūrvatvāt , vidhyantarasyādarśanāt , vispaṣṭāccāśramāntarapratyayāt guṇavādakalpanayā ekavākyatvayojanānupapatteḥ । dhāraṇavatyathāadhastātsamidhaṁ dhārayannanudravedupari hi devebhyo dhārayatiityatra satyāmapyadhodhāraṇena ekavākyatāpratītau, vidhīyata eva uparidhāraṇam , apūrvatvāt ; tathā ca uktaṁ śeṣalakṣaṇe vidhistu dhāraṇe'pūrvatvāt’ (jai. sū. 3 । 4 । 15) iti ; tadvat ihāpi āśramaparāmarśaśrutiḥ vidhireveti kalpyate
yadāpi parāmarśa evāyamāśramāntarāṇām , tadāpi brahmasaṁsthatā tāvat , saṁstavasāmarthyādavaśyaṁ vidheyā abhyupagantavyā । ca kiṁ caturṣvāśrameṣu yasya kasyacit , āhosvitparivrājakasyaiveti vivektavyam । yadi ca brahmacāryanteṣvāśrameṣu parāmṛśyamāneṣu parivrājako'pi parāmṛṣṭaḥ, tataścaturṇāmapyāśramāṇāṁ parāmṛṣṭatvāviśeṣāt anāśramitvānupapatteśca yaḥ kaściccaturṣvāśrameṣu brahmasaṁstho bhaviṣyati ; atha na parāmṛṣṭaḥ, tataḥ pariśiṣyamāṇaḥ parivrāḍeva brahmasaṁstha iti setsyati । tatra tapaḥśabdena vaikhānasagrāhiṇā parāmṛṣṭaḥ parivrāḍapi iti kecit । tadayuktam ; na hi satyāṁ gatau vānaprasthaviśeṣaṇena parivrājako grahaṇamarhati ; yathā atra brahmacārigṛhamedhinau asādhāraṇenaiva svena svena viśeṣaṇena viśeṣitau, evaṁ bhikṣuvaikhānasāvapīti yuktam ; tapaśca asādhāraṇo dharmo vānaprasthānāṁ kāyakleśapradhānatvāt , tapaḥśabdasya tatra rūḍheḥ ; bhikṣostu dharma indriyasaṁyamādiḥ lakṣaṇayaiva tapaḥśabdenābhilapyeta । catuṣṭvena ca prasiddhā āśramāḥ tritvena parāmṛśyanta ityanyāyyam । api ca bhedavyapadeśo'tra bhavatitraya ete puṇyalokabhājaḥ, eko'mṛtatvabhāgiti ; pṛthaktve ca bhedavyapadeśo'vakalpate ; na hyevaṁ bhavatidevadattayajñadattau mandaprajñau, anyatarastvanayormahāprajña iti ; bhavati tvevamdevadattayajñadattau mandaprajñau, viṣṇumitrastu mahāprajña iti ; tasmāt pūrve traya āśramiṇaḥ puṇyalokabhājaḥ, pariśiṣyamāṇaḥ parivrāṭ amṛtatvabhāk । kathaṁ punaḥ brahmasaṁsthaśabdo yogātpravartamānaḥ sarvatra sambhavan parivrājaka evāvatiṣṭheta ? rūḍhyabhyupagame ca āśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga itiatrocyatebrahmasaṁstha iti hi brahmaṇi parisamāptiḥ ananyavyāpāratārūpaṁ tanniṣṭhatvamabhidhīyate ; tacca trayāṇāmāśramāṇāṁ na sambhavati, svāśramavihitakarmānanuṣṭhāne pratyavāyaśravaṇāt ; parivrājakasya tu sarvakarmasaṁnyāsāt pratyavāyo na sambhavati ananuṣṭhānanimittaḥ ; śamadamādistu tadīyo dharmo brahmasaṁsthāyā upodbalakaḥ, na virodhī ; brahmaniṣṭhatvameva hi tasya śamadamādyupabṛṁhitaṁ svāśramavihitaṁ karma ; yajñādīni ca itareṣām ; tadvyatikrame ca tasya pratyavāyaḥ । tathā ca nyāsa iti brahmā brahmā hi paraḥ paro hi brahmā tāni etānyavarāṇi tapāꣳsi nyāsa evātyarecayat’ (nā. u. 78) vedāntavijñānasuniścitārthāḥ saṁnyāsayogādyatayaḥ śuddhasattvāḥ’ (mu. u. 3 । 2 । 6)(nā. u. 12 । 3)(kai. u. 3) ityādyāḥ śrutayaḥ, smṛtayaśca tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ’ (bha. gī. 5 । 17) ityādyāḥbrahmasaṁsthasya karmābhāvaṁ darśayanti । tasmāt parivrājakasya āśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga ityeṣo'pi doṣo nāvatarati । tadevaṁ parāmarśe'pi itareṣāmāśramāṇām , pārivrājyaṁ tāvadbrahmasaṁsthatālakṣaṇaṁ labhyetaiva । anapekṣyaiva jābālaśrutimāśramāntaravidhāyinīm ayamācāryeṇa vicāraḥ pravartitaḥ ; vidyata eva tu āśramāntaravidhiśrutiḥ pratyakṣābrahmacaryaṁ samāpya gṛhī bhavedgṛhī bhūtvā vanī bhavedvanī bhūtvā pravrajet । yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā’ (jā. u. 4) iti ; na ca iyaṁ śrutiḥ anadhikṛtaviṣayā śakyā vaktum , aviśeṣaśravaṇāt , pṛthagvidhānācca anadhikṛtānāmatha punareva vratī vā'vratī snātako vā'snātako votsannāgniranagniko ’ (jā. u. 4) ityādinā ; brahmajñānaparipākāṅgatvācca pārivrājyasya na anadhikṛtaviṣayatvam , tacca darśayatiatha parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ śuciradrohī bhaikṣāṇo brahmabhūyāya bhavati’ (jā. u. 5) iti । tasmātsiddhā ūrdhvaretasāmāśramāḥ । siddhaṁ ca ūrdhvaretaḥsu vidhānādvidyāyāḥ svātantryamiti ॥ 20 ॥
stutimātramupādānāditi cennāpūrvatvāt ॥ 21 ॥
sa eṣa rasānāṁ rasatamaḥ paramaḥ parārdhyo'ṣṭamo yadudgīthaḥ’ (chā. u. 1 । 1 । 3) iyamevargagniḥ sāma’ (chā. u. 1 । 6 । 1)ayaṁ vāva lokaḥ, eṣo'gniścitaḥ । tadidamevokthamiyameva pṛthivīityevaṁjātīyakāḥ śrutayaḥ kimudgīthādeḥ stutyarthāḥ, āhosvit upāsanāvidhyarthā ityasminsaṁśayestutyarthā iti yuktam , udgīthādīni karmāṅgānyupādāya śravaṇāt ; yathāiyameva juhūrādityaḥ kūrmaḥ svargo loka āhavanīyaḥityādyā juhvādistutyarthāḥ, tadvatiti cet , netyāha ; na hi stutimātramāsāṁ śrutīnāṁ prayojanaṁ yuktam , apūrvatvāt ; vidhyarthatāyāṁ hi apūrvo'rtho vihito bhavati ; stutyarthatāyāṁ tvānarthakyameva syāt ; vidhāyakasya hi śabdasya vākyaśeṣabhāvaṁ pratipadyamānā stutirupayujyata ityuktamvidhinā tvekavākyatvātstutyarthena vidhīnāṁ syuḥityatra ; pradeśāntaravihitānāṁ tu udgīthādīnām iyaṁ pradeśāntarapaṭhitā stutiḥ vākyaśeṣabhāvamapratipadyamānā anarthikaiva syāt ; ‘iyameva juhūḥityādi tu vidhisannidhāvevāmnātamiti vaiṣamyam । tasmāt vidhyarthā eva evaṁjātīyakāḥ śrutayaḥ ॥ 21 ॥
bhāvaśabdācca ॥ 22 ॥
udgīthamupāsīta’ (chā. u. 1 । 1 । 1) sāmopāsīta’ (chā. u. 2 । 2 । 1)ahamukthamasmīti vidyātityādayaśca vispaṣṭā vidhiśabdāḥ śrūyante ; te ca stutimātraprayojanatāyāṁ vyāhanyeran । tathā ca nyāyavidāṁ smaraṇam — ‘kuryātkriyeta kartavyaṁ bhavetsyāditi pañcamam । etatsyātsarvavedeṣu niyataṁ vidhilakṣaṇamiti ; liṅādyartho vidhiriti manyamānāsta evaṁ smaranti । pratiprakaraṇaṁ ca phalāni śrāvyanteāpayitā ha vai kāmānāṁ bhavati’ (chā. u. 1 । 1 । 7) eṣa hyeva kāmāgānasyeṣṭe’ (chā. u. 1 । 7 । 9) kalpante hāsmai lokā ūrdhvāścāvṛttāśca’ (chā. u. 2 । 2 । 3) ityādīni ; tasmādapyupāsanavidhānārthā udgīthādiśrutayaḥ ॥ 22 ॥
pāriplavārthā iti cenna viśeṣitatvāt ॥ 23 ॥
atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyāyanī ca’ (bṛ. u. 4 । 5 । 1) pratardano ha vai daivodāsirindrasya priyaṁ dhāmopajagāma’ (kau. u. 3 । 1) jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa’ (chā. u. 4 । 1 । 1) ityevamādiṣu vedāntapaṭhiteṣvākhyāneṣu saṁśayaḥkimimāni pāriplavaprayogārthāni, āhosvitsannihitavidyāpratipattyarthānīti । pāriplavārthā imā ākhyānaśrutayaḥ, ākhyānasāmānyāt , ākhyānaprayogasya ca pāriplave coditatvāt ; tataśca vidyāpradhānatvaṁ vedāntānāṁ na syāt , mantravat prayogaśeṣatvāditi cettanna । kasmāt ? viśeṣitatvāt — ‘pāriplavamācakṣītaiti hi prakṛtya, ‘manurvaivasvato rājāityevamādīni kānicideva ākhyānāni tatra viśeṣyante । ākhyānasāmānyāccet sarvagṛhītiḥ syāt , anarthakamevedaṁ viśeṣaṇaṁ bhavet । tasmāt na pāriplavārthā etā ākhyānaśrutayaḥ ॥ 23 ॥
tathā caikavākyatopabandhāt ॥ 24 ॥
asati ca pāriplavārthatve ākhyānānāṁ sannihitavidyāpratipādanopayogitaiva nyāyyā, ekavākyatopabandhāt ; tathā hi tatra tatra sannihitābhirvidyābhirekavākyatā dṛśyate prarocanopayogāt pratipattisaukaryopayogācca । maitreyībrāhmaṇe tāvatātmā are draṣṭavyaḥ’ (bṛ. u. 4 । 5 । 6) ityādyayā vidyayā ekavākyatā dṛśyate ; prātardane'piprāṇo'smi prajñātmāityādyayā ; ‘jānaśrutiḥityatrāpi vāyurvāva saṁvargaḥ’ (chā. u. 4 । 3 । 1) ityādyayā । yathāsa ātmano vapāmudakhidatityevamādīnāṁ karmaśrutigatānāmākhyānānāṁ sannihitavidhistutyarthatā, tadvat । tasmānna pāriplavārthatvam ॥ 24 ॥
ata eva cāgnīndhanādyanapekṣā ॥ 25 ॥
puruṣārtho'taḥ śabdāt’ (bra. sū. 3 । 4 । 1) ityetat vyavahitamapi sambhavātataḥiti parāmṛśyate । ata eva ca vidyāyāḥ puruṣārthahetutvāt agnīndhanādīnyāśramakarmāṇi vidyayā svārthasiddhau nāpekṣitavyānīti ādyasyaivādhikaraṇasya phalamupasaṁharatyadhikavivakṣayā ॥ 25 ॥
sarvāpekṣā ca yajñādiśruteraśvavat ॥ 26 ॥
idamidānīṁ cintyatekiṁ vidyāyā atyantamevānapekṣā āśramakarmaṇām , uta asti kācidapekṣeti । tatra ata evāgnīndhanādīnyāśramakarmāṇi vidyayā svārthasiddhau nāpekṣyante ; ityevamatyantamevānapekṣāyāṁ prāptāyām , idamucyatesarvāpekṣā ceti ; apekṣate ca vidyā sarvāṇyāśramakarmāṇi, nātyantamanapekṣaiva । nanu viruddhamidaṁ vacanamapekṣate ca āśramakarmāṇi vidyā, nāpekṣate ceti । neti brūmaḥ ; utpannā hi vidyā phalasiddhiṁ prati na kiñcidanyadapekṣate, utpattiṁ prati tu apekṣate । kutaḥ ? yajñādiśruteḥ ; tathā hi śrutiḥtametaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasā'nāśakena’ (bṛ. u. 4 । 4 । 22) iti yajñādīnāṁ vidyāsādhanabhāvaṁ darśayati । vividiṣāsaṁyogāccaiṣāmutpattisādhanabhāvo'vasīyate ; atha yadyajña ityācakṣate brahmacaryameva tat’ (chā. u. 8 । 5 । 1) ityatra ca vidyāsādhanabhūtasya brahmacaryasya yajñādibhiḥ saṁstavāt yajñādīnāmapi hi sādhanabhāvaḥ sūcyate ; sarve vedā yatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti । yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa bravīmi’ (ka. u. 1 । 2 । 15) ityevamādyā ca śrutiḥ āśramakarmaṇāṁ vidyāsādhanabhāvaṁ sūcayati । smṛtirapi — ‘kaṣāyapaktiḥ karmāṇi jñānaṁ tu paramā gatiḥ । kaṣāye karmabhiḥ pakve tato jñānaṁ pravartateityevamādyā । aśvavaditi yogyatānidarśanamyathā ca yogyatāvaśena aśvo na lāṅgalākarṣaṇe yujyate, rathacaryāyāṁ tu yujyate, evamāśramakarmāṇi vidyayā phalasiddhau nāpekṣyante, utpattau ca apekṣyanta iti ॥ 26 ॥
śamadamādyupetaḥ syāttathāpi tu tadvidhestadaṅgatayā teṣāmavaśyānuṣṭheyatvāt ॥ 27 ॥
yadi kaścinmanyetayajñādīnāṁ vidyāsādhanabhāvo na nyāyyaḥ, vidhyabhāvāt ; ‘yajñena vividiṣantiityevaṁjātīyakā hi śrutiḥ anuvādasvarūpā vidyābhiṣṭavaparā, na yajñādividhiparāitthaṁ mahābhāgā vidyā, yat yajñādibhiretāmavāptumicchantītitathāpi tu śamadamādyupetaḥ syāt vidyārthī, tasmādevaṁvicchānto dānta uparatastitikṣuḥ samāhito bhūtvā''tmanyevātmānaṁ paśyati’ (bṛ. u. 4 । 4 । 23) iti vidyāsādhanatvena śamadamādīnāṁ vidhānāt vihitānāṁ ca avaśyānuṣṭheyatvāt । nanu atrāpi śamādyupeto bhūtvā paśyatīti vartamānāpadeśa upalabhyate, na vidhiḥneti brūmaḥ, ‘tasmātiti prakṛtapraśaṁsāparigrahādvidhitvapratīteḥ ; ‘paśyetiti ca mādhyandinā vispaṣṭameva vidhimadhīyate । tasmāt yajñādyanapekṣāyāmapi śamādīnyapekṣitavyāni । yajñādīnyapi tu apekṣitavyāni, yajñādiśrutereva । nanu uktamyajñādibhirvividiṣantītyatra na vidhirupalabhyata itisatyamuktam ; tathāpi tu apūrvatvātsaṁyogasya vidhiḥ parikalpyate ; na hi ayaṁ yajñādīnāṁ vividiṣāsaṁyogaḥ pūrvaṁ prāptaḥ, yenānūdyeta ; ‘tasmātpūṣā prapiṣṭabhāgo'dantako hiityevamādiṣu ca aśrutavidhikeṣvapi vākyeṣu apūrvatvādvidhiṁ parikalpya, pauṣṇaṁ peṣaṇaṁ vikṛtau pratīyeta’ (śāba. bhā. 3 । 3 । 34)ityādivicāraḥ prathame tantre pravartitaḥ ; tathā ca uktam vidhirvā dhāraṇavat’ (bra. sū. 3 । 4 । 20) iti । smṛtiṣvapi bhagavadgītādyāsu anabhisandhāya phalam anuṣṭhitāni yajñādīni mumukṣorjñānasādhanāni bhavantīti prapañcitam । tasmādyajñādīni śamadamādīni ca yathāśramaṁ sarvāṇyeva āśramakarmāṇi vidyotpattāvapekṣitavyāni । tatrāpievaṁvititi vidyāsaṁyogāt pratyāsannāni vidyāsādhanāni śamādīni, vividiṣāsaṁyogāttu bāhyatarāṇi yajñādīnīti vivektavyam ॥ 27 ॥
sarvānnānumatiśca prāṇātyaye taddarśanāt ॥ 28 ॥
prāṇasaṁvāde śrūyate chandogānāmna ha evaṁvidi kiñcanānannaṁ bhavati’ (chā. u. 5 । 2 । 1) iti ; tathā vājasaneyināmna ha asyānannaṁ jagdhaṁ bhavati nānannaṁ pratigṛhītam’ (bṛ. u. 6 । 1 । 14) iti ; sarvamasyādanīyameva bhavatītyarthaḥ । kimidaṁ sarvānnānujñānaṁ śamādivat vidyāṅgaṁ vidhīyate, uta stutyarthaṁ saṅkīrtyata iti saṁśayevidhiriti tāvatprāptam ; tathā hi pravṛttiviśeṣakara upadeśo bhavati ; ataḥ prāṇavidyāsannidhānāt tadaṅgatvena iyaṁ niyamanivṛttirupadiśyate । nanu evaṁ sati bhakṣyābhakṣyavibhāgaśāstravyāghātaḥ syātnaiṣa doṣaḥ, sāmānyaviśeṣabhāvāt bādhopapatteḥ ; yathā prāṇihiṁsāpratiṣedhasya paśusaṁjñapanavidhinā bādhaḥ, yathā ca na kāñcana pariharettadvratam’ (chā. u. 2 । 13 । 2) ityanena vāmadevyavidyāviṣayeṇa sarvastryaparihāravacanena sāmānyaviṣayaṁ gamyāgamyavibhāgaśāstraṁ bādhyateevamanenāpi prāṇavidyāviṣayeṇa sarvānnabhakṣaṇavacanena bhakṣyābhakṣyavibhāgaśāstraṁ bādhyetetyevaṁ prāpte brūmaḥ
nedaṁ sarvānnānujñānaṁ vidhīyata iti ; na hi atra vidhāyakaḥ śabda upalabhyate, na ha evaṁvidi kiñcanānannaṁ bhavati’ (chā. u. 5 । 2 । 1) iti vartamānāpadeśāt । na ca asatyāmapi vidhipratītau pravṛttiviśeṣakaratvalobhenaiva vidhirabhyupagantuṁ śakyate । api ca śvādimaryādaṁ prāṇasyānnamityuktvā, idamucyatenaivaṁvidaḥ kiñcidanannaṁ bhavatīti ; na ca śvādimaryādamannaṁ mānuṣeṇa dehenopabhoktuṁ śakyate ; śakyate tu prāṇasyānnamidaṁ sarvamiti vicintayitum । tasmāt prāṇānnavijñānapraśaṁsārtho'yamarthavādaḥ, na sarvānnānujñānavidhiḥ । taddarśayati — ‘sarvānnānumatiśca prāṇātyayeiti ; etaduktaṁ bhavatiprāṇātyaya eva hi parasyāmāpadi sarvamannamadanīyatvenābhyanujñāyate, taddarśanāt ; tathā hi śrutiḥ cākrāyaṇasya ṛṣeḥ kaṣṭāyāmavasthāyām abhakṣyabhakṣaṇe pravṛttiṁ darśayati maṭacīhateṣu kuruṣu’ (chā. u. 1 । 10 । 1) ityasmin brāhmaṇecākrāyaṇaḥ kila ṛṣiḥ āpadgataḥ ibhyena sāmikhāditānkulmāṣāṁścakhāda ; anupānaṁ tu tadīyam ucchiṣṭadoṣātpratyācacakṣe ; kāraṇaṁ cātrovāca na ajīviṣyamimānakhādan’ (chā. u. 1 । 10 । 4) iti, kāmo ma udapānam’ (chā. u. 1 । 10 । 4) iti ca ; punaśca uttaredyuḥ tāneva svaparocchiṣṭānparyuṣitānkulmāṣān bhakṣayāṁbabhūvaiti ; tadetat ucchiṣṭocchiṣṭaparyuṣitabhakṣaṇaṁ darśayantyāḥ śruteḥ āśayātiśayo lakṣyateprāṇātyayaprasaṅge prāṇasandhāraṇāya abhakṣyamapi bhakṣayitavyamiti ; svasthāvasthāyāṁ tu tanna kartavyaṁ vidyāvatāpiityanupānapratyākhyānādgamyate । tasmāt arthavādaḥ na ha evaṁvidi’ (chā. u. 5 । 2 । 1) ityevamādiḥ ॥ 28 ॥
abādhācca ॥ 29 ॥
evaṁ ca satiāhāraśuddhau sattvaśuddhiḥityevamādi bhakṣyābhakṣyavibhāgaśāstram abādhitaṁ bhaviṣyati ॥ 29 ॥
api ca smaryate ॥ 30 ॥
api ca āpadi sarvānnabhakṣaṇamapi smaryate viduṣo'viduṣaśca aviśeṣeṇajīvitātyayamāpanno yo'nnamatti yatastataḥ । lipyate na sa pāpena padmapatramivāmbhasā’ (ma.smṛ. 10 । 104) iti । tathāmadyaṁ nityaṁ brāhmaṇaḥsurāpasya brāhmaṇasyoṣṇāmāsiñceyuḥ’ (gau. dha. sū. 3 । 5 । 1), ‘surāpāḥ kṛmayo bhavantyabhakṣyabhakṣaṇātiti ca smaryate varjanamanannasya ॥ 30 ॥
śabdaścāto'kāmakāre ॥ 31 ॥
śabdaśca anannasya pratiṣedhakaḥ kāmakāranivṛttiprayojanaḥ kaṭhānāṁ saṁhitāyāṁ śrūyate — ‘tasmādbrāhmaṇaḥ surāṁ na pibetiti । so'pi na ha evaṁvidi’ (chā. u. 5 । 2 । 1) ityasyārthavādatvāt upapannataro bhavati । tasmādevaṁjātīyakā arthavādā na vidhaya iti ॥ 31 ॥
vihitatvāccāśramakarmāpi ॥ 32 ॥
sarvāpekṣā ca’ (bra. sū. 3 । 4 । 26) ityatra āśramakarmaṇāṁ vidyāsādhanatvamavadhāritam ; idānīṁ tu kimamumukṣorapyāśramamātraniṣṭhasya vidyāmakāmayamānasya tānyanuṣṭheyāni, utāho neti cintyate । tatra tametaṁ vedānuvacanena brāhmaṇā vividiṣanti’ (bṛ. u. 4 । 4 । 22) ityādinā āśramakarmaṇāṁ vidyāsādhanatvena vihitatvāt vidyāmanicchataḥ phalāntaraṁ kāmayamānasya nityānyananuṣṭheyāni ; atha tasyāpyanuṣṭheyāni, na tarhi eṣāṁ vidyāsādhanatvam , nityānityasaṁyogavirodhātityasyāṁ prāptau, paṭhatiāśramamātraniṣṭhasyāpyamumukṣoḥ kartavyānyeva nityāni karmāṇi, ‘yāvajjīvamagnihotraṁ juhotiityādinā vihitatvāt ; na hi vacanasyātibhāro nāma kaścidasti ॥ 32 ॥
atha yaduktamnaivaṁ sati vidyāsādhanatvameṣāṁ syāditi, ata uttaraṁ paṭhati
sahakāritvena ca ॥ 33 ॥
vidyāsahakārīṇi ca etāni syuḥ, vihitatvādevatametaṁ vedānuvacanena brāhmaṇā vividiṣantiityādinā ; taduktamsarvāpekṣā ca yajñādiśruteraśvavat’ (bra. sū. 3 । 4 । 26) iti । na cedaṁ vidyāsahakāritvavacanamāśramakarmaṇāṁ prayājādivat vidyāphalaviṣayaṁ mantavyam , avidhilakṣaṇatvādvidyāyāḥ, asādhyatvācca vidyāphalasya । vidhilakṣaṇaṁ hi sādhanaṁ darśapūrṇamāsādi svargaphalasiṣādhayiṣayā sahakārisādhanāntaram apekṣate, naivaṁ vidyā । tathā coktamata eva cāgnīndhanādyanapekṣā’ (bra. sū. 3 । 4 । 25) iti । tasmādutpattisādhanatva eva eṣāṁ sahakāritvavācoyuktiḥ । na ca atra nityānityasaṁyogavirodha āśaṅkyaḥ, karmābhede'pi saṁyogabhedāt ; nityo hi ekaḥ saṁyogo yāvajjīvādivākyakalpitaḥ, na tasya vidyāphalatvam ; anityastu aparaḥ saṁyogaḥ tametaṁ vedānuvacanena’ (bṛ. u. 4 । 4 । 22) ityādivākyakalpitaḥ, tasya vidyāphalatvamyathā ekasyāpi khādiratvasya nityena saṁyogena kratvarthatvam , anityena saṁyogena puruṣārthatvam , tadvat ॥ 33 ॥
sarvathāpi ta evobhayaliṅgāt ॥ 34 ॥
sarvathāpi āśramakarmatvapakṣe vidyāsahakāritvapakṣe ca, ta eva agnihotrādayo dharmā anuṣṭheyāḥ । ‘ta evaityavadhārayannācāryaḥ kiṁ nivartayati ? karmabhedaśaṅkāmiti brūmaḥ ; yathā kuṇḍapāyināmayanemāsamagnihotraṁ juhvatiityatra nityādagnihotrātkarmāntaramupadiśyate, naivamiha karmabhedo'stītyarthaḥ । kutaḥ ? ubhayaliṅgātśrutiliṅgātsmṛtiliṅgācca । śrutiliṅgaṁ tāvattametaṁ vedānuvacanena brāhmaṇā vividiṣanti’ (bṛ. u. 4 । 4 । 22) iti siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṁ viniyuṅkte, na tujuhvatiityādivat apūrvameṣāṁ rūpamutpādayatīti । smṛtiliṅgamapianāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ’ (bha. gī. 6 । 1) iti vijñātakartavyatākameva karma vidyotpattyarthaṁ darśayati । yasyaite'ṣṭācatvāriṁśatsaṁskārāḥ’ (gau. dha. sū. 1 । 8 । 25) ityādyā ca saṁskāratvaprasiddhiḥ vaidikeṣu karmasu tatsaṁskṛtasya vidyotpattimabhipretya smṛtau bhavati । tasmātsādhvidam abhedāvadhāraṇam ॥ 34 ॥
anabhibhavaṁ ca darśayati ॥ 35 ॥
sahakāritvasyaiva etadupodbalakaṁ liṅgadarśanam । anabhibhavaṁ ca darśayati śrutiḥ brahmacaryādisādhanasampannasya rāgādibhiḥ kleśaiḥeṣa hyātmā na naśyati yaṁ brahmacaryeṇānuvindate’ (chā. u. 8 । 5 । 3) ityādinā । tasmāt yajñādīnyāśramakarmāṇi ca bhavanti vidyāsahakārīṇi ceti sthitam ॥ 35 ॥
antarā cāpi tu taddṛṣṭeḥ ॥ 36 ॥
vidhurādīnāṁ dravyādisampadrahitānāṁ ca anyatamāśramapratipattihīnānāmantarālavartināṁ kiṁ vidyāyāmadhikāro'sti, kiṁ nāstiiti saṁśaye, nāstīti tāvatprāptam , āśramakarmaṇāṁ vidyāhetutvāvadhāraṇāt , āśramakarmāsambhavāccaiteṣāmityevaṁ prāpte, idamāhaantarā cāpi tuanāśramitvena vartamāno'pi vidyāyāmadhikriyate । kutaḥ ? taddṛṣṭeḥraikvavācaknavīprabhṛtīnāmevaṁbhūtānāmapi brahmavittvaśrutyupalabdheḥ ॥ 36 ॥
api ca smaryate ॥ 37 ॥
saṁvartaprabhṛtīnāṁ ca nagnacaryādiyogāt anapekṣitāśramakarmaṇāmapi mahāyogitvaṁ smaryata itihāse ॥ 37 ॥
nanu liṅgamidaṁ śrutismṛtidarśanamupanyastam ; nu khalu prāptiriti, abhidhīyate
viśeṣānugrahaśca ॥ 38 ॥
teṣāmapi ca vidhurādīnām aviruddhaiḥ puruṣamātrasambandhibhirjapopavāsadevatārādhanādibhirdharmaviśeṣairanugraho vidyāyāḥ sambhavati । tathā ca smṛtiḥjapyenaiva tu saṁsidhyedbrāhmaṇo nātra saṁśayaḥ । kuryādanyanna kuryānmaitro brāhmaṇa ucyate’ (ma. smṛ. 2 । 87) iti asambhavadāśramakarmaṇo'pi japye'dhikāraṁ darśayati । janmāntarānuṣṭhitairapi ca āśramakarmabhiḥ sambhavatyeva vidyāyā anugrahaḥ ; tathā ca smṛtiḥanekajanmasaṁsiddhastato yāti parāṁ gatim’ (bha. gī. 6 । 45) iti janmāntarasañcitānapi saṁskāraviśeṣān anugrahītṝn vidyāyāṁ darśayati । dṛṣṭārthā ca vidyā pratiṣedhābhāvamātreṇāpi arthinamadhikaroti śravaṇādiṣu । tasmāt vidhurādīnāmapyadhikāro na virudhyate ॥ 38 ॥
atastvitarajjyāyo liṅgācca ॥ 39 ॥
atastu antarālavartitvāt itarat āśramavartitvaṁ jyāyo vidyāsādhanam , śrutismṛtisandṛbdhatvāt ; śrutiliṅgāccatenaiti brahmavitpuṇyakṛttaijasaśca’ (bṛ. u. 4 । 4 । 9) iti ; ‘anāśramī na tiṣṭheta dinamekamapi dvijaḥ । saṁvatsaramanāśramī sthitvā kṛcchramekaṁ caretiti ca smṛtiliṅgāt ॥ 39 ॥
tadbhūtasya tu nātadbhāvo jaiminerapi niyamātadrūpābhāvebhyaḥ ॥ 40 ॥
santi ūrdhvaretasa āśramā iti sthāpitam ; tāṁstu prāptasya kathañcit tataḥ pracyutirasti, nāsti veti saṁśayaḥ । pūrvadharmasvanuṣṭhānacikīrṣayā rāgādivaśena pracyuto'pi syāt viśeṣābhāvādityevaṁ prāpte, ucyatetadbhūtasya tu pratipannordhvaretobhāvasya na kathañcidapi atadbhāvaḥ, na tataḥ pracyutiḥ syāt । kutaḥ ? niyamātadrūpābhāvebhyaḥ । tathā hiatyantamātmānamācāryakule'vasādayan’ (chā. u. 2 । 23 । 1) iti, ‘araṇyamiyāditi padaṁ tato na punareyādityupaniṣatiti, ‘ācāryeṇābhyanujñātaścaturṇāmekamāśramam । ā vimokṣāccharīrasya so'nutiṣṭhedyathāvidhiiti ca evaṁjātīyako niyamaḥ pracyutyabhāvaṁ darśayati । yathā ca brahmacaryaṁ samāpya gṛhī bhavet’ (jā. u. 4) brahmacaryādeva pravrajet’ (jā. u. 4) iti ca evamādīni āroharūpāṇi vacāṁsyupalabhyante, naivaṁ pratyavaroharūpāṇi । na caivamācārāḥ śiṣṭā vidyante । yattu pūrvadharmasvanuṣṭhānacikīrṣayā pratyavarohaṇamiti, tadasatśreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt’ (bha. gī. 3 । 35) iti smaraṇāt , nyāyāccayo hi yaṁ prati vidhīyate sa tasya dharmaḥ, na tu yo yena svanuṣṭhātuṁ śakyate । codanālakṣaṇatvāddharmasya । na ca rāgādivaśātpracyutiḥ, niyamaśāstrasya balīyastvāt । jaiminerapīti apiśabdena jaiminibādarāyaṇayoratra sampratipattiṁ śāsti pratipattidārḍhyāya ॥ 40 ॥
na cādhikārikamapi patanānumānāttadayogāt ॥ 41 ॥
yadi naiṣṭhiko brahmacārī pramādādavakīryeta, kiṁ tasyabrahmacāryavakīrṇī naiṛtaṁ gardabhamālabhetaityetatprāyaścittaṁ syāt , uta neti । netyucyate ; yadapi adhikāralakṣaṇe nirṇītaṁ prāyaścittam avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt’ (jai. sū. 6 । 8 । 22) iti, tadapi na naiṣṭhikasya bhavitumarhati ; kiṁ kāraṇam ? ‘ārūḍho naiṣṭhikaṁ dharmaṁ yastu pracyavate punaḥ । prāyaścittaṁ na paśyāmi yena śudhyetsa ātmahāiti apratisamādheyapatanasmaraṇāt chinnaśirasa iva pratikriyānupapatteḥ ; upakurvāṇasya tu tādṛkpatanasmaraṇābhāvādupapadyate tatprāyaścittam ॥ 41 ॥
upapūrvamapi tveke bhāvamaśanavattaduktam ॥ 42 ॥
api tu eke ācāryā upapātakamevaitaditi manyante ; yat naiṣṭhikasya gurudārādibhyo'nyatra brahmacaryaṁ viśīryeta, na tat mahāpātakaṁ bhavati, gurutalpādiṣu mahāpātakeṣvaparigaṇanāt ; tasmāt upakurvāṇavat naiṣṭhikasyāpi prāyaścittasya bhāvamicchanti, brahmacāritvāviśeṣāt avakīrṇitvāviśeṣācca ; aśanavatyathā brahmacāriṇo madhumāṁsāśane vratalopaḥ punaḥ saṁskāraśca, evamiti । ye hi prāyaścittasyābhāvamicchanti, teṣāṁ na mūlamupalabhyate ; ye tu bhāvamicchanti, teṣāṁbrahmacāryavakīrṇīityetadaviśeṣaśravaṇaṁ mūlam ; tasmāt bhāvo yuktataraḥ । taduktaṁ pramāṇalakṣaṇesamā vipratipattiḥ syāt’ (jai. sū. 1 । 3 । 8) śāstrasthā tannimittatvāt’ (jai. sū. 1 । 3 । 9) iti । prāyaścittābhāvasmaraṇaṁ tu evaṁ sati yatnagauravotpādanārthamiti vyākhyātavyam । evaṁ bhikṣuvaikhānasayorapi — ‘vānaprastho dīkṣābhede kṛcchraṁ dvādaśarātraṁ caritvā mahākakṣaṁ vardhayet’ ‘bhikṣurvānaprasthavatsomavallivarjaṁ svaśāstrasaṁskāraścaityevamādi prāyaścittasmaraṇam anusartavyam ॥ 42 ॥
bahistūbhayathāpi smṛterācārācca ॥ 43 ॥
yadi ūrdhvaretasāṁ svāśramebhyaḥ pracyavanaṁ mahāpātakam , yadi upapātakam , ubhayathāpi śiṣṭaiste bahiṣkartavyāḥ — ‘ārūḍho naiṣṭhikaṁ dharmaṁ yastu pracyavate punaḥ । prāyaścittaṁ na paśyāmi yena śudhyetsa ātmahāiti, ‘ārūḍhapatitaṁ vipraṁ maṇḍalācca viniḥsṛtam । udbaddhaṁ kṛmidaṣṭaṁ ca spṛṣṭvā cāndrāyaṇaṁ caretiti ca evamādinindātiśayasmṛtibhyaḥ । śiṣṭācārāccana hi yajñādhyayanavivāhādīni taiḥ saha ācaranti śiṣṭāḥ ॥ 43 ॥
svāminaḥ phalaśruterityātreyaḥ ॥ 44 ॥
aṅgeṣūpāsaneṣu saṁśayaḥkiṁ tāni yajamānakarmāṇi āhosvit ṛtvikkarmāṇīti । kiṁ tāvatprāptam ? yajamānakarmāṇīti । kutaḥ ? phalaśruteḥ ; phalaṁ hi śrūyatevarṣati hāsmai varṣayati ha ya etadevaṁ vidvānvṛṣṭau pañcavidhaꣳ sāmopāste’ (chā. u. 2 । 3 । 2) ityādi ; tacca svāmigāmi nyāyyam , tasya sāṅge prayoge'dhikṛtatvāt , adhikṛtādhikāratvācca evaṁjātīyakasya ; phalaṁ ca kartari upāsanānāṁ śrūyate — ‘varṣatyasmai ya upāsteityādi । nanu ṛtvijo'pi phalaṁ dṛṣṭam ātmane yajamānāya yaṁ kāmaṁ kāmayate tamāgāyati’ (bṛ. u. 1 । 3 । 28) itina, tasya vācanikatvāt । tasmāt svāmina eva phalavatsu upāsaneṣu kartṛtvamityātreya ācāryo manyate ॥ 44 ॥
ārtvijyamityauḍulomistasmai hi parikrīyate ॥ 45 ॥
naitadastisvāmikarmāṇyupāsanānīti ; ṛtvikkarmāṇyetāni syuḥityauḍulomirācāryo manyate । kiṁ kāraṇam ? tasmai hi sāṅgāya karmaṇe yajamānena ṛtvik parikrīyate ; tatprayogāntaḥpātīni ca udgīthādyupāsanāni adhikṛtādhikāratvāt ; tasmāt godohanādiniyamavadeva ṛtvigbhirnirvartyeran ; tathā ca taꣳ ha bako dālbhyo vidāñcakāra । sa ha naimiśīyānāmudgātā babhūva’ (chā. u. 1 । 2 । 13) ityudgātṛkartṛkatāṁ vijñānasya darśayati । yattūktaṁ kartrāśrayaṁ phalaṁ śrūyata itinaiṣa doṣaḥ, parārthatvādṛtvijaḥ anyatra vacanāt phalasambandhānupapatteḥ ॥ 45 ॥
śruteśca ॥ 46 ॥
yāṁ vai kāñcana yajña ṛtvija āśiṣamāśāsata iti yajamānāyaiva tāmāśāsata iti hovācaiti, tasmādu haivaṁvidudgātā brūyātkaṁ’ (chā. u. 1 । 7 । 8)te kāmamāgāyāni’ (chā. u. 1 । 7 । 9) iti ca ṛtvikkartṛkasya vijñānasya yajamānagāmi phalaṁ darśayati । tasmāt aṅgopāsanānāmṛtvikkarmatvasiddhiḥ ॥ 46 ॥
sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṁ tadvato vidhyādivat ॥ 47 ॥
tasmādbrāhmaṇaḥ pāṇḍityaṁ nirvidya bālyena tiṣṭhāsedbālyaṁ ca pāṇḍityaṁ ca nirvidyātha muniramaunaṁ ca maunaṁ ca nirvidyātha brāhmaṇaḥ’ (bṛ. u. 3 । 5 । 1) iti bṛhadāraṇyake śrūyate । tatra saṁśayaḥmaunaṁ vidhīyate, na veti । na vidhīyata iti tāvatprāptam , ‘bālyena tiṣṭhāsetityatraiva vidheravasitatvāt ; na hiatha muniḥityatra vidhāyikā vibhaktirupalabhyate ; tasmādayamanuvādo yuktaḥ । kutaḥ prāptiriti cetmunipaṇḍitaśabdayorjñānārthatvātpāṇḍityaṁ nirvidyaityeva prāptaṁ maunam । api caamaunaṁ ca maunaṁ ca nirvidyātha brāhmaṇaḥityatra tāvat na brāhmaṇatvaṁ vidhīyate, prāgeva prāptatvāt ; tasmātatha brāhmaṇaḥiti praśaṁsāvādaḥ, tathaivaatha muniḥityapi bhavitumarhati, samānanirdeśatvādityevaṁ prāpte brūmaḥ
sahakāryantaravidhiriti । vidyāsahakāriṇo maunasya bālyapāṇḍityavadvidhireva āśrayitavyaḥ, apūrvatvāt । nanu pāṇḍityaśabdenaiva maunasyāvagatatvamuktamnaiṣa doṣaḥ, muniśabdasya jñānātiśayārthatvāt , mananānmuniriti ca vyutpattisambhavāt , munīnāmapyahaṁ vyāsaḥ’ (bha. gī. 10 । 37) iti ca prayogadarśanāt । nanu muniśabda uttamāśramavacano'pi śrūyategārhasthyamācāryakulaṁ maunaṁ vānaprasthamityatrana, ‘vālmīkirmunipuṅgavaḥityādiṣu vyabhicāradarśanāt ; itarāśramasannidhānāttu pāriśeṣyāt tatra uttamāśramopādānam , jñānapradhānatvāduttamāśramasya । tasmāt bālyapāṇḍityāpekṣayā tṛtīyamidaṁ maunaṁ jñānātiśayarūpaṁ vidhīyate । yattu bālya eva vidhiparyavasānamiti, tathāpi apūrvatvānmunitvasya vidheyatvamāśrīyatemuniḥ syāditi ; nirvedanīyatvanirdeśādapi maunasya bālyapāṇḍityavadvidheyatvāśrayaṇam । tadvataḥ vidyāvataḥ saṁnyāsinaḥ । kathaṁ ca vidyāvataḥ saṁnyāsina ityavagamyate ? tadadhikārātātmānaṁ viditvā putrādyeṣaṇābhyo vyutthāyaatha bhikṣācaryaṁ carantiiti । nanu sati vidyāvattve prāpnotyeva tatrātiśayaḥ, kiṁ maunavidhināityata āhapakṣeṇeti । etaduktaṁ bhavatiyasminpakṣe bhedadarśanaprābalyāt na prāpnoti, tasmin eṣa vidhiriti । vidhyādivatyathādarśapūrṇamāsābhyāṁ svargakāmo yajetaityevaṁjātīyake vidhyādau sahakāritvena agnyanvādhānādikam aṅgajātaṁ vidhīyate, evam avidhipradhāne'pi asminvidyāvākye maunavidhirityarthaḥ ॥ 47 ॥
evaṁ bālyādiviśiṣṭe kaivalyāśrame śrutimati vidyamāne, kasmāt chāndogye gṛhiṇā upasaṁhāraḥ abhisamāvṛtya kuṭumbe’ (chā. u. 8 । 15 । 1) ityatra ? tena hi upasaṁharan tadviṣayamādaraṁ darśayatiityata uttaraṁ paṭhati
kṛtsnabhāvāttu gṛhiṇopasaṁhāraḥ ॥ 48 ॥
tuśabdo viśeṣaṇārthaḥ ; kṛtsnabhāvo'sya viśeṣyate ; bahulāyāsāni hi bahūnyāśramakarmāṇi yajñādīni taṁ prati kartavyatayopadiṣṭāni, āśramāntarakarmāṇi ca yathāsambhavamahiṁsendriyasaṁyamādīni tasya vidyante । tasmāt gṛhamedhinā upasaṁhāro na virudhyate ॥ 48 ॥
maunavaditareṣāmapyupadeśāt ॥ 49 ॥
yathā maunaṁ gārhasthyaṁ ca etāvāśramau śrutimantau, evamitarāvapi vānaprasthagurukulavāsau ; darśitā hi purastācchrutiḥtapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyaḥ’ (chā. u. 2 । 23 । 1) ityādyā । tasmāt caturṇāmapyāśramāṇām upadeśāviśeṣāt tulyavat vikalpasamuccayābhyāṁ pratipattiḥ । itareṣāmiti dvayorāśramayorbahuvacanaṁ vṛttibhedāpekṣayā anuṣṭhātṛbhedāpekṣayā iti draṣṭavyam ॥ 49 ॥
anāviṣkurvannanvayāt ॥ 50 ॥
tasmādbrāhmaṇaḥ pāṇḍityaṁ nirvidya bālyena tiṣṭhāset’ (bṛ. u. 3 । 5 । 1) iti bālyamanuṣṭheyatayā śrūyate ; tatra bālasya bhāvaḥ karma bālyamiti taddhite sati, bālabhāvasya vayoviśeṣasya icchayā sampādayitumaśakyatvāt , yathopapādamūtrapurīṣatvādi bālacaritam , antargatā bhāvaviśuddhiḥ aprarūḍhendriyatvaṁ dambhadarpādirahitatvaṁ bālyaṁ syāditi saṁśayaḥ । kiṁ tāvatprāptam ? kāmacāravādabhakṣatā yathopapādamūtrapurīṣatvaṁ ca prasiddhataraṁ loke bālyamiti tadgrahaṇaṁ yuktam । nanu patitatvādidoṣaprāpterna yuktaṁ kāmacāratādyāśrayaṇamna ; vidyāvataḥ saṁnyāsino vacanasāmarthyāt doṣanivṛtteḥ, paśuhiṁsādiṣvivetyevaṁ prāpte abhidhīyate
na, vacanasya gatyantarasambhavāt ; aviruddhe hi anyasmin bālyaśabdābhilapye labhyamāne, na vidhyantaravyāghātakalpanā yuktā ; pradhānopakārāya ca aṅgaṁ vidhīyate ; jñānābhyāsaśca pradhānamiha yatīnāmanuṣṭheyam ; na ca sakalāyāṁ bālacaryāyāmaṅgīkriyamāṇāyāṁ jñānābhyāsaḥ sambhāvyate ; tasmāt āntaro bhāvaviśeṣo bālasya aprarūḍhendriyatvādiḥ iha bālyamāśrīyate ; tadāhaanāviṣkurvanniti । jñānādhyayanadhārmikatvādibhiḥ ātmānamavikhyāpayan dambhadarpādirahito bhavetyathā bālaḥ aprarūḍhendriyatayā na pareṣām ātmānamāviṣkartumīhate, tadvat । evaṁ hi asya vākyasya pradhānopakāryarthānugama upapadyate ; tathā ca uktaṁ smṛtikāraiḥ — ‘yaṁ na santaṁ na cāsantaṁ nāśrutaṁ na bahuśrutam । na suvṛttaṁ na durvṛttaṁ veda kaścitsa brāhmaṇaḥgūḍhadharmāśrito vidvānajñātacaritaṁ caret । andhavajjaḍavaccāpi mūkavacca mahīṁ caret’ ‘avyaktaliṅgo'vyaktācāraḥiti caivamādi ॥ 50 ॥
aihikamapyaprastutapratibandhe taddarśanāt ॥ 51 ॥
sarvāpekṣā ca yajñādiśruteraśvavat’ (bra. sū. 3 । 4 । 26) ityata ārabhya uccāvacaṁ vidyāsādhanamavadhāritam ; tatphalaṁ vidyā sidhyantī kimihaiva janmani sidhyati, uta kadācit amutrāpīti cintyate । kiṁ tāvatprāptam ? ihaiveti । kiṁ kāraṇam ? śravaṇādipūrvikā hi vidyā ; na ca kaścit amutra me vidyā jāyatāmityabhisandhāya śravaṇādiṣu pravartate ; samāna eva tu janmani vidyājanma abhisandhāya eteṣu pravartamāno dṛśyate । yajñādīnyapi śravaṇādidvāreṇaiva vidyāṁ janayanti, pramāṇajanyatvādvidyāyāḥ । tasmādaihikameva vidyājanmetyevaṁ prāpte vadāmaḥ
aihikaṁ vidyājanma bhavati, asati prastutapratibandha iti । etaduktaṁ bhavatiyadā prakrāntasya vidyāsādhanasya kaścitpratibandho na kriyate upasthitavipākena karmāntareṇa, tadā ihaiva vidyā utpadyate ; yadā tu khalu tatpratibandhaḥ kriyate tadā amutreti । upasthitavipākatvaṁ ca karmaṇo deśakālanimittopanipātādbhavati ; yāni ca ekasya karmaṇo vipācakāni deśakālanimittāni, tānyeva anyasyāpīti na niyantuṁ śakyate ; yato viruddhaphalānyapi karmāṇi bhavanti । śāstramapi asya karmaṇa idaṁ phalamityetāvati paryavasitaṁ na deśakālanimittaviśeṣamapi saṅkīrtayati । sādhanavīryaviśeṣāttu atīndriyā kasyacicchaktirāvirbhavati, tatpratibaddhā parasya tiṣṭhati । na ca aviśeṣeṇa vidyāyām abhisandhirnotpadyateiha amutra me vidyā jāyatāmiti, abhisandherniraṅkuśatvāt । śravaṇādidvāreṇāpi vidyā utpadyamānā pratibandhakṣayāpekṣayaiva utpadyate । tathā ca śrutiḥ durbodhatvamātmano darśayatiśravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto'pi bahavo yaṁ na vidyuḥ । āścaryo vaktā kuśalo'sya labdhā''ścaryo jñātā kuśalānuśiṣṭaḥ’ (ka. u. 1 । 2 । 7) iti । garbhastha eva ca vāmadevaḥ pratipede brahmabhāvamiti vadantī janmāntarasañcitāt sādhanāt janmāntare vidyotpattiṁ darśayati ; na hi garbhasthasyaiva aihikaṁ kiñcitsādhanaṁ sambhāvyate । smṛtāvapiaprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati’ (bha. gī. 6 । 37) ityarjunena pṛṣṭo bhagavānvāsudevaḥ na hi kalyāṇakṛtkaściddurgatiṁ tāta gacchati’ (bha. gī. 6 । 40) ityuktvā, punastasya puṇyalokaprāptiṁ sādhukule sambhūtiṁ ca abhidhāya, anantaram tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam’ (bha. gī. 6 । 43) ityādinā anekajanmasaṁsiddhastato yāti parāṁ gatim’ (bha. gī. 6 । 45) ityantena etadeva darśayati । tasmāt aihikam āmuṣmikaṁ vidyājanma pratibandhakṣayāpekṣayeti sthitam ॥ 51 ॥
evaṁ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ ॥ 52 ॥
yathā mumukṣorvidyāsādhanāvalambinaḥ sādhanavīryaviśeṣādvidyālakṣaṇe phale aihikāmuṣmikaphalatvakṛto viśeṣapratiniyamo dṛṣṭaḥ, evaṁ muktilakṣaṇe'pi utkarṣāpakarṣakṛtaḥ kaścidviśeṣapratiniyamaḥ syātityāśaṅkya, āhamuktiphalāniyama iti । na khalu muktiphale kaścit evaṁbhūto viśeṣapratiniyama āśaṅkitavyaḥ । kutaḥ ? tadavasthāvadhṛteḥmuktyavasthā hi sarvavedānteṣvekarūpaiva avadhāryate ; brahmaiva hi muktyavasthā ; na ca brahmaṇo'nekākārayogo'sti, ekaliṅgatvāvadhāraṇātasthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) yatra nānyatpaśyati’ (chā. u. 7 । 24 । 1) brahmaivedamamṛtaṁ purastāt’ (mu. u. 2 । 2 । 12) idaꣳ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6), sa eṣa mahānaja ātmā'jaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25), yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādiśrutibhyaḥ । api ca vidyāsādhanaṁ svavīryaviśeṣāt svaphala eva vidyāyāṁ kañcidatiśayamāsañjayet , na vidyāphale muktau ; taddhi asādhyaṁ nityasiddhasvabhāvameva vidyayā adhigamyata ityasakṛdavādiṣma । na ca tasyāmapyutkarṣanikarṣātmako'tiśaya upapadyate, nikṛṣṭāyā vidyātvābhāvāt ; utkṛṣṭaiva hi vidyā bhavati ; tasmāt tasyāṁ cirācirotpattirūpo'tiśayo bhavan bhavet । na tu muktau kaścit atiśayasambhavo'sti । vidyābhedābhāvādapi tatphalabhedaniyamābhāvaḥ, karmaphalavat ; na hi muktisādhanabhūtāyā vidyāyāḥ karmaṇāmiva bhedo'sti । saguṇāsu tu vidyāsu manomayaḥ prāṇaśarīraḥ’ (chā. u. 3 । 14 । 2) ityādyāsu guṇāvāpodvāpavaśādbhedopapattau satyām , upapadyate yathāsvaṁ phalabhedaniyamaḥ, karmaphalavattathā ca liṅgadarśanam — ‘taṁ yathā yathopāsate tadeva bhavatiiti ; naivaṁ nirguṇāyāṁ vidyāyām , guṇābhāvāt ; tathā ca smṛtiḥna hi gatiradhikāsti kasyacitsati hi guṇe pravadantyatulyatām’ (ma. bhā. 12 । 194 । 60) iti । tadavasthāvadhṛtestadavasthāvadhṛteriti padābhyāsaḥ adhyāyaparisamāptiṁ dyotayati ॥ 52 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyo'dhyāyaḥ
tṛtīye'dhyāye parāparāsu vidyāsu sādhanāśrayo vicāraḥ prāyeṇa atyagāt ; atheha caturthe phalāśraya āgamiṣyati ; prasaṅgāgataṁ ca anyadapi kiñciccintayiṣyate ; prathamaṁ tāvat katibhiścidadhikaraṇaiḥ sādhanāśrayavicāraśeṣamevānusarāmaḥ
āvṛttirasakṛdupadeśāt ॥ 1 ॥
ātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 4 । 5 । 6) tameva dhīro vijñāya prajñāṁ kurvīta’ (bṛ. u. 4 । 4 । 21) so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ (chā. u. 8 । 7 । 1) iti ca evamādiśravaṇeṣu saṁśayaḥkiṁ sakṛtpratyayaḥ kartavyaḥ, āhosvit āvṛttyeti । kiṁ tāvatprāptam ? sakṛtpratyayaḥ syāt , prayājādivat , tāvatā śāstrasya kṛtārthatvāt ; aśrūyamāṇāyāṁ hi āvṛttau kriyamāṇāyām aśāstrārthaḥ kṛto bhavet । nanu asakṛdupadeśā udāhṛtāḥ — ‘śrotavyo mantavyo nididhyāsitavyaḥityevamādayaḥevamapi yāvacchabdamāvartayetsakṛcchravaṇaṁ sakṛnmananaṁ sakṛnnididhyāsanaṁ ceti, nātiriktam । sakṛdupadeśeṣu tuveda’ ‘upāsītaityevamādiṣu anāvṛttirityevaṁ prāpte, brūmaḥpratyayāvṛttiḥ kartavyā । kutaḥ ? asakṛdupadeśāt — ‘śrotavyo mantavyo nididhyāsitavyaḥityevaṁjātīyako hi asakṛdupadeśaḥ pratyayāvṛttiṁ sūcayati । nanu uktamyāvacchabdameva āvartayet , nādhikamitina, darśanaparyavasitatvādeṣām ; darśanaparyavasānāni hi śravaṇādīnyāvartyamānāni dṛṣṭārthāni bhavantiyathā avaghātādīni taṇḍulādiniṣpattiparyavasānāni , tadvat । api ca upāsanaṁ nididhyāsanaṁ ca ityantarṇītāvṛttiguṇaiva kriyā abhidhīyate ; tathā hi lokegurumupāste’ ‘rājānamupāsteiti ca yastātparyeṇa gurvādīnanuvartate, sa evamucyate ; tathādhyāyati proṣitanāthā patimiti nirantarasmaraṇā patiṁ prati sotkaṇṭhā, evamabhidhīyate । vidyupāstyośca vedānteṣu avyatirekeṇa prayogo dṛśyate ; kvacit vidinopakramya upāsinopasaṁharati, yathāyastadveda yatsa veda sa mayaitaduktaḥ’ (chā. u. 4 । 1 । 4) ityatra anu ma etāṁ bhagavo devatāṁ śādhi yāṁ devatāmupāsse’ (chā. u. 4 । 2 । 2) iti ; kvacicca upāsinopakramya vidinopasaṁharati, yathāmano brahmetyupāsīta’ (chā. u. 3 । 18 । 1) ityatra bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda’ (chā. u. 3 । 18 । 3) iti । tasmātsakṛdupadeśeṣvapi āvṛttisiddhiḥ । asakṛdupadeśastu āvṛtteḥ sūcakaḥ ॥ 1 ॥
liṅgācca ॥ 2 ॥
liṅgamapi pratyayāvṛttiṁ pratyāyayati । tathā hiudgīthavijñānaṁ prastutya, āditya udgīthaḥ’ (chā. u. 1 । 5 । 1) ityetat ekaputratādoṣeṇāpodya, raśmīṁstvaṁ paryāvartayāt’ (chā. u. 1 । 5 । 2) iti raśmibahutvavijñānaṁ bahuputratāyai vidadhat siddhavatpratyayāvṛttiṁ darśayati ; tatsāmānyāt sarvapratyayeṣvāvṛttisiddhiḥ
atrāhabhavatu nāma sādhyaphaleṣu pratyayeṣvāvṛttiḥ, teṣvāvṛttisādhyasyātiśayasya sambhavāt ; yastu parabrahmaviṣayaḥ pratyayo nityaśuddhabuddhamuktasvabhāvameva ātmabhūtaṁ paraṁ brahma samarpayati, tatra kimarthā āvṛttiriti । sakṛcchrutau ca brahmātmatvapratītyanupapatterāvṛttyabhyupagama iti cet , na, āvṛttāvapi tadanupapatteḥ ; yadi hitattvamasiityevaṁjātīyakaṁ vākyaṁ sakṛcchrūyamāṇaṁ brahmātmatvapratītiṁ notpādayet tatastadeva āvartyamānamutpādayiṣyatīti pratyāśā syāt । athocyetana kevalaṁ vākyaṁ kañcidarthaṁ sākṣātkartuṁ śaknoti ; ato yuktyapekṣaṁ vākyamanubhāvayiṣyati brahmātmatvamititathāpyāvṛttyānarthakyameva ; sāpi hi yuktiḥ sakṛtpravṛttaiva svamarthamanubhāvayiṣyati । athāpi syātyuktyā vākyena ca sāmānyaviṣayameva vijñānaṁ kriyate, na viśeṣaviṣayam ; yathāasti me hṛdaye śūlamityato vākyāt gātrakampādiliṅgācca śūlasadbhāvasāmānyameva paraḥ pratipadyate, na viśeṣamanubhavatiyathā sa eva śūlī ; viśeṣānubhavaśca avidyāyā nivartakaḥ ; tadarthā āvṛttiriti cetna, asakṛdapi tāvanmātre kriyamāṇe viśeṣavijñānotpattyasambhavāt ; na hi sakṛtprayuktābhyāṁ śāstrayuktibhyāmanavagato viśeṣaḥ śatakṛtvo'pi prayujyamānābhyāmavagantuṁ śakyate ; tasmāt yadi śāstrayuktibhyāṁ viśeṣaḥ pratipādyeta, yadi sāmānyameva ubhayathāpi sakṛtpravṛtte eva te svakāryaṁ kuruta iti āvṛttyanupayogaḥ ; na ca sakṛtprayukte śāstrayuktī kasyacidapyanubhavaṁ notpādayata iti śakyate niyantum , vicitraprajñatvātpratipattṝṇām । api ca anekāṁśopete laukike padārthe sāmānyaviśeṣavati ekenāvadhānena ekamaṁśamavadhārayati, apareṇa aparamiti syādapyabhyāsopayogaḥ, yathā dīrghaprapāṭhakagrahaṇādiṣu ; na tu nirviśeṣe brahmaṇi sāmānyaviśeṣarahite caitanyamātrātmake pramotpattāvabhyāsāpekṣā yukteti
atrocyatebhavedāvṛttyānarthakyaṁ taṁ prati, yaḥ tattvamasi’ (chā. u. 6 । 8 । 7) iti sakṛduktameva brahmātmatvamanubhavituṁ śaknuyāt ; yastu na śaknoti, taṁ prati upayujyata eva āvṛttiḥ । tathā hi cchāndogyetattvamasi śvetaketo’ (chā. u. 6 । 8 । 7) ityupadiśya, bhūya eva bhagavānvijñāpayatu’ (chā. u. 6 । 8 । 7) iti punaḥ punaḥ paricodyamānaḥ tattadāśaṅkākāraṇaṁ nirākṛtya, ‘tattvamasiityevāsakṛdupadiśati ; tathā ca śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 4 । 5 । 6) ityādi darśitam । nanu uktamsakṛcchrutaṁ cet tattvamasivākyaṁ svamarthamanubhāvayituṁ na śaknoti, tata āvartyamānamapi naiva śakṣyatītinaiṣa doṣaḥ ; na hi dṛṣṭe'nupapannaṁ nāma ; dṛśyante hi sakṛcchrutādvākyāt mandapratītaṁ vākyārthaṁ āvartayantaḥ tattadābhāsavyudāsena samyakpratipadyamānāḥ । api catattvamasiityetadvākyaṁ tvaṁpadārthasya tatpadārthabhāvamācaṣṭe ; tatpadena ca prakṛtaṁ sat brahma īkṣitṛ jagato janmādikāraṇamabhidhīyatesatyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) adṛṣṭaṁ draṣṭṛ’ (bṛ. u. 3 । 8 । 11) avijñātaṁ vijñātṛ’ (bṛ. u. 3 । 8 । 11)ajamajaramamaram’ ‘asthūlamanaṇvahrasvamadīrghamityādiśāstrasiddham ; tatra ajādiśabdairjanmādayo bhāvavikārā nivartitāḥ ; asthūlādiśabdaiśca sthaulyādayo dravyadharmāḥ ; vijñānādiśabdaiśca caitanyaprakāśātmakatvamuktam ; eṣa vyāvṛttasarvasaṁsāradharmako'nubhavātmako brahmasaṁjñakastatpadārtho vedāntābhiyuktānāṁ prasiddhaḥ ; tathā tvaṁpadārtho'pi pratyagātmā śrotā dehādārabhya pratyagātmatayā sambhāvyamānaḥ caitanyaparyantatvenāvadhāritaḥ ; tatra yeṣām etau padārthau ajñānasaṁśayaviparyayapratibaddhau, teṣāṁtattvamasiityetadvākyaṁ svārthe pramāṁ notpādayituṁ śaknoti, padārthajñānapūrvakatvādvākyārthajñānasyaityataḥ, tānprati eṣṭavyaḥ padārthavivekaprayojanaḥ śāstrayuktyabhyāsaḥ । yadyapi ca pratipattavya ātmā niraṁśaḥ, tathāpi adhyāropitaṁ tasmin bahvaṁśatvaṁ dehendriyamanobuddhiviṣayavedanādilakṣaṇam ; tatra ekena avadhānena ekamaṁśamapohati, apareṇa aparamiti yujyate tatra kramavatī pratipattiḥ ; tattu pūrvarūpameva ātmapratipatteḥ । yeṣāṁ punaḥ nipuṇamatīnāṁ na ajñānasaṁśayaviparyayalakṣaṇaḥ padārthaviṣayaḥ pratibandho'sti, te śaknuvanti sakṛduktameva tattvamasivākyārtham anubhavitumiti, tānprati āvṛttyānarthakyamiṣṭameva ; sakṛdutpannaiva hi ātmapratipattiḥ avidyāṁ nivartayatīti, nātra kaścidapi kramo'bhyupagamyate । satyamevaṁ yujyeta, yadi kasyacit evaṁ pratipattirbhavet ; balavatī hi ātmano duḥkhitvādipratipattiḥ ; ato na duḥkhitvādyabhāvaṁ kaścitpratipadyata iti cetna, dehādyabhimānavat duḥkhitvādyabhimānasya mithyābhimānatvopapatteḥ ; pratyakṣaṁ hi dehe chidyamāne dahyamāne ahaṁ chidye dahyeiti ca mithyābhimāno dṛṣṭaḥ ; tathā bāhyatareṣvapi putramitrādiṣu santapyamāneṣuahameva santapyeityadhyāropo dṛṣṭaḥ ; tathā duḥkhitvādyabhimāno'pi syāt , dehādivadeva caitanyādbahirupalabhyamānatvādduḥkhitvādīnām , suṣuptādiṣu ca ananuvṛtteḥ ; caitanyasya tu suṣupte'pi anuvṛttimāmanantiyadvai tanna paśyati paśyanvai tanna paśyati’ (bṛ. u. 4 । 3 । 23) ityādinā ; tasmāt sarvaduḥkhavinirmuktaikacaitanyātmako'hamityeṣa ātmānubhavaḥ । na ca evam ātmānamanubhavataḥ kiñcidanyatkṛtyamavaśiṣyate ; tathā ca śrutiḥkiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) ityātmavidaḥ kartavyābhāvaṁ darśayati ; smṛtirapiyastvātmaratireva syādātmatṛptaśca mānavaḥ । ātmanyeva ca santuṣṭastasya kāryaṁ na vidyate’ (bha. gī. 3 । 17) iti । yasya tu na eṣo'nubhavo drāgiva jāyate, taṁ prati anubhavārtha eva āvṛttyabhyupagamaḥ । tatrāpi na tattvamasivākyārthāt pracyāvya āvṛttau pravartayet ; na hi varaghātāya kanyāmudvāhayanti ; niyuktasya caasminnadhikṛto'haṁ kartā mayedaṁ kartavyamityavaśyaṁ brahmapratyayādviparītapratyaya utpadyate ; yastu svayameva mandamatiḥ apratibhānāt taṁ vākyārthaṁ jihāset , tasya etasminneva vākyārthe sthirīkāra āvṛttyādivācoyuktyā abhyupeyate । tasmāt parabrahmaviṣaye'pi pratyaye tadupāyopadeśeṣvāvṛttisiddhiḥ ॥ 2 ॥
ātmeti tūpagacchanti grāhayanti ca ॥ 3 ॥
yaḥ śāstroktaviśeṣaṇaḥ paramātmā, sa kim ahamiti grahītavyaḥ, kiṁ madanya itietadvicārayati । kathaṁ punarātmaśabde pratyagātmaviṣaye śrūyamāṇe saṁśaya iti, ucyateayamātmaśabdo mukhyaḥ śakyate'bhyupagantum , sati jīveśvarayorabhedasambhave ; itarathā tu gauṇo'yamabhyupagantavyaḥiti manyate । kiṁ tāvatprāptam ? na ahamiti grāhyaḥ ; na hi apahatapāpmatvādiguṇo viparītaguṇatvena śakyate grahītum , viparītaguṇo apahatapāpmatvādiguṇatvena ; apahatapāpmatvādiguṇaśca parameśvaraḥ, tadviparītaguṇastu śārīraḥ ; īśvarasya ca saṁsāryātmatve īśvarābhāvaprasaṅgaḥ ; tataḥ śāstrānarthakyam ; saṁsāriṇo'pi īśvarātmatve adhikāryabhāvācchāstrānarthakyameva, pratyakṣādivirodhaśca । anyatve'pi tādātmyadarśanaṁ śāstrāt kartavyampratimādiṣviva viṣṇvādidarśanam iti cetkāmamevaṁ bhavatu ; na tu saṁsāriṇo mukhya ātmā īśvara ityetat naḥ prāpayitavyam
evaṁ prāpte, brūmaḥātmetyeva parameśvaraḥ pratipattavyaḥ । tathā hi parameśvaraprakriyāyāṁ jābālā ātmatvenaiva etamupagacchanti — ‘tvaṁ ahamasmi bhagavo devate'haṁ vai tvamasi bhagavo devateiti ; tathā anye'piahaṁ brahmāsmiityevamādaya ātmatvopagamā draṣṭavyāḥ । grāhayanti ca ātmatvenaiva īśvaraṁ vedāntavākyānieṣa ta ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) eṣa ta ātmāntaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 3) tatsatyaꣳ sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) ityevamādīni । yaduktampratīkadarśanamidaṁ viṣṇupratimānyāyena bhaviṣyatīti, tadayuktam , gauṇatvaprasaṅgāt , vākyavairūpyāccayatra hi pratīkadṛṣṭirabhipreyate, sakṛdeva tatra vacanaṁ bhavatiyathā mano brahma’ (chā. u. 3 । 18 । 1) ādityo brahma’ (chā. u. 3 । 19 । 1) ityādi ; iha punaḥtvam ahamasmi, ahaṁ ca tvamasītyāhaataḥ pratīkaśrutivairūpyāt abhedapratipattiḥ ; bhedadṛṣṭyapavādācca ; tathā hiatha yo'nyāṁ devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda’ (bṛ. u. 1 । 4 । 10) mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) sarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ veda’ (bṛ. u. 2 । 4 । 6) ityevamādyā bhūyasī śrutiḥ bhedadarśanamapavadati । yattūktamna viruddhaguṇayoranyonyātmatvasambhava iti, nāyaṁ doṣaḥ, viruddhaguṇatāyā mithyātvopapatteḥ । yatpunaruktamīśvarābhāvaprasaṅga iti, tadasat , śāstraprāmāṇyāt anabhyupagamācca ; na hi īśvarasya saṁsāryātmatvaṁ pratipādyata ityabhyupagacchāmaḥkiṁ tarhi ? — saṁsāriṇaḥ saṁsāritvāpohena īśvarātmatvaṁ pratipipādayiṣitamiti । evaṁ ca sati advaiteśvarasya apahatapāpmatvādiguṇatā viparītaguṇatā tu itarasya mithyeti vyavatiṣṭhate । yadapyuktamadhikāryabhāvaḥ pratyakṣādivirodhaśceti, tadapyasat , prākprabodhāt saṁsāritvābhyupagamāt , tadviṣayatvācca pratyakṣādivyavahārasya ; yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) ityādinā hi prabodhe pratyakṣādyabhāvaṁ darśayati । pratyakṣādyabhāve śruterapyabhāvaprasaṅga iti cet , na, iṣṭatvāt ; atra pitā'pitā bhavati’ (bṛ. u. 4 । 3 । 22) ityupakramya, vedā avedāḥ’ (bṛ. u. 4 । 3 । 22) iti vacanāt iṣyata eva asmābhiḥ śruterapyabhāvaḥ prabodhe । kasya punarayam aprabodha iti cet , yastvaṁ pṛcchasi tasya teiti vadāmaḥ । nanu ahamīśvara evoktaḥ śrutyāyadyevaṁ pratibuddho'si, nāsti kasyacidaprabodhaḥ । yo'pi doṣaścodyate kaiścitavidyayā kila ātmanaḥ sadvitīyatvāt advaitānupapattiriti, so'pi etena pratyuktaḥ । tasmāt ātmetyeva īśvare mano dadhīta ॥ 3 ॥
na pratīke na hi saḥ ॥ 4 ॥
mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo brahmeti’ (chā. u. 3 । 18 । 1) tathā ādityo brahmetyādeśaḥ’ (chā. u. 3 । 19 । 1) sa yo nāma brahmetyupāste’ (chā. u. 7 । 1 । 5) ityevamādiṣu pratīkopāsaneṣu saṁśayaḥkiṁ teṣvapi ātmagrahaḥ kartavyaḥ, na veti । kiṁ tāvatprāptam ? teṣvapi ātmagraha eva yuktaḥ kartum । kasmāt ? brahmaṇaḥ śrutiṣu ātmatvena prasiddhatvāt , pratīkānāmapi brahmavikāratvādbrahmatve sati ātmatvopapatterityevaṁ prāpte brūmaḥna pratīkeṣvātmamatiṁ badhnīyāt ; na hi sa upāsakaḥ pratīkāni vyastāni ātmatvena ākalayet । yatpunaḥ brahmavikāratvātpratīkānāṁ brahmatvaṁ tataśca ātmatvamiti, tadasat , pratīkābhāvaprasaṅgāt ; vikārasvarūpopamardena hi nāmādijātasya brahmatvameva āśritaṁ bhavati । svarūpopamarde ca nāmādīnāṁ kutaḥ pratīkatvam ātmagraho ? na ca brahmaṇa ātmatvāt brahmadṛṣṭyupadeśeṣvātmadṛṣṭiḥ kalpyā, kartṛtvādyanirākaraṇāt ; kartṛtvādisarvasaṁsāradharmanirākaraṇena hi brahmaṇa ātmatvopadeśaḥ ; tadanirākaraṇena ca upāsanavidhānam । ataśca upāsakasya pratīkaiḥ samatvāt ātmagraho nopapadyate ; na hi rucakasvastikayoḥ itaretarātmatvamasti ; suvarṇātmaneva tu brahmātmanā ekatve pratīkābhāvaprasaṅgamavocāma । ato na pratīkeṣvātmadṛṣṭiḥ kriyate ॥ 4 ॥
brahmadṛṣṭirutkarṣāt ॥ 5 ॥
teṣveva udāharaṇeṣvanyaḥ saṁśayaḥkimādityādidṛṣṭayo brahmaṇyadhyasitavyāḥ, kiṁ brahmadṛṣṭirādityādiṣviti । kutaḥ saṁśayaḥ ? sāmānādhikaraṇye kāraṇānavadhāraṇāt ; atra hi brahmaśabdasya ādityādiśabdaiḥ sāmānādhikaraṇyamupalabhyate, ‘ādityo brahma’ ‘prāṇo brahma’ ‘vidyudbrahmaityādisamānavibhaktinirdeśāt ; na ca atra āñjasaṁ sāmānādhikaraṇyamavakalpate, arthāntaravacanatvādbrahmādityādiśabdānām ; na hi bhavatigauraśva iti sāmānādhikaraṇyam । nanu prakṛtivikārabhāvādbrahmādityādīnāṁ mṛccharāvādivatsāmānādhikaraṇyaṁ syātnetyucyate ; vikārapravilayo hyevaṁ prakṛtisāmānādhikaraṇyātsyāt , tataśca pratīkābhāvaprasaṅgamavocāma ; paramātmavākyaṁ cedaṁ tadānīṁ syāt , tataścopāsanādhikāro bādhyeta, parimitavikāropādānaṁ ca vyartham । tasmātbrāhmaṇo'gnirvaiśvānaraḥityādivat anyatrānyadṛṣṭyadhyāse sati, kva kiṁdṛṣṭiradhyasyatāmiti saṁśayaḥ । tatra aniyamaḥ, niyamakāriṇaḥ śāstrasyābhāvādityevaṁ prāptam । athavā ādityādidṛṣṭaya eva brahmaṇi kartavyā ityevaṁ prāptam ; evaṁ hi ādityādidṛṣṭibhiḥ brahma upāsitaṁ bhavati ; brahmopāsanaṁ ca phalavaditi śāstramaryādā । tasmāt na brahmadṛṣṭirādityādiṣvityevaṁ prāpte brūmaḥ
brahmadṛṣṭireva ādityādiṣu syāditi । kasmāt ? utkarṣāt ; evam utkarṣeṇa ādityādayo dṛṣṭā bhavanti, utkṛṣṭadṛṣṭesteṣvadhyāsāt ; tathā ca laukiko nyāyo'nugato bhavati ; utkṛṣṭadṛṣṭirhi nikṛṣṭe'dhyasitavyeti laukiko nyāyaḥyathā rājadṛṣṭiḥ kṣattari ; sa ca anusartavyaḥ viparyaye pratyavāyaprasaṅgāt ; na hi kṣattṛdṛṣṭiparigṛhīto rājā nikarṣaṁ nīyamānaḥ śreyase syāt । nanu śāstraprāmāṇyādanāśaṅkanīyo'tra pratyavāyaprasaṅgaḥ, na ca laukikena nyāyena śāstrīyā dṛṣṭirniyantuṁ yuktetiatrocyatenirdhārite śāstrārthe etadevaṁ syāt ; sandigdhe tu tasmin , tannirṇayaṁ prati laukiko'pi nyāya āśrīyamāṇo na virudhyate ; tena ca utkṛṣṭadṛṣṭyadhyāse śāstrārthe'vadhāryamāṇe, nikṛṣṭadṛṣṭimadhyasyanpratyaveyāditi śliṣyate । prāthamyācca ādityādiśabdānāṁ mukhyārthatvam avirodhāt grahītavyam ; taiḥ svārthavṛttibhiravaruddhāyāṁ buddhau, paścādavatarato brahmaśabdasya mukhyayā vṛttyā sāmānādhikaraṇyāsambhavāt , brahmadṛṣṭividhānārthataiva avatiṣṭhate । itiparatvādapi brahmaśabdasya eṣa evārtho nyāyyaḥ ; tathā hi — ‘brahmetyādeśaḥ’ ‘brahmetyupāsīta’ ‘brahmetyupāsteiti ca sarvatretiparaṁ brahmaśabdamuccārayati, śuddhāṁstu ādityādiśabdān ; tataśca yathā śuktikāṁ rajatamiti pratyetītyatra, śuktivacana eva śuktikāśabdaḥ, rajataśabdastu rajatapratītilakṣaṇārthaḥpratyetyeva hi kevalaṁ rajatamiti, na tu tatra rajatamastievamatrāpi ādityādīnbrahmeti pratīyāditi gamyate । vākyaśeṣo'pi ca dvitīyānirdeśena ādityādīneva upāstikriyayā vyāpyamānāndarśayatisa ya etadevaṁ vidvānādityaṁ brahmetyupāste’ (chā. u. 3 । 19 । 4) yo vācaṁ brahmetyupāste’ (chā. u. 7 । 2 । 2) yaḥ saṅkalpaṁ brahmetyupāste’ (chā. u. 7 । 4 । 3) iti ca । yattūktambrahmopāsanamevātra ādaraṇīyaṁ phalavattvāyeti, tadayuktam , uktena nyāyena ādityādīnāmeva upāsyatvāvagamāt ; phalaṁ tu atithyādyupāsana iva ādityādyupāsane'pi brahmaiva dāsyati, sarvādhyakṣatvāt ; varṇitaṁ caitat phalamata upapatteḥ’ (bra. sū. 3 । 2 । 38) ityatra । īdṛśaṁ ca atra brahmaṇa upāsyatvam , yatpratīkeṣu taddṛṣṭyadhyāropaṇampratimādiṣviva viṣṇvādīnām ॥ 5 ॥
ādityādimatayaścāṅga upapatteḥ ॥ 6 ॥
ya evāsau tapati tamudgīthamupāsīta’ (chā. u. 1 । 3 । 1) lokeṣu pañcavidhaꣳ sāmopāsīta’ (chā. u. 2 । 2 । 1) vāci saptavidhaꣳ sāmopāsīta’ (chā. u. 2 । 8 । 1) iyamevargagniḥ sāma’ (chā. u. 1 । 6 । 1) ityevamādiṣu aṅgāvabaddheṣūpāsaneṣu saṁśayaḥkimādityādiṣu udgīthādidṛṣṭayo vidhīyante, kiṁ udgīthādiṣveva ādityādidṛṣṭaya iti । tatra aniyamaḥ, niyamakāraṇābhāvātiti prāptam ; na hi atra brahmaṇa iva kasyacidutkarṣaviśeṣo'vadhāryate ; brahma hi samastajagatkāraṇatvāt apahatapāpmatvādiguṇayogācca ādityādibhya utkṛṣṭamiti śakyamavadhārayitum ; na tu ādityodgīthādīnāṁ vikāratvāviśeṣāt kiñcidutkarṣaviśeṣāvadhāraṇe kāraṇamasti । athavā niyamenaiva udgīthādimataya ādityādiṣu adhyasyeran । kasmāt ? karmātmakatvādudgīthādīnām , karmaṇaśca phalaprāptiprasiddheḥ ; udgīthādimatibhirupāsyamānā ādityādayaḥ karmātmakāḥ santaḥ phalahetavo bhaviṣyanti । tathā ca iyamevargagniḥ sāma’ (chā. u. 1 । 6 । 1) ityatra tadetadetasyāmṛcyadhyūḍhaṁ sāma’ (chā. u. 1 । 6 । 1) iti ṛkśabdena pṛthivīṁ nirdiśati, sāmaśabdenāgnim ; tacca pṛthivyagnyoḥ ṛksāmadṛṣṭicikīrṣāyāmavakalpate, na ṛksāmayoḥ pṛthivyagnidṛṣṭicikīrṣāyām ; kṣattari hi rājadṛṣṭikaraṇāt rājaśabda upacaryate, na rājani kṣattṛśabdaḥ । api ca lokeṣu pañcavidhaꣳ sāmopāsīta’ (chā. u. 2 । 2 । 1) iti adhikaraṇanirdeśāt lokeṣu sāma adhyasitavyamiti pratīyate ; etadgāyatraṁ prāṇeṣu protam’ (chā. u. 2 । 11 । 1) iti ca etadeva darśayati । prathamanirdiṣṭeṣu ca ādityādiṣu caramanirdiṣṭaṁ brahmādhyastamādityo brahmetyādeśaḥ’ (chā. u. 3 । 19 । 1) ityādiṣu ; prathamanirdiṣṭāśca pṛthivyādayaḥ, caramanirdiṣṭā hiṁkārādayaḥpṛthivī hiṁkāraḥ’ (chā. u. 2 । 2 । 1) ityādiśrutiṣu । ataḥ anaṅgeṣvādityādiṣu aṅgamatikṣepa ityevaṁ prāpte brūmaḥ
ādityādimataya eva aṅgeṣu udgīthādiṣu kṣipyeran । kutaḥ ? upapatteḥ ; upapadyate hi evam apūrvasannikarṣāt ādityādimatibhiḥ saṁskriyamāṇeṣu udgīthādiṣu karmasamṛddhiḥ । yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavati’ (chā. u. 1 । 1 । 10) iti ca vidyāyāḥ karmasamṛddhihetutvaṁ darśayati । bhavatu karmasamṛddhiphaleṣvevam ; svatantraphaleṣu tu kathamya etadevaṁ vidvāṅllokeṣu pañcavidhaṁ sāmopāste’ (chā. u. 2 । 2 । 3) ityādiṣu ? teṣvapi adhikṛtādhikārāt prakṛtāpūrvasannikarṣeṇaiva phalakalpanā yuktā, godohanādiniyamavat । phalātmakatvācca ādityādīnām udgīthādibhyaḥ karmātmakebhyaḥ utkarṣopapattiḥ ; ādityādiprāptilakṣaṇaṁ hi karmaphalaṁ śiṣyate śrutiṣu । api ca omityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) khalvetasyaivākṣarasyopavyākhyānaṁ bhavati’ (chā. u. 1 । 1 । 10) iti ca udgīthameva upāsyatvenopakramya, ādityādimatīrvidadhāti । yattūktamudgīthādimatibhirupāsyamānā ādityādayaḥ karmabhūyaṁ bhūtvā phalaṁ kariṣyantīti, tadayuktam , svayamevopāsanasya karmatvāt phalavattvopapatteḥ । ādityādibhāvenāpi ca dṛśyamānānāmudgīthādīnāṁ karmātmakatvānapāyāt । tadetadetasyāmṛcyadhyūḍhaꣳ sāma’ (chā. u. 1 । 6 । 1) iti tu lākṣaṇika eva pṛthivyagnyoḥ ṛksāmaśabdaprayogaḥ ; lakṣaṇā ca yathāsambhavaṁ sannikṛṣṭena viprakṛṣṭena svārthasambandhena pravartate ; tatra yadyapi ṛksāmayoḥ pṛthivyagnidṛṣṭicikīrṣā, tathāpi prasiddhayoḥ ṛksāmayorbhedenānukīrtanāt , pṛthivyagnyośca sannidhānāt , tayoreva eṣa ṛksāmaśabdaprayogaḥ ṛksāmasambandhāditi niścīyate ; kṣattṛśabdo'pi hi kutaścitkāraṇādrājānamupasarpan na nivārayituṁ pāryate । iyamevark’ (chā. u. 1 । 6 । 1) iti ca yathākṣaranyāsam ṛca eva pṛthivītvamavadhārayati ; pṛthivyā hi ṛktve'vadhāryamāṇeiyamṛgevetyakṣaranyāsaḥ syāt । ya evaṁ vidvānsāma gāyati’ (chā. u. 1 । 7 । 9) iti ca aṅgāśrayameva vijñānamupasaṁharati, na pṛthivyādyāśrayam । tathā lokeṣu pañcavidhaꣳ sāmopāsīta’ (chā. u. 2 । 2 । 1) iti yadyapi saptamīnirdiṣṭā lokāḥ, tathāpi sāmnyeva te adhyasyeran , dvitīyānirdeśena sāmna upāsyatvāvagamāt ; sāmani hi lokeṣvadhyasyamāneṣu sāma lokātmanopāsitaṁ bhavati, anyathā punaḥ lokāḥ sāmātmanā upāsitāḥ syuḥ । etena etadgāyatraṁ prāṇeṣu protam’ (chā. u. 2 । 11 । 1) ityādi vyākhyātam । yatrāpi tulyo dvitīyānirdeśaḥ atha khalvamumādityaꣳ saptavidhaꣳ sāmopāsīta’ (chā. u. 2 । 9 । 1) iti, tatrāpisamastasya khalu sāmna upāsanaꣳ sādhu’ (chā. u. 2 । 1 । 1) iti tu pañcavidhasya’ (chā. u. 2 । 7 । 2) atha saptavidhasya’ (chā. u. 2 । 8 । 1) iti ca sāmna eva upāsyatvopakramāttasminneva ādityādyadhyāsaḥ । etasmādeva ca sāmna upāsyatvāvagamāt pṛthivī hiṁkāraḥ’ (chā. u. 2 । 2 । 1) ityādinirdeśaviparyaye'pi hiṁkārādiṣveva pṛthivyādidṛṣṭiḥ । tasmāt anaṅgāśrayā ādityādimatayaḥ aṅgeṣūdgīthādiṣu kṣipyeranniti siddham ॥ 6 ॥
āsīnaḥ sambhavāt ॥ 7 ॥
karmāṅgasambaddheṣu tāvat upāsaneṣu karmatantratvāt na āsanādicintā ; nāpi samyagdarśane, vastutantratvādvijñānasya ; itareṣu tu upāsaneṣu kim aniyamena tiṣṭhan āsīnaḥ śayāno pravarteta uta niyamena āsīna eveti cintayati । tatra mānasatvādupāsanasya aniyamaḥ śarīrasthiterityevaṁ prāpte, bravītiāsīna evopāsīteti । kutaḥ ? sambhavāt । upāsanaṁ nāma samānapratyayapravāhakaraṇam ; na ca tat gacchato dhāvato sambhavati, gatyādīnāṁ cittavikṣepakaratvāt ; tiṣṭhato'pi dehadhāraṇe vyāpṛtaṁ mano na sūkṣmavastunirīkṣaṇakṣamaṁ bhavati ; śayānasyāpi akasmādeva nidrayā abhibhūyate ; āsīnasya tu evaṁjātīyako bhūyāndoṣaḥ suparihara iti sambhavati tasyopāsanam ॥ 7 ॥
dhyānācca ॥ 8 ॥
api ca dhyāyatyartha eṣaḥ, yatsamānapratyayapravāhakaraṇam ; dhyāyatiśca praśithilāṅgaceṣṭeṣu pratiṣṭhitadṛṣṭiṣu ekaviṣayākṣiptacitteṣu upacaryamāṇo dṛśyatedhyāyati bakaḥ, dhyāyati proṣitabandhuriti । āsīnaśca anāyāso bhavati ; tasmādapi āsīnakarmopāsanam ॥ 8 ॥
acalatvaṁ cāpekṣya ॥ 9 ॥
api ca dhyāyatīva pṛthivī’ (chā. u. 7 । 6 । 1) ityatra pṛthivyādiṣu acalatvamevāpekṣya dhyāyativādo bhavati ; tacca liṅgam upāsanasya āsīnakarmatve ॥ 9 ॥
smaranti ca ॥ 10 ॥
smarantyapi ca śiṣṭā upāsanāṅgatvena āsanamśucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ’ (bha. gī. 6 । 11) ityādinā । ata eva padmakādīnāmāsanaviśeṣāṇāmupadeśo yogaśāstre ॥ 10 ॥
yatraikāgratā tatrāviśeṣāt ॥ 11 ॥
digdeśakāleṣu saṁśayaḥkimasti kaścinniyamaḥ, nāsti veti । prāyeṇa vaidikeṣvārambheṣu digādiniyamadarśanāt , syādihāpi kaścinniyama iti yasya matiḥ, taṁ pratyāhadigdeśakāleṣu arthalakṣaṇa eva niyamaḥ ; yatraiva asya diśi deśe kāle manasaḥ saukaryeṇaikāgratā bhavati, tatraivopāsīta, prācīdikpūrvāhṇaprācīnapravaṇādivat viśeṣāśravaṇāt , ekāgratāyā iṣṭāyāḥ sarvatrāviśeṣāt । nanu viśeṣamapi kecidāmanantisame śucau śarkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ । manonukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet’ (śve. u. 2 । 10) iti yathetiucyate ; satyamasti evaṁjātīyako niyamaḥ ; sati tvetasmin , tadgateṣu viśeṣeṣvaniyama iti suhṛdbhūtvā ācārya ācaṣṭe । ‘manonukūleiti caiṣā śrutiḥ yatraikāgratā tatraivaityetadeva darśayati ॥ 11 ॥
ā prāyaṇāttatrāpi hi dṛṣṭam ॥ 12 ॥
āvṛttiḥ sarvopāsaneṣvādartavyeti sthitamādye'dhikaraṇe ; tatra yāni tāvat samyagdarśanārthānyupāsanāni, tāni avaghātādivat kāryaparyavasānānīti jñātameva eṣāmāvṛttiparimāṇam ; na hi samyagdarśane kārye niṣpanne yatnāntaraṁ kiñcicchāsituṁ śakyam , aniyojyabrahmātmatvapratipatteḥ śāstrasyāviṣayatvāt । yāni punaḥ abhyudayaphalāni, teṣveṣā cintākiṁ kiyantaṁcitkālaṁ pratyayamāvartya uparamet , uta yāvajjīvamāvartayediti । kiṁ tāvatprāptam ? kiyantaṁcitkālaṁ pratyayamabhyasya utsṛjet , āvṛttiviśiṣṭasyopāsanaśabdārthasya kṛtatvādityevaṁ prāpte, brūmaḥā prāyaṇādeva āvartayetpratyayam , antyapratyayavaśādadṛṣṭaphalaprāpteḥ ; karmāṇyapi hi janmāntaropabhogyaṁ phalamārabhamāṇāni tadanurūpaṁ bhāvanāvijñānaṁ prāyaṇakāle ākṣipanti — ‘savijñāno bhavati savijñānamevānvavakrāmati’ ‘yaccittastenaiṣa prāṇamāyāti’ ‘prāṇastejasā yuktaḥ sahātmanā yathāsaṅkalpitaṁ lokaṁ nayatiiti caivamādiśrutibhyaḥ ; tṛṇajalūkānidarśanācca ; pratyayāstvete svarūpānuvṛttiṁ muktvā kimanyat prāyaṇakālabhāvi bhāvanāvijñānamapekṣeran । tasmāt ye pratipattavyaphalabhāvanātmakāḥ pratyayāḥ, teṣu ā prāyaṇāt āvṛttiḥ । tathā ca śrutiḥ — ‘sa yāvatkraturayamasmāllokātpraitiiti prāyaṇakāle'pi pratyayānuvṛttiṁ darśayati । smṛtirapiyaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram । taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ’ (bha. gī. 8 । 6) iti, prayāṇakāle manasācalena’ (bha. gī. 8 । 10) iti ca । ‘so'ntavelāyāmetattrayaṁ pratipadyetaiti ca maraṇavelāyāmapi kartavyaśeṣaṁ śrāvayati ॥ 12 ॥
tadadhigama uttarapūrvāghayoraśleṣavināśau tadvyapadeśāt ॥ 13 ॥
gatastṛtīyaśeṣaḥ ; athedānīṁ brahmavidyāphalaṁ prati cintā pratāyate । brahmādhigame sati tadviparītaphalaṁ duritaṁ kṣīyate, na kṣīyate veti saṁśayaḥ । kiṁ tāvatprāptam ? phalārthatvātkarmaṇaḥ phalamadattvā na sambhāvyate kṣayaḥ ; phaladāyinī hi asya śaktiḥ śrutyā samadhigatā ; yadi tat antareṇaiva phalopabhogamapavṛjyeta, śrutiḥ kadarthitā syāt ; smaranti cana hi karma kṣīyate’ (gau. dha. sū. 3 । 1 । 5) iti । nanvevaṁ sati prāyaścittopadeśo'narthakaḥ prāpnotinaiṣa doṣaḥ, prāyaścittānāṁ naimittikatvopapatteḥ gṛhadāheṣṭyādivat । api ca prāyaścittānāṁ doṣasaṁyogena vidhānādbhavedapi doṣakṣapaṇārthatā ; na tvevaṁ brahmavidyāyāṁ vidhānamasti । nanvanabhyupagamyamāne brahmavidaḥ karmakṣaye tatphalasyāvaśyabhoktavyatvādanirmokṣaḥ syātnetyucyate ; deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhaviṣyati । tasmānna brahmādhigame duritanivṛttirityevaṁ prāpte brūmaḥ
tadadhigame brahmādhigame sati uttarapūrvayoraghayoraśleṣavināśau bhavataḥuttarasya aśleṣaḥ, pūrvasya vināśaḥ । kasmāt ? tadvyapadeśāt ; tathā hi brahmavidyāprakriyāyāṁ sambhāvyamānasambandhasya āgāmino duritasyānabhisambandhaṁ viduṣo vyapadiśatiyathā puṣkarapalāśa āpo na śliṣyanta evamevaṁvidi pāpaṁ karma na śliṣyate’ (chā. u. 4 । 14 । 3) iti ; tathā vināśamapi pūrvopacitasya duritasya vyapadiśatitadyatheṣīkātūlamagnau protaṁ pradūyetaivaꣳ hāsya sarve pāpmānaḥ pradūyante’ (chā. u. 5 । 24 । 3) iti ; ayamaparaḥ karmakṣayavyapadeśo bhavatibhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ । kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) iti । yaduktamanupabhuktaphalasya karmaṇaḥ kṣayakalpanāyāṁ śāstraṁ kadarthitaṁ syāditi, naiṣa doṣaḥ ; na hi vayaṁ karmaṇaḥ phaladāyinīṁ śaktimavajānīmahe ; vidyata eva ; tu vidyādinā kāraṇāntareṇa pratibadhyata iti vadāmaḥ ; śaktisadbhāvamātre ca śāstraṁ vyāpriyate, na pratibandhāpratibandhayorapi । na hi karma kṣīyate’ (gau. dha. sū. 3 । 1 । 5) ityetadapi smaraṇamautsargikamna hi bhogādṛte karma kṣīyate tadarthatvāditi ; iṣyata eva tu prāyaścittādinā tasya kṣayaḥ — ‘sarvaṁ pāpmānaṁ tarati, tarati brahmahatyām , yo'śvamedhena yajate, ya u cainamevaṁ vedaityādi śrutismṛtibhyaḥ । yattūktamnaimittikāni prāyaścittāni bhaviṣyantīti, tadasat , doṣasaṁyogena codyamānānāmeṣāṁ doṣanirghātaphalasambhave phalāntarakalpanānupapatteḥ । yatpunaretaduktamna prāyaścittavat doṣakṣayoddeśena vidyāvidhānamastīti, atra brūmaḥsaguṇāsu tāvadvidyāsu vidyata eva vidhānam , tāsu ca vākyaśeṣe aiśvaryaprāptiḥ pāpanivṛttiśca vidyāvata ucyate, tayoścāvivakṣākāraṇaṁ nāstiityataḥ pāpmaprahāṇapūrvakaiśvaryaprāptiḥ tāsāṁ phalamiti niścīyate ; nirguṇāyāṁ tu vidyāyāṁ yadyapi vidhānaṁ nāsti, tathāpi akartrātmatvabodhātkarmapradāhasiddhiḥ । aśleṣa iti ca āgāmiṣu karmasu kartṛtvameva na pratipadyate brahmaviditi darśayati । atikrānteṣu tu yadyapi mithyājñānātkartṛtvaṁ pratipeda iva, tathāpi vidyāsāmarthyānmithyājñānanivṛtteḥ tānyapi pravilīyanta ityāhavināśa iti । pūrvasiddhakartṛtvabhoktṛtvaviparītaṁ hi triṣvapi kāleṣvakartṛtvābhoktṛtvasvarūpaṁ brahmāhamasmi, netaḥ pūrvamapi kartā bhoktā ahamāsam , nedānīm , nāpi bhaviṣyatkāleiti brahmavidavagacchati ; evameva ca mokṣa upapadyate ; anyathā hi anādikālapravṛttānāṁ karmaṇāṁ kṣayābhāve mokṣābhāvaḥ syāt । na ca deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhavitumarhati ; anityatvaprasaṅgāt , parokṣatvānupapatteśca jñānaphalasya । tasmāt brahmādhigame duritakṣaya iti sthitam ॥ 13 ॥
itarasyāpyevamasaṁśleṣaḥ pāte tu ॥ 14 ॥
pūrvasminnadhikaraṇe bandhahetoraghasya svābhāvikasya aśleṣavināśau jñānanimittau śāstravyapadeśānnirūpitau ; dharmasya punaḥ śāstrīyatvāt śāstrīyeṇa jñānena avirodha ityāśaṅkya tannirākaraṇāya pūrvādhikaraṇanyāyātideśaḥ kriyateitarasyāpi puṇyasya karmaṇaḥ evam aghavat asaṁśleṣo vināśaśca jñānavato bhavataḥkutaḥ ? — tasyāpi svaphalahetutvena jñānaphalapratibandhitvaprasaṅgāt , ubhe u haivaiṣa ete tarati’ (bṛ. u. 4 । 4 । 22) ityādiśrutiṣu ca duṣkṛtavatsukṛtasyāpi praṇāśavyapadeśāt , akartrātmatvabodhanimittasya ca karmakṣayasya sukṛtaduṣkṛtayostulyatvāt , kṣīyante cāsya karmāṇi’ (mu. u. 2 । 2 । 9) iti ca aviśeṣaśruteḥ । yatrāpi kevala eva pāpmaśabdaḥ paṭhyate, tatrāpi tenaiva puṇyamapyākalitamiti draṣṭavyam , jñānāpekṣayā nikṛṣṭaphalatvāt । asti ca śrutau puṇye'pi pāpmaśabdaḥnainaṁ setumahorātre tarataḥ’ (chā. u. 8 । 4 । 1) ityatra saha duṣkṛtena sukṛtamapyanukramya, ‘sarve pāpmāno'to nivartanteityaviśeṣeṇaiva prakṛte puṇye pāpmaśabdaprayogāt । ‘pāte tuiti tuśabdo'vadhāraṇārthaḥ । evaṁ dharmādharmayorbandhahetvoḥ vidyāsāmarthyādaśleṣavināśasiddheḥ avaśyaṁbhāvinī viduṣaḥ śarīrapāte muktirityavadhārayati ॥ 14 ॥
anārabdhakārye eva tu pūrve tadavadheḥ ॥ 15 ॥
pūrvayoradhikaraṇayorjñānanimittaḥ sukṛtaduṣkṛtayorvināśo'vadhāritaḥ ; sa kimaviśeṣeṇa ārabdhakāryayoranārabdhakāryayośca bhavati, uta viśeṣeṇānārabdhakāryayoreveti vicāryate । tatra ubhe u haivaiṣa ete tarati’ (bṛ. u. 4 । 4 । 22) ityevamādiśrutiṣvaviśeṣaśravaṇādaviśeṣeṇaiva kṣaya ityevaṁ prāpte, pratyāhaanārabdhakārye eva tviti । apravṛttaphale eva pūrve janmāntarasañcite, asminnapi ca janmani prāgjñānotpatteḥ sañcite, sukṛtaduṣkṛte jñānādhigamāt kṣīyete ; na tu ārabdhakārye sāmibhuktaphale, yābhyāmetat brahmajñānāyatanaṁ janma nirmitam । kuta etat ? tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsye’ (chā. u. 6 । 14 । 2) iti śarīrapātāvadhikaraṇātkṣemaprāpteḥ ; itarathā hi jñānādaśeṣakarmakṣaye sati sthitihetvabhāvāt jñānaprāptyanantarameva kṣemamaśnuvīta ; tatra śarīrapātapratīkṣāṁ na ācakṣīta । nanu vastubalenaiva ayamakartrātmāvabodhaḥ karmāṇi kṣapayan kathaṁ kānicitkṣapayet kāniciccopekṣeta ? na hi samāne'gnibījasamparke, keṣāñcidbījaśaktiḥ kṣīyate, keṣāñcinna kṣīyateiti śakyamaṅgīkartumiti । ucyatena tāvadanāśritya ārabdhakāryaṁ karmāśayaṁ jñānotpattirupapadyate ; āśrite ca tasminkulālacakravatpravṛttavegasya antarāle pratibandhāsambhavāt bhavati vegakṣayapratipālanam । akartrātmabodho'pi hi mithyājñānabādhanena karmāṇyucchinatti ; bādhitamapi tu mithyājñānaṁ dvicandrajñānavatsaṁskāravaśātkaṁcitkālamanuvartata eva । api ca naivātra vivaditavyambrahmavidā kañcitkālaṁ śarīraṁ dhriyate na dhriyata iti । kathaṁ hi ekasya svahṛdayapratyayaṁ brahmavedanaṁ dehadhāraṇaṁ ca apareṇa pratikṣeptuṁ śakyeta ? śrutismṛtiṣu ca sthitaprajñalakṣaṇanirdeśena etadeva nirucyate । tasmādanārabdhakāryayoreva sukṛtaduṣkṛtayorvidyāsāmarthyātkṣaya iti nirṇayaḥ ॥ 15 ॥
agnihotrādi tu tatkāryāyaiva taddarśanāt ॥ 16 ॥
puṇyasyāpyaśleṣavināśayoraghanyāyo'tidiṣṭaḥ ; so'tideśaḥ sarvapuṇyaviṣaya ityāśaṅkya prativaktiagnihotrādi tviti । tuśabda āśaṅkāmapanudati ; yannityaṁ karma vaidikamagnihotrādi, tat tatkāryāyaiva bhavati ; jñānasya yatkāryaṁ tadeva asyāpi kāryamityarthaḥ । kutaḥ ? tametaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena’ (bṛ. u. 4 । 4 । 22) ityādidarśanāt । nanu jñānakarmaṇorvilakṣaṇakāryatvātkāryaikatvānupapattiḥnaiṣa doṣaḥ, jvaramaraṇakāryayorapi dadhiviṣayoḥ guḍamantrasaṁyuktayostṛptipuṣṭikāryadarśanāt , tadvat karmaṇo'pi jñānasaṁyuktasya mokṣakāryopapatteḥ । nanu anārabhyo mokṣaḥ, kathamasya karmakāryatvamucyate ? naiṣa doṣaḥ, ārādupakārakatvātkarmaṇaḥ ; jñānasyaiva hi prāpakaṁ sat karma praṇāḍyā mokṣakāraṇamityupacaryate ; ata eva ca atikrāntaviṣayametatkāryaikatvābhidhānam । na hi brahmavida āgāmyagnihotrādi sambhavati, aniyojyabrahmātmatvapratipatteḥ śāstrasyāviṣayatvāt । saguṇāsu tu vidyāsu kartṛtvānativṛtteḥ sambhavati āgāmyapi agnihotrādi । tasyāpi nirabhisandhinaḥ kāryāntarābhāvādvidyāsaṅgatyupapattiḥ ॥ 16 ॥
kiṁviṣayaṁ punaridam aśleṣavināśavacanam , kiṁviṣayaṁ ado viniyogavacanam ekeṣāṁ śākhinām — ‘tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṁ dviṣantaḥ pāpakṛtyāmiti ? ata uttaraṁ paṭhati
ato'nyāpi hyekeṣāmubhayoḥ ॥ 17 ॥
ato'gnihotrādernityātkarmaṇaḥ anyāpi hyasti sādhukṛtyā, phalamabhisandhāya kriyate, tasyā eṣa viniyoga uktaḥ ekeṣāṁ śākhinām — ‘suhṛdaḥ sādhukṛtyāmupayantiiti । tasyā eva ca idam aghavadaśleṣavināśanirūpaṇamitarasyāpyevamasaṁśleṣa iti । tathājātīyakasya kāmyasya karmaṇo vidyāṁ pratyanupakārakatve sampratipattiḥ ubhayorapi jaiminibādarāyaṇayorācāryayoḥ ॥ 17 ॥
yadeva vidyayeti hi ॥ 18 ॥
samadhigatametadanantarādhikaraṇenityamagnihotrādikaṁ karma mumukṣuṇā mokṣaprayojanoddeśena kṛtamupāttaduritakṣayahetutvadvāreṇa sattvaśuddhikāraṇatāṁ pratipadyamānaṁ mokṣaprayojanabrahmādhigamanimittatvena brahmavidyayā saha ekakāryaṁ bhavatīti ; tatra agnihotrādi karmāṅgavyapāśrayavidyāsaṁyuktaṁ kevalaṁ cāsti — ‘ya evaṁ vidvānyajati’ ‘ya evaṁ vidvāñjuhoti’ ‘ya evaṁ vidvāñśaṁsati’ ‘ya evaṁ vidvāngāyatitasmādevaṁvidameva brahmāṇaṁ kurvīta nānevaṁvidam’ (chā. u. 4 । 17 । 10) tenobhau kuruto yaścaitadevaṁ veda yaśca na veda’ (chā. u. 1 । 1 । 10) ityādivacanebhyo vidyāsaṁyuktamasti, kevalamapyasti । tatredaṁ vicāryatekiṁ vidyāsaṁyuktameva agnihotrādikaṁ karma mumukṣorvidyāhetutvena tayā saha ekakāryatvaṁ pratipadyate na kevalam ; uta vidyāsaṁyuktaṁ kevalaṁ ca aviśeṣeṇeti । kutaḥ saṁśayaḥ ? ‘tametamātmānaṁ yajñena vividiṣantiiti yajñādīnāmaviśeṣeṇa ātmavedanāṅgatvena śravaṇāt , vidyāsaṁyuktasya ca agnihotrāderviśiṣṭatvāvagamāt । kiṁ tāvatprāptam ? vidyāsaṁyuktameva karma agnihotrādi ātmavidyāśeṣatvaṁ pratipadyate, na vidyāhīnam , vidyopetasya viśiṣṭatvāvagamādvidyāvihīnāt — ‘yadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṁ vidvānityādiśrutibhyaḥ, buddhyā yukto yayā pārtha karmabandhaṁ prahāsyasi’ (bha. gī. 2 । 39) dūreṇa hyavaraṁ karma buddhiyogāddhanañjaya’ (bha. gī. 2 । 49) ityādismṛtibhyaśca ityevaṁ prāpte pratipādyate
yadeva vidyayeti hi । satyametatvidyāsaṁyuktaṁ karma agnihotrādikaṁ vidyāvihīnātkarmaṇo'gnihotrādviśiṣṭam , vidvāniva brāhmaṇo vidyāvihīnādbrāhmaṇāt ; tathāpi nātyantamanapekṣaṁ vidyāvihīnaṁ karma agnihotrādikam । kasmāt ? ‘tametamātmānaṁ yajñena vividiṣantiityaviśeṣeṇa agnihotrādervidyāhetutvena śrutatvāt । nanu vidyāsaṁyuktasya agnihotrādervidyāvihīnādviśiṣṭatvāvagamāt vidyāvihīnamagnihotrādi ātmavidyāhetutvenānapekṣyameveti yuktamnaitadevam ; vidyāsahāyasyāgnihotrādervidyānimittena sāmarthyātiśayena yogāt ātmajñānaṁ prati kaścitkāraṇatvātiśayo bhaviṣyati, na tathā vidyāvihīnasyaiti yuktaṁ kalpayitum ; na tuyajñena vividiṣantiityatrāviśeṣeṇātmajñānāṅgatvena śrutasyāgnihotrāderanaṅgatvaṁ śakyamabhyupagantum ; tathā hi śrutiḥyadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavati’ (chā. u. 1 । 1 । 10) iti vidyāsaṁyuktasya karmaṇo'gnihotrādeḥ vīryavattaratvābhidhānena svakāryaṁ prati kañcidatiśayaṁ bruvāṇā vidyāvihīnasya tasyaiva tatprayojanaṁ prati vīryavattvaṁ darśayati ; karmaṇaśca vīryavattvaṁ tat , yatsvaprayojanasādhanasahatvam । tasmādvidyāsaṁyuktaṁ nityamagnihotrādi vidyāvihīnaṁ ca ubhayamapi mumukṣuṇā mokṣaprayojanoddeśena iha janmani janmāntare ca prāgjñānotpatteḥ kṛtaṁ yat , tadyathāsāmarthyaṁ brahmādhigamapratibandhakāraṇopāttaduritakṣayahetutvadvāreṇa brahmādhigamakāraṇatvaṁ pratipadyamānaṁ śravaṇamananaśraddhātātparyādyantaraṅgakāraṇāpekṣaṁ brahmavidyayā saha ekakāryaṁ bhavatīti sthitam ॥ 18 ॥
bhogena tvitare kṣapayitvā sampadyate ॥ 19 ॥
anārabdhakāryayoḥ puṇyapāpayorvidyāsāmarthyātkṣaya uktaḥ । itare tu ārabdhakārye puṇyapāpe upabhogena kṣapayitvā brahma sampadyate, tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsye’ (chā. u. 6 । 14 । 2) itibrahmaiva sanbrahmāpyetiiti ca evamādiśrutibhyaḥ । nanu satyapi samyagdarśane yathā prāgdehapātādbhedadarśanaṁ dvicandradarśananyāyenānuvṛttam , evaṁ paścādapyanuvartetana, nimittābhavāt । upabhogaśeṣakṣapaṇaṁ hi tatrānuvṛttinimittam , na ca tādṛśamatra kiñcidasti । nanu aparaḥ karmāśayo'bhinavamupabhogamārapsyatena, tasya dagdhabījatvāt ; mithyājñānāvaṣṭambhaṁ hi karmāntaraṁ dehapāta upabhogāntaramārabheta ; tacca mithyājñānaṁ samyagjñānena dagdhamityataḥ sādhvetat ārabdhakāryakṣaye viduṣaḥ kaivalyamavaśyaṁ bhavatīti ॥ 19 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya prathamaḥ pādaḥ
atha aparāsu vidyāsu phalaprāptaye devayānaṁ panthānamavatārayiṣyan prathamaṁ tāvat yathāśāstramutkrāntikramamanvācaṣṭe ; samānā hi vidvadaviduṣorutkrāntiriti vakṣyati
vāṅmanasi darśanācchabdācca ॥ 1 ॥
asti prāyaṇaviṣayā śrutiḥasya somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyām’ (chā. u. 6 । 8 । 6) iti । kimiha vāca eva vṛttimattyā manasi sampattirucyate, uta vāgvṛtteriti viśayaḥ । tatra vāgeva tāvat manasi sampadyata iti prāptam ; tathā hi śrutiranugṛhītā bhavati ; itarathā lakṣaṇā syāt ; śrutilakṣaṇāviśaye ca śrutirnyāyyā, na lakṣaṇā ; tasmāt vāca eva ayaṁ manasi pralaya iti
evaṁ prāpte, brūmaḥvāgvṛttirmanasi sampadyata iti । kathaṁ vāgvṛttiriti vyākhyāyate, yāvatāvāṅmanasiityeva ācāryaḥ paṭhati ? satyametat ; paṭhiṣyati tu parastātavibhāgo vacanāt’ (bra. sū. 4 । 2 । 16) iti ; tasmādatra vṛttyupaśamamātraṁ vivakṣitamiti gamyate । tattvapralayavivakṣāyāṁ tu sarvatraiva avibhāgasāmyāt kiṁ paratraiva viśiṁṣyāt — ‘avibhāgaḥiti ; tasmādatra vṛttyupasaṁhāravivakṣā । vāgvṛttiḥ pūrvamupasaṁhriyate manovṛttāvavasthitāyāmityarthaḥ । kasmāt ? darśanātdṛśyate hi vāgvṛtteḥ pūrvopasaṁhāro manovṛttau vidyamānāyām ; na tu vāca eva vṛttimattyā manasyupasaṁhāraḥ kenacidapi draṣṭuṁ śakyate । nanu śrutisāmarthyāt vāca evāyaṁ manasyapyayo yukta ityuktamnetyāha, atatprakṛtitvāt ; yasya hi yata utpattiḥ, tasya tatra pralayo nyāyyaḥ, mṛdīva śarāvasya ; na ca manaso vāgutpadyata iti kiñcana pramāṇamasti । vṛttyudbhavābhibhavau tu aprakṛtisamāśrayāvapi dṛśyete ; pārthivebhyo hi indhanebhyaḥ taijasasyāgnervṛttirudbhavati, apsu ca upaśāmyati । kathaṁ tarhi asminpakṣe śabdaḥ — ‘vāṅmanasi sampadyateiti ? ata āhaśabdācceti ; śabdo'pyasminpakṣe'vakalpate, vṛttivṛttimatorabhedopacārādityarthaḥ ॥ 1 ॥
ata eva ca sarvāṇyanu ॥ 2 ॥
tasmādupaśāntatejāḥ punarbhavamindriyairmanasi sampadyamānaiḥ’ (pra. u. 3 । 9) ityatra aviśeṣeṇa sarveṣāmevendriyāṇāṁ manasi sampattiḥ śrūyate ; tatrāpi ata eva vāca iva cakṣurādīnāmapi savṛttike manasyavasthite vṛttilopadarśanāt tattvapralayāsambhavāt śabdopapatteśca vṛttidvāreṇaiva sarvāṇīndriyāṇi mano'nuvartante । sarveṣāṁ karaṇānāṁ manasyupasaṁhārāviśeṣe sati vācaḥ pṛthaggrahaṇamvāṅmanasi sampadyateityudāharaṇānurodhena ॥ 2 ॥
tanmanaḥ prāṇa uttarāt ॥ 3 ॥
samadhigatametatvāṅmanasi sampadyate’ (chā. u. 6 । 8 । 6) ityatra vṛttisampattivivakṣeti ; atha yaduttaraṁ vākyam manaḥ prāṇe’ (chā. u. 6 । 8 । 6) iti, kimatrāpi vṛttisampattireva vivakṣyate, uta vṛttimatsampattiḥiti vicikitsāyām , vṛttimatsampattireva atra iti prāptam , śrutyanugrahāt ; tatprakṛtitvopapatteśca ; tathā hiannamayaꣳ hi somya mana āpomayaḥ prāṇaḥ’ (chā. u. 6 । 5 । 4) ityannayoni mana āmananti, abyoniṁ ca prāṇam ; ‘āpaścānnamasṛjanta’ — iti śrutiḥ । ataśca yanmanaḥ prāṇe pralīyate, annameva tadapsu pralīyate ; annaṁ hi manaḥ, āpaśca prāṇaḥ, prakṛtivikārābhedāditi । evaṁ prāpte, brūmaḥtadapi āgṛhītabāhyendriyavṛtti mano vṛttidvāreṇaiva prāṇe pralīyata iti uttarādvākyādavagantavyam ; tathā hi suṣupsormumūrṣośca prāṇavṛttau parispandātmikāyāmavasthitāyām , manovṛttīnāmupaśamo dṛśyate ; na ca manasaḥ svarūpāpyayaḥ prāṇe sambhavati ; atatprakṛtitvāt । nanu darśitaṁ manasaḥ prāṇaprakṛtitvamnaitatsāram ; na hi īdṛśena prāṇāḍikena tatprakṛtitvena manaḥ prāṇe sampattumarhati ; evamapi hi anne manaḥ sampadyeta, apsu cānnam , apsveva ca prāṇaḥ ; na hyetasminnapi pakṣe prāṇabhāvapariṇatābhyo'dbhyo mano jāyata iti kiñcana pramāṇamasti ; tasmāt na manasaḥ prāṇe svarūpāpyayaḥ । vṛttyapyaye'pi tu śabdo'vakalpate, vṛttivṛttimatorabhedopacārāt iti darśitam ॥ 3 ॥
so'dhyakṣe tadupagamādibhyaḥ ॥ 4 ॥
sthitametatyasya yato notpattiḥ, tasya tasminvṛttipralayaḥ, na svarūpapralaya iti ; idamidānīmprāṇastejasiityatra cintyatekiṁ yathāśruti prāṇasya tejasyeva vṛttyupasaṁhāraḥ, kiṁ dehendriyapañjarādhyakṣe jīva iti । tatra śruteranatiśaṅkyatvāt prāṇasya tejasyeva sampattiḥ syāt , aśrutakalpanāyā anyāyyatvātityevaṁ prāpte pratipadyateso'dhyakṣa iti । sa prakṛtaḥ prāṇaḥ, adhyakṣe avidyākarmapūrvaprajñopādhike vijñānātmani avatiṣṭhate ; tatpradhānā prāṇavṛttirbhavatītyarthaḥ । kutaḥ ? tadupagamādibhyaḥ — ‘evamevemamātmānamantakāle sarve prāṇā abhisamāyanti yatraitadūrdhvocchvāsī bhavatiiti hi śrutyantaram adhyakṣopagāminaḥ sarvānprāṇān aviśeṣeṇa darśayati ; viśeṣeṇa ca tamutkrāmantaṁ prāṇo'nūtkrāmati’ (bṛ. u. 4 । 4 । 2) iti pañcavṛtteḥ prāṇasya adhyakṣānugāmitāṁ darśayati, tadanuvṛttitāṁ ca itareṣām prāṇamanūtkrāmantaꣳ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) iti ; ‘savijñāno bhavatiiti ca adhyakṣasya antarvijñānavattvapradarśanena tasmin apītakaraṇagrāmasya prāṇasya avasthānaṁ gamayati । nanuprāṇastejasiiti śrūyate ; kathaṁ prāṇo'dhyakṣe ityadhikāvāpaḥ kriyate ? naiṣa doṣaḥ, adhyakṣapradhānatvādutkramaṇādivyavahārasya, śrutyantaragatasyāpi ca viśeṣasyāpekṣaṇīyatvāt ॥ 4 ॥
kathaṁ tarhiprāṇastejasiiti śrutirityata āha
bhūteṣu tacchruteḥ ॥ 5 ॥
sa prāṇasampṛkto'dhyakṣaḥ tejaḥsahacariteṣu bhūteṣu dehabījabhūteṣu sūkṣmeṣu avatiṣṭhata ityavagantavyam , ‘prāṇastejasiiti śruteḥ । nanu ca iyaṁ śrutiḥ prāṇasya tejasi sthitiṁ darśayati, na prāṇasampṛktasyādhyakṣasyanaiṣa doṣaḥ, so'dhyakṣeiti adhyakṣasyāpyantarāla upasaṁkhyātatvāt ; yo'pi hi srughnānmathurāṁ gatvā mathurāyāḥ pāṭaliputraṁ vrajati, so'pi srughnātpāṭaliputraṁ yātīti śakyate vaditum ; tasmātprāṇastejasiiti prāṇasampṛktasyādhyakṣasyaiva etat tejaḥsahacariteṣu bhūteṣvavasthānam ॥ 5 ॥
kathaṁ tejaḥsahacariteṣu bhūteṣvityucyate, yāvatā ekameva tejaḥ śrūyate — ‘prāṇastejasiiti ? ata āha
naikasmindarśayato hi ॥ 6 ॥
na ekasminneva tejasi śarīrāntaraprepsāvelāyāṁ jīvo'vatiṣṭhate, kāryasya śarīrasyānekātmakatvadarśanāt । darśayataśca etamarthaṁ praśnaprativacane āpaḥ puruṣavacasaḥ’ (chā. u. 5 । 3 । 3) iti ; tadvyākhyātam tryātmakatvāttu bhūyastvāt’ (bra. sū. 3 । 1 । 2) ityatra । śrutismṛtī ca etamarthaṁ darśayataḥ ; śrutiḥ — ‘pṛthvīmaya āpomayo vāyumaya ākāśamayastejomayaḥityādyā ; smṛtirapiaṇvyo mātrā'vināśinyo daśārdhānāṁ tu yāḥ smṛtāḥ । tābhiḥ sārdhamidaṁ sarvaṁ sambhavatyanupūrvaśaḥ’ (ma. smṛ. 1 । 27) ityādyā । nanu ca upasaṁhṛteṣu vāgādiṣu karaṇeṣu śarīrāntaraprepsāvelāyām kvāyaṁ tadā puruṣo bhavati’ (bṛ. u. 3 । 2 । 13) ityupakramya śrutyantaraṁ karmāśrayatāṁ nirūpayatitau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaśaꣳsatuḥ karma haiva tatpraśaśaꣳsatuḥ’ (bṛ. u. 3 । 2 । 13) iti ; atrocyatetatra karmaprayuktasya grahātigrahasaṁjñakasya indriyaviṣayātmakasya bandhanasya pravṛttiriti karmāśrayatoktā ; iha punaḥ bhūtopādānāddehāntarotpattiriti bhūtāśrayatvamuktam ; praśaṁsāśabdādapi tatra prādhānyamātraṁ karmaṇaḥ pradarśitam , na tvāśrayāntaraṁ nivāritam ; tasmādavirodhaḥ ॥ 6 ॥
samānā cāsṛtyupakramādamṛtatvaṁ cānupoṣya ॥ 7 ॥
seyamutkrāntiḥ kiṁ vidvadaviduṣoḥ samānā, kiṁ viśeṣavatīiti viśayānānāṁ viśeṣavatīti tāvatprāptam । bhūtāśrayaviśiṣṭā hyeṣā ; punarbhavāya ca bhūtānyāśrīyante ; na ca viduṣaḥ punarbhavaḥ sambhavati ; amṛtatvaṁ hi vidvānaśnuteiti sthitiḥ ; tasmādaviduṣa eva eṣā utkrāntiḥ । nanu vidyāprakaraṇe samāmnānāt viduṣa eva eṣā bhavetna, svāpādivat yathāprāptānukīrtanāt ; yathā hi yatraitatpuruṣaḥ svapiti nāma’ (chā. u. 6 । 8 । 1), aśiśiṣati nāma’ (chā. u. 6 । 8 । 3), pipāsati nāma’ (chā. u. 6 । 8 । 5) iti ca sarvaprāṇisādhāraṇā eva svāpādayo'nukīrtyante vidyāprakaraṇe'pi pratipipādayiṣitavastupratipādanānuguṇyena, na tu viduṣo viśeṣavanto vidhitsyante ; evam iyamapi utkrāntiḥ mahājanagataivānukīrtyate, yasyāṁ parasyāṁ devatāyāṁ puruṣasya prayataḥ tejaḥ sampadyate sa ātmā tattvamasiityetatpratipādayitum । pratiṣiddhā ca eṣā viduṣaḥna tasya prāṇā utkrāmanti’ (bṛ. u. 4 । 4 । 6) iti । tasmāt aviduṣa evaiṣeti
evaṁ prāpte, brūmaḥsamānā caiṣā utkrāntiḥvāṅmanasiityādyā vidvadaviduṣoḥ āsṛtyupakramāt bhavitumarhati, aviśeṣaśravaṇāt ; avidvān dehabījabhūtāni bhūtasūkṣmāṇyāśritya karmaprayukto dehagrahaṇamanubhavan saṁsarati, vidvāṁstu jñānaprakāśitaṁ mokṣanāḍīdvāramāśrayatetadetatāsṛtyupakramātityuktam । nanu amṛtatvaṁ viduṣā prāptavyam , na ca taddeśāntarāyattam , tatra kuto bhūtāśrayatvaṁ sṛtyupakramo vetiatrocyateanupoṣya ca, idam , adagdhvā atyantamavidyādīnkleśān , aparavidyāsāmarthyāt āpekṣikamamṛtatvaṁ prepsate , sambhavati tatra sṛtyupakramaḥ bhūtāśrayatvaṁ cana hi nirāśrayāṇāṁ prāṇānāṁ gatirupapadyate ; tasmādadoṣaḥ ॥ 7 ॥
tadā'pīteḥ saṁsāravyapadeśāt ॥ 8 ॥
tejaḥ parasyāṁ devatāyām’ (chā. u. 6 । 8 । 6) ityatra prakaraṇasāmarthyāt tat yathāprakṛtaṁ tejaḥ sādhyakṣaṁ saprāṇaṁ sakaraṇagrāmaṁ bhūtāntarasahitaṁ prayataḥ puṁsaḥ parasyāṁ devatāyāṁ sampadyata ityetaduktaṁ bhavati ; kīdṛśī punariyaṁ sampattiḥ syāditi cintyate । tatra ātyantika eva tāvat svarūpapravilaya iti prāptam , tatprakṛtitvopapatteḥ ; sarvasya hi janimato vastujātasya prakṛtiḥ parā devateti pratiṣṭhāpitam ; tasmāt ātyantikī iyamavibhāgāpattiriti । evaṁ prāpte, brūmaḥtat tejaādi bhūtasūkṣmaṁ śrotrādikaraṇāśrayabhūtam āpīteḥ āsaṁsāramokṣāt samyagjñānanimittāt avatiṣṭhateyonimanye prapadyante śarīratvāya dehinaḥ । sthāṇumanye'nusaṁyanti yathākarma yathāśrutam’ (ka. u. 2 । 2 । 7) ityādisaṁsāravyapadeśāt ; anyathā hi sarvaḥ prāyaṇasamaya eva upādhipratyastamayādatyantaṁ brahma sampadyeta, tatra vidhiśāstramanarthakaṁ syāt , vidyāśāstraṁ ca ; mithyājñānanimittaśca bandho na samyagjñānādṛte visraṁsitumarhati ; tasmāt tatprakṛtitve'pi suṣuptipralayavat bījabhāvāvaśeṣaiva eṣā satsampattiriti ॥ 8 ॥
sūkṣmaṁ pramāṇataśca tathopalabdheḥ ॥ 9 ॥
tacca itarabhūtasahitaṁ tejo jīvasya asmāccharīrātpravasata āśrayabhūtaṁ svarūpataḥ parimāṇataśca sūkṣmaṁ bhavitumarhati । tathā hi nāḍīniṣkramaṇaśravaṇādibhyo'sya saukṣmyamupalabhyate । tatra tanutvātsañcāropapattiḥ ; svacchatvācca apratīghātopapattiḥ ; ata eva ca dehānnirgacchan pārśvasthairnopalabhyate ॥ 9 ॥
nopamardenātaḥ ॥ 10 ॥
ata eva ca sūkṣmatvāt nāsya sthūlasya śarīrasyopamardena dāhādinimittena itaratsūkṣmaṁ śarīramupamṛdyate ॥ 10 ॥
asyaiva copapattereṣa ūṣmā ॥ 11 ॥
asyaiva ca sūkṣmasya śarīrasya eṣa ūṣmā, yametasmiñccharīre saṁsparśenoṣmāṇaṁ vijānanti । tathā hi mṛtāvasthāyām avasthite'pi dehe vidyamāneṣvapi ca rūpādiṣu dehaguṇeṣu , na ūṣmā upalabhyate, jīvadavasthāyāmeva tu upalabhyateityata upapadyate
prasiddhaśarīravyatiriktavyapāśraya eva eṣa ūṣmeti । tathā ca śrutiḥ — ‘uṣṇa eva jīviṣyañśīto mariṣyaniti ॥ 11 ॥
pratiṣedhāditi cenna śārīrāt ॥ 12 ॥
amṛtatvaṁ cānupoṣyaityato viśeṣaṇāt ātyantike'mṛtatve gatyutkrāntyorabhāvo'bhyupagataḥ ; tatrāpi kenacitkāraṇena utkrāntimāśaṅkya pratiṣedhatiathākāmayamāno yo'kāmo niṣkāma āptakāma ātmakāmo bhavati na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) iti । ataḥ paravidyāviṣayātpratiṣedhāt na parabrahmavido dehāt prāṇānāmutkrāntirastīti cet , netyucyate, yataḥ śārīrādātmana eṣa utkrāntipratiṣedhaḥ prāṇānām , na śarīrāt । kathamavagamyate ? ‘na tasmātprāṇā utkrāmantiiti śākhāntare pañcamīprayogāt ; sambandhasāmānyaviṣayā hi ṣaṣṭhī śākhāntaragatayā pañcamyā sambandhaviśeṣe vyavasthāpyate ; ‘tasmātiti ca prādhānyāt abhyudayaniḥśreyasādhikṛto dehī sambadhyate, na dehaḥ ; na tasmāduccikramiṣorjīvāt prāṇā apakrāmanti, sahaiva tena bhavantiityarthaḥ । saprāṇasya ca pravasato bhavatyutkrāntirdehāditi ॥ 12 ॥
evaṁ prāpte, pratyucyate
spaṣṭo hyekeṣām ॥ 13 ॥
naitadastiyaduktam , parabrahmavido'pi dehāt astyutkrāntiḥ utkrāntipratiṣedhasya dehyapādānatvāditi ; yato dehāpādāna eva utkrāntipratiṣedha ekeṣāṁ samāmnātṝṇāṁ spaṣṭa upalabhyate । tathā hiārtabhāgapraśne yatrāyaṁ puruṣo mriyata udasmātprāṇāḥ krāmantyāho neti’ (bṛ. u. 3 । 2 । 11) ityatra, neti hovāca yājñavalkyaḥ’ (bṛ. u. 3 । 2 । 11) ityanutkrāntipakṣaṁ parigṛhya, na tarhyayamanutkrānteṣu prāṇeṣu mṛtaḥityasyāmāśaṅkāyāmatraiva samavanīyanteiti pravilayaṁ prāṇānāṁ pratijñāya, tatsiddhaye sa ucchvayatyādhmāyatyādhmāto mṛtaḥ śete’ (bṛ. u. 3 । 2 । 11) iti saśabdaparāmṛṣṭasya prakṛtasya utkrāntyavadheḥ ucchvayanādīni samāmananti ; dehasya ca etāni syuḥ na dehinaḥ ; tatsāmānyāt , ‘na tasmātprāṇā utkrāmantyatraiva samavanīyanteityatrāpiabhedopacāreṇa dehāpādānasyaiva utkramaṇasya pratiṣedhaḥyadyapi prādhānyaṁ dehinaḥiti vyākhyeyam , yeṣāṁ pañcamīpāṭhaḥ । yeṣāṁ tu ṣaṣṭhīpāṭhaḥ, teṣāṁ vidvatsambandhinī utkrāntiḥ pratiṣidhyata iti, prāptotkrāntipratiṣedhārthatvāt asya vākyasya, dehāpādānaiva pratiṣiddhā bhavati , dehādutkrāntiḥ prāptā, na dehinaḥ ; api ca cakṣuṣṭo mūrdhno vānyebhyo śarīradeśebhyastamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaꣳ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) ityevamavidvadviṣaye saprapañcamutkramaṇaṁ saṁsāragamanaṁ ca darśayitvā, iti nu kāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti upasaṁhṛtya avidvatkathām , athākāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti vyapadiśya vidvāṁsamyadi tadviṣaye'pyutkrāntimeva prāpayet , asamañjasa eva vyapadeśaḥ syāt ; tasmāt avidvadviṣaye prāptayorgatyutkrāntyoḥ vidvadviṣaye pratiṣedhaḥityevameva vyākhyeyam , vyapadeśārthavattvāya । na ca brahmavidaḥ sarvagatabrahmātmabhūtasya prakṣīṇakāmakarmaṇaḥ utkrāntiḥ gatirvā upapadyate, nimittābhāvāt । ‘atra brahma samaśnuteiti ca evaṁjātīyakāḥ śrutayo gatyutkrāntyorabhāvaṁ sūcayanti ॥ 13 ॥
smaryate ca ॥ 14 ॥
smaryate'pi ca mahābhārate gatyutkrāntyorabhāvaḥsarvabhūtātmabhūtasya samyagbhūtāni paśyataḥ । devā api mārge muhyantyapadasya padaiṣiṇaḥ’ (ma. bhā. 12 । 239  । 23) iti । nanu gatirapi brahmavidaḥ sarvagatabrahmātmabhūtasya smaryate — ‘śukaḥ kila vaiyāsakirmumukṣurādityamaṇḍalamabhipratasthe pitrā cānugamyāhūto bho iti pratiśuśrāvaitina ; saśarīrasyaiva ayaṁ yogabalena viśiṣṭadeśaprāptipūrvakaḥ śarīrotsarga iti draṣṭavyam , sarvabhūtadṛśyatvādyupanyāsāt ; na hi aśarīraṁ gacchantaṁ sarvabhūtāni draṣṭuṁ śaknuyuḥ ; tathā ca tatraivopasaṁhṛtamśukastu mārutācchīghrāṁ gatiṁ kṛtvāntarikṣagaḥ ।’ (ma. bhā. 12 । 333  । 19) darśayitvā prabhāvaṁ svaṁ sarvabhūtagato'bhavat’ (ma. bhā. 12 । 333  । 20) iti । tasmādabhāvaḥ parabrahmavido gatyutkrāntyoḥ । gatiśrutīnāṁ tu viṣayamupariṣṭādvyākhyāsyāmaḥ ॥ 14 ॥
tāni pare tathā hyāha ॥ 15 ॥
tāni punaḥ prāṇaśabdoditāni indriyāṇi bhūtāni ca parabrahmavidaḥ tasminneva parasminnātmani pralīyante । kasmāt ? tathā hi āha śrutiḥevamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṁ prāpyāstaṁ gacchanti’ (pra. u. 6 । 5) iti । nanu gatāḥ kalāḥ pañcadaśa pratiṣṭhāḥ’ (mu. u. 3 । 2 । 7) iti vidvadviṣayaivāparā śrutiḥ parasmādātmano'nyatrāpi kalānāṁ pralayam āha smana ; khalu vyavahārāpekṣāpārthivādyāḥ kalāḥ pṛthivyādīreva svaprakṛtīrapiyantīti ; itarā tu vidvatpratipattyapekṣākṛtsnaṁ kalājātaṁ parabrahmavido brahmaiva sampadyata iti ; tasmādadoṣaḥ ॥ 15 ॥
avibhāgo vacanāt ॥ 16 ॥
sa punarviduṣaḥ kalāpralayaḥ kim itareṣāmiva sāvaśeṣo bhavati, āhosvinniravaśeṣa iti । tatra pralayasāmānyāt śaktyavaśeṣatāprasaktau bravītiavibhāgāpattireveti । kutaḥ ? vacanāt ; tathā hi kalāpralayamuktvā vaktibhidyete tāsāṁ nāmarūpe puruṣa ityevaṁ procyate sa eṣo'kalo'mṛto bhavati’ (pra. u. 6 । 5) iti । avidyānimittānāṁ ca kalānāṁ na vidyānimitte pralaye sāvaśeṣatvopapattiḥ । tasmādavibhāga eveti ॥ 16 ॥
tadoko'grajvalanaṁ tatprakāśitadvāro vidyāsāmarthyāttaccheṣagatyanusmṛtiyogācca hārdānugṛhītaḥ śatādhikayā ॥ 17 ॥
samāptā prāsaṅgikī paravidyāgatā cintā ; samprati tu aparavidyāviṣayāmeva cintāmanuvartayati । samānā ca āsṛtyupakramāt vidvadaviduṣorutkrāntiḥityuktam ; tam idānīṁ sṛtyupakramaṁ darśayati । tasya upasaṁhṛtavāgādikalāpasyoccikramiṣato vijñānātmanaḥ, okaḥ āyatanaṁ hṛdayam — ‘sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmatiiti śruteḥ, tadagraprajvalanapūrvikā cakṣurādisthānāpādānā ca utkrāntiḥ śrūyatetasya haitasya hṛdayasyāgraṁ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣṭo mūrdhno vānyebhyo śarīradeśebhyaḥ’ (bṛ. u. 4 । 4 । 2) iti । kimaniyamenaiva vidvadaviduṣorbhavati, athāsti kaścidviduṣo viśeṣaniyamaḥiti vicikitsāyām , śrutyaviśeṣādaniyamaprāptau, ācaṣṭesamāne'pi hi vidvadaviduṣorhṛdayāgrapradyotane tatprakāśitadvāratve ca, mūrdhasthānādeva vidvānniṣkrāmati, sthānāntarebhyastu itare । kutaḥ ? vidyāsāmarthyāt ; yadi vidvānapi itaravat yataḥ kutaściddehadeśāt utkrāmet , naiva utkṛṣṭaṁ lokaṁ labheta, tatra anarthikaiva vidyā syāt । taccheṣagatyanusmṛtiyogāccavidyāśeṣabhūtā ca mūrdhanyanāḍīsambaddhā gatiḥ anuśīlayitavyā vidyāviśeṣeṣu vihitā ; tāmabhyasyan tayaiva pratiṣṭhata iti yuktam । tasmāt hṛdayālayena brahmaṇā sūpāsitena anugṛhītaḥ tadbhāvaṁ samāpanno vidvān mūrdhanyayaiva śatādhikayā śatādatiriktayā ekaśatatamyā nāḍyā niṣkrāmati, itarābhiritare । tathā hi hārdavidyāṁ prakṛtya samāmanantiśataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā । tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti’ (chā. u. 8 । 6 । 6) iti ॥ 17 ॥
raśmyanusārī ॥ 18 ॥
asti hārdavidyā atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma’ (chā. u. 8 । 1 । 1) ityupakramya vihitā ; tatprakriyāyām atha etā hṛdayasya nāḍyaḥ’ (chā. u. 8 । 6 । 1) ityupakramya saprapañcaṁ nāḍīraśmisambandhamuktvā uktamatha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate’ (chā. u. 8 । 6 । 5) iti ; punaścoktamtayordhvamāyannamṛtatvameti’ (chā. u. 8 । 6 । 6) iti ; tasmāt śatādhikayā nāḍyā niṣkrāman raśmyanusārī niṣkrāmatīti gamyate । tat kim aviśeṣeṇaiva ahani rātrau mriyamāṇasya raśmyanusāritvam , āhosvidahanyevaiti saṁśaye sati, aviśeṣaśravaṇāt aviśeṣeṇaiva tāvat raśmyanusārīti pratijñāyate ॥ 18 ॥
niśi neti cenna sambandhasya yāvaddehabhāvitvāddarśayati ca ॥ 19 ॥
asti ahani nāḍīraśmisambandha iti ahani mṛtasya syāt raśmyanusāritvam ; rātrau tu pretasya na syāt , nāḍīraśmisambandhavicchedātiti cet , na, nāḍīraśmisambandhasya yāvaddehabhāvitvāt ; yāvaddehabhāvī hi śirākiraṇasamparkaḥ ; darśayati caitamarthaṁ śrutiḥamuṣmādādityātpratāyante āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ’ (chā. u. 8 । 6 । 2) iti ; nidāghasamaye ca niśāsvapi kiraṇānuvṛttirupalabhyate, pratāpādikāryadarśanāt ; stokānuvṛttestu durlakṣyatvam ṛtvantararajanīṣu , śaiśireṣviva durdineṣu ; ‘aharevaitadrātrau dadhātiiti ca etadeva darśayati । yadi ca rātrau pretaḥ vinaiva raśmyanusāreṇa ūrdhvamākrameta, raśmyanusārānarthakyaṁ bhavet ; na hyetat viśiṣya adhīyateyo divā praiti, sa raśmīnapekṣyordhvamākramate, yastu rātrau so'napekṣyaiveti । atha tu vidvānapi rātriprāyaṇāparādhamātreṇa nordhvamākrameta, pākṣikaphalā vidyeti apravṛttireva tasyāṁ syāt । mṛtyukālāniyamāt ; athāpi rātrāvuparato'harāgamam udīkṣeta, aharāgame'pyasya kadācit araśmisambandhārhaṁ śarīraṁ syāt pāvakādisamparkāt ; sa yāvatkṣipyenmanastāvadādityaṁ gacchati’ (chā. u. 8 । 6 । 5) iti ca śrutiḥ anudīkṣāṁ darśayati । tasmāt aviśeṣeṇaiva idaṁ rātriṁdivaṁ raśmyanusāritvam ॥ 19 ॥
ataścāyane'pi dakṣiṇe ॥ 20 ॥
ata eva ca udīkṣānupapatteḥ, apākṣikaphalatvācca vidyāyāḥ, aniyatakālatvācca mṛtyoḥ, dakṣiṇāyane'pi mriyamāṇo vidvān prāpnotyeva vidyāphalam । uttarāyaṇamaraṇaprāśastyaprasiddheḥ, bhīṣmasya ca pratīkṣādarśanāt , āpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstān’ (chā. u. 4 । 15 । 5) iti ca śruteḥ, apekṣitavyamuttarāyaṇamitīmāmāśaṅkām anena sūtreṇāpanudati ; prāśastyaprasiddhiḥ avidvadviṣayā ; bhīṣmasya tūttarāyaṇapratipālanam ācāraparipālanārthaṁ pitṛprasādalabdhasvacchandamṛtyutākhyāpanārthaṁ ca । śrutestu arthaṁ vakṣyati ātivāhikāstalliṅgāt’ (bra. sū. 4 । 3 । 4) iti ॥ 20 ॥
nanu ca yatra kāle tvanāvṛttimāvṛttiṁ caiva yoginaḥ । prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha’ (bha. gī. 8 । 23) iti kālaprādhānyena upakramya aharādikālaviśeṣaḥ smṛtāvanāvṛttaye niyamitaḥ ; kathaṁ rātrau dakṣiṇāyane prayāto'nāvṛttiṁ yāyātityatrocyate
yoginaḥ prati ca smaryate smārte caite ॥ 21 ॥
yoginaḥ prati ca ayam aharādikālaviniyogaḥ anāvṛttaye smaryate ; smārte caite yogasāṁkhye, na śraute ; ato viṣayabhedāt pramāṇaviśeṣācca nāsya smārtasya kālaviniyogasya śrauteṣu vijñāneṣu avatāraḥ । nanu agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam ।’ (bha. gī. 8 । 24) dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam’ (bha. gī. 8 । 25) iti ca śrautāvetau devayānapitṛyāṇau pratyabhijñāyete smṛtāvapīti, ucyatetaṁ kālaṁ vakṣyāmi’ (bha. gī. 8 । 23) iti smṛtau kālapratijñānāt virodhamāśaṅkya ayaṁ parihāraḥ uktaḥ । yadā punaḥ smṛtāvapi agnyādyā devatā eva ātivāhikyo gṛhyante, tadā na kaścidvirodha iti ॥ 21 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya dvitīyaḥ pādaḥ
āsṛtyupakramāt samānotkrāntirityuktam ; sṛtistu śrutyantareṣvanekadhā śrūyatenāḍīraśmisambandhenaikā athaitaireva raśmibhirūrdhvamākramate’ (chā. u. 8 । 6 । 5) iti ; arcirādikaikā te'rciṣamabhisambhavantyarciṣo'haḥ’ (bṛ. u. 6 । 2 । 15) iti ; sa etaṁ devayānaṁ panthānamāpadyāgnilokamāgacchati’ (kau. u. 1 । 3) ityanyā ; yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati’ (bṛ. u. 5 । 10 । 1) ityaparā ; sūryadvāreṇa te virajāḥ prayānti’ (mu. u. 1 । 2 । 11) iti ca aparā । tatra saṁśayaḥkiṁ parasparaṁ bhinnā etāḥ sṛtayaḥ, kiṁ ekaiva anekaviśeṣaṇeti । tatra prāptaṁ tāvatbhinnā etāḥ sṛtaya iti, bhinnaprakaraṇatvāt , bhinnopāsanāśeṣatvācca ; api ca athaitaireva raśmibhiḥ’ (chā. u. 8 । 6 । 5) ityavadhāraṇam arcirādyapekṣāyām uparudhyeta, tvarāvacanaṁ ca pīḍyetasa yāvatkṣipyenmanastāvadādityaṁ gacchati’ (chā. u. 8 । 6 । 5) iti ; tasmādanyonyabhinnā evaite panthāna iti । evaṁ prāpte, abhidadhmahe
arcirādinā tatprathiteḥ ॥ 1 ॥
arcirādineti । sarvo brahma prepsuḥ arcirādinaivādhvanā raṁhatīti pratijānīmahe । kutaḥ ? tatprathiteḥ ; prathito hyeṣa mārgaḥ sarveṣāṁ viduṣām ; tathā hi pañcāgnividyāprakaraṇeye cāmī araṇye śraddhāꣳ satyamupāsate’ (bṛ. u. 6 । 2 । 15) iti vidyāntaraśīlināmapi arcirādikā sṛtiḥ śrāvyate । syādetatyāsu vidyāsu na kācidgatirucyate, tāsu iyamarcirādikā upatiṣṭhatām ; yāsu tu anyā śrāvyate, tāsu kimityarcirādyāśrayaṇamiti, atrocyatebhavedetadevam , yadyatyantabhinnā eva etāḥ sṛtayaḥ syuḥ ; ekaiva tveṣā sṛtiḥ anekaviśeṣaṇā brahmalokaprapadanī kvacit kenacit viśeṣaṇenopalakṣiteti vadāmaḥ, sarvatraikadeśapratyabhijñānāt itaretaraviśeṣaṇaviśeṣyabhāvopapatteḥ ; prakaraṇabhede'pi hi vidyaikatve bhavati itaretaraviśeṣaṇopasaṁhāravat gativiśeṣaṇānāmapyupasaṁhāraḥ ; vidyābhede'pi tu gatyekadeśapratyabhijñānāt gantavyābhedācca gatyabheda eva ; tathā hite teṣu brahmalokeṣu parāḥ parāvato vasanti’ (bṛ. u. 6 । 2 । 15) tasminvasanti śāśvatīḥ samāḥ’ (bṛ. u. 5 । 10 । 1) brahmaṇo jitiryā vyuṣṭistāṁ jitiṁ jayati tāṁ vyuṣṭiṁ vyaśnute’ (kau. u. 1 । 7) tadya evaitaṁ brahmalokaṁ brahmacaryeṇānuvindati’ (chā. u. 8 । 4 । 3) iti ca tatra tatra tadeva ekaṁ phalaṁ brahmalokaprāptilakṣaṇaṁ pradarśyate । yattuetairevaityavadhāraṇam arcirādyāśrayaṇe na syāditi, naiṣa doṣaḥ, raśmiprāptiparatvādasya ; na hi eka eva śabdo raśmīṁśca prāpayitumarhati, arcirādīṁśca vyāvartayitum ; tasmāt raśmisambandha evāyamavadhāryata iti draṣṭavyam । tvarāvacanaṁ tu arcirādyapekṣāyāmapi gantavyāntarāpekṣayā śaighryārthatvātt noparudhyateyathā nimeṣamātreṇātrāgamyata iti । api ca athaitayoḥ pathorna katareṇacana’ (chā. u. 5 । 10 । 8) iti mārgadvayabhraṣṭānāṁ kaṣṭaṁ tṛtīyaṁ sthānamācakṣāṇā pitṛyāṇavyatiriktamekameva devayānamarcirādiparvāṇaṁ panthānaṁ prathayati ; bhūyāṁsyarcirādisṛtau mārgaparvāṇi, alpīyāṁsi tvanyatra ; bhūyasāṁ ca ānuguṇyena alpīyasāṁ nayanaṁ nyāyyamityato'pi arcirādinā tatprathiterityuktam ॥ 1 ॥
vāyumabdādaviśeṣaviśeṣābhyām ॥ 2 ॥
kena punaḥ sanniveśaviśeṣeṇa gativiśeṣaṇānām itaretaraviśeṣaṇaviśeṣyabhāvaḥiti tadetat suhṛdbhūtvā ācāryo grathayati । sa etaṁ devayānaṁ panthānamāpadyāgnilokamāgacchati sa vāyulokaṁ sa varuṇalokaṁ sa ādityalokaṁ sa indralokaṁ sa prajāpatilokaṁ sa brahmalokam’ (kau. u. 1 । 3) iti kauṣītakināṁ devayānaḥ panthāḥ paṭhyate ; tatra arciragnilokaśabdau tāvat ekārthau jvalanavacanatvāditi nātra sanniveśakramaḥ kaścidanveṣyaḥ ; vāyustu arcirādau vartmani katamasminsthāne niveśayitavya iti, ucyatete'rciṣamevābhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstān ।’ (chā. u. 5 । 10 । 1) māsebhyaḥ saṁvatsaraṁ saṁvatsarādādityam’ (chā. u. 5 । 10 । 2) ityatra saṁvatsarātparāñcam ādityādarvāñcaṁ vāyumabhisambhavanti ; kasmāt ? aviśeṣaviśeṣābhyām । tathā hi sa vāyulokam’ (kau. u. 1 । 3) ityatra aviśeṣopadiṣṭasya vāyoḥ śrutyantare viśeṣopadeśo dṛśyateyadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṁ tena sa ūrdhvamākramate sa ādityamāgacchati’ (bṛ. u. 5 । 10 । 1) iti ; etasmāt ādityāt vāyoḥ pūrvatvadarśanāt viśeṣāt abdādityayorantarāle vāyurniveśayitavyaḥ । kasmātpunaragneḥ paratvadarśanādviśeṣādarciṣo'nantaraṁ vāyurna niveśyate ? naiṣo'sti viśeṣa iti vadāmaḥ ; nanūdāhṛtā śrutiḥsa etaṁ devayānaṁ panthānamāpadyāgnilokamāgacchati sa vāyulokaṁ sa varuṇalokam’ (kau. u. 1 । 3) iti ; ucyatekevalo'tra pāṭhaḥ paurvāparyeṇāvasthitaḥ, nātra kramavacanaḥ kaścicchabdo'sti ; padārthopadarśanamātraṁ hyatra kriyateetaṁ etaṁ ca āgacchatīti ; itaratra punaḥ, vāyuprattena rathacakramātreṇa cchidreṇa ūrdhvamākramya ādityamāgacchatītiavagamyate kramaḥ । tasmāt sūktam aviśeṣaviśeṣābhyāmiti । vājasaneyinastu māsebhyo devalokaṁ devalokādādityam’ (bṛ. u. 6 । 2 । 15) iti samāmananti ; tatra ādityānantaryāya devalokādvāyumabhisambhaveyuḥ ; ‘vāyumabdātiti tu cchandogaśrutyapekṣayoktam । chāndogyavājasaneyakayostu ekatra devaloko na vidyate, paratra saṁvatsaraḥ ; tatra śrutidvayapratyayāt ubhāvapi ubhayatra grathayitavyau ; tatrāpi māsasambandhātsaṁvatsaraḥ pūrvaḥ paścimo devaloka iti vivektavyam ॥ 2 ॥
taḍito'dhi varuṇaḥ sambandhāt ॥ 3 ॥
ādityāccandramasaṁ candramaso vidyutam’ (chā. u. 4 । 15 । 5) ityasyā vidyuta upariṣṭātsa varuṇalokamityayaṁ varuṇaḥ sambadhyeta ; asti hi sambandho vidyudvaruṇayoḥ ; yadā hi viśālā vidyutastīvrastanitanirghoṣā jīmūtodareṣu pranṛtyanti, atha āpaḥ prapatanti ; vidyotate stanayati varṣiṣyati ’ (chā. u. 7 । 11 । 1) iti ca brāhmaṇam ; apāṁ ca adhipatirvaruṇa iti śrutismṛtiprasiddhiḥ ; varuṇādadhi indraprajāpatī sthānāntarābhāvāt pāṭhasāmarthyācca ; āgantukatvādapi varuṇādīnāmante eva niveśaḥ, vaiśeṣikasthānābhāvāt ; vidyucca antyā arcirādau vartmani ॥ 3 ॥
ātivāhikāstalliṅgāt ॥ 4 ॥
teṣveva arcirādiṣu saṁśayaḥkimetāni mārgacihnāni, uta bhogabhūmayaḥ, athavā netāro gantṝṇāmiti । tatra mārgalakṣaṇabhūtā arcirādaya iti tāvatprāptam , tatsvarūpatvādupadeśasya ; yathā hi loke kaścidgrāmaṁ nagaraṁ pratiṣṭhāsamāno'nuśiṣyategaccha itastvamamuṁ giriṁ tato nyagrodhaṁ tato nadīṁ tato grāmaṁ nagaraṁ prāpsyasītievamihāpiarciṣo'harahna āpūryamāṇapakṣamityādyāha । athavā bhogabhūmaya iti prāptam ; tathāhi lokaśabdena agnyādīnanubadhnātiagnilokamāgacchati’ (kau. u. 1 । 3) ityādi ; lokaśabdaśca prāṇināṁ bhogāyataneṣu bhāṣyatemanuṣyalokaḥ pitṛloko devalokaḥ’ (bṛ. u. 1 । 5 । 16) iti ca ; tathā ca brāhmaṇam — ‘ahorātreṣu te lokeṣu sajjanteityādi । tasmānnātivāhikā arcirādayaḥ । acetanatvādapyeṣāmātivāhikatvānupapattiḥ ; cetanā hi loke rājaniyuktāḥ puruṣā durgeṣu mārgeṣvativāhyān ativāhayantīti । evaṁ prāpte, brūmaḥātivāhikā evaite bhavitumarhanti । kutaḥ ? talliṅgāt ; tathā hicandramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) iti siddhavadgamayitṛtvaṁ darśayati । tadvacanaṁ tadviṣayamevopakṣīṇamiti cet , na, prāptamānavatvanivṛttiparatvādviśeṣaṇasya ; yadyarcirādiṣu puruṣā gamayitāraḥ prāptāḥ te ca mānavāḥ, tato yuktaṁ tannivṛttyarthaṁ puruṣaviśeṣaṇamamānava iti ॥ 4 ॥
nanu talliṅgamātramagamakam , nyāyābhāvāt ; naiṣa doṣaḥ
ubhayavyāmohāttatsiddheḥ ॥ 5 ॥
ye tāvadarcirādimārgagāḥ te dehaviyogāt sampiṇḍitakaraṇagrāmā iti asvatantrāḥ, arcirādīnāmapyacetanatvādasvātantryamityataḥ arcirādyabhimāninaścetanā devatāviśeṣā atiyātrāyāṁ niyuktā iti gamyate ; loke'pi hi mattamūrchitādayaḥ sampiṇḍitakaraṇāḥ paraprayuktavartmāno bhavanti । anavasthitatvādapyarcirādīnāṁ na mārgalakṣaṇatvopapattiḥ ; na hi rātrau pretasya ahaḥsvarūpābhisambhava upapadyate । na ca pratipālanamastītyuktaṁ purastāt ; dhruvatvāttu devatātmanāṁ nāyaṁ doṣo bhavati । arcirādiśabdatā ca eṣām arcirādyabhimānādupapadyate ; arciṣo'haḥ’ (chā. u. 4 । 15 । 5) ityādinirdeśastu ātivāhikatve'pi na virudhyatearciṣā hetunā aharabhisambhavati, ahnā hetunā āpūryamāṇapakṣamiti ; tathā ca loke prasiddheṣvapyātivāhikeṣu evaṁjātīyaka upadeśo dṛśyategaccha tvam ito balavarmāṇaṁ tato jayasiṁhaṁ tataḥ kṛṣṇaguptamiti । api ca upakrame te'rcirabhisambhavanti’ (bṛ. u. 6 । 2 । 15) iti sambandhamātramuktam , na sambandhaviśeṣaḥ kaścit ; upasaṁhāre tu sa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) iti sambandhaviśeṣaḥ ativāhyātivāhakatvalakṣaṇa uktaḥ ; tena sa evopakrame'pīti nirdhāryate । sampiṇḍitakaraṇatvādeva ca gantṝṇāṁ na tatra bhogasambhavaḥ ; lokaśabdastu anupabhuñjāneṣvapi gantṛṣu gamayituṁ śakyate, anyeṣāṁ tallokavāsināṁ bhogabhūmitvāt । ataḥ agnisvāmikaṁ lokaṁ prāptaḥ agninā ativāhyate, vāyusvāmikaṁ prāpto vāyunāiti yojayitavyam ॥ 5 ॥
kathaṁ punarātivāhikatvapakṣe varuṇādiṣu tatsambhavaḥ ? vidyuto hyadhi varuṇādaya upakṣiptāḥ, vidyutastvanantaram ā brahmaprāpteḥ amānavasyaiva puruṣasya gamayitṛtvaṁ śrutamityata uttaraṁ paṭhati
vaidyutenaiva tatastacchruteḥ ॥ 6 ॥
tato vidyudabhisambhavanādūrdhvaṁ vidyudanantaravartinaivāmānavena puruṣeṇa varuṇalokādiṣvativāhyamānā brahmalokaṁ gacchantītyavagantavyam , ‘tānvaidyutātpuruṣo'mānavaḥ sa etya brahmalokaṁ gamayatiiti tasyaiva gamayitṛtvaśruteḥ । varuṇādayastu tasyaiva apratibandhakaraṇena sāhāyyānuṣṭhānena kenacit anugrāhakā ityavagantavyam । tasmātsādhūktamātivāhikā devatātmāno'rcirādaya iti ॥ 6 ॥
kāryaṁ bādarirasya gatyupapatteḥ ॥ 7 ॥
sa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) ityatra vicikitsyatekiṁ kāryamaparaṁ brahma gamayati, āhosvitparamevāvikṛtaṁ mukhyaṁ brahmeti । kutaḥ saṁśayaḥ ? brahmaśabdaprayogāt , gatiśruteśca । tatra kāryameva saguṇamaparaṁ brahma enāngamayatyamānavaḥ puruṣa iti bādarirācāryo manyate । kutaḥ ? asya gatyupapatteḥasya hi kāryabrahmaṇo gantavyatvamupapadyate, pradeśavattvāt ; na tu parasminbrahmaṇi gantṛtvaṁ gantavyatvaṁ gatirvā avakalpate, sarvagatatvātpratyagātmatvācca gantṝṇām ॥ 7 ॥
viśeṣitatvācca ॥ 8 ॥
brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti’ (bṛ. u. 6 । 2 । 15) iti ca śrutyantare viśeṣitatvāt kāryabrahmaviṣayaiva gatiriti gamyate ; na hi bahuvacanena viśeṣaṇaṁ parasminbrahmaṇyavakalpate ; kārye tu avasthābhedopapatteḥ sambhavati bahuvacanam । lokaśrutirapi vikāragocarāyāmeva sanniveśaviśiṣṭāyāṁ bhogabhūmāvāñjasī ; gauṇī tvanyatrabrahmaiva loka eṣa samrāṭityādiṣu । adhikaraṇādhikartavyanirdeśo'pi parasminbrahmaṇi anāñjasaḥ syāt । tasmāt kāryaviṣayamevedaṁ nayanam ॥ 8 ॥
nanu kāryaviṣaye'pi brahmaśabdo nopapadyate, samanvaye hi samastasya jagato janmādikāraṇaṁ brahmeti sthāpitamityatrocyate
sāmīpyāttu tadvyapadeśaḥ ॥ 9 ॥
tuśabda āśaṅkāvyāvṛttyarthaḥ ; parabrahmasāmīpyāt aparasya brahmaṇaḥ, tasminnapi brahmaśabdaprayogo na virudhyate । parameva hi brahma viśuddhopādhisambandhaṁ kvacitkaiścidvikāradharmairmanomayatvādibhiḥ upāsanāya upadiśyamānam aparamiti sthitiḥ ॥ 9 ॥
nanu kāryaprāptau anāvṛttiśravaṇaṁ na ghaṭate ; na hi parasmādbrahmaṇo'nyatra kvacinnityatāṁ sambhāvayanti ; darśayati ca devayānena pathā prasthitānāmanāvṛttimetena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante’ (chā. u. 4 । 15 । 5) iti, ‘teṣāmiha na punarāvṛttirititayordhvamāyannamṛtatvameti’ (chā. u. 8 । 6 । 6)(ka. u. 2 । 3 । 16) iti ca ; atra brūmaḥ
kāryātyaye tadadhyakṣeṇa sahātaḥ paramabhidhānāt ॥ 10 ॥
kāryabrahmalokapralayapratyupasthāne sati tatraiva utpannasamyagdarśanāḥ santaḥ, tadadhyakṣeṇa hiraṇyagarbheṇa saha ataḥ paraṁ pariśuddhaṁ viṣṇoḥ paramaṁ padaṁ pratipadyanteitītthaṁ kramamuktiḥ anāvṛttyādiśrutyabhidhānebhyo'bhyupagantavyā । na hyañjasaiva gatipūrvikā paraprāptiḥ sambhavatītyupapāditam ॥ 10 ॥
smṛteśca ॥ 11 ॥
smṛtirapyetamarthamanujānāti — ‘brahmaṇā saha te sarve samprāpte pratisañcare । parasyānte kṛtātmānaḥ praviśanti paraṁ padamiti । tasmātkāryabrahmaviṣayā eva gatiśrutayaḥ iti siddhāntaḥ ॥ 11 ॥
kaṁ punaḥ pūrvapakṣamāśaṅkya ayaṁ siddhāntaḥ pratiṣṭhāpitaḥ kāryaṁ bādariḥ’ (bra. sū. 4 । 3 । 7) ityādineti, sa idānīṁ sūtrairevopadarśyate
paraṁ jaiminirmukhyatvāt ॥ 12 ॥
jaiministvācāryaḥ sa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) ityatra parameva brahma prāpayatīti manyate । kutaḥ ? mukhyatvāt । paraṁ hi brahma brahmaśabdasya mukhyamālambanam , gauṇamaparam ; mukhyagauṇayośca mukhye sampratyayo bhavati ॥ 12 ॥
darśanācca ॥ 13 ॥
tayordhvamāyannamṛtatvameti’ (chā. u. 8 । 6 । 6)(ka. u. 2 । 3 । 16) iti ca gatipūrvakamamṛtatvaṁ darśayati ; amṛtatvaṁ ca parasminbrahmaṇyupapadyate, na kārye, vināśitvātkāryasyaatha yatrānyatpaśyatitadalpaṁtanmartyam’ (chā. u. 7 । 24 । 1) iti vacanāt । paraviṣayaiva ca eṣā gatiḥ kaṭhavallīṣu paṭhyate ; na hi tatra vidyāntaraprakramo'stianyatra dharmādanyatrādharmāt’ (ka. u. 1 । 2 । 14) iti parasyaiva brahmaṇaḥ prakrāntatvāt ॥ 13 ॥
na ca kārye pratipattyabhisandhiḥ ॥ 14 ॥
api ca prajāpateḥ sabhāṁ veśma prapadye’ (chā. u. 8 । 14 । 1) iti nāyaṁ kāryaviṣayaḥ pratipattyabhisandhiḥ, nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti kāryavilakṣaṇasya parasyaiva brahmaṇaḥ prakṛtatvāt ; yaśo'haṁ bhavāmi brāhmaṇānām’ (chā. u. 8 । 14 । 1) iti ca sarvātmatvenopakramaṇāt ; na tasya pratimā'sti yasya nāma mahadyaśaḥ’ (śve. u. 4 । 19) iti ca parasyaiva brahmaṇo yaśonāmatvaprasiddheḥ । ceyaṁ veśmapratipattirgatipūrvikā hārdavidyāyāmuditātadaparājitā pūrbrahmaṇaḥ prabhuvimitaꣳ hiraṇmayam’ (chā. u. 8 । 5 । 3) ityatra । paderapi ca gatyarthatvāt mārgāpekṣatā avasīyate । tasmātparabrahmaviṣayā gatiśrutaya iti pakṣāntaram । tāvetau dvau pakṣāvācāryeṇa sūtritaugatyupapattyādibhirekaḥ, mukhyatvādibhiraparaḥ । tatra gatyupapattyādayaḥ prabhavanti mukhyatvādīnābhāsayitum , na tu mukhyatvādayo gatyupapattyādīniti ādya eva siddhānto vyākhyātaḥ, dvitīyastu pūrvapakṣaḥ । na hyasatyapi sambhave mukhyasyaivārthasya grahaṇamiti kaścidājñāpayitā vidyate । paravidyāprakaraṇe'pi ca tatstutyarthaṁ vidyāntarāśrayagatyanukīrtanamupapadyateviṣvaṅṅanyā utkramaṇe bhavanti’ (chā. u. 8 । 6 । 6) itivat । prajāpateḥ sabhāṁ veśma prapadye’ (chā. u. 8 । 14 । 1) iti tu pūrvavākyavicchedena kārye'pi pratipattyabhisandhirna virudhyate । saguṇe'pi ca brahmaṇi sarvātmatvasaṅkīrtanamsarvakarmā sarvakāmaḥityādivat avakalpate । tasmādaparaviṣayā eva gatiśrutayaḥ
kecitpunaḥ pūrvāṇi pūrvapakṣasūtrāṇi bhavanti uttarāṇi siddhāntasūtrāṇiityetāṁ vyavasthāmanurudhyamānāḥ paraviṣayā eva gatiśrutīḥ pratiṣṭhāpayanti ; tat anupapannam , gantavyatvānupapatterbrahmaṇaḥ ; yatsarvagataṁ sarvāntaraṁ sarvātmakaṁ ca paraṁ brahmaākāśavatsarvagataśca nityaḥyatsākṣādaparokṣādbrahma’ (bṛ. u. 3 । 4 । 1) ya ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) ātmaivedaꣳ sarvam’ (chā. u. 7 । 25 । 2) brahmaivedaṁ viśvamidaṁ variṣṭham’ (mu. u. 2 । 2 । 12) ityādiśrutinirdhāritaviśeṣamtasya gantavyatā na kadācidapyupapadyate ; na hi gatameva gamyate ; anyo hyanyadgacchatīti prasiddhaṁ loke । nanu loke gatasyāpi gantavyatā deśāntaraviśiṣṭasya dṛṣṭāyathā pṛthivīstha eva pṛthivīṁ deśāntaradvāreṇa gacchati, tathā ananyatve'pi bālasya kālāntaraviśiṣṭaṁ vārdhakaṁ svātmabhūtameva gantavyaṁ dṛṣṭam , tadvat brahmaṇo'pi sarvaśaktyupetatvāt kathañcit gantavyatā syāditina, pratiṣiddhasarvaviśeṣatvādbrahmaṇaḥ ; niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam’ (śve. u. 6 । 19) asthūlamanaṇvahrasvamadīrgham’ (bṛ. u. 3 । 8 । 8) sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) sa eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) ityādiśrutismṛtinyāyebhyo na deśakālādiviśeṣayogaḥ paramātmani kalpayituṁ śakyate, yena bhūpradeśavayovasthānyāyenāsya gantavyatā syāt ; bhūvayasostu pradeśāvasthādiviśeṣayogādupapadyate deśakālaviśiṣṭā gantavyatā । jagadutpattisthitipralayahetutvaśruteranekaśaktitvaṁ brahmaṇa iti cet , na, viśeṣanirākaraṇaśrutīnāmananyārthatvāt । utpattyādiśrutīnāmapi samānamananyārthatvamiti cet , na, tāsāmekatvapratipādanaparatvāt ; mṛdādidṛṣṭāntairhi sato brahmaṇa ekasya satyatvaṁ vikārasya ca anṛtatvaṁ pratipādayat śāstraṁ notpattyādiparaṁ bhavitumarhati
kasmātpunarutpattyādiśrutīnāṁ viśeṣanirākaraṇaśrutiśeṣatvam , na punaritaraśeṣatvamitarāsāmiti, ucyateviśeṣanirākaraṇaśrutīnāṁ nirākāṅkṣārthatvāt ; na hi ātmana ekatvanityatvaśuddhatvādyavagatau satyāṁ bhūyaḥ kācidākāṅkṣā upajāyate, puruṣārthasamāptibuddhyutpatteḥ, tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) vidvānna bibheti kutaścana । etaꣳ ha vāva na tapati । kimahaꣳ sādhu nākaravam । kimahaṁ pāpamakaravam’ (tai. u. 2 । 9 । 1) ityādiśrutibhyaḥ, tathaiva ca viduṣāṁ tuṣṭyanubhavādidarśanāt , vikārānṛtābhisandhyapavādācca — ‘mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyatiiti ; ato na viśeṣanirākaraṇaśrutīnāmanyaśeṣatvamavagantuṁ śakyam । naivamutpattyādiśrutīnāṁ nirākāṅkṣārthapratipādanasāmarthyamasti ; pratyakṣaṁ tu tāsāmanyārthatvaṁ samanugamyate ; tathā hitatraitacchuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyati’ (chā. u. 6 । 8 । 3) ityupanyasya udarke sata evaikasya jaganmūlasya vijñeyatvaṁ darśayati ; yato imāni bhūtāni jāyante । yena jātāni jīvanti । yatprayantyabhisaṁviśanti । tadvijijñāsasva । tadbrahma’ (tai. u. 3 । 1 । 1) iti ca ; evamutpattyādiśrutīnām aikātmyāvagamaparatvāt nānekaśaktiyogo brahmaṇaḥ ; ataśca gantavyatvānupapattiḥ । na tasya prāṇā utkrāmanti’ (bṛ. u. 4 । 4 । 6)brahmaiva sanbrahmāpyetiiti ca parasminbrahmaṇi gatiṁ nivārayati ; tadvyākhyātam spaṣṭo hyekeṣām’ (bra. sū. 4 । 2 । 13) ityatra
gatikalpanāyāṁ ca gantā jīvo gantavyasya brahmaṇaḥ avayavaḥ vikāraḥ anyo tataḥ syāt , atyantatādātmye gamanānupapatteḥ । yadyevam , tataḥ kiṁ syāt ? ucyateyadyekadeśaḥ, tena ekadeśino nityaprāptatvāt na punarbrahmagamanamupapadyate ; ekadeśaikadeśitvakalpanā ca brahmaṇyanupapannā, niravayavatvaprasiddheḥ । vikārapakṣe'pyetattulyam , vikāreṇāpi vikāriṇo nityaprāptatvāt ; na hi ghaṭo mṛdātmatāṁ parityajya avatiṣṭhate, parityāge abhāvaprāpteḥ । vikārāvayavapakṣayośca tadvataḥ sthiratvāt brahmaṇaḥ saṁsāragamanamapi anavakaॢptam । atha anya eva jīvo brahmaṇaḥ, so'ṇuḥ vyāpī madhyamaparimāṇo bhavitumarhati ; vyāpitve gamanānupapattiḥ ; madhyamaparimāṇatve ca anityatvaprasaṅgaḥ ; aṇutve kṛtsnaśarīravedanānupapattiḥ ; pratiṣiddhe ca aṇutvamadhyamaparimāṇatve vistareṇa purastāt । parasmācca anyatve jīvasya tattvamasi’ (chā. u. 6 । 8 । 7) ityādiśāstrabādhaprasaṅgaḥ । vikārāvayavapakṣayorapi samāno'yaṁ doṣaḥ । vikārāvayavayostadvato'nanyatvāt adoṣa iti cet , na, mukhyaikatvānupapatteḥ । sarveṣu ca eteṣu pakṣeṣu anirmokṣaprasaṅgaḥ, saṁsāryātmatvānivṛtteḥ ; nivṛttau svarūpanāśaprasaṅgaḥ, brahmātmatvānabhyupagamācca
yattu kaiścijjalpyatenityāni naimittikāni ca karmāṇyanuṣṭhīyante pratyavāyānutpattaye, kāmyāni pratiṣiddhāni ca parihriyante svarganarakānavāptaye, sāmpratadehopabhogyāni ca karmāṇyupabhogenaiva kṣapyanteityato vartamānadehapātādūrdhvaṁ dehāntarapratisandhānakāraṇābhāvāt svarūpāvasthānalakṣaṇaṁ kaivalyaṁ vināpi brahmātmatayā evaṁvṛttasya setsyatītitadasat , pramāṇābhāvāt । na hyetat śāstreṇa kenacitpratipāditammokṣārthī itthaṁ samācarediti । svamanīṣayā tu etattarkitamyasmātkarmanimittaḥ saṁsāraḥ tasmānnimittābhāvānna bhaviṣyatīti । na ca etat tarkayituṁ śakyate, nimittābhāvasya durjñānatvāt । bahūni hi karmāṇi jātyantarasañcitāni iṣṭāniṣṭavipākāni ekaikasya jantoḥ sambhāvyante । teṣāṁ viruddhaphalānāṁ yugapadupabhogāsambhavāt kānicillabdhāvasarāṇi idaṁ janma nirmimate, kānicittu deśakālanimittapratīkṣāṇyāsateityataḥ teṣāmavaśiṣṭānāṁ sāmpratenopabhogena kṣapaṇāsambhavāt na yathāvarṇitacaritasyāpi vartamānadehapāte dehāntaranimittābhāvaḥ śakyate niścetum । karmaśeṣasadbhāvasiddhiścatadya iha ramaṇīyacaraṇāḥ’ ‘tataḥ śeṣeṇaityādiśrutismṛtibhyaḥ । syādetatnityanaimittikāni teṣāṁ kṣepakāṇi bhaviṣyantītitat na, virodhābhāvāt ; sati hi virodhe kṣepyakṣepakabhāvo bhavati ; na ca janmāntarasañcitānāṁ sukṛtānāṁ nityanaimittikairasti virodhaḥ, śuddhirūpatvāviśeṣāt ; duritānāṁ tu aśuddhirūpatvāt sati virodhe bhavatu kṣapaṇam ; na tu tāvatā dehāntaranimittābhāvasiddhiḥ, sukṛtanimittatvopapatteḥ, duritasyāpyaśeṣakṣapaṇānavagamāt । na ca nityanaimittikānuṣṭhānāt pratyavāyānutpattimātram , na punaḥ phalāntarotpattiḥ iti pramāṇamasti, phalāntarasyāpyanuniṣpādinaḥ sambhavāt ; smarati hi āpastambaḥtadyathā āmre phalārthe nimite chāyāgandhāvanūtpadyete evaṁ dharmaṁ caryamāṇam arthā anūtpadyante’ (ā. dha. sū. 1 । 7 । 20 । 3) iti । na ca asati samyagdarśane sarvātmanā kāmyapratiṣiddhavarjanaṁ janmaprāyaṇāntarāle kenacitpratijñātuṁ śakyam , sunipuṇānāmapi sūkṣmāparādhadarśanāt ; saṁśayitavyaṁ tu bhavati ; tathāpi nimittābhāvasya durjñānatvameva । na ca anabhyupagamyamāne jñānagamye brahmātmatve kartṛtvabhoktṛtvasvabhāvasya ātmanaḥ kaivalyamākāṅkṣituṁ śakyam , agnyauṣṇyavat svabhāvasyāparihāryatvāt । syādetatkartṛtvabhoktṛtvakāryam anarthaḥ, na tacchaktiḥ, tena śaktyavasthāne'pi kāryaparihārādupapanno mokṣa ititacca na । śaktisadbhāve kāryaprasavasya durnivāratvāt । athāpi syātna kevalā śaktiḥ kāryamārabhate anapekṣya anyāni nimittāni ; ata ekākinī sthitāpi nāparādhyatītitacca na, nimittānāmapi śaktilakṣaṇena sambandhena nityasambaddhatvāt । tasmāt kartṛtvabhoktṛtvasvabhāve sati ātmani, asatyāṁ vidyāgamyāyāṁ brahmātmatāyām , na kathañcana mokṣaṁ prati āśā asti । śrutiścanānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) iti jñānādanyaṁ mokṣamārgaṁ vārayati
parasmādananyatve'pi jīvasya sarvavyavahāralopaprasaṅgaḥ, pratyakṣādipramāṇāpravṛtteriti cetna, prākprabodhāt svapnavyavahāravat tadupapatteḥ ; śāstraṁ ca yatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 14) ityādinā aprabuddhaviṣaye pratyakṣādivyavahāramuktvā, punaḥ prabuddhaviṣayeyatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) ityādinā tadabhāvaṁ darśayati । tadevaṁ parabrahmavido gantavyādivijñānasya vādhitatvāt na kathañcana gatirupapādayituṁ śakyā । kiṁviṣayāḥ punargatiśrutaya iti, ucyatesaguṇavidyāviṣayā bhaviṣyanti । tathā hikvacitpañcāgnividyāṁ prakṛtya gatirucyate, kvacitparyaṅkavidyām , kvacidvaiśvānaravidyām ; yatrāpi brahma prakṛtya gatirucyateyathā prāṇo brahma kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 4) iti atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma’ (chā. u. 8 । 1 । 1) iti ca, tatrāpi vāmanītvādibhiḥ satyakāmādibhiśca guṇaiḥ saguṇasyaiva upāsyatvāt sambhavati gatiḥ । na kvacitparabrahmaviṣayā gatiḥ śrāvyate । tathā gatipratiṣedhaḥ śrāvitaḥna tasya prāṇā utkrāmanti’ (bṛ. u. 4 । 4 । 6) iti । brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ityādiṣu tu, satyapi āpnotergatyarthatve, varṇitena nyāyena deśāntaraprāptyasambhavāt svarūpapratipattireveyam avidyādhyāropitanāmarūpapravilayāpekṣayā abhidhīyatebrahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) ityādivat iti draṣṭavyam । api ca paraviṣayā gatirvyākhyāyamānā prarocanāya syāt , anucintanāya ; tatra prarocanaṁ tāvat brahmavido na gatyuktyā kriyate, svasaṁvedyenaiva avyavahitena vidyāsamarpitena svāsthyena tatsiddheḥ ; na ca nityasiddhaniḥśreyasanivedanasya asādhyaphalasya vijñānasya gatyanucintane kācidapekṣā upapadyate ; tasmādaparaviṣayā gatiḥ । tatra parāparabrahmavivekānavadhāraṇena aparasminbrahmaṇi vartamānā gatiśrutayaḥ parasminnadhyāropyante । kiṁ dve brahmaṇī paramaparaṁ ceti ? bāḍhaṁ dveetadvai satyakāma paraṁ cāparaṁ ca brahma yadoṁkāraḥ’ (pra. u. 5 । 2) ityādidarśanāt । kiṁ punaḥ paraṁ brahma kimaparamiti, ucyateyatra avidyākṛtanāmarūpādiviśeṣapratiṣedhāt asthūlādiśabdairbrahmopadiśyate, tatparam ; tadeva yatra nāmarūpādiviśeṣeṇa kenacidviśiṣṭam upāsanāyopadiśyatemanomayaḥ prāṇaśarīro bhārūpaḥ’ (chā. u. 3 । 14 । 2) ityādiśabdaiḥ, tadaparam । nanu evamadvitīyaśrutiruparudhyetana, avidyākṛtanāmarūpopādhikatayā parihṛtatvāt । tasya ca aparabrahmopāsanasya tatsannidhau śrūyamāṇam sa yadi pitṛlokakāmo bhavati’ (chā. u. 8 । 2 । 1) ityādi jagadaiśvaryalakṣaṇaṁ saṁsāragocarameva phalaṁ bhavati, anivartitatvādavidyāyāḥ ; tasya ca deśaviśeṣāvabaddhatvāt tatprāptyarthaṁ gamanamaviruddham । sarvagatatve'pi ca ātmanaḥ, ākāśasyeva ghaṭādigamane, buddhyādyupādhigamane gamanaprasiddhiḥ ityavādiṣma tadguṇasāratvāt’ (bra. sū. 2 । 3 । 29) ityatra । tasmāt kāryaṁ bādariḥ’ (bra. sū. 4 । 3 । 7) ityeṣa eva sthitaḥ pakṣaḥ ; paraṁ jaiminiḥ’ (bra. sū. 4 । 3 । 12) iti tu pakṣāntarapratibhānamātrapradarśanaṁ prajñāvikāsanāyeti draṣṭavyam ॥ 14 ॥
apratīkālambanānnayatīti bādarāyaṇa ubhayathā'doṣāttatkratuśca ॥ 15 ॥
sthitametatkāryaviṣayā gatiḥ, na paraviṣayeti । idamidānīṁ sandihyatekiṁ sarvānvikārālambanān aviśeṣeṇaiva amānavaḥ puruṣaḥ prāpayati brahmalokam , uta kāṁścideveti । kiṁ tāvatprāptam ? sarveṣāmeva eṣāṁ viduṣām anyatra parasmādbrahmaṇaḥ gatiḥ syāt ; tathā hi aniyamaḥ sarvāsām’ (bra. sū. 3 । 3 । 31) ityatra aviśeṣeṇaiva eṣā vidyāntareṣvavatāriteti । evaṁ prāpte, pratyāhaapratīkālambanāniti ; pratīkālambanānvarjayitvā sarvānanyānvikārālambanān nayati brahmalokamiti bādarāyaṇa ācāryo manyate ; na hi evam ubhayathābhāvābhyupagame kaściddoṣo'sti, aniyamanyāyasya pratīkavyatirikteṣvapyupāsaneṣūpapatteḥ । tatkratuśca asya ubhayathābhāvasya samarthako heturdraṣṭavyaḥ ; yo hi brahmakratuḥ, sa brāhmamaiśvaryamāsīdetiti śliṣyate, ‘taṁ yathā yathopāsate tadeva bhavatiiti śruteḥ, na tu pratīkeṣu brahmakratutvamasti, pratīkapradhānatvādupāsanasya । nanu, abrahmakraturapi brahma gacchatīti śrūyate ; yathā pañcāgnividyāyāmsa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) itibhavatu, yatra evam āhatyavāda upalabhyate ; tadabhāve tu autsargikeṇa tatkratunyāyena brahmakratūnāmeva tatprāptiḥ, na itareṣāmiti gamyate ॥ 15 ॥
viśeṣaṁ ca darśayati ॥ 16 ॥
nāmādiṣu pratīkopāsaneṣu pūrvasmātpūrvasmāt phalaviśeṣam uttarasminnuttarasmin upāsane darśayatiyāvannāmno gataṁ tatrāsya yathākāmacāro bhavati’ (chā. u. 7 । 1 । 5) vāgvāva nāmno bhūyasī’ (chā. u. 7 । 2 । 1) yāvadvāco gataṁ tatrāsya yathākāmacāro bhavati’ (chā. u. 7 । 2 । 2) mano vāva vāco bhūyaḥ’ (chā. u. 7 । 3 । 1) ityādinā । sa ca ayaṁ phalaviśeṣaḥ pratīkatantratvādupāsanānām upapadyate । brahmatantratve tu brahmaṇo'viśiṣṭatvāt kathaṁ phalaviśeṣaḥ syāt । tasmāt na pratīkālambanānām itaraistulyaphalatvamiti ॥ 16 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya tṛtīyaḥ pādaḥ
evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyateiti śrūyate । tatra saṁśayaḥkiṁ devalokādyupabhogasthāneṣviva āgantukena kenacidviśeṣeṇa abhiniṣpadyate, āhosvit ātmamātreṇeti । kiṁ tāvatprāptam ? sthānāntareṣviva āgantukena kenacidrūpeṇa abhiniṣpattiḥ syāt , mokṣasyāpi phalatvaprasiddheḥ, abhiniṣpadyata iti ca utpattiparyāyatvāt ; svarūpamātreṇa cedabhiniṣpattiḥ, pūrvāsvapyavasthāsu svarūpānapāyāt vibhāvyeta ; tasmāt viśeṣeṇa kenacidabhiniṣpadyata iti । evaṁ prāpte, brūmaḥ
sampadyāvirbhāvaḥ svenaśabdāt ॥ 1 ॥
kevalenaiva ātmanā āvirbhavati, na dharmāntareṇeti । kutaḥ ? ‘svena rūpeṇābhiniṣpadyateiti svaśabdāt ; anyathā hi svaśabdena viśeṣaṇamanavakaॢptaṁ syāt । nanu, ātmīyābhiprāyaḥ svaśabdo bhaviṣyatina, tasyāvacanīyatvāt ; yenaiva hi kenacidrūpeṇābhiniṣpadyate, tasyaiva ātmīyatvopapatteḥ, sveneti viśeṣaṇamanarthakaṁ syāt ; ātmavacanatāyāṁ tu arthavatkevalenaiva ātmarūpeṇābhiniṣpadyate, na āgantukenāpararūpeṇāpīti ॥ 1 ॥
kaḥ punarviśeṣaḥ pūrvāsvavasthāsu , iha ca svarūpānapāyasāmye satītyata āha
muktaḥ pratijñānāt ॥ 2 ॥
yo'tra abhiniṣpadyata ityuktaḥ, sa sarvabandhavinirmuktaḥ śuddhenaiva ātmanā avatiṣṭhate ; pūrvatra tu — ‘andho bhavati’ ‘api roditīva’ ‘vināśamevāpīto bhavati’ — iti ca avasthātrayakaluṣitena ātmanāityayaṁ viśeṣaḥ । kathaṁ punaravagamyatemukto'yamidānīṁ bhavatīti ? pratijñānādityāhatathā hietaṁ tveva te bhūyo'nuvyākhyāsyāmi’ (chā. u. 8 । 9 । 3) iti avasthātrayadoṣavihīnam ātmānam vyākhyeyatvena pratijñāya, aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti ca upanyasya, svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ’ (chā. u. 8 । 12 । 3) iti ca upasaṁharati ; tathā ākhyāyikopakrame'pi ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityādi muktātmaviṣayameva pratijñānam । phalatvaprasiddhirapi mokṣasya bandhanivṛttimātrāpekṣā, na apūrvopajanāpekṣā । yadapi abhiniṣpadyata ityutpattiparyāyatvam , tadapi na apūrvāvasthāpekṣamyathā roganivṛttau arogo'bhiniṣpadyata iti, tadvat । tasmādadoṣaḥ ॥ 2 ॥
ātmā prakaraṇāt ॥ 3 ॥
kathaṁ punarmukta ityucyate, yāvatā paraṁ jyotirupasampadya’ (chā. u. 8 । 12 । 3) iti kāryagocarameva enaṁ śrāvayati, jyotiḥśabdasya bhautike jyotiṣi rūḍhatvāt ? na ca anativṛtto vikāraviṣayāt kaścinmukto bhavitumarhati, vikārasya ārtatvaprasiddheritinaiṣa doṣaḥ, yataḥ ātmaivātra jyotiḥśabdena āvedyate, prakaraṇāt ; ya ātmāpahatapāpmā vijaro vimṛtyuḥ’ (chā. u. 8 । 7 । 1) iti prakṛte parasminnātmani na akasmādbhautikaṁ jyotiḥ śakyaṁ grahītum , prakṛtahānāprakṛtaprakriyāprasaṅgāt ; jyotiḥśabdastu ātmanyapi dṛśyatetaddevā jyotiṣāṁ jyotiḥ’ (bṛ. u. 4 । 4 । 16) iti । prapañcitaṁ ca etat jyotirdarśanāt’ (bra. sū. 1 । 3 । 40) ityatra ॥ 3 ॥
avibhāgena dṛṣṭatvāt ॥ 4 ॥
paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate yaḥ, sa kiṁ parasmādātmanaḥ pṛthageva bhavati, uta avibhāgenaivāvatiṣṭhata iti vīkṣāyām , sa tatra paryeti’ (chā. u. 8 । 12 । 3) ityadhikaraṇādhikartavyanirdeśāt jyotirupasampadya’ (chā. u. 8 । 12 । 3) iti ca kartṛkarmanirdeśāt bhedenaivāvasthānamiti yasya matiḥ, taṁ vyutpādayatiavibhakta eva pareṇa ātmanā mukto'vatiṣṭhate । kutaḥ ? dṛṣṭatvāt ; tathā hitattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) yatra nānyatpaśyati’ (chā. u. 7 । 24 । 1) na tu taddvitīyamasti tato'nyadvibhaktaṁ yatpaśyet’ (bṛ. u. 4 । 3 । 23) ityevamādīni vākyānyavibhāgenaiva paramātmānaṁ darśayanti ; yathādarśanameva ca phalaṁ yuktam , tatkratunyāyāt ; yathodakaṁ śuddhe śuddhamāsiktaṁ tādṛgeva bhavati । evaṁ munervijānata ātmā bhavati gautama’ (ka. u. 2 । 1 । 15) iti ca evamādīni muktasvarūpanirūpaṇaparāṇi vākyānyavibhāgameva darśayanti ; nadīsamudrādinidarśanāni ca । bhedanirdeśastu abhede'pyupacaryate sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni’ (chā. u. 7 । 24 । 1) iti, ātmaratirātmakrīḍaḥ’ (chā. u. 7 । 25 । 2) iti ca evamādidarśanāt ॥ 4 ॥
brāhmeṇa jaiminirupanyāsādibhyaḥ ॥ 5 ॥
sthitametat svena rūpeṇa’ (chā. u. 8 । 3 । 4) ityatraātmamātrarūpeṇābhiniṣpadyate, na āgantukenāpararūpeṇeti । adhunā tu tadviśeṣabubhutsāyāmabhidhīyatesvam asya rūpaṁ brāhmam apahatapāpmatvādisatyasaṅkalpatvāvasānaṁ tathā sarvajñatvaṁ sarveśvaratvaṁ ca, tena svarūpeṇābhiniṣpadyata iti jaiminirācāryo manyate । kutaḥ ? upanyāsādibhyastathātvāvagamāt ; tathā hi ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityādinā satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 7 । 1) ityevamantena upanyāsena evamātmakatāmātmano bodhayati ; tathā sa tatra paryeti jakṣatkrīḍaramamāṇaḥ’ (chā. u. 8 । 12 । 3) iti aiśvaryarūpamāvedayati, tasya sarveṣu lokeṣu kāmacāro bhavati’ (chā. u. 7 । 25 । 2) iti ca ; ‘sarvajñaḥ sarveśvaraḥityādivyapadeśāśca evamupapannā bhaviṣyantīti ॥ 5 ॥
cititanmātreṇa tadātmakatvādityauḍulomiḥ ॥ 6 ॥
yadyapi apahatapāpmatvādayo bhedenaiva dharmā nirdiśyante, tathāpi śabdavikalpajā eva ete ; pāpmādinivṛttimātraṁ hi tatra gamyate ; caitanyameva tu asya ātmanaḥ svarūpamiti tanmātreṇa svarūpeṇa abhiniṣpattiryuktā ; tathā ca śrutiḥ evaṁ are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) ityevaṁjātīyakā anugṛhītā bhaviṣyati ; satyakāmatvādayastu yadyapi vastusvarūpeṇaiva dharmā ucyantesatyāḥ kāmā asyeti, tathāpi upādhisambandhādhīnatvātteṣāṁ na caitanyavat svarūpatvasambhavaḥ, anekākāratvapratiṣedhāt ; pratiṣiddhaṁ hi brahmaṇo'nekākāratvam na sthānato'pi parasyobhayaliṅgam’ (bra. sū. 3 । 2 । 11) ityatra । ata eva ca jakṣaṇādisaṅkīrtanamapi duḥkhābhāvamātrābhiprāyaṁ stutyarthamātmaratiḥityādivat । na hi mukhyānyeva ratikrīḍāmithunāni ātmani śakyante varṇayitum , dvitīyaviṣayatvātteṣām । tasmānnirastāśeṣaprapañcena prasannena avyapadeśyena bodhātmanā abhiniṣpadyata ityauḍulomirācāryo manyate ॥ 6 ॥
evamapyupanyāsātpūrvabhāvādavirodhaṁ bādarāyaṇaḥ ॥ 7 ॥
evamapi pāramārthikacaitanyamātrasvarūpābhyupagame'pi vyavahārāpekṣayā pūrvasyāpi upanyāsādibhyo'vagatasya brāhmasya aiśvaryarūpasya apratyākhyānādavirodhaṁ bādarāyaṇa ācāryo manyate ॥ 7 ॥
saṅkalpādeva tu tacchruteḥ ॥ 8 ॥
hārdavidyāyāṁ śrūyatesa yadi pitṛlokakāmo bhavati saṅkalpādevāsya pitaraḥ samuttiṣṭhanti’ (chā. u. 8 । 2 । 1) ityādi । tatra saṁśayaḥkiṁ saṅkalpa eva kevalaḥ pitrādisamutthāne hetuḥ, uta nimittāntarasahita iti । tatra satyapisaṅkalpādevaiti śravaṇe lokavat nimittāntarāpekṣatā yuktā ; yathā loke asmadādīnāṁ saṅkalpāt gamanādibhyaśca hetubhyaḥ pitrādisampattirbhavati evaṁ muktasyāpi syāt ; evaṁ dṛṣṭaviparītaṁ na kalpitaṁ bhaviṣyati ; ‘saṅkalpādevaiti tu rājña iva saṅkalpitārthasiddhikarīṁ sādhanāntarasāmagrīṁ sulabhāmapekṣya ucyate ; na ca saṅkalpamātrasamutthānāḥ pitrādayaḥ manorathavijṛmbhitavat cañcalatvāt puṣkalaṁ bhogaṁ samarpayituṁ paryāptāḥ syuriti । evaṁ prāpte, brūmaḥsaṅkalpādeva tu kevalāt pitrādisamutthānamiti । kutaḥ ? tacchruteḥ ; saṅkalpādevāsya pitaraḥ samuttiṣṭhanti’ (chā. u. 8 । 2 । 1) ityādikā hi śrutirnimittāntarāpekṣāyāṁ pīḍyeta ; nimittāntaramapi tu yadi saṅkalpānuvidhāyyeva syāt , bhavatu ; na tu prayatnāntarasampādyaṁ nimittāntaramiṣyate, prāksampatteḥ vandhyasaṅkalpatvaprasaṅgāt ; na ca śrutyavagamye'rthe lokavaditi sāmānyato dṛṣṭaṁ kramate ; saṅkalpabalādeva ca eṣāṁ yāvatprayojanaṁ sthairyopapattiḥ, prākṛtasaṅkalpavilakṣaṇatvānmuktasaṅkalpasya ॥ 8 ॥
ata eva cānanyādhipatiḥ ॥ 9 ॥
ata eva ca avandhyasaṅkalpatvāt ananyādhipatirvidvānbhavatināsyānyo'dhipatirbhavatītyarthaḥ । na hi prākṛto'pi saṅkalpayan anyasvāmikatvamātmanaḥ satyāṁ gatau saṅkalpayati । śrutiścaitaddarśayatiatha ya ihātmānamanuvidya vrajantyetāꣳśca satyānkāmāꣳsteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati’ (chā. u. 8 । 1 । 6) iti ॥ 9 ॥
abhāvaṁ bādarirāha hyevam ॥ 10 ॥
saṅkalpādevāsya pitaraḥ samuttiṣṭhanti’ (chā. u. 8 । 2 । 1) ityataḥ śruteḥ manastāvatsaṅkalpasādhanaṁ siddham । śarīrendriyāṇi punaḥ prāptaiśvaryasya viduṣaḥ santi, na santiiti samīkṣyate । tatra bādaristāvadācāryaḥ śarīrasyendriyāṇāṁ ca abhāvaṁ mahīyamānasya viduṣo manyate । kasmāt ? evaṁ hi āha āmnāyaḥmanasaitānkāmānpaśyaramate’ (chā. u. 8 । 12 । 5) ya ete brahmaloke’ (chā. u. 8 । 12 । 5) iti ; yadi manasā śarīrendriyaiśca vihareta, manaseti viśeṣaṇaṁ na syāt ; tasmādabhāvaḥ śarīrendriyāṇāṁ mokṣe ॥ 10 ॥
bhāvaṁ jaiminirvikalpāmananāt ॥ 11 ॥
jaiministvācāryaḥ manovat śarīrasyāpi sendriyasya bhāvaṁ muktaṁ prati manyate ; yataḥ sa ekadhā bhavati tridhā bhavati’ (chā. u. 7 । 26 । 2) ityādinā anekadhābhāvavikalpamāmananti । na hi anekavidhatā vinā śarīrabhedena āñjasī syāt । yadyapi nirguṇāyāṁ bhūmavidyāyām ayamanekadhābhāvavikalpaḥ paṭhyate, tathāpi vidyamānamevedaṁ saguṇāvasthāyām aiśvaryaṁ bhūmavidyāstutaye saṅkīrtyata ityataḥ saguṇavidyāphalabhāvena upatiṣṭhata ityucyate ॥ 11 ॥
dvādaśāhavadubhayavidhaṁ bādarāyaṇo'taḥ ॥ 12 ॥
bādarāyaṇaḥ punarācāryaḥ ata eva ubhayaliṅgaśrutidarśanāt ubhayavidhatvaṁ sādhu manyateyadā saśarīratāṁ saṅkalpayati tadā saśarīro bhavati, yadā tu aśarīratāṁ tadā aśarīra iti ; satyasaṅkalpatvāt , saṅkalpavaicitryācca । dvādaśāhavatyathā dvādaśāhaḥ satram ahīnaśca bhavati, ubhayaliṅgaśrutidarśanātevamidamapīti ॥ 12 ॥
tanvabhāve sandhyavadupapatteḥ ॥ 13 ॥
yadā tanoḥ sendriyasya śarīrasya abhāvaḥ tadā, yathā sandhye sthāne śarīrendriyaviṣayeṣvavidyamāneṣvapi upalabdhimātrā eva pitrādikāmā bhavanti, evaṁ mokṣe'pi syuḥ ; evaṁ hi etadupapadyate ॥ 13 ॥
bhāve jāgradvat ॥ 14 ॥
bhāve punaḥ tanoḥ, yathā jāgarite vidyamānā eva pitrādikāmā bhavanti, evaṁ muktasyāpyupapadyate ॥ 14 ॥
pradīpavadāveśastathā hi darśayati ॥ 15 ॥
bhāvaṁ jaiminirvikalpāmananāt’ (bra. sū. 4 । 4 । 11) ityatra saśarīratvaṁ muktasyoktam ; tatra tridhābhāvādiṣu anekaśarīrasarge kiṁ nirātmakāni śarīrāṇi dāruyantravatsṛjyante, kiṁ sātmakānyasmadādiśarīravatiti bhavati vīkṣā । tatra ca ātmamanasoḥ bhedānupapatteḥ ekena śarīreṇa yogāt itarāṇi śarīrāṇi nirātmakāniityevaṁ prāpte, pratipadyatepradīpavadāveśa iti ; yathā pradīpa ekaḥ anekapradīpabhāvamāpadyate, vikāraśaktiyogāt , evameko'pi san vidvān aiśvaryayogādanekabhāvamāpadya sarvāṇi śarīrāṇyāviśati । kutaḥ ? tathā hi darśayati śāstramekasyānekabhāvamsa ekadhā bhavati tridhā bhavati pañcadhā saptadhā navadhā’ (chā. u. 7 । 26 । 2) ityādi ; naitaddāruyantropamābhyupagame'vakalpate, nāpi jīvāntarāveśe ; na ca nirātmakānāṁ śarīrāṇāṁ pravṛttiḥ sambhavati । yattu ātmamanasorbhedānupapatteḥ anekaśarīrayogāsambhava itinaiṣa doṣaḥ ; ekamanonuvartīni samanaskānyevāparāṇi śarīrāṇi satyasaṅkalpatvāt srakṣyati ; sṛṣṭeṣu ca teṣu upādhibhedāt ātmano'pi bhedenādhiṣṭhātṛtvaṁ yokṣyate ; eṣaiva ca yogaśāstreṣu yogināmanekaśarīrayogaprakriyā ॥ 15 ॥
kathaṁ punaḥ muktasya anekaśarīrāveśādilakṣaṇamaiśvaryamabhyupagamyate, yāvatā tatkena kaṁ vijānīyāt’ (bṛ. u. 4 । 5 । 15) na tu taddvitīyamasti tato'nyadvibhaktaṁ yadvijānīyāt’ (bṛ. u. 4 । 3 । 30) salila eko draṣṭā'dvaito bhavati’ (bṛ. u. 4 । 3 । 32) iti ca evaṁjātīyakā śrutiḥ viśeṣavijñānaṁ vārayatiityata uttaraṁ paṭhati
svāpyayasampattyoranyatarāpekṣamāviṣkṛtaṁ hi ॥ 16 ॥
svāpyayaḥ suṣuptam , svamapīto bhavati tasmādenaꣳ svapitītyācakṣate’ (chā. u. 6 । 8 । 1) iti śruteḥ ; sampattiḥ kaivalyam , brahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) iti śruteḥ ; tayoranyatarāmavasthāmapekṣya etat viśeṣasaṁjñā'bhāvavacanamkvacit suṣuptāvasthāmapekṣyocyate, kvacitkaivalyāvasthām । kathamavagamyate ? yatastatraiva etadadhikāravaśāt āviṣkṛtametebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṁjñāstīti’ (bṛ. u. 2 । 4 । 12) yatra tvasya sarvamātmaivābhūt’ (bṛ. u. 2 । 4 । 14) yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati’ (bṛ. u. 4 । 3 । 19), ityādiśrutibhyaḥ । saguṇavidyāvipākasthānaṁ tu etat svargādivat avasthāntaram , yatraitadaiśvaryamupavarṇyate । tasmādadoṣaḥ ॥ 16 ॥
jagadvyāpāravarjaṁ prakaraṇādasannihitatvācca ॥ 17 ॥
ye saguṇabrahmopāsanāt sahaiva manasā īśvarasāyujyaṁ vrajanti, kiṁ teṣāṁ niravagrahamaiśvaryaṁ bhavati, āhosvitsāvagrahamiti saṁśayaḥ । kiṁ tāvatprāptam ? niraṅkuśameva eṣāmaiśvaryaṁ bhavitumarhati, āpnoti svārājyam’ (tai. u. 1 । 6 । 2) sarve'smai devā balimāvahanti’ (tai. u. 1 । 5 । 3) teṣāṁ sarveṣu lokeṣu kāmacāro bhavati’ (chā. u. 7 । 25 । 2) ityādiśrutibhya iti । evaṁ prāpte, paṭhatijagadvyāpāravarjamiti ; jagadutpattyādivyāpāraṁ varjayitvā anyat aṇimādyātmakamaiśvaryaṁ muktānāṁ bhavitumarhati, jagadvyāpārastu nityasiddhasyaiva īśvarasya । kutaḥ ? tasya tatra prakṛtatvāt ; asannihitatvāccetareṣām ; para eva hi īśvaro jagadvyāpāre'dhikṛtaḥ, tameva prakṛtya utpattyādyupadeśāt , nityaśabdanibandhanatvācca ; tadanveṣaṇavijijñāsanapūrvakaṁ tu itareṣāmaṇimādyaiśvaryaṁ śrūyate ; tenāsannihitāste jagadvyāpāre । samanaskatvādeva ca eteṣāmanaikamatye, kasyacitsthityabhiprāyaḥ kasyacitsaṁhārābhiprāya ityevaṁ virodho'pi kadācitsyāt ; atha kasyacit saṅkalpamanu anyasya saṅkalpa ityavirodhaḥ samarthyeta, tataḥ parameśvarākūtatantratvamevetareṣāmiti vyavatiṣṭhate ॥ 17 ॥
pratyakṣopadeśāditi cennādhikārikamaṇḍalasthokteḥ ॥ 18 ॥
atha yaduktamāpnoti svārājyam’ (tai. u. 1 । 6 । 2) ityādipratyakṣopadeśāt niravagrahamaiśvaryaṁ viduṣāṁ nyāyyamiti, tatparihartavyam ; atrocyatenāyaṁ doṣaḥ, ādhikārikamaṇḍalasthokteḥ । ādhikāriko yaḥ savitṛmaṇḍalādiṣu viśeṣāyataneṣvavasthitaḥ para īśvaraḥ, tadāyattaiva iyaṁ svārājyaprāptirucyate ; yatkāraṇam anantaram āpnoti manasaspatim’ (tai. u. 1 । 6 । 2) ityāha ; yo hi sarvamanasāṁ patiḥ pūrvasiddha īśvaraḥ taṁ prāpnotītyetaduktaṁ bhavati ; tadanusāreṇaiva ca anantaramvākpatiścakṣuṣpatiḥ । śrotrapatirvijñānapatiḥca bhavati ityāha । evamanyatrāpi yathāsambhavaṁ nityasiddheśvarāyattameva itareṣāmaiśvaryaṁ yojayitavyam ॥ 18 ॥
vikārāvarti ca tathā hi sthitimāha ॥ 19 ॥
vikārāvartyapi ca nityamuktaṁ pārameśvaraṁ rūpam , na kevalaṁ vikāramātragocaraṁ savitṛmaṇḍalādyadhiṣṭhānam ; tathā hi asya dvirūpāṁ sthitimāha āmnāyaḥtāvānasya mahimā tato jyāyāꣳśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) ityevamādiḥ । na ca tat nirvikāraṁ rūpam itarālambanāḥ prāpnuvantīti śakyaṁ vaktum atatkratutvātteṣām । ataśca yathaiva dvirūpe parameśvare nirguṇaṁ rūpamanavāpya saguṇa evāvatiṣṭhante, evaṁ saguṇe'pi niravagrahamaiśvaryamanavāpya sāvagraha evāvatiṣṭhanta iti draṣṭavyam ॥ 19 ॥
darśayataścaivaṁ pratyakṣānumāne ॥ 20 ॥
darśayataśca vikārāvartitvaṁ parasya jyotiṣaḥ śrutismṛtīna tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ’ (mu. u. 2 । 2 । 11)(ka. u. 2 । 2 । 15) iti, na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ’ (bha. gī. 15 । 6) iti ca । tadevaṁ vikārāvartitvaṁ parasya jyotiṣaḥ prasiddhamityabhiprāyaḥ ॥ 20 ॥
bhogamātrasāmyaliṅgācca ॥ 21 ॥
itaśca na niraṅkuśaṁ vikārālambanānāmaiśvaryam , yasmāt bhogamātrameva eṣām anādisiddheneśvareṇa samānamiti śrūyate — ‘tamāhāpo vai khalu mīyante loko'sauitisa yathaitāṁ devatāꣳ sarvāṇi bhūtānyavantyevaꣳ haivaṁvidaꣳ sarvāṇi bhūtānyavantiteno etasyai devatāyai sāyujyaꣳ salokatāṁ jayati’ (bṛ. u. 1 । 5 । 23) ityādibhedavyapadeśaliṅgebhyaḥ ॥ 21 ॥
nanu evaṁ sati sātiśayatvādantavattvam aiśvaryasya syāt ; tataśca eṣāmāvṛttiḥ prasajyetaityataḥ uttaraṁ bhagavānbādarāyaṇa ācāryaḥ paṭhati
anāvṛttiḥ śabdādanāvṛttiḥ śabdāt ॥ 22 ॥
nāḍīraśmisamanvitena arcirādiparvaṇā devayānena pathā ye brahmalokaṁ śāstroktaviśeṣaṇaṁ gacchantiyasminnaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi, yasminnairaṁ madīyaṁ saraḥ, yasminnaśvatthaḥ somasavanaḥ, yasminnaparājitā pūrbrahmaṇaḥ, yasmiṁśca prabhuvimitaṁ hiraṇmayaṁ veśma, yaścānekadhā mantrārthavādādipradeśeṣu prapañcyatete taṁ prāpya na candralokādiva bhuktabhogā āvartante । kutaḥ ? tayordhvamāyannamṛtatvameti’ (chā. u. 8 । 6 । 6)(ka. u. 2 । 3 । 16) teṣāṁ na punarāvṛttiḥ’ (bṛ. u. 6 । 2 । 15) etena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante’ (chā. u. 4 । 15 । 5) brahmalokamabhisampadyate’ (chā. u. 8 । 15 । 1)na ca punarāvartateityādiśabdebhyaḥ । antavattve'pi tu aiśvaryasya yathā anāvṛttiḥ tathā varṇitamkāryātyaye tadadhyakṣeṇa sahātaḥ param’ (bra. sū. 4 । 3 । 10) ityatra ; samyagdarśanavidhvastatamasāṁ tu nityasiddhanirvāṇaparāyaṇānāṁ siddhaiva anāvṛttiḥ ; tadāśrayaṇenaiva hi saguṇaśaraṇānāmapyanāvṛttisiddhiriti । anāvṛttiḥ śabdādanāvṛttiḥ śabdātiti sūtrābhyāsaḥ śāstraparisamāptiṁ dyotayati ॥ 22 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturtho'dhyāyaḥ ॥
iti śrīmacchārīrakamīmāṁsāsūtrabhāṣyaṁ sampūrṇam ॥